सूत्रस्थान

श्रीमद्वाग्भटविरचिते
अष्टाङ्गहृदये सूत्रस्थानम्
प्रथमोऽध्यायः
रागादिरोगान् सततानुषक्तानशेषकायप्रसृतानशेषान्
औत्सुक्यमोहारतिदाञ्जघान योऽपूर्ववैद्याय नमोऽस्तु तस्मै १
आयुः कामयमानेन धर्मार्थसुखसाधनम्
आयुर्वेदोपदेशेषु विधेयः परमादरः २
ब्रह्मा स्मृत्वाऽयुषो वेदं प्रजापतिमजिग्रहत्
सोऽश्विनौ तौ सहस्राक्षं सोऽत्रिपुत्रादिकान्मुनीन् ३
तेऽग्निवेशादिकांस्ते तु पृथक् तन्त्राणि तेनिरे
तेभ्योऽतिविप्रकीर्णेभ्यः प्रायः सारतरोच्चयः ४
क्रियतेऽष्टाङ्गहृदयं नातिसंक्षेपविस्तरम्
कायबालग्रहोर्ध्वाङ्गशल्यदंष्ट्रा जरावृषान् ५
अष्टावङ्गानि तस्याहुश्चिकित्सा येषु संश्रिता
वायुः पित्तं कफश्चेति त्रयो दोषाः समासतः ६
विकृताऽविकृता देहं घ्नन्ति ते वर्त्तयन्ति च
ते व्यापिनोऽपि हृन्नाभ्योरधोमध्योर्ध्वसंश्रयाः ७
वयोऽहोरात्रिभुक्तानां तेऽन्तमध्यादिगाः क्रमात्
तैर्भवेद्विषमस्तीक्ष्णो मन्दश्चाग्निः समैः समः ८
कोष्ठः क्रूरो मृदुर्मध्यो मध्यः स्यात्तैः समैरपि
शुक्रार्तवस्थैर्जन्मादौ विषेणेव विषकृमेः ९
तैश्च तिस्रः प्रकृतयो हीनमध्योत्तमाः पृथक्
समधातुः समस्तासु श्रेष्ठानिन्द्या द्विदोषजाः १०
तत्र रूक्षो लघुः शीतः खरः सूक्ष्मश्चलोऽनिलः
पित्तं सस्नेहतीक्ष्णोष्णं लघु विस्रं सरं द्र वम् ११
स्निन्धः शीतो गुरुर्मन्दःश्लक्ष्णोमृत्स्नः स्थिरः कफः
संसर्गः सन्निपातश्च तद्द्वित्रिक्षयकोपतः १२
रसासृङ्मांसमेदोऽस्थिमज्जशुक्राणि धातवः
सप्त दूष्याःमला मूत्रशकृत्स्वेदादयोऽपि च १३
वृद्धिः समानैः सर्वेषां विपरीतैर्विपर्ययः
रसाः स्वाद्वम्ललवणतिक्तोषणकषायकाः १४
षड् द्र व्यमाश्रितास्ते च यथापूर्वं बलावहाः
तत्राद्या मारुतं घ्नन्ति त्रयस्तिक्तादयः कफम् १५
कषायतिक्तमधुराः पित्तमन्ये तु कुर्वते
शमनं कोपनं स्वस्थहितं द्र व्यमिति त्रिधा १६
उष्णशीतगुणोत्कर्षात्तत्र वीर्यं द्विधा स्मृतम्
त्रिधा विपाको द्र व्यस्य स्वाद्वम्लकटुकात्मकः १७
गुरुमन्दहिमस्निग्धश्लक्ष्ण सान्द्र मृदुस्थिराः
गुणाः ससूक्ष्मविशदा विंशतिः सविपर्ययाः १८
कालार्थकर्मणां योगो हीनमिथ्यातिमात्रकः
सम्यग्योगश्च विज्ञेयो रोगारोग्यैककारणम् १९
रोगस्तु दोषवैषम्यं दोषसाम्यमरोगता
निजागन्तुविभागेन तत्र रोगा द्विधा स्मृताः २०
तेषां कायमनोभेदादधिष्ठानमपि द्विधा
रजस्तमश्च मनसो द्वौ च दोषावुदाहृतौ २१
दर्शनस्पर्शनप्रश्नैः परीक्षेत च रोगिणम्
रोगं निदानप्राग्रूपलक्षणो पशयाप्तिभिः २२
भूमिदेहप्रभेदेन देशमाहुरिह द्विधा
जाङ्गलं वातभूयिष्ठमानूपं तु कफोल्बणम् २३
साधारणं सममलं त्रिधा भूदेशमादिशेत्
क्षणादिर्व्याध्यवस्था च कालो भेषजयोगकृत् २४
शोधनं शमनं चेति समासादौषधं द्विधा
शरीरजानां दोषाणां क्रमेण परमौषधम् २५
बस्तिर्विरेको वमनं तथा तैलं घृतं मधु
धीधैर्यात्मादिविज्ञानं मनोदोषौषधं परम् २६
भिषक् द्र व्याण्युपस्थाता रोगी पादचतुष्टयम्
चिकित्सितस्य निर्दिष्टंप्रत्येकं तच्चतुर्गुणम् २७
दक्षस्तीर्थात्तशास्त्रार्थो दृष्टकर्मा शुचिर्भिषक्
बहुकल्पं बहुगुणं सम्पन्नं योग्यमौषधम् २८
अनुरक्तः शुचिर्दक्षो बुद्धिमान् परिचारकः
आढ्यो रोगी भिषग्वश्यो ज्ञापकः सत्त्ववानपि २९
साध्योऽसाध्य इति व्याधिर्द्विधा तौ तु पुनर्द्विधा
सुसाध्यः कृच्छ्रसाध्यश्च याप्यो यश्चानुपक्रमः १
सर्वौषधक्षमे देहे यूनः पुंसो जितात्मनः
अमर्मगोऽल्पहेत्वग्ररूप रूपोऽनुपद्र वः ३०
अतुल्यदूष्यदेशर्तु प्रकृतिः पादसम्पदि
ग्रहेष्वनुगुणेष्वेकदोषमार्गो नवः सुखः ३१
शस्त्रादिसाधनः कृच्छ्रः सङ्करे च ततो गदः
शेषत्वादायुषो याप्यः पथ्याभ्यासाद्विपर्यये ३२
अनुपक्रम एव स्यात्स्थितोऽत्यन्तविपर्यये
औत्सुक्यमोहारतिकृद् दृष्टरिष्टोऽक्षनाशनः ३३
त्यजेदार्तं भिषग्भूपैर्द्विष्टं तेषां द्विषं द्विषम्
हीनोपकरणं व्यग्रमविधेयं गतायुषम् ३४
चण्डं शोकातुरं भीरुं कृतघ्नं वैद्यमानिनम्
तन्त्रस्यास्य परं चातो वक्ष्यतेऽध्यायसङ्ग्रहः ३५
आयुष्कामदिनर्त्वीहा रोगानुत्पादनद्र वाः
अन्नज्ञानान्नसंरक्षामात्रा द्र व्यरसाश्रयाः ३६
दोषादिज्ञानतद्भेदत च्चिकित्साद्व्युपक्रमाः
शुद्ध्यादिस्नेहनस्वेदरेका स्थापननावनम् ३७
धूमगण्डूषदृक्सेकतृप्ति यन्त्रकशस्त्रकम्
शिराविधिः शल्यविधिः शस्त्रक्षाराग्निकर्मिकौ ३८
सूत्रस्थानमिमेऽध्यायास्त्रिंशत् शारीरमुच्यते
गर्भावक्रान्तितद्व्यापदङ्गमर्म विभागिकम् ३९
विकृतिर्दूतजं षष्ठं निदानं सार्वरोगिकम्
ज्वरासृक्श्वासयक्ष्मा दिमदाद्यर्शोतिसारिणाम् ४०
मूत्राघातप्रमेहाणां विद्र ध्याद्युदरस्य च
पाण्डुकुष्ठानिलार्तानां वातास्रस्य च षोडश ४१
चिकित्सितं ज्वरे रक्ते कासे श्वासे च यक्ष्मणि
वमौ मदात्ययेऽशसु विशि द्वौ द्वौ च मूत्रिते ४२
विद्र धौ गुल्मजठरपाण्डुशोफविसर्पिषु
कुष्ठश्वित्रानिलव्याधिवातास्रेषु चिकित्सितम् ४३
द्वाविंशतिरिमेऽध्यायाः कल्पसिद्धिरतः परम्
कल्पो वमेर्विरेकस्य तत्सिद्धिर्बस्तिकल्पना ४४
सिद्धिर्बस्त्यापदां षष्ठो द्र व्यकल्पोऽत उत्तरम्
बालोपचारे तद्व्याधौ तद्ग्रहे द्वौ च भूतगे ४५
उन्मादेऽथ स्मृतिभ्रंशे द्वौ द्वौ वर्त्मसु सन्धिषु
दृक्तमोलिङ्गनाशेषु त्रयो द्वौ द्वौ च सर्वगे ४६
कर्णनासामुखशिरोव्रणे भङ्गे भगन्दरे
ग्रन्थ्यादौ क्षुद्र रोगेषु गुह्यरोगे पृथग्द्वयम् ४७
विषे भुजङ्गे कीटेषु मूषकेषु रसायने
चत्वारिंशोऽनपत्यानामध्यायो बीजपोषणः
इत्यध्यायशतं विंशं षड्भिः स्थानैरुदीरितम् ४८
इति श्रीवैद्यपतिसिंहगुप्तसूनुवाग्भटविरचितायामष्टाङ्गहृदयसंहितायां सूत्रस्थाने आयुष्कामीयो नाम प्रथमोऽध्यायः १

द्वितीयोऽध्यायः
अथातो दिनचर्याध्यायं व्याख्यास्यामः
इति स्माहुरात्रेयादयो महर्षयः
ब्राह्मे मुहूर्त उत्तिष्ठेत्स्वस्थो रक्षार्थमायुषः
शरीरचिन्तां निर्वर्त्य कृतशौचविधिस्ततः १
अर्कन्यग्रोधखदिरकरञ्ज ककुभादिजम्
प्रातर्भुक्त्वा च मृद्वग्रं कषायकटुतिक्तकम् २
कनीन्यग्रसमस्थौल्यं प्रगुणं द्वादशाङ्गुलम्
भक्षयेद्दन्तपवनं दन्तमांसान्यवाधयन् ३
नाद्यादजीर्णवमथु श्वासकासज्वरार्दिती
तृष्णास्यपाकहृन्नेत्रशिरःकर्णामयी च तत् ४
सौवीरमञ्जनं नित्यं हितमक्ष्णोस्ततो भजेत्
चक्षुस्तेजोमयं तस्य विशेषात् श्लेष्मतो भयम् ५
योजयेत्सप्तरात्रेऽस्मात्स्रावणार्थे रसाञ्जनम्
ततो नावनगण्डूषधूमताम्बूलभाग्भवेत् ६
ताम्बूलं क्षतपित्तास्ररूक्षोत्कुपितचक्षुषाम्
विषमूर्च्छामदार्तानामपथ्यं शोषिणामपि ७
अभ्यङ्गमाचरेन्नित्यं स जराश्रमवातहा
दृष्टिप्रसादपुष्ट्यायुःस्वप्नसुत्वक्त्वदार्ढ्यकृत् ८
शिरःश्रवणपादेषु तं विशेषेण शीलयेत्
वर्ज्योऽभ्यङ्गः कफग्रस्तकृतसंशुद्ध्य्जीर्णिभिः ९
लाघवं कर्मसामर्थ्यं दीप्तोऽग्निर्मेदसः क्षयः
विभक्तघनगात्रत्वं व्यायामादुपजायते १०
वातपित्तामयी बालो वृद्धोऽजीर्णी च तं त्यजेत्
अर्धशक्त्या निषेव्यस्तु बलिभिः स्निग्धभोजिभिः ११
शीतकाले वसन्ते च मन्दमेव ततोऽन्यदा
तं कृत्वाऽनुसुखं देहं मर्दयेच्च समन्ततः १२
तृष्णा क्षयः प्रतमको रक्तपित्तं श्रमः क्लमः
अतिव्यायामतः कासो ज्वरश्छर्दिश्च जायते १३
व्यायामजागराध्वस्त्रीहास्यभाष्यादि साहसम्
गजं सिंह इवाकर्षन् भजन्नति विनश्यति १४
उद्वर्तनं कफहरं मेदसः प्रविलायनम्
स्थिरीकरणमङ्गानां त्वक्प्रसादकरं परम् १५
दीपनं वृष्यमायुष्यं स्नानमूर्जाबलप्रदम्
कण्डूमलश्रमस्वेदतन्द्रा तृड्दाहपाप्मजित् १६
उष्णाम्बुनाऽधकायस्य परिषेको बलावहः
तेनैव तूत्तमाङ्गस्य बलहृत्केशचक्षुषाम् १७
स्नानमर्दितनेत्रास्यकर्ण रोगातिसारिषु
आध्मानपीनसाजीर्णभुक्तवत्सु च गर्हितम् १८
जीर्णे हितं मितं चाद्यान्न वेगानीरयेद्बलात्
न वेगितोऽन्यकार्यः स्यान्नाजित्वा साध्यमामयम् १९
सुखार्थाः सर्वभूतानां मताः सर्वाः प्रवृत्तयः
सुखं च न विना धर्मात्तस्माद्धर्मपरो भवेत् २०
भक्त्या कल्याणमित्राणि सेवेतेतरदूरगः
हिंसास्तेयान्यथाकामं पैशुन्यं परुषानृते २१
सम्भिन्नालापं व्यापादमभिध्यां दृग्विपर्ययम्
पापं कर्मेति दशधा कायवाङ्मानसैस्त्यजेत् २२
अवृत्तिव्याधिशोकार्ताननुवर्तेत शक्तितः
आत्मवत्सततं पश्येदपि कीटपिपीलिकम् २३
अर्चयेद्देवगोविप्रवृद्ध वैद्यनृपातिथीन्
विमुखान्नार्थिनः कुर्यान्नावमन्येत नाक्षिपेत् २४
उपकारप्रधानः स्यादपकारपरेऽप्यरौ
सम्पद्विपत्स्वेकमना हेतावीर्ष्येत्फले न तु २५
काले हितं मितं ब्रूयादविसंवादि पेशलम्
पूर्वाभिभाषी सुमुखः सुशीलः करुणामृदुः २६
नैकः सुखी न सर्वत्र विश्रब्धो न च शङ्कितः
न कञ्चिदात्मनः शत्रुं नात्मानं कस्यचिद्रि पुम् २७
प्रकाशयेन्नापमानं न च निःस्नेहतां प्रभोः
जनस्याशयमालक्ष्य यो यथा परितुष्यति २८
तं तथैवानुवर्तेत पराराधनपण्डितः
न पीडयेदिन्द्रि याणि न चैतान्यति लालयेत् २९
त्रिवर्गशून्यं नारम्भं भजेत्तं चाविरोधयन्
अनुयायात्प्रतिपदं सर्वधर्मेषु मध्यमाम् ३०
नीचरोमनखश्मश्रुर्निर्मलाङिघ्र मलायनः
स्नानशीलः सुसुरभिः सुवेषोऽनुल्वणोज्ज्वलः ३१
धारयेत्सततं रत्नसिद्धमन्त्र महौषधीः
सातपत्रपदत्राणो विचरेद्युगमात्रदृक् ३२
निशि चात्ययिके कार्ये दण्डी मौली सहायवान्
चैत्यपूज्यध्वजाशस्तच्छाया भस्मतुषाशुचीन् ३३
नाक्रामेच्छर्करालोष्टबलिस्नानभुवो न च
नदीं तरेन्न बाहुभ्यां नाग्निस्कन्धमभिव्रजेत् ३४
सन्दिग्धनावं वृक्षं च नारोहेद्दुष्टयानवत्
नासंवृतमुखः कुर्यात्क्षुतिहास्यविजृम्भणम् ३५
नासिकां न विकुष्णीयान्नाकस्माद्विलिखेद्भुवम्
नाङ्गैश्चेष्टेत विगुणं नासीतोत्कटकश्चिरम् ३६
देहवाक्चेतसां चेष्टाः प्राक् श्रमाद्विनिवर्तयेत्
नोर्ध्वजानुश्चिरं तिष्ठेत् नक्तं सेवेत न द्रुमम् ३७
तथा चत्वरचैत्यान्तश्चतुष्पथसुरालयान्
सूनाटवीशून्यगृहश्मशानानि दिवाऽपि न ३८
सर्वथेक्षेत नादित्यं न भारं शिरसा वहेत्
नेक्षेत प्रततं सूक्ष्मं दीप्तामेध्याप्रियाणि च ३९
मद्यविक्रयसन्धानदाना दानानि नाचरेत्
पुरोवातातपरजस्तुषार परुषानिलान् ४०
अनृजुः क्षवथूद्गार कासस्वप्नान्नमैथुनम्
कूलछायां नृपद्विष्टं व्यालदंष्ट्रिविषाणिनः ४१
हीनानार्यातिनिपुणसेवां विग्रहमुत्तमैः
सन्ध्यास्वभ्यवहारस्त्रीस्वप्नाध्ययन चिन्तनम् ४२
शत्रुसत्रगणाकीर्णगणिकापणि काशनम्
गात्रवक्त्रनखैर्वाद्यं हस्तकेशावधूननम् ४३
तोयाग्निपूज्यमध्येन यानं धूमं शवाश्रयम्
मद्यातिसक्तिं विश्रम्भस्वातन्त्र्ये स्त्रीषु च त्यजेत् ४४
आचार्यः सर्वचेष्टासु लोक एव हि धीमतः
अनुकुर्यात्तमेवातो लौकिकेऽथे परीक्षकः ४५
आर्द्र सन्तानता त्यागः कायवाक्चेतसां दमः
स्वार्थबुद्धिः परार्थेषु पर्याप्तमिति सद्व्रतम् ४६
नक्तंदिनानि मे यान्ति कथम्भूतस्य सम्प्रति
दुःखभाङ्न भवत्येवं नित्यं सन्निहितस्मृतिः ४७
इत्याचारः समासेन यं प्राप्नोति समाचरन्
आयुरारोग्यमैश्वर्यं यशो लोकांश्च शाश्वतान् ४८
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदय संहितायां
सूत्रस्थाने दिनचर्या नाम द्वितीयोऽध्यायः २

तृतीयोऽध्यायः
अथात ऋतुचर्याध्यायं व्याख्यास्यामः
इति ह स्माहुरात्रेयादयो महर्षयः
मासैर्द्विसंख्यैर्माघाद्यैः क्रमात् षडृतवः स्मृताः
शिशिरोऽथ वसन्तश्च ग्रीष्मो वर्षाशरद्धिमाः १
शिशिराद्यास्त्रिभिस्तैस्तु विद्यादयनमुत्तरम्
आदानं च तदादत्ते नृणां प्रतिदिनं बलम् २
तस्मिन् ह्यत्यर्थतीक्ष्णोष्णरूक्षा मार्गस्वभावतः
आदित्यपवनाः सौम्यान् क्षपयन्ति गुणान् भुवः ३
तिक्तः कषायः कटुको बलिनोऽत्र रसाः क्रमात्
तस्मादादानमाग्नेयम् ॠतवो दक्षिणायनम् ४
वर्षादयोविसर्गश्च यद्वलं विसृजत्ययम्
सौम्यत्वादत्र सोमो हि बलवान् हीयते रविः ५
मेघवृष्ट्यनिलैः शीतैः शान्ततापे महीतले
स्निग्धाश्चेहाम्ललवणमधुरा बलिनो रसाः ६
शीतेऽग्र्य वृष्टिघर्मेऽल्प बलं मध्यं तु शेषयोः
बलिनः शीतसंरोधाद्धेमन्ते प्रबलोऽनलः ७
भवत्यल्पेन्धनो धातून् स पचेद्वायुनेरितः
अतो हिमेऽस्मिन्सेवेत स्वाद्वम्ललवणान्रसान् ८
दैर्घ्यान्निशानामेतर्हि प्रातरेव बुभुक्षितः
अवश्यकार्यं सम्भाव्य यथोक्तं शीलयेदनु ९
वातघ्नतैलैरभ्यङ्गं मूर्ध्नि तैलं विमर्दनम्
नियुद्धं कुशलैः सार्धं पादाघातं च युक्तितः १०
कषायापहृतस्नेहस्ततः स्नातो यथाविधि
कुङ्कुमेन सदर्पेण प्रदिग्धोऽगुरुधूपितः ११
रसान् स्निग्धान् पलं पुष्टं गौडमच्छसुरां सुराम्
गोधूमपिष्टमाषेक्षुक्षीरोत्थविकृतीः शुभाः १२
नवमन्नं वसां तैलं शौचकार्ये सुखोदकम्
प्रावाराजिनकौशेयप्रवेणीकौचवास्तृतम् १३
उष्णस्वभावैर्लघुभिः प्रावृतः शयनं भजेत्
युक्त्याऽककिरणान् स्वेदं पादत्राणं च सर्वदा १४
पीवरोरुस्तनश्रोण्यः समदाः प्रमदाः प्रियाः
हरन्ति शीतमुष्णाङ्ग्यो धूपकुङ्कुमयौवनैः १५
अङ्गारतापसन्तप्तगर्भभूवेश्म चारिणः
शीतपारुष्यजनितो न दोषो जातु जायते १६
अयमेव विधिः कार्यः शिशिरेऽपि विशेषतः
तदा हि शीतमधिकं रौक्ष्यं चादानकालजम् १७
कफश्चितो हि शिशिरे वसन्तेऽकाशुतापितः
हत्वाऽग्नि कुरुते रोगानतस्तं त्वरया जयेत् १८
तीक्ष्णैर्वमननस्याद्यैर्लघुरूक्षैश्च भोजनैः
व्यायामोद्वर्तनाघातैर्जित्वा श्लेष्माणमुल्बणम् १९
स्नातोऽनुलिप्तः कर्पूरचन्दनागुरुकुङ्कुमैः
पुराणयवगोधूमक्षौद्र जाङ्गलशूल्यभुक् २०
सहकाररसोन्मिश्रानास्वाद्य प्रिययाऽपितान्
प्रियास्यसङ्गसुरभीन् प्रियानेत्रोत्पलाङ्कितान् २१
सौमनस्यकृतो हृद्यान्वयस्यैः सहितः पिबेत्
निर्गदानासवारिष्टसीधुमार्द्वीकमाधवान् २२
शृङ्गबेराम्बु साराम्बु मध्वम्बु जलदाम्बु च
दक्षिणानिलशीतेषु परितो जलवाहिषु २३
अदृष्टनष्टसूर्येषु मणिकुट्टिमकान्तिषु
परपुष्टविघुष्टेषु कामकर्मान्तभूमिषु २४
विचित्रपुष्पवृक्षेषु काननेषु सुगन्धिषु
गोष्ठीकथाभिश्चित्राभिर्मध्याह्नं गमयेत्सुखी २५
गुरुशीतदिवास्वप्नस्निग्धाम्ल मधुरांस्त्यजेत्
तीक्ष्णांशुरतितीक्ष्णांशुर्ग्रीष्मे संक्षिपतीव यत् २६
प्रत्यहं क्षीयते श्लेष्मा तेन वायुश्च वर्धते
अतोऽस्मिन्पटुकट्वम्लव्यायामार्ककरांस्त्यजेत् २७
भजेन्मधुरमेवान्नं लघु स्निग्धं हिमं द्र वम्
सुशीततोयसिक्ताङ्गो लिह्यात्सक्तून् सशर्करान् २८
मद्यं न पेयं पेयं वा स्वल्पं सुबहुवारि वा
अन्यथा शोषशैथिल्यदाहमोहान् करोति तत् २९
कुन्देन्दुधवलं शालिमश्नीयाज्जाङ्गलैः पलैः
पिबेद्र सं नातिघनं रसालां रागखाण्डवौ ३०
पानकं पञ्चसारं वा नवमृद्भाजने स्थितम्
मोचचोचदलैर्युक्तं साम्लं मृन्मयशुक्तिभिः ३१
पाटलावासितं चाम्भः सकर्पूरं सुशीतलम्
शशाङ्ककिरणान् भक्ष्यान् रजन्यां भक्षयन् पिबेत् ३२
ससितं माहिषं क्षीरं चन्द्र नक्षत्रशीतलम्
अभ्रङ्कषमहाशाल तालरुद्धोष्णरश्मिषु ३३
वनेषु माधवीश्लिष्टद्रा क्षास्तबकशालिषु
सुगन्धिहिमपानीयसिच्यमान पटालिके ३४
कायमाने चिते चूतप्रवालफललुम्बिभिः
कदलीदलकह्लारमृणाल कमलोत्पलैः ३५
कोमलैः कल्पिते तल्पे हसत्कुसुमपल्लवे
मध्यंदिनेऽकतापार्तः स्वप्याद्धारागृहेऽथवा ३६
पुस्तस्त्रीस्तनहस्तास्य प्रवृत्तोशीरवारिणि
निशाकरकराकीर्णे सौधपृष्ठे निशासु च ३७
आसना स्वस्थचित्तस्य चन्दनार्द्र स्य मालिनः
निवृत्तकामतन्त्रस्य सुसूक्ष्मतनुवाससः ३८
जलार्द्र तालवृन्तानि विस्तृताः पद्मिनीपुटाः
उत्क्षेपाश्च मृदूत्क्षेपा जलवर्षिहिमानिलाः ३९
कर्पूरमल्लिकामाला हाराः सहरिचन्दनाः
मनोहरकलालापाः शिशवः सारिकाः शुकाः ४०
मृणालवलयाः कान्ताः प्रोत्फुल्लकमलोज्ज्वलाः
जङ्गमा इव पद्मिन्यो हरन्ति दयिताः क्लमम् ४१
आदानग्लानवपुषामग्निः सन्नोऽपि सीदति
वर्षासु दोषैर्दुष्यन्ति तेऽम्बुलम्बाम्बुदेऽम्बरे ४२
सतुषारेण मरुता सहसा शीतलेन च
भूवाष्पेणाम्लपाकेन मलिनेन च वारिणा ४३
वह्निनैव च मन्देन तेष्वित्यन्योन्यदूषिषु
भजेत्साधारणं सर्वमूष्मणस्तेजनं च यत् ४४
आस्थापनं शुद्धतनुर्जीर्णं धान्यं रसान् कृतान्
जाङ्गलं पिशितं यूषान् मध्वरिष्टं चिरन्तनम् ४५
मस्तु सौवर्चलाढ्यं वा पञ्चकोलावचूर्णितम्
दिव्यं कौपं शृतं चाम्भो भोजनं त्वतिदुर्दिने ४६
व्यक्ताम्ललवणस्नेहं संशुष्कं क्षौद्र वल्लघु
अपादचारी सुरभिः सततं धूपिताम्बरः ४७
हर्म्यपृष्ठे वसेद्वाष्पशीतशीकरवर्जिते
नदीजलोदमन्थाहः स्वप्नायासातपांस्त्यजेत् ४८
वर्षाशीतोचिताङ्गानां सहसैवार्करश्मिभिः
तप्तानां सञ्चितं वृष्टौ पित्तं शरदि कुप्यति ४९
तज्जयाय धृतं तिक्तं विरेको रक्तमोक्षणम्
तिक्तं स्वादु कषायं च क्षुधितोऽन्न भजेल्लघु ५०
शालिमुद्गसिताधात्रीपटोलमधु जाङ्गलम्
तप्तं तप्तांशुकिरणैः शीतं शीतांशुरश्मिभिः ५१
समन्तादप्यहोरात्रमगस्त्योदय निर्विषम्
शुचि हंसोदकं नाम निर्मलं मलजिज्जलम् ५२
नाभिष्यन्दि न वा रूक्षं पानादिष्वमृतोपमम्
चन्दनोशीरकर्पूरमुक्ता स्रग्वसनोज्ज्वलः ५३
सौधेषु सौधधवलां चन्द्रि कां रजनीमुखे
तुषारक्षारसौहित्य दधितैलवसातपान् ५४
तीक्ष्णमद्यदिवास्वप्नपुरोवातान् परित्यजेत्
शीते वर्षासु चाद्यांस्त्रीन् वसन्तेऽन्त्यान् रसान्भजेत् ५५
स्वादुं निदाघे शरदि स्वादुतिक्तकषायकान्
शरद्वसन्तयो रूक्षं शीतं घर्मघनान्तयोः ५६
अन्नपानं समासेन विपरीतमतोऽन्यदा
नित्यं सर्वरसाभ्यासः स्वस्वाधिक्यमृतावृतौ ५७
ऋत्वोरन्त्यादिसप्ताहावृतुसन्धिरिति स्मृतः
तत्र पूर्वो विधिस्त्याज्यः सेवनीयोऽपरः क्रमात् ५८
असात्म्यजा हि रोगाः स्युः सहसा त्यागशीलनात् ५८॥१२
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां
सूत्रस्थाने ऋतुचर्या नाम तृतीयोऽध्यायः ३

चतुर्थोऽध्यायः
अथातो रोगानुत्पादनीयाध्यायं व्याख्यास्यामः
इति ह स्माहुरात्रेयादयो महर्षयः
वेगान्न धारयेद्वातविण्मूत्र क्षवतृट्क्षुधाम्
निद्रा कासश्रमश्वासजृम्भा श्रुच्छर्दिरेतसाम् १
अधोवातस्य रोधेन गुल्मोदावर्तरुक्क्लमाः
वातमूत्रशकृत्सङ्गदृष्ट्यग्नि वधहृद्गदाः २
शकृतः पिण्डिकोद्वेष्टप्रतिश्यायशिरोरुजः
ऊर्ध्ववायुः परीकर्तो हृदयस्योपरोधनम् ३
मुखेन विट्प्रवृत्तिश्च पूर्वोक्ताश्चामयाः स्मृताः
अङ्गभङ्गाश्मरीबस्ति मेढ्रवंक्षणवेदनाः ४
मूत्रस्य रोधात्पूर्वे च प्रायो रोगास्तदौषधम्
वर्त्यभ्यङ्गावगाहाश्च स्वेदनं बस्तिकर्म च ५
अन्नपानं च विड्भेदि विड्रोधोत्थेषु यक्ष्मसु
मूत्रजेषु तु पाने च प्राग्भक्तं शस्यते घृतम् ६
जीर्णान्तिकं चोत्तमया मात्रया योजनाद्वयम्
अवपीडकमेतच्च संज्ञितं धारणात्पुनः ७
उद्गारस्यारुचिः कम्पो विबन्धो हृदयोरसोः
आध्मानकासहिध्माश्च हिध्मावत्तत्र भेषजम् ८
शिरोर्तीन्द्रि यदौर्बल्यमन्यास्तम्भार्दितं क्षुतेः
तीक्ष्णधूमाञ्जनाघ्राण नावनार्कविलोकनैः ९
प्रवर्तयेत्क्षुतिं सक्तां स्नेहस्वेदौ च शीलयेत्
शोषाङ्गसादबाधिर्य सम्मोहभ्रमहृद्गदाः १०
तृष्णाया निग्रहात्तत्र शीतः सर्वो विधिर्हितः
अङ्गभङ्गारुचिग्लानिकार्श्यशूलभ्रमाः क्षुधः ११
तत्र योज्यं लघु स्निग्धमुष्णमल्पं च भोजनम्
निद्रा या मोहमूर्धाक्षिगौरवालस्यजृम्भिकाः १२
अङ्गमर्दश्च तत्रेष्टः स्वप्नः संवाहनानि च
कासस्य रोधात्तद्वृद्धिः श्वासारुचिहृदामयाः १३
शोषो हिध्मा च कार्योऽत्र कासहा सुतरां विधिः
गुल्महृद्रो गसम्मोहाः श्रमश्वासाद्विधारितात् १४
हितं विश्रमणं तत्र वातघ्नश्च क्रियाक्रमः
जृम्भायाः क्षववद्रो गाः सर्वश्चानिलजिद्विधिः १५
पीनसाक्षिशिरोहृद्रुनन्यास्तम्भा रुचिभ्रमाः
सगुल्मा बाष्पतस्तत्र स्वप्नो मद्यं प्रियाः कथाः १६
विसर्पकोठकुष्ठाक्षिकण्डू पाण्ड्वामयज्वराः
सकासश्वासहृल्लासव्यङ्गश्वयथवो वमेः १७
गण्डूषधूमानाहारा रूक्षं भुक्त्वा तदुद्वमः
व्यायामः स्रुतिरस्रस्य शस्तं चात्र विरेचनम् १८
सक्षारलवणं तैलमभ्यङ्गार्थं च शस्यते
शुक्रात्तत्स्रवणं गुह्यवेदनाश्वयथुज्वराः १९
हृद्व्यथामूत्रसङ्गाङ्गभङ्ग वृद्ध्य्श्मषण्ढताः
ताम्रचूडसुराशालिवस्त्यभ्यङ्गा वगाहनम् २०
बस्तिशुद्धिकरैः सिद्धं भजेत्क्षीरं प्रियाः स्त्रियः
तृट्शूलार्तं त्यजेत् क्षीणं विड्वमं वेगरोधिनम् २१
रोगाः सर्वेऽपि जायन्ते वेगोदीरणधारणैः
निर्दिष्टं साधनं तत्र भूयिष्ठं ये तु तान् प्रति २२
ततश्चानेकधा प्रायः पवनो यत्प्रकुप्यति
अन्नपानौषधं तस्य युञ्जीतातोऽनुलोमनम् २३
धारयेत्तु सदा वेगान् हितैषी प्रेत्य चेह च
लोभेर्ष्याद्वेषमात्सर्यरागादीनां जितेन्द्रि यः २४
यतेत च यथाकालं मलानां शोधनं प्रति
अत्यर्थसञ्चितास्ते हि क्रुद्धाः स्युर्जीवितच्छिदः २५
दोषाः कदाचित्कुप्यन्ति जिता लङ्घनपाचनैः
ये तु संशोधनैः शुद्धा न तेषां पुनरुद्भवः २६
यथाक्रमं यथायोगमत ऊर्ध्वं प्रयोजयेत्
रसायनानि सिद्धानि वृष्ययोगांश्च कालवित् २७
भेषजक्षपिते पथ्यमाहारैर्बृंहणं क्रमात्
शालिषष्टिक गोधूममुद्गमांसघृतादिभिः २८
हृद्यदीपनभैषज्य संयोगाद्रुचिपक्तिदैः
साभ्यङ्गोद्वर्तनस्नान निरूहस्नेहवस्तिभिः २९
तथा स लभते शर्म सर्वपावकपाटवम्
धीवर्णेन्द्रि यवैमल्यं वृषतां दैर्घ्यमायुषः ३०
ये भूतविषवाय्वग्निक्षतभङ्गादिसम्भवाः
रागद्वेषभयाद्याश्च ते स्युरागन्तवो गदाः ३१
त्यागः प्रज्ञापराधानामिन्द्रि योपशमः स्मृतिः
देशकालात्मविज्ञानं सदवृत्तस्यानुवर्तनम् ३२
अथर्वविहिता शान्तिः प्रतिकूलग्रहार्चनम्
भूताद्यस्पर्शनोपायो निर्दिष्टश्च पृथक् पृथक् ३३
अनुत्पत्त्यै समासेन विधिरेषः प्रदर्शितः
निजागन्तुविकाराणामुत्पन्नानां च शान्तये ३४
शीतोद्भवं दोषचयं वसन्ते विशोधयन् ग्रीष्मजमभ्रकाले
घनात्यये वार्षिकमाशु सम्यक् प्राप्नोति रोगानृतुजान्न जातु ३५
नित्यं हिताहारविहारसेवी समीक्ष्यकारी विषयेष्वसक्तः
दाता समः सत्यपरः क्षमावानाप्तोपसेवी च भवत्यरोगः ३६
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां
सूत्रस्थाने रोगानुत्पादनीयोनाम चतुर्थोऽध्यायः ४

