सामवेद प्रातिशाख्य

सामप्रातिशाख्यम्
पुष्पर्षिप्रणीतम्

उच्चमही पुना रवजये आत्वौशनं कयादेव्यं तंवो धसं तरोलेयᳲ स्वादिहितं पवस्वेन्द्रमच्छ सफष्कले पुरःश्यावागवेऽभिप्रिकावᳲ स्वासु ज्ञीय मेह्यूसाकं वयं भरमधार्मेधं पान्तᳲ हव्यं प्रवः शाक्त्यं वयङ्काण्वे प्रथमः १

इन्द्राकक्षमयन्दासौर्ध्वसद्मनमातूपारमभित्वार्षभमिदङ्गारमिदं घृतश्चुन्निधनमात्वे तिथं योगे मेधमिन्द्रसुतेकौत्समाश्वन्द्रोणासुतासोमैकर्च्चौ प्र सो जयंतृचेप्रसोहितमयासफमाक्षारᳲहर्यप्रसुन्वागौरीगौतममेकर्च्चावृषा
यौक्ताद्यं पुनायास्यमैडे द्वितीयः २

एतास्वेव त्रिणिधनं वृषाशोशिष्ठमभिप्रव श्यैतं त्वामिदाछन्दसं यस्तेष्मतम्पवस्वमच्छपूषासुशंकुसुज्ञानरीवितान्येकर्च्चाः पूषा तृचेक्रौञ्चं वृषा याममेवामहीविश्वादᳲष्ट्रम्पूर्वमुच्चाक्षुष्टम्भमभिसोमद्गतमेप्रहिन्वाष्कारान्तन्तिस्रः संक्रोशोघत्वाष्टम्भभन्तरणिरवन्तिस्रः ष्ठौहे तृतीयः ३

असोसखावाचः शैक्त एकर्चौ सुतावितन्त्वाष्ट्री अन्ते स्वासु हिष्ठीयवर्णरश्च्यानि दक्षसाकामन्तवदᳲष्ट्रोत्तराभिशवेस्वःपृष्ठञ्चपुनासत्राविश्वाः शोकंयोरापृश्न्यौर्णोत्तरᳲ स्वासुत्वᳲ हि हत्कमातीषा सोमः पुरोनानदं वात्सप्रᳲ सोमः १३ सैन्धुक्षितमग्निं वश्चतुर्थः ४

प्रियमिमंवितंजुषस्वार्षाशाकलवार्शे उष्वाणमानवानूपवाम्राग्नेयानियत्सोशवन्तानि व्यᳲशुर्दुपम्रप्राणा वनक्रोशेजसावितपार्थेस्पत्यमिन्दराते सञ्जयमिन्द्रामित्रमसामहामित्रमिन्द्रावृधीयक्रौञ्चे पञ्चमः ५

एतास्वेववयंमृज्यौक्ष्णोरन्ध्रेस्वारैडेजजिद्वरुणसामगोष्ठमुत्यᳲहवद्देव्यᳲरेवन्तीयम्परि-
स्वावैदन्वतानितृतीयाद्यचतुर्थानि ससुतंवो दीर्घकार्णे सोमागौरीमधुश्चुन्निधने तथाक्रौञ्चे वाङ्निधनमैडेश्नौष्टमयापवाग्नेगूर्दः प्रवोर्चोपाद्वᳲशपुत्रे षष्ठः ६

वृषातनिपर्णैडकूलीयानिपुणाकण्वतरगौङ्गवयास्यानिस्वासुप्रवदभिनिधनं वैखानसानि यस्ते मौक्षमेषस्य शार्करंप्लवः सखापुरीवितकार्त्तेज्यक्षाहविषंयेसोजरावात्समातेत्वन्नः सौश्रवसं यदि वीङ्कमध्वर्यो रूपे सप्तमः ७

एतास्वेवाशुभार्गीमित्रटतसाकलम्बान्यभिसोद्विहिङ्कपार्श्वहन्मगतहाराच्छिद्राणिप्रहिन्वा-
दुक्थमुद्वद्धर्तायदिनैपातिथसुभयं वैयश्वं युषक्सुरूपाद्यभासकाक्षीवतासितान्यष्टमः ८

द्युम्नमैषिरं प्राणात्रैतमभीनोवितकौत्सशुद्धाक्रौञ्चरयिष्ठौदलानिस्वासुधर्महिन्वशीयᳲ स्वासुशनसांवर्त्तमारुतानिजिघ्रतैत्यदारसुरूपोत्तरᳲहरिश्रीनिधनसैन्धुबाभ्रवेडानाᳲ संक्षारऋषभाश्चेति नवमः ९

तोयिं पृष्ठकौल्मपुष्पदैर्घवैथश्वाद्याभीशवानिश्रीणन्तोवासिष्ठमसोसामराजᳲ स्वासुश्रायन्तीयं यतःसमन्तंत्वᳲसोमाश्वसूक्तशाम्मदावचीनेडविष्कृतानित्वम्पर्णंपवस्व मनसं परित्यंवितनिहवहिष्ठीयानि दशमः १०

एतास्वेवासितसाध्रपाराणिस्वासुविधर्मोपोषुश्रुध्यᳲ स्वास्वैध्मवाहककुभोद्वᳲशीयान्युच्चाजिगाभीकेपुनोत्सेधज्ञीयनिषेधान्याजा वितंमाचित्तिथमुदुत्येवर्त्तोच्छकुलीयं पर्यूषुश्यावागवेधन्वहविषं वाङ्निधनमेकादशसूर्यस्याग्निंवाजजिद्देव्ये दशरात्रः ११

वृषामहीपुनामन्तमुत्सःप्लवःप्रत्नंदैर्घंप्रकापार्थं चिद्वर्त्तोयस्तेजराच्छसुज्ञानंपुरः क्रौञ्चंप्रोकावमग्निं वःमासत्राप्रसोमाश्वंप्रसोमदेपज्रᳲस्वासुवर्त्तःपवते ज्ञानकाशीतेप्रसुवितमाजाम्योकोनिधनᳲसवीरौदलं प्रसुन्वासाध्रे प्रथमः १२

वृषाष्मतयौक्तोत्तरेतोषिञ्छन्दसमृच्येडमायास्यंतृचेश्रीणन्तस्त्रिणिधनंवृषाशोपार्थमभि-
प्रवर्त्तःशंकुवितेपवस्वायम्पूषाभ्रामहीविश्वादᳲष्ट्रोत्तरमुच्चारूपमभिसोरीरवंप्रहिन्वाग्नेय-
मात्वावर्त्तःस्वासुक्षुल्लकवाचे सखाज्ञानदासेसुतान्धी द्वितीयः १३

पविराजंपवस्वादारतोषिंपृश्न्येकस्यांतृचेभीशवोत्तरयौधाश्रीणमुहुवाअस्य सिष्ठंयोरावर्त्तःस्वाम्वौर्णाद्यसुज्ञानेपुरस्त्वाष्ट्र्यूर्द्धेडᳲस्वासुलोशाद्यैडशुद्धीये अर्षासन्तन्यभिसोमानावानूपवाम्रान्यभित्रिसम्पायशावर्त्तोसा गौषूक्तं प्राणाज्ञाने तृतीयः १४

एतास्वेव दासंपवस्ववारयिष्ठमसालौत्तरंयजिष्ठᳲसाध्यमिन्द्राश्वसूक्तंमृज्यमतन्त्रिणि-
धनायास्येसाकᳲसिष्ठपिबावर्त्तःपरिस्वैध्मवाहन्तंवर्चिज्ञानकाशीते स्वासुरुतान्धेनुप्रसोर्चिवर्त्तोत्सःप्रत्नंवर्त्तलेयेतथाभिसोमत्सपरिधीन्दुहेति च चतुर्थः १५

हाउनित्रं प्रतेलौशाद्यंमन्ददुग्धावर्त्तलेयेइन्दुःसम्पापवस्वत्वाष्ट्रीद्विरभ् यस्तङ्गोविल्लौशोत्तरम्पवमावृषोवर्त्तलेय
यापवासिष्ठंज्योतिर्मरुतामुच्चासत्रापुनावर्त्तोभिवायुम्प्यार्थंपुरोमधुश्चुज्ञीयबृहदा- ग्नेयमभिसोगौङ्गवंप्रहिन्वा यौधा १५
स्वादिक्षुष्टम्भं पञ्चमः १६

आजा तममभ्यैडङ्कावन्तोषिमन्तंयअसितंवृषायाममैडङ्घत्वावर्त्तस्तिस्रोहितᳲ सहत्वाष्ट्र्यस्यसत्रातवोत्सेधोदुहापृश्निशिशुम्पार्थम्द्युम्नम्प्राणा सफ श्रुध्येकर्चाविन्दुनिषेधोधर्त्ताकावंक्रतुᳲस्तम्भᳲसखापौष्कलंकतुᳲश्यैतपच्छश्रुध्ये षष्ठम् १७

क्रतुन्धसंपवतेपौष्कलमस्यामहीतोषिलेयमृच्ययᳲसोपार्थᳲस्वानोहितम्पव सत्रापर्यूदेव्यमिन्दुर्य्यद्वापरिप्रधवारᳲसूर्य्यस्यकावंतृचेपवमापौरुमीढम्मन्द्रनवा-
द्यम्परिधीनित्रमभिसोद्वाजमुत्सः सिष्ठंयद्वापमेनमितिप्रसोगवशुद्धीयएकर्च्चाः क्रतुम्मीढन्तवर्चिश्रुध्ये सप्तमः १८

क्रतुम्मानवाद्यंप्राणापौष्कलक्रतुञ्जनित्रᳲसोमःश्रुध्यं क्रतुंद्वाजमभिसोतिथंतोषिदुक्थंयस्तेसोमसोमाध्यर्धेडमदब्धः
सुमाण्डवमस्यजरातोषिरवश्वेदेवानिहवः संवत्सरः १९

प्रतिनानदमानोविश्वाश्यैतम्पुरोदलᳲस्वादोःश्यैतम्पवस्वेडानांकर्चः
व्रत्नयौधाशिशुन्देव्यङ्कयास्वारम्परिप्रधन्वसफमेकस्यामुच्चास्पारसौपर्ण्णशाक्वरेपुना ष्टम्भलेयेश्रायभरन्तरोवारमच्छैकस्यांपुरस्तृचेयास्यमैडᳲस्वानोजरा वर्ण्णमिषंपुना वषट्कर्चे प्रथमः २०

तृचे मच्छौपगवन्निषेधःश्रायमयापार्श्वमिन्द्रामहीकर्च्चाःपवस्वमलेयंतृचेत्वेसो यौधादैर्घेघाद्यौतानमेन्दुमारुतᳲस्वादिजशानदवश्रुध्यन्देवोदर्शिज्ञीयमुत्तेमहीमन्द्रजरा-
पाहिरंवतृचेकर्चेदैर्घंविश्वस्मात्समन्तन्तास्वेवजयमिन औशने द्वितीयः २१

कयातेदेव्यमग्नआयाधसमच्छलेयमदासᳲहितंभद्रोग्नेवाजसफष्कलेकर्च्चौ तृचेश्रुध्यविशोवाश्वमृचितृचेन्धीगवज्ञीयेसमिद्धंभीयेकावमुपत्वावारमुच्चेषन्तोकजरा-
स्वासुवषट्प्रसोतृचेगौङ्गवᳲशग्ध्यूहारत्वङ्कौल्मलाशुमदच्युतःकर्चे तृतीयः २२

प्रधसत्राप्रसुवाश्वंकर्चावौदलंतृचेप्रदैज्ञीयᳲस्वासुदैर्घᳲशग्ध्यूवर्तःस्वादिष्कृतमस्य-
ष्मतंयस्तेहितमयंपूर्वाश्वंविपश्चितो भार्गवᳲस्वासुयौक्तस्रुचंप्रसुन्वा गौतमंतृचेवृषाजिगस्वारपर्ण्णेपुनादैर्घंयस्तेसुरूपोत्तरंत्वᳲहिशङ्कुसुज्ञापवस्वदेवासितमयं-
पूषेति चतुर्थम् २३

उच्चार्षभषूक्तभिसोमोत्सेधःस्वानो वारंप्राणाश्रुध्यं पुरोनिषेधःप्रधन्ववपयोंजिघ्नमहीसाकम्पार्थमिमा उत्वाश्यैतंयस्यलेयंपवमासᳲहितमासोगोमन्नः सफश्रुध्येभीनोवाश्यावागवेञ्जतेकावन्तोषिदᳲष्ट्रोत्तरमभित्वाकण्वरमानो
दोविशीयं पञ्चमः २४

परित्यᳲश्यावागवेपवित्रं कावᳲस्वादिमौक्षं ज्ञीयर्क्षुविशीयंत्वन्नश्चिवारमुच्चास्वारसैन्धुक्षितंतोर्षिवरुणसामयस्तेकाक्ष्यच्छादासंपुरो
वाध्य्रवैतहव्यसामेत्रासान्यग्नेत्वᳲसत्राभिसोदोविशीयᳲस्वासुवारंप्रतूर्तिषुवर्त्तत्रा-
मृषभस्तोष्युत्सेधे षष्ठः २५

उत्सेधएवश्रीणमच्छविशीयमयंपूनिषेधैन्दुपुष्पंच्यावनमेकस्याम्पवस्वतंवः
पुरोजनित्रेपुनातिथंतंवशुद्धापदान्तᳲ
स्वादिनगौषूक्ताश्वसूक्तएकर्च्चौयज्ञैह्यषुतन्तेश्रुधीति-
चवाराणिपिबोत्सेधनिषेधावूष्यापर्ण्णमैडन्दुहास-
मन्तंपङ्क्त्यांपुनावरुणसाम्नि सप्तमः २६

तवाहम्मन्तजयेरेवतीर्देव्यᳲस्वासुसत्राभरन्तवत्यत्पुरोजागतᳲ
सोमसामयदभित्यमितिप्रत्नन्महीन्द्रम्पर्ण्णमैडंवसुरुचःसत्राधयदोविशीयंप्रत्न-
मुत्सेधस्तदिदोश्यैतᳲ रक्षःसुरूपोत्तरᳲसुमन्मावारंपुनावैयश्वङ्कर्चोवषडन्तमुत्सोयस्ते सत्रापवस्वकाचीनेडमेकाहाः २७
इति प्रथमः प्रपाठकः

पन्यङ्कक्षमात्वाविदᳲष्ट्रम्पूर्वम्परिस्वासुरूपोत्तरᳲस्वासुरूपोत्तरᳲ स्वासुहविषजरामार्गीयवाणीदंवाम्पवस्वसाकमृच्यभिसोतवोजनित्रैच्छजराप्रसोजरा- सोमसामरोहितकूलीयानिप्रसोक्षारान्तंजयमुद्द्वेस्वारम्पर्ण्णमच्छाक्षारमभिप्रि
खानसमस्यप्रत्नाशुमार्गीयवे प्रथमः १

एतांस्वेवमित्रटतसाकलम्बान्यभिसोदैर्घंपाद्विहिङ्कादेव्यमेवमेवतनिहन्मेमोषु- त्वापार्श्वमस्वासन्तनियस्तेसुरूपाद्यभासासितान्यभिद्युवाचासखातृचेशौक्त-
मिन्द्रासितकौत्सशुद्धाक्रौञ्चरयिष्ठानि द्वितीयः २

इन्द्रापविज्ञायेस्वासुविशीयमुच्चासुरूपोत्तरादारसंक्षारास्तोषिं पृश्नितथा श्रीणᳲस्वानोहाविष्मशाम्मदावचीनेडविष्कृतान्ययंपूज्ञीयहिष्टीयेधर्ताज्ञीय-
म्प्रसुपारमयंपूक्रौञ्चाद्यङ्कुस्तन्देव्यन्तिस्रसैन्धुक्षिते तृतीयः ३

सुतात्वाष्ट्रीस्वारेपुनापृश्न्याभीशवोत्तरेसिष्ठमयमेदुदेव्यᳲ स्वानोगौषूक्तंप्राणावारन्दसासत्रापरि प्रिद्वाजमूर्मिणाक्रोशनन्तोषिवाम्रमानवानूपानिश्रीणाग्ने-
यᳲसोमाःश्यावागवनिषेधाःपवस्वश्यावागवे चतुर्थः ४

एतास्वेवाकूपारᳲसोमाःक्रौञ्चाद्यᳲसुनात्वाष्ट्र्यूर्ध्वेडᳲपुरः शुद्धापदान्तमसाक्षितमैडन्तोषियौधाद्वैगतेश्रीहन्मनंपुरःपारसाध्रेपवस्ववात्रेयंपरिप्रि
षूक्तमेकस्यांप्रत्यस्मैवितमिन्द्राच्युतम्प्रसुदानोत्तरमृच्यभिप्रिज्ञीयन्नमस्तेजरावृषा
ज्ञीयᳲस्वासुभरमेनामित्रेपञ्चमः ५

पवस्वदत्वाष्ट्रीपदीङ्खयन्त्यामभिसोदᳲष्ट्रोत्तरमृचितृचेभीशवोत्तरᳲस्वःपृष्ठᳲ हिन्वावयमेसिष्ठम्पुरःक्षुल्ललेयन्त्वमिन्द्रद्विहिङ्कादेव्यम्प्राणावार्शम्पवस्व ज्ञीयंबृहदाग्नेयन्नरस्तोदः श्रीणम्पिबापृष्ठमध्वर्य्योपर्ण्णैडकूलीये तव हन्म गतगौङ्गवयास्यातितासुधाराहवाशेः षष्ठः ६

पवस्वदेक्षिततमैडङ्गोमन्नस्त्रैतम्पुरः क्रौञ्चाद्यगौतमे प्रोसारथ्यातेस्रौग्मतᳲ
हाउहुवाइशिशुंसिष्ठम्परित्यमूर्ध्वेडत्वाष्ट्रीज्ञीयेपुनामद्गकाण्वेभीनो निषेधसा-ध्रज्ञीयानिस्तोमम्मन्तपुनासोमसामात्रेयम्पुरःशिशुमुहुवायिसिष्ठंकौत्समभीनः स्वारंधर्ताशार्ङ्गे सप्तमः ७

हाउहुवाअक्रावासिष्ठंपरित्यमासितोततरमिन्द्रापारमभ्यस्तङ्कर्चावसायासमैडमाजा- गृशानम्परिप्रधन्ववाजजिदहीनाः ८

विशोवितमृचितं वस्तृचेश्रुध्ययजिष्ठमैध्मजिघ्नपर्णैडकूलीयसन्तनिनिपुनादुक्थम्पवमानोजराश्रवसेभीनः कार्त्रंप्रसोमार्गीप्रसोमदे
गतहन्महारायणानिस्वादिकाक्षीभासेप्रसुशुद्धापदान्तंवृषासुरूपोत्तरर्षभेपुनापृष्ठे प्रथमः ९

एतास्वेवकौल्मलैषस्य शंकुकाण्वमाष्कृतमभिसोपुनावाशमौशनᳲ साकमिमाधसङ्गोमत्पौष्कलमुभयंवाशन्त्वामिमानवोत्तरङ्कईङ्काण्वभाष्कृतमभिश-ग्धिमानवाद्यमात्वाद्वाजंयोरानित्रंयशस्त्वमिन्द्राग्निर्मूसत्रापिबा जमवर्त्तःकाण्वमामन्द्रैरभिनिधनयथा ननान्यत्स्वमङ्गमीढे द्वितीयः १०

आत्वेन्द्रसुतोद्वᳲशीयंप्रतिष्यैषोजराश्रुध्यमुषस्ताश्विप्रतुज्योतिषंयत्प्रगायतेत्यवो इदमाभाइत्यौशनान्याशूच्चात्वᳲसत्राश्रुध्यम्पवस्वाभिप्रिसिष्ठंयदेषप्रकोश इति
जनस्यैताबोकावानितोषिङ्कण्वरन्तन्तेमभरम्पुनाच्छन्दसमेकस्यां तृतीयः ११
तवाहं पृश्न्येकस्यामप्सामार्गीगोमानाग्नेयं पङ्क्त्याᳲसन्तनीन्द्रोगोष्ठः पुना पङ्क्त्यान्तन्त्वामार्गीवयङ्घसन्तनिप्रहिन्वाच्छिद्रमभीनस्त्वाष्ट्र्येकस्यां
त्र्यन्तᳲहिन्वन्तीडानामुपोचीनेडमुत्सो वितङ्गविर्ज्ञीयं पवमाकण्वम्प्र
सोमाभीकपर्णैडेप्रसोद्विहिङ्कादेव्यᳲस्वादिशवंप्रसु वैश्वामित्रस्वारकौत्से चतुर्थः १२

एतास्वेवौरुक्षयं वृषाहरिश्रीयस्तेशाम्मदावाश्वसूक्तान्ययं पूकौत्समैडमुच्चामित्रटतसाकलम्बान्यौशनवैरूपेतिस्रसुतासाध्रवाश्वेतवाहम्पुष्पदुक्थ-माण्डवानिविदावस्वितियस्यनिधनं परिप्रियामार्गीयवमीनिधनम्पुरः
शुद्धीयमैडमुष्वावैष्णवाद्ये पञ्चमः १३

उष्वावैष्णवं द्वितीयमेकस्यां तृचेस्रुचमसासोमसामाध्यर्धेडं पवस्वलासदस्यवं परित्यंवाङ्निधनं क्रौञ्चम्पर्यूवितमृच्योकोष्णिहमजीमृज्य
कण्वरमेकस्यां तृचेपुष्पोत्तरं वृषाषूक्तकलेपुनोर्भयतस्तोभङ्गौतमं पुरस्त्वाष्ट्रीस्वारान्तमाकारान्तञ्चोच्चामार्गीपुनाद्विहिङ्कादेव्यगतपुष्पाण्ययन्पू मधुश्चुद्य ओजिपुष्पोत्तरे षष्ठः स्वाद्याश्वसूक्तमेकस्याᳲसत्राणि १४

प्रत्नमुद्वदुपशिक्षासफमिन्द्रेविश्वालेयन्तं वोभरन्त्वमङ्गककुभंवरिवः साहीयमुत्सोऽभिनिधनंकाण्वमेषब्रह्मालेयमाष्कृततंवोवयमुत्वालेयमुपदविपवज्ञी-यानिससुशिक्षासफष्कलेकर्क्षौमत्स्यलेयंतृचेस्वामुधसमुत्तरयोः ककुबात्वालेयंपरिप्रधन्वपौष्कलमेकस्याᳲस्वादि कौत्समैडे प्रथमः १५

सखाक्रौञ्च मयम्पूषेतियद्वितीयमेवाभरमिन्द्रंविश्वार्मेधमिन्द्रायाहिधियेगायन्ति लेयमायः पुरमग्नेतकमश्वमेनाप्रत्युइमाउवामितिचैकैकस्मिन्वारदेव्यश्रुध्यानिसन्धावग्ने विवस्वेतिच तानि यज्ञामहावैश्वामित्रे द्वितीयः १६

एतास्वेवदैर्घमचिक्रहितम्पवस्ववषट्कर्चः पुरोज्ञीयमुत्तरेगायत्र्यांविधुं वषट्वण्मकिमित्तेवितेश्रायन्तीयंपवस्वान्धी पवस्वसोमोत्सोद्यौतानमेकर्चाः प्रायश्चित्तानि १७

अभित्वाकण्वरनुत्तरेककुभाविन्दुन्नौधसः श्यैतेसनः कौत्समैडमुत्सो धसम्पुरस्तृचेपारमभ्यस्तंयत्पुरौत्सः श्यैतेपुरोधसंकर्च्चास्तंवो नौधसः श्यैतमभिप्रवः श्यैतनौधसमभित्वात्वामिद्धिवारेतंवोदाभिप्रवः क्रौंचेभित्वापूर्व कण्वरंत्वामि
त्वᳲह्येहिकण्वबृहद्यद्यायदिमहावैष्टम्भे प्रथमः १८

पिबाश्रुधीतिचतमसमेतास्वेवमरायᳲरेवाᳲइद्रावारंप्रसोप्रसुकण्वतरंपुना पूषाकण्वबृहदभिसोसुतासोष्टम्मेतवपुर इतितमसमेतास्वेवमरायमिन्द्रायेन्दो
वारमिममासितमसात्वाष्ट्रीयदिन्द्रविप्रियंपुराम्भिन्दुर्महावैश्वामित्रे द्वितीयः १९

गायन्तिसाभ्यासंत्वाष्ट्र्येन्द्रयाक्रौञ्चाद्यमिममसागायमेन्द्रयाचवितानिदेवः
कण्वरंयज्ञाकण्वबृहत्पुरोवात्सप्रञ्जनिताज्ञीयᳲस्वासुमरा- यन्त्वंद्याᳲशुद्धासुष्वापारङ्कर्च्चौसोमाः पवन्तज्ञीयᳲस्वासुवाराघजनिताश्यावाश्वंप्रते
शैखण्डिनङ्गोविच्छ्येनस्तन्त्वाहवद्देव्यᳲरसं मार्गीयवे तृतीयः २०

अयापवावार्ततुरञ्जयोतिर्ज्जागतं वरुणसामप्रवत्प्र काशिशुमुद्वदक्रांत्सामराजंप्रकारथीयᳲशिशुंञ्ज्योतिषमक्राञ्ज्योतिषवात्सप्रेशृङ्ग-माजापुनायामेत्रैव गोराङ्गिरसᳲसोमीयमेतमुत्यमितिप्रोवाराहमुहुवायिध- र्त्ताहाउहुवासाविसिष्ठेप्रोपामीवधर्त्ताक्रन्देसाविसिमानान्निषेधे चतुर्थः २१

प्र वाजि बोधीयदर्श्यात्वाभिनिधनङ्काण्वमग्न आइन्द्रबण्मनैपातिथान्याच्छा-
श्रायन्तीयं क्षुद्राः श्रायन्तीयं क्षुद्राः श्रायन्तीयं क्षुद्राः २२
इति बृहत्स्तोत्रियाधिकारः

स्वासुतरमेनाप्रत्युइमाउवामितिचत्वामिद्बृहदभिसोन्तरिक्षयद्या वैरूपम्पवित्रमरिष्टपवस्वदाथर्वणंपिबामहावैराजमर्षायएवमिन्द्रो बृहग्दिररश्मेस्वादो-र्वाजीयंपवस्ववार्षभाष्टेडाविंद्रायेन्दोरेवत्यःसुरूप ऋषभौभेयच्छ्येमैमानु भद्रंयस्तेग्नेरर्क्कः पवस्वदेशिरामर्क्कस्तोषि स्थानसङ्कृतिभर्गयशाᳲसि सुषा-
साविसोतमसोर्क्कःकयातरंदशरात्रः २३

पुनातरमभिसोञ्जोरूपन्तोष्यांवणमर्षापत्यशाक्वरेयज्ञायज्जाच तरम्मत्स्यबृहत्प्रत्यस्मैतरंयज्जाप्रसुस्वरंचतुर्थंमत्स्ययं पूषाद्वितीयमेतास्वेव तृतीयंप्रत्यस्मै-सुतासः प्रथमस्यप्रत्नांभ्राजविभ्राट्तवबण्मेन्द्रमिद्देश्रायन्तः कीर्त्यमिन्द्रक्रपुरः श्रायविकर्णंपरिस्वानआभ्राजमुच्चाग्नेर्व्रतंमूर्द्धापुरोभासेतवाहन्तरम्पुरोजि-बृहत्परीतस्तरᳲरेवतीरेवत्यस्त्वमग्नेबृहदभिसोपरीतो वाक्करम्भाद्योत्तरेतदि-
दात्रिकराजनदेव्येपरिस्वानः स्वाशिरामर्क्कोग्नेतवषडृचेलान्दᳲसंवत्सरः २४

पुरोवणᳲस्वादिशिरामर्कोर्षायस्तेवार्षाहरेभित्वात्वामि त्तरबृहद्द्विपदोत्तरेपर्यूषुनदᳲसᳲस्तोभःपुनासप्त हमेकस्यांधर्त्तादीर्घतमसोर्कोयंपूभर्गःस्वासुव-त्सामाभेमबृहद्यस्तेस्वाशिरामर्कः किमिबृहत्पवतेयस्तेबलभिदेकर्च्चौत्वमिन्द्रयशःपुरोजिभर्गः पुनास्थानᳲस्वासुसप्तहल्येसामनीपुरैन्दुरेकर्च एकाहाः २५

आज्यदोहानिप्रतिलोमानिप्रसुन्वायᳲसोतिस्रोवाचैतिश्रायकृतिः- स्वासुश्ममश्वव्रतमभिवाजीव्याहृतिसामानिपञ्चभूर्भुवःस्वः सत्यंपुरुषैतिस्वर्ण्णिधने-चायंपूतमसः कर्चःश्रीणास्थानन्तिस्रोग्नेरर्कःपरिप्रधन्वदीर्घतमसोर्क्कोभित्वा-वृषभतरंयज्जाबृहदभिप्रिवृषापवित्रधर्त्ताइतिस्तोभाद्विरिडचतुरिडषडिडाष्टेडानिपु-नावणम्परिप्रियास्वाशिरामर्कःसुता बृहत्पुरोवार्कजम्भाद्यामासोमान्तरि-क्षमभिसोवणमग्निंवोवाजीयᳲस्वाद्यग्नेरर्क्कोद्विर्यंदीर्घतमसोर्कः परिस्वा पयोहीनाः २६

माभेमतरमग्निम्महेनःप्रतिवाजीयान्यभिप्रियादीर्घतमसोर्कौत्सो भर्गःपरिधीनाथर्वणᳲश्रीणन्तस्तमसः परित्यᳲसंकृत्येकर्च्चाः पुनायशः पुरो
जम्भोत्तरमुत्सः सᳲसर्पौत्तमोभिप्रवाद्यंपुरोद्वितीयᳲसत्राणि २७

तंवोवणमभिप्रवणंवृषाचैकवृषंचपुनाश्विनोर्व्रतम्पुरौत्तमेतास्वेवापांव्रतेपुनाग- वांव्रतᳲस्वाद्युत्तरमेनाप्रत्युइमाउवामग्नेविवस्वत्त्रिकद्रुकेषुबृहदग्नेविवस्व-
त्तरं प्रत्नᳲसखा तौरश्रवसे प्रतिलोमे याममायङ्गौःप्रायश्चित्तानि २८

यज्ञेन्दुरेकर्चः सखायोधाबृहद्द्विः सखात्रिः परितन्दुर्योधाद्वौद्वौपादौद्विरभ्यस्येत्पुनातरमुत्सः प्रत्नंद्विरभ्यस्तमभित्वातरबृहत्त्वामिबृहत्तरन्त्वामित्वᳲहोहिजम्भᳲस्वासुह्रस्वायदिन्द्र-येतिचयद्यायदिन्द्रवान्तरिक्षेस्वासुषभः श्रुधीहवमितिचत्रिकप्रोषुवत्सातीषङ्गोयदिन्द्रेन्द्रायाहिपूनापूषाजम्भाद्यमभिसोह्रस्वासुता- सोह्रस्वान्तरिक्षेतवपुरैतिवैराजऋषभᳲसोमौष्वापवस्ववत्सा-स्तयोरेवातीषङ्गः प्रसोप्रसुतरंपुनापूषाबृहदभिसुतासोरूपेतवपुरैतिमहावैराजम्परि-स्वारेवत्योभिसोसुतातरन्तवबृहत्सोमौष्वापवस्वतरंमृज्यसोमाबृहत्प-वस्वश्रेयःसुतासोरिष्टमग्नआयाह्यन्तरिक्षᳲहोतारं वत्साःअक्रान्तमसःसोमौष्वापवस्वसिमाःक्षुद्रा इति क्षुद्रा इति २९
इति लघुस्तोत्रियाधिकारः
इति द्वितीयः प्रपाठकः

तालव्यमायि यद्वृद्धमवृद्धं प्रकृत्येइऐईत्येतान्यायिप्राप्तमोयिभवति हिशब्द एवाहि सौभरामहीयवयोरेहीमिहवद्दैवोदासे त्वᳲहिकौल्मएकारश्च प्रकृति-प्राप्त ऐ भवतीहवद्दैवोदासे पुनश्चावृद्धमप्यायि भवतीशानं पवतरेस्तावे पवन्ते क्रौञ्चे वसोनिरेकेभिनिधने यद्वृद्धं प्रकृतिर्भवति तस्य ग्रहणं निधने हीषीस्थᳲ सर्वत्र न जिनं वृषातनिनिशिशुं तिस्रोहितेचविप्रत्नंपीजयेभिर्नत्वेसोमज-
येनिमायस्तेहितेममद्रिमरीतायां मानजययोर्विषीन्द्रद्रोमसन्तनिनि १

यौधादेवस्तावेशनेषीद इन्दुः ऋषिः येना देव्येखीनां धसेभि षुधे रिन्न सᳲ हितेयोनिं द्रोणे सर्वत्र पर्षि सफेपीतास्तावे क्रमीत नाए ष्कलेताइसै विदे इन्द्रः अप्सुजित्सर्वत्रनान्त्थोद्वᳲशीयशुध्यजरावोधीयेषु वाश्वेजि तीश्नथि घजि योवृद्धाद्दीसर्वत्रनकार्त्तयशोपद्रवयास्यषेध सोमसामसाध्रेषु श्वाघी धीगचे वजिनस्तावे अभि कावेधिर तार्त्तीं अधितृतीयायां ज्ञीयेपप्रीᳲ सर्वत्र सिषं दाशे
जेषु नार्मेमै दभिः व्याभिः तिशृ ह्माणिकाण्वे तवेत यन्ति प्रथमः २

कक्षेसुते रात्रिदासेषि रात्रिपारेकूर्मिमार्षभेमाकीं गारेभयिन् ननि गोभिः त्वास्मिन्सौमेधेतयेहुवेनिधनयोः कौत्सेमेषु मनि यौधादेव सफेषि ऐडया-
स्येपसि दसि नोद्गीथाद ---यो द्वितीयः ३

सिष्ठेषिपृथिवीं षिम एषि श्यैतेत्राणि छन्दसेगहिनान्त्येति वे ष्मतेवेपूर्वं स्थाभिः नधे शकुतिमहि क्रौञ्चेभि यामेपूर्वी दᳲष्ट्रेपतिंद्वितीयं अभि ष्टम्भे ददे वोवित्सर्वत्रनामरूपमित्रविलम्बेषु मद्गेमनी संक्रोशेचई वह्निः तिंव्र मनी धेन
वस्ति मदे ष्टम्भे स्वब्दी रवेसति ष्ठौहेतिक यन्तीस्तृतीयः ४
शौक्तेश्रिये त्वाष्ट्रीसस्वे प्रमतान्वे द्युम्नी भवी भिः हारिवर्णे सहिं दिथ पत्नीः रश्चेपूधिं असि प्युषीं दᳲष्ट्रेवे धनि शवेवेपूर्वं परि तेदि साहीयेविप्रध्रुवं शोकेमुरीं ओजि कर्ण्णे स्विनः यदि पृश्निनिस्यद्विस्तावे और्ण्णायवेयाती माहि हत्केवᳲही नविस्तावे षदीयेवाती अग्ने अभि वात्सप्रे तन्ते दवीः एति
राणि सैन्धुक्षितेनप्त्रे चतुर्थः ५

प्रियैद्रा ज्येष्ठं हरी ब्रवी त्सुरिन्द्र वितेहेश ध्र्यश्वतृभिः येव पेगो वाम्रेमन्दी यानिध्यश्वेतान्यग्नेस्त्रिणिधनेमन्दीच शेशयूᳲषिपतीपूर्वं नापि वनेश्यतिः क्रोशेप्रिया त्रीणि तेसर्वत्रविवृत्तमङ्कारप्रत्ययं नमर्मृज्यन्ते हितेपवतेदाशस्पत्ये पार्थेजभ्रसर्वत्र दाशस्पत्येराति साखी सञ्जयेद्यवि मित्रेकृवृत चिते स्यवे
असिपूर्वं महामित्रेगहि हरी क्रौञ्चे चौविसर्वत्र पञमः ६

रयिᳲरंधे न्वसिरयिᳲरुणसाम्नि भिर्वन्तीये विस्वे असिनिधनेदन्वतेप्रथमे परि त्रेसोसर्वत्र तुवे सः पीद्वितीये कविः तुवे श्वेस सः पी असितृतीये दीर्घैन्द्रः आये नमि कार्णश्रवसैव वितेरेसर्वत्रक्रोञ्चेधीयाः श्रौष्टे सूनि जून्ति सूनि गूर्दे
ष्ठदी षष्ठः ७

तनिपर्णकुलीयेषुन्वेवा ण्वतरेषसिपूर्वं यास्ये षसि दसि प्रियं षसि अभ्यं तवणे सुते रेके स्वब्दी कण्वे दर्षि खानसेसहिमभ्यासे माने मौक्षेस्थाभिः शार्क्करवोद्गीथे वर्मा प्लवेनी षी समीः अभि यवी कार्त्त यशेतीवो यित्नवे हविषेयाहि वात्सेत्राहि वीङ्के स्ति वी र्वी रुवेपवि तवे इन्दो पीयूसर्वत्र सप्तमः ८

हीन्द्रा तयवे पविठते तवेपर्णे पाश्वेभि हन्मगतयोर्मनी हदुक्थेभिर्ये उद्वद्भार्गवेभ्र
वैहेनृभिः नवे र्वशेनस्तावेष्टमः ९

ऐषिरेदीद्वितीयं देपूर्वं श्यतिः स्वरी धर्मणिताद धर्त्तासि विशोवीन्दु मही नीया ष्ठतिं शनेथिं र्ती ये मारुतेकविः यसीः भ्रवेस्तेति संक्षारेनावी नवमः १०

भीशवसुते सामराजेषि षिमा यासि श्रायन्तीयेनदीपरिकृष्टंप्रतिप्रथमायां
मन्तेषोविनोद्गीथेस्यसि काशतेताजित् निहवेरेणसर्वत्र दशमः ११

सितेयोदेसर्वत्र मदे नरे सर्वत्र विधर्मणिजन्ति त्रैककुभेविवापामी वᳲशीयेमीरे शामा जिगेतेजा आभीकेददे ज्ञीयेषसिपूर्वंवर्त्त त्यम धीतं रोहितपूर्वं साई स्यचे वाश्वेनाई गाजी जिये अभिधीगवे पारि नाई महे असिहपर्य्याभ्यासे देव्येप्रेद्धो
दशरात्रिः १२

पार्थे वक्ति ति तिसा जूतिं मते गोधीयेस्थाभिः कावेभिः धसाहीयेनष्टे श्वे महि
वर्तेभिर्न्न दलेत्रेसर्वत्रविवृत्तमकारप्रत्ययम्प्रथमः १३

हिन्वे ष्मते हविर्दसे खानसिष्टे तानिपार्थे वर्ते हस्रे स्तावेणे शडकुतुनिमहि दᳲष्ट्रंपतिं रूपेतेजा अग्ने स्त्रिणिधनेभिर्य येष्ठौहेतेष्टम्मे दासेसमी धीगवे वेपूर्वं
द्वितीयः १४

सामराजेसैत् वन्ति पवि धिरोमी रे भीशवेसुते उहुवायिसिष्ठेहेम भिः सं पर्ये तिरे मन्ति क्षैतः पूर्वॲउर्णायवेकविः शुचिः येचोत्तरे लौशेनाति शुद्वीयेद्धेन शीर्वान् गहिरपिं मद्धि रयिं ध्र्यश्वेभि म्रेष्टपे सम्पायांवाणीः वारी नानि व्यूतिः
चीने रंधीतृतीयः १५

दासेत्रीणि रयिष्ठोर्मणिपूर्वं द्व्यभ्यालोशेराजे साध्येश्रेष्ठ मन्तेवारे सिष्ठेनुत्रीः नक्षे धन्वे स्त्रिया भिःस चते सुमे णंति वर्त्तेदिये मरुतांधेनौमनि यदि नुषी वर्त्तेदेव गृविः सर्वत्रनाजावितज्ञीययोर्जनकावेप्रसोतरयोश्च उत्सवर्त्ते देवश्चतुर्थः ४

हाउनित्रेवते तीनां दवीः कवी ति मनी राणि लौशेयन्ति यन्ति संपायांवाजी रातिं तानि वते वांत्स्वे रसे माणि सिष्ठेनएस्तेह श्रौष्टेचयानि मरुतामद्रि
वर्त्तेदेवस्तावे पार्थे युवीं धजि रथे सूनि षेयं ज्ञीये त्तवे पञ्चमः ५

ऐडकावेबृहन्नधि सितेरयिं ऐडयामेमती सखी वर्त्तेस्वब्दी कण्वे सᳲहितेहरिः पार्थेणेन ति दवीः कवी सफेदिदी कावेदभ्रे माहि ष्टंभेमनि सर्वत्रनसीढे
ष्कलेनिषी श्रिये यवी षष्ठः ६
धसेत्रे भी ष्कलेवते पार्थेयाहि योजि रूणि सूनि थाविट् सᳲहिते सःपी
वन्तीयैन्द्रा महे स्यपे कावेनेन्द्रात् निक्तं मीढेज्योतिः सप्तमः ७

ष्कलेधि तिं पत्रि त्रित हदुत्थेसुते संवत्सरः ८

श्यैते सि ईशा यौधादसीसर्वत्रपूषायां चनस्तोभे प्रत्यये यूथे स्वारेपर्णेखीनां
सफैन्द्रा पूष्णे बोधीयेसः पी प्रथमः १

पार्श्वेक्वभिः पूर्वं सीये लेये पीत्वास्तावे नए यौधातुवे महे तीया द्यौतानेमई यवी याभिः ह्माणिं दिवेपूर्वं युगे मारुत एदु धाᳲसि महि श्रुधि आश्वी जज्ञे बोधीयेयोनिं ज्ञीयेसिचं प्रचे वह्निं अदर्शिज्ञीये तानि त्यानि मन्तेद्वि यौधामहे
शते दर्शि तीरुशतीं सुभिः एवणै र्द्वितीयः २

देव्येग्ने धसेष्मती वर्हिः रंति केशं अग्नि सद्ग हितेग्निः तूर्णिः अग्निः वाश्वेदूरी ज्ञीयेप्रियं दुरी परे ज्ञीयेकविं जसी समी यत्ते कावेकविं जसी वन्तीयेभिः
हारायणे नहि कौल्मेस्राणि तृतीयः ३

दलेत्के ज्ञीयेप्रदै त्यानि तानि वर्त्तेदेवस्तावे ष्मतेदुह्रेसर्वत्र सᳲहितेस्थाभिः वाश्वेप्रियाः र्षणीः स्रुचेद्रेह देहस्वा जिगेहिन्वे सितेरयिं चतुर्थः ४

षभेददे वंतीये कविः यानि वारे तानि वरीषु क्रत्वे च यानिसिष्ठेतानिपार्थे लेपेर्ये तुभ्येत् ज्यते अस्मे सᳲहिते ज्योतिः ज्योतिः सफेदेवा कावेनक्री ज्योतिः
पवतरैन्द्रा नोद्गीथे पञ्चमः ५

कावेसैत् मौक्षेयोनिं विशीयेवाजे वन्तीयेत्वभिरन्त्ये रुणसाम्निसुते दासेस्येत्
वन्तीयेमोभिः वर्त्तेयादी षष्ठः ६

षेधेरयिम् उत्तरेऽनित्रेभि एह्यू वारेदुभिः तन्ते वारेषि पत्तीः श्रुधीहवारेनवी प्युषीं
षेधेभि रुणसाम्नि नृभिः सप्तमः ७

यौधापर्य्युद्गीथे देव्येरेव चित्यर्णे वारेरन्ती गहि अभि साहीयेयस्ते काशी तेनाए
एकाहाः ८
इति तृतीयः प्रपाठकः

अथ चतुर्थः प्रपाठकः
कक्षेमादी नारे ऊतिः स्वर्वन्निधनेपरि पूष्णे महे पेयात् क्रत्वे श्वेच बोधीयेशेय धिये मार्गीयवेकिने जयेक्षारान्ते देव वैखानसेप्रिया प्रथमः १

तनिन्थभि पार्श्वेगहि वाचः साम्नि दीद्विदीयं देव वह्निः स्तावे स्वरी शौक्ते श्रिये सिते सने मदे द्वितीयः २

ज्ञीयेपरि नन्ति परेज्ञीयेषि सैत् विशीयेप्रियं सन्ति संक्षारेभूमि श्वानि ष्मतेसः पी धर्त्ताज्ञीये त्वीयो मादी देव्येयेद प्रिया तृतीयः ३

भीशवे सीद नृभिः यानिपार्थेतानिसिष्ठे देव्यएदु साहीयेसन्दे बृहद्भारेमाही क्रोशेधीभिः ध्य्रश्वेसुते धीगवेषेधयोर्द्धीयाश्चतुर्थः ४

त्रेयेदेवे ज्ञीयेभितृतीयायां बोधीयेदेव संवे ज्ञीयेदीया पञ्चमः ५

त्वाष्ट्रीयवे भीशवेमनी सिष्ठेमथिः गहि वार्शे प्रिया ज्ञीयेचातीसर्वत्रन-वाश्वान्धीगवयोः हदाग्नेयेदूरे गतेतेदि गौगवेदिवेपूर्वं परि यास्येपर्युद्गीथे दिवा
यानिपार्थे तानिराहे वाशेशीप्राषष्ठः ६

सारथिनियासीत् प्रमि इव वति धियो धेन तंपि तेत्रिः सौग्मतेपनी यसी मिद्दी यानिपार्थे तानि हाउहुवाइसिष्ठे ज्ञीयेतिवा द्रिस परि आष्कारणिधने नृभिः षेधज्ञीययोर्न्ने मन्तेदित्यान् दस्येसोमसाम्निषसि दसि सिष्ठं पूर्वेणोक्तं शार्गेहरिः
सप्तमः ७

अक्रान्वासिष्ठेथमे सेनः देवान् णीत देवान् द्रेप ज्योतिः सितेमदे यामएषि एषि
शनेमती सूरे वीषः ऊती षावीदहीनाः ८
गतहन्मनयोरत्के प्रथमः १

शङ्कुनिवर्मी यानिपार्थे तान्यौशनेष्कलेनेमि वाशेषणे मानवेवेध आष्कारणिधनेवेद नेन्द्रो नित्रेस्यद्वी इन्द्रस्ययशसित्राणि एकः जमवर्त्तेतुते अभ्यन्तेमन्द्रैः याहि चित् येमुः इत् अति । धन्वे हारी गम्भी सन्धे मनाज्येगहि कण्ठे देया
मीढे ब्रवी द्वितीयः २

बोधी येच्छन्ती दर्शि परे बोधीयेच्छति श्रुध्येद्येह वैश्वज्योतिषे षीद येना वेद शने यदीं यन्ती परेशनेश्चेति चीद्या देव सुमे भाशने देव रथ्ये तेह तमे शुभार्गावे म्नानि वैधृतैसिष्ठे याणि धियः एताः कावे श्वेद परे कावे वीत् दे भरे पत्नीः वे
पूर्वं तृतीयः ३

अग्नेस्त्रिणिधने मन्दी सङ्क्षारे दे वे दे वे ज्ञीये सी वी तीसा ज्योती पावीत् स्वारे
कौत्सेत्के चतुर्थः ४

श्रीनिधने हिन्वे कौत्से प्रियाः रयिं एटते म्नानि शने यर्न्ताः रूपे धेन ब्रर्ह्माः साध्रे दिवे पूर्वं वाश्वे तीरा वे पूर्वं मार्गीयवे मही पञ्चमः ५

स्रुचे मन्दी क्रौञ्चे मदे शाकलेन्वेवा आष्कारणिधने भि पूर्वं मार्गीयवे तेजा
द्वैगते सीद सत्राणि ६

सफे शिक्षा हिश विदाः त्रैककुभे ब्रवी मिगीथे काण्वे रिन्न उपास्मैज्ञीयेते दवि ज्ञीयेतीया हेतृ क्रमीत् पवज्ञीये वारे नधे सफे सुन्वे सुक्षिष्कले शिक्षा हिश
रयिं लेये नस्ते हिशृ नौधसं पूर्वेणोक्तं लेये स्यते ष्कल इन्द्रा प्रथमः १

भरे ब्रह्मे नार्मेधे पतिं चतुर्थे स्वरे अभि लेयेण्वी परे लेये यूथे ष्णिरे कमश्वेर्मि-
णीन्मात्री वारे शि स्त्रि तवेत् देव्ये दर्शि परे देव्ये चोदे श्रुध्ये श्विभ्यां द्वितीयः २

सᳲहितेरी ये याभिः कृत्नुमी ज्ञीये त्नवे श्रायन्तीये देवे प्रायश्चित्तानि ३ ण्वतरैन्द्र धसे त्नवे श्यैतधसेरितृ स्रेणे नीकेरेः क्रौञ्चे भि परे क्रौञ्चे जरि हस्रे
तानी गिरेः ण्वतरे भिः आस्येट् ष्टम्भे तासी प्रथमः १

सहो दैर्ग्घे श्वाद्रिः परे सहो दैर्घे नीषा सचे वक्मि उत्तरेमराये नीषी मारे वारे भिः ण्वतरे थे ष्टम्भे स्येशा सखे तव मयेराये परि वारेर्णसिं त्वाष्ट्रीगहि हरी
सिष्ठप्रिये स्ति तेदि महामित्रे कविः वज्री स्तोभैः यसीर्द्वितीयः २

क्रौञ्चे घोषे वितेत्सुरी असा वित इन्द्र सुते ष्टुतीः गायवितेचेत ण्वतरे सिचं देवः ज्ञीये सूरी मरायेग्निंदीधि प्रेद्धो वारे पूर्वे तीयं वाश्वेताग्नेः शैखण्डिन आश्वि
यदि श्येनईया मार्गीयवेसन्ते तृतीयः ३

वार्त्रतुरेस्रेह श्नौष्टे च यानि प्रवद्भार्गवे तिरे तिसा जूतिं मते उद्वद्भार्गवे येना येति ऋषिकृत् सामराजे थमे विध मत्सि देव वृणी त्सुरी ज्योतिः कुत्सस्थाधिरथीयेवक्ति एति रेभन् जूतिं मते अक्राञ्ज्योतिषे प्रथमे देव वृणी त्सप्रे सेनः देवान् पूर्वं । यामे क्रमीत् अभि गोराङ्गिरसे विच अयासोमीयेन्द्रेण
हाउहुवायि सिष्ठे राजे इन्द्रस्यापामीवे नाति चतुर्थः ४

अभ्यते शीगा रीया रेज धी भिः प्र दै थि वीं आत्वाभ्यन्तरैन्द्रा हरी रसी
नैपतिथेन्द्रे स्वा श्रायन्ती ये वारी क्षुद्राः ५

हस्ये द्वितीये सन्धितरे णोति तृतीयेशᳲ हिसोमी अरिष्टे पवि त्राणि तिभु वैराजे त्राणि वार्हद्गिरेहिवी हरी रश्मैन्द्रः तमित् रसे वाजीये वरीः अष्ठे डेर्मणि वतीष्वीन्द्रा रैवतर्षभैन्द्रे श्येने दीर्घं शक्तिं पूर्वे दे वी भद्रे रुद्भिः सकृतिनि परि
भर्गे हविः त मसोर्केराजे कविः । तरे भीषु वासी दशरात्रः १

यज्ञा तरे तेय मत्स्य बृहति षाते प्रत्य र एनं यज्ञा स्वरे तत्ते प्रसु स्वरे सावी मूर्द्धा भासेग्निं तीषुरेव बृहति हिवे परिजम्भे हविः राजने स्वादी योधीः स्वाशिरामर्क्केकविः विश्वे इलान्दप्रथमाया मीया षिभा णाक्षी द्वितीयाया
मग्नेणाक्षी तृतीयाया महि अग्निं रेपु दैवा संवत्सरः २

यस्ते हरे वरे वेपूर्वं नधे सᳲस्तोमे धारे अभिपरे सᳲस्तोभे तीनां तीनां तमसोर्के नृभिः हरिः त्वभिः वत्सायांग्वभिर्द्वितीयं हरिः क्व्यभिः प्राचीं बृहति साखीशिस्वारामर्के दिवे पूर्वं बृहत्यस्मिं बप्लभिदिराᳲस्ये काहाः ३

यानि पार्थे तानि द्वितीये दोहे यानि प्तंक्रोशे तानि तृतीये रश्मेयाइ वस्वीः अश्वव्रते श्मतिः अयंपू तमसोर्के पतिः स्वर्वन्निधने यानि तानि परिप्र तमसोर्के तेसो च तरेद्वीषां बृहतिथिवीं स्वाशिरामर्के कविः शुचिः मही बृहति दिवे पूर्वं
वाजीये ग्निं पयसि विश्वे तिमाहीनाः ४

वाजीये प्रथमे ग्निं अग्निः द्वितीये महे तृतीये प्रति वार्षीः तर्ना तनी तमसोर्के भि प्रि निय रीय भिः ये अभि अधि अध्यास्यायान्तमसोर्के परि संकृतिनि
परिसत्राणि ५

द्वितीये सन्धि बृहति मही तवे अग्ने बृहति शुषे शिवभ्यां त्रिक बृह सई ।
यामे क्रमीत् यधी प्रा यश्चित्तानि ६

रिक्षि वै वैराजर्षभे द्रिः अस्ति त्राणि हᳲसि षौत्तरे भे वक्मि नी षी वामीत् । वत्सायाᳲ साई प्रोषुवत्सायाᳲ सङ्गे अतीषङ्गेण्वी ह्रस्वायाᳲ संखे वत्सायामवी येव येगो वाज वत्सायां त्रे धा वीञ्च । एतान्येवातीषङ्गयोवी वर्जं । सुता तरे वे तव बृहति दिवे पूर्वं अरिष्टे सखे वे पूर्वं वत्सायामग्निं यजि परि र्णानां सहि तमसोर्केमत्सि इन्द्रवज्री आद्यायामिन्द्रो द्वितीयायां पूर्त्तिस्तृतीयायाञ्छान्दसीषुसिमाखतीषङ्गेन व्याख्यातः प्रकृतिभावः प्रकृतिभावः २१
इति चतुर्थः प्रपाठकः

सौभराभीवर्त्तजयानां वृद्धं तुरीयमपीयूवाजेतीᳲष्यति १

मधुदस्ममनाद्यं जये श्यावाश्वे चायावास्वा सोमधाम सफपौष्कलयोर्वे ही ष्यामूने द्विपदायाᳲ सखा तुरीयᳲ स्ये महि द्वितीयमन्वयिक्याम च मीङ्ख ह्रङ्गिर्यंमिमदिमघोपारिष्टेरयीभृथि त्रिष्टुभे चोतायाᳲ शने च द्वितीयचतुर्थस्थमयतींयुधातेदे स्ये चातये वकः सर्वत्रान्त्यमपुरन्धि प्रशास्तिमान्धादि श्मे-ऽधृष्णास्मान्मधोर्वृष्णावस्वीश्च रवे घᳲषष्ठमनो वाऽभरादिर्यौधाजये सर्व मरारणस्तावोपान्त्यं देव्ये दाखीसो होहच्ये णी जनित्रे शृगे लेये द्विपदासु ज्ञीये दांत्ये सनाद्वितीयं वैरूपे प्राह्वाङ्घᳲह्रञ्चासंयोगेऽवकया भिः सुशत्रवे धृष्णु सोम वारानिहोतयोश्च नासाद्दधीन्मुद्रं नद्रस्वब्दीचकृत्यानिष्यतेनिमृढ्वं निहोताणः सोयंमघज्ञैः परिक्रतुरिमान्गोदन्वते चागिरिप्रभृतितिस्रस्त्रैशोके चाद्यान्त्य-योरैटतसारथिनोरविगीता वैश्वामित्रे च सर्वासु नेवे च विकल्पे नैकर्चे यवेमह्यामरसंदोषं प्र थेचाद्ययोरनद्रु घंवैधृते चि सर्वं जनित्रसंक्षाररथिराजेषु
द्यौतानेतृचमध्ये चतुरक्षर एकर्चे चोत्तरयोर्घंयामे १

पृश्निन्यपादादिर्भादनोविभिरप्सुरुताभज्रआद्यादनुत्सोयस्याऽऽभीशवेभिगीताद- द्रिनॉर्षण्यंतस्माच्चाविर्यंदंतोरो नौधस आइद्रांतादतन्नपुणो विछन्दसि च पूर्वाल्लेयप्रस्तावसदृक्तुरीयᳲशिप्रमतिसुताद्ययोस्थादेश्च परं नोत्तरयोर्व्रात्ये ष्कले योनौ हव्ये चोपशिपरिप्रधन्वसखाप्राणातृचयोः शने च स्वास्विनो-राद्यायां च विकल्पे हिष्ठीये चाम प्रतृजाप्लुतो वलोपश्च द्वितृतनीचः फे हतिकृष्टादवृद्धᳲश्येने जिग्युय मवोवृप्रत्यवरोहे च शाक्त्ये च नयजयेहा-रादविताषभोरिया च ता वने हारादिरनेकर्चे दादौ भावेसे च नौ रश्च्ये च नित्रे च त्र्यन्ते च त्वाष्ट्रीसाम्नि हव्ये चायोनौ मत्सरि शब्दाः स्वासूत्तरयोर्दैव्ये त्सोदे हारे थे च धौ च हारे थास्ये देवो जयसाप्तमिकत्रिणिधनायास्येषु च थे सार्वादिर्यवाख्ययोर्हितांतः श्वतःपाष्ठौहे ष्टु प्रिये सोमो वार्शे सोमो दन्वते तुरे ध्माखादिरयोनौ पुत्रेर्द्धेडोपाय आद्यमाद्यायां उद्वᳲशीये चाभ्य आंधीगवे च द्वितीयमसंतु स्वारे च पर्णेयोनौ पृष्ठ्ये चाजिगसुरूपाणां च मीढे व्यमशी गीथाद्यंकावे ते ज्ञीये स्वासु पुनादेव आद्यायामन्यत्र प्रमᳲह्याद्ययोर्भाद्रिष्टाः शांमे त्रे वैश्वामित्रे कृते थे तुरीयᳲ सर्वत्र षष्ठं ध्वक्षयोः पाजे थे भे दैर्घ्ये परे
सर्वत्राककुभि हव्ये त्सिवायामयादौ घृतनिधनसांवर्त्तयोराद्यायाम् २

घमृगाद्यन्तमसे यश्च परात्सर्वत्र नाहं पादतुरीयं वात्सप्रे त्रिष्टुभि पाष्टे च दीर्घे स्यत्रᳲषाणीदांते क्षौद्रेति चतुर्थं तीच धीगवे स्तावषष्ठं प्रत्युत्क्रामतिसर्वत्र च मं योनौ पर्यूषु विशस्त्वाᳲरित्त्वं द्यांच द्विपदास्वाद्यमाइंद्रासोमाभिधा म्रे तृतीये वार्द्धस्यतन्वाराताशतादब्धायां त्वांधामध्ये मान्गोचमागायतोपहिततुविशु-द्धीयौदलर्योर्धारंवाचः साम्नि सिते थे द्वितीयमायास्यआंधीतोसंयोगे द्वैगतेभि-गीताद्वमाच्चप्रसोम प्रान्त्ययोऽस्तवमध्यमायां च तृतीये बृहत्यौ होवायाः परᳲषष्ठमक्षरं कृष्यते त्वमग्नआद्यायामाद्यं मध्यमायां तृतीयमुत्तमायां चतुर्थमनुष्ठुप्प्रथमायां च श्येनोत्तरयोर्द्वितीयᳲसप्तमंकिमित्पूर्वयोस्तवमध्य-मायां च गोशृंगेष्टादशविᳲशे ष्टुभिज्ञीय तृतीयेंत्यमायिन्द्रादिः सोमः प्राष्टममिवप्रीचयज्ररन्धपूर्वस्रौग्मतेषु न योनौ डव उतद्विषाऽयोनौ हिन्वविशीयेतायिथ्यामादिर्योनौ च स्वासु शने द्वितीयपादद्वितीयमन्त्यायां चांत्य-स्य गीथो पांत्यत्रीषु बोधीये न योनौ प्रवाज्याद्यायां चोपायद्वितीयं काण्वे योनौ सिष्ठे च हारद्वितीयं नदे पुरो जित्याᳲहविषे च सवाज्यक्षायाᳲशुध्ये चनौ रन्ध्रे चोत्तमायामाद्यं ध्यमायां तृतीयमाद्यायां वोधीये प्रवाज्याद्ययोर्गीथे तृतीयं द्विःकृष्टं चतुर्थमंत्यायां वाशेध्यमपादयोरन्त्यानित्रीणि चत्वारिपिबंतमयं-तᳲहिवेछन्दसेकमश्वेर्वानहोजितस्मैहशंथीस्यग्नेभिः कृष्टानि दैर्घे व्रात्याग्निष्टुतोर्गीथद्वितीयसप्तमे कृष्टे स्वासु द्वितीयषष्ठे प्रस्तो तृतीयमर्मृ चतुर्थं थमोच्च द्वितीयं प्लीये सर्वत्र ककुभि चतुर्थं योनौ वैयश्वे सप्तमं पञ्चममुत्तरयोरेकर्चेष्टमं
गीथचतुर्थं च ३

तरे हारादि रनुत्तरयोः स्वासु नवेगीथादि रयोनौ शोकेमान्त्ययो र्विछन्दः स्वाग्नेये ककुभे च योनौ सामराजे च पादान्ते कांपा पदादौ च दीर्घे न जागृविर्द्देवस्य क्वंचिद्वावृमारुसूरिकारिदाशुपीति राजनेचाद्ययोऽरतृतीये जगतीषु च वाराहे परयोश्चान्तेषु श्यैते गीथषष्ठं त्रिष्टुप्सु दशमं मध्यमायां द्वादशं नित्रे गीथषष्ठद्ग रुपञ्चमद्गह्रस्वायाङ्गीथादिर्वार्द्धा मागासोमस्पतिः सेधेहाद्वितीये यथर्चं भवत्यषिणोदनः सर्वत्र पादतृतीयतुरीयं वृद्धमन्त्यस्यावृद्धं वर्त्तेच तृतीयं विश्वासां विश्वास्ते मराय आधानन्दे अनुपादं नन्दायाः स्थानेमागायता परिदुहाशकुपुरः सखातं न्दुदक्षादिषु च नंदापरमेकोच्चं द्व्युच्चमिन्द्रनावेकं नीचं
ऽमासुसक्षंच रांतद्गहिमनाकारान्तद्ग स्तंव्युचैकेस्तं व्युञ्चैके ४

अथस्तोभगतागतमगति स्तोभस्य स्वरे प्रत्यये सन्धौ गतिर्विरतेक्व चिद्विरतेप्यगतिर्व्यंजने प्रत्यये गतिरगतिश्च तत्र स्वरव्यंजनयोः प्रत्यययोरगतिमंतः स्तोभा ये तान्वक्ष्यामः कण्वबृहत्पाद्यान्त्यावगतौ पूर्वकल्पश्चोदिन्द्रेत्यन्त्यचा दत्रेकाराभ्यासस्य विकल्पोनगतागतस्य मध्यमयोश्चागतः सत्त्वन्नौद्वा वृषस्वपुनानद्वितीयायान्धर्द्दिप्रत्ययेयंपृषायांद्गसर्वासु पूर्वेजनित्रेन्त्यस्य स्तोभस्यागतिर्यस्य द्वितेत्यत्रान्त्यस्यापि गति र्वार्म्रहो इस्तोभस्योत्तरस्या गतिरभिसोमाद्यायामाद्यःस्तोभः सगतिप्राप्तोलुप्तगतिर्भवतिक्रौञ्चयोः पर्याकूपारे चागतः स्तोभः पुरोजितीत्यस्मिन्च्छब्दे गतिर्भवति गतिमान्पूर्वस्तोभः सौभरे सनोयुवातवत्यदिन्द्रियायाद्ग सर्वासु तंवोदस्माद्यायां वोत्तरस्त्वगतिमान् भद्राइन्द्रस्यमदत्यनुमादेवत्राहव्यं प्रेमध्वराय ५

अतः परमगतिमन्तस्तोभा ये तान्वक्ष्यामोव्यंजने प्रत्यये स्वरे तु गतिर्भवति शाक्त्ये प्रथमायाद्गसर्वौत्तरयोश्चकृमासत्यत्वद्गहिरण्ययुश्च कक्षे सर्वनेंद्रद्गसुत इन्द्रङ्गीर्भिराद्यागमन्नियमते घृतनिधनेऽन्त्यः सर्वासु मधुनिधनेंत्यवर्जं दैवोदाक्षारयो र्यौक्तयोः स्वधाप्रत्यये माधुछन्दसौपस्वरन्त्वयाभूषन्ति सुषावसोपुनानास्साक्षुष्टम्भे स्वादिष्ठाद्ययोरंत्यो मद्गोप्रत्नं गौतमेंत्यो वैष्टंभे वयमन्त्यः सर्वासु कण्वेभिः प्रत्नद्ग सधस्तोत्रीयान्तेनजातमविश्वाशविस्तोत्रीयान्ते यदिन्द्रयानपापत्वा देवान् गच्छेन्दुरिन्द्राय विश्वस्येशासहस्रधावाचः साम्न्यासोप्रियंदेवायविकोशद्ग हारिवर्ण उलोककृमन्दानास्तैरश्वेप्रत्नामृतस्याऽभीशवे पुरूणि गृणा श्रीणन्तः समुद्रस्य पुनानायामाद्यः सर्वासु स्वःपृष्ठे सर्वेनाभिसोमाध्यास्यायां विचेप्रत्यये पृश्निनिज्येष्ठं य इन्द्रंतेद्गशुहस्तेनसुषादन्धः सुघृणाप्रत्तंपुरूप्यातीषादीयेसर्वे रन्ध्रयोश्च सर्वे नोत्तरे वृषा अचिवाजजिति सर्वेनरयिमचिक्रवरुणसाम्नि नर्योप्सुमदाधरुणं वन्तीय इन्द्रेसंतु देदिशतीरनाधृष्टाभिर्मधुपर्षिपृथुप्रगामोर्जोनभुवद्वादक्षंदधानुष्ट्विमौमध्य आविष्णुर्गोयतो व्रतानिहिन्वंनृताभक्तं यत्सोयोजतौदुस्रियाअर्वाग्रथद्गसजूरश्वारन्तोनागोरयिर्माशर्द्धपरिष्कृण्वंति गूर्द्दःपूर्वयोर्हुंमाहिन्वविशीयोत्तरयोरन्त्योयोनौ चान्त्यः ६

दक्षणिधने गोषातिरिन्द्राय द्रोणे कार्त्तयशे सर्वे न तु विवसोः स्यामसुम्ने साकमश्व उच्चायामाद्यः सर्वास्वन्यत्र प्रथमतृतीयपञ्चमा नमधोस्तृतीयो लम्बेसोममिन्द्राय शुक्रन्दुदुह्रे हरायणेन्द्रं पवमान्यस्य वरुणासामदिरोर्जुनो वैयश्वेपुनानायामंत्योभासेक्रतुवित्तेनापवस्वमद्गहिष्ठः सितेऽन्त्यः कौत्सेभि-तृतीयायामुभौ स्तोभाविन्द्राय पूषाद्ययोः स्वादिप्रथमायाञ्चोत्तरस्तद्गसखायः परित्यद्गरक्षः सैंधुक्षिते तिस्रोवाचोत्तमायामंत्यः पवस्वाद्यायाञ्च मतेप्रत्नंपवमानगोभिः सुषादब्धोदुहानो दावसुनिधनेत्वद्गसोमान्त्यः सर्वासु मदेषु गोषातिर्हाविष्कृते त्वद्गसोमाद्यान्सयोः स्वादिप्रथमायाञ्चोद्वद्गशीय इन्द्रसुतायामुत्तरयोर्मैधेत्थाप्रत्यये ७

सामराजेपवित्रेयामनाकृष्टो गौषूक्तेर्य आमरूतां धेनौ सर्वे त्वाष्ट्रीसाम्नोश्च सर्वे न हरिवत्सपवमानवाचस्पतिः सोमस्पतिः सखेन्द्रस्य पुरः सखायोर्वाचीनं यज्ञं च ब्रह्मोद्वद्गशंयुंक्ष्वाह्यथागिरां बृहदाग्नेयेन्त्यो यस्तेसोमसाम्नि गोषातिरुत्तरे जनित्रे पुरौत्तरयोरंत्यः स्वर्वन्निधन इन्द्राय सशुक्रैन्द्रेस्तेसुतस्येन्द्रस्ययशस्यनुत्तो वैश्वामित्रेसरज्जार आनिधने तु प्रत्यये पूर्वयोश्चाभिगीते प्रत्यय उद्वत्प्राजापत्ये सर्वे न नृभिः शैखण्डिने सर्वे नयेत्त्वायदीपविनशीपतिः क्रन्देशूरइन्द्रस्या उवाभीके सर्वत्र न सुता इन्द्रायाछिद्रांजोरूपं सन्तनिपार्श्वानामा उवा सर्वत्र न तालव्याद्व्यात्परमतिहारमेके बिरते गतिलोपो न सन्धौ तू३त्वाहरा ३३१ उवा ३२३ इणी ३२३४ यातू३ त्वाहरा ३३१ उवा ३२३ णी ३२३४ या कृतिनिपरीतोत्तरयोः श्रायन्तः सर्वासु वत्सासु सप्तास्येभिर्ज्याकाः पवस्वाद्ययोराजुह्वानस्यातीषङ्गे पवस्वाद्ययोः सिमासु च छान्दसीष्वाद्यायां यस्तेहरे
संयोगे प्रत्यये वृष्टि सर्वेनवशि प्रत्यये नवशि प्रत्यये ८

वादौमन्तेनीचैः पुना प्रत्नं मृज्य सुषा पाहि परिधीं दुहे मद्गशके थे पुनानायां प्रान्त्ययोः ष्टम्भे वयं प्रत्नद्ग राय आ सुता दद्गष्ट्रेचानिन्द्रं तवात्वारंपर्यां प्रात्ययोः शीयेविव्ययुंक्ष्व क्षितेशुभ्रद्गरायः सद्गहिष्ठीयासितयोरय मपाहरिश्री लीयेयाभि सुतादिवः पी विद्माकू शुद्धीयेभिद्वेगिरिं पुरोजिप्र त्वाष्ट्र्योश्च सुताच प्रान्त्ययो राग्नेये पुरोज्यग्नि माशु नाध्वतवप्रसोसनः पर्णेचाप्रसो षूक्ते शुभ्रमुच्चैनाया दक्षसद्ग हितयोः स्वादिमान्त्ये सद्ग ह्यदाभ्यस्तिस्रश्च षडन्ते तृचयोर्द्वे ल्पुनाच सेधे पुना परितवामंतवत् प्रत्नं प्रपियाभिसोद्वेश्रीसद्मनेयं दासेचाऽऽसितेपघ्नं त्सुचे मन्द्रमन्तवदुक्थे प्रहिन्वोच्चैः शंकुन्यस्यप्येषसर्वःस्वयवाश्वे पनकाण्वे श्यैतेद्वेयोनाविन्द्र क्रत्वायां च परमज्याः स्वादोर्वावृपुरोजीमा उत्वेति सर्वः पुरोजिगिरिञ्जनित्र आर्षभश्येनयोः प्रान्त्येवायोर्द्वर्त्तेति वाम्रेभिसोद्वे मान्यत्र लौशेगोविच्छ्येनवदसाविमान्त्येऽस्यपीत्वाकाशीते नवेमन्द्राभिमत्ससुषा मद्गेचा नुत्सोराजा रन्ध्रोत्तरवाजजितोर्योना वेतद्गहवद्देव्ये पुरोनदे पुनायामे पुरोयज्ञावृत्रवीरापारे ष्ठे प्रयोनावयं पूपुरः क्रौञ्चे साप्तमिक आयास्ये
नुत्सस्तव कावंरथन्तयोः सर्वत्रा प्तोस्वो ९
थेषूक्ते द्वे साव्यामपो वैयश्वेजय उतोनः शवे नेन्द्रः कलेर्षा प्रान्त्ययो राकूहविषघृतनिधनाश्वसाध्यानां द्वे सद्मनेयं दासे च कौल्मलान्धीकावा-भीकसोमर्षभमरुतां योनौ प्र मरुतां चत्वारीन्द्रमलीये प्र वाहे स्तृणन्ति देवमपां न ककुभे त्वद्ग सर्व उग्रं कदानत्वद्ग्रहणात् सेरयिमिन्द्रासर्वोभियो भरे स्थूरमेवासर्वो योनौ प्ररे च दृजिगेप्र पर्णे सोमवरुणा स्वारे योनावाद्ययोर्मरुर्देवानामूतीदिविद्युम्ना मित्रे दिविद्युम्ना स्यद्वे पृश्निन्येकर्चे पुनानाया-मन्तवत् पर्यामैतयोर्दैर्घे चैवमभिसोम योनौ मान्त्ये यज्ञासर्वः क्षितेचामदाय कण्वबृहत्युपोत्तमञ्चावृद्धाद्यपादाद्यद्गरहस्ये च बृहत्प त्रिष्टुवतिछन्दसोः साहीयेऽग्नेत्वद्गसर्वो विच्छन्दःसु च वत्सासु योनौ च प्र शनवार्शयोरनूनेऽस्मद्ग्रहणा द्वर्णेच न सोम ज्ञीयर्क्षु विशीये प्र क्रोशौपगवोत्तरवैष्णवैक-र्चतृचहवद्दैव्यवरुणयववाजीयादारसृछुद्धीय पदनिधनचित्रषङ्गयुण्वयामानां
विपर्ययो यथा योनौ १०

ग्रहणानि श्यैते योनौ प्ररे वाहे शृङ्गे वत्सायां कमश्वे च पूर्वे बृहतिचायोनौधः सन्तनिति पूर्वेष्ठौहुवाइ गूर्द्दौतसुम्ना वृलीयेमरु हविषयज्ञाप्रस्वामृतेसु माग-र्द्वितीये प्रसोप्रास्य द्वे ढेचत्त्वᳲसर्वास्विन्द्रक्रतुमध्यमायाञ्च श्नौष्ट उत्तमास्त्रयः प्र द्वौम शीये ब्रह्मायूथेगिरां मीढमानवयोस्तृतीयो दावसुनिधन पूर्वजनित्रजंभ शुद्धीय विशीयष्ण्वैकर्चौरुक्षयौकोनिधनेषु च नौगोजीच नवेच तृतीये तृतीयं तुरीयमर्षापौशिक्षिमानो गवे तृतीयोनतरदर्षाकरेभि प्ररेवैयश्वे नौ ष्ठश्चैकेनीचैः पृश्निनिपृताच हविषेन्द्रिभिरित्यभिगीतमेकेदᳲष्ट्र उत्तरेविकृतस्तावोक्षरेद्वेपार्थ एकᳲष्टे नित्रे च जनितेति द्वेज्ञीये वय मूर्जस्तᳲसिञ्च मातधीति वारे-चाद्याव्यावसधमा सुर्य सवनाजन गृहक्षंम श्वाईकाराद् वृद्धन्धानोनाजायोरोषमग्निमित्युत्तमाश्चत्वारस्तमसे योनौ द्वौ द्वाबुत्तरा वहञ्च नैपोर्जोमहस्ते मह्नाचान्त्या प्रयघृतवनिश्रीरेभद्रादेवे पुरुदानामृतौग्रहणं प्रवतिपादादौ द्वेमध्ये चेदुर्युवमन्द्रोशैकमन्यत्र सप्त हेत्त्वसंयुक्तपादादौ द्वे मध्येयोनित्रवरथ्ये मेकमन्यत्र गोष्ठप्रतोद पुष्प धर्मविधर्म्मपार्श्वसन्तन्यवाजᳲसदोविनरे परमड्याः पुत्रस्य मत्सरासौमित्र संकृतिवात्सप्रदᳲष्ट्रोत्तरभ्राजकीर्त्त्ययशः सᳲसर्पभद्र श्रेयोश्वव्रतैकवृषांजोरूप हस्यानां पादानिदिर्यथर्चङ्गवाञ्चोत्तरेऽछिद्ररयिष्ठयोश्चानः श्या श्यासनेम रीक्षस्थानयोश्चामीढ्वां नहिरिक्षे नहारेत्समाराराय आकुदेवानग्निᳲ स्तोभानाञ्चावक्ता तविमायाविन उक्षाचैके भासे चानासन्पुरः सुतापरियज्ञोच्चैर्वरीयवे गांवर्त्ते सत्पर्णे सद्भ्यां वर्णे सधष्टम्भे नः सौमैधे हरिᳲ हिष्ठीये वने च रन्ध्रोत्तरे येमागौतमे ष्टम्भे च रुते च न किस्त्यगोष्ठार्कपुष्पयोर्लंवरुणासाम्नि ण्वन्वृस्यत्ये द्विपदासु च वाजजिति विकर्णेचातिछन्दःसु च
देव्येऽपांव्रतयोर्गवाञ्च पूर्वे लेये योच्चादिर्यस्याछोत्तरयोःपरिप्रत्नायां च ११

नीचात्परःषःषेधमैधदैर्घवैयश्वपृश्निकौल्ममद्गस्थानेषु सिनिहतमसᳲहितं पृश्निदैर्घयोर्जितिभिया सिते स्वयातमापुरूसुतमूसदोविशीयाष्टेडरूपेषु क्रौ-ध्यष्टम्भतमछन्दसवैयश्वत्वाष्ट्रीसामार्द्धेडश्यैत साध्राणां यथर्च्चस्तृतीयोदादिरशुष्टआरत्नधानह्यनारत्नधावैयश्वे वाशेचाऽपुनामान्त्ययोरुभयं प्रान्त्ययोः षूक्ते-चापरिप्रिवृषामोच्चाद्ययोर्वादिर्गीथादिर्द्धनादिश्च रूपे धसे वे कृष्टाद्भिस्तोमुद्राऽजिष्ठञ्चश्ववा ज्योरिन्नरोजि नदे च दुरो ब्रध्नः षष्टिपयन्ति तुरे धारया द्विमन्द्रात्रासदे वकया च द्विर्नीचा सोम साम्नि च त्रेये रया नौसधरेवतीषु पयसिपरिनोगि षिवमन्तोत्थयोर्धे द्रिदᳲष्ट्रे सासिते समीमस्रुचे हव्ये-हारद्वितीयमपुरोजिप्रान्त्ययोर्नित्रे पुरोजिमध्यमायाᳲश्यैते च थे त्रिष्टुप्प्रान्त्ययोर्नैयेगीथतृतीयं चतुर्थंच ष्ठौहाद्यं नौचपञ्चमं च साम्नि च तृतीयं नवृद्धे वᳲसंकृतियशसोर्वृण्यादिः कमश्वे नोत्तरयोः स्वासु ष्ठश्च देव्येविष्ठ ष्ठा भ्यासे मनाज्येवादिरायि रानन्त्यं ज्येच हरे द्वितीयोदादि रवरुणा त्रिणिधनायास्ये स्वानोनित्रवत्त्रिष्टुप्सुत्सप्रेदादयः पुरौजिचाद्यो वैराजेचाभ्यासोहञ्चनौ च
सर्वास्वहङ्गताभीशवयोरहंगताभीशवयोः १२
इति पञ्चमः प्रपाठकः

अः कारोवृद्धः पदगीतः पादांते घोषाकारयोः प्रत्यययोः पुरो३३हाइता३ध-वा३दा३१इवा३२इदा३२हायाएवंजातीयानि संध्यागीतं वक्ष्यामो मदः शब्दः प्रथमः स्वरः पचस्वशङ्कुद्वितीयायां मत्स्यबृहतिच तमद्रिवोयदिद्रचित्रायां वसिष्ठप्रिये रथीतरोनकिष्ट्वद्रथामायामासिते हिषस्त्वेसोमयौधे पयोर्जीजनायां
वाश्वे रसः स्वासु तमसोर्के पुरोनःप्रेद्धैत्यत्र मराये १

भक्त्यन्तः पदगीतः सर्वत्र संध्यगीतं वक्ष्यामः क्रौंचाष्टमिकेश्वोविभाष्यत उषसोभिप्रिवैखानसे द्वैगते पुनानायामुत्सो जिगन्नवस्तेपूतायांक्रौंचाष्टमिके माम-ऊर्जैत्येतौ शब्दौ नौधसे नेंद्रः कईंवेदायामाष्कारणिधने काण्वे महोदिवशब्दौ प्रत्नंपीयूषायां यौधे प्रस्मवाजेषुनश्चाऽध्वर्यवः सुवर्विदैत्येतौ शब्दावाजागृविरित्यत्रौशन इन्द्रः शूरश्च महानाम्नीषु यद्वाᳲरथोबोधीये वारेथादुवएह्यूतृतीयायां न्नुमद्रिवश्चबर्हिषश्च तंतेमदायाᳲसिषासंतः श्रुधीहवायां देवᳲराधः सदुद्रवायाᳲ रजः सूर्योविते महस्तवानोबृहद्रथंतरे पवित्रं-
वतैतिदेवासश्च त्र्यंतेत्वाष्ट्रीसाम्नि २

भक्तिमध्यः पादमध्यश्च स्तोभे प्रत्यये पदगीतः सर्वत्र संध्यगीतं वक्ष्या-मोऽस्येदिंद्रः क्षारे वसुरुचौत्सेधे तुवः स्वारयोस्त्वाष्ट्रीसाम्नो रजः सूर्यश्च पूर्वे देवोधौतोमत्सरासोश्वश्वजम्भे वृषामदः स्वरेबृहन्निधधने क्यःस्वासु वत्सा-स्वभिघुच्यावनेपासास्थं पवस्वमधुमायांचें द्रःश्येनःसंतनिनिसोमोवाम्ने च-न्द्रोवाभ्रे राधःकौत्से मयोभरे स्तोतृभ्योवारे देवःपुनाभिसोमयोमर्घेष्टंभयोस्तावे
मत्सरासश्च ३

भक्तिमध्यःपादमध्यश्च स्तोभे प्रत्यये संध्यगीतः सर्वत्र पदगीतं वक्ष्यामोदेवःप्रत्युक्त्रांतइडयास्यद्वितीयायां जिगन्नवस्तेपूतायां वाङ्गिधनेक्रौञ्चे जारः-प्रसुन्वानद्वितीयायांविते हीषीस्वरतत्सस्त्रिणिधनायास्ये घृतव्रतस्त्रैशोके भरन्तःसौभरलेययोः पुरोजिनरैत्येतौ शब्दौ मराये शुचयैमाउत्वायाᳲश्यैते श्वःकार्त्तयशौदलस्यवेषु श्येनःसंमिश्लायाᳲसᳲहिते जातोवाचः साम्निप्रियंदेवायां दधन्वांयःसर्वत्र दक्षशूरावर्केशार्ङ्गेच ब्रह्मयुजोभारद्वाजे पुरां-दर्मआमंद्रैरित्यत्राभिनिधनेकाण्वे मर्त्तोयोयᳲसहोतायां कमश्वेऽश्वायंतोभित्वाशूरायांकण्वतरेऽस्येदिंद्रश्चाभित्वापूर्वायाᳲ सुष्टुतयोवषट्तायांबृहति रुष-उद्यस्यपृतैत्यत्र वाजीये दिव्योरथंतरबृहति राधस्तभोवींके विधतोभ-द्राइंद्रायाᳲसौभरे भरमाणोभ्यभिहियौधे मृजानःसवाज्यक्षायांबोधीये बोधीये ४

आकारोत्त्वं पाशब्दःप्रकाव्यायां पार्थवाराहकुत्सरथीयेष्विंद्रायेंदवितिक्रौंचे पूर्वयोः स्तोत्रीययोर्वाहायिस्तोभेप्रत्यये जसावैश्वमनसे वृधाबृहद्भारे पूर्वथाकण्वतरे द्वितासुज्ञाने दिवआप्रत्नंपीयूषमित्यत्रजयामहीयवोत्सेधेषू च्चैनेटन एकारै प्रत्यये आर्यः कालेय आसाद्वितीयोत्तमेजेतानार्मेधे हव्यविशीय इन्द्रातोकावार्षाहरेर्गीथेभ्यासेप्रत्यये हुहासखामत्स्वेप्रत्यये वैराज आःकारोत्वं मदाः सुतासोमायां बृहद्रथन्तरयोः स्तावे तमाः श्यावे क्षाश्वाउवायांप्रत्यये नित्यवत्सातीषंगसिमास्विकारोत्वमिवोत्सेधे दुहानायां प्रतीनिद्विहिकादेव्ये अर्षसिकण्वतरेडिन उत्तरयोरास्तोभे प्रत्यय ओकरोत्वं नदंवऊसद्गस्तोभᳲस्तोभे च महामिदं वेकारौकारयोरत्वमोष्ट्ये महेज्ञीयेः कारोत्वं नो अर्षसिपुनानायाॐ साप्तमिकत्रिणिधनायास्ययोर्यौधाजये च वृषो अचिक्रायां च त्रिणिधनेऽयं पूषायां च क्रौंचे वश्च बृहतिस्तावे पर उत्सेधे दुहानायां पुरोमत्स्वे प्रत्यये वैराजे पुरुषः शब्दः प्रथमः स्वरोव्याहृतिषु कामेच सर्वासु
मदभियरुहशब्दामध्येमे विकल्पे ५

वृद्धमृवर्णद्गसर्वमार्भवति षकारस्पर्शयोः प्रत्यययोर्ग्घ्नांताः का ३२३ र्ष्मांका ३२३ द्वी एवंजातीयानि तृकारस्तु न सर्वेषु स्पर्शेष्वार्भवति यथायोजा ३३४ रितॄभ्योमघवाओतृ ३१३४ पा ३ तृकारस्तषयोः प्रत्यययोरार्भवति ता ३३ र्त्तायामधिरो तार्षाणा ३२३४ ॐगृकारोहकारेपृकारश्निकारेशङ्गा ३१३ र्हपा ३ रुचदुषसः पार्श्निरग्रा३या३१रयामे चायंगौरिति नकृश्चोनेप्रत्यय उक्तस्त्वभ्यासादौ व्यंजनलोपः श्वोनका ३३ श्चोनका ३३ यदुक्तंपुरस्तात्षकारस्पर्शयोः प्रत्यययोरार्भवतीतितत्रापवादाः ससृग्मवावृधाचनार्मेधे चकृमाशाक्त्य एतदेवोदाहरणं यूथादानायां कौल्मकण्वबृहतोः संगृभात् न इत्यत्राकूपारे मर्मृस्वासुदैर्ग्घ एतदेवोदाहरणमभिक्रंदायां धेनुवरुणयोर्गिरस्तैंदायां च सद्गहिते नभृप्रसुन्वानायां गौतमसाध्रश्यावाश्वौदलाकूपारदासवैश्वामित्रस्वारकौत्सकरावतरदोहतरेषु नृभिः प्रत्तद्गसधस्थमित्यत्रैडुयास्यगोगज्ञीयषेधाभीशा-ष्कारसोमवरुणतमतरजंभेष्वेतदेवोदाहरणमभिसोमाध्यास्याद्गहदुत्थाग्नेस्त्रिणिधनहन्मनेषु धर्त्तायां ज्ञीयकावाभिक्रन्देष्ववद्युतानायां च तमसोर्के ककृतंतेमदायाद्गहारिभरवारेष्वेतदेवोदाहरणमयंपुनानायां ज्ञीये तंत्वामदायां च सद्गहिते प्रोषुवत्सासुच ६

समृत्रैशौके वृक्तवयंघत्वायामभिनिधने काण्वे वृष्णिर्यत्सानोर्वद्गशीय इवो-पदृगुपत्वाजावारतृतीयायामेतदेवोदाहरणमयद्गसूर्यायामामहीयवबोधी-यर्षभावपावमानाशुमार्गीसौम्यैटतसाकेघृषिकृच्छिशुदेव्याद्वेज्योतिषेषु तसृभिः पाहिरौरवे स्यपुरुकृछग्व्यूहारमानवयो रुरुकृदुकुवित्सुनायां बोधीये पृथि-वींप्रदैव्यंते बृहति च यज्जायथाया मृधक्सोमदविज्ञीयेऽवृद्धमथार्भवति षभेथिवी धृष्णुवृष्णि वृषन्वारे मृत्यधेनौ कृएवते क्रौञ्च मृज्यकएवतरे-कृंतच्छकुनिमार्ज्यमानः सुहस्तिया३निर्गाअका ए ३२ र्तदो ३ तृंपायामृ-वर्णंप्राप्तद्गरेफः प्रथमस्वरायां वृद्धायामपदिश्यतेत्रा २३३ पा ३३ स्थतंरे च
पूर्वदेव्यहदाग्नेययोऋर्वर्णं प्राप्तमर्कारः क्रियतेना३यर्ण्वन् ७

ऋचि प्रश्लिष्टाः स्वरसन्धयः पादमध्ये साम्नि विवृता ये तान्वक्ष्यामो मद्द्वेवस इमा उवायां वांरदेव्यरथबृहत्सु श्रुध्ये तु प्रश्लेषोभीन्द्रमभिवायुमित्यत्र पार्थे केतवः स्वासु महता गर्भोमहत्तत्सोमायाद्गसर्वत्र छन्दसि तु प्रश्लेषः प्रसुन्वानायाद्ग सर्वत्र पवस्वयस्ते मदायाद्गसर्वत्र सोमसामसाहीयशांमदेषु प्रश्लेषः पुरोनःसर्वत्र मासिः माशिवासः सर्वत्र श्चाद्रिर्नार्वाचपिबासोमायामृषभे प्रस्मवाजेषुनः सर्वत्र रवोद्गीथे तु प्रश्लेषो नॉविभिः सुषावसोमायाद्गसर्व-
त्राष्टादद्गष्ष्ट्रार्कपुष्यसंकृतियशःसु प्रश्लेषः ८

सुते चित्वानवे वृद्धाच्च सर्वत्राऽयास्ये तु प्रश्लेष उदिन्द्र त्वद्गत्द्येहीत्यत्र कण्वबृहतिपूर्वकल्पे स्तावे च जम्भे प्रतिहारे कौल्मे स्तावे गायंतोयूथादानायां कण्वबृहति जम्भे च तवाद्यायाद्गसहोदैर्घमराययोर्वैराजे च स्तावे तवद्वितीयायामाभीशवद्वैगतयो रहस्ये च बृहत्यरुषीप्रतिष्यासूनरीद्वितीयायां बोधीये देवाजरमाते अग्न इधीमहीत्यत्र त्वंनैन्द्रौपगवे चासाद्वंतीयोत्तमतृतीयाया मापप्रथोभेयदिंद्रायाद्गश्येने स्यार्चतोवैराजर्षभे दैवांजसाबृहति महीनधारागोराजा च कावे पादांत्यात्परः स्वरोविकृष्यते यथानूषतावद्युतानायाᳲशाचिपूजनायंत इन्द्रद्वितीयायां दक्षाय विधर्म्मणि गमिष्ठानसᳲस्कृतमित्यत्रौशन एवंजातीयानि ९

अथापवादाः प्रश्लिष्टा अंशोरित्यस्य शब्दस्यावृद्धात्परस्य प्रश्लेषः सर्वत्रेह न यदिन्द्रचित्रायां वसिष्ठप्रियषंगयो र्दिवस्पदेतयोष्पवित्रायां ज्ञीये मोषुत्वापार्श्वे श्रुधिशब्दोऽभ्यासे धियोग्नेभरामेध्मायामंते जिषुसन्तनिनित्विचिसुष्वाणायामांधांगवेंधस स्तंवोदस्माद्यायामाथर्वणसौभरयोः प्रत्यस्मैतृतीयायां च रथंतरेऽवासृजोरातयैत्येतौशब्दौ प्रोषु वत्सास युजाणिरित्सिषायाᳲरौरवे बोधयोमहेनायां वाजीये डितेवसोत्रै ककुभे तमोर्षायां वर्णेऽर्च्चतप्रिये ब्रह्मयुजाकक्षे धसोद्रयोवात्सप्रे नदीधिमःश्रायन्तायाᳲसौभरे सैन्योसिबार्हद्गिरसंतनिनो र्वाहनोग्नेविवस्वद्वितीयायाᳲश्रुध्ये वृष्णौद्यस्यत इत्यत्र वाजीये धारयासेधे धियोसेधे जमवर्त्तेचाऽग्नेतमद्यकमश्वे ततर्द्दिथेदैर्घे श्रवस्यवोदैव्ये
श्रवस्यवोदैव्य १०

यः संयोगोयवांतः क्वचित्संकृष्ठः क्वचिद्विकृष्टस्तत्र संकृष्टग्रहणं न्यर्यःसा-हीयपर्णवर्णमित्रविलम्बेषु नैडे दिव्यंज्यर्षसियशःसᳲसर्पपुष्येष्वापृछ्यमवृद्धᳲ सर्वत्र मदेष्वाकूलीये जिह्यूंनकृन्न्यश्च ज्ञीयस्योद्गीथे विश्वा-च्याश्विनोर्व्रतपर्याकूपारपुष्यमरायेषु नाभ्यासे त्वद्रयश्चैतेषु वैघेनेचामराये त्वग्नयेस्वासु दैर्घैध्यमायाᳲसूर्यस्याभिप्रियाणीत्यत्र स्वारकावज्ञीययो रेष एव शब्दः सूर्यवतीष्विनोराजद्वितीयायां चौशनेऽतिसूर्यंपुष्यमरायकीर्त्त्येष्विन्द्रः सूर्यᳲस्रुचनैयकीर्त्त्येष्विव सूर्यंकीर्त्त्ये बण्महाᳲअसीत्यत्र सूर्यशब्दः सर्वत्र वितनैययोस्त्वाद्योविकृष्टः सूर्ये महत्तत्सोमायां वैश्वज्योतिषवात्सप्रयोरामायामासूर्यᳲसर्वत्राऽस्य प्रत्नायामयᳲसूर्यशब्दः सर्वत्राऽत्रैव तृतीयायां न सूर्योभ्राजे सूर्यस्य नतेगिर इत्यत्र महीसूर्यः कीर्त्त्ये सᳲसूर्यस्येहवद्वामे सूर्यावैरूपांतरिक्षयोस्त्वᳲसूर्यᳲसौमित्रे समुसूर्यᳲसंतनिनि यथर्चगीते पर्व्वणि ष्ववितादाशे महायां ज्ञीयविशीयवारमहामित्रतरेष्वेत्द्यूकमश्वे त्वामिद्ध्यविभरे त्वायसर्वत्र व्याभिर्नार्म्मेधे कुण्डपाय्यः सद्मने व्योमनीन्द्रसुतायां
वᳲशीये हिन्वत्यपसोद्विहिंकारगौगंवद्वैगततरेषु ण्वतरे च पूर्वकल्पे ११

ण्योस्तं त्वाधर्त्तायाᳲहाविष्मतसन्तनिनो र्विभाषा प्रसुन्वानद्वितीयायाᳲरथंतर इदाह्योमानवे स्युपमाछन्दसे पूर्व्योवृषामतीद्वितीयायां ज्ञीये त्वामभिदᳲष्ट्रोत्तरे मघंद्विहिंकहारभारमानोत्तररौरतरेषूतस्युर्वैरूपान्तरिक्षह्रस्वासु वृष्ट्ययावैरूपे हर्यश्वपिबासोमद्वितीयायाᳲसहोदैर्घे मरायैत्वाद्ययोः स्यंतमामराये विद्वान्मरायववैराजर्षभयो स्त्वामिद्भूरिहितायां मराये सहोदैर्घे त्वभ्यासो नप्त्योरौर्णायवयोः परिप्रियायां मार्गीयवे च त्वᳲह्येत्येतौ शब्दौ सौपर्ण्ये पवित्रमत्येज्ञीये नकिष्ट्वत्सिते ऽसाव्यᳲशुः सर्वत्र न सन्तनिनि पाष्योः क्रोशे ष्यैरयत्रैतक्रोशवार्शेषु त्वᳲरित्वंघां च गवाष्टेयुसिमासु त्वं घांशुद्धीये सुहस्त्यरन्ध्रोत्तरवरुणगोष्ठार्कपुष्पेषु स्वानः परिस्वानायां वैदन्वतहाविष्मतरेवतीष्वेष एव शब्दोऽक्रान्वासिष्ठे परीताध्यास्यायां चानवमेऽहनि त्वंकविर्द्वितीये दन्वते मित्राः स्वा नाः सर्वत्र दध्याशिरोविते व्यद्रिभिर्यज्ञीये त्वं मातौपगवे वरेण्यं प्रराध्यं चातीषङ्गेऽत्योगभस्त्योः स्वः शब्दश्च ज्ञीये स्वःकावाभिक्रन्दयो रत्योर्के त्योगभस्त्योः ष्वाविशे त्येते शब्दास्त्रयः शार्ङ्गे
कृत्व्योनुमाघोत्योगभस्त्योः स्वष्वाविशेत्येतेशब्दाः षडेषडे १२
इति षष्ठः प्रपाठकः समाप्तः

सप्तमः प्रपाठकः
देवेभ्यः संक्षारे नर्यः परीतायां माधुयास्यभीशरौरदᳲष्ट्रजंभानूप्रयौधद्वैगण्वतरस्थानसंकृतिभर्गयशाथर्वणतरेषु नवमेत्वाहनि सर्वत्र दैर्घवर्जं वि-भाषारुणसाम्न्येष एव शब्दः संकृष्टो गोमन्नष्कले त्येष्ट्यव्यद्व्यभ्यालौशे तमसोर्केचाऽत्रैव तृतीयायामन्त्यः सर्वत्र न्योजसाकीर्त्ये भ्यं कीर्त्त्ये का-शीतहाविष्कृतयोः स्वᳲशब्दः सर्वासु त्वांदेवासोरीत्यापैत्येतौ शब्दौ वैश्वमनसश्रुध्ययो रर्चंत्युद्वᳲशीयवितयोः सान्वारुहोवᳲशीये भूर्य-वᳲशीयलेयवितेषु पर्यूष्वान्धीगवसᳲस्तोभयोस्तरध्यैविते राज्येन्धीगवदेव्ययोः सनित्यः सर्वत्राऽत्रैव तृतीयायां न्वाᳲशदेव्ये न्पृण्वन्दक्षाप्य इत्येतौ शब्दौ मराये शेप्याभारद्वाजे व्यस्थिरन्षडिडेऽवंत्यस्यस्वारङ्कावज्ञाययोस्त्वमिन्द्रत्वंवृत्राणीन्द्रस्य यशसि त्वंबृहᳲ स्येत्येतौ शब्दौ द्विहिंकादेव्ये चर्त्वᳲस्यन्येयशसिहᳲस्यभीवर्त्ते ष्वपितोलौशे त्वᳲसुवीरः श्येने व्यशब्दः शिशुन्देव्यज्योतिषयोः पुत्रेभ्योभारद्वाजे प्रत्यशब्दोनानतरयोर्युज्याविशीये व्रतान्यस्य श्यैतवाजीययोः पूर्व्यमुत्सेधे स्पृक्वभिः पार्श्वे हरिण्यासतास्येभिर्वत्सासु १

त्वेसोमाभ्यभिहीत्येतौशब्दौ दैर्घे घ्न्यानाᳲश्रुध्ये पृणध्वंकण्वतरे जातमार्यज्ञीये पाह्युत्वामिच्चरौरवे ह्यग्निभिश्चरंत्यस्तावे नैये दुर्यंत्युद्यता चान्धीगवे न्यैरयज्ञीये त्वान्दूतज्ञीये शग्ध्यूहारमानवयो स्त्वᳲह्येहिजम्भे त्वंपुरूकौल्मजम्भयोः प्रत्ययकीर्त्ये र्यः कालेये पूर्याः संजये वीर्यस्यण्यस्यवारे श्रुधीहवायां माद्येपृष्ठे सख्येश्रुध्यत्रैतयोस्त्यूमाः पूर्वंव्यनद्वेत्वेक्रनुमित्येतेशब्दाः श्यैते पार्येहर्यशब्दश्च देव्ये वावृधेन्यञ्चदेव्ये सत्राच्यानकिष्ट्वायोषत्याचवाशे सᳲसद्यत्वेदेवादन्त्यात्यान्दूश्मस्यमन्ते त्वमङ्गककुभे व्युषाः कावे महत्स्वासंतनिनि वीरसेन्यः संतनिहद्गिरयो रोषधीभ्योज्ञीय मत्स्यवृहति दधेवार्याणिकमश्वे स्वर्णज्योतिरुत्तरे कमश्वे स्वशब्दएनाश्रुध्येऽदर्श्याबृहद्रथंतरयोर्वहारत्वᳲश्रुध्ये वृष्ण्यावि-षट्कारणिधने काव्यंनाभ्यासे त्वांवृत्रेष्विंद्रगामश्वमित्येते शब्दास्त्रयोवारे त्वामित्वांकाष्ठासु प्रतिहारे बृहति त्वाᳲसप्ताहे ष्विन्द्रबृहतरे त्वाᳲशब्दौ पूर्वौष्विंद्रत्वजंभे जनित्र्यश्येने वीर्यैर्देव्यबृहतो रत्रैवकाम्यंदेव्ये सख्येस्फिग्यं
च रथंतरे यामेव्यख्य त्स्वोवारथंतरे २

अयिष्कारस्य भैस्वरे प्रत्यये ग्रहणैर्बिसर्गलोपः स्थाभिर्यस्ते सुरूपे श्यतिरभिद्युम्नतृतीयायां वाचः साम्नि भिः स्वासु विशीये श्रुचिः परिप्रियायां मार्गीयवे गविः प्रसोमदायां कण्वतरे सुतिः पिबात्वस्याभिनिधनकाण्व नृभिर्द्ददिरिंद्रोमदायां वार्हद्रिररश्मयोर्वरीःस्वासु रश्मे गिरेर्वृष्णि ज्योतिस्तावे प्रत्युबृहति सोमस्यतिर्हेप्रत्यये सहस्रधारायां त्वाष्द्रीसाम्नोः स्वरप्रथमे चारिष्टे चानादा वद्रिरभ्यासे प्रत्यये क्रायां वैश्वज्योतिषवात्सप्रार्केषु नकि नकि-
ष्द्वद्रथाᳲस्वशब्दे प्रत्यये गौरीवितासितयोः ३

उःकारस्यौहोवायां प्रत्यये ग्रहणैर्विसर्गलोपः पृथुः सांवर्ते क्रतुः परीताध्यास्यायामायास्ये त्रीणि त्रितायां वार्शे परिप्रियायां च मार्गीयवे कसु-रिंद्रक्रतुमित्यत्र ष्टम्भश्यैतनित्रेष्वि दुर्द्धर्त्तायां वासिष्ठे रहस्ये च योधाबृहति वाजयुः सदोवनायामन्तरिक्षे सजूरग्नेबृहति विसर्जनीयकारौजीराः सैंधुक्षिते निकामावितशृङ्गयोर्ज्याकाः प्रोषु वत्सास्वकारोगोमन्नः श्रुध्ये समुद्रः प्रथमस्वरैमाउत्वायाᳲश्यैतनौधसयोः स्वःशब्दः पूर्वः पूर्वे यौक्ते स्वशब्दश्चै वातिहारप्राप्तोलोपः क्रियते सिष्ठत्रैशोकयोश्च यौक्ते चोत्तरे ण्योर्मरायेऽभ्यासे
प्रत्यये विसर्जनी चालोपमेके विरामे ४

तकारलोप उछब्दः पार्थुरश्मे यद्युदीराया मिलांदेच वर्चे प्रत्यये परिमर्द्धिषत्स्वासु हारायणे दृढाचित्स्वासुवींकेभ्यासे प्रत्यये वोवित्सन इद्रा-याᳲसौमित्र इंद्रोमदायामिच्छब्दः पार्थुरश्म इद्विहिंकारज्ञीययोस्त्वमिन्द्रपरित्ययोः युद्वैश्वामित्रे प्रसुन्वानतीयायां तवेत्प्रत्युबृहति मकारलोप उत्सन्न-कंदैर्घेभ्यभिहीत्यत्र माᳲसूर्यमायास्ये साप्तमिके तवायां मनीषांक्षौद्रेषु सहोदैर्घमरायवैराजर्षभेषु स्रसामैटते भ्यासे प्रत्यये सईंत्रिकबृहति प्रप्रींयज्ञा-बृहत्युकारलोप उपदृगयᳲसूर्यायामैटत उतविष्णोश्च जनितायाᳲश्यावाश्वे यकारःपरिष्टोभंत्ये त्यस्मिंछब्दे दविज्ञीये वाशब्दः सफेप्रियंदेवायां प्रथम-तृतीययोर्विकल्पयोरकारःसनेमित्वायामदेवᳲश्रुध्यत्रैतष्कलेष्वऽघायोर्वा-
रे प्रथमेंऽधसःक्षुल्लकान्धीगवयोर्वृद्धादक्षरद्वैदन्वते प्रथमेऽद्वयुसिमास्वक्षरन्नक्रवᳲस्त्वाष्द्र्याद्येऽग्नयेज्ञीय आकारस्तंत्वाविप्रायामिहवद्वाम इकारः प्रसोमाश्वे व्यञ्जनमपरांगं विरामे लुप्यते ऽभ्यासे च नोर्मयोर्णसार्जुन ऋभ्वस
एवामृताचार्क आन्कारोनुनासिकोवृद्धः सर्वत्रारेववैरवानससंतनिषु ५

आउवाव्यवहितमाउभवति सर्वं पदान्त्यं च व्यंजनं लुप्यते शाता२३उवाभवा सियो२३४वाउग्रा२३उवाशर्ममहो२३४वायूजा२३उवावाजेषुचो२३४वामधा३१उवा२३-एवंजातीयान्यनाउभावोभृगएवतरे रेतःश्येने षुमनः सन्तनिन्यशिश्रयुः प्रवद्भार्गव ऐष्ठयश्चान्तः पदिकोनाउ भवति सर्वत्र यथा मान्दी२मा२३४दायतो३आउवा२३ श्रीणन्तो गोभिरू ३ आउवा २३ मरुच्च न योनिᳲसोमसाम्नि सीदछये ना २३४ हायिनायाउवानाईमाउवा२३ सुनोतसौ पर्ण ऊर्म्मिणावाम्रमेधातिथयो र्वर्णसदस्यवप्रवदुद्वत्सामराजेषु स्पर्शानामलोपोयथा द्युम्नानिमानू २ षाणा ३ माउसहस्रिणा ३ माऊघाजिव्हिया३ माउवन्मधुमा त्सू २ वीरिया ३ माउतिरेभा३ नाऊघृवसानाः३ पारिया३ सी३ निर्णिजा ३ माउश्येनो नयो नी३ द्यार्त्तवा३ ता३ मासदा३दाउ नतिष्टुप्शिशुमुद्वतिसोमो वायिरा२३जमनूरा२३१जतिष्टा ३ उ रहस्ये च न सर्वमाउभवति व्यञ्जनं च च न लुप्यते यथा वाजीयनित्यवत्सातीषंगसिमासु यत्राउभावो व्यंजनलोपश्च तद्वक्ष्यामः स्वरान्तः कण्ठ्यः सर्वत्र विष्णवे सहस्रिणमिति यण्वापत्ययो रञ्जोरैवतयोर्व्यमः कारश्च रैवते सिमासु सर्व-माऊभवत्यनृगंते छान्दसीषु दिशोवसोराणां घोनामृगंतेषु चाऽक्षारित्यस्य शब्दस्य रेफलोपः स्वरघोषवत्सु प्रत्ययेषु ज्योक्कः शब्दस्त्वोत्वाᳲहे सका-रलोपः श्रवस्तमः साह्वान्विश्वायाᳲसᳲहिते सुशस्तिभिरिलान्दद्वितीयायां मानस्तरभिमाजमावर्त्तेथादौ लोपः परांगं वा सुहस्तास्तावे ज्ञीयस्य लोपः पराङ्गं वेंद्रा येन्दविति क्रौंचे वलोपः संधावुगतिर्विरते द्वियकारसंयुक्ते विकृष्टे पूर्वोयकारः प्लुत आकारः संपद्यते रयिᳲसोमश्रवा १ आ २३ यांयिक्रौञ्चे निधनत्वात्यावा२माना२३ श्रवा२३४ यी२३४यां याशब्दः कुण्डपाय्ये महेनायां च प्रणपात् कुण्डपाया२३याः सत्यश्रवसि वाप्य अवृद्धस्तोभात्पर इकारः
सम्पद्यते रायिᳲसोमश्रवौ३होवा हाइयाम् ६

अनुस्वारः स्पर्शः स्ववर्गीये प्रत्यये रेफस्पर्शोष्मभिः संयुक्त एते शब्दास्त्रयोऽन्तः पदिक्रास्तोभव्यवहिताः सर्वत्रातिह्नियते स्तोभान्ते विरते लोपः सन्धा-वलोपोवर्हिषि तर्तुराणाः पिशंङ्गमीशानकृदघशᳲससराᳲहमᳲहेत्येवंजातीयान्यतिहारप्राप्तं व्यञ्जनं लुप्यत आनᳲशदेव्ये ज्योतीᳲषि वृषं न ददर्शिवारे वर्पसोदर्शतेलान्दे न्धसः स्वारेपर्णे प्रशᳲसन्तिविशीयांधीगवयोर्