अथर्ववेदीय दन्त्योष्ठविधिः
अथ दन्त्योष्ठविधिः
प्रथमोऽध्यायः

अथर्वाणमृषिं देवं देवहयशिरोधरम्
प्रणम्य सम्प्रवक्ष्यामि दन्त्योष्ठविधिविस्तरम् १
छन्दस्यध्ययने प्राप्ते विदुषामथ धीमताम्
बकारे संशयो नित्यमौष्ठ्यं दन्त्यमिति स्म ह २
तस्मात्तद्विधि निर्णये संशयछेदनाय च
मुक्ता दन्त्या प्रयोज्याम औष्ठ्यान् वक्ष्ये क्रमाहितः ३
भपरं यत्र दृश्येतानिंग्ये स्पर्शनं क्वचित्
औष्ठ्यं तत्र पदे धीरो बिभीतो बिभ्रतीर्यथा ४
आद्युदात्ते बले बाणे बिल शब्दे तथैव च
समस्तेऽपि यत्र स्यातामन्तोदात्तो विशिष्यते ५
बलदाबलानुग्राबलधन्वा तथैव च
बलासं बाहू आचार्याः सर्वास्वेव विभक्तिषु ६
बली बलेन बर्हिश्चाबलेन बलीयसे
ब्रव्नः किल्बिषं वःकेतुः कुम्बं बाधिष्ट बालिति ७
बाहुं बोधि तथा बंधुर्बहुबाधे बृहच्च यत्
पिबति ब्रुवते चैव यथार्थाः सम्प्रकीर्त्तिताः ८
बस्तवासिनो बाह्वंकैर्बाहुवीर्ये तथैव च
बहवः काबवं बाह्वोर्बोध बह्वे तथैव च ९
तथा बÞयं ताबुवं बह्वीर्नवमः संप्रकीर्त्तिताः
एते सर्वेषु शब्देषु प्रथमस्पर्श्या हि मताः १०
वैबाध देवबन्धुं च विबद्धस्तु विबन्धुषु
द्वितीय स्पर्श्यो विज्ञेयो विबबाधे तथैव च ११
बाहौ बाहवो बहुलं बुध्न्या बद्धकमेव च
एते सर्वे भवन्त्योष्ठ्या ये नोक्तास्ते तु दन्तजाः १२
इति प्रथमोऽध्यायः

द्वितीयोऽध्यायः
अधरादुत्तरे भागे भागात्प्रतिविभागशः
दशनाग्रेण संस्पृष्ट्यो न तु पीडासु योजयेत् १
कम्बलं बल्बजं बीजं लिबुजा बण्महाँ असि
बिष्कले ब्रह्म बर्जर्ह्ये शबले बेधिषे बयः २
बहिष्ठः बुध्न्य: पड्वीशमर्बुदं बधिरस्तथा
आबयोबिन्दुः संबिंबं काहाबामुदुम्बलम् ३
कब्रु पीबसि बंधुरं कंबूकाँ बलिनस्तथा
कुबेरः स्तम्बजं बभ्रौपब्दैः परिबेधिरे ४
असंबाधे नैर्बाध्येन बद्धे बद्धानि कूल्बजं
बतो बतासि बंधुं च बिसं क्लीबं बुजे बुजः ५
बधान प्राबंधायाश्चोल्बं काबेरकस्तथा
आबेधुरैलबश्चैवाबेधे बल्हिकानि च ६
अबोधि बार्हत्सामे घोषबुद्धा तथैव च
बंधनं यत्र शेषं स्यादाबधे मे निदर्शनम् ७
अलाबु बजः बाणं स्यादाद्युदात्तो यदा भवेत्
ब्रह्म शब्दं तु सवार्थमौष्ठ्यमेव विदुर्बुधाः ८
छुबुकाब्दष्कये बाले केशबाले तथैव च
अधिबाले वयः प्रोक्तं शेषेषु परिमाणतः ९
बिभेदादिषु भेदाश्च परि पूर्वं बले तथा
बंधु वा सिंधुरपर एतेषां तु बलः क्वचित् १०
तुछुब्दश्चुबुकश्चैव बभूवुश्च बभूवुषी
एते सर्वे परित्यज्य बकारोन्योन्य भक्षन ११
इति द्वितीयोऽध्यायः
दन्त्योष्ठविधिः समाप्तः


Reference:
Sastri, Ramagopala, The Dantyo·ÿhavidhiú or the Fourth Lak·aöa Treatise of the Atharva Veda, edited with an introduction, translation (Hindi), and an index, (Lahore, Vidya Prakasha Press, D.A.V. College, 1921).