अन्तनिर्देशम्
 
धृष्टिर्भुवनमंशुनाह विष्मतीराददेतं प्रत्नथेन्द्रमित्क्षत्र-स्येन्द्रस्य मित्रोस्यग्नयेन्नवते यो वा अयथा देवतं 
स्फ्यस्वस्तिरग्निर्भूतानामाप्यायस्वमाछन्द ईयुः क्रमैर्घ्नन्तिसोमो वै भुवो देवानामुत्सृज्यामित्येकैकः १  
अयं वां प्रातर्युजा वयं वेनस्त्रिंशत्त्रयो मूर्द्धानमिन्द्राग्नी
ओमासो मरुत्वन्तमिमिन्द्रमरुत्वोमरुत्वान्महान्महां अदठिब्धभिर्हिरण्यपाणिमग्न आयूंष्युत्तिष्ठन्तरणिरातिष्ठासाविसर्वस्यमहान्थ्सजोषाग्निर्म्मादुरिष्टादाप्यायतामर्त्थे तस्समिधन्निग्राभ्यामहीनामग्निनादेवेनायं पुरो हरिकेशोग्नाविष्णूसजोषसासुवर्गायवज्रस्समीची देवस्याद्द इमामगृभ्णन् यः प्राणतो य आत्मदा एते पन्थानो द्वौ द्वौ २
उदायुषेषेत्वोपवीरसिसन्त्वासिञ्चामि देवीरापः परिभूर्जताषाट् त्वेक्रतुमिन्द्राग्नी अव्यथ मानान्त्रयस्त्रयः ३  
दैवीन्धियन्त्वं सोमहृदे त्वापूर्वमावायोग्नये नीकवतेयन्नवमैत्त्रीणि वावदेवसवितरेतद्वास्तोष्पतेन्द्रस्य तनूपायास्ते अग्ने मयि गृह्णामि चत्वारि चत्वारि  ४ 
पूर्वं ध्रुवोसिप्रतिपूरुषं सोमस्य त्विषिः पूर्वमारुतमस्यग्ने जातानामे ग्रहायो अर्वन्तं पञ्चपञ्च  ५  
पूर्वं पृथिव्यै पूर्वं बर्हिषोहंस्वाद्वीन्त्वावयोवा अग्निष्षट्थ्षट्  ६  
वाजस्य मा युञ्जते कदाचन यो वै देवा द्वितीयमावायोस्सप्तसप्त  ७ 
प्रत्युष्टमुदुत्यं पूर्वमगन्मोपयामगृहीतोसि नृषदमैन्द्राग्नमेकादशकपालम्मारुतीं वसवस्त्वाप्रवृहन्तु पूर्णापश्चाच्चित्तिञ्जुहोमि मयो भूर्वातोऽष्टावष्टौ  ८ 
उरुं हि देवसवितस्सन्त्वा न ह्यामि भूर्भुवस्सुवो नव नव  ९
एतं युवानं सूर्यो मा दश दश  १०
अग्ने गोभिर्जुष्टो वा च आयुर्दा अग्ने हविषो वसवस्त्वा यूपयन्तु द्ध्रुवक्षितिर्गायत्री त्रक कस्त्वाच्छ्यतिकिं स्विदासीदेकादशैकादश  ११
धातारातिस्सूर्यो देवस्सहस्राणि सहस्रशो द्वादश द्वादश  १२
ये देवा यज्ञहनस्त्रयो दश  १३
वाजस्येमं प्रसवश्चतुर्दश  १४
देवस्याहं सवितुः प्रसवे सोमाय पितृमते देवावसव्या अग्ने अर्वाङ्यज्ञस्सं पञ्चदश  १५
भक्षे हि वाजो नस्सप्त षोडश षोडश  १६
आकूतिमग्निमभ्यस्थाद्विश्वास्त्वामग्ने वृषभं सप्तदश सप्तदश  १७
युञ्जानोऽष्टादश  १८
ममनाम दिवस्परिमानो मित्रो ये वाजिनं समिद्धो अञ्जन्नेकविंशतिरेकविंशतिः २१ 
सन्ते वायुर्विपाजसा विष्णोः क्रमोसिद्रापे अन्धसस्त्रयोविंशतिः  २३
यस्त्वा हृदा कीरिणा देवस्य त्वा पृथिव्यास्सधस्थे मानो हिंसीज्जनिता चतुर्विंशतिः  २४
पूर्वं संपश्याम्यायुष्टेयदक्रन्दः पञ्चविंशतिः  २५
प्रजापतेर्जायमाना अग्निं युनज्मि हिरण्यवर्णाश्शुचयष्षड्विंशतिः  २६
उभा वामिन्द्राग्नी उपप्रयन्तो नवो नवो यदग्ने यानि सप्तविंशतिः  २७
समिद्दिशां पूर्वमुदेनमुत्तरामष्टाविंशतिः  २८
अन्वहमासाः पूर्वमन्नपतेन्नस्य नो देही यमे वसायाशुश्शिशानो वृषभ एकान्नत्रिंशत्  २९
नमस्ते रुद्रपूर्वं प्राचीमनप्रदिशं त्रिंशत्  ३०
अग्नेयं यज्ञमेकत्रिंशत्  ३१
अंबे अंबालि द्वात्रिंशत्  ३२
उशन्तस्त्वा ह्मन्नूर्जं य इमा विश्वा त्रयस्त्रिंशत्  ३३
अग्ना विष्णू महि चतुस्त्रिंशत्  ३४
कृणुष्वपाज इमामगृभ्णन्नृशनां पञ्चत्रिंशत्  ३५
वैश्वानरो न ऊत्याद्वितीयमिन्द्रं वो विश्वत इन्द्रं नरस्सप्रत्नवन्नवीयसेदं वामास्येग्नेर्म्मन्वे षट्त्रिंशत्  ३६
पूर्वमिन्द्रं वो हवामहे सप्तत्रिंशत्  ३७
युक्ष्वा ह्यष्टात्रिंशत्  ३८
त्वमग्ने बृहदूर्द्ध्वा अस्य समिधो याजाता ओषधयो ध्रुवासि धरुणा जीमूतस्येवैकान्नचत्वारिंशत्  ३९
समितं सञ्चत्वारिंशत्  ४०
प्रदेवं देव्यैकचत्वारिंशत्  ४१
हिरण्यगर्भ आपोऽष्टाचत्वारिंशत्  ४८
अग्निर्वृत्राणि जंघनच्चतुःपञ्चाशत्  ५४
त्वमग्ने रुद्रः पञ्चपञ्चाशत्  ५५
अग्निना रयिं सप्तपञ्चाशत्  ५७
अग्निर्मूर्धा दिव एकान्नषष्टिः  ५९
                             अन्तनिर्देशस्समाप्तः