पञ्चमोऽध्यायः
अथातो द्र वद्र व्यविज्ञानीयमध्यायं व्याख्यास्यामः
इति ह स्माहुरात्रेयादयो महर्षयः
जीवनं तर्पणं हृद्यं ह्लादि बुद्धिप्रबोधनम्
तन्वव्यक्तरसं मृष्टं शीतं लघ्वमृतोपमम् १
गङ्गाम्बु नभसो भ्रष्टं स्पृष्टं त्वर्केन्दुमारुतैः
हिताहितत्वे तद्भूयो देशकालावपेक्षते २
येनाभिवृष्टममलं शाल्यन्नं राजते स्थितम्
अक्लिन्नमविवर्णं च तत्पेयं गाङ्गमन्यथा ३
सामुद्रं तन्न पातव्यं मासादाश्वयुजाद्विना
एन्द्र मम्बु सुपात्रस्थमविपन्नं सदा पिबेत् ४
तदभावे च भूमिष्ठमान्तरिक्षानुकारि यत्
शुचिपृथ्वसितश्वेते देशेऽकपवनाहतम् ५
न पिबेत्पङ्कशैवालतृणपर्णाविलास्तृतम्
सूर्येन्दुपवनादृष्टमभिवृष्टं घनं गुरु ६
फेनिलं जन्तुमत्तप्तं दन्तग्राह्यतिशैत्यतः
अनार्तवं च यद्दिव्यमार्तवं प्रथमं च यत् ७
लूतादितन्तुविण्मूत्रविष संश्लेषदूषितम्
पश्चिमोदधिगाः शीघ्रवहा याश्चामलोदकाः ८
पथ्याः समासात्ता नद्यो विपरीतास्त्वतोऽन्यथा
उपलास्फालनाक्षेपविच्छेदैः खेदितोदकाः ९
हिमवन्मलयोद्भूताः पथ्यास्ता एव च स्थिराः
कृमिश्लीपदहृत्कण्ठशिरोरोगान् प्रकुर्वते १०
प्राच्यावन्त्यपरान्तोत्था दुर्नामानि महेन्द्र जाः
उदरश्लीपदातङ्कान् सह्यविन्ध्योद्भवाः पुनः ११
कुष्ठपाण्डुशिरोरोगान् दोषघ्न्यः पारियात्रजाः
बल पौरुषकारिण्यः सागराम्भस्त्रिदोषकृत् १२
विद्यात्कूपतडागादीन् जाङ्गलानूपशैलतः
नाम्बु पेयमशक्त्या वा स्वल्पमल्पाग्निगुल्मिभिः १३
पाण्डूदरातिसारार्शोग्रहणी शोषशोथिभिः
ऋते शरन्निदाघाभ्यां पिबेत्स्वस्थोऽपि चाल्पशः १४
समस्थूलकृशा भुक्तमध्यान्त प्रथमाम्बुपाः
शीतं मदात्ययग्लानिमूर्च्छाच्छर्दिश्रमभ्रमान् १५
तृष्णोष्णदाहपित्तास्रविषाण्यम्बु नियच्छति
दीपनं पाचनं कण्ठ्यं लघूष्णं बस्तिशोधनम् १६
हिध्माध्मानानिलश्लेष्मसद्यः शुद्धिनवज्वरे
कासामपीनसश्वासपार्श्वरुक्षु च शस्यते १७
अनभिष्यन्दि लघु च तोयं क्वथितशीतलम्
पित्तयुक्ते हितं दोषे व्युषितं तत्त्रिदोषकृत् १८
नारिकेलोदकं स्निग्धं स्वादु वृष्यं हिमं लघु
तृष्णापित्तानिलहरं दीपनं बस्तिशोधनम् १९
वर्षासु दिव्यनादेये परं तोये वरावरे
इति तोयवर्गः
अथ क्षीरवर्गः
स्वादुपाकरसं स्निग्धमोजस्यं धातुवर्धनम् २०
वातपित्तहरं वृष्यं श्लेष्मलं गुरु शीतलम्
प्रायः पयोऽत्र गव्यं तु जीवनीयं रसायनम् २१
क्षतक्षीणहितं मेध्यं बल्यं स्तन्यकरं सरम्
श्रमभ्रममदालक्ष्मीश्वास कासातितृट्क्षुधः २२
जीर्णज्वरं मूत्रकृच्छं रक्तपित्तं च नाशयेत्
हितमत्यग्न्यनिद्रे भ्यो गरीयो माहिषं हिमम् २३
अल्पाम्बुपानव्यायाम कटुतिक्ताशनैर्लघु
आजं शोषज्वरश्वासरक्तपित्तातिसारजित् २४
ईषद्रू क्षोष्णलवणमौष्ट्रकं दीपनं लघु
शस्तं वातकफानाहकृमिशोफोदरार्शसाम् २५
मानुषं वातपित्तासृगभिघाताक्षिरोगजित्
तर्पणाश्च्योतनैर्नस्यैः अहृद्यं तूष्णमाविकम् २६
वातव्याधिहरं हिध्माश्वासपित्तकफप्रदम्
हस्तिन्याः स्थैर्यकृत् बाढमुष्णं त्वैकशफं लघु २७
शाखावातहरं साम्ललवणं जडताकरम्
पयोऽभिष्यन्दि गुर्वामं युक्त्या शृतमतोऽन्यथा २८
भवेद्गरीयोऽतिशृतं धारोष्णममृतोपमम्
अम्लपाकरसं ग्राहि गुरूष्णं दधि वातजित् २९
मेदःशुक्रबलश्लेष्मपित्तरक्ताग्नि शोफकृत्
रोचिष्णु शस्तमरुचौ शीतके विषमज्वरे ३०
पीनसे मूत्रकृच्छ्रे च रूक्षं तु ग्रहणीगदे
नैवाद्यान्निशि नैवोष्णं वसन्तोष्णशरत्सु न ३१
नामुद्गसूपं नाक्षौद्रं तन्नाघृतसितोपलम्
न चानामलकं नापि नित्यं नो मन्दमन्यथा ३२
ज्वरासृक्पित्तवीसर्प कुष्ठपाण्डुभ्रमप्रदम्
तक्रं लघु कषायाम्लं दीपनं कफवातजित् ३३
शोफोदरार्शोग्रहणी दोषमूत्रग्रहारुचीः
प्लीहगुल्मघृतव्यापद्गर पाण्ड्वामयान्जयेत् ३४
तद्वन्मस्तु सरं स्रोतःशोधि विष्टम्भजिल्लघु
नवनीतं नवं वृष्यं शीतं वर्णबलाग्निकृत् ३५
सङ्ग्राहि वातपित्तासृक्क्षयार्शोर्दितकासजित्
क्षीरोद्भवं तु संङ्र्गाहि रक्तपित्ताक्षिरोगजित् ३६
शस्तं धीस्मृतिमेधाग्निबलायुःशुक्रचक्षुषाम्
बालवृद्धप्रजाकान्तिसौकुमार्य स्वरार्थिनाम् ३७
क्षतक्षीणपरीसर्पशस्त्राग्नि ग्लपितात्मनाम्
वातपित्तविषोन्मादशोषा लक्ष्मीज्वरापहम् ३८
स्नेहानामुत्तमं शीतं वयसः स्थापनं परम्
सहस्रवीर्यं विधिभिर्घृतं कर्मसहस्रकृत् ३९
मदापस्मारमूर्च्छायशिरः कर्णाक्षियोनिजान्
पुराणं जयति व्याधीन् व्रणशोधनरोपणम् ४०
बल्याः किलाटपीयूषकूर्चिकामोरणादयः
शुक्रनिद्रा कफकरा विष्टम्भिगुरुदोषलाः ४१
गव्ये क्षीरघृते श्रेष्ठे निन्दिते चाविसम्भवे
इति क्षीरवर्गः
अथेक्षुवर्गः
इक्षोः सरो गुरुः स्निग्धो वृंहणः कफमूत्रकृत् ४२
वृष्यः शीतोऽस्रपित्तघ्नः स्वादुपाकरसो रसः
सोऽग्रे सलवणो दन्तपीडितः शर्करासमः ४३
मूलाग्रजन्तुजग्धादिपीडनान्मल सङ्करात्
किञ्चित्कालं विधृत्या च विकृतिं याति यान्त्रिकः ४४
विदाही गुरुविष्टम्भी तेनासौ तत्र पौण्ड्रकः
शैत्यप्रसादमाधुर्यैर्वरस्तमनु वांशिकः ४५
शतपर्वककान्तारनैपालाद्यास्ततः क्रमात्
सक्षाराः सकषायाश्च सोष्णाः किञ्चिद्विदाहिनः ४६
फाणितं गुर्वभिष्यन्दि चयकृन्मूत्रशोधनम्
नातिश्लेष्मकरो धौतः सृष्टमूत्रशकृद्गुडः ४७
प्रभूतकृमिमज्जासृङ्मेदोमांस कफोऽपरः
हृद्यः पुराणः पथ्यश्च नवः श्लेष्माग्निसादकृत् ४८
वृष्याः क्षीणक्षतहिता रक्तपित्तानिलापहाः
मत्स्यण्डिकाखण्डसिताः क्रमेण गुणवत्तमाः ४९
तद्गुणा तिक्तमधुरा कषाया यासशर्करा
दाहतृट्च्छर्दिमूर्च्छासृक्पित्तघ्न्यः सर्वशर्कराः ५०
शर्करेक्षुविकाराणां फाणितं च वरावरे
चक्षुष्यं छेदि तृट्श्लेष्मविषहिध्मास्रपित्तनुत् ५१
मेहकुष्ठकृमिच्छर्दिश्वासकासाति सारजित्
व्रणशोधनसन्धानरोपणं वातलं मधु ५२
रूक्षं कषायमधुरं तत्तुल्या मधुशर्करा
उष्णमुष्णार्तमुष्णे च युक्तं चोष्णैर्निहन्ति तत् ५३
प्रच्छर्दने निरूहे च मधूष्णं न निवार्यते
अलब्धपाकमाश्वेव तयोर्यस्मान्निवर्तते ५४
इतीक्षुवर्गः
अथ तैलवर्गः
तैलं स्वयोनिवत्तत्र मुख्यं तीक्ष्णं व्यवायि च
त्वग्दोषकृदचक्षुष्यं सूक्ष्मोष्णं कफकृन्न च ५५
कृशानां बृंहणायालं स्थूलानां कर्शनाय च
बद्धविट्कं कृमिघ्नं च संस्कारात्सर्वरोगजित् ५६
सत्तिक्तोषणमैरण्डं तैलं स्वादु सरं गुरु
वर्ध्मगुल्मानिलकफानुदरं विषमज्वरम् ५७
रुक्शोफौ च कटीगुह्यकोष्ठपृष्ठाश्रयौ जयेत्
तीक्ष्णोष्णं पिच्छिलं विस्रं रक्तैरण्डोद्भवं त्वति ५८
कटूष्णं सार्षपं तीक्ष्णं कफशुक्रानिलापहम्
लघु पित्तास्रकृत् कोठकुष्ठार्शोव्रणजन्तुजित् ५९
आक्षं स्वादु हिमं केश्यं गुरु पित्तानिलापहम्
नात्युष्णं निम्बजं तिक्तं कृमिकुष्ठकफप्रणुत् ६०
उमाकुसुम्भजं चोष्णं त्वग्दोषकफपित्तकृत्
वसा मज्जा च वातघ्नौ बलपित्तकफप्रदौ ६१
मांसानुगस्वरूपौ च विद्यान्मेदोऽपि ताविव
इति तैलवर्गः
अथ मद्यवर्गः
दीपनं रोचनं मद्यं तीक्ष्णोष्णं तुष्टिपुष्टिदम् ६२
सस्वादुतिक्तकटुकमम्लपाकरसं सरम्
सकषायं स्वरारोग्यप्रतिभावर्णकृल्लघु ६३
नष्टनिद्रा ऽतिनिद्रे भ्यो हितं पित्तास्रदूषणम्
कृशस्थूलहितं रूक्षं सूक्ष्मं स्रोतोविशोधनम् ६४
वातश्लेष्महरं युक्त्या पीतं विषवदन्यथा
गुरु तद्दोषजननं नवं जीर्णमतोऽन्यथा ६५
पेयं नोष्णोपचारेण न विरिक्तक्षुधातुरैः
नात्यर्थतीक्ष्णमृद्वल्पसम्भारं कलुषं न च ६६
गुल्मोदरार्शोग्रहणीशोषहृत् स्नेहनी गुरुः
सुराऽनिलघ्नी मेदोऽसृक्स्तन्यमूत्रकफावहा ६७
तद्गुणा वारुणी हृद्या लघुस्तीक्ष्णा निहन्ति च
शूलकासवमिश्वासविबन्धाध्मानपीनसान् ६८
नातितीव्रमदा लघ्वी पथ्या बैभीतकी सुरा
व्रणे पाण्ड्वामये कुष्ठे न चात्यर्थे विरुध्यते ६९
विष्टम्भिनी यवसुरा गुर्वी रूक्षा त्रिदोषला
यथाद्र व्यगुणोऽरिष्टः सर्वमद्यगुणाधिकः ७०
ग्रहणीपाण्डुकुष्ठार्शः शोफशोषोदरज्वरान्
हन्ति गुल्मकृमिप्लीह्नः कषायकटुवातलः ७१
मार्द्वीकं लेखनं हृद्यं नात्युष्णं मधुरं सरम्
अल्पपित्तानिलं पाण्डुमेहार्शःकृमिनाशनम् ७२
अस्मादल्पान्तरगुणं खार्जूरं वातलं गुरु
शार्करः सुरभिः स्वादुर्हृद्यो नातिमदो लघुः ७३
सृष्टमूत्रशकृद्वातो गौडस्तर्पणदीपनः
वातपित्तकरः सीधुः स्नेहश्लेष्मविकारहा ७४
मेदःशोफोदरार्शोघ्नस्तत्र पक्वरसो वरः
छेदी मध्वासवस्तीक्ष्णो मेहपीनसकासजित् ७५
रक्तपित्तकफोत्क्लेदि शुक्तं वातानुलोमनम्
भृशोष्णतीक्ष्णरूक्षाम्लं हृद्यं रुचिकरं सरम् ७६
दीपनं शिशिरस्पर्शं पाण्डुदृक्कृमिनाशनम्
गुडेक्षुमद्यमार्द्वीकशुक्तं लघु यथोत्तरम् ७७
कन्दमूलफलाद्यं च तद्वद्विद्यात्तदासुतम्
शाण्डाकी चासुतं चान्यत्कालाम्लं रोचनं लघु ७८
धान्याम्लं भेदि तीक्ष्णोष्णं पित्तकृत्स्पर्शशीतलम्
श्रमक्लमहरं रुच्यं दीपनं बस्तिशूलनुत् ७९
शस्तमास्थापने हृद्यं लघु वातकफापहम्
एभिरेव गुणैर्युक्ते सौवीरकतुषोदके ८०
कृमिहृद्रो गगुल्मार्शः पाण्डुरोगनिबर्हणे
ते क्रमाद्वितुषैर्विद्यात्सतुषैश्च यवैः कृते ८१
मूत्रं गोऽजाविमहिषीगजाश्वोष्ट्रखरोद्भवम्
पित्तलं रूक्षतीक्ष्णोष्णं लवणानुरसं कटु ८२
कृमिशोफोदरानाह शूलपाण्डुकफानिलान्
गुल्मारुचिविषश्वित्रकुष्ठार्शांसि जयेल्लघु ८३
तोयक्षीरेक्षुतैलानां वर्गैर्मद्यस्य च क्रमात्
इति द्र वैकदेशोऽय यथास्थूलमुदाहृतः ८४
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां
सूत्रस्थाने द्र वद्र व्यविज्ञानीयो नाम पञ्चमोऽध्यायः५

षष्ठोऽध्यायः
अथातोऽन्नस्वरूपविज्ञानीयमध्यायं व्याख्यास्यामः
इति हस्माहुरात्रेयादयो महर्षयः
अथ शूकधान्यवर्गः
रक्तो महान् सकलमस्तूर्णकः शकुनाहृतः
सारमुखो दीर्घशूको रोध्रशूकः सुगन्धिकः १
पुण्ड्रः पाण्डुः पुण्डरीकः प्रमोदो गौरसारिवौ
काञ्चनो महिषः शूको दूषकः कुसुमाण्डकः २
लाङ्गला लोहवालाख्याः कर्दमाः शीतभीरुकाः
पतङ्गास्तपनीयाश्च ये चान्ये शालयः शुभाः ३
स्वादुपाकरसाः स्निग्धा वृष्या बद्धाल्पवर्चसः
कषायानुरसाः पथ्या लघवो मूत्रला हिमाः ४
शूकजेषु वरस्तत्र रक्तस्तृष्णात्रिदोषहा
महांस्तमनु कलमस्तं चाप्यनु ततः परे ५
यवका हायनाः पांसुबाष्पनैषधकादयः
स्वादूष्णा गुरुवः स्निग्धाः पाकेऽम्ला श्लेष्मपित्तलाः ६
सृष्टमूत्रपुरीषाश्च पूर्वं पूर्वं च निन्दिताः
स्निग्धो ग्राही लघुः स्वादुस्त्रिदोषघ्नः स्थिरो हिमः ७
षष्टिको व्रीहिषु श्रेष्ठो गौरश्चासितगौरतः
ततः क्रमान्महाव्रीहिकृष्णव्रीहिजतूमुखाः ८
कुक्कुटाण्डकलावाख्य पारावतकशूकराः
वरकोद्दालकोज्ज्वालचीन शारददर्दुराः ९
गन्धनाः कुरुविन्दाश्च गुणैरल्पान्तराः स्मृताः
स्वादुरम्लविपाकोऽन्यो व्रीहिः पित्तकरो गुरुः १०
बहुमूत्रपुरीषोष्मा त्रिदोषस्त्वेव पाटलः
कङ्गुकोद्र वनीवारश्यामाकादि हिमं लघु ११
तृणधान्यं पवनकृल्लेखनं कफपित्तहृत्
भग्नसन्धानकृत्तत्र प्रियङ्गुवृंहणी गुरुः १२
कोरदूषः परं ग्राही स्पर्शे शीतो विषापहः
रूक्षः शीतो गुरुः स्वादुः सरो विड्वातकृद्यवः १३
वृष्यः स्थैर्यकरो मूत्रमेदःपित्तकफान् जयेत्
पीनसश्वासकासोरुस्तम्भ कण्ठत्वगामयान् १४
न्यूनो यवादनुयवो रूक्षोष्णो वंशजो यवः
वृष्यः शीतो गुरुः स्निग्धो जीवनो वातपित्तहा १५
सन्धानकारी मधुरो गोधूमः स्थैर्यकृत्सरः
पथ्या नन्दीमुखी शीता कषायमधुरा लघुः १६
इति शूकधान्यवर्गः
अथ शिम्बीधान्यवर्गः
मुद्गाढकीमसूरादि शिम्बीधान्यं विबन्धकृत्
कषायं स्वादु सङ्ग्राहि कटुपाकं हिमं लघु १७
मेदःश्लेष्मास्रपित्तेषु हितं लेपोपसेकयोः
वरोऽत्र मुद्गोऽल्पचलः कलायस्त्वतिवातलः १८
राजमाषोऽनिलकरो रूक्षो बहुशकृद्गुरुः
उष्णाःकुलत्थाःपाकेऽम्ला शुक्राश्मश्वासपीनसान् ९
कासार्शःकफवातांश्च घ्नन्ति पित्तास्रदाः परम्
निष्पावो वातपित्तास्रस्तन्यमूत्रकरो गुरुः २०
सरो विदाही दृक्शुक्रकफशोफविषापहः
माषः स्निग्धो बलश्लेष्ममलपित्तकरः सरः २१
गुरूष्णोऽनिलहा स्वादुः शुक्रवृद्धिविरेककृत्
फलानि माषवद्विद्यात्काकाण्डोलात्मगुप्तयोः २२
उष्णस्त्वच्यो हिमः स्पर्शे केश्यो बल्यस्तिलो गुरुः
अल्पमूत्रः कटुः पाके मेधाऽग्निकफपित्तकृत् २३
स्निग्धोमा स्वादुतिक्तोष्णा कफपित्तकरी गुरुः
दृक्शुक्रहृत्कटुः पाके तद्वद्वीजं कुसुम्भजम् २४
माषोऽत्र सर्वेष्ववरो यवकः शूकजेषु च
नवं धान्यमभिष्यन्दि लघु संवत्सरोषितम् २५
शीघ्रजन्म तथा सूप्यं निस्तुषं युक्तिभर्जितम्
इति शिम्बीधान्यवर्गः
अथ कृतान्न पिक्वान्न वर्गः
मण्डपेयाविलेपीनामोदनस्य च लाघवम् २६
यथापूर्वं शिवस्तत्र मण्डो वातानुलोमनः
तृड्ग्लानिदोषशेषघ्नः पाचनो धातुसाम्यकृत् २७
स्रोतोमार्दवकृत्स्वेदी सन्धुक्षयति चानलम्
क्षुत्तृष्णाग्लानिदौर्बल्यकुक्षिरोगज्वरापहा २८
मलानुलोमनी पथ्या पेया दीपनपाचनी
विलेपी ग्राहिणी हृद्या तृष्णाघ्नी दीपनी हिता २९
व्रणाक्षिरोगसंशुद्ध दुर्बलस्नेहपायिनाम्
सुधौतः प्रस्रुतः स्विन्नोऽत्यक्तोष्मा चौदनो लघुः ३०
यश्चाग्नेयौषधक्वाथसाधितो भृष्टतण्डुलः
विपरीतो गुरुः क्षीरमांसाद्यैर्यश्च साधितः ३१
इति द्र व्यक्रियायोगमानाद्यैः सर्वमादिशेत्
बृंहणः प्रीणनो वृष्यश्चक्षुष्यो व्रणहा रसः ३२
मौद्गस्तु पथ्यः संशुद्धव्रणकण्ठाक्षिरोगिणाम्
वातानुलोमी कौलत्थो गुल्मतूनीप्रतूनिजित् ३३
तिलपिण्याकविकृतिः शुष्कशाकं विरूढकम्
शाण्डाकीवटकं दृन्ग्घं दोषलं ग्लपनं गुरु ३४
रसाला बृंहणी वृष्या स्निग्धा बल्या रुचिप्रदा
श्रमक्षुत्तृट्क्लमहरं पानकं प्रीणनं गुरु ३५
विष्टम्भि मूत्रलं हृद्यं यथाद्र व्यगुणं च तत्
लाजास्तृट्छर्द्यतीसारमेहमेदः कफच्छिदः ३६
कासपित्तोपशमना दीपना लघवो हिमाः
पृथुका गुरवो बल्याः कफविष्टम्भकारिणः ३७
धाना विष्टम्भिनी रूक्षा तर्पणी लेखनी गुरुः
सक्तवो लघवः क्षुत्तृट्श्रमनेत्रामयव्रणान् ३८
घ्नन्ति सन्तर्पणाः पानात्सद्य एव बलप्रदाः
नोदकान्तरितान्न द्विर्न निशायां न केवलान् ३९
न भुक्त्वा न द्विजैश्छित्त्वा सक्तूनद्यान्न वा बहून्
पिण्याको ग्लपनो रूक्षो विष्टम्भी दृष्टिदूषणः ४०
वेसवारो गुरुः स्निग्धो बलोपचयवर्धनः
मुद्गादिजास्तु गुरवो यथाद्र व्यगुणानुगाः ४१
कुकूलकर्परभ्राष्ट्रकन्द्वङ्गार विपाचितान्
एकयोनींल्लघून्विद्यादपूपानुत्त रोत्तरम् ४२
इति कृतान्न पिक्वान्न वर्गः
अथ मांसवर्गः
हरिणैणकुरङ्गर्क्षगोकर्णमृग मातृकाः
शशशम्बरचारुष्कशरभाद्या मृगाः स्मृताः ४३
लाववार्तीकवर्तीररक्तवर्त्मक कुक्कुभाः
कपिञ्जलोपचक्राख्य चकोरकुरुबाहवः ४४
वर्तको वर्तिका चैव तित्तिरिः क्रकरः शिखी
ताम्रचूडाख्यबकरगोनर्दगिरि वर्तिकाः ४५
तथा शारपदेन्द्रा भवरटाद्याश्च विष्किराः
जीवञ्जीवकदात्यूहभृङ्गा ह्वशुकसारिकाः ४६
लट्वाकोकिलहारीत कपोतचटकादयः
प्रतुदाः भेकगोधाहिश्वाविदाद्या बिलेशयाः ४७
गोखराश्वतरोष्ट्राश्वद्वीपि सिंहर्क्षवानराः
मार्जारमूषकव्याघ्रवृक बभ्रुतरक्षवः ४८
लोपाकजम्बुकश्येनचाष वान्तादवायसाः
शशघ्नीभासकुररगृध्रोलूक कुलिङ्गकाः ४९
धूमिका मधुहा चेति प्रसहा मृगपक्षिणः
वराहमहिषन्यङ्कुरुरुरोहित वारणाः ५०
सृमरश्चमरः खड्गो गवयश्च महामृगाः
हंससारसकादम्बबककारण्ड वप्लवाः ५१
बलाकोत्क्रोशचक्राह्वमद्गुक्रौञ्चाद योऽप्चराः
मत्स्या रोहितपाठीनकूर्मकुम्भीरकर्कटाः ५२
शुक्तिशङ्खोद्र शम्बूकशफरीवर्मि चन्द्रि काः
चुलूकीनक्रमकर शिशुमारतिमिङ्गिलाः ५३
राजीचिलिचिमाद्याश्च मांसमित्याहुरष्टधा
मृग्यं वैष्किरिकं किञ्च प्रातुदं च बिलेशयम्
प्रासहं च महामृग्यमप्चरं मात्स्यमष्टधा १
योनिष्वजावी व्यामिश्रगोचरत्वादनिश्चिते ५४
आद्यान्त्या जाङ्गलानूपा मध्यौ साधारणौ स्मृतौ
तत्र बद्धमलाः शीता लघवो जाङ्गला हिताः ५५
पित्तोत्तरे वातमध्ये सन्निपाते कफानुगे
दीपनः कटुकः पाके ग्राही रूक्षो हिमः शशः ५६
ईषदुष्णगुरुस्निग्धा बृंहणा वर्तकादयः
तित्तिरिस्तेष्वपि वरो मेधाग्निबलशुक्रकृत् ५७
ग्राही वर्ण्योऽनिलोद्रि क्तसन्निपातहरः परम्
नातिपथ्यः शिखी पथ्यः श्रोत्रस्वरवयोदृशाम् ५८
तद्वच्च कुक्कुटो वृष्यः ग्राम्यस्तु श्लेष्मलो गुरुः
मेधाऽनलकरा हृद्याः क्रकराः सोपचक्रकाः ५९
गुरुः सलवणः काणकपोतः सर्वदोषकृत्
चटकाः श्लेष्मलाः स्निग्धा वातघ्नाः शुक्रलाः परम् ६०
गुरूष्णस्निग्धमधुरा वर्गाश्चातो यथोत्तरम्
मूत्रशुक्रकृतो बल्या वातघ्नाः कफपित्तलाः ६१
शीता महामृगास्तेषु क्रव्यादप्रसहाः पुनः
लवणानुरसाः पाके कटुका मांसवर्धनाः ६२
जीर्णार्शोग्रहणीदोषशोषार्तानां परं हिताः
नातिशीतगुरुस्निग्धं मांसमाजमदोषलम् ६३
शरीरधातुसामान्यादनभिष्यन्दि वृंहणम्
विपरीतमतो ज्ञेयमाविकं बृंहणं तु तत् ६४
शुष्ककासश्रमात्यग्नि विषमज्वरपीनसान्
कार्श्यं केवलवातांश्च गोमांसं सन्नियच्छति ६५
उष्णो गरीयान्महिषः स्वप्नदार्ढ्यबृहत्त्वकृत्
तद्वद्वराहः श्रमहा रुचिशुक्रबलप्रदः ६६
मत्स्याः परं कफकराः चिलिचीमस्त्रिदोषकृत्
लावरोहितगोधैणाः स्वे स्वे वर्गे वराः परम् ६७
मांसं सद्योहतं शुद्धं वयःस्थं च भजेत् त्यजेत्
मृतं कृशं भृशं मेद्यं व्याधिवारिविषैर्हतम् ६८
पुंस्त्रियोः पूर्वपश्चार्धे गुरुणी गर्भिणी गुरुः
लघुर्योषिच्चतुष्पात्सु विहङ्गेषु पुनः पुमान् ६९
शिरःस्कन्धोरुपृष्ठस्य कट्याः सक्थ्नोश्च गौरवम्
तथाऽमपक्वाशययोर्यथापूर्वं विनिर्दिशेत् ७०
शोणितप्रभृतीनां च धातूनामुत्तरोत्तरम्
मांसाद्गरीयो वृषणमेढ्रवृक्कयकृद्गुदम् ७१
इति मांसवर्गः
अथ शाकवर्गः
शाकं पाठाशटीसूषासुनिषण्णसतीनजम्
त्रिदोषघ्नं लघु ग्राहि सराजक्षववास्तुकम् ७२
सुनिषण्णोऽग्निकृद्वृष्यस्तेषु राजक्षवः परम्
ग्रहण्यर्शोविकारघ्नः वर्चोभेदि तु वास्तुकम् ७३
हन्ति दोषत्रयं कुष्ठं वृष्या सोष्णा रसायनी
काकमाची सरा स्वर्या चाङ्गेर्यम्लाऽग्निदीपनी ७४
ग्रहण्यर्शोऽनिलश्लेष्महितोष्णा ग्राहिणी लघुः
पटोलसप्तलारिष्टशार्ङ्गेष्टा वल्गुजाऽमृताः ७५
वेत्राग्रबृहतीवासाकुतिलीतिल पर्णिकाः
मण्डूकपर्णीकर्कोटकारवेल्ल कपर्पटाः ७६
नाडीकलायगोजिह्वावार्ताकं वनतिक्तकम्
करीरं कुलकं नन्दी कुचैला शकुलादनी ७७
कटिल्लं केम्बुकं शीतं सकोशातककर्कशम्
तिक्तं पाके कटु ग्राहि वातलं कफपित्तजित् ७८
हृद्यं पटोलं कृमिनुत्स्वादुपाकं रुचिप्रदम्
पित्तलं दीपनं भेदि वातघ्नं बृहतीद्वयम् ७९
वृषं तु वमिकासघ्नं रक्तपित्तहरं परम्
कारवेल्लं सकटुकं दीपनं कफजित्परम् ८०
वार्ताकं कटु तिक्तोष्णं मधुरं कफवातजित्
सक्षारमग्निजननं हृद्यं रुच्यमपित्तलम् ८१
करीरमाध्मानकरं कषायं स्वादु तिक्तकम्
कोशातकावल्गुजकौ भेदिनावग्निदीपनौ ८२
तण्डुलीयो हिमो रूक्षः स्वादुपाकरसो लघुः
मदपित्तविषास्रघ्नः मुञ्जातं वातपित्तजित् ८३
स्निग्धं शीतं गुरु स्वादु बृंहणं शुक्रकृत्परम्
गुर्वी सरा तु पालङ्क्या मदघ्नी चाप्युपोदका ८४
पालङ्क्यावत्स्मृतश्चञ्चुः स तु सङ्ग्रहणात्मकः
विदारी वातपित्तघ्नी मूत्रला स्वादुशीतला ८५
जीवनी बृंहणी कण्ठ्या गुर्वी वृष्या रसायनम्
चक्षुष्या सर्वदोषघ्नी जीवन्ती मधुरा हिमा ८६
कूष्माण्डतुम्बकालिङ्गकर्कार्वेर्वारुतिण्डिशम्
तथा त्रपुसचीनाकचिर्भटं कफवातकृत् ८७
भेदि विष्टम्यभिष्यन्दि स्वादुपाकरसं गुरु
वल्लीफलानां प्रवरं कूष्माण्डं वातपित्तजित् ८८
बस्तिशुद्धिकरं वृष्यम् त्रपुसं त्वतिमूत्रलम्
तुम्बं रूक्षतरं ग्राहि कालिङ्गैर्वारुचिर्भटम् ८९
बालं पित्तहरं शीतं विद्यात्पक्वमतोऽन्यथा
शीर्णवृन्तं तु सक्षारं पित्तलं कफवातजित् ९०
रोचनं दीपनं हृद्यमष्ठीलाऽनाहनुल्लघु
मृणालबिसशालूक कुमुदोत्पलकन्दकम् ९१
नन्दीमाषककेलूट शृङ्गाटककसेरुकम्
क्रौञ्चादनं कलोड्यं च रूक्षं ग्राहि हिमं गुरु ९२
कलम्बनालिकामार्ष कुटिञ्जरकुतुम्बकम्
चिल्लीलट्वाकलोणीकाकुरूटकगवेधुकम् ९३
जीवन्त झुञ्झ्वेडगजयवशाकसुवर्चलाः
आलुकानि च सर्वाणि तथा सूप्यानि लक्ष्मणम् ९४
स्वादु रूक्षं सलवणं वातश्लेष्मकरं गुरु
शीतलं सृष्टविण्मूत्रं प्रायो विष्टभ्य जीर्यति ९५
स्विन्नं निष्पीडितरसं स्नेहाढ्यं नातिदोषलम्
लघुपत्रा तु या चिल्ली सा वास्तुकसमा मता ९६
तर्कारीवरुणं स्वादु सतिक्तं कफवातजित्
वर्षाभ्वौ कालशाकं च सक्षारं कटुतिक्तकम् ९७
दीपनं भेदनं हन्ति गरशोफकफानिलान्
दीपनाः कफवातघ्नाश्चिरिबिल्वाङ्कुराः सराः ९८
शतावर्यङ्कुरास्तिक्ता वृष्या दोषत्रयापहाः
रूक्षोवंशकरीरस्तु विदाही वातपित्तलः ९९
पत्तूरो दीपनस्तिक्तः प्लीहार्शःकफवातजित्
कृमिकासकफोत्क्लेदान् कासमर्दो जयेत्सरः १००
रूक्षोष्णमम्लं कौसुम्भं गुरु पित्तकरं सरम्
गुरूष्णं सार्षपं बद्धविण्मूत्रं सर्वदोषकृत् १०१
यद्बालमव्यक्तरसं किञ्चित्क्षारं सतिक्तकम्
तन्मूलकं दोषहरं लघु सोष्णं नियच्छति १०२
गुल्मकासक्षयश्वास व्रणनेत्रगलामयान्
स्वराग्निसादोदावर्तपीनसांश्च महत्पुनः १०३
रसे पाके च कटुकमुष्णवीर्यं त्रिदोषकृत्
गुर्वभिष्यन्दि च स्निग्धसिद्धं तदपि वातजित् १०४
वातश्लेष्महरं शुष्कं सर्वमामं तु दोषलम्
कटूष्णो वातकफहा पिण्डालुः पित्तवर्धनः १०५
कुठेरशिग्रुसुरस सुमुखासुरिभूस्तृणम्
फणिज्जार्जकजम्बीरप्रभृति ग्राहि शालनम् १०६
विदाहि कटु रूक्षोष्णं हृद्यं दीपनरोचनम्
दृक्शुक्रकृमिहृत्तीक्ष्णं दोषोत्क्लेशकरं लघु १०७
हिध्माकासविष श्वासपार्श्वरुक्पूतिगन्धहा
सुरसः सुमुखो नातिविदाही गरशोफहा १०८
आर्द्रि का तिक्तमधुरा मूत्रला न च पित्तकृत्
लशुनो भृशतीक्ष्णोष्णः कटुपाकरसः सरः १०९
हृद्यः केश्यो गुरुर्वृष्यः स्निग्धो रोचनदीपनः
भग्नसन्धानकृद्वल्यो रक्तपित्तप्रदूषणः ११०
किलासकुष्ठगुल्मार्शोमेह कृमिकफानिलान्
सहिध्मापीनसश्वासकासान् हन्ति रसायनम् १११
पलाण्डुस्तद्गुणन्यूनः श्लेष्मलो नातिपित्तलः
कफवातार्शसां पथ्यः स्वेदेऽभ्यवहृतौ तथा ११२
तीक्ष्णो गृञ्जनको ग्राही पित्तिनां हितकृन्न सः
दीपनः सूरणो रुच्यः कफघ्नो विशदो लघुः ११३
विशेषादर्शसां पथ्यः भूकन्दस्त्वतिदोषलः
पत्रे पुष्पे फले नाले कन्दे च गुरुता क्रमात् ११४
वरा शाकेषु जीवन्ती सार्षपं त्ववरं परम्
इति शाकवर्गः
अथ फलवर्गः
द्रा क्षा फलोत्तमा वृष्या चक्षुष्या सृष्टमूत्रविट् ११५
स्वादुपाकरसा स्निग्धा सकषाया हिमा गुरुः
निहन्त्यनिलपित्तास्रतिक्तास्यत्वमदात्ययान् ११६
तृष्णाकासश्रमश्वासस्वर भेदक्षतक्षयान्
उद्रि क्तपित्ताञ्जयति त्रीन्दोषान्स्वादु दाडिमम् ११७
पित्ताविरोधि नात्युष्णमम्लं वातकफापहम्
सर्वं हृद्यं लघु स्निग्धं ग्राहि रोचनदीपनम् ११८
मोचखर्जूरपन सनारिकेलपरूषकम्
आम्राततालकाश्मर्यराजादन मधूकजम् ११९
सौवीरबदराङ्कोल्लफल्गुश्लेष्मात कोद्भवम्
वातामाभिषुकाक्षोडमुकूलक निकोचकम् १२०
उरुमाणं प्रियालं च बृंहणं गुरु शीतलम्
दाहक्षतक्षयहरं रक्तपित्तप्रसादनम् १२१
स्वादुपाकरसं स्निग्धं विष्टम्भि कफशुक्रकृत्
फलं तु पित्तलं तालं सरं काश्मर्यजं हिमम् १२२
शकृन्मूत्रविबन्धघ्नं केश्यं मेध्यं रसायनम्
वातामाद्युष्णवीर्यं तु कफपित्तकरं सरम् १२३
परं वातहरं स्निग्धमनुष्णं तु प्रियालजम्
प्रियालमज्जा मधुरो वृष्यः पित्तानिलापहः १२४
कोलमज्जा गुणैस्तद्वत्तृट्छर्दिःकासजिच्च सः
पक्वं सुदुर्जरं बिल्वं दोषलं पूतिमारुतम् १२५
दीपनं कफवातघ्नं बालं ग्राह्युभयं च तत्
कपित्थमामं कण्ठघ्नं दोषलं दोषघाति तु १२६
पक्वं हिध्मावमथुजित् सर्वं ग्राहि विषापहम्
जाम्बवं गुरु विष्टम्भि शीतलं भृशवातलम् १२७
सङ्ग्राहि मूत्रशकृतोरकण्ठ्यं कफपित्तजित्
वातपित्तास्रकृद्वालं बद्धास्थि कफपित्तकृत् १२८
गुर्वाम्रं वातजित्पक्वं स्वाद्वम्लं कफशुक्रकृत्
वृक्षाम्लं ग्राहि रूक्षोष्णं वातश्लेष्महरं लघु १२९
शम्या गुरूष्णं केशघ्नं रूक्षम् पीलु तु पित्तलम्
कफवातहरं भेदि प्लीहार्शःकृमिगुल्मनुत् १३०
सतिक्तं स्वादु यत्पीलु नात्युष्णं तत्त्रिदोषजित्
त्वक्तिक्तकटुका स्निग्धा मातुलुङ्गस्य वातजित् १३१
बृंहणं मधुरं मांसं वातपित्तहरं गुरु
लघु तत्केसरं कासश्वासहिध्मामदात्ययान् १३२
आस्यशोषानिलश्लेष्मविबन्धच्छर्द्य रोचकान्
गुल्मोदरार्शःशूलानि मन्दाग्नित्वं च नाशयेत् १३३
भल्लातकस्य त्वङ्मांसं बृंहणं स्वादु शीतलम्
तदस्थ्यग्निसमं मेध्यं कफवातहरं परम् १३४
स्वाद्वम्लं शीतमुष्णं च द्विधा पालेवतं गुरु
रुच्यमत्यग्निशमनम् रुच्यं मधुरमारुकम् १३५
पक्वमाशु जरां याति नात्युष्णगुरुदोषलम्
द्रा क्षापरूषकं चार्द्र मम्लं पित्तकफप्रदम् १३६
गुरूष्णवीर्यं वातघ्नं सरं सकरमर्दकम्
तथाऽम्ल कोलकर्कन्धुलकुचाम्रातकारुकम् १३७
एरावतं दन्तशठं सतूदं मृगलिण्डिकम्
नातिपित्तकरं पक्वं शुष्कं च करमर्दकम् १३८
दीपनं भेदनं शुष्कमम्लीकाकोलयोः फलम्
तृष्णाश्रमक्लमच्छेदि लघ्विष्टं कफवातयोः १३९
फलानामवरं तत्र लकुचं सर्वदोषकृत्
हिमानलोष्णदुर्वातव्याललालादिदूषितम् १४०
जन्तुजुष्टं जले मग्नमभूमिजमनार्तवम्
अन्यधान्ययुतं हीनवीर्यं जीर्णतयाऽति च १४१
धान्यं त्यजेत्तथा शाकं रूक्षसिद्धमकोमलम्
असञ्जातरसं तद्वच्छुष्कं चान्यत्र मूलकात् १४२
प्रायेण फलमप्येवं तथाऽम बिल्ववर्जितम्
इति फलवर्गः
अथौषधवर्गः
विष्यन्दि लवणं सर्वं सूक्ष्मं सृष्टमलं मृदु १४३
वातघ्नं पाकि तीक्ष्णोष्णं रोचनं कफपित्तकृत्
सैन्धवं तत्र सस्वादु वृष्यं हृद्यं त्रिदोषनुत् १४४
लघ्वनुष्णं दृशः पथ्यमविदाह्यग्निदीपनम्
लघु सौवर्चलं हृद्यं सुगन्ध्युद्गारशोधनम् १४५
कटुपाकं विबन्धघ्नं दीपनीयं रुचिप्रदम्
ऊर्ध्वाधःकफवातानुलोमनं दीपनं विडम् १४६
विबन्धानाहविष्टम्भशूल गौरवनाशनम्
विपाके स्वादु सामुद्रं गुरु श्लेष्मविवर्धनम् १४७
सतिक्तकटुकक्षारं तीक्ष्णमुत्क्लेदि चौद्भिदम्
कृष्णे सौवर्चलगुणा लवणे गन्धवर्जिताः १४८
रोमकं लघु पांसूत्थं सक्षारं श्लेष्मलं गुरु
लवणानां प्रयोगे तु सैन्धवादि प्रयोजयेत् १४९
गुल्महृद्ग्रहणी पाण्डुप्लीहानाहगलामयान्
श्वासार्शःकफकासांश्च शमयेद्यवशूकजः १५०
क्षारः सर्वश्च परमं तीक्ष्णोष्णः कृमिजिल्लघुः
पित्तासृग्दूषणः पाकी छेद्यहृद्यो विदारणः १५१
अपथ्यः कटुलावण्याच्छुक्रौजःकेशचक्षुषाम्
हिङ्गु वातकफानाहशूलघ्नं पित्तकोपनम् १५२
कटुपाकरसं रुच्यं दीपनं पाचनं लघु
कषाया मधुरा पाके रूक्षा विलवणा लघुः १५३
दीपनी पाचनी मेध्या वयसः स्थापनी परम्
उष्णवीर्या सराऽयुष्या बुद्धीन्द्रि यबलप्रदा १५४
कुष्ठवैवर्ण्यवैस्वर्यपुराण विषमज्वरान्
शिरोऽक्षिपाण्डुहृद्रो गकामला ग्रहणीगदान् १५५
सशोषशोफातीसारमेद मोहवमिकृमीन्
श्वासकासप्रसेकार्शःप्लीहानाह गरोदरम् १५६
विबन्धं स्रोतसां गुल्ममूरुस्तम्भमरोचकम्
हरीतकी जयेद्व्याधींस्तांस्तांश्च कफवातजान् १५७
तद्वदामलकं शीतमम्लं पित्तकफापहम्
कटु पाके हिमं केश्यमक्षमीषच्च तद्गुणम् १५८
इयं रसायनवरा त्रिफलाऽक्ष्यामयापहा
रोपणी त्वग्गदक्लेदमेदोमेहकफास्रजित् १५९
सकेसरं चतुर्जातं त्वक्पत्रैलं त्रिजातकम्
पित्तप्रकोपि तीक्ष्णोष्णं रूक्षं रोचनदीपनम् १६०
रसे पाके च कटुकं कफघ्नं मरिचं लघु
श्लेष्मला स्वादुशीताऽद्रा गुर्वीस्निग्धा च पिप्पली १६१
सा शुष्का विपरीताऽत स्निग्धा वृष्या रसे कटुः
स्वादुपाकाऽनिलश्लेष्मश्वासकासापहा सरा १६२
न तामत्युपयुञ्जीत रसायनविधिं विना
नागरं दीपनं वृष्यं ग्राहि हृद्यं विबन्धनुत् १६३
रुच्यं लघु स्वादुपाकं स्निग्धोष्णं कफवातजित्
तद्वदार्द्र कमेतच्च त्रयं त्रिकटुकं जयेत् १६४
स्थौल्याग्निसदनश्वासकास श्लीपदपीनसान्
चविकापिप्पलीमूलं मरिचाल्पान्तरं गुणैः १६५
चित्रकोऽग्निसमः पाके शोफार्शःकृमिकुष्ठहा
पञ्चकोलकमेतच्च मरिचेन विना स्मृतम् १६६
गुल्मप्लीहोदरानाहशूलघ्नं दीपनं परम्
बिल्वकाश्मर्यतर्कारीपाटलाटिण्टुकैर्महत् १६७
जयेत्कषायतिक्तोष्णं पञ्चमूलं कफानिलौ
ह्रस्वं बृहत्यंशुमतीद्वयगोक्षुरकैः स्मृतम् १६८
स्वादुपाकरसं नातिशीतोष्णं सर्वदोषजित्
बलापुनर्नवैरण्डशूर्पपर्णीद्वयेन तु १६९
मध्यमं कफवातघ्नं नातिपित्तकरं सरम्
अभीरुवीराजीवन्तीजीवकर्षभकैः स्मृतम् १७०
जीवनाख्यं तु चक्षुष्यं वृष्यं पित्तानिलापहम्
तृणाख्यं पित्तजिद्दर्भकासेक्षुशरशालिभिः १७१
इत्यौषधवर्गः
शूकशिम्बीजपक्वान्नमांसशाकफलौषधैः
वर्गितैरन्नलेशोऽयमुक्तो नित्योपयोगिकः १७२
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां सूत्रस्थानेऽन्नस्वरूपविज्ञानीयो नाम षष्ठोऽध्यायः ६

सप्तमोऽध्यायः
अथातोऽन्नरक्षाध्यायं व्याख्यास्यामः
इति ह स्माहुरात्रेयादयो महर्षयः
राजा राजगृहासन्ने प्रणाचार्यं निवेशयेत्
सर्वदा स भवत्येवं सर्वत्र प्रतिजागृतिः १
अन्नपानं विषाद्र क्षेद्विशेषेण महीपतेः
योगक्षेमौ तदायत्तौ धर्माद्या यन्निबन्धनाः २
ओदनो विषवान् सान्द्रो यात्यविस्राव्यतामिव
चिरेण पच्यते पक्वो भवेत्पर्युषितोपमः ३
मयूरकण्ठतुल्योष्मा मोहमूर्च्छाप्रसेककृत्
हीयते वर्णगन्धाद्यैः क्लिद्यते चन्द्रि काचितः ४
व्यज्जनान्याशु शुष्यन्ति श्यामक्वाथानि तत्र च
हीनाऽतिरिक्ता विकृता छाया दृश्येत नैव वा ५
फेनोर्ध्वराजीसीमन्ततन्तुबुद्बुद सम्भवः
विच्छिन्नविरसा रागाः खाण्डवाः शाकमामिषम् ६
नीला राजी रसे ताम्रा क्षीरे दधनि दृश्यते
श्यावा ऽपीतासिता तक्रे घृते पानीयसन्निभा ७
मस्तुनि स्यात्कपोताभा राजी कृष्णा तुषोदके
काली मद्याम्भसोः क्षौद्रे हरित्तैलेऽरुणोपमा ८
पाकः फलानामामानां पक्वानां परिकोथनम्
द्र व्याणामार्द्र शुष्काणां स्यातां म्लानिविवर्णते ९
मृदूनां कठिनानां च भवेत्स्पर्शविपर्ययः
माल्यस्य स्फुटिताग्रत्वं म्लानिर्गन्धान्तरोद्भवः १०
ध्याममण्डलता वस्त्रे शदनं तन्तुपक्ष्मणाम्
धातुमौक्तिककाष्ठाश्मरत्नादिषु मलाक्तता ११
स्नेहस्पर्शप्रभाहानिः सप्रभत्वं तु मृण्मये
विषदः श्यावशुष्कास्यो विलक्षो वीक्षते दिशः १२
स्वेदवेपथुमांस्त्रस्तो भीतः स्खलति जृम्भते
प्राप्यान्नं सविषं त्वग्निरेकावर्तः स्फुटत्यति १३
शिखिकण्ठाभधूमार्चिरनर्चिर्वोग्र गन्धवान्
म्रियन्ते मक्षिकाः प्राश्य काकःक्षामस्वरो भवेत् १४
उत्क्रोशन्ति च दृष्ट्वैतच्छुकदात्यूहसारिकाः
हंसः प्रस्खलति ग्लानिर्जीवञ्जीवस्य जायते १५
चकोरस्याऽक्षिवैराग्यं क्रौञ्चस्य स्यान्मदोदयः
कपोतपरभृद्दक्षचक्रवाका जहत्यसून् १६
उद्वेगं याति मार्जारः शकृन्मुञ्चति वानरः
हृष्येन्मयूरस्तद्दृष्ट्या मन्दतेजो भवेद्विषम् १७
इत्यन्नं विषवज्ज्ञात्वा त्यजेदेवं प्रयत्नतः
यथा तेन विपद्येरन्नपि न क्षुद्र जन्तवः १८
स्पृष्टे तु कण्डूदाहोषाज्वरार्तिस्फोटसुप्तयः
नखरोमच्युतिः शोफः सेकाद्या विषनाशनाः १९
शस्तास्तत्र प्रलेपाश्च सेव्यचन्दनपद्मकैः
ससोमवल्कतालीसपत्रकुष्ठा मृतानतैः २०
लाला जिह्वोष्ठयोर्जाड्य्मूषा चिमिचिमायनम्
दन्तहर्षो रसाज्ञत्वं हनुस्तम्भश्च वक्त्रगे २१
सेव्याद्यैस्तत्र गण्डूषाः सर्वं च विषजिद्धितम्
आमाशयगते स्वेदमूर्च्छाध्मानमदभ्रमाः २२
रोमहर्षो वमिर्दाहश्चक्षुर्हृदयरोधनम्
बिन्दुभिश्चाचयोऽङ्गानां पक्वाशयगते पुनः २३
अनेकवर्णं वमति मूत्रयत्यतिसार्यते
तन्द्रा कृशत्वं पाण्डुत्वमुदरं बलसङ्क्षयः २४
तयोर्वान्तविरिक्तस्य हरिद्रे कटभीं गुडम्
सिन्दुवारितनिष्पावबाष्पिकाशतपर्विकाः २५
तण्डुलीयकमूलानि कुक्कुटाण्डमवल्गुजम्
नावनाञ्जनपानेषु योजयेद्विषशान्तये २६
विषभुक्ताय दद्याच्च शुद्धायोर्ध्वमधस्तथा
सूक्ष्मं ताम्ररजः काले सक्षौद्रं हृद्विशोधनम् २७
शुद्धे हृदि ततः शाणं हेमचूर्णस्य दापयेत्
न सज्जते हेमपाङ्गे पद्मपत्रेऽम्बुवद्विषम् २८
जायते विपुलं चायुर्गरेऽप्येष विधिः स्मृतः
विरुद्धमपि चाहारं विद्याद्विषगरोपमम् २९
आनूपमामिषं माषक्षौद्र क्षीरविरूढकैः
विरुध्यते सह बिसैर्मूलकेन गुडेन वा ३०
विशेषात्पयसा मत्स्या मत्स्येष्वपि चिलीचिमः
विरुद्धमम्लं पयसा सह सर्वं फलं तथा ३१
तद्वत्कुलत्थवरककङ्गुवल्लम कुष्टकाः
भक्षयित्वा हरितकं मूलकादि पयस्त्यजेत् ३२
वाराहं श्वाविधा नाद्याद्दध्नापृषतकुक्कुटौ
आममांसानि पित्तेन माषसूपेन मूलकम् ३३
अविं कुसुम्भशाकेन बिसैः सह विरूढकम्
माषसूपगुडक्षीरदध्याज्यैर्लाकुचं फलम् ३४
फलं कदल्यास्तक्रेण दध्ना तालफलेन वा
कणोषणाभ्यां मधुना काकमाचीं गुडेन वा ३५
सिद्धां वा मत्स्यपचने पचने नागरस्य वा
सिद्धामन्यत्र वा पात्रे कामात्तामुषितां निशाम् ३६
मत्स्यनिस्तलनस्नेहे साधिताः पिप्पलीस्त्यजेत्
कांस्ये दशाहमुषितं सर्पिरुष्णं त्वरुष्करे ३७
भासो विरुध्यते शूल्यः कम्पिल्लस्तक्रसाधितः
एकध्यं पायससुराकृशराः परिवर्जयेत् ३८
मधुसर्पिर्वसातैलपानीयानि द्विशस्त्रिशः
एकत्र वा समांशानि विरुध्यन्ते परस्परम् ३९
भिन्नांशे अपि मध्वाज्ये दिव्यवार्यनुपानतः
मधुपुष्करबीजं च मधुमैरेयशार्करम् ४०
मन्थानुपानः क्षैरेयो हारिद्रः कटुतैलवान्
उपोदकाऽतिसाराय तिलकल्केन साधिता ४१
बलाका वारुणीयुक्ता कुल्माषैश्च विरुध्यते
भृष्टा वराहवसया सैव सद्यो निहन्त्यसून् ४२
तद्वत्तित्तिरिपत्राढ्यगोधालाव कपिञ्जलाः
एरण्डेनाग्निना सिद्धास्तत्तैलेन विमूर्च्छिताः ४३
हारीतमांसं हारिद्र शूलकप्रोतपाचितम्
हरिद्रा वह्निना सद्यो व्यापादयति जीवितम् ४४
भस्मपांशुपरिध्वस्तं तदेव च समाक्षिकम्
यत्किञ्चिद्दोषमुत्क्लेश्य न हरेत्तत्समासतः ४५
विरुद्धम् शुद्धिरत्रेष्टा शमो वा तद्विरोधिभिः
द्र व्यैस्तैरेव वा पूर्वं शरीरस्याभिसंस्कृतिः ४६
व्यायामस्निग्धदीप्ताग्निवयः स्थबलशालिनाम्
विरोध्यपि न पीडायै सात्म्यमल्पं च भोजनम् ४७
पादेनापथ्यमभ्यस्तं पादपादेन वा त्यजेत्
निषेवेत हितं तद्वदेकद्वित्र्यन्तरीकृतम् ४८
अपथ्यमपि हि त्यक्तं शीलितं पथ्यमेव वा
सात्म्यासात्म्यविकाराय जायते सहसाऽन्यथा ४९
क्रमेणापचिता दोषाः क्रमेणोपचिता गुणाः
सन्तो यान्त्यपुनर्भावमप्रकम्प्या भवन्ति च ५०
अत्यन्तसन्निधानानां दोषाणां दूषणात्मनाम्
अहितैर्दूषणं भूयो न विद्वान् कर्तुमर्हति ५१
आहारशयनाब्रह्मचर्यैर्युक्त्या प्रयोजितैः
शरीरं धार्यते नित्यमागारमिव धारणैः ५२
आहारो वर्णितस्तत्र तत्र तत्र च वक्ष्यते
निद्रा यत्तं सुखं दुःखं पुष्टिः कार्श्यं बलाबलम् ५३
वृषता क्लीबता ज्ञानमज्ञानं जीवितं न च
अकालेऽतिप्रसङ्गाच्च न च निद्रा निषेविता ५४
सुखायुषी पराकुर्यात् कालरात्रिरिवापरा
रात्रौ जागरणं रूक्षं स्निग्धं प्रस्वपनं दिवा ५५
अरूक्षमनभिष्यन्दि त्वासीनप्रचलायितम्
ग्रीष्मे वायुचयादानरौक्ष्यरात्र्यल्पभावतः ५६
दिवास्वप्नो हितोऽन्यस्मिन् कफपित्तकरो हि सः
मुक्त्वा तु भाष्ययानाध्वमद्यस्त्रीभारकर्मभिः ५७
क्रोधशोकभयैः क्लान्तान् श्वासहिध्मातिसारिणः
वृद्धबालाबलक्षीणक्षततृट्शूलपीडितान् ५८
अजीर्ण्यभिहतोन्मत्तान् दिवास्वप्नोचितानपि
धातुसाम्यं तथा ह्येषां श्लेष्मा चाङ्गानि पुष्यति ५९
बहुमेदःकफाः स्वप्युः स्नेहनित्याश्च नाहनि
विषार्तः कण्ठरोगी च नैव जातु निशास्वपि ६०
अकालशयनान्मोहज्वर स्तैमित्यपीनसाः
शिरोरुक्शोफहृल्लासस्रोतो रोधाग्निमन्दताः ६१
तत्रोपवासवमनस्वेदना वनमौषधम्
योजयेदतिनिद्रा यां तीक्ष्णं प्रच्छर्दनाञ्जनम् ६२
नावनं लङ्घनं चिन्तां व्यवायं शोकभीक्रुधः
एभिरेव च निद्रा या नाशः श्लेष्मातिसङ्क्षयात् ६३
निद्रा नाशादङ्गमर्दशिरो गौरवजृम्भिकाः
जाड्य्ग्लानिभ्रमापक्तितन्द्रा रोगाश्च वातजाः ६४
यथाकालमतो निद्रां रात्रौ सेवेत सात्म्यतः
असात्म्याज्जागरादर्धं प्रातः स्वप्यादभुक्तवान् ६५
शीलयेन्मन्दनिद्र स्तु क्षीरमद्यरसान् दधि
अभ्यङ्गोद्वर्तनस्नान मूर्धकर्णाक्षितर्पणम् ६६
कान्ताबाहुलताश्लेषो निर्वृतिः कृतकृत्यता
मनोऽनुकूला विषयाः कामं निद्रा सुखप्रदाः ६७
ब्रह्मचर्यरतेर्ग्राम्यसुखनिः स्पृहचेतसः
निद्रा सन्तोषतृप्तस्य स्वं कालं नातिवर्तते ६८
ग्राम्यधर्मे त्यजेन्नारीमनुत्तानां रजस्वलाम्
अप्रियामप्रियाचारां दुष्टसङ्कीर्णमेहनाम् ६९
अतिस्थूलकृशां सूतां गर्भिणीमन्ययोषितम्
वर्णिनीमन्ययोनिं च गुरुदेवनृपालयम् ७०
चैत्यश्मशानाऽयतन चत्वराम्बुचतुष्पथम्
पर्वाण्यनङ्गं दिवसं शिरोहृदयताडनम् ७१
अत्याशितोऽधृतिःक्षुद्वान् दुःस्थिताङ्गः पिपासितः
बालो वृद्धोऽन्यवेगार्तस्त्यजेद्रो गी च मैथुनम् ७२
सेवेत कामतः कामं तृप्तो वाजीकृतां हिमे
त्र्यहाद्वसन्तशरदोः पक्षाद्वर्षानिदाघयोः ७३
भ्रमक्लमोरुदौर्बल्य बलधात्विन्द्रि यक्षयाः
अपर्वमरणं च स्यादन्यथा गच्छतः स्त्रियम् ७४
स्मृतिमेधायुरारोग्य पुष्टीन्द्रि ययशोबलैः
अधिका मन्दजरसो भवन्ति स्त्रीषु संयताः ७५
स्नानानुलेपनहिमा निलखण्डखाद्य शीताम्बुदुग्धरस यूषसुराप्रसन्नाः
सेवेत चानु शयनं विरतौ रतस्य तस्यैवमाशु वपुषः पुनरेति धाम ७६
श्रुतचरितसमृद्धे कर्मदक्षे दयालौ भिषजि निरनुबन्धं देहरक्षां निवेश्य
भवति विपुलतेजः स्वास्थ्यकीर्तिप्रभावः स्वकुशलफलभोगी भूमिपालश्चिरायुः ७७
इति श्री वैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदय संहितायां सूत्रस्थानेऽन्नरक्षा नाम सप्तमोऽध्यायः ७

अष्टमोऽध्यायः
अथातो मात्राशितीयमध्यायं व्याख्यास्यामः
इति हस्माहुरात्रेयादयो महर्षयः
मात्राशी सर्वकालं स्यान्मात्रा ह्यग्नेः प्रवर्तिका
मात्रां द्र व्याण्यपेक्षन्ते गुरूण्यपि लघून्यपि १
गुरूणामर्धसौहित्यं लघूनां नातितृप्तता
मात्राप्रमाणं निर्दिष्टं सुखं यावद्विजीर्यति २
भोजनं हीनमात्रं तु न बलोपचयौजसे
सर्वेषां वातरोगाणां हेतुतां च प्रपद्यते ३
अतिमात्रं पुनः सर्वानाशु दोषान् प्रकोपयेत्
पीड्यमाना हि वाताद्या युगपत्तेन कोपिताः ४
आमेनान्नेन दुष्टेन तदेवाविश्य कुर्वते
विष्टम्भयन्तोऽलसकं च्यावयन्तो विसूचिकाम् ५
अधरोत्तरमार्गाभ्यां सहसैवाजितात्मनः
प्रयाति नोर्ध्वं नाधस्तादाहारो न च पच्यते ६
आमाशयेऽलसीभूतस्तेन सोऽलसकः स्मृतः
विविधैर्वेदनोद्भेदैर्वाय्वादिभृशकोपतः ७
सूचीभिरिव गात्राणि विघ्यतीति विसूचिका
तत्र शूलभ्रमानाहकम्पस्तम्भादयोऽनिलात् ८
पित्ताज्ज्वरातिसारान्तर्दाह तृट्प्रलयादयः
कफाच्छर्द्यङ्गगुरुतावाक्सङ्ग ष्ठीवनादयः ९
विशेषाद्दुर्बलस्याल्पवह्नेर्वेग विधारिणः
पीडितं मारुतेनान्नं श्लेष्मणा रुद्धमन्तरा १०
अलसं क्षोभितं दोषैः शल्यत्वेनैव संस्थितम्
शूलादीन् कुरुते तीव्रांश्छर्द्यतीसारवर्जितान् ११
सोऽलसोऽत्यर्थदुष्टास्तु दोषा दुष्टामबद्धखाः
यान्तस्तिर्यक्तनुं सर्वां दण्डवत्स्तम्भयन्ति चेत् १२
दण्डकालसकं नाम तं त्यजेदाशुकारिणम्
विरुद्धाध्यशनाजीर्णशीलिनो विषलक्षणम् १३
आमदोषं महाघोरं वर्जयेद्विषसंज्ञकम्
विषरूपाशुकारित्वाद्वि रुद्धोपक्रमत्वतः १४
अथाममलसीभूतं साध्यं त्वरितमुल्लिखेत्
पीत्वा सोग्रापटुफलं वार्युष्णं योजयेत्ततः १५
स्वेदनं फलवर्तिं च मलवातानुलोमनीम्
नाम्यमानानि चाङ्गानि भृशं स्विन्नानि वेष्टयेत् १६
विसूच्यामतिवृद्धायां पार्ष्ण्योर्दाहः प्रशस्यते
तदहश्चोपवास्यैनं विरिक्तवदुपाचरेत् १७
तीव्रार्तिरपि नाजीर्णी पिबेच्छूलघ्नमौषधम्
आमसन्नोऽनलो नालं पक्तुं दोषौषधाशनम् १८
निहन्यादपि चैतेषां विभ्रमः सहसाऽतुरम्
जीर्णाशने तु भैषज्यं युञ्ज्यात् स्तब्धगुरूदरे १९
दोषशेषस्य पाकार्थमग्नेः सन्धुक्षणाय च
शान्तिरामविकाराणां भवति त्वपतर्पणात् २०
त्रिविधं त्रिविधे दोषे तत्समीक्ष्य प्रयोजयेत्
तत्राल्पे लङ्घनं पथ्यं मध्ये लङ्घनपाचनम् २१
प्रभूते शोधनं तद्धि मूलादुन्मूलयेन्मलान्
एवमन्यानपि व्याधीन् स्वनिदानविपर्ययात् २२
चिकित्सेदनुबन्धे तु सति हेतुविपर्ययम्
त्यक्त्वा यथायथं वैद्यो युञ्ज्याद्व्याधिविपर्ययम् २३
तदर्थकारि वा पक्वे दोषे त्विद्धे च पावके
हितमभ्यज्जनस्नेहपानबस्त्यादि युक्तितः २४
अजीर्णं च कफादामं तत्र शोफोऽक्षिगण्डयोः
सद्योभुक्त इवोद्गारः प्रसेकोत्क्लेशगौरवम् २५
विष्टब्धमनिलाच्छूल विबन्धाध्मानसादकृत्
पित्ताद्विदग्धं तृण्मोहभ्रमाम्लोद्गारदाहवत् २६
लङ्घनं कार्यमामे तु विष्टब्धे स्वेदनं भृशम्
विदग्धे वमनं यद्वा यथावस्थं हितं भवेत् २७
गरीयसो भवेल्लीनादामादेव विलम्बिका
कफवातानुबद्धाऽमलिङ्गा तत्समसाधना २८
अश्रद्धा हृद्व्यथा शुद्धेऽप्युद्गारे रसशेषतः
शयीत किञ्चिदेवात्र सर्वश्चानाशितो दिवा २९
स्वप्यादजीर्ण सज्जातबुभुक्षोऽद्यान्मितं लघु
विबन्धोऽतिप्रवृत्तिर्वा ग्लानिर्मारुतमूढता ३०
अजीर्णलिङ्गं सामान्यं विष्टम्भो गौरवं भ्रमः
न चातिमात्रमेवान्नमामदोषाय केवलम् ३१
द्विष्टविष्टम्भिदग्धामगुरु रूक्षहिमाशुचि
विदाहि शुष्कमत्यम्बुप्लुतं चान्नं न जीर्यति ३२
उपतप्तेन भुक्तं च शोकक्रोधक्षुदादिभिः
मिश्रं पथ्यमपथ्यं च भुक्तं समशनं मतम् ३३
विद्यादध्यशनं भूयो भुक्तस्योपरि भोजनम्
अकाले बहु चाल्पं वा भुक्तं तु विषमाशनम् ३४
त्रीण्यप्येतानि मृत्युं वा घोरान् व्याधीन्सृजन्ति वा
काले सात्म्यं शुचि हितं स्निग्धोष्णं लघु तन्मनाः ३५
षड्रसं मधुरप्रायं नातिद्रुतविलम्बितम्
स्नातः क्षुद्वान् विविक्तस्थो धौतपादकराननः ३६
तर्पयित्वा पितॄन् देवानतिथीन् बालकान् गुरून्
प्रत्यवेक्ष्य तिरश्चोऽपि प्रतिपन्नपरिग्रहान् ३७
समीक्ष्य सम्यगात्मानमनिन्दन्नब्रुवन् द्र वम्
इष्टमिष्टैः सहाश्नीयाच्छुचिभक्तजनाहृतम् ३८
भोजनं तृणकेशादिजुष्टमुष्णीकृतं पुनः
शाकावरान्नभूयिष्ठमत्युष्णलवणं त्यजेत् ३९
किलाटदधिकूचीकाक्षार शुक्ताममूलकम्
कृशशुष्कवराहाविगोमत्स्यमहिषामिषम् ४०
माषनिष्पावशालूक बिसपिष्टविरूढकम्
शुष्कशाकानि यवकान् फाणितं च न शीलयेत् ४१
शीलयेच्छालि गोधूमयवषष्टिकजाङ्गलम्
सुनिषण्णकजीवन्तीवाल मूलकवास्तुकम् ४२
पथ्यामलकमृद्वीकापटोलीमुद्ग शर्कराः
घृतदिव्योदकक्षीर क्षौद्र दाडिमसैन्धवम् ४३
त्रिफलां मधुसर्पिर्भ्यां निशि नेत्रबलाय च
स्वास्थ्यानुवृत्तिकृद्यच्च रोगोच्छेदकरं च यत् ४४
बिसेक्षुमोचचोचाम्रमोद कोत्कारिकादिकम्
अद्याद्द्र व्यं गुरु स्निग्धं स्वादु मन्दं स्थिरं पुरः ४५
विपरीतमतश्चान्ते मध्येऽम्ललवणोत्कटम्
अन्नेन कुक्षेर्द्वावंशौ पानेनैकं प्रपूरयेत् ४६
आश्रयं पवनादीनां चतुर्थमवशेषयेत्
अनुपानं हिमं वारि यवगोधूमयोर्हितम् ४७
दध्नि मद्ये विषे क्षौद्रे कोष्णं पिष्टमयेषु तु
शाकमुद्गादिविकृतौ मस्तुतक्राम्लकाञ्जिकम् ४८
सुरा कृशानां पुष्ट्यर्थं स्थूलानां तु मधूदकम्
शोषे मांसरसो मद्यं मांसे स्वल्पे च पावके ४९
व्याध्यौषधाध्वभाष्यस्त्री लङ्घनातपकर्मभिः
क्षीणे वृद्धे च बाले च पयः पथ्यं यथाऽमृतम् ५०
विपरीतं यदन्नस्य गुणैः स्यादविरोधि च
अनुपानं समासेन सर्वदा तत्प्रशस्यते ५१
अनुपानं करोत्यूर्जां तृप्तिं व्याप्तिं दृढाङ्गताम्
अन्नसङ्घातशैथिल्यविक्लित्तिजरणानि च ५२
नोर्ध्वजत्रुगदश्वासकासोरः क्षतपीनसे
गीतभाष्यप्रसङ्गे च स्वरभेदे च तद्धितम् ५३
प्रक्लिन्नदेहमेहाक्षिगल रोगव्रणातुराः
पानं त्यजेयुः सर्वश्च भाष्याध्वशयनं त्यजेत् ५४
पीत्वा भुक्त्वाऽतपं वह्निं यानं प्लवनवाहनम् ५४
प्रसृष्टे विण्मूत्रे हृदि सुविमले दोषे स्वपथगे
विशुद्धे चोद्गारे क्षुदुपगमने वातेऽनुसरति
तथाऽग्नावुद्रि क्ते विशदकरणे देहे च सुलघौ
प्रयुञ्जीताहारं विधिनियमितं कालः स हि मतः ५५
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां
सूत्रस्थाने मात्राशितीयो नाम अष्टमोऽध्यायः ८

नवमोऽध्यायः
अथातो द्र व्यादिविज्ञानीयमध्यायं व्याख्यास्यामः
इति ह स्माहुरात्रेयादयो महर्षयः
द्र व्यमेव रसादीनां श्रेष्ठं ते हि तदाश्रयाः
पञ्चभूतात्मकं तत्तुक्ष्मामधिष्ठाय जायते १
अम्बुयोन्यग्निपवननभसां समवायतः
तन्निर्वृत्तिर्विशेषश्च व्यपदेशस्तु भूयसा २
तस्मान्नैकरसं द्र व्यं भूतसङ्घातसम्भवात्
नैकदोषास्ततो रोगास्तत्र व्यक्तो रसः स्मृतः ३
अव्यक्तोऽनुरसः किञ्चिदन्ते व्यक्तोऽपि चेष्यते
गुर्वादयो गुणा द्र व्ये पृथिव्यादौ रसाश्रये ४
रसेषु व्यपदिश्यन्ते साहचर्योपचारतः
तत्र द्र व्यं गुरुस्थूलस्थिरगन्धगुणोल्बणम् ५
पार्थिवं गौरवस्थैर्यसङ्घातोपचयावहम्
द्र वशीतगुरुस्निग्धमन्द सान्द्र रसोल्बणम् ६
आप्यं स्नेहनविष्यन्दक्लेद प्रह्लादबन्धकृत्
रूक्षतीक्ष्णोष्णविशदसूक्ष्मरूपगुणोल्बणम् ७
आग्नेयं दाहभावर्णप्रकाशपचनात्मकम्
वायव्यं रूक्षविशदलघुस्पर्श गुणोल्बणम् ८
रौक्ष्यलाघववैशद्यविचार ग्लानिकारकम्
नाभसं सूक्ष्मविशदलघुशब्दगुणोल्बणम् ९
सौषिर्यलाघवकरम् जगत्येवमनौषधम्
न किञ्चिद्विद्यते द्र व्यं वशान्नानार्थयोगयोः १०
द्र व्यमूर्ध्वगमं तत्र प्रायोऽग्निपवनोत्कटम्
अधोगामि च भूयिष्ठं भूमितोय गुणाधिकम् ११
इति द्र व्यम् रसान् भेदैरुत्तरत्रोपदेक्ष्यते
वीर्यं पुनर्वदन्त्येके गुरु स्निग्धं हिमं मृदु १२
लघु रूक्षोष्णतीक्ष्णं च तदेवं मतमष्टधा
चरकस्त्वाह वीर्यं तत् क्रियते येन या क्रिया १३
नावीर्यं कुरुते किञ्चित्सर्वा वीर्यकृता हि सा
गुर्वादिष्वेव वीर्याख्या तेनान्वर्थेति वर्ण्यते १४
समग्रगुणसारेषु शक्त्युत्कर्षविवर्तिषु
व्यवहाराय मुख्यत्वाद्वह्वग्रग्रहणादपि १५
अतश्च विपरीतत्वात्सम्भवत्यपि नैव सा
विवक्ष्यते रसाद्येषु वीर्यं गुर्वादयो ह्यतः १६
उष्णं शीतं द्विधैवान्ये वीर्यमाचक्षतेऽपि च
नानात्मकमपि द्र व्यमग्नीषोमौ महाबलौ १७
व्यक्ताव्यक्तं जगदिव नातिक्रामति जातुचित्
तत्रोष्णं भ्रमतृड्ग्लानिस्वेददाहाशुपाकिताः १८
शमं च वातकफयोः करोति शिशिरं पुनः
ह्लादनं जीवनं स्तम्भं प्रसादं रक्तपित्तयोः १९
जाठरेणाग्निना योगाद्यदुदेति रसान्तरम्
रसानां परिणामान्ते स विपाक इति स्मृतः २०
स्वादुः पटुश्च मधुरमम्लोऽम्ल पच्यते रसः
तिक्तोषणकषायाणां विपाकः प्रायशः कटुः २१
रसैरसौ तुल्यफलस्तत्र द्र व्यं शुभाशुभम्
किञ्चिद्र सेन कुरुते कर्म पाकेन चापरम् २२
गुणान्तरेण वीर्येण प्रभावेणैव किञ्चन
यद्यद्द्रे व्ये रसादीनां बलवत्त्वेन वर्तते २३
अभिभूयेतरांस्तत्तत्कारणत्वं प्रपद्यते
विरुद्धगुणसंयोगे भूयसाऽल्प हि जीयते २४
रसं विपाकस्तौ वीर्यं प्रभावस्तान्यपोहति
बलसाम्ये रसादीनामिति नैसर्गिकं बलम् २५
रसादिसाम्ये यत् कर्म विशिष्टं तत् प्रभावजम्
दन्तीरसाद्यैस्तुल्याऽपि चित्रकस्य विरेचनी २६
मधुकस्य च मृद्वीका घृतं क्षीरस्य दीपनम्
इति सामान्यतः कर्म द्र व्यादीनां पुनश्च तत् २७
विचित्रप्रत्ययारब्धद्र व्यभेदेन भिद्यते
स्वादुर्गुरुश्च गोधूमो वातजिद्वातकृद्यवः २८
उष्णा मत्स्याः पयः शीतं कटुः सिंहो न शूकरः २८॥१२
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां
सूत्रस्थाने द्र व्यादिविज्ञानीयो नाम नवमोऽध्यायः९

दशमोऽध्यायः
अथातो रसभेदीयमध्यायं व्याख्यास्यामः
इति ह स्माहुरात्रेयादयो महर्षयः
क्ष्माम्भोऽग्निक्ष्माऽम्बुतेजःखवाय्वग्न्य निलगोनिलैः
द्वयोल्बणैः क्रमाद्भूतैर्मधुरादिरसोद्भवः १
तेषां विद्याद्र सं स्वादुं यो वक्त्रमनुलिम्पति
आस्वाद्यमानो देहस्य ह्लादनोऽक्षप्रसादनः २
प्रियः पिपीलिकादीनाम् अम्लः क्षालयते मुखम्
हर्षणो रोमदन्तानामक्षिभ्रुवनिकोचनः ३
लवणः स्यन्दयत्यास्यं कपोलगलदाहकृत्
तिक्तो विशदयत्यास्यं रसनं प्रतिहन्ति च ४
उद्वेजयति जिह्वाग्रं कुर्वंश्चिमिचिमां कटुः
स्रावत्यक्षिनासास्यं कपोलौ दहतीव च ५
कषायो जडयेज्जिह्वां कण्ठस्रोतोविबन्धकृत्
रसानामिति रूपाणि कर्माणि मधुरो रसः ६
आजन्मसात्म्यात्कुरुते धातूनां प्रबलं बलम्
बालवृद्धक्षतक्षीण वर्णकेशेन्द्रि यौजसाम् ७
प्रशस्तो बृंहणः कण्ठ्यः स्तन्यसन्धानकृद्गुरुः
आयुष्यो जीवनः स्निग्धः पित्तानिल विषापहः ८
कुरुतेऽत्युपयोगेन स मेदःश्लेष्मजान् गदान्
स्थौल्याग्निसादसंन्यासमेहगण्डार्बुदादिकान् ९
अम्लोऽग्निदीप्तिकृत्स्निग्धो हृद्यः पाचनरोचनः
उष्णवीर्यो हिमस्पर्शः प्रीणनः क्लेदनो लघुः १०
करोति कफपितास्रं मूढवातानुलोमनः
सोऽत्यभ्यस्तस्तनोः कुर्याच्छथिल्यं तिमिरं भ्रमम् ११
कण्डूपाण्डुत्ववीसर्पशोफ विस्फोटतृड्ज्वरान्
लवणः स्तम्भसङ्घातबन्धविध्मापनोऽग्निकृत् १२
स्नेहनः स्वेदनस्तीक्ष्णो रोचनश्छेदभेदकृत्
सोऽतियुक्तोऽस्रपवनं खलतिं पलितं वलिम् १३
तृट्कुष्ठविष वीसर्पान्जनयेत्क्षपयेद्बलम्
तिक्तः स्वयमरोचिष्णुररुचिं कृमितृड्विषम् १४
कुष्ठमूर्च्छाज्वरोत्क्लेशदाहपित्तकफान् जयेत्
क्लेदमेदोवसामज्जशकृन्मूत्रोपशोषणः १५
लघुर्मेध्यो हिमो रूक्षः स्तन्यकण्ठविशोधनः
धातुक्षयानिलव्याधीनतियोगात्करोति सः १६
कटुर्गलामयोदर्द कुष्ठालसकशोफजित्
व्रणावसादनः स्नेहमेदःक्लेदोपशोषणः १७
दीपनः पाचनो रुच्यः शोधनोऽन्नस्य शोषणः
छिनत्ति बन्धान् स्रोतांसि विवृणोति कफापहः १८
कुरुते सोऽतियोगेन तृष्णां शुक्रबलक्षयम्
मूर्च्छामाकुञ्चनं कम्पं कटिपृष्ठादिषु व्यथाम् १९
कषायः पित्तकफहा गुरुरस्रविशोधनः
पीडनो रोपणः शीतः क्लेदमेदोविशोषणः २०
आमसंस्तम्भनो ग्राही रूक्षोऽति त्वक्प्रसादनः
करोति शीलितः सोऽति विष्टम्भाध्मानहृद्रुजः २१
तृट्कार्श्यपौरुषभ्रंश स्रोतोरोधमलग्रहान्
घृतहेमगुडा क्षोडमोचचोचपरूषकम् २२
अभीरुवीरापनसराजादन बलात्रयम्
मेदे चतस्रः पर्णिन्यो जीवन्ती जीवकर्षभौ २३
मधूकं मधुकं बिम्बी विदारी श्रावणीयुगम्
क्षीरशुक्ला तुगाक्षीरी क्षीरिण्यौ काश्मरी सहे २४
क्षीरेक्षुगोक्षुरक्षौद्र द्रा क्षादिर्मधुरो गणः
अम्लो धात्रीफलाम्लीकामातुलुङ्गाम्लवेतसम् २५
दाडिमं रजतं तक्रं चुक्रं पालेवतं दधि
आम्रमाम्रातकं भव्यं कपित्थं करमर्दकम् २६
वरं सौवर्चलं कृष्णं बिडं सामुद्र मौद्भिदम्
रोमकं पांसुजं शीसं क्षारश्च लवणो गणः २७
तिक्तः पटोली त्रायन्ती वालकोशीरचन्दनम्
भूनिम्बनिम्बकटुकातगरागुरुवत्सकम् २८
नक्तमालद्विरजनीमुस्तमूर्वाट रूषकम्
पाठापामार्ग कांस्यायोगुडूचीधन्वयासकम् २९
पञ्चमूलं महद्व्याघ्र्यौ विशालाऽतिविषा वचा
कटुको हिङ्गुमरिचकृमिजित्पञ्चकोलकम् ३०
कुठेराद्या हरितकाः पित्तं मूत्रमरुष्करम्
वर्गः कषायः पथ्याऽक्ष शिरीषः खदिरो मधु ३१
कदम्बोदुम्बरं मुक्ताप्रवालाञ्जनगैरिकम्
बालं कपित्थं खर्जूरं बिसपद्मोत्पलादि च ३२
मधुरं श्लेष्मलं प्रायो जीर्णाच्छालियवादृते
मुद्गाद्गोधूमतः क्षौद्रा त्सिताया जाङ्गलामिषात् ३३
प्रायोऽम्ल पित्तजननं दाडिमामलकादृते
अपथ्यं लवणं प्रायश्चक्षुषोऽन्यत्र सैन्धवात् ३४
तिक्तं कटु च भूयिष्ठमवृष्यं वातकोपनम्
ऋतेऽमृतापटोलीभ्यां शुण्ठीकृष्णारसोनतः ३५
कषायं प्रायशः शीतं स्तम्भनं चाभयां विना
रसाः कट्वम्ललवणा वीर्येणोष्णा यथोत्तरम् ३६
तिक्तः कषायो मधुरस्तद्वदेव च शीतलाः
तिक्तः कटुः कषायश्च रूक्षा बद्धमलास्तथा ३७
पट्वम्लमधुराः स्निग्धाः सृष्टविण्मूत्रमारुताः
पटोः कषायस्तस्माच्च मधुरः परमं गुरुः ३८
लघुरम्लः कटुस्तस्मात्तस्मादपि च तिक्तकः
संयोगाः सप्तपञ्चाशत्कल्पना तु त्रिषष्टिधा ३९
रसानां यौगिकत्वेन यथास्थूलं विभज्यते
एकैकहीनास्तान् पञ्चदश यान्ति रसा द्विके ४०
त्रिके स्वादुर्दशाम्लः षट् त्रीन् पटुस्तिक्त एककम्
चतुष्केषु दश स्वादुश्चतुरोऽम्ल पटुः सकृत् ४१
पञ्चकेष्वेकमेवाम्लो मधुरः पञ्च सेवते
द्र व्यमेकं षडास्वादमसंयुक्ताश्च षड्रसाः ४२
षट् पञ्चकाः षट् च पृथग्रसाःस्युश्चतुर्द्विकौ पञ्चदशप्रकारौ
भेदास्त्रिका विंशतिरेकमेव द्र व्यंषडास्वादमिति त्रिषष्टिः ४३
ते रसानुरसतो रसभेदा स्तारतम्यपरिकल्पनया च
सम्भवन्ति गणनां समतीता दोषभेषजवशादुपयोज्याः ४४
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्ग हृदयसंहितायां
सूत्रस्थाने रसभेदीयो नाम दशमोऽध्यायः १०

एकादशोऽध्यायः
अथातो दोषादिविज्ञानीयमध्यायं व्याख्यास्यामः
इति ह स्माहुरात्रेयादयो महर्षयः
दोषधातुमला मूलं सदा देहस्य तं चलः
उत्साहोच्छ्वासनिश्वासचेष्टा वेगप्रवर्तनैः १
सम्यग्गत्या च धातूनामक्षाणां पाटवेन च
अनुगृह्णात्यविकृतः पित्तं पक्त्यूष्मदर्शनैः २
क्षुत्तृड्रुचिप्रभामेधाधीशौर्य तनुमार्दवैः
श्लेष्मा स्थिरत्वस्निग्धत्वसन्धिबन्धक्षमादिभिः ३
प्रीणनं जीवनं लेपः स्नेहो धारणपूरणे
गर्भोत्पादश्च धातूनां श्रेष्ठं कर्म क्रमात्स्मृतम् ४
अवष्टम्भः पुरीषस्य मूत्रस्य क्लेदवाहनम्
स्वेदस्य क्लेदविधृतिः वृद्धस्तु कुरुतेऽनिलः ५
कार्श्यकार्ष्ण्योष्णकामत्व कम्पानाहशकृद्ग्रहान्
बलनिद्रे न्द्रि यभ्रंश प्रलापभ्रमदीनताः ६
पीतविण्मूत्रनेत्रत्वक्क्षुत्तृड्दाहाल्प निद्र ताः
पित्तम् श्लेष्माऽग्निसदनप्रसेकालस्यगौरवम् ७
श्वैत्यशैत्यश्लथाङ्गत्वं श्वासकासातिनिद्र ताः
रसोऽपि श्लेष्मवत् रक्तं विसर्पप्लीहविद्र धीन् ८
कुष्ठवातास्रपित्तास्रगुल्मोप कुशकामलाः
व्यङ्गाग्निनाश सम्मोहरक्तत्वङ्नेत्रमूत्रताः ९
मांसं गण्डार्बुदग्रन्थिगण्डो रूदरवृद्धिताः
कण्ठादिष्वधिमांसं च तद्वन्मेदस्तथा श्रमम् १०
अल्पेऽपि चेष्टिते श्वासं स्फिक्स्तनोदरलम्बनम्
अस्थ्यध्यस्थ्यधिदन्तांश्च मज्जा नेत्राङ्गगौरवम् ११
पर्वसु स्थूलमूलानि कुर्यात्कृच्छ्राण्यरूंषि च
अतिस्त्रीकामतां वृद्धं शुक्रं शुक्राश्मरीमपि १२
कुक्षावाध्मानमाटोपं गौरवं वेदनां शकृत्
मूत्रं तु बस्तिनिस्तोदं कृतेऽप्यकृतसंज्ञताम् १३
स्वेदोऽतिस्वेददौर्गन्ध्यकण्डूः एवं च लक्षयेत्
दूषिकादीनपि मलान् बाहुल्यगुरुतादिभिः १४
लिङ्गं क्षीणेऽनिलेऽङ्गस्य सादोऽल्प भाषितेहितम्
संज्ञामोहस्तथा श्लेष्मवृद्ध्युक्तामयसम्भवः १५
पित्ते मन्दोऽनलः शीतं प्रभाहानिः कफे भ्रमः
श्लेष्माशयानां शून्यत्वं हृद्द्र वः श्लथसन्धिता १६
रसे रौक्ष्यं श्रमः शोषो ग्लानिः शब्दासहिष्णुता
रक्तेऽम्लशिशिरप्रीतिशिराशैथिल्य रूक्षताः १७
मांसेऽक्षग्लानिगण्डस्फिक्शुष्कता सन्धिवेदनाः
मेदसि स्वपनं कट्याः प्लीह्नो वृद्धिः कृशाङ्गता १८
अस्थ्न्यस्थितोदः शदनं दन्तकेशनखादिषु
अस्थ्नां मज्जनि सौषिर्यं भ्रमस्तिमिरदर्शनम् १९
शुक्रे चिरात् प्रसिच्येत शुक्रं शोणितमेव वा
तोदोऽत्यर्थं वृषणयोर्मेढ्रं धूमायतीव च २०
पुरीषे वायुरन्त्राणि सशब्दो वेष्टयन्निव
कुक्षौ भ्रमति यात्यूर्ध्वं हृत्पार्श्वे पीडयन् भृशम् २१
मूत्रेऽल्प मूत्रयेत्कृच्छ्राद्विवर्णं सास्रमेव वा
स्वेदे रोमच्युतिः स्तब्धरोमता स्फुटनं त्वचः २२
मलानामतिसूक्ष्माणां दुर्लक्ष्यं लक्षयेत् क्षयम्
स्वमलायनसंशोषतोदशून्यत्वलाघवैः २३
दोषादीनां यथास्वं च विद्याद्वृद्धिक्षयौ भिषक्
क्षयेण विपरीतानां गुणानां वर्धनेन च २४
वृद्धिं मलानां सङ्गाच्च क्षयं चाति विसर्गतः
मलोचितत्वाद्देहस्य क्षयो वृद्धेस्तु पीडनः २५
तत्रास्थनि स्थितो वायुः पित्तं तु स्वेदरक्तयोः
श्लेष्मा शेषेषु तेनैषामाश्रयाश्रयिणां मिथः २६
यदेकस्य तदन्यस्य वर्धनक्षपणौषधम्
अस्थिमारुतयोर्नैवं प्रायो वृद्धिर्हि तर्पणात् २७
श्लेष्मणाऽनुगता तस्मात् सङ्क्षयस्तद्विपर्ययात्
वायुनाऽनुगतोऽस्माच्च वृद्धिक्षयसमुद्भवान् २८
विकारान् साधयेच्छीघ्रं क्रमाल्लङ्घनबृंहणैः
वायोरन्यत्र तज्जांस्तु तैरेवोत्क्रमयोजितैः २९
विशेषाद्रक्तवृद्ध्युत्थान् रक्तस्रुतिविरेचनैः
मांसवृद्धिभवान् रोगान् शस्त्रक्षाराग्निकर्मभिः ३०
स्थौल्यकार्श्योपचारेण मेदोजानस्थिसङ्क्षयात्
जातान् क्षीरघृतैस्तिक्तसंयुतैर्बस्तिभिस्तथा ३१
विड्वृद्धिजानतीसारक्रियया विट्क्षयोद्भवान्
मेषाजमध्य कुल्माषयवमाषद्वयादिभिः ३२
मूत्रवृद्धिक्षयोत्थांश्च मेहकृच्छ्रचिकित्सया
व्यायामाभ्यञ्जनस्वेदमद्यैः स्वेदक्षयोद्भवान् ३३
स्वस्थानस्थस्य कायाग्नेरंशा धातुषु संश्रिताः
तेषां सादातिदीप्तिभ्यां धातुवृद्धिक्षयोद्भवः ३४
पूर्वो धातुः परं कुर्याद्वृद्धः क्षीणश्च तद्विधम्
दोषा दुष्टा रसैर्धातून् दूषयन्त्युभये मलान् ३५
अधो द्वे सप्त शिरसि खानि स्वेदवहानि च
मला मलायनानि स्युर्यथास्वं तेष्वतो गदाः ३६
ओजस्तु तेजो धातूनां शुक्रान्तानां परं स्मृतम्
हृदयस्थमपि व्यापि देहस्थितिनिबन्धनम् ३७
स्निग्धं सोमात्मकं शुद्धमीषल्लोहितपीतकम्
यन्नाशे नियतं नाशो यस्मिंस्तिष्ठति तिष्ठति ३८
निष्पद्यन्ते यतो भावा विविधा देहसंश्रयाः
ओजः क्षीयेत कोपक्षुद्ध्य्नाशोकश्रमादिभिः ३९
बिभेति दुर्बलोऽभीक्ष्णं ध्यायति व्यथितेन्द्रि यः
दुच्छायो दुर्मना रूक्षो भवेत्क्षामश्च तत्क्षये ४०
जीवनीयौषधक्षीररसाद्यास्तत्र भेषजम्
ओजोवृद्धौ हि देहस्य तुष्टिपुष्टिबलोदयः ४१
यदन्नं द्वेष्टि यदपि प्रार्थयेताविरोधि तु
तत्तत्त्यजन् समश्नंश्च तौ तौ वृद्धिक्षयौ जयेत् ४२
कुर्वते हि रुचिं दोषा विपरीतसमानयोः
वृद्धाः क्षीणाश्च भूयिष्ठं लक्षयन्त्यबुधास्तु न ४३
यथाबलं यथास्वं च दोषा वृद्धा वितन्वते
रूपाणि जहति क्षीणाः समाः स्वं कर्म कुर्वते ४४
य एव देहस्य समा विवृद्ध्य्तै एव दोषा विषमा वधाय
यस्मादतस्ते हितचर्ययैवक्षयाद्विवृद्धेरिव रक्षणीयाः ४५
इतिश्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां
सूत्रस्थाने दोषादिविज्ञानीयो नामैकादशोऽध्यायः ११

द्वादशोऽध्यायः
अथातो दोषभेदीयाध्यायं व्याख्यास्यामः
इति ह स्माहुरात्रेयादयो महर्षयः
पक्वाशयकटीसक्थि श्रोत्रास्थिस्पर्शनेन्द्रि यम्
स्थानं वातस्य तत्रापि पक्वाधानं विशेषतः १
नाभिरामाशयः स्वेदो लसीका रुधिरं रसः
दृक् स्पर्शनं च पित्तस्य नाभिरत्र विशेषतः २
उरःकण्ठशिरः क्लोमपर्वाण्यामाशयो रसः
मेदो घ्राणं च जिह्वा च कफस्य सुतरामुरः ३
प्राणादिभेदात्पञ्चात्मा वायुः प्राणोऽत्र मूर्धगः
उरःकण्ठचरो बुद्धिहृदयेन्द्रि यचित्तधृक् ४
ष्ठीवनक्षवथूद्गारनिः श्वासान्नप्रवेशकृत्
उरःस्थानमुदानस्य नासानाभिगलांश्चरेत् ५
वाक्प्रवृत्तिप्रयत्नोर्जाबल वर्णस्मृतिक्रियः
व्यानो हृदि स्थितः कृत्स्नदेहचारी महाजवः ६
गत्यपक्षेपणोत्क्षेप निमेषोन्मेषणादिकाः
प्रायः सर्वाः क्रियास्तस्मिन् प्रतिबद्धाः शरीरिणाम् ७
समानोऽग्निसमीपस्थः कोष्ठे चरति सर्वतः
अन्नं गृह्णाति पचति विवेचयति मुञ्चति ८
अपानोऽपानगः श्रोणिबस्तिमेढ्रोरुगोचरः
शुक्रार्तवशकृन्मूत्रगर्भ निष्क्रमणक्रियः ९
पित्तं पञ्चात्मकम् तत्र पक्वामाशयमध्यगम्
पञ्चभूतात्मकत्वेऽपि यत्तैजसगुणोदयात् १०
त्यक्तद्र वत्वं पाकादिकर्मणाऽनलशब्दितम्
पचत्यन्नं विभजते सारकिट्टौ पृथक् तथा ११
तत्रस्थमेव पित्तानां शेषाणामप्यनुग्रहम्
करोति बलदानेन पाचकं नाम तत्स्मृतम् १२
आमाशयाश्रयं पित्तं रञ्जकं रसरञ्जनात्
बुद्धिमेधाभिमानाद्यैरभिप्रेतार्थसाधनात् १३
साधकं हृद्गतं पित्तं रूपालोचनतः स्मृतम्
दृक्स्थमालोचकं त्वक्स्थं भ्राजकं भ्राजनात्त्वचः १४
श्लेष्मा तु पञ्चधा उरःस्थः स त्रिकस्य स्ववीर्यतः
हृदयस्यान्नवीर्याच्च तत्स्थ एवाम्बुकर्मणा १५
कफधाम्नां च शेषाणां यत्करोत्यवलम्बनम्
अतोऽवलम्बकः श्लेष्मा यस्त्वामाशयसंस्थितः १६
क्लेदकः सोऽन्नसङ्घातक्लेदनात् रसबोधनात्
बोधको रसनास्थायी शिरःसंस्थोऽक्षतर्पणात् १७
तर्पकः सन्धिसंश्लेषाच्छ्लेषकः सन्धिषु स्थितः
इति प्रायेण दोषाणां स्थानान्यविकृतात्मनाम् १८
व्यापिनामपि जानीयात्कर्माणि च पृथक्पृथक्
उष्णेन युक्ता रूक्षाद्या वायोः कुर्वन्ति सञ्चयम् १९
शीतेन कोपमुष्णेन शमं स्निग्धादयो गुणाः
शीतेन युक्तास्तीक्ष्णाद्याश्चयं पित्तस्य कुर्वते २०
उष्णेन कोपं मन्दाद्याः शमं शीतोपसंहिताः
शीतेन युक्ताः स्निग्धाद्याः कुर्वते श्लेष्मणश्चयम् २१
उष्णेन कोपं तेनैव गुणा रूक्षादयः शमम्
चयो वृद्धिः स्वधाम्न्येव प्रद्वेषो वृद्धिहेतुषु २२
विपरीतगुणेच्छा च कोपस्तून्मार्गगामिता
लिङ्गानां दर्शनं स्वेषामस्वास्थ्यं रोगसम्भवः २३
स्वस्थानस्थस्य समता विकारासम्भवः शमः
चयप्रकोपप्रशमा वायोर्ग्रीष्मादिषु त्रिषु २४
वर्षादिषु तु पित्तस्य श्लेष्मणः शिशिरादिषु
चीयते लघुरूक्षाभिरोषधीभिः समीरणः २५
तद्विधस्तद्विधे देहे कालस्यौष्ण्यान्न कुप्यति
अद्भिरम्लविपाकाभिरोषधीभिश्च तादृशम् २६
पित्तं याति चयं कोपं न तु कालस्य शैत्यतः
चीयते स्निग्धशीताभिरुदकौषधिभिः कफः २७
तुल्येऽपि काले देहे च स्कन्नत्वान्न प्रकुप्यति
इति कालस्वभावोऽयमाहारादिवशात्पुनः २८
चयादीन् यान्ति सद्योऽपि दोषाः कालेऽपि वा न तु
व्याप्नोति सहसा देहमापादतलमस्तकम् २९
निवर्तते तु कुपितो मलोऽल्पाल्पं जलौघवत्
नानारूपैरसङ्ख्येयैर्विकारैः कुपिता मलाः ३०
तापयन्ति तनुं तस्मात्तद्धेत्वाकृतिसाधनम्
शक्यं नैकैकशो वक्तुमतः सामान्यमुच्यते ३१
दोषा एव हि सर्वेषां रोगाणामेककारणम्
यथा पक्षी परिपतन् सर्वतः सर्वमप्यहः ३२
छायामत्येति नात्मीयां यथा वा कृत्स्नमप्यदः
विकारजातं विविधं त्रीन् गुणान्नातिवर्तते ३३
तथा स्वधातुवैषम्यनिमित्तमपि सर्वदा
विकारजातं त्रीन्दोषान् तेषां कोपे तु कारणम् ३४
अर्थैरसात्म्यैः संयोगः कालः कर्म च दुष्कृतम्
हीनातिमिथ्यायोगेन भिद्यते तत्पुनस्त्रिधा ३५
हीनोऽथेनेन्द्रि यस्याल्पः संयोगः स्वेन नैव वा
अतियोगोऽतिसंसर्गः सूक्ष्मभासुरभैरवम् ३६
अत्यासन्नातिदूरस्थं विप्रियं विकृतादि च
यदक्ष्णा वीक्ष्यते रूपं मिथ्यायोगः स दारुणः ३७
एवमत्युच्चपूत्यादीनिन्द्रि यार्थान् यथायथम्
विद्यात् कालस्तु शीतोष्णवर्षाभेदास्त्रिधा मतः ३८
स हीनो हीनशीतादिरतियोगोऽतिलक्षणः
मिथ्यायोगस्तु निर्दिष्टो विपरीतस्वलक्षणः ३९
कायवाक्चित्तभेदेन कर्मापि विभजेत्त्रिधा
कायादिकर्मणां हीना प्रवृत्तिर्हीनसंज्ञक ४०
अतियोगोऽतिवृत्तिस्तु वेगोदीरणधारणम्
विषमाङ्गक्रियारम्भपतनस्खलनादिकम् ४१
भाषणं सामिभुक्तस्य रागद्वेषभयादि च
कर्म प्राणातिपातादि दशधा यच्च निन्दितम् ४२
मिथ्यायोगः समस्तोऽसाविह वाऽमुत्र वा कृतम्
निदानमेतद्दोषाणांकुपितास्तेन नैकधा ४३
कुर्वन्ति विविधान् व्याधीन् शाखाकोष्ठास्थिसन्धिषु
शाखा रक्तादयस्त्वक् च बाह्यरोगायनं हि तत् ४४
तदाश्रया मषव्यङ्गगण्डालज्यर्बुदादयः
बहिर्भागाश्च दुर्नामगुल्मशोफादयो गदाः ४५
अन्तःकोष्ठो महास्रोत आमपक्वाशयाश्रयः
तत्स्थानाश्च्छर्द्यतीसारकासश्वासोदरज्वराः ४६
अन्तर्भागं च शोफार्शोगुल्मवीसर्पविद्र धि
शिरोहृदयबस्त्यादिमर्माण्यस्थ्नां च सन्धयः ४७
तन्निबद्धाः शिरास्नायुकण्डराद्याश्च मध्यमः
रोगमार्गः स्थितास्तत्र यक्ष्मपक्षवधार्दिताः ४८
मूर्धादिरोगाः सन्ध्यस्थित्रिकशूलग्रहादयः
स्रंसव्यासव्यधस्वापसादरुक्तोद भेदनम् ४९
सङ्गाङ्गभङ्गसङ्कोच वर्तहर्षणतर्षणम्
कम्पपारुष्यसौषिर्य शोषस्पन्दनवेष्टनम् ५०
स्तम्भः कषायरसता वर्णः श्यावोऽरुणोऽपि वा
कर्माणि वायोः पित्तस्य दाहरागोष्मपाकिताः ५१
स्वेदः क्लेदः स्रुतिः कोथः सदनं मूर्च्छनं मदः
कटुकाम्लौ रसौ वर्णः पाण्डुरारुणवर्जितः ५२
श्लेष्मणः स्नेहकाठिन्यकण्डूशीतत्वगौरवम्
बन्धोपलेपस्तैमित्य शोफापक्त्यतिनिद्र ताः ५३
वर्णः श्वेतो रसौ स्वादुलवणौ चिरकारिता
इत्यशेषामयव्यापि यदुक्तं दोषलक्षणम् ५४
दर्शनाद्यैरवहितस्तत्सम्यगुप लक्षयेत्
व्याध्यवस्थाविभागज्ञः पश्यन्नार्तान् प्रतिक्षणम् ५५
अभ्यासात्प्राप्यते दृष्टिः कर्मसिद्धिप्रकाशिनी
रत्नादिसदसज्ज्ञानं न शास्त्रादेव जायते ५६
दृष्टापचारजः कश्चित्कश्चित्पूर्वापराधजः
तत्सङ्कराद्भवत्यन्यो व्याधिरेवं त्रिधा स्मृतः ५७
यथानिदानं दोषोत्थः कर्मजो हेतुभिर्विना
महारम्भोऽल्पके हेतावातङ्को दोषकर्मजः ५८
विपक्षशीलनात्पूर्वः कर्मजः कर्मसङ्क्षयात्
गच्छत्युभयजन्मा तु दोषकर्मक्षयात्क्षयम् ५९
द्विधा स्वपरतन्त्रत्वाद्वयाधयोऽन्त्या पुनर्द्विधा
पूर्वजाः पूर्वरूपाख्या जाताः पश्चादुपद्र वाः ६०
यथास्वजन्मोपशयाः स्वतन्त्राः स्पष्टलक्षणाः
विपरीतास्ततोऽन्ये तु विद्यादेवं मलानपि ६१
तांल्लक्षयेदवहितो विकुर्वाणान् प्रतिज्वरम्
तेषां प्रधानप्रशमे प्रशमोऽशाम्यतस्तथा ६२
पश्चाच्चिकित्सेत्तूर्णं वा बलवन्तमुपद्र वम्
व्याधिक्लिष्टशरीरस्य पीडाकरतरो हि सः ६३
विकारनामाकुशलो न हि जिह्रीयात् कदाचन
नहि सर्वविकाराणां नामतोऽस्ति ध्रुवा स्थितिः ६४
स एव कुपितो दोषः समुत्थानविशेषतः
स्थानान्तराणि च प्राप्य विकारान् कुरुते बहून् ६५
तस्माद्विकारप्रकृतीरधिष्ठानान्तराणि च
बुद्ध्वा हेतुविशेषांश्च शीघ्रं कुर्यादुपक्रमम् ६६
दूष्यं देशं बलं कालमनलं प्रकृतिं वयः
सत्त्वं सात्म्यं तथाऽहारमवस्थाश्च पृथग्विधाः ६७
सूक्ष्मसूक्ष्माः समीक्ष्यैषां दोषौषधनिरूपणे
यो वर्तते चिकित्सायां न स स्खलति जातुचित् ६८
गुर्वल्पव्याधिसंस्थानं सत्त्वदेहबलाबलात्
दृश्यतेऽप्यन्यथाकारं तस्मिन्नवहितो भवेत् ६९
गुरुं लघुमिति व्याधिं कल्पयंस्तु भिषग्ब्रुवः
अल्पदोषाकलनया पथ्ये विप्रतिपद्यते ७०
ततोऽल्पमल्पवीर्यं वा गुरुव्याधौ प्रयोजितम्
उदीरयेत्तरां रोगान् संशोधनमयोगतः ७१
शोभनं त्वतियोगेन विपरीतं विपर्यये
क्षिणुयान्न मलानेव केवलं वपुरस्यति ७२
अतोऽभियुक्तः सततं सर्वमालोच्य सर्वथा
तथा युञ्जीत भैषज्यमारोग्याय यथा ध्रुवम् ७३
वक्ष्यन्तेऽतपरं दोषा वृद्धिक्षयविभेदतः
पृथक् त्रीन् विद्धि संसर्गस्त्रिधा तत्र तु तान्नव ७४
त्रीनेव समया वृद्ध्या षडेकस्यातिशायने
त्रयोदश समस्तेषु षड्द्व्येकातिशयेन तु ७५
एकं तुल्याधिकैः षट् च तारतम्यविकल्पनात्
पञ्चविंशतिमित्येवं वृद्धैः क्षीणैश्च तावतः ७६
एकैकवृद्धिसमताक्षयैः षट् ते पुनश्च षट्
एकक्षयद्वन्द्ववृद्ध्या सविपर्यययाऽपि ते ७७
भेदा द्विषष्टिर्निर्दिष्टाः त्रिषष्टिः स्वास्थ्यकारणम्
संसर्गाद्र सरुधि रादिभिस्तथैषां
दोषांस्तु क्षयसमतावि वृद्धिभेदैः
आनन्त्यं तरतमयोगतश्च यातान्
जानीयादवहितमानसो यथास्वम् ७८
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्ग हृदयसंहितायां
सूत्रस्थाने दोषभेदीयो नाम द्वादशोऽध्यायः १२

त्रयोदशोऽध्यायः
अथातो दोषोपक्रमणीयमध्यायं व्याख्यास्यामः
इति ह स्माहुरात्रेयादयो महर्षयः
वातस्योपक्रमः स्नेहः स्वेदः संशोधनं मृदु
स्वाद्वम्ललवणोष्णानि भोज्यान्यभ्यङ्गमर्दनम् १
वेष्टनं त्रासनं सेको मद्यं पैष्टिकगौडिकम्
स्निग्धोष्णा बस्तयो बस्तिनियमः सुखशीलता २
दीपनैः पाचनैः सिद्धाः स्नेहाश्चानेकयोनयः
विशेषान्मेद्यपिशितरसतैलानु वासनम् ३
पित्तस्य सर्पिषः पानं स्वादुशीतैर्विरेचनम्
स्वादुतिक्तकषायाणि भोजनान्यौषधानि च ४
सुगन्धिशीतहृद्यानां गन्धानामुपसेवनम्
कण्ठेगुणानां हाराणां मणीनामुरसा धृतिः ५
कर्पूरचन्दनोशीरैरनुलेपः क्षणे क्षणे
प्रदोषश्चन्द्र माः सौधं हारि गीतं हिमोऽनिलः ६
अयन्त्रणसुखं मित्रं पुत्रः सन्दिग्धमुग्धवाक्
छन्दानुवर्तिनो दाराः प्रियाः शीलविभूषिताः ७
शीताम्बुधारागर्भाणि गृहाण्युद्यानदीर्घिकाः
सुतीर्थविपुलस्वच्छ सलिलाशयसैकते ८
साम्भोजजलतीरान्ते कायमाने द्रुमाकुले
सौम्या भावाः पयः सर्पिर्विरेकश्च विशेषतः ९
श्लेष्मणो विधिना युक्तं तीक्ष्णं वमनरेचनम्
अन्नं रूक्षाल्पतीक्ष्णोष्णं कटुतिक्तकषायकम् १०
दीर्घकालस्थितं मद्यं रतिप्रीतिः प्रजागरः
अनेकरूपो व्यायामश्चिन्ता रूक्षं विमर्दनम् ११
विशेषाद्वमनं यूषः क्षौद्रं मेदोघ्नमौषधम्
धूमोपवासगण्डूषा निःसुखत्वं सुखाय च १२
उपक्रमः पृथग्दोषान् योऽयमुद्दिश्य कीर्तितः
संसर्गसन्निपातेषु तं यथास्वं विकल्पयेत् १३
ग्रैष्मः प्रायो मरुत्पित्ते वासन्तः कफमारुते
मरुतो योगवाहित्वात् कफपित्ते तु शारदः १४
चय एव जयेद्दोषं कुपितं त्वविरोधयन्
सर्वकोपे बलीयांसं शेषदोषाविरोधतः १५
प्रयोगः शमयेद्व्याधिमेकं योऽन्यमुदीरयेत्
नाऽसौ विशुद्धः शुद्धस्तु समयेद्यो न कोपयेत् १६
व्यायामादूष्मणस्तैक्ष्ण्यादहिता चरणादपि
कोष्ठाच्छाखास्थिमर्माणि द्रुतत्वान्मारुतस्य च १७
दोषा यान्ति तथा तेभ्यः स्रोतोमुखविशोधनात्
वृद्ध्याऽभिष्यन्दनात्पाकात्कोष्ठं वायोश्च निग्रहात् १८
तत्रस्थाश्च विलम्बेरन् भूयो हेतुप्रतीक्षिणः
ते कालादिबलं लब्ध्वा कुप्यन्त्यन्याश्रयेष्वपि १९
तत्रान्यस्थानसंस्थेषु तदीयामबलेषु तु
कुर्याच्चिकित्साम् स्वामेव बलेनान्याभिभाविषु २०
आगन्तुं शमयेद्दोषं स्थानिनं प्रतिकृत्य वा
प्रायस्तिर्यग्गता दोषाः क्लेशयन्त्यातुरांश्चिरम् २१
कुर्यान्न तेषु त्वरया देहाग्निबलवित् क्रियाम्
शमयेत्तान् प्रयोगेण सुखं वा कोष्ठमानयेत् २२
ज्ञात्वा कोष्ठप्रपन्नांश्च यथासन्नं विनिर्हरेत्
स्रोतोरोधबलभ्रंशगौरवा निलमूढताः २३
आलस्यापक्तिनिष्ठीवमलसङ्गा रुचिक्लमाः
लिङ्गं मलानां सामानां निरामाणां विपर्ययः २४
ऊष्मणोऽल्पबलत्वेन धातुमाद्यमपाचितम्
दुष्टमामाशयगतं रसमामं प्रचक्षते २५
अन्ये दोषेभ्य एवातिदुष्टेभ्योऽन्योन्यमूर्च्छनात्
कोद्र वेभ्यो विषस्येव वदन्त्यामस्य सम्भवम् २६
आमेन तेन सम्पृक्ता दोषा दूष्याश्च दूषिताः
सामा इत्युपदिश्यन्ते ये च रोगास्तदुद्भवाः २७
सर्वदेहप्रविसृतान् सामान् दोषान् न निर्हरेत्
लीनान् धातुष्वनुत्क्लिष्टान् फलादामाद्र सानिव २८
आश्रयस्य हि नाशाय ते स्युर्दुर्निर्हरत्वतः
पाचनैर्दीपनैः स्नेहैस्तान् स्वेदैश्च परिष्कृतान् २९
शोधयेच्छोधनैः काले यथासन्नं यथाबलम्
हन्त्याशु युक्तं वक्त्रेण द्र व्यमामाशयान्मलान् ३०
घ्राणेन चोर्ध्वजत्रूत्थान्पक्वाधानाद्गुदेन च
उत्क्लिष्टानध ऊर्ध्वं वा न चामान् वहतः स्वयम् ३१
धारयेदौषधैर्दोषान् विधृतास्ते हि रोगदाः
प्रवृत्तान् प्रागतो दोषानुपेक्षेत हिताशिनः ३२
विबद्धान् पाचनैस्तैस्तैः पाचयेन्निर्हरेत वा
श्रावणे कार्तिके चैत्रे मासि साधारणे क्रमात् ३३
ग्रीष्मवर्षाहिमचितान् वाय्वादीनाशु निर्हरेत
अत्युष्णवर्षशीता हि ग्रीष्मवर्षाहिमागमाः ३४
सन्धौ साधारणे तेषां दुष्टान् दोषान् विशोधयेत्
स्वस्थवृत्तमभिप्रेत्य व्याधौ व्याधिवशेन तु ३५
कृत्वा शीतोष्णवृष्टीनां प्रतीकारं यथायथम्
प्रयोजयेत्क्रियां प्राप्तां क्रियाकालं न हापयेत् ३६
युञ्ज्यादनन्नमन्नादौ मध्येऽन्ते कवलान्तरे
ग्रासे ग्रासे मुहुः सान्नं सामुद्गं निशि चौषधम् ३७
कफोद्रे के गदेऽनन्नं बलिनो रोगरोगिणोः
अन्नादौ विगुणेऽपाने समाने मध्य इष्यते ३८
व्यानेऽन्ते प्रातराशस्य सायमाशस्य तूत्तरे
ग्रासग्रासान्तयोः प्राणे प्रदुष्टे मातरिश्वनि ३९
मुहुर्मुहुर्विषच्छर्दिहिध्मातृट श्वासकासिषु
योज्यं सभोज्यं भैषज्यं भोज्यैश्चित्रैररोचके ४०
कम्पाक्षेपकहिध्मासु सामुद्गं लघुभोजिनाम्
ऊर्ध्वजत्रुविकारेषु स्वप्नकाले प्रशस्यते ४१
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां
सूत्रस्थाने दोषोपक्रमणीयोनाम त्रयोदशोऽध्यायः १३

चतुर्दशोऽध्यायः
अथातो द्विविधोपक्रमणीयमध्यायं व्याख्यास्यामः
इति ह स्माहुरात्रेयादयो महर्षयः
उपक्रम्यस्य हि द्वित्वाद्द्विधैवोपक्रमो मतः
एकः सन्तर्पणस्तत्र द्वितीयश्चापतर्पणः १
बृंहणो लङ्घनश्चेति तत्पर्यायावुदाहृतौ
बृंहणं यद्बृहत्त्वाय लङ्घनं लाघवाय यत् २
देहस्य भवतः प्रायो भौमापमितरच्च ते
स्नेहनं रूक्षणं कर्म स्वेदनं स्तम्भनं च यत् ३
भूतानां तदपि द्वैध्याद्द्वितयं नातिवर्तते
शोधनं शमनं चेति द्विधा तत्रापि लङ्घनम् ४
यदीरयेद्वहिर्दोषान् पञ्चधा शोधनं च तत्
निरूहो वमनं कायशिरोरेकोऽस्रविस्रुतिः ५
न शोधयति यद्दोषान् समान्नोदीरयत्यपि
समीकरोति विषमान् शमनं तच्च सप्तधा ६
पाचनं दीपनं क्षुत्तृड्व्यायामातपमारुताः
बृंहणं शमनं त्वेव वायोः पित्तानिलस्य च ७
बृंहयेद्व्याधिभैषज्यमद्य स्त्रीशोककर्शितान्
भाराध्वोरःक्षतक्षीणरूक्ष दुर्बलवातलान् ८
गर्भिणीसूतिकाबालवृद्धान् ग्रीष्मेऽपरानपि
मांसक्षीरसितासर्पिर्मधुर स्निग्धबस्तिभिः ९
स्वप्नशय्यासुखाभ्यङ्गस्नान निर्वृतिहर्षणैः
मेहामदोषातिस्निग्धज्वरो रुस्तम्भकुष्ठिनः १०
विसर्पविद्र धिप्लीहशिरः कण्ठाक्षिरोगिणः
स्थूलांश्च लङ्घयेन्नित्यं शिशिरे त्वपरानपि ११
तत्र संशोधनैः स्थौल्यबलपित्तकफाधिकान्
आमदोषज्वरच्छर्दिरतीसार हृदामयैः १२
विबन्धगौरवोद्गारहृल्ला सादिभिरातुरान्
मध्यस्थौल्यादिकान् प्रायः पूर्वं पाचनदीपनैः १३
एभिरेवामयैरार्तान् हीनस्थौल्यबलादिकान्
क्षुत्तृष्णानिग्रहैर्दोषैस्त्वार्तान् मध्यबलैर्दृढान् १४
समीरणातपायासैः किमुताल्पबलैर्नरान्
न बृंहयेल्लङ्घनीयान् बृंह्यांस्तु मृदु लङ्घयेत् १५
युक्त्या वा देशकालादिबलतस्तानुपाचरेत्
बृंहिते स्याद्बलं पुष्टिस्तत्साध्यामयसङ्क्षयः १६
विमलेन्द्रि यता सर्गो मलानां लाघवं रुचिः
क्षुत्तृट्सहोदयः शुद्धहृदयोद्गारकण्ठता १७
व्याधिमार्दवमुत्साहस्तन्द्रा नाशश्च लङ्घिते
अनपेक्षितमात्रादिसेविते कुरुतस्तु ते १८
अतिस्थौल्यातिकार्श्यादीन् वक्ष्यन्ते ते च सौषधाः
रूपं तैरेव च ज्ञेयमतिबृंहितलङ्घिते १९
अतिस्थौल्यापचीमेह ज्वरोदरभगन्दरान्
काससन्न्यासकृच्छ्रामकुष्ठा दीनतिदारुणान् २०
तत्र मेदोनिलश्लेष्मनाशनं सर्वमिष्यते
कुलत्थजूर्णश्यामाकयवमुद्ग मधूदकम् २१
मस्तुदण्डाहतारिष्टचिन्ता शोधनजागरम्
मधुना त्रिफलां लिह्याद्गुडूचीमभयां घनम् २२
रसाञ्जनस्य महतः पञ्चमूलस्य गुग्गुलोः
शिलाजतुप्रयोगश्चसाग्निमन्थरसो हितः २३
विडङ्गं नागरं क्षारः काललोहरजो मधु
यवामलकचूर्णं च योगोऽतिस्थौल्यदोषजित् २४
ब्योषकट्वीवराशिग्रुविडङ्गाति विषास्थिराः
हिङ्गुसौवर्चलाजाजीयवानी धान्यचित्रकाः २५
निशे बृहत्यौ हपुषा पाठा मूलं च केम्बुकात्
एषां चूर्णं मधु घृतं तैलं च सदृशांशकम् २६
सक्तुभिः षोडशगुणैर्युक्तं पीतं निहन्ति तत्
अतिस्थौल्यादिकान् सर्वान् रोगानन्यांश्च तद्विधान् २७
हृद्रो गकामलाश्वित्र श्वासकासगलग्रहान्
बुद्धिमेधास्मृतिकरं सन्नस्याग्नेश्च दीपनम् २८
अतिकार्श्यं भ्रमः कासस्तृष्णाधिक्यमरोचकः
स्नेहाग्निनिद्रा दृक्श्रोत्रशुक्रौजः क्षुत्स्वरक्षयः २९
बस्तिहृन्मूर्धजङ्घोरुत्रिकपार्श्वरुजा ज्वरः
प्रलापोर्ध्वानिलग्लानिच्छर्दिपर्वा स्थिभेदनम् ३०
वर्चोमूत्रग्रहाद्याश्च जायन्तेऽतिविलङ्घनात्
कार्श्यमेव वरं स्थौल्यात् न हि स्थूलस्य भेषजम् ३१
बृंहणं लङ्घनं वाऽलमतिमेदोग्निवातजित्
मधुरस्निग्धसौहित्यैर्यत्सौख्येन च नश्यति ३२
क्रशिमा स्थविमाऽत्यन्तविपरीतनिषेवणैः
योजयेद्बृंहणं तत्र सर्वं पानान्नभेषजम् ३३
अचिन्तया हर्षणेन ध्रुवं सन्तर्पणेन च
स्वप्नसङ्गाच्च कृशो वराह इव पुष्यति ३४
न हि मांससमं किञ्चिदन्यद्देहबृहत्त्वकृत्
मांसादमांसं मांसेन सम्भृतत्वाद्बिशेषतः ३५
गुरु चातर्पणं स्थूले विपरीतं हितं कृशे
यवगोधूममुभयोस्तद्योग्याहित कल्पनम् ३६
दोषगत्याऽतिरिच्यन्ते ग्राहिभेद्यादिभेदतः
उपक्रमा न ते द्वित्वाद्भिन्ना अपि गदा इव ३७
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां
सूत्रस्थाने द्विविधोपक्रमणीयो नाम चतुर्दशोऽध्यायः १४

पञ्चदशोऽध्यायः
अथातः शोधनादिगणसङ्ग्रह मध्यायं व्याख्यास्यामः
इति ह स्माहुरात्रेयादयो महर्षयः
मदनमधुकलम्बानिम्ब बिम्बीविशाला
त्रपुसकुटजमूर्वादेवदाली कृमिघ्नम्
विदुलदहनचित्राः कोशवत्यौ करञ्जः
कणलवणवचैलासर्षपाश्च्छर्दनानि १
निकुम्भकुम्भ त्रिफलागवाक्षी
स्नुक्शङ्खिनीनीलि नितिल्वकानि
शम्याक कम्पिल्लकहेमदुग्धा
दुग्धं च मूत्रं च विरेचनानि २
मदनकुटज कुष्ठ देवदाली
मधुकवचादश मूलदारुरास्नाः
यवमिशि कृतवेधनं कुलत्था
मधु लवणं त्रिवृता निरुहणानि ३
वेल्लापा मार्ग व्योषदार्वीसुराला
बीजं शैरीषं बार्हतं शैग्रवं च
सारो माधूकः सैन्धवं तार्क्ष्यशैलं
त्रुट्यौ पृथ्वीका शोधयन्त्युत्तमाङ्गम् ४
भद्र दारु नतं कुष्ठं दशमूलं बलाद्वयम्
वायुं वीरतरादिश्च विदार्यादिश्च नाशयेत् ५
दूर्वाऽनन्ता निम्ब वासाऽत्मगुप्ता
गुन्द्रा ऽभीरुः शीतपाकी प्रियङ्गुः
न्यग्रोधादिः पद्मकादिः स्थिरे द्वे
पद्मं वन्यं सारिवादिश्च पित्तम् ६
आरग्वधादिरर्कादिर्मुष्क काद्योऽसनादिकः
सुरसादिः समुस्तादिर्वत्सकादिर्बलासजित् ७
जीवन्ती काकोल्यौ मेदे द्वे मुद्गमाषपर्ण्यौ च
ऋषभकजीवकमधुकं चेति गणो जीवनीयाख्यः ८
विदारिपञ्चाङ्गुलवृश्चिकालीवृश्चीवदेवाह्वयशूर्पपर्ण्यः
कण्डूकरी जीवनह्रस्वसंज्ञे द्वे पञ्चके गोपसुता त्रिपादी ९
विदार्यादिरयं हृद्यो बृंहणो वातपित्तहा
शोषगुल्माङ्गमर्दोर्ध्वश्वासकासहरो गणः १०
सारिवोशीरकाश्मर्यमधूक शिशिरद्वयम्
यष्टी परूषकं हन्ति दाहपित्तास्रतृड्ज्वरान् ११
पद्मकपुण्ड्रौ वृद्धितुगर्ध्द्यः शृङ्ग्यमृता दश जीवनसंज्ञाः
स्तन्यकरा घ्नन्तीरणपित्तं प्रीणनजीवनबृंहणवृष्याः १२
परूषकं वरा द्रा क्षा कट्फलं कतकात् फलम्
राजाह्वं दाडिमं शाकं तृण्मूत्रामयवातजित् १३
अञ्जनं फलिनी मांसी पद्मोत्पलरसाञ्जनम्
सैलामधुकनागाह्वं विषान्तर्दाहपित्तनुत् १४
पटोलकटुरोहिणीचन्दनं मधुस्रवगुडूचिपाठान्वितम्
निहन्ति कफपित्तकुष्ठज्वरान्
विषंवमि मरोचकं कामलाम् १५
गुडूचीपद्मकारिष्टधानका रक्तचन्दनम्
पित्तश्लेष्मज्वरच्छर्दिदाह तृष्णाघ्नमग्निकृत् १६
आरग्वधेन्द्र यव पाटलिकाकतिक्ता
निम्बामृतामधुरसास्रुव वृक्षपाठाः
भूनिम्बसैर्यकपटोल करञ्जयुग्म
सप्तच्छदाग्निसुषवीफल बाणघोण्टाः १७
आरग्वधादिर्जयति छर्दिकुष्ठविषज्वरान्
कफं कण्डूं प्रमेहं च दुष्टव्रणविशोधनः १८
असनतिनिशभूर्जश्वेत वाहप्रकीर्याः
खदिरकदरभण्डीशिंशिपा मेषशृङ्ग्यः
त्रिहिमतलपलाशा जोङ्गकः शाकशालौ
क्रमुकधवकलिङ्गच्छाग कर्णाश्वकर्णाः १९
असनादिर्विजयते श्वित्रकुष्ठकफक्रिमीन्
पाण्डुरोगं प्रमेहं च मेदोदोषनिबर्हणः २०
वरुणसैर्यकयुग्मशतावरी दहनमोरटबिल्बविषाणिकाः
द्विबृहतीद्विकरञ्जजयाद्वयं बहलपल्लवदर्भरुजाकराः २१
वरुणादिः कफं मेदो मन्दाग्नित्वं नियच्छति
आढ्यवातं शिरःशूलं गुल्मं चान्तः सविद्र धिम् २२
ऊषकस्तुत्थकं हिङ्गु कासीसद्वयसैन्धवम्
सशिलाजतु कृच्छ्राश्मगुल्ममेदःकफापहम् २३
वेल्लन्तरा रणिकबूक वृषाश्मभेद
गोकण्टकेत्कटसहाचर बाणकाशाः
वृक्षादनी नलकुशद्वय गुण्ठगुन्द्रा
भल्लूकमोरट कुरण्टकरम्भपार्थाः २४
वर्गो वीरतराद्योऽय हन्ति वातकृतान् गदान्
अश्मरीशर्करामूत्र कृच्छ्राघातरुजाहरः २५
रोध्रशाबर करोध्र पलाशा
जिङ्गिणीसरलकट् फलयुक्ताः
कुत्सिताम्ब कदली गतशोकाः
सैलवालुपरि पेलवमोचाः २६
एष रोध्रादिको नाम मेदःकफहरो गणः
योनिदोषहरः स्तम्भी वर्ण्यो विषविनाशनः २७
अर्कालर्कौ नागदन्ती विशल्या
भार्ङ्गी रास्ना वृश्चिकाली प्रकीर्या
प्रत्यक पुष्पी पीत तैलोदकीर्या
श्वेतायुग्मं तापसानां च वृक्षः २८
अयमर्कादिको वर्गः कफमेदोविषापहः
कृमिकुष्ठप्रशमनो विशेषाद्व्रणशोधनः २९
सुरसयुगफणिज्जं कालमाला विडङ्गं
खरबुसवृषकर्णीकट् फलं कासमर्दः
क्षवकसरसिभार्ङ्गी कार्मुकाः काकमाची
कुलहलविषमुष्टीभूस्तृणो भूतकेशी ३०
सुरसादिर्गणः श्लेष्ममेदः कृमिनिषूदनः
प्रतिश्यायारुचिश्वासकासघ्नो व्रणशोधनः ३१
मुष्ककस्नुग्वराद्वी पिपलाशधवशिंशिपाः
गुल्ममेहाश्मरीपाण्डुमेदोर्शः कफशुक्रजित् ३२
वत्सकमूर्वा भार्ङ्गी कटुका
मरीचं घुणप्रिया च गण्डीरम्
एला पाठाऽजाजी
कट्वङ्गफलाज मोदसिद्धार्थवचाः ३३
जीरकहिङ्गुविडङ्गं पशुगन्धा पञ्चकोलकं हन्ति
चलकफमेदःपीनसगुल्मज्वर शूलदुर्नाम्नः ३४
वचाजलददेवाह्व नागरातिविषाभयाः
हरिद्रा द्वययष्ट्याह्वकलशी कुटजोद्भवाः ३५
वचाहरिद्रा दिगणावामाती सारनाशनौ
मेदःकफाढ्यपवनस्तन्य दोषनिबर्हणौ ३६
प्रियङ्गुपुष्पाञ्जनयुग्मपद्माःपद्माद्र जो योजनवल्ल्यनन्ता
मानद्रुमो मोचरसः समङ्गां पुन्नागशीतं मदनीयहेतुः ३७
अम्बष्ठा मधुकं नमस्करी नन्दीवृक्षपलाशकच्छुराः
रोध्रं धातकिबिल्वपेशिके कट्वङ्गः कमलोद्भवं रजः ३८
गणौ प्रियङ्ग्वम्बष्ठादी पक्वातीसारनाशनौ
सन्धानीयौ हितौ पित्ते व्रणानामपि रोपणौ ३९
मुस्तावचाग्निद्वि निशाद्वितिक्ता
भल्लातपाठात्रिफला विषाख्याः
कुष्ठं त्रुटी हैमवती च योनि
स्तन्यामयघ्ना मलपाचनाश्च ४०
न्यग्रोधपिप्पल सदा फलरोध्रयुग्मं
जम्बूद्वयार्जुनकपीतन सोमवल्काः
प्लक्षाम्रवञ्जुलपियाल पलाशनन्दी
कोलीकदम्बविरलामधुकं मधूकम् ४१
न्यग्रोधादिर्गणो व्रण्यः सङग्राही भग्नसाधनः
मेदःपित्तास्रतृड्दाहयोनि रोगनिबर्हणः ४२
एलायुग्मतुरुष्ककुष्ठफलि नीमांसीजलध्यामकं
स्पृक्काचोरकचोचपत्रतगर स्थौणेयजातीरसाः
शुक्तिर्व्याघ्रनखोऽमराह्वमगुरुः श्रीवासकः कुङ्कुमं
चण्डागुग्गुलुदेवधूपखपुराः पुन्नागनागाह्वयम् ४३
एलादिको वातकफौ विषं च विनियच्छति
वर्णप्रसादनः कण्डूपिटिकाकोठनाशनः ४४
श्यामादन्तीद्र वन्तीक्रमुककुटरणा शङ्खिनीचर्मसाह्वा-
स्वर्णक्षीरीगवाक्षीशिखरिरजनकच्छिन्नरोहाकरञ्जाः
बस्तान्त्री व्याधिघातो बहलबहुरस
स्तीक्ष्णवृक्षात् फलानि श्यामाद्यो हन्ति
गुल्मं विषमरुचिकफौहृद्रुजं मूत्रकृच्छ्रम् ४५
त्रयस्त्रिंशदिति प्रोक्ता वर्गास्तेषु त्वलाभतः
युञ्ज्यात्तद्विधमन्यच्च द्र व्यं जह्यादयौगिकम् ४६
एते वर्गा दोषदूष्याद्यपेक्ष्य
कल्कक्वाथ स्नेहलेहादियुक्ताः
पाने नस्येऽन्वा सनेऽन्तर्बहिर्वा
लेपाभ्यङ्गैर्घ्नन्ति रोगान् सुकृच्छ्रान् ४७
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां
सूत्रस्थाने शोधनादिगणसङ्ग्रहो नाम पञ्चदशोऽध्यायः १५

षोडशोऽध्यायः
अथातः स्नेहविधिमध्यायं व्याख्यास्यामः
इति ह स्माहुरात्रेयादयो महर्षयः
गुरुशीतसरस्निग्धमन्द सूक्ष्ममृदुद्र वम्
औषधं स्नेहनं प्रायो विपरीतं विरूक्षणम् १
सर्पिर्मज्जा वसा तैलं स्नेहेषु प्रवरं मतम्
तत्रापि चोत्तमं सर्पिः संस्कारस्यानुवर्तनात् २
माधुर्यादविदाहित्त्वाज्जन्माद्येव च शीलनात्
पित्तघ्नास्ते यथापूर्वमितरघ्ना यथोत्तरम् ३
घृतात्तैलं गुरु वसा तैलान्मज्जा ततोऽपि च
द्वाभ्यां त्रिभिश्चतुर्भिस्तैर्यमकस्त्रिवृतो महान् ४
स्वेद्यसंशोध्यमद्यस्त्रीव्यायामा सक्तचिन्तकाः
वृद्धबालाबलकृशा रूक्षाः क्षीणास्ररेतसः ५
वातार्तस्यन्दतिमिरदारुण प्रतिबोधिनः
स्नेह्याः न त्वतिमन्दाग्नितीक्ष्णाग्निस्थूलदुर्बलाः ६
ऊरुस्तम्भातिसाराऽमगल रोगगरोदरैः
मूर्च्छाच्छर्द्यरुचिश्लेष्मतृष्णामद्यैश्च पीडिताः ७
अपप्रसूता युक्ते च नस्ये बस्तौ विरेचने
तत्र धीस्मृतिमेधादिकाङ्क्षिणां शस्यते घृतम् ८
ग्रन्थिनाडीकृमिश्लेष्ममेदो मारुतरोगिषु
तैलं लाघवदार्ढ्यार्थिक्रूरकोष्ठेषु देहिषु ९
वातातपाध्वभारस्त्रीव्यायाम क्षीणधातुषु
रूक्षक्लेशक्षमात्यग्निवातावृतपथेषु च १०
शेषौ बसा तु सन्ध्यस्थिमर्मकोष्ठरुजासु च
तथा दग्धाहतभ्रष्टयोनिकर्णशिरोरुजि ११
तैलं प्रावृषि वर्षान्ते सर्पिरन्यौ तु माधवे
ऋतौ साधारणे स्नेहः शस्तोऽह्नि विमले रवौ १२
तैलं त्वरायां शीतेऽपि घर्मेऽपि च घृतं निशि
निश्येव पित्ते पवने संसर्गे पित्तवत्यपि १३
निश्यन्यथा वातकफाद्रो गाः स्युः पित्ततो दिवा
युक्त्याऽवचारयेत्स्नेहं भक्ष्याद्यन्नेन बस्तिभिः १४
नस्याभ्यञ्जनगण्डूष मूर्द्धकर्णाक्षितर्पणैः
रसभेदैककत्वाभ्यां चतुःषष्टिर्विचारणाः १५
स्नेहस्यान्याभिभूतत्वादल्पत्वाच्च क्रमात्स्मृताः
यथोक्तहेत्वभावाच्च नाच्छपेयो विचारणा १६
स्नेहस्य कल्पः स श्रेष्ठः स्नेहकर्माशुसाधनात्
द्वाभ्यां चतुर्भिरष्टाभिर्यामैर्जीर्यन्ति याः क्रमात् १७
ह्रस्वमध्योत्तमा मात्रास्तास्ताभ्यश्च ह्रसीयसीम्
कल्पयेद्वीक्ष्य दोषादीन् प्रागेव तु ह्रसीयसीम् १८
ह्यस्तने जीर्ण एवान्ने स्नेहोऽच्छ शुद्धये बहुः
शमनः क्षुद्वतोऽनन्नो मध्यमात्रश्च शस्यते १९
बृंहणो रसमद्याद्यैः सभक्तोऽल्प हितः स च
बालवृद्धपिपासार्तस्नेहद्विण्मद्यशीलिषु २०
स्त्रीस्नेहनित्यमन्दाग्नि सुखितक्लेशभीरुषु
मृदुकोष्ठाल्पदोषेषु काले चोष्णे कृशेषु च २१
प्राङ्मध्योत्तरभक्तोऽसावधोमध्योर्ध्व देहजान्
व्याधीञ्जयेद्बलं कुर्यादङ्गानां च यथाक्रमम् २२
वार्युष्णमच्छेऽनु पिबेत् स्नेहे तत्सुखपक्तये
आस्योपलेपशुद्ध्यै च तौवरारुष्करे न तु २३
जीर्णाजीर्णविशङ्कायां पुनरुष्णोदकं पिवेत्
तेनोद्गारविशुद्धिः स्यात्ततश्च लघुता रुचिः २४
भोज्योऽन्न मात्रया पास्यन् श्वः पिबन् पीतवानपि
द्र वोष्णमनभिष्यन्दि नातिस्निग्धमसङ्करम् २५
उष्णोदकोपचारी स्याद्ब्रह्मचारी क्षपाशयः
न वेगरोधी व्यायामक्रोधशोकहिमातपान् २६
प्रवातयानयानाध्वभाष्यात्यासन संस्थितीः
नीचात्युच्चोपधानाहः स्वप्नधूमरजांसि च २७
यान्यहानि पिबेत्तानि तावन्त्यन्यान्यपि त्यजेत्
सर्वकर्मस्वयं प्रायो व्याधिक्षीणेषु च क्रमः २८
उपचारस्तु शमने कार्यः स्नेहे विरिक्तवत्
त्र्यहमच्छं मृदौ कोष्ठे क्रूरे सप्तदिनं पिबेत् २९
सम्यक् स्निग्धोऽथवा यावदतः सात्म्यी भवेत्परम्
वातानुलोम्यं दीप्तोऽग्निर्वर्चः स्निग्धमसंहतम् ३०
स्नेहोद्वेगः क्लमः सम्यक्स्निग्धे रूक्षे विपर्ययः
अतिस्निग्धे तु पाण्डुत्वं घ्राणवक्त्रगुदस्रवाः ३१
अमात्रयाऽहितो काले मिथ्याहारविहारतः
स्नेहः करोति शोफार्शस्तन्द्रा स्तम्भविसंज्ञताः ३२
कण्डूकुष्ठज्वरोत्क्लेश शूलानाहभ्रमादिकान्
क्षुत्तृष्णोल्लेखनस्वेद रूक्षपानान्नभेषजम् ३३
तक्रारिष्टखलोद्दालयवश्यामाक कोद्र वम्
पिप्पलीत्रिफलाक्षौद्र पथ्या गोमूत्रगुग्गुलु ३४
यथास्वं प्रतिरोगं च स्नेहव्यापदि साधनम्
विरूक्षणे लङ्घनवत्कृतातिकृतलक्षणम् ३५
स्निग्धद्र वोष्णधन्वोत्थरसभुक् स्वेदमाचरेत्
स्निग्धस्त्र्यहं स्थितः कुर्याद्विरेकं वमनं पुनः ३६
एकाहं दिनमन्यच्च कफमुत्क्लेश्य तत्करैः
मांसला मेदुरा भूरिश्लेष्माणो विषमाग्नयः ३७
स्नेहोचिताश्च ये स्नेह्यास्तान् पूर्वं रूक्षयेत्ततः
संस्नेह्य शोधयेदेवं स्नेहव्यापन्न जायते ३८
अलं मलानीरयितुं स्नेहश्चासात्म्यतां गतः
बालवृद्धादिषु स्नेहपरिहारासहिष्णुषु ३९
योगानिमाननुद्वेगान् सद्यःस्नेहान् प्रयोजयेत्
प्राज्यमांसरसास्तेषु पेया वा स्नेहभर्जिता ४०
तिलचूर्णश्च सस्नेहफाणितःकृशरा तथा
क्षीरपेया घृताढ्योष्णा दध्नोवा सगुडः सरः ४१
पेया च पञ्चप्रसृता स्नेहैस्तण्डुलपञ्चमैः
सप्तैते स्नेहनाः सद्यः स्नेहाश्च लवणोल्बणाः ४२
तद्ध्य्भिष्यन्द्यरूक्षं च सूक्ष्ममुष्णं व्यवायि च
गुडानूपामिषक्षीरतिलमाष सुरादधि ४३
कुष्ठशोफप्रमेहेषु स्नेहार्थं न प्रकल्पयेत्
त्रिफलापिप्पलीपथ्यागुग्गुल्वादिविपाचितान् ४४
स्नेहान् यथास्वमेतेषां योजयेदविकारिणः
क्षीणानां त्वामयैरग्निदेहसन्धुक्षणक्षमान् ४५
दीप्तान्तराग्निः परिशुद्धकोष्ठः प्रत्यग्रधातुर्बलवर्णयुक्तः
दृढेन्द्रि यो मन्दजरः शतायुः स्नेहोपसेवी पुरुषः प्रदिष्टः ४६
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदय संहितायां
सूत्रस्थाने स्नेह विधिर्नाम षोडशोऽध्यायः १६

सप्तदशोऽध्यायः
अथातः स्वेदविधिमध्यायं व्याख्यास्यामः
इति ह स्माहुरात्रेयादयो महर्षयः
स्वेदस्तापोपनाहोष्मद्र व भेदाच्चतुर्विधः
तापोऽग्नितप्तवसनफाल हस्ततलादिभिः १
उपनाहो वचाकिण्वशताह्वादेवदारुभिः
धान्यैः समस्तैर्गन्धैश्च रास्नैरण्डजटामिषैः २
उद्रि क्तलवणैः स्नेहचुक्रतक्रपयःप्लुतैः
केवले पवने श्लेष्मसंसृष्टे सुरसादिभिः ३
पित्तेन पद्मकाद्यैस्तु साल्वणाख्यैः पुनः पुनः
स्निग्धोष्णवीर्यै र्मृदुभिश्चर्मपट्टैरपूतिभिः ४
अलाभे वातजित्पत्रकौशेयाविकशाटकैः
बद्धं रात्रौ दिवा मुञ्चेन्मुञ्चेद्रा त्रौ दिवाकृतम् ५
ऊष्मा तूत्कारिकालोष्टकपालोपलपांसुभिः
पत्रभङ्गेन धान्येन करीषसिकतातुषैः ६
अनेकोपायसन्तप्तैः प्रयोज्यो देशकालतः
शिग्रुवारणकैरण्डकरञ्ज सुरसार्जकात् ७
शिरीषवासावंशार्कमालती दीर्घवृन्ततः
पत्रभङ्गैर्वचाद्यैश्च मांसैश्चानूपवारिजैः ८
दशमूलेन च पृथक् सहितैर्वा यथामलम्
स्नेहवद्भिः सुराशुक्तवारिक्षीरादिसाधितैः ९
कुम्भीर्गलन्तीर्नाडीर्वा पूरयित्वा रुजार्दितम्
वाससाऽच्छादितं गात्रं स्निग्धं सिञ्चद्यथासुखम् १०
तैरेव वा द्र वैः पूर्णं कुण्डं सर्वाङ्गगेऽनिले
अवगाह्यातुरस्तिष्ठेदर्शःकृच्छ्रादिरुक्षु च ११
निवातेऽन्तर्बहिःस्निग्धो जीर्णान्नः स्वेदमाचरेत्
व्याधिव्याधित देशर्तुवशान्मध्यवरावरम् १२
कफार्तो रूक्षणं रूक्षो रुक्षः स्निग्धं कफानिले
आमाशयगते वायौ कफे पक्वाशयाश्रिते १३
रूक्षपूर्वं तथा स्नेहपूर्वं स्थानानुरोधतः
अल्पं वङ्क्षणयोः स्वल्पं दृङ्मुष्कहृदये न वा १४
शीतशूलक्षये स्विन्नो जातेऽङ्गानां च मार्दवे
स्याच्छनैर्मृदितः स्नातस्ततः स्नेहविधिं भजेत् १५
पित्तास्रकोपतृण्मूर्च्छास्वराङ्ग सदनभ्रमाः
सन्धिपीडा ज्वरः श्यावरक्तमण्डलदर्शनम् १६
स्वेदातियोगाच्छर्दिश्च तत्र स्तम्भनमौषधम्
विषक्षाराग्न्यतीसारच्छर्दिमोहातुरेषु च १७
स्वेदनं गुरु तीक्ष्णोष्णं प्रायः स्तम्भनमन्यथा
द्र वस्थिरसरस्निग्धरूक्षसूक्ष्मं च भेषजम् १८
स्वेदनं स्तम्भनं श्लक्ष्णं रूक्षसूक्ष्मसरद्र वम्
प्रायस्तिक्तं कषायं च मधुरं च समासतः १९
स्तम्भितः स्याद्वले लब्धे यथोक्तामयसङ्क्षयात्
स्तम्भत्वक्स्नायुसङ्कोचकम्प हृद्वाग्घनुग्रहैः २०
पादौष्ठत्वक्करैः श्यावैरतिस्तम्भितमादिशेत्
न स्वेदयेदतिस्थूलरूक्षदुर्बलमूर्च्छितान् २१
स्तम्भनीयक्षतक्षीणक्षाममद्य विकारिणः
तिमिरोदरवीसर्पकुष्ठशोषाढ्य रोगिणः २२
पीतदुग्धदधिस्नेहमधून् कृतविरेचनान्
भ्रष्टदग्धगुदग्लानिक्रोधशोकभयार्दितान् २३
क्षुत्तृष्णाकामलापाण्डुमेहिनः पित्तपीडितान्
गर्भिणीं पुष्पितां सूतां मृदु चात्ययिके गदे २४
श्वासकासप्रतिश्यायहिध्माध्मानवि बन्धिषु
स्वरभेदानिलव्याधिश्लेष्मा मस्तम्भगौरवे २५
अङ्गमर्दकटीपार्श्वपृष्ठ कुक्षिहनुग्रहे
महत्त्वे मुष्कयोः खल्यामायामे वातकण्टके २६
मूत्रकृच्छ्रार्बुदग्रन्थि शुक्राघाताढ्यमारुते
स्वेदं यथायथं कुर्यात्तदौषधविभागतः २७
स्वेदो हितस्त्वनाग्नेयो वाते मेदःकफावृते
निवातं गृहमायासो गुरुप्रावरणं भयम् २८
उपनाहाहवक्रोधा भूरिपानं क्षुधाऽतपः २८
स्नेहक्लिन्नाः कोष्ठगा धातुगा वा
स्रोतोलीना ये च शाखास्थिसंस्थाः
दोषाः स्वेदैस्ते द्र वीकृत्य कोष्ठं
नीताः सम्यक् शुद्धिभिर्निह्रियन्ते २९
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां
सूत्रस्थाने स्वेदविधिर्नाम सप्तदशोऽध्यायः १७

अष्टादशोऽध्यायः
अथातो वमनविरेचनविधिमध्यायं व्याख्यास्यामः
इति ह स्माहुरात्रेयादयो महर्षयः
कफे विदध्याद्वमनं संयोगे वा कफोल्बणे
तद्वद्विरेचनं पित्ते विशेषेण तु वामयेत् १
नवज्वरातिसाराधःपित्तासृग्रा जयक्ष्मिणः
कुष्ठमेहापचीग्रन्थिश्ली पदोन्मादकासिनः २
श्वासहृल्लासवी सर्पस्तन्यदोषोर्ध्वरोगिणः
अवाम्या गर्भिणी रूक्षः क्षुधितो नित्यदुःखितः ३
बालवृद्धकृशस्थूल हृद्रो गिक्षतदुर्बलाः
प्रसक्तवमथुप्लीहतिमिर क्रिमिकोष्ठिनः ४
ऊर्ध्वप्रवृत्तवाय्वस्रदत्त बस्तिहतस्वराः
मूत्राघात्युदरी गुल्मी दुर्वमोऽत्यग्निरर्शसः ५
उदावर्तभ्रमाष्ठीलापार्श्वरुग्वात रोगिणः
ऋते विषगराजीर्णविरुद्धाभ्यवहारतः ६
प्रसक्तवमथोः पूर्वे प्रायेणामज्वरोऽपि च
धूमान्तैः कर्मभिर्वर्ज्याः सर्वैरेव त्वजीर्णिनः ७
विरेकसाध्या गुल्माशाविस्फोटव्यङ्गकामलाः
जीर्णज्वरोदरगरच्छर्दिप्लीह हलीमकाः ८
विद्र धिस्तिमिरं काचः स्यन्दः पक्वाशयव्यथा
योनिशुक्राश्रया रोगाः कोष्ठगाः कृमयो व्रणाः ९
वातास्रमूर्ध्वगं रक्तं मूत्राघातः शकृद्ग्रहः
वाम्याश्च कुष्ठमेहाद्याः न तु रेच्या नवज्वरी १०
अल्पाग्न्यधोग पित्तास्रक्षतपाय्वतिसारिणः
सशल्यास्थापितक्रूर कोष्ठातिस्निग्धशोषिणः ११
अथ साधारणे काले स्निग्धस्विन्नं यथाविधि
श्वोवम्यमुत्क्लिष्टकफं मत्स्यमाषतिलादिभिः १२
निशां सुप्तं सुजीर्णान्नं पूर्वाह्णे कृतमङ्गलम्
निरन्नमीषत्स्निग्धं वा पेयया पीतसर्पिषम् १३
वृद्धबालाबलक्लीवभीरुन् रोगानुरोधतः
आकण्ठं पायितान्मद्यं क्षीरमिक्षुरसं रसम् १४
यथाविकारविहितां मधुसैन्धवसंयुताम्
कोष्ठं विभज्य भैषज्यमात्रां मन्त्राभिमन्त्रिताम् १५
ब्रह्मदक्षाश्वि रुद्रे न्द्र भूचन्द्रा र्कानिलानलाः
ऋषयः सौषधिग्रामा भूतसङ्घाश्च पान्तु वः १६
रसायनमिवर्षीणा ममराणामिवामृतम्
सुधेवोत्तमनागानां भैषज्यमिदमस्तु ते १७
ऊँ नमो भगवते भैषज्यगुरवे वैडूर्यप्रभराजाय
तथागतायार्हते सम्यक्सम्बुद्धाय तद्यथा
ऊँ भैषज्ये भैषज्ये महाभैषज्ये समुद्गते स्वाहा
प्राड्मुखं पाययेत् पीतो मुहूर्तमनुपालयेत्
तन्मनाः जातहृल्लासप्रसेकश्च्छर्दयेत्ततः १८
अङ्गुलिभ्यामनायस्तो नालेन मृदुनाऽथवा
गलताल्वरुजन् वेगानप्रवृत्तान् प्रवर्तयन् १९
प्रवर्तयन् प्रवृत्तांश्च जानुतुल्यासने स्थितः
उभे पार्श्वे ललाटं च वमतश्चास्य धारयेत् २०
प्रपीडयेत्तथा नाभिं पृष्ठं च प्रतिलोमतः
कफे तीक्ष्णोष्णकटुकैः पित्ते स्वादुहिमैरिति २१
वमेत् स्निग्धाम्ललवणैः संसृष्टे मरुता कफे
पित्तस्य दर्शनं यावच्छेदो वा श्लेष्मणो भवेत् २२
हीनवेगः कणाधात्रीसिद्धार्थलवणोदकैः
वमेत्पुनःपुनः तत्र वेगानामप्रवर्तनम् २३
प्रवृत्तिः सविबन्धा वा केवलस्यौषधस्य वा
अयोगस्तेन निष्ठीवकण्डूकोठज्वरादयः २४
निर्विबन्धं प्रवर्तन्ते कफपित्तानिलाः क्रमात्
मिनःप्रसादः स्वास्थ्यं चावस्थानं च स्वयं भवेत्
वैपरीत्यमयोगानां न चातिमहती व्यथा १
सम्यग्योगे अतियोगे तु फेनचन्द्र करक्तवत् २५
वमितं क्षामता दाहः कण्ठशोषस्तमो भ्रमः
घोरा वाय्वामया मृत्युर्जीवशोणितनिर्गमात् २६
सम्यग्योगेन वमितं क्षणमाश्वास्य पाययेत्
धूमत्रयस्यान्यतमं स्नेहाचारमथादिशेत् २७
ततः सायं प्रभाते वा क्षुद्वान् स्नातः सुखाम्बुना
भुज्जानो रक्तशाल्यन्नं भजेत्पेयादिकं क्रमम् २८
पेयां विलेपीमकृतं कृतं चयूषं रसं त्रीनुभयं तथैकम्
क्रमेण सेवेत नरोऽन्नकालान् प्रधानमध्यावर शुद्धिशुद्धः २९
यथाऽणुरग्नि स्तृण गोमयाद्यैःसन्धुक्ष्यमाणो भवति क्रमेण
महान् स्थिरः सर्वपचस्तथैवशुद्धस्य पेयादिभिरन्तराग्निः ३०
जघन्यमध्यप्रवरे तु वेगाश्चत्वार इष्टा वमने षडष्टौ
दशैव ते द्वित्रिगुणा विरेकेप्रस्थस्तथा स्याद्द्विचतुर्गुणश्च ३१
पित्तावसानं वमनं विरेकादद्धंकफान्तं च विरेकमाहुः
द्वित्रान् सविट्कानपनीय वेगान्मेयं विरेके वमने तु पीतम् ३२
अथैनं वामितं भूयः स्नेहस्वेदोपपादितम्
श्लेष्मकाले गते ज्ञात्वा कोष्ठं सम्यग्विरेचयेत् ३३
बहुपित्तो मृदुः कोष्ठः क्षीरेणापि विरिच्यते
प्रभूतमारुतः क्रूरः कृच्छ्राच्छ्यामादिकैरपि ३४
कषायमधुरैः पित्ते विरेकः कटुकैः कफे
स्निग्धोष्णलवणैर्वायौ अप्रवृत्तौ तु पाययेत् ३५
उष्णाम्बु स्वेदयेदस्य पाणितापेन चोदरम्
उत्थानेऽल्पे दिने तस्मिन्भुक्त्वाऽन्येद्युः पुनः पिबेत् ३६
अदृढस्नेहकोष्ठस्तु पिबेदूर्ध्वं दशाहतः
भूयोऽप्युपस्कृततनुः स्नेहस्वेदैर्विरेचनम् ३७
यौगिकं सम्यगालोच्य स्वरन्पूर्वमतिक्रमम्
हृत्कुक्ष्यशुद्धिररुचिरुत्क्लेशः श्लेष्मपित्तयोः ३८
कण्डूविदाहः पिटिकाः पीनसो वातविड्ग्रहः
अयोगलक्षणम् योगो वैपरीत्ये यथोदितात् ३९
विट्पित्तकफवातेषु निःसृतेषु क्रमात्स्रवेत्
निःश्लेष्मपित्तमुदकं श्वेतं कृष्णं सलोहितम् ४०
मांसधावनतुल्यं वा मेदःखण्डाभमेव वा
गुदनिःसरणं तृष्णा भ्रमो नेत्रप्रवेशनम् ४१
भवन्त्यतिविरिक्तस्य तथाऽतिवमनामयाः
सम्यग्विरिक्तमेनं च वमनोक्तेन योजयेत् ४२
धूमवर्ज्येन विधिना ततो वमितवानिव
क्रमेणान्नानि भुञ्जानो भजेत्प्रकृतिभोजनम् ४३
मन्दवह्निमसंशुद्धमक्षामं दोषदुर्बलम्
अदृष्टजीर्णलिङ्गं च लङ्घयेत्पीतभेषजम् ४४
स्नेहस्वेदौषधोत्क्लेशसङ्गैरिति न बाध्यते
संशोधनास्रविस्रावस्नेह योजनलङ्घनैः ४५
यात्यग्निर्मन्दतां तस्मात् क्रमं पेयादिमाचरेत्
स्रुताल्पपित्तश्लेष्माणं मद्यपं वातपैत्तिकम् ४६
पेयां न पाययेत्तेषां तर्पणादिक्रमो हितः
अपक्वं वमनं दोषान् पच्यमानं विरेचनम् ४७
निर्हरेद्वमनस्यातः पाकं न प्रतिपालयेत्
दुर्बलो बहुदोषश्च दोषपाकेन यः स्वयम् ४८
विरिच्यते भेदनीयैर्भोज्यैस्तमुपपादयेत्
दुर्बलः शोधितः पूर्वमल्पदोषः कृशो नरः ४९
अपरिज्ञातकोष्ठश्च पिबेन्मृद्वल्पमौषधम्
वरं तदसकृत्पीतमन्यथा संशयावहम् ५०
हरेद्बहूंश्चलान् दोषानल्पानल्पान् पुनः पुनः
दुर्बलस्य मृदुद्र व्यैरल्पान् संशमयेत्तु तान् ५१
क्लेशयन्ति चिरं ते हि हन्युर्वैनमनिर्हृताः
मन्दाग्निं क्रूरकोष्ठं च सक्षारलवणैर्घृतैः ५२
सन्धुक्षिताग्निं विजितकफवातं च शोधयेत्
रूक्षबह्वनिलक्रूरकोष्ठव्यायामशीलिनाम् ५३
दीप्ताग्नीनां च भैषज्यमविरेच्यैव जीर्यति
तेभ्यो बस्तिं पुरा दद्यात्ततः स्निग्धं विरेचनम् ५४
शकृन्निर्हृत्य वा किञ्चित्तीक्ष्णाभिः फलवर्तिभिः
प्रवृत्तं हि मलं स्निग्धो विरेको निर्हरेत्सुखम् ५५
विषाभिघातपिटिका कुष्ठशोफविसर्पिणः
कामलापाण्डुमेहार्तान्नातिस्निग्धान् विशोधयेत् ५६
सर्वान् स्नेहविरेकैश्च रूक्षैस्तु स्नेहभावितान्
कर्मणां वमनादीनां पुनरप्यन्तरेऽन्तरे ५७
स्नेहस्वेदौ प्रयुञ्जीत स्नेहमन्ते बलाय च
मलो हि देहादुत्क्लेश्य ह्रियते वाससो यथा ५८
स्नेहस्वेदैस्तथोत्क्लिष्टः शोध्यते शोधनैर्मलः
स्नेहस्वेदावनभ्यस्य कुर्यात्संशोधनं तु यः ५९
दारु शुष्कमिवानामे शरीरं तस्य दीर्यते ५९॥१२
बुद्धि प्रसादं बल मिन्द्रि याणांधातुस्थिरत्वं ज्वलनस्य दीप्तिम्
चिराच्च पाकं वयसः करोतिसंशोधनं सम्यगुपास्यमानम् ६०
इतिश्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां
सूत्रस्थाने वमनविरेचनविधिर्नामाष्टादशोऽध्यायः १८

एकोनविंशोऽध्यायः
अथातो बस्तिविधिमध्यायं व्याख्यास्यामः
इति ह स्माहुरात्रेयादयो महर्षयः
वातोल्बणेषु दोषेषु वाते वा बस्तिरिष्यते
उपक्रमाणां सर्वेषां सोऽग्रणीस्त्रिविधस्तु सः १
निरूहोऽन्वासनं बस्तिरुत्तरः तेन साधयेत्
गुल्मानाहखुडप्लीह शुद्धातीसारशूलिनः २
जीर्णज्वरप्रतिश्यायशुक्रा निलमलग्रहान्
वर्ध्माश्मरीरजोनाशान् दारुणांश्चानिलामयान् ३
अनास्थाप्यास्त्वतिस्निग्धः क्षतोरस्को भृशं कृशः
आमातिसारी वमिमान् संशुद्धो दत्तनावनः ४
श्वासकासप्रसेकार्शोहिध्माध्मा नाल्पवह्नयः
शूनपायुः कृताहारो बद्धच्छिद्रो दकोदरी ५
कुष्ठी च मधुमेही च मासान् सप्त च गर्भिणी
आस्थाप्या एव चान्वास्या विशेषादतिवह्नयः ६
रूक्षाः केवलवातार्ताः नानुवास्यास्त एव च
येऽनास्थाप्यास्तथा पाण्डुकामलामेहपीनसाः ७
निरन्नप्लीहविड्भेदि गुरुकोष्ठकफोदराः
अभिष्यन्दिभृशस्थूल कृमिकोष्ठाढ्यमारुताः ८
पीते विषे गरेऽपच्यां श्लीपदी गलगण्डवान्
तयोस्तु नेत्रं हेमादिधातुदार्वस्थिवेणुजम् ९
गोपुच्छाकारमच्छिद्रं श्लक्ष्णर्जु गुलिकामुखम्
ऊनेऽब्दे पञ्च पूर्णेऽस्मिन्नासप्तभ्योऽङगुलानि षट् १०
सप्तमे सप्त तान्यष्टौ द्वादशे षोडशे नव
द्वादशैव परं विंशाद्वीक्ष्य वर्षान्तरेषु च ११
वयोबलशरीराणि प्रमाणमभिवर्द्धयेत्
स्वाङ्गुष्ठेन समं मूले स्थौल्येनाग्रे कनिष्ठया १२
पूर्णेऽब्देऽङगुलमादाय तदर्द्धार्द्धप्रवर्द्धितम्
त्र्यङ्गुलं परमं छिद्रं मूलेऽग्रे वहते तु यत् १३
मुद्गं माषं कलायं च क्लिन्नं कर्कन्धुकं क्रमात्
मूलच्छिद्र प्रमाणेन प्रान्ते घटितकर्णिकम् १४
वर्त्याऽग्रे पिहितं मूले यथास्वं द्व्यङ्गुलान्तरम्
कर्णिकाद्वितयं नेत्रे कुर्यात् तत्र च योजयेत् १५
अजाविमहिषादीनां बस्तिं सुमृदितं दृढम्
कषायरक्तं निश्छिद्र ग्रन्थिगन्धशिरं तनुम् १६
ग्रथितं साधु सूत्रेण सुखसंस्थाप्यभेषजम्
बस्त्यभावेऽङ्कपादं वा न्यसेद्वासोऽथवा घनम् १७
निरूहमात्रा प्रथमे प्रकुञ्चो वत्सरे परम्
प्रकुञ्चवृद्धिः प्रत्यब्दं यावत्षट्प्रसृतास्ततः १८
प्रसृतं वर्द्धयेदूर्ध्वं द्वादशाष्टादशस्य तु
आसप्ततेरिदं मानं दशैव प्रसृताः परम् १९
यथायथं निरूहस्य पादो मात्राऽनुवासने
आस्थाप्यं स्नेहितं स्विन्नं शुद्धं लब्धबलं पुनः २०
अन्वासनार्हं विज्ञाय पूर्वमेवानुवासयेत्
शीते वसन्ते च दिवा रात्रौ केचित्ततोऽन्यदा २१
अभ्यक्तस्नातमुचितात्पादहीनं हितं लघु
अस्निग्धरूक्षमशितं सानुपानं द्र वादि च २२
कृतचङ्क्रमणं मुक्तविण्मूत्रं शयने सुखे
नात्युच्छ्रिते न चोच्छीर्षे संविष्टं वामपार्श्वतः २३
सङ्कोच्य दक्षिणं सक्थि प्रसार्य च ततोऽपरम्
अथास्य नेत्रं प्रणयेत्स्निग्धे स्निग्धमुखं गुदे २४
उच्छ्वास्य बस्तेर्वदने बद्धे हस्तमकम्पयन्
पृष्ठवंशं प्रति ततो नातिद्रुतविलम्बितम् २५
नातिवेगं न वा मन्दं सकृदेव प्रपीडयेत्
सावशेषं च कुर्वीत वायुः शेषे हि तिष्ठति २६
दत्ते तूत्तानदेहस्य पाणिना ताडयेत्स्फिजौ
तत्पार्ष्णिभ्यां तथा शय्यां पादतश्च त्रिरुत्क्षिपेत् २७
ततः प्रसारिताङ्गस्य सोपधानस्य पार्ष्णिके
आहन्यान्मुष्टिनाऽङ्ग च स्नेहेनाभ्यज्य मर्दयेत् २८
वेदनार्तमिति स्नेहो न हि शीघ्रं निवर्तते
योज्यः शीघ्रं निवृत्तेऽन्य स्नेहोऽतिष्ठन्नकार्यकृत् २९
दीप्ताग्निं त्वागतस्नेहं सायाह्ने भोजयेल्लघु
निवृत्तिकालः परमस्त्रयो यामास्ततः परम् ३०
अहोरात्रमुपेक्षेत परतः फलवर्तिभिः
तीक्ष्णैर्वा बस्तिभिः कुर्याद्यत्नं स्नेहनिवृत्तये ३१
अतिरौक्ष्यादनागच्छन्न चेज्जाड्यादिदोषकृत्
उपेक्षेतैव हि ततोऽध्युषितश्च निशां पिबेत् ३२
प्रातर्नागरधान्याम्भः कोष्णं केवलमेव वा
अन्वासयेत्तृतीयेऽह्नि पञ्चमे वा पुनश्च तम् ३३
यथा वा स्नेहपक्तिः स्यादतोऽत्युल्बणमारुतान्
व्यायामनित्यान् दीप्ताग्नीन् रूक्षांश्च प्रतिवासरम् ३४
इति स्नेहैस्त्रिचतुरैः स्निग्धे स्रोतोविशुद्धये
निरूहं शोधनं युञ्ज्यादस्निग्धे स्नेहनं तनोः ३५
पञ्चमेऽथ तृतीये वा दिवसे साधके शुभे
मध्याह्ने किञ्चिदावृत्ते प्रयुक्ते बलिमङ्गले ३६
अभ्यक्तस्वेदितोत्सृष्टमलं नातिबुभुक्षितम्
अवेक्ष्य पुरुषं दोषभेषजादीनि चादरात् ३७
बस्तिं प्रकल्पयेद्वैद्यस्तद्विद्यैर्बहुभिः सह
क्वाथयेद्विंशतिपलं द्र व्यस्याष्टौ फलानि च ३८
ततः क्वाथाच्चतुर्थांशं स्नेहं वाते प्रकल्पयेत्
पित्ते स्वस्थे च षष्ठांशमष्टमांशं कफेऽधिके ३९
सर्वत्र चाष्टमं भागं कल्काद्भवति वा यथा
नात्यच्छसान्द्र ता बस्तेः पलमात्रं गुडस्य च ४०
मधुपट्वादिशेषं च युक्त्या सर्वं तदेकतः
उष्णाम्बुकुम्भीबाष्पेण तप्तं खजसमाहतम् ४१
प्रक्षिप्य बस्तौ प्रणयेत्पायौ नात्युष्णशीतलम्
नातिस्निग्धं न वा रूक्षं नातितीक्ष्णं न वा मृदु ४२
नात्यच्छसान्द्रं नोनातिमात्रं नापटु नाति च
लवणं तद्वदम्लं च पठन्त्यन्ये तु तद्विदः ४३
मात्रां त्रिपलिकां कुर्यात्स्नेहमाक्षिकयोः पृथक्
कर्षार्द्धं माणिमन्थस्य स्वस्थे कल्कपलद्वयम् ४४
सर्वद्र वाणां शेषाणां पलानि दश कल्पयेत्
माक्षिकं लवणं स्नेहं कल्कं क्वाथमिति क्रमात् ४५
आवपेत निरूहाणामेष संयोजने विधिः
उत्तानो दत्तमात्रे तु निरूहे तन्मना भवेत् ४६
कृतोपधानः सञ्जातवेगश्चोत्कटकः सृजेत्
आगतौ परमः कालो मुहूर्तो मृत्यवे परम् ४७
तत्रानुलोमिकं स्नेहक्षारमूत्राम्लकल्पितम्
त्वरितं स्निग्धतीक्ष्णोष्णं बस्तिमन्यं प्रपीडयेत् ४८
विदद्यात्फलवर्तिं वा स्वेदनोत्रासनादि च
स्वयमेव निवृत्ते तु द्वितीयो बस्तिरिष्यते ४९
तृतीयोऽपि चतुर्थोऽपि यावद्वा सुनिरूढता
विरिक्तवच्च योगादीन्विद्यात् योगे तु भोजयेत् ५०
कोष्णेन वारिणा स्नातं तनुधन्वरसौदनम्
विकारा ये निरूढस्य भवन्ति प्रचलैर्मलैः ५१
ते सुखोष्णाम्बुसिक्तस्य यान्ति भुक्तवतः शमम्
अथ वातार्दितं भूयः सद्य एवानुवासयेत् ५२
सम्यग्घीनातियोगाश्च तस्य स्युः स्नेहपीतवत्
किञ्चित्कालं स्थितो यश्च सपुरीषो निवर्तते ५३
सानुलोमानिलः स्नेहस्तत्सिद्धमनुवासनम्
एकं त्रीन् वा बलासे तु स्नेहबस्तीन् प्रकल्पयेत् ५४
पञ्च वा सप्त वा पित्ते नवैकादश वाऽनिले
पुनस्ततोऽप्ययुग्मांस्तु पुनरास्थापनं ततः ५५
कफपित्तानिलेष्वन्नं यूषक्षीररसैः क्रमात्
वातघ्नौषधनिष्क्वाथत्रिवृतासैन्धवैर्युतः ५६
बस्तिरेकोऽनिले स्निग्धः स्वाद्वम्लोष्णो रसान्वितः
न्यग्रोधादिगणक्वाथपद्मकादिसितायुतौ ५७
पित्ते स्वादुहिमौ साज्यक्षीरेक्षुरसमाक्षिकौ
आरग्वधादिनिष्क्वाथवत्सकादियुतास्त्रयः ५८
रूक्षाः सक्षौद्र गोमूत्रास्तीक्ष्णोष्णकटुकाः कफे
त्रयस्ते सन्निपातेऽपि दोषान् घ्नन्ति यतः क्रमात् ५९
त्रिभ्यः परं बस्तिमतो नेच्छन्त्यन्ये चिकित्सकाः
न हि दोषश्चतुर्थोऽस्ति पुनर्दीयेत यं प्रति ६०
उत्क्लेशनं शुद्धिकरं दोषाणां शमनं क्रमात्
त्रिधैव कल्पयेद्वस्तिमित्यन्येऽपि प्रचक्षते ६१
दोषौषधादिबलतः सर्वमेतत्प्रमाणयेत्
सम्यङ्निरूढलिङ्गं तु नासम्भाव्य निवर्तयेत् ६२
प्राक्स्नेह एकः पञ्चान्ते द्वादशास्थापनानि च
सान्वासनानि कर्मैवं बस्तयस्त्रिंशदीरिताः ६३
कालः पञ्चदशैकोऽत्र प्राक् स्नेहोऽन्ते त्रयस्तथा
षट् पञ्चबस्त्यन्तरिताः योगोऽष्टौ बस्तयोऽत्र तु ६४
त्रयो निरूहाः स्नेहाश्च स्नेहावाद्यन्तयोरुभौ
स्नेहबस्तिं निरूहं वा नैकमेवाति शीलयेत् ६५
उत्क्लेशाग्निवधौ स्नेहान्निरूहान्मरुतो भयम्
तस्मान्निरूढः स्नेह्यः स्यान्निरूह्यश्चानुवासितः ६६
स्नेहशोधनयुक्त्यैवं बस्तिकर्म त्रिदोषजित्
ह्रस्वया स्नेहपानस्य मात्रया योजितः समः ६७
मात्राबस्तिः स्मृतः स्नेहः शीलनीयः सदा च सः
बालवृद्धाध्वभारस्त्रीव्याया मासक्तचिन्तकैः ६८
वातभग्नाबलाल्पाग्निनृपेश्वर सुखात्मभिः
दोषघ्नो निष्परीहारो बल्यः सृष्टमलः सुखः ६९
बस्तौ रोगेषु नारीणां योनिगर्भाशयेषु च
द्वित्रास्थापनशुद्धेभ्यो विदध्याद्बस्तिमुत्तरम् ७०
आतुराङ्गुलमानेन तन्नेत्रं द्वादशाङ्गुलम्
वृत्तं गोपुच्छवन्मूलमध्ययोः कृतकर्णिकम् ७१
सिद्धार्थकप्रवेशाग्रं श्लक्ष्णं हेमादिसम्भवम्
कुन्दाश्वमारसुमनःपुष्पवृन्तोपमं दृढम् ७२
तस्य बस्तिर्मृदुलघुर्मात्रा शुक्तिर्विकल्प्य वा
अथ स्नाताशितस्यास्य स्नेहबस्तिविधानतः ७३
ऋजोः सुखोपविष्टस्य पीठे जानुसमे मृदौ
हृष्टे मेढ्रे स्थिते चर्जौ शनैः स्रोतोविशुद्धये ७४
सूक्ष्मां शलाकां प्रणयेत्तया शुद्धेऽनुसेवनि
आमेहनान्तं नेत्रं च निष्कम्पं गुदवत्ततः ७५
पीडितेऽन्तर्गते स्नेहे स्नेहबस्तिक्रमो हितः
बस्तीननेन विधिना दद्यात्त्रींश्चतुरोऽपि वा ७६
अनुवासनवच्छेषं सर्वमेवास्य चिन्तयेत्
स्त्रीणामार्तवकाले तु योनिर्गृह्णात्यपावृतेः ७७
विदधीत तदा तस्मादनृतावपि चात्यये
योनिविभ्रंशशूलेषु योनिव्यापद्यसृग्दरे ७८
नेत्रं दशाङ्गुलं मुद्गप्रवेशं चतुरङ्गुलम्
अपत्यमार्गे योज्यं स्याद् द्वयङ्गुलं मूत्रवर्त्मनि ७९
मूत्रकृच्छ्रविकारेषु बालानां त्वेकमङ्गुलम्
प्रकुञ्चो मध्यमा मात्रा बालानां शुक्तिरेव तु ८०
उत्तानायाः शयानायाः सम्पक् सङ्कोच्य सक्थिनी
ऊर्ध्वजान्वास्त्रिचतुरानहोरात्रेण योजयेत् ८१
बस्तींस्त्रिरात्रमेवं च स्नेहमात्रां विवर्द्धयन्
त्र्यहमेव च विश्रम्य प्रणिदध्यात्पुनस्त्र्यहम् ८२
पक्षाद्विरेको वमिते ततः पक्षान्निरूहणम्
सद्यो निरूढश्चान्वास्यः सप्तरात्राद्विरेचितः ८३
यथा कुसुम्भादियुतात्तोयाद्रा गं हरेत्पटः
तथा द्र वीकृताद्देहाद्वस्तिर्निर्हरते मलान् ८४
शाखा गताः कोष्ठगताश्चरोगामर्मोर्ध्वसर्वावय वाङ्गजाश्च
ये सन्ति तेषा न तु कश्चिदन्योवायोः परं जन्मनि हेतुरस्ति ८५
विट्श्लेष्म पित्ता दिमलोच्चयानांविक्षेपसंहारकरः स यस्मात्
तस्यातिवृद्धस्य शमाय नान्यद्वस्तेर्विना भेषजमस्ति किञ्चित् ८६
तस्माच्चिकित्सार्द्ध इति प्रदिष्टः कृत्स्नाचिकित्साऽपि च बस्तिरेकैः
तथा निजागन्तु विकारकारिरक्तौषधत्वेन शिराव्यधोऽपि ८७
इतिश्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां
सूत्रस्थाने वमनविरेचनविधिर्नाम एकोनविंशोऽध्यायः १९

विंशोऽध्यायः
अथातो नस्यविधिमध्यायं व्याख्यास्यामः
इति ह स्माहुरात्रेयादयो महर्षयः
ऊर्ध्वजत्रुविकारेषु विशेषान्नस्यमिष्यते
नासा हि शिरसो द्वारं तेन तद्व्याप्य हन्ति तान् १
विरेचनं बृंहणं च शमनं च त्रिधाऽपि तत्
विरेचनं शिरः शूलजाड्य्स्यन्दगलामये २
शोफगण्डकृमिग्रन्थि कुष्ठापस्मारपीनसे
बृंहणं वातजे शूले सूर्यावर्ते स्वरक्षये ३
नासास्यशोषे वाक्सङ्गे कृच्छ्रबोधेऽवबाहुके
शमनं नीलिकाव्यङ्गकेशदोषाक्षिराजिषु ४
यथास्यं यौगिकैः स्नेहैर्यथास्वं च प्रसाधितैः
कल्कक्वाथादिभिश्चाद्यं मधुपट्वासवैरपि ५
बृंहणं धन्वमांसोत्थरसासृक्खपुरैरपि
शमनं योजयेत्पूर्वैः क्षीरेण सलिलेन वा ६
मर्शश्च प्रतिमर्शश्च द्विधा स्नेहोऽत्र मात्रया
कल्काद्यैरवपीडस्तु स तीक्ष्णैर्मूर्द्धरेचनः ७
ध्मानं विरेचनश्चूर्णो युञ्ज्यात्तं मुखवायुना
षडङ्गुलद्विमुखया नाड्या भेषजगर्भया ८
स हि भूरितरं दोषं चूर्णत्वादपकर्षति
प्रदेशिन्यङ्गुलीपर्वद्वयान्मग्न समुद्धृतात् ९
यावत्पतत्यसौ बिन्दुर्दशाष्टौ षट् क्रमेण ते
मर्शस्योत्कृष्टमध्योना मात्रास्ता एव च क्रमात् १०
बिन्दुद्वयोनाः कल्कादेः योजयेन्न तु नावनम्
तोयमद्यगरस्नेहपीतानां पातुमिच्छताम् ११
भुक्तभक्तशिरःस्नातस्नातु कामस्रुतासृजाम्
नवपीनसवेगार्तसूतिकाश्वास कासिनाम् १२
शुद्धानां दत्तबस्तीनां तथाऽनार्तवदुर्दिने
अन्यत्रात्ययिकाद्व्याधेः अथ नस्यं प्रयोजयेत् १३
प्रातः श्लेष्मणि मध्याह्ने पित्ते सायंनिशोश्चले
स्वस्थवृत्ते तु पूर्वाह्णे शरत्कालवसन्तयोः १४
शीते मध्यंदिने ग्रीष्मे सायं वर्षासु सातपे
वाताभिभूते शिरसि हिध्मायामपतानके १५
मन्यास्तम्भे स्वरभ्रंशे सायंप्रातर्दिनेदिने
एकाहान्तरमन्यत्र सप्ताहं च तदाचरेत् १६
स्निग्धस्विन्नोत्तमाङ्गस्य प्राक्कृतावश्यकस्य च
निवातशयनस्थस्य जत्रूर्ध्वं स्वेदयेत् पुनः १७
अथोत्तानर्जुदेहस्य पाणिपादे प्रसारिते
किञ्चिदुन्नतपादस्य किञ्चिन्मूर्द्धनि नामिते १८
नासापुटं पिधायैकं पर्यायेण निषेचयेत्
उष्णाम्बुतप्तं भैषज्यं प्रणाड्या पिचुनाऽथवा १९
दत्ते पादतलस्कन्धहस्तकर्णादि मर्दयेत्
शनैरुच्छिद्य निष्ठीवेत्पार्श्वयोरुभयोस्ततः २०
आभेषजक्षयादेवं द्विस्त्रिर्वा नस्यमाचरेत्
मूर्च्छायां शीततोयेन सिञ्चेत्परिहरन् शिरः २१
स्नेहं विरेचनस्यान्ते दद्याद्दोषाद्यपेक्षया
नस्यान्ते वाक्शतं तिष्ठेदुत्तानः धारयेत्ततः २२
धूमं पीत्वा कवोष्णाम्बुकवलान् कण्ठशुद्धये
सम्यक्स्निग्धे सुखोच्छ्वासस्वप्नबोधाक्षपाटवम् २३
रूक्षेऽक्षिस्तब्धता शोषो नासास्ये मूर्द्धशून्यता
स्निग्धेऽति कण्डूगुरुताप्रसेकारुचिपीनसाः २४
सुविरिक्तेऽक्षिलघुतावक्त्रस्वर विशुद्धयः
दुर्विरिक्ते गदोद्रे कः क्षामताऽतिविरेचिते २५
प्रतिमर्शः क्षतक्षामबालवृद्धसुखात्मसु
प्रयोज्योऽकालवर्षेऽपि न त्विष्टो दुष्टपीनसे २६
मद्यपीतेऽबलश्रोत्रे कृमिदूषितमूर्द्धनि
उत्कृष्टोत्क्लिष्टदोषे च हीनमात्रतया हि सः २७
निशाहर्भुक्तवान्ताहःस्वप्नाध्वश्रमरेतसाम्
शिरोभ्यञ्जनगण्डूषप्रस्रावाञ्जनवर्चसाम् २८
दन्तकाष्ठस्य हासस्य योज्योऽन्तेऽसौ द्विबिन्दुकः
पञ्चसु स्रोतसां शुद्धिः क्लमनाशस्त्रिषु क्रमात् २९
दृग्बलं पञ्चसु ततो दन्तदार्ढ्यं मरुच्छमः
न नस्यमूनसप्ताब्दे नातीताशीतिवत्सरे ३०
न चोनाष्टादशे धूमः कवलो नोनपञ्चमे
न शुद्धिरूनदशमे न चातिक्रान्तसप्ततौ ३१
आजन्ममरणं शस्तः प्रतिमर्शस्तु बस्तिवत्
मर्शवच्च गुणान् कुर्यात्स हि नित्योपसेवनात् ३२
न चात्र यन्त्रणा नापि व्यापद्भ्यो मर्शवद्भयम्
तैलमेव च नस्यार्थे नित्याभ्यासेन शस्यते ३३
शिरसः श्लेष्मधामत्वात्स्नेहाः स्वस्थस्य नेतरे
आशुकृच्चिरकारित्वं गुणोत्कर्षापकृष्टता ३४
मर्शे च प्रतिमर्शे च विशेषो न भवेद्यदि
को मर्शं सपरीहारं सापदं च भजेत्ततः ३५
अच्छपानविचाराख्यौ कुटीवातातपस्थिती
अन्वासमात्रबस्ती च तद्वदेव विनिर्दिशेत् ३६
जीवन्तीजलदेवदारुजल दत्वक्सेव्यगोपीहिमं
दार्वीत्वङ्मधुकप्लवागुरुवरी पुण्ड्राह्वबिल्वोत्पलम्
धावन्यौ सुरभिं स्थिरे कृमिहरं पत्रं त्रुटिं रेणुकां किञ्जल्कं कमलाद्वलां शतगुणे दिव्येऽम्भसि क्वाथयेत् ३७
तैलाद्र सं दशगुणं परिशेष्य तेन
तैलं पचेत सलिलेन दशैव वारान्
पाके क्षिपेच्च दशभे सममाजदुग्धं
नस्यं महागुणमुशन्त्यणुतैलमेतत् ३८
घनोन्नतप्रसन्नत्वक् स्कन्धग्रीवास्यवक्षसः
दृढेन्द्रि यास्तपलिता भवेयुर्नस्यशीलिनः ३९
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां
सूत्रस्थाने नस्यविधिर्नाम विंशोऽध्यायः २०

एकविंशतितमोऽध्यायः
अथातो धूमपानविधिमध्यायं व्याख्यास्यामः
इति ह स्माहुरात्रेयादयो महर्षयः
जत्रूर्ध्वकफवातोत्थ विकाराणामजन्मने
उच्छेदाय च जातानां पिबेद्धूमं सदाऽत्मवान् १
स्निग्धो मध्यः स तीक्ष्णश्च वाते वातकफे कफे
योज्यः न रक्तपित्तार्तिविरिक्तोदरमेहिषु २
तिमिरोर्ध्वानिलाध्मान रोहिणीदत्तबस्तिषु
मत्स्यमद्यदधिक्षीरक्षौद्र स्नेहविषाशिषु ३
शिरस्यभिहते पाण्डुरोगे जागरिते निशि
रक्तपित्तान्ध्यबाधिर्यतृण्मूर्च्छामदमोहकृत् ४
धूमोऽकालेऽतिपीतो वा तत्र शीतो विधिर्हितः
क्षुतजृम्भितविण्मूत्रस्त्री सेवाशस्त्रकर्मणाम् ५
हासस्य दन्तकाष्ठस्य धूममन्ते पिबेन्मृदुम्
कालेष्वेषु निशाहारनावनान्ते च मध्यमम् ६
निद्रा नस्याञ्जनस्नानच्छर्दितान्ते विरेचनम्
बस्तिनेत्रसमद्र व्यं त्रिकोशं कारयेदृजु ७
मूलाग्रेऽङगुष्ठकोलास्थिप्रवेशं धूमनेत्रकम्
तीक्ष्णस्नेहनमध्येषु त्रीणि चत्वारि पञ्च च ८
अङ्गुलानां क्रमात्पातुः प्रमाणेनाष्टकानि तत्
ऋजूपविष्टस्तच्चेता विवृतास्यस्त्रिपर्ययम् ९
पिधाय च्छिद्र मेकैकं धूमं नासिकया पिबेत्
प्राक् पिबेन्नासयोत्क्लिष्टे दोषे घ्राणशिरोगते १०
उत्क्लेशनार्थं वक्त्रेण विपरीतं तु कण्ठगे
मुखेनैवोद्वमेद्धूमं नासया दृग्विघातकृत् ११
आक्षेपमोक्षैः पातव्यो धूमस्तु त्रिस्त्रिभिस्त्रिभिः
अह्नः पिबेत्सकृत् स्निग्धं द्विर्मध्यं शोधनं परम् १२
त्रिश्चतुर्वा मृदौ तत्र द्र व्याण्यगुरुगुग्गुलु
मुस्तस्थौणेयशैलेयनल दोशीरवालकम् १३
वराङ्गकौन्तीमधुकबिल्व मज्जैलवालुकम्
श्रीवेष्टकं सर्जरसो ध्यामकं मदनं प्लवम् १४
शल्लकी कुङ्कुमं माषा यवाः कुन्दुरुकस्तिलाः
स्नेहः फलानां साराणां मेदो मज्जा वसा घृतम् १५
शमने शल्लकी लाक्षा पृथ्वीका कमलोत्पलम्
न्यग्रोधोदुम्बराश्वत्थप्लक्षरोध्रत्वचः सिता १६
यष्टीमधु सुवर्णत्वक् पद्मकं रक्तयष्टिका
गन्धाश्चाकुष्ठतगराः तीक्ष्णे ज्योतिष्मती निशा १७
दशमूलमनोह्वालं लाक्षा श्वेता फलत्रयम्
गन्धद्र व्याणि तीक्ष्णानि गणो मूर्द्धविरेचनः १८
जले स्थितामहोरात्रमिषीकां द्वादशाङ्गुलाम्
पिष्टैर्धूमौषधैरेवं पञ्चकृत्वः प्रलेपयेत् १९
वर्तिरङ्गुष्ठकस्थूला यवमध्या यथा भवेत्
छायाशुष्कां विगर्भां तां स्नेहाभ्यक्तां यथायथम् २०
धूमनेत्रार्पितां पातुमग्निप्लुष्टां प्रयोजयेत्
शरावसम्पुटच्छिद्रे नाडीं न्यस्य दशाङ्गुलाम् २१
अष्टाङ्गुलां वा वक्त्रेण कासवान् धूममापिबेत् २१॥१२
कासः श्वासः पीनसो विस्वरत्वं
पूतिर्गन्धः पाण्डुता केशदोषः
कर्णास्याक्षिस्राव कण्ड्वर्तिजाड्यं
तन्द्रा हिध्मा धूमपं न स्पृशन्ति २२॥१२
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां
सूत्रस्थाने धूमपानविधिर्नामैकविंशतितमोऽध्यायः २१

द्वाविंशतितमोऽध्यायः
अथातो गण्डूषादिविधिमध्यायं व्याख्यास्यामः
इति ह स्माहुरात्रेयादयो महर्षयः
चतुष्प्रकारो गण्डूषः स्निग्धः शमनशोधनौ
रोपणश्च त्रयस्तत्र त्रिषु योज्याश्चलादिषु १
अन्त्यो व्रणघ्नः स्निग्धोऽत्र स्वाद्वम्लपटुसाधितैः
स्नेहैः संशमनस्तिक्त कषायमधुरौषधैः २
शोधनस्तिक्तकट्वम्लपटूष्णैः रोपणः पुनः
कषायतिक्तकैः तत्र स्नेहः क्षीरं मधूदकम् ३
शुक्तं मद्यं रसो मूत्रं धान्याम्लं च यथायथम्
कल्कैर्युक्तं विपक्वं वा यथास्पर्शं प्रयोजयेत् ४
दन्तहर्षे दन्तचाले मुखरोगे च वातिके
सुखोष्णमथवा शीतं तिलकल्कोदकं हितम् ५
गण्डूषधारणे नित्यं तैलं मांसरसोऽथवा
ऊषादाहान्विते पाके क्षते चागन्तुसम्भवे ६
विषे क्षाराग्निदग्धे च सर्पिर्धार्यं पयोऽथवा
वैशद्यं जनयत्याशु सन्दधाति मुखे व्रणान् ७
दाहतृष्णाप्रशमनं मधुगण्डूषधारणम्
धान्याम्लमास्यवैरस्यमल दौर्गन्ध्यनाशनम् ८
तदेवालवणं शीतं मुखशोषहरं परम्
आशु क्षाराम्बुगण्डूषो भिनत्ति श्लेष्मणश्चयम् ९
सुखोष्णोदकगण्डूषैर्जायते वक्रलाघवम्
निवाते सातपे स्विन्नमृदितस्कन्धकन्धरः १०
गण्डूषमपिबन् किञ्चिदुन्नतास्यो विधारयेत्
कफपूर्णास्यता यावत्स्रवद्घ्राणाक्षताऽथवा ११
असञ्चार्यो मुखे पूर्णे गण्डूषः कवलोऽन्यथा
मन्याशिरःकर्णमुखाक्षिरोगाःप्रसेककण्ठामयमक्त्रशोषाः १२
हृल्लासतन्द्रा रुचिपीनसाश्च साध्या विशेषात्कवलग्रहेण
कल्को रसक्रिया चूर्णस्त्रिविधं प्रतिसारणम् १३
युञ्ज्यात्तत् कफरोगेषु गण्डूषविहितौषधैः
मुखालेपस्त्रिधा दोषविषहा वर्णकृच्च सः १४
उष्णो वातकफेशस्तः शेषेष्वत्यर्थशीतलः
त्रिप्रमाणश्चतुर्भागत्रिभागार्द्धाङ्गु लोन्नतिः १५
अशुष्कस्य स्थितिस्तस्य शुष्को दूषयति च्छविम्
तमार्द्र यित्वाऽपनयेत्तदन्तेऽभ्यङ्ग माचरेत् १६
विवर्जयेद्दिवास्वप्नभाष्याग्न्या तपशुक्क्रुधः
न योज्यः पीनसेऽजीर्णे दत्तनस्ये हनुग्रहे १७
अरोचके जागरिते स तु हन्ति सुयोजितः
अकालपलितव्यङ्ग वलीतिमिरनीलिकाः १८
कोलमज्जा वृषान्मूलं शाबरं गौरसर्षपाः
सिंहीमूलं तिलाः कृष्णा दार्वीत्वङ्निस्तुषा यवाः १९
दर्भमूलहिमोशीर शिरीषमिशितण्डुलाः
कुमुदोत्पलकह्लारदूर्वा मधुकचन्दनम् २०
कालीयकतिलोशीरमांसीतगर पद्मकम्
तालीसगुन्द्रा पुण्ड्राह्वयष्टी काशनतागुरु २१
इत्यर्द्धार्द्धोदिता लेपा हेमन्तादिषु षट् स्मृताः
मुखालेपनशीलानां दृढं भवति दर्शनम् २२
वदनं चापरिम्लानं श्लक्ष्णं तामरसोपमम्
अभ्यङ्गसेकपिचवो बस्तिश्चेति चतुर्विधम् २३
मूर्द्धतैलम् बहुगुणं तद्विद्यादुत्तरोत्तरम्
तत्राभ्यङ्गः प्रयोक्तव्यो रौक्ष्यकण्डूमलादिषु २४
अरूंषिकाशिर स्तोददाहपाकव्रणेषु तु
परिषेकः पिचुः केशशातस्फुटनधूपने २५
नेत्रस्तम्भे च बस्तिस्तु प्रसुप्त्यर्दितजागरे
नासास्यशोषे तिमिरे शिरोरोगे च दारुणे २६
विधिस्तस्य निषण्णस्य पीठे जानुसमे मृदौ
शुद्धाक्तस्विन्नदेहस्य दिनान्ते गव्यमाहिषम् २७
द्वादशाङ्गुलविस्तीर्णं चर्मपट्टं शिरःसमम्
आकर्णबन्धनस्थानं ललाटे वस्त्रवेष्टिते २८
चैलवेणिकया बद्ध्वा माषकल्केन लेपयेत्
ततो यथाव्याधि शृतं स्नेहं कोष्णं निषेचयेत् २९
ऊर्ध्वं केशभुवो यावदङ्गुलम् धारयेच्च तम्
आवक्त्रनासिकोत्क्लेदाद्दशाष्टौ षट् चलादिषु ३०
मात्रासहस्राण्यरुजे त्वेकं स्कन्धादि मर्दयेत्
मुक्तस्नेहस्य परमं सप्ताहं तस्य सेवनम् ३१
धारयेत्पूरणं कर्णे कर्णमूलं विमर्दयन्
रुजः स्यान्मार्दवं यावन्मात्राशतमवेदने ३२
यावत्पर्येति हस्ताग्रं दक्षिणं जानुमण्डलम्
निमेषोन्मेषकालेन समं मात्रा तु सा स्मृता ३३
कचसदनसितत्व पिञ्जरत्वं परिफुटनं
शिरसः समीररोगान्
जयति जनयतीन्द्रि यप्रसादं स्वरहनुमू
द्धबलं च मूर्द्धतैलम् ३४
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां
सूत्रस्थाने गण्डूषादिविधिर्नाम द्वाविंशोऽध्यायः २२

त्रयोविंशोऽध्यायः
अथात आश्चोतनाञ्जनविधिमध्यायं व्याख्यास्यामः
इति ह स्माहुरात्रेयादयो महर्षयः
सर्वेषामक्षि रोगाणामादावाश्चोतनं हितम्
रुक्तोदकण्डूघर्षाश्रुदाहराग निबर्हणम् १
उष्णं वाते कफे कोष्णं तच्छीतं रक्तपित्तयोः
निवातस्थस्य वामेन पाणिनोन्मील्य लोचनम् २
शुक्तौ प्रलम्बयाऽन्येन पिचुवर्त्या कनीनिके
दश द्वादशं वा बिन्दून् द्व्यङ्गुलादवसेचयेत् ३
ततः प्रमृज्य मृदुना चैलेनकफवातयोः
अन्येन कोष्णपानीयप्लुतेन स्वेदयेन्मृदु ४
अत्युष्णतीक्ष्णं रुग्रागदृङ्नाशायाक्षिसेचनम्
अतिशीतं तु कुरुते निस्तोदस्तम्भवेदनाः ५
कषायवर्त्मतां घर्षं कृच्छ्रादुन्मेषणं बहु
विकारवृद्धिमत्यल्पं संरम्भमपरिस्रुतम् ६
गत्वा सन्धिशिरोघ्राणमुखस्रोतांसि भेषजम्
ऊर्ध्वगान्नयने न्यस्तमपवर्तयते मलान् ७
अथाञ्जनं शुद्धतनोर्नेत्रमात्राश्रये मले
पक्वलिङ्गेऽल्पशोफाति कण्डूपैच्छिल्यलक्षिते ८
मन्दघर्षाश्रुरागेऽक्ष्णि प्रयोज्यं घनदूषिके
आर्ते पित्तकफासृग्भिर्मारुतेन विशेषतः ९
लेखनं रोपणं दृष्टिप्रसादनमिति त्रिधा
अञ्जनम् लेखनं तत्र कषायाम्लपटूषणैः १०
रोपणं तिक्तकैर्द्र व्यैः स्वादुशीतैः प्रसादनम्
तीक्ष्णाञ्जनाभिसन्तप्ते नयने तत्प्रसादनम् ११
प्रयुज्यमानं लभते प्रत्यञ्जनसमाह्वयम्
दशाङ्गुला तनुर्मध्ये शलाका मुकुलानना १२
प्रशस्ता लेखने ताम्री रोपणे काललोहजा
अङ्गुली च सुवर्णोत्था रूप्यजा च प्रसादने १३
पिण्डो रसक्रिया चूर्णस्त्रिधैवाञ्जनकल्पना
गुरौ मध्ये लघौ दोषे तां क्रमेण प्रयोजयेत् १४
हरेणुमात्रा पिण्डस्य वेल्लमात्रा रसक्रिया
तीक्ष्णस्य द्विगुणं तस्य मृदुनः चूर्णितस्य च १५
द्वे शलाके तु तीक्ष्णस्य तिस्रस्तदितरस्य च
निशि स्वप्ने न मध्याह्ने म्लाने नोष्णगभस्तिभिः १६
अक्षिरोगाय दोषाः स्युर्वर्धितोत्पीडितद्रुताः
प्रातः सायं च तच्छान्त्यै व्यभ्रेऽकेऽतोऽञ्जयेत्सदा १७
वदन्त्यन्ये तु न दिवा प्रयोज्यं तीक्ष्णमञ्जनम्
विरेकदुर्बलं चक्षुरादित्यं प्राप्य सीदति १८
स्वप्नेन रात्रौ कालस्य सौम्यत्वेन च तर्पिता
शीतसात्म्या दृगाग्नेयी स्थिरतां लभते पुनः १९
अत्युद्रि क्ते बलासे तु लेखनीयेऽथवा गदे
काममह्न्यपि नात्युष्णे तीक्ष्णमक्ष्णि प्रयोजयेत् २०
अश्मनो जन्म लोहस्य तत एव च तीक्ष्णता
उपघातोऽपि तेनैव तथा नेत्रस्य तेजसः २१
न रात्रावपि शीतेऽति नेत्रे तीक्ष्णाञ्जनं हितम्
दोषमस्रावयेत्स्तब्धं कण्डूजाड्यादिकारि तत् २२
नाञ्जयेद्भीतवमितविरिक्ता शितवेगिते
क्रुद्धज्वरिततान्ताक्षिशिरोरुक्शोकजागरे २३
अदृष्टेऽके शिरःस्नाते पीतयोर्धूममद्ययोः
अजीर्णेऽग्न्यर्कसन्तप्ते दिवासुप्ते पिपासिते २४
अतितीक्ष्णमृदुस्तोकबह्वच्छ घनकर्कशम्
अत्यर्थशीतलं तप्तमञ्जनं नावचारयेत् २५
अथानुन्मीलयन् दृष्टिमन्तः सञ्चारयेच्छनैः
अञ्जिते वर्त्मनी किञ्चिच्चालयेच्चैवमञ्जनम् २६
तीक्ष्णं व्याप्नोति सहसा न चोन्मेषनिमेषणम्
निष्पीडनं च वर्त्मभ्यां क्षालनं वा समाचरेत् २७
अपेतौषधसंरम्भं निर्वृतं नयनं यदा
व्याधिदोषर्तुयोग्याभिरद्भिः प्रक्षालयेत्तदा २८
दक्षिणाङ्गुष्ठकेनाक्षि ततो वामं सवाससा
ऊर्ध्ववर्त्मनि सङ्गृह्य शोध्यं वामेन चेतरत् २९
वर्त्मप्राप्तोऽञ्जनाद्दोषो रोगान् कुर्यादतोऽन्यथा
कण्डूजाड्येऽञ्जनं तीक्ष्णं धूमं वा योजयेत् पुनः ३०
तीक्ष्णाञ्जनाभितप्ते तु चूर्णं प्रत्यञ्जनं हिमम् ३०-२
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां
सूत्रस्थाने आश्चोतनाञ्जनविधिर्नाम त्रयोविंशोऽध्यायः२३

चतुर्विंशतितमोऽध्यायः
अथातस्तर्पणपुटपाकविधिमध्यायं व्याख्यास्यामः
इति ह स्माहुरात्रेयादयो महर्षयः
नयने ताम्यति स्तब्धे शुष्के रूक्षेऽभिघातिते
वातपित्तातुरे जिह्मे शीर्णपक्ष्माविलेक्षणे १
कृच्छ्रोन्मीलशिराहर्ष शिरोत्पाततमोर्जुनैः
स्यन्दमन्थान्यतोवात वातपर्यायशुक्रकैः २
आतुरे शान्तरागाश्रुशूलसंरम्भदूषिके
निवाते तर्पणं योज्यं शुद्धयोर्मूर्द्धकाययोः ३
काले साधारणे प्रातः सायं वोत्तानशायिनः
यवमाषमयीं पालद्यं नेत्रकोशाद्बहिः समाम् ४
द्व्यङ्गुलोच्चां दृढां कृत्वा यथास्वं सिद्धमावपेत्
सर्पिर्निमीलिते नेत्रे तप्ताम्बुप्रविलायितम् ५
नक्तान्ध्यवाततिमिरकृच्छ्रबोधादिके वसाम्
आपक्ष्माग्रात् अथोन्मेषं शनकैस्तस्य कुर्वतः ६
मात्रा विगणयेत्तत्र वर्त्मसन्धिसितासिते
दृष्टौ च क्रमशो व्याधौ शतं त्रीणि च पञ्च च ७
शतानि सप्त चाष्टौ च दश मन्थे दशानिले
पित्ते षट् स्वस्थवृत्ते च बलासे पञ्च धारयेत् ८
कृत्वाऽपाङ्गे ततो द्वारं स्नेहं पात्रे निगालयेत्
पिबेच्च धूमं नेक्षेत व्योम रूपं च भास्वरम् ९
इत्थं प्रतिदिनं वायौ पित्ते त्वेकान्तरं कफे
स्वस्थे च द्व्यन्तरं दद्यादातृप्तेरिति योजयेत् १०
प्रकाशक्षमता स्वास्थ्यं विशदं लघु लोचनम्
तृप्ते विपर्ययोऽतृप्तेऽतितृप्ते श्लेष्मजा रुजः ११
स्नेहपीता तनुरिव क्लान्ता दृष्टिर्हि सीदति
तर्पणानन्तरं तस्माद्दृग्बलाधानकारिणम् १२
पुटपाकं प्रयुञ्जीत पूर्वोक्तेष्वेव यक्ष्मसु
स वाते स्नेहनः श्लेष्मसहिते लेखनो हितः १३
दृग्दौर्बल्येऽनिले पित्ते रक्ते स्वस्थे प्रसादनः
भूशयप्रसहानूपमेदो मज्जवसामिषैः १४
स्नेहनं पयसा पिष्टैर्जीवनीयैश्च कल्पयेत्
मृगपक्षियकृन्मांसमुक्ता यस्ताम्रसैन्धवैः १५
स्रोतोजशङ्ख फेनालैर्लेखनं मस्तुकल्कितैः
मृगपक्षियकृन्मज्जवसान्त्र हृदयामिषैः १६
मधुरैः सघृतैः स्तन्यक्षीरपिष्टैः प्रसादनम्
बिल्वमात्रं पृथक् पिण्डं मांसभेषजकल्कयोः १७
उरुबूकवटाम्भोजपत्रैः स्नेहादिषु क्रमात्
वेष्टयित्वा मृदा लिप्तं धवधन्वनगोमयैः १८
पचेत्प्रदीप्तैरग्न्याभं पक्वं निष्पीड्य तद्र सम्
नेत्रे तर्पणवद्युञ्ज्यात् शतं द्वे त्रीणि धारयेत् १९
लेखनस्नेहनान्त्येषु कोष्णौ पूर्वौ हिमोऽपरः
धूमपोऽन्ते तयोरेव योगास्तत्र च तृप्तिवत् २०
तर्पणं पुटपाकं च नस्यानर्हे न योजयेत्
यावन्त्यहानि युञ्जीत द्विस्ततो हितभाग्भवेत् २१
मालतीमल्लिकापुष्पैर्बद्धाक्षो निवसेन्निशाम् २१॥१२
सर्वात्मना नेत्रबलाय यत्नंकुर्वीत नस्याञ्जनतर्पणाद्यैः
दृष्टिश्च नष्टा विविधं जगच्चतमोमयं जायत एकरूपम् २२॥१२
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां
सूत्रस्थाने तर्पणपुटपाकविधिर्नाम चतुर्विंशोऽध्यायः २४

पञ्चविंशतितमोऽध्यायः
अथातो यन्त्रविधिमध्यायं व्याख्यास्यामः
इति ह स्माहुरात्रेयादयो महर्षयः
नानाविधानां शल्यानां नानादेशप्रबाधिनाम्
आहर्तुमभ्युपायो यस्तद्यन्त्रं यच्च दर्शने १
अर्शोभगन्दरादीनां शस्त्रक्षाराग्नियोजने
शेषाङ्गपरिरक्षायां तथा बस्त्यादिकर्मणि २
घटिकालाबुशृङ्गं च जाम्बवौष्ठादिकानि च
अनेकरूपकार्याणि यन्त्राणि विविधान्यतः ३
विकल्प्य कल्पयेद्बुद्ध्या यथास्थूलं तु वक्ष्यते
तुल्यानि कङ्कसिंहर्क्षकाकादिमृगपक्षिणाम् ४
मुखैर्मुखानि यन्त्राणां कुर्यात्तत्संज्ञकानि च
अष्टादशाङ्गुलायामान्यायसानि च भूरिशः ५
मसूराकारपर्यन्तैः कण्ठे बद्धानि कीलकैः
विद्यात्स्वस्तिकयन्त्राणि मूलेऽङकुशनतानि च ६
तैर्दृढैरस्थिसंलग्नशल्या हरणमिष्यते
कीलबद्धविमुक्ताग्रौ सन्दंशौ षोडशाङ्गुलौ ७
त्वक्शिरास्नायुपिशितलग्न शल्यापकर्षणौ
षडङ्गुलोऽन्यो हरणे सूक्ष्मशल्योपपक्ष्मणाम् ८
मुचुण्डी सूक्ष्मदन्तर्जुर्मूले रुचकभूषणा
गम्भीरव्रणमांसानामर्मणः शेषितस्य च ९
द्वे द्वादशाङ्गुले मत्स्यतालवत् द्व्येकतालके
तालयन्त्रे स्मृते कर्णनाडीशल्यापहारिणी १०
नाडीयन्त्राणि सुषिराण्येकानेकमुखानि च
स्रोतोगतानां शल्यानामामयानां च दर्शने ११
क्रियाणां सुकरत्वाय कुर्यादाचूषणाय च
तद्विस्तारपरीणाहदैर्घ्यं स्रोतोनुरोधतः १२
दशाङ्गुलाऽधनाहान्तः कण्ठशल्यावलोकिनी
नाडी पञ्चमुखच्छिद्रा चतुष्कर्णस्य सङ्ग्रहे १३
वारङ्गस्य द्विकर्णस्य त्रिच्छिद्रा तत्प्रमाणतः
वारङ्गकर्ण संस्थानानाहदैर्घ्यानुरोधतः १४
नाडीरेवंविधाश्चान्या द्र ष्टुं शल्यानि कारयेत्
पद्मकर्णिया मूर्ध्नि सदृशी द्वादशाङ्गुला १५
चतुर्थसुषिरा नाडी शल्यनिर्घातिनी मता
अर्शसां गोस्तनाकारं यन्त्रकं चतुरङ्गुलम् १६
नाहे पञ्चाङ्गुलं पुंसा प्रमदानां षडङ्गुलम्
द्विच्छिद्रं दर्शने व्याधेरेकच्छिद्रं तु कर्मणि १७
मध्येऽस्य त्र्यङ्गुलं छिद्र मङ्गुष्ठोदरविस्तृतम्
अर्धाङ्गुलोच्छ्रितोद्वृत्तकर्णिकं च तदूर्ध्वतः १८
शम्याख्यं तादृगच्छिद्रं यन्त्रमर्शःप्रपीडनम्
सर्वथाऽपनयेदोष्ठं छिद्रा दूर्ध्वं भगन्दरे १९
घ्राणार्बुदार्शसामेकच्छिद्रा नाङ्यङ्गुलद्वया
प्रदेशिनीपरीणाहा स्याद्भगन्दरयन्त्रवत् २०
अङ्गुलित्राणकं दान्तं वार्क्षं वा चतुरङ्गुलम्
द्विच्छिद्रं गोस्तनाकारं तद्वक्त्रविवृतौ सुखम् २१
योनिव्रणेक्षणं मध्ये सुषिरं षोडशाङ्गुलम्
मुद्रा बद्धं चतुर्भित्तमम्भोजमुकुलाननम् २२
चतुःशलाकमाक्रान्तं मूले तद्विकसेन्मुखे
यन्त्रे नाडीव्रणाभ्यङ्गक्षालनाय षडङ्गुले २३
बस्तियन्त्राकृती मूले मुखेऽङगुष्ठकलायखे
अग्रतोऽकर्णिके मूले निबद्धमृदुचर्मणी २४
द्विद्वारा नलिका पिच्छनलिका वोदकोदरे
धूमबस्त्यादियन्त्राणि निर्दिष्टानि यथायथम् २५
त्र्यङ्गुलास्यं भवेच्छृङ्गं चूषणेऽष्टादशाङ्गुलम्
अग्रे सिद्धार्थकच्छिद्रं सुनद्धं चूचुकाकृति २६
स्याद्द्वादशाङ्गुलोऽलाबुर्नाहे त्वष्टादशाङ्गुलः
चतुस्त्र्यङ्गुलवृत्तास्यो दीप्तोऽन्त श्लेष्मरक्तहृत् २७
तद्वद्घटीहिता गुल्मविलयोन्नमने च सा
शलाकाख्यानि यन्त्राणि नानाकर्माकृतीनि च २८
यथायोगप्रमाणानि तेषामेषणकर्मणी
उभे गण्डूपदमुखे स्रोतोभ्यः शल्यहारिणी २९
मसूरदलवक्त्रे द्वे स्यातामष्टनवाङ्गुले
शङ्कवः षट् उभौ तेषां षोडशद्वादशाङ्गुलौ ३०
व्यूहनेऽहिफणावक्त्रौ द्वौ दशद्वादशाङ्गुलौ
चालने शरपुङ्खास्यौ आहार्ये बडिशाकृती ३१
नतोऽग्रे शङ्कुना तुल्यो गर्भशङ्कुरिति स्मृतः
अष्टाङ्गुलायतस्तेन मूढगर्भं हरेत् स्त्रियाः ३२
अश्मर्याहरणं सर्पफणावद्वक्रमग्रतः
शरपुङ्खमुखं दन्तपातनं चतुरङ्गुलम् ३३
कार्पासविहितोष्णीषाः शलाकाः षट् प्रमार्जने
पायावासन्नदूरार्थे द्वे दशद्वादशाङ्गुले ३४
द्वे षट्सप्ताङ्गुले घ्राणे द्वे कर्णेऽष्टनवाङ्गुले
कर्णशोधनमश्वत्थपत्रप्रान्तं स्रुवाननम् ३५
शलाकाजाम्बवौष्ठानां क्षारेऽग्नौ च पृथक् त्रयम्
युञ्ज्यात् स्थूलाणुदीर्घाणां शलाकामन्त्रवर्ध्मनि ३६
मध्योर्ध्ववृत्तदण्डां च मूले चार्धेन्दुसन्निभाम्
कोलास्थिदलतुल्यास्या नासार्शोर्बुददाहकृत् ३७
अष्टाङ्गुला निम्नमुखास्तिस्रः क्षारौषधक्रमे
कनीनीमध्यमानामीनख मानसमैर्मुखैः ३८
स्वंस्वमुक्तानि यन्त्राणि मेढ्रशुद्ध्य्ञ्जनादिषु
अनुयन्त्राण्ययस्कान्तरज्जुवस्त्राश्ममुद्गराः ३९
वध्रान्त्रजिह्वाबालाश्च शाखानखमुखद्विजाः
कालः पाकः करः पादो भयं हर्षश्चतत्क्रियाः ४०
उपायवित्प्रविभजेदालोच्य निपुणं धिया ४०-२
निर्घातनोन्मथन पूरणमार्गशुद्धि संव्यूहनाहरण बन्धनपीडनानि
आचूषणोन्नमन नाम नचालभङ्ग व्यावर्तनर्जुकरणानि चयन्त्रकर्म ४१-२
विवर्तते साध्ववगाहते च
ग्राह्यं गृहीत्वोद्धरते च यस्मात्
यन्त्रेष्वतः कङ्कमुखं प्रधानं
स्थानेषु सर्वेष्वधिकारि यच्च ४२-२
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां
सूत्रस्थाने यन्त्रविधिर्नाम पञ्चविंशतितमोऽध्यायः २५

षड्विंशोऽध्यायः
अथातः शस्त्रविधिमध्यायं व्याख्यास्यामः
इति ह स्माहुरात्रेयादयो महर्षयः
षड्विंशतिः सुकर्मा रैर्घटितानि यथाविधि
शस्त्राणि रोमवाहीनि बाहुल्येनाङ्गुलानि षट् १
सुरुपाणि सुधाराणि सुग्रहाणि च कारयेत्
अकरालानि सुध्मातसुतीक्ष्णावर्तितेऽयसि २
समाहितमुखाग्राणि नीलाम्भोजच्छवीनि च
नामानुगतरूपाणि सदा सन्निहितानि च ३
स्वोन्मानार्धचतुर्थांशफलान्येकैकशोऽपि च
प्रायो द्वित्राणि युञ्जीत तानि स्थानविशेषतः ४
मिण्डलाग्रं वृद्धिपत्रमुत्पलाध्यर्द्ध धारके
सर्पैषण्यौ वेतसाख्यं शरार्यास्यत्रिकूर्चके १
कुशास्यं साटवदनमन्तर्वक्त्रार्धचन्द्र के किम्
व्रीहिमुखं कुठारी च शलाकाड्गुलिशस्त्रके २
बडिशं करपत्राख्यं कर्तरी नखशस्त्रकम्
दन्तलेखनकं सूच्यः कूर्चो नाम खजाह्वयम् ३
आरा चतुर्विधाकारा तथा स्यात्कर्णवेधनी ४
मण्डलाग्रं फले तेषां तर्जन्यन्तर्नखाकृति
लेखने छेदने योज्यं पोथकीशुण्डिकादिषु ५
वृद्धिपत्रं क्षुराकारं छेदभेदनपाटने
ऋज्वग्रमुन्नते शोफे गम्भीरे च तदन्यथा ६
नताग्रं पृष्ठतो दीर्घह्रस्ववक्त्रं यथाश्रयम्
उत्पलाध्यर्धधाराख्ये भेदने छेदने तथा ७
सर्पास्यं घ्राणकर्णार्शश्च्छेदनेऽधाङ्गुलं फले
गतेरन्वेषणे श्लक्ष्णा गण्डूपदमुखैषणी ८
भेदनार्थेऽपरा सूचीमुखा मूलनिविष्टखा
वेतसं व्यधने स्राव्ये शरार्यास्यत्रिकूर्चके ९
कुशाटावदने स्राव्ये द्व्यङ्गुलं स्यात्तयोः फलम्
तद्वदन्तर्मुखं तस्य फलमध्यर्धमङ्गुलम् १०
अर्धचन्द्रा ननं चैतत् तथाऽध्यर्धाङ्गुलं फले
व्रीहिवक्त्रं प्रयोज्यं च तच्छिरोदरयोर्व्यधे ११
पृथुः कुठारी गोदन्तसदृशार्धाङ्गुलानना
तयोर्ध्वदण्डया विध्येदुपर्यस्थ्नां स्थितां शिराम् १२
ताम्री शलाका द्विमुखी मुखे कुरुबकाकृतिः
लिङ्गनाशं तथा विध्येत् कुर्यादङ्गुलिशस्त्रकम् १३
मुद्रि कानिर्गतमुखं फले त्वर्धाङ्गुलायतम्
योगतो वृद्धिपत्रेण मण्डलाग्रेण वा समम् १४
तत्प्रदेशिन्यग्रपर्व प्रमाणार्पणमुद्रि कम्
सूत्रबद्धं गलस्रोतोरोगच्छेदनभेदने १५
ग्रहणे शुण्डिकार्मादेर्बडिशं सुनताननम्
छेदेऽस्थ्ना करपत्रं तु खरधारं दशाङ्गुलम् १६
विस्तारे द्व्यङ्गुलं सूक्ष्मदन्तं सुत्सरुबन्धनम्
स्नायुसूत्रकचच्छेदे कर्तरी कर्तरीनिभा १७
वक्रर्जुधारं द्विमुखं नखशस्त्रं नवाङ्गुलम्
सूक्ष्मशल्योद्धृतिच्छेदभेदप्रच्छानलेखने १८
एकधारं चतुष्कोणं प्रबद्धाकृति चैकतः
दन्तलेखनकं तेन शोधयेद्दन्तशर्कराम् १९
वृत्ता गूढदृढाः पाशे तिस्रः सूच्योऽत्र सीवने
मांसलानां प्रदेशानां त्र्यस्रा त्र्यङ्गुलमायता २०
अल्पमांसास्थिसन्धिस्थव्रणानां द्व्यङ्गुलायता
व्रीहिवक्त्रा धनुर्वक्रा पक्वामाशयमर्मसु २१
सा सार्धद्व्यङ्गुला सर्ववृत्तास्ताश्चतुरङ्गुलाः
कूर्चो वृत्तैकपीठस्थाः सप्ताष्टौ वा सुबन्धनाः २२
स योज्यो नीलिकाव्यङ्गकेशशातेषु कुट्टने
अर्धाङ्गुलमुखैर्वृत्तैरष्टाभिः कण्टकैः खजः २३
पाणिभ्यां मथ्यमानेन घ्राणात्तेन हरेदसृक्
व्यधनं कर्णपालीनां यूथिकामुकुलाननम् २४
आराऽधाङ्गुलवृत्तास्या तत्प्रवेशा तथोर्ध्वतः
चतुरस्रा तया विध्येच्छोफं पक्वामसंशये २५
कर्णपालद्यं च बहलाम् बहलायाश्च शस्यते
सूची त्रिभागसुषिरा त्र्यङ्गुला कर्णवेधनी २६
जलौकःक्षारदहन काचोपलनखादयः
अलौहान्यनुशस्त्राणि तान्येवं च विकल्पयेत् २७
अपराण्यपि यन्त्रादीन्युपयोगं च यौगिकम्
उत्पाट्यपाट्यसीव्यैष्यलेख्यप्रच्छानकुट्टनम् २८
छेद्यं भेद्यं व्यधो मन्थो ग्रहो दाहश्च तत्क्रियाः
कुण्ठखण्डतनु स्थूलह्रस्वदीर्घत्ववक्रताः २९
शस्त्राणां खरधारत्वमष्टौ दोषाः प्रकीर्तिताः
छेदभेदनलेख्यार्थं शस्त्रं वृन्तफलान्तरे ३०
तर्जनीमध्यमाङ्गुष्ठै र्गृह्णीयात्सुसमाहितः
विस्रावणानि वृन्ताग्रे तर्जन्यङ्गुष्ठकेन च ३१
तलप्रच्छन्नवृन्ताग्रं ग्राह्यं व्रीहिमुखं मुखे
मूलेष्वाहरणार्थानि क्रियासौकर्यतोऽपरम् ३२
स्यान्नवाङ्गुलविस्तारः सुघनो द्वादशाङ्गुलः
क्षौमपत्रोर्णकौशेयदुकूल मृदुचर्मजः ३३
विन्यस्तपाशः सुस्यूतः सान्तरोर्णास्थशस्त्रकः
शलाकापिहितास्यश्च शस्त्रकोशः सुसञ्चयः ३४
जलौकसस्तु सुखिनां रक्तस्रावाय योजयेत्
दुष्टाम्बुमत्स्य भेकाहिशवकोथमलोद्भवाः ३५
रक्ताः श्वेता भृशं कृष्णाश्चपलाः स्थूलपिच्छिलाः
इन्द्रा युधविचित्रोर्ध्वराजयो रोमशाश्च ताः ३६
सविषा वर्जयेत् ताभिः कण्डूपाकज्वर भ्रमाः
विषपित्तास्रनुत्कार्यं तत्र शुद्धाम्बुजाः पुनः ३७
निर्विषाः शैवलश्यावा वृत्ता नीलोर्ध्वराजयः
कषायपृष्टास्तन्वङ्ग्यः किञ्चित्पीतोदराश्च याः ३८
ता अप्यसम्यग्वमनात् प्रततं च निपातनात्
सीदन्तीः सलिलं प्राप्य रक्तमत्ता इति त्यजेत् ३९
अथेतरा निशाकल्कयुक्तेऽम्भसि परिप्लुताः
अवन्तिसोमे तक्रे वा पुनश्चाश्वासिता जले ४०
लागयेद्घृतमृत्स्तन्यरक्तशस्त्र निपातनैः
पिबन्तीरुन्नत स्कन्धाश्च्छादयेन्मृदुवाससा ४१
सम्पृक्ताद्दुष्टशुद्धास्राज्जलौका दुष्टशोणितम्
आदत्ते प्रथमं हंसः क्षीरं क्षीरोदकादिव ४२
गुल्मार्शोविद्र धीन् कुष्ठवातरक्तगलामयान्
नेत्ररुग्विषवीसर्पान् शमयन्ति जलौकसः १
दंशस्य तोदे कण्ड्वां वा मोक्षयेत् वामयेच्च ताम्
पटुतैलाक्तवदनां श्लक्ष्णकण्डनरूषिताम् ४३
रक्षन् रक्तमदाद्भूयः सप्ताहं ता न पातयेत्
पूर्ववत् पटुता दार्ढ्यं सम्यग्वान्ते जलौकसाम् ४४
क्लमोऽतियोगान्मृत्युर्वा दुर्वान्ते स्तब्धता मदः
अन्यत्रान्यत्र ताः स्थाप्या घटे मृत्स्नाम्बुगर्भिणि ४५
लालादिकोथनाशार्थं सविषाः स्युस्तदन्वयात्
अशुद्धौ स्रावयेद्दंशान् हरिद्रा गुडमाक्षिकैः ४६
शतधौताज्यपिचवस्ततो लेपाश्च शीतलाः
दुष्टरक्तापगमनात्सद्यो रागरुजां शमः ४७
अशुद्धं चलितं स्थानात्स्थितं रक्तं व्रणाशये
व्यम्लीभवेत्पर्युषितं तस्मात्तत्स्रावयेत्पुनः ४८
युञ्ज्यान्नालाबुघटिका रक्ते पित्तेन दूषिते
तासामनलसंयोगात् युञ्ज्यात्तु कफवायुना ४९
कफेन दुष्टं रुधिरं न शृङ्गेण विनिर्ह रेत्
स्कन्नत्वात् वातपित्ताभ्यां दुष्टं शृङ्गेण निर्ह रेत् ५०
गात्रं बद्ध्वोपरि दृढं रज्ज्वा पट्टेन वा समम्
स्नायुसन्ध्यस्थिमर्माणि त्यजन् प्रच्छानमाचरेत् ५१
अधोदेशप्रविसृतैः पदैरुपरिगामिभिः
न गाढघनतिर्यग्भिर्न पदे पदमाचरन् ५२
प्रच्छानेनैकदेशस्थं ग्रथितं जलजन्मभिः
हरेच्छृङ्गादिभिः सुप्तमसृग्व्यापि शिराव्यधैः ५३
प्रच्छानं पिण्डिते वा स्यात् अवगाढे जलौकसः
त्वक्स्थेऽलाबुघटीशृङ्गम् शिरैव व्यापकेऽसृजि ५४
वातादिधाम वा शृङ्गजलौकोलाबुभिः क्रमात्
स्रतासृजः प्रदेहाद्यैः शीतैः स्याद्वायुकोपतः ५५
सतोदकण्डूः शोफस्तं सर्पिषोष्णेन सेचयेत् ५५॥१२
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां
सूत्रस्थाने शस्त्रविधिर्नाम षड्विंशोऽध्यायः २६

सप्तविंशोऽध्यायः
अथातः सिराव्यधविधिमध्यायं व्याख्यास्यामः
इति ह स्माहुरात्रेयादयो महर्षयः
मधुरं लवणं किञ्चिदशीतोष्णमसंहतम्
पद्मेन्द्र गोपहेमाविशशलोहित लोहितम् १
लोहितं प्रभवः शुद्धं तनोस्तेनैव च स्थितिः
तत्पित्तश्लेष्मलैः प्रायो दूष्यते कुरुते ततः २
विसर्पविद्र धिप्लीहगुल्माग्नि सदनज्वरान्
मुखनेत्रशिरो रोगमदतृड्लवणास्यताः ३
कुष्ठवातास्रपित्तास्रकट्वम्लोद्गिरण भ्रमान्
शीतोष्णस्निग्धरूक्षाद्यैरुपक्रान्ताश्च ये गदाः ४
सम्यक्साध्या न सिध्यन्ति ते च रक्तप्रकोपजाः
तेषु स्रावयितुं रक्तमुद्रि क्तं व्यधयेत्सिराम् ५
न तूनषोडशातीतसप्तत्यब्द स्रुतासृजाम्
अस्निग्धास्वेदितात्यर्थस्वेदितानिलरोगिणाम् ६
गर्भिणीसूतिकाजीर्ण पित्तास्रश्वासकासिनाम्
अतीसारोदरच्छर्दिपाण्डुसर्वाङ्ग शोफिनाम् ७
स्नेहपीते प्रयुक्तेषु तथा पञ्चसु कर्मसु
नायन्त्रितां सिरां विध्येन्न तिर्यङ्नाप्यनुत्थिताम् ८
नातिशीतोष्ण वाताभ्रेष्वन्यत्रात्ययिकाद्गदात्
शिरोनेत्रविकारेषु ललाट्यां मोक्षयेत्सिराम् ९
अपाङ्ग्यामुपनास्यां वा कर्णरोगेषु कर्णजाम्
नासारोगेषु नासाग्रे स्थिताम् नासाललाटयोः १०
पीनसे मुखरोगेषु जिह्वौष्ठहनुतालुगाः
जत्रूर्ध्वग्रन्थिषु ग्रीवाकर्णशङ्खशिरःश्रिताः ११
उरोपाङ्गललाटस्था उन्मादे ऽपस्मृतौ पुनः
हनुसन्धौ समस्ते वा शिरां भ्रूमध्यगामिनीम् १२
विद्र धौ पार्श्वशूले च पार्श्वकक्षास्तनान्तरे
तृतीयकेंऽसयोर्मध्ये स्कन्धस्याधश्चतुर्थके १३
प्रवाहिकायां शूलिन्यां श्रोणितो द्व्यङ्गुले स्थिताम्
शुक्रमेढ्रामये मेढ्रे ऊरुगां गलगण्डयोः १४
गृध्रस्यां जानुनोऽधस्तादूर्ध्वं वा चतुरङ्गुले
इन्द्र बस्तेरधोऽपच्यां द्व्यङ्गुले चतुरङ्गुले १५
ऊर्ध्वं गुल्फस्य सक्थ्यर्तौ तथा क्रोष्टुकशीर्षके पाददाहे खुडे हर्षे विपाद्यां वातकण्टके १६
चिप्पे च द्व्यङ्गुले विध्येदुपरि क्षिप्रमर्मणः
गृध्रस्यामिव विश्वाच्याम् यथोक्तानामदर्शने १७
मर्महीने यथासन्ने देशेऽन्या व्यधयेत् सिराम्
अथ स्निग्धतनुः सज्जसर्वोपकरणो बली १८
कृतस्वस्त्ययनः स्निग्धरसान्नप्रतिभोजितः
अग्नितापातपस्विन्नो जानूच्चासनसंस्थितः १९
मृदुपट्टात्तकेशान्तो जानुस्थापितकूर्परः
मुष्टिभ्यां वस्त्रगर्भाभ्यां मन्ये गाढं निपीडयेत् २०
दन्तप्रपीडनोत्कासगण्डाध्मानानि चाचरेत्
पृष्ठतो यन्त्रयेच्चैनं वस्त्रमावेष्टयन्नरः २१
कन्धरायां परिक्षिप्य न्यस्यान्तर्वामतर्जनीम्
एषोऽन्तर्मुखवर्ज्यानां सिराणां यन्त्रणे विधिः २२
ततो मध्यमयाऽङगुल्या वैद्योऽङगुष्ठविमुक्तया
ताडयेत् उत्थितां ज्ञात्वा स्पर्शाद्वाऽङगुष्ठपीडनैः २३
कुठार्या लक्षयेन्मध्ये वामहस्तगृहीतया
फलोद्देशे सुनिष्कम्पं सिरां तद्वच्च मोक्षयेत् २४
ताडयन् पीडयंश्चैनां विध्येद्व्रीहिमुखेन तु
अङ्गुष्ठेनोन्नमय्याग्रे नासिकामुपनासिकाम् २५
अभ्युन्नतविदष्टाग्रजिह्व स्याधस्तदाश्रयाम्
यन्त्रयेत्स्तनयोरूर्ध्वं ग्रीवाश्रितसिराव्यधे २६
पाषाणगर्भहस्तस्य जानुस्थे प्रसृते भुजे
कुक्षेरारभ्य मृदिते विध्येद्बद्धोर्ध्वपट्टके २७
विध्येद्धस्तशिरां बाहावनाकुञ्चितकूर्परे
बद्ध्वा सुखोपविष्टस्य मुष्टिमङ्गुष्ठगर्भिणम् २८
ऊर्ध्वं वेध्यप्रदेशाच्च पट्टिकां चतुरङ्गुले
विध्येदालम्बमानस्य बाहुभ्यां पार्श्वयोः सिराम् २९
प्रहृष्टे मेहने जङ्घासिरां जानुन्यकुञ्चिते
पादे तु सुस्थितेऽधस्ताज्जानुसन्धेर्निपीडिते ३०
गाढं कराभ्यामागुल्फं चरणे तस्य चोपरि
द्वितीये कुञ्चिते किञ्चिदारूढे हस्तवत्ततः ३१
बद्ध्वा विध्येत्सिराम् इत्थमनुक्तेष्वपि कल्पयेत्
तेषु तेषु प्रदेशेषु तत्तद्यन्त्रमुपायवित् ३२
मांसले निक्षिपेद्देशे व्रीह्यास्यं व्रीहिमात्रकम्
यवार्धमस्थ्नामुपरि सिरां विध्यन् कुठारिकाम् ३३
सम्यग्विद्धा स्रवेद्धारां यन्त्रे मुक्ते तु न स्रवेत्
अल्पकालं वहत्यल्पं दुर्विद्धा तैलचूर्णनैः ३४
सशब्दमतिविद्धा तु स्रवेद्दुःखेन धार्यते
भीमूर्च्छायन्त्रशैथिल्य कुण्ठशस्त्रातितृप्तयः ३५
क्षामत्ववेगितास्वेदा रक्तस्यास्रुतिहेतवः
असम्यगस्रे स्रवति वेल्लव्योषनिशानतैः ३६
सागारधूमलवण तैलैर्दिह्याच्छिरामुखम्
सम्यक्प्रवृत्ते कोष्णेन तैलेन लवणेन च ३७
अग्रे स्रवति दुष्टास्रं कुसुम्भादिव पीतिका
सम्यक्स्रुत्वा स्वयं तिष्ठेच्छुद्धं तदिति नाहरेत् ३८
यन्त्रं विमुच्य मूर्च्छायां वीजिते व्यजनैः पुनः
स्रावयेन्मूर्च्छति पुनस्त्वपरेद्युस्त्र्यहेऽपि वा ३९
वाताच्छ्यावारुणं रूक्षं वेगस्राव्यच्छफेनिलम्
पित्तात् पीतासितं विस्रमस्कन्द्यौष्ण्यात्सचन्द्रि कम् ४०
कफात् स्निग्धमसृक्पाण्डु तन्तुमत्पिच्छिलं घनम्
संसृष्टलिङ्गं संसर्गात् त्रिदोषं मलिनाविलम् ४१
अशुद्धौ बलिनोऽप्यस्रं न प्रस्थात्स्रावयेत्परम्
अतिस्रुतौ हि मृत्युः स्याद्दारुणा वा चलामयाः ४२
तत्राभ्यङ्गरसक्षीररक्तपानानि भेषजम्
स्रुते रक्ते शनैर्यन्त्रमपनीय हिमाम्बुना ४३
प्रक्षाल्य तैलप्लोताक्तं बन्धनीयं सिरामुखम्
अशुद्धं स्रावयेद्भूयः सायमह्न्यपरेऽपि वा ४४
स्नेहोपस्कृतदेहस्य पक्षाद्वा भृशदूषितम्
किञ्चिद्धि शेषे दुष्टास्रे नैव रोगोऽतिवर्तते ४५
सशेषमप्यतो धार्यं न चातिस्रुतिमाचरेत्
हरेच्छृङ्गादिभिः शेषम् प्रसादमथवा नयेत् ४६
शीतोपचारपित्तास्र क्रियाशुद्धिविशोषणैः
दुष्टं रक्तमनुद्रि क्तमेवमेव प्रसादयेत् ४७
रक्ते त्वतिष्ठति क्षिप्रं स्तम्भनीमाचरेत्क्रियाम्
रोध्रप्रियङ्गु पत्तङ्गमाषयष्ट्याह्वगैरिकैः ४८
मृत्कपालाञ्जन क्षौममषीक्षीरित्वगङ्कुरैः
विचूर्णयेद्व्रणमुखं पद्मकादिहिमं पिबेत् ४९
तामेव वा सिरां विध्येद्व्यधात्तस्मादनन्तरम्
सिरामुखं वा त्वरितं दहेत्तप्तशलाकया ५०
उन्मार्गगा यन्त्रनिपीडनेन
स्वस्थानमायान्ति पुनर्न यावत्
दोषाः प्रदुष्टा रुधिरं प्रपन्ना
स्तावद्धिताहारविहारभाक् स्यात् ५१
नात्युष्णशीतं लघु दीपनीयं
रक्तेऽपनीते हितमन्नपानम्
तदा शरीरं ह्यनवस्थितासृ
गग्निर्विशेषादिति रक्षितव्यः ५२
प्रसन्न वर्णेन्द्रि यमिन्द्रि यार्था
निच्छन्तमव्याहत पक्तृवेगम्
सुखान्वितं पुष्टिबलोपपन्नं
विशुद्धरक्तं पुरुषं वदन्ति ५३
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां
सूत्रस्थाने शिराव्यधविधिर्नाम सप्तविंशोऽध्यायः २७

अष्टाविंशतितमोऽध्यायः
अथातःशल्याहरणविधिमध्यायं व्याख्यास्यामः
इति ह स्माहुरात्रेयादयो महर्षयः
वक्रर्जुतिर्यगूर्ध्वाधः शल्यानां पञ्चधा गतिः
ध्यामं शोफरुजावन्तं स्रवन्तं शोणितं मुहुः १
अभ्युद्गतं बुद्बुदवत्पिटिकोपचितं व्रणम्
मृदुमांसं च जानीयादन्तःशल्यं समासतः २
विशेषात्त्वग्गते शल्ये विवर्णः कठिनायतः
शोफो भवति मांसस्थे चोषः शोफो विवर्द्धते ३
पीडनाक्षमता पाकः शल्यमार्गो न रोहति
पेश्यन्तरगते मांसप्राप्तवच्छ्वयथुं विना ४
आक्षेपः स्नायुजालस्य संरम्भस्तम्भवेदनाः
स्नायुगे दुर्हरं चैतत् सिराध्मानं सिराश्रिते ५
स्वकर्मगुणहानिः स्यात्स्रोतसां स्रोतसि स्थिते
धमनीस्थेऽनिलो रक्तं फेनयुक्तमुदीरयेत् ६
निर्याति शब्दवान् स्याच्च हृल्लासः साङ्गवेदनः
सङ्घर्षो बलवानस्थिसन्धिप्राप्तेऽस्थिपूर्णता ७
नैकरूपा रुजोऽस्थिस्थे शोफः तद्वच्च सन्धिगे
चेष्टानिवृत्तिश्च भवेत् आटोपः कोष्ठसंश्रिते ८
आनाहोऽन्नशकृन्मूत्रदर्शनं च व्रणानने
विद्यान्मर्मगतं शल्यं मर्मविद्धोपलक्षणैः ९
यथास्वं च परिस्रावैस्त्वगादिषु विभावयेत्
रुह्यते शुद्धदेहानामनुलोमस्थितं तु तत् १०
दोषकोपाभिघातादिक्षोभाद्भूयोऽपि बाधते
त्वङ्नष्टे यत्र तत्र स्युरभ्यङ्गस्वेदमर्दनैः ११
रागरुग्दाहसंरम्भा यत्र चाज्यं विलीयते
आशु शुष्यति लेपो वा तत्स्थानं शल्यवद्वदेत् १२
मांसप्रणष्टं संशुद्ध्या कर्शनाच्छ्लथता गतम्
क्षोभाद्रा गादिभिः शल्यं लक्षयेत् तद्वदेव च १३
पेश्यस्थिसन्धिकोष्ठेषु नष्टमस्थिषु लक्षयेत्
अस्थ्नामभ्यञ्जनस्वेद बन्धपीडनमर्दनैः १४
प्रसारणाकुञ्चनतः सन्धिनष्टं तथाऽस्थिवत्
नष्टे स्नायुशिरास्रोतोधमनीष्वसमे पथि १५
अश्वयुक्तं रथं खण्डचक्रमारोप्य रोगिणम्
शीघ्रं नयेत्ततस्तस्य संरम्भाच्छल्यमादिशेत् १६
मर्मनष्टं पृथङ्नोक्तं तेषां मांसादिसंश्रयात्
सामान्येन सशल्यं तु क्षोभिण्या क्रियया सरुक् १७
वृत्तं पृथु चतुष्कोणं त्रिपुटं च समासतः
अदृश्यशल्यसंस्थानं व्रणाकृत्या विभावयेत् १८
तेषामाहरणोपायौ प्रतिलोमानुलोमकौ
अर्वाचीनपराचीने निर्हरेत्तद्विपर्ययात् १९
सुखाहार्यं यतश्च्छित्त्वा ततस्तिर्यग्गतं हरेत्
शल्यं न निर्घात्यमुरःकक्षावङ्क्षणपार्श्वगम् २०
प्रतिलोममनुत्तुण्डं छेद्यं पृथुमुखं च यत्
नैवाहरेद्विशल्यघ्नं नष्टं वा निरुपद्र वम् २१
अथाहरेत्करप्राप्यं करेणैव इतरत्पुनः
दृश्यं सिंहाहिमकरवर्मिकर्कटकाननैः २२
अदृश्यं व्रणसंस्थानाद्ग्रहीतुं शक्यते यतः
कङ्कभृङ्गाह्वकुरर शरारीवायसाननैः २३
सन्दंशाभ्यां त्वगादिस्थम् तालाभ्यां सुषिरं हरेत्
सुषिरस्थं तु नलकैः शेषं शेषैर्यथायथम् २४
शस्त्रेण वा विशस्यादौ ततो निर्लोहितं व्रणम्
कृत्वा घृतेन संस्वेद्य वद्धाऽचारिकमादिशेत् २५
सिरास्नायुविलग्नं तु चालयित्वा शलाकया
हृदये संस्थितं शल्यं त्रासितस्य हिमाम्बुना २६
ततः स्थानान्तरं प्राप्तमाहरेत्तद्यथायथम्
यथामार्गं दुराकर्षम् अन्यतोऽप्येवमाहरेत् २७
अस्थिदष्टे नरं पद्भ्यां पीडयित्वा विनिर्हरेत्
इत्यशक्ये सुबलिभिः सुगृहीतस्य किङ्करैः २८
तथाऽप्यशक्ये वारङ्गं वक्रीकृत्य धनुर्ज्यया
सुबद्धं वक्त्रकटके बध्नीयात्सुसमाहितः २९
सुसंयतस्य पञ्चाङ्ग्या वाजिनः कशयाऽथ तम्
ताडयेदिति मूर्धानं वेगेनोन्नमयन् यथा ३०
उद्धरेच्छल्यम् एवं वा शाखायां कल्पयेत्तरोः
बद्ध्वा दुर्बलवारङ्गं कुशाभिः शल्यमाहरेत् ३१
श्वयथुग्रस्तवारङ्गं शोफमुत्पीड्य युक्तितः
मुद्गराहतया नाड्या निर्घात्योत्तुण्डितं हरेत् ३२
तैरेव चानयेन्मार्गममार्गोत्तुण्डितं तु यत्
मृदित्वा कर्णिनां कर्णं नाड्यास्येन निगृह्य वा ३३
अयस्कान्तेन निष्कर्णं विवृतास्यमृजुस्थितम्
पक्वाशयगतं शल्यं विरेकेण विनिर्हरेत् ३४
दुष्टवातविषस्तन्यरक्ततोयादि चूषणैः
कण्ठस्रोतोगते शल्ये सूत्रं कण्ठे प्रवेशयेत् ३५
बिसेनात्ते ततः शल्ये बिसं सूत्रं समं हरेत्
नाड्याऽग्नितापितां क्षिप्त्वा शलाकामप्स्थिरीकृताम् ३६
आनयेज्जातुषं कण्ठात् जतुदिग्धामजातुषम्
केशोन्दुकेन पीतेन द्र वैः कण्टकमाक्षिपेत् ३७
सहसा सूत्रबद्धेन वमतः तेन चेतरत्
अशक्यं मुखनासाभ्यामाहर्तुं परतो नुदेत् ३८
अप्पानस्कन्धघाताभ्यां ग्रासशल्यं प्रवेशयेत्
सूक्ष्माक्षिव्रणशल्यानि क्षौमवालजलैर्हरेत् ३९
अपां पूर्णं विधुनुयादवाक्शिरसमायतम्
वामयेच्चामुखं भस्मराशौ वा निखनेन्नरम् ४०
कर्णेऽम्बुपूर्णे हस्तेन मथित्वा तैलवारिणी
क्षिपेदधोमुखं कर्णं हन्याद्वाऽचूषयेत वा ४१
कीटे स्रोतोगते कर्णं पूरयेल्लवणाम्बुना
सुक्तेन वा सुखोष्णेन मृते क्लेदहरो विधिः४२
जातुषं हेमरूप्यादिधातुजं च चिरस्थितम्
ऊष्मणा प्रायशः शल्यं देहजेन विलीयते ४३
मृद्वेणुदारुशृङ्गा स्थिदन्तवालोपलानि न
विषाणवेण्वयस्तालदारुशल्यं चिरादपि ४४
प्रायो निर्भुज्यते तद्धि पचत्याशु पलासृजी
शल्ये मांसावगाढे चेत्स देशो न विदह्यते ४५
ततस्तं मर्दनस्वेदशुद्धि कर्षणबृंहणैः
तीक्ष्णोपनाहपानान्नघन शस्त्रपदाङ्कनैः ४६
पाचयित्वा हरेच्छल्यं पाटनैषणभेदनैः
शल्यप्रदेशयन्त्राणामवेक्ष्य बहुरूपताम् ४७
तैस्तेरुपायैर्मतिमान् शल्यं विद्यात्तथाऽहरेत् ४७-२
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां
सूत्रस्थाने शल्याहरणविधिर्नामाष्टाविंशोऽध्यायः २८

एकोनत्रिंशोऽध्यायः
अथातः शस्त्रकर्मविधिमध्यायं व्याख्यास्यामः
इति ह स्माहुरात्रेयादयो महर्षयः
व्रणः सञ्जायते प्रायः पाकाच्छ्वयथुपूर्वकात्
तमेवोपचरेत्तस्माद्र क्षन् पाकं प्रयत्नतः १
सुशीतलेपसेकास्रमोक्ष संशोधनादिभिः
शोफोऽल्पोऽल्पोष्मरुक्सामःसवर्णःकठिनःस्थिरः २
पच्यमानो विवर्णस्तु रागी बस्तिरिवाततः
स्फुटतीव सनिस्तोदः साङ्गमर्दविजृम्भिकः ३
संरम्भारुचिदाहोषातृड्ज्वरा निद्र तान्वितः
स्त्यानं विष्यन्दयत्याज्यं व्रणवत्स्पर्शनासहः ४
पक्वेऽल्पवेगता म्लानिः पाण्डुता वलिसम्भवः
नामोऽन्तेषून्नतिर्मध्ये कण्डूशोफादिमार्दवम् ५
स्पृष्टे पूयस्य सञ्चारो भवेद्वस्ताविवाम्भसः
शूलं नर्तेऽनिलाद्दाहः पित्ताच्छोफः कफोदयात् ६
रागो रक्ताच्च पाकः स्यादतो दोषैः सशोणितैः
पाकेऽतिवृत्ते सुषिरस्तनुत्वग्दोषभक्षितः ७
वलीभिराचितः श्यावः शीर्यमाणतनूरुहः
कफजेषु तु शोफेषु गम्भीरं पाकमेत्यसृक् ८
पक्वलिङ्गं ततोऽस्पष्टं यत्र स्याच्छीतशोफता
त्वक्सावर्ण्यं रुजोऽल्पत्वं घनस्पर्शत्वमश्मवत् ९
रक्तपाकमिति ब्रूयात्तं प्राज्ञो मुक्तसंशयः
अल्पसत्त्वेऽबले बाले पाकाद्वाऽत्यर्थमुद्धते १०
दारणं मर्मसन्ध्यादिस्थिते चान्यत्र पाटनम्
आमच्छेदे सिरास्नायुव्यापदोऽसृगतिस्रुतिः ११
रुजोऽतिवृद्धिर्दरणं विसर्पो वा क्षतोद्भवः
तिष्ठन्नन्तः पुनः पूयः सिरास्नाय्वसृगामिषम् १२
विवृद्धो दहति क्षिप्रं तृणोलपमिवानलः
यश्च्छिनत्त्याममज्ञानाद्यश्च पक्वमुपेक्षते १३
श्वपचाविव विज्ञेयौ तावनिश्चितकारिणौ
प्राक् शस्त्रकर्मणश्चेष्टं भोजयेदन्नमातुरम् १४
पानपं पाययेन्मद्यं तीक्ष्णं यो वेदनाक्षमः
न मूर्च्छत्यन्नसंयोगान्मत्तः शस्त्रं न बुध्यते १५
अन्यत्र मूढगर्भाश्ममुख रोगोदरातुरात्
अथाहृतोपकरणं वैद्यः प्राङ्मुखमातुरम् १६
सम्मुखो यन्त्रयित्वाऽशु न्यस्येन्मर्मादि वर्जयन्
अनुलोमं सुनिशितं शस्त्रमापूयदर्शनात् १७
सकृदेवाहरेत्तच्च पाके तु सुमहत्यपि
पाटयेत् द्व्यङ्गुलं सम्यग्द्व्यङ्गुलत्र्यङ्गुलान्तरम् १८
एषित्वा सम्यगेषिण्या परितः सुनिरूपितम्
अङ्गुलीनालवालैर्वा यथादेशं यथाशयम् १९
यतो गतां गतिं विद्यादुत्सङ्गो यत्र यत्र च
तत्र तत्र व्रणं कुर्यात्सुविभक्तं निराशयम् २०
आयतं च विशालं च यथा दोषो न तिष्ठति
शौर्यमाशुक्रिया तीक्ष्णं शस्त्रमस्वेदवेपथू २१
असम्मोहश्च वैद्यस्य शस्त्रकर्मणि शस्यते
तिर्यक्छिन्द्याल्ललाटभ्रूदन्तवेष्टकजत्रुणि २२
कुक्षिकक्षाक्षिकूटौष्ठ कपोलगलवङ्क्षणे
अन्यत्र छेदनात्तिर्यक् सिरास्नायुविपाटनम् २३
शस्त्रेऽवचारिते वाग्भिः शीताम्भोभिश्च रोगिणम्
आश्वास्य परितोऽङगुल्या परिपीड्य व्रणं ततः २४
क्षालयित्वा कषायेण प्लोतेनाम्भोऽपनीय च
गुग्गुल्वगुरुसिद्धार्थहिङ्गु सर्जरसान्वितैः २५
धूपयेत्पटुषड्ग्रन्था निम्बपत्रैर्घृतप्लुतैः
तिलकल्काज्यमधुभिर्यथास्वं भेषजेन च २६
दिग्धां वर्तिं ततो दद्यात्तैरेवाच्छादयेच्च ताम्
घृताक्तैः सक्तुभिश्चोर्ध्वं घनां कवलिकां ततः २७
निधाय युक्त्या बध्नीयात्पट्टेन सुसमाहितम्
पार्श्वे सव्येऽपसव्ये वा नाधस्तान्नैव चोपरि २८
शुचिसूक्ष्मदृढाः पट्टाः कवल्यः सविकेशिकाः
धूपिता मृदवः श्लक्ष्णा निर्वलीका व्रणे हिताः २९
कुर्वीतानन्तरं तस्य रक्षां रक्षोनिषिद्धये
बलि चोपहरेत्तेभ्यः सदा मूर्ध्ना च धारयेत् ३०
लक्ष्मीं गुहामतिगुहां जटिलां ब्रह्मचारिणीम्
वचां छत्रामतिच्छत्रां दूर्वां सिद्धार्थकानपि ३१
ततः स्नेहदिनेहोक्तं तस्याचारं समादिशेत्
दिवास्वप्नो व्रणे कण्डूरागरुक्शोफपूयकृत् ३२
स्त्रीणां तु स्मृतिसंस्पर्शदर्शनैश्चलितस्रुते
शुक्रे व्यवायजान् दोषानसंसर्गेऽप्यवाप्नुयात् ३३
व्रिणे श्वयथुरायासात् स च रागश्च जागरात्
तौ च रुक् च दिवास्वापात्ताश्च मृत्युश्च मैथुनात् १
भोजनं च यथासात्म्यं यवगोधूमषष्टिकाः
मसूरमुद्गतुवरीजीवन्ती सुनिषण्णकाः ३४
बालमूलकवार्ताकतण्डुलीय कवास्तुकम्
कारवेल्लककर्कोटपटोल कटुकाफलम् ३५
सैन्धवं दाडिमं धात्री घृतं तप्तहिमं जलम्
जीर्णशाल्योदनं स्निग्धमल्पमुष्णोदकोत्तरम् ३६
भुञ्जानो जाङ्गलैर्मांसैः शीघ्रं व्रणमपोहति
अशितं मात्रया काले पथ्यं याति जरां सुखम् ३७
अजीर्णात्त्वनिलादीनां विभ्रमो बलवान् भवेत्
ततः शोफरुजापाकदाहानाहानवाप्नुयात् ३८
नवं धान्यं तिलान् माषान् मद्यं मांसमजाङ्गलम्
क्षीरेक्षुविकृतीरम्लं लवणं कटुकं त्यजेत् ३९
यच्चान्यदपि विष्टम्भि विदाहि गुरु शीतलम्
वर्गोऽय नवधान्यादिर्व्रणिनः सर्वदोषकृत् ४०
मद्यं तीक्ष्णोष्णरूक्षाम्लमाशु व्यापादयेद्व्रणम्
वालोशीरैश्च वीज्येत न चैनं परिघट्टयेत् ४१
न तुदेन्न च कण्डूयेच्चेष्टमानश्च पालयेत्
स्निग्धवृद्धद्विजातीनां कथाःशृण्वन्मनःप्रियाः ४२
आशावान् व्याधिमोक्षाय क्षिप्रं व्रणमपोहति
तृतीयेऽह्नि पुनः कुर्याद्व्रणकर्म च पूर्ववत् ४३
प्रक्षालनादि दिवसे द्वितीये नाचरेत्तथा
तीव्रव्यथो विग्रथितश्चिरात्संरोहति व्रणः ४४
स्निग्धां रूक्षां श्लथां गाढां दुर्न्यस्तां च विकेशिकाम्
व्रणे न दद्यात्कल्कं वा स्नेहात्क्लेदो विवर्द्धते ४५
मांसच्छेदोऽतिरुग्रौक्ष्याद्दरणं शोणितागमः
श्लथातिगाढदुर्न्या सैर्व्रणवर्त्मावघर्षणम् ४६
सपूतिमांसं सोत्सङ्गं सगतिं पूयगर्भिणम्
व्रणं विशोधयेच्छीघ्रं स्थिता ह्यन्तर्विकेशिका ४७
व्यम्लं तु पाटितं शोफं पाचनैः समुपाचरेत्
भोजनैरुपनाहैश्च नातिव्रणविरोधिभिः ४८
सद्यः सद्योव्रणान् सीव्येद्विवृतानभिघातजान्
मेदोजांल्लिखितान्ग्रन्थीन् ह्रस्वाःपालीश्च कर्णयोः ४९
शिरोक्षिकूट नासौष्ठगण्ड कर्णोरुबाहुषु
ग्रीवाललाटमुष्कस्फिङ् मेढ्रपायूदरादिषु ५०
गम्भीरेषु प्रदेशेषु मांसलेष्वचलेषु च
न तु वङ्क्षणकक्षादावल्पमांसे चले व्रणान् ५१
वायुनिर्वाहिणः शल्यगर्भान् क्षारविषाग्निजान्
सीव्येच्चलास्थिशुष्कास्रतृणरोमापनीय तु ५२
प्रलम्बि मांसं विच्छिन्नं निवेश्य स्वनिवेशने
सन्ध्यस्थि च स्थिते रक्ते स्नाय्वा सूत्रेण वल्कलैः ५३
सीव्येन्न दूरे नासन्ने गृह्णन्नाल्पं न वा बहु
सान्त्वयित्वा ततश्चार्तं व्रणे मधुघृतद्रुतैः ५४
अञ्जनक्षौमजमषीफलिनी शल्लकीफलैः
सरोध्रमधुकैर्दिग्धे युञ्ज्याद्बन्धादि पूर्ववत् ५५
व्रणो निःशोणितौष्ठो यः किञ्चिदेवावलिख्य तम्
सञ्जातरुधिरं सीव्येत्सन्धानं ह्यस्य शोणितम् ५६
बन्धनानि तु देशादीन् वीक्ष्य युञ्जीत तेषु च
आविकाजिनकौशेयमुष्णं क्षौमं तु शीतलम् ५७
शीतोष्णं तूलसन्तानकार्पासस्नायुवल्कजम्
ताम्रायस्त्रपुसीसानि व्रणे मेदःकफाधिके ५८
भङ्गे च युञ्ज्यात्फलकं चर्मवल्ककुशादि च
स्वनामानुगताकारा बन्धास्तु दश पञ्च च ५९
कोशस्वस्तिकमुत्तोलीचीनदा मानुवेल्लितम्
खट्वाविबन्धस्थगि कावितानोत्सङ्गगोष्फणाः ६०
यमकं मण्डलाख्यं च पञ्चाङ्गी चेति योजयेत्
विदध्यात्तेषु तेष्वेव कोशमङ्गुलिपर्वसु
स्वस्तिकं कर्णकक्षादिस्तनेषूक्तं च सन्धिषु १
मुत्तोलद्यं मेढ्रग्रीवादौ युञ्ज्याच्चीनमपाङ्गयोः
सम्बाधेऽङ्गे तथा दाम शाखास्वेवानुवेल्लितम् २
खट्वां गण्डे हनौ शङ्खे विबन्धं पृष्ठकोदरे
अङ्गुष्ठाङ्गुलिमेढ्राग्रे स्थगिकामन्त्रवृद्धिषु ३
वितानं पृथुलाङ्गादौ तथा शिरसि चेरयेत्
विलम्बिनि तथोत्सङ्गंनासौष्ठचिबुकादिषु ४
गोष्फणं सन्धिषु तथा यमकं यमिके व्रणे
वृत्तेऽङ्गे मण्डलाख्यं च पञ्चाङ्गीं चोर्ध्वजत्रुषु ५
यो यत्र सुनिविष्टः स्यात्तं तेषां तत्र बुद्धिमान् ६१
बध्नीयाद्गाढमूरुस्फिक्कक्षावङ्क्षण मूर्धसु
शाखावदनकर्णोरः पृष्ठपार्श्वगलोदरे ६२
समं मेहनमुष्के च नेत्रे सन्धिषु च श्लथम्
बध्नीयाच्छिथिलस्थाने वातश्लेष्मोद्भवे समम् ६३
गाढमेव समस्थाने भृशं गाढं तदाशये
शीते वसन्तेऽपि च तौ मोक्षणीयौ त्र्यहात्त्र्यहात् ६४
पित्तरक्तोत्थयोर्बन्धो गाढस्थाने समो मतः
समस्थाने श्लथो नैव शिथिलस्याशये तथा ६५
सायंप्रातस्तयोर्मोक्षो ग्रीष्मे शरदि चेष्यते
अबद्धो दंशमशकशीतवातादिपीडितः ६६
दुष्टीभवेच्चिरं चात्र न तिष्ठेत्स्नेहभेषजम्
कृच्छ्रेण शुद्धिं रूढिं वा याति रूढो विवर्णताम् ६७
बद्धस्तु चूर्णितो भग्नो विश्लिष्टः पाटितोऽपि वा
छिन्नस्नायुसिरोऽप्याशु सुखं संरोहति व्रणः ६८
उत्थानशयनाद्यासु सर्वेहासु न पीड्यते
उद्धृत्तौष्ठः समुत्सन्नो विषमः कठिनोऽतिरुक् ६९
समो मृदुररुक् शीघ्रं व्रणः शुध्यति रोहति
स्थिराणामल्पमांसानां रौक्ष्यादनुपरोहताम् ७०
प्रच्छाद्यमौषधं पत्रैर्यथादोषं यथर्तु च
अजीर्णतरुणाच्छिद्रैः समन्तात्सुनिवेशितैः ७१
धौतैरकर्कशैः क्षीरिभूर्जार्जुनकदम्बजैः
कुष्ठिनामग्निदग्धानां पिटिकामधुमेहिनाम् ७२
कर्णिकाश्चोन्दुरुविषे क्षारदग्धा विषान्विताः
बन्धनीया न मांस्पाके गुदपाके च दारुणे ७३
शीर्यमाणाः सरुग्दाहाः शोफावस्थाविसर्पिणः
अरक्षया व्रणे यस्मिन् मक्षिका निक्षिपेत्कृमीन् ७४
ते भक्षयन्तः कुर्वन्ति रुजाशोफास्रसंस्रवान्
सुरसादिं प्रयुञ्जीत तत्र धावनपूरणे ७५
सप्तपर्णकरञ्जार्क निम्बराजादनत्वचः
गोमूत्रकल्कितो लेपः सेकः क्षाराम्बुना हितः ७६
प्रच्छाद्य मांसपेश्या वा व्रणं तानाशु निर्हरेत्
न चैनं त्वरमाणोऽन्त सदोषमुपरोहयेत् ७७
सोऽल्पेनाप्यपचारेण भूयो विकुरुते यतः
रूढेऽप्यजीर्णव्यायामव्यवायादीन् विवर्जयेत् ७८
हर्षं क्रोधं भयं चापि यावदास्थैर्यसम्भवात्
आदरेणानुवर्त्योऽय मासान् षट् सप्त वा विधिः ७९
उत्पद्यमानासु च तासु तासु
वार्तासु दोषा दिबलानुसारी
तैस्तैरुपायैः प्रयतश्चिकित्से
दालोचयन् विस्तरमुत्तरोक्तम् ८०
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां
सूत्रस्थाने शस्त्रकर्मविधिर्नामैकोनत्रिंशोऽध्यायः २९

त्रिंशोऽध्यायः
अथातः क्षाराग्निकर्मविधिमध्यायं व्याख्यास्यामः
इति ह स्माहुरात्रेयादयो महर्षयः
सर्वशस्त्रानुशस्त्राणां क्षारः श्रेष्ठो बहूनि यत्
छेद्यभेद्यादिकर्माणि कुरुते विषमेष्वपि १
दुःखावचार्यशस्त्रेषु तेन सिद्धिमयात्सु च
अतिकृच्छ्रेषु रोगेषु यच्च पानेऽपि युज्यते २
स पेयोऽशोग्निसादाश्म गुल्मोदरगरादिषु
योज्यः साक्षान्मषश्वित्रबाह्यार्शःकुष्ठसुप्तिषु ३
भगन्दरार्बुदग्रन्थि दुष्टनाडीव्रणादिषु
न तूभयोऽपि योक्तव्यः पित्ते रक्ते चलेऽबले ४
ज्वरेऽतिसारे हृन्मूर्धरोगे पाण्ड्वामयेऽरुचौ
तिमिरे कृतसंशुद्धौ श्वयथौ सर्वगात्रगे ५
भीरुगर्भिण्यृतुमतीप्रोद्वृत्त फलयोनिषु
अजीर्णेऽन्ने शिशौ वृद्धे धमनीसन्धिमर्मसु ६
तरुणास्थिसिरास्नायु सेवनीगलनाभिषु
देशेऽल्पमांसे वृषणमेढ्रस्रोतोनखान्तरे ७
वर्त्मरोगादृतेऽक्ष्णोश्च शीतवर्षोष्णदुर्दिने
कालमुष्ककशम्याककदली पारिभद्र कान् ८
अश्वकर्णमहावृक्षपलाशास्फोत वृक्षकान्
इन्द्र वृक्षार्कपूतीकनक्त मालाश्वमारकान् ९
काकजङ्घामपामार्गमग्नि मन्थाग्नितिल्वकान्
सार्द्रान् समूलशाखादीन् खण्डशःपरिकल्पितान् १०
कोशातकीश्चतस्रश्च शूकं नालं यवस्य च
निवाते निचयीकृत्य पृथक् तानि शिलातले ११
प्रक्षिप्य मुष्ककचये सुधाश्मानि च दीपयेत्
ततस्तिलानां कुतलैर्दग्ध्वाऽग्नौ विगते पृथक् १२
कृत्वा सुधाश्मनां भस्म द्रो णं त्वितरभस्मनः
मुष्ककोत्तरमादाय प्रत्येकं जलमूत्रयोः १३
गालयेदर्धभारेण महता वाससा च तत्
यावत्पिच्छिलरक्ताच्छस्तीक्ष्णो जातस्तदा च तम् १४
गृहीत्वा क्षारनिष्यन्दं पचेल्लौह्यां विघट्टयन्
पच्यमाने ततस्तस्मिंस्ताः सुधाभस्मशर्कराः १५
शुक्तीः क्षीरपकं शङ्खनाभीश्चायसभाजने
कृत्वाऽग्निवर्णान्बहुशः क्षारोत्थे कुडवोन्मिते १६
निर्वाप्य पिष्ट्वा तेनैव प्रतीवापं विनिक्षिपेत्
श्लक्ष्णं शकृद्दक्षशिखिगृध्रकङ्ककपोतजम् १७
चतुष्पात्पक्षिपित्तालमनोह्वा लवणानि च
परितः सुतरां चातो दर्व्या तमवघट्टयेत् १८
सबाष्पैश्च यदोत्तिष्ठेद्बुद्बुदैर्लेहवद्घनः
अवतार्य तदा शीतो यवराशावयोमये १९
स्थाप्योऽय मध्यमः क्षारो न तु पिष्ट्वा क्षिपेन्मृदौ
निर्वाप्यापनयेत्तीक्ष्णे पूर्ववत् प्रतिवापनम् २०
तथा लाङ्गलिकादन्ति चित्रकातिविषावचाः
स्वर्जिकाकनकक्षीरिहिङ्गु पूतीकपल्लवाः २१
तालपत्री बिडं चेति सप्तरात्रात्परं तु सः
योज्यः तीक्ष्णोऽनिलश्लेष्ममेदोजेष्वर्बुदादिषु २२
मध्येष्वेष्वेव मध्योऽन्य पित्तास्रगुदजन्मसु
बलार्थं क्षीणपानीये क्षाराम्बु पुनरावपेत् २३
नातितीक्ष्णमृदुः श्लक्ष्णः पिच्छिलः शीघ्रगः सितः
शिखरी सुखनिर्वाप्यो न विष्यन्दी न चातिरुक् २४
क्षारो दशगुणः शस्त्रतेजसोरपि कर्मकृत्
आचूषन्निव संरम्भाद्गात्रमापीडयन्निव २५
सर्वतोऽनुसरन् दोषानुन्मूलयति मूलतः
कर्म कृत्वा गतरुजः स्वयमेवोपशाम्यति २६
क्षारसाध्ये गदे छिन्ने लिखिते स्रावितेऽथवा
क्षारं शलाकया दत्त्वा प्लोतप्रावृतदेहया २७
मात्राशतमुपेक्षेत तत्रार्शःस्वावृताननम्
हस्तेन यन्त्रं कुर्वीत वर्त्मरोगेषु वर्त्मनी २८
निर्भुज्य पिचुनाऽच्छाद्य कृष्णभागं विनिक्षिपेत्
पद्मपत्रतनुः क्षारलेपो घ्राणार्बुदेषु च २९
प्रत्यादित्यं निषण्णस्य समुन्नम्याग्रनासिकाम्
मात्रा विधार्यः पञ्चाशत् तद्वदर्शसि कर्णजे ३०
क्षारं प्रमार्जनेनांनु परिमृज्यावगम्य च
सुदग्धं घृतमध्वक्तं तत्पयोमस्तुकाञ्जिकैः ३१
निर्वापयेत्ततः साज्यैः स्वादुशीतैः प्रदेहयेत्
अभिष्यन्दीनि भोज्यानि भोज्यानि क्लेदनाय च ३२
यदि च स्थिरमूलत्वात्क्षारदग्धं न शीर्यते
धान्याम्लबीजयष्ट्याह्वतिलैराले पयेत्ततः ३३
तिलकल्कः समधुको घृताक्ता व्रणरोपणः
पक्वजम्ब्वसितं सन्नं सम्यग्दग्धम् विपर्यये ३४
ताम्रतातोदकण्ड्वाद्यैर्दुर्दग्धम् तं पुनर्दहेत्
अतिदग्धे स्रवेद्र क्तं मूर्च्छादाहज्वरादयः ३५
गुदे विशेषाद्विण्मूत्र संरोधोऽतिप्रवर्तनम्
पुंस्त्वोपघातो मृत्युर्वा गुदस्य शातनाद्ध्रुवम् ३६
नासायां नासिकावंशदरणा कुञ्चनोद्भवः
भवेच्च विषयाज्ञानम् तद्वच्छ्रोत्रादिकेष्वपि ३७
विशेषादत्र सेकोऽम्लैर्लेपो मधु घृतं तिलाः
वातपित्तहरा चेष्टा सर्वैव शिशिरा क्रिया ३८
अम्लो हि शीतः स्पर्शेन क्षारस्तेनोपसंहितः
यात्याशु स्वादुतां तस्मादम्लैर्निर्वापयेत्तराम् ३९
विषाग्निशस्त्राशनिमृत्युतुल्यः क्षारो भवेदल्पमतिप्रयुक्तः
स धीमता सम्यगनुप्रयुक्तो रोगान्निहन्यादचिरेण घोरान् १
अग्निः क्षारादपि श्रेष्ठस्तद्दग्धानामसम्भवात्
भेषजक्षारशस्त्रैश्च न सिद्धानां प्रसाधनात् ४०
त्वचि मांसे सिरास्नायुसन्ध्यस्थिषु स युज्यते
मषाङ्गग्लानिमूर्धार्तिमन्थकीलतिलादिषु ४१
त्वग्दाहो वर्तिगोदन्तसूर्यकान्तशरादिभिः
अर्शोभगन्दरग्रन्थिनाडीदुष्टव्रणादिषु ४२
मांसदाहो मधुस्नेहजाम्बवौष्ठगुडादिभिः
श्लिष्टवर्त्मन्यसृक्स्रावनील्यसम्यग्व्यधादिषु ४३
सिरादिदाहस्तैरेव न दहेत्क्षारवारितान्
अन्तःशल्यासृजो भिन्नकोष्ठान् भूरिव्रणातुरान् ४४
सुदग्धं घृतमध्वक्तं स्निग्धशीतैः प्रदेहयेत्
तस्य लिङ्गं स्थिते रक्ते शब्दवल्लसिकान्वितम् ४५
पक्वतालकपोताभं सुरोहं नातिवेदनम्
प्रमाददग्धवत्सर्वं दुर्दग्धात्यर्थदग्धयोः ४६
चतुर्धा तत्तु तुच्छेन सह तुच्छस्य लक्षणम्
त्वग्विवर्णोष्यतेऽत्यर्थं न च स्फोटसमुद्भवः ४७
सस्फोटदाहतीव्रोषं दुर्दग्धम् अतिदाहतः
मांसलम्बनसङ्कोचदाह धूपनवेदनाः ४८
सिरादिनाश स्तृण्मूर्च्छाव्रणगाम्भीर्यमृत्यवः
तुच्छस्याग्निप्रतपनं कार्यमुष्णं च भेषजम् ४९
स्त्यानेऽस्रे वेदनाऽत्यर्थं विलीने मन्दता रुजः
दुर्दग्धे शीतमुष्णं च युञ्ज्यादादौ ततो हिमम् ५०
सम्यग्दग्धे तवक्षीरिप्लक्षचन्दनगैरिकैः
लिम्पेत्साज्यामृतैरूर्ध्वं पित्तविद्र धिवत्क्रिया ५१
अतिदग्धे द्रुतं कुर्यात्सर्वं पित्तविसर्पवत्
स्नेहदग्धे भृशतरं रूक्षं तत्र तु योजयेत् ५२
शिस्त्रक्षाराग्नयो यस्मान्मृत्योः परममायुधम्
अप्रमत्तो भिषक् तस्मात्तान् सम्यगवचारयेत् १
समाप्यते स्थानमिदं हृदयस्य रहस्यवत्
अत्रार्थाःसूत्रिताः सूक्ष्माः प्रतन्यन्ते हि सर्वतः ५३
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां
सूत्रस्थाने क्षाराग्निकर्मविधिर्नाम त्रिंशोऽध्यायः ३०
समाप्तं चेदं प्रथमं सूत्रस्थानम्
, by ÌchŒrya VŒgbhat, edited by Vaidya Yadunandan Upadhyaya, 1982 edition.
Typed by Radhe Shyam Tiwari, B.A.
Proofread by Anand Upadhyay (M.A.).
Font conversion by Claude Setzer and Ralph Bunker.
Formatted for Maharishi University of Management Vedic Literature Collection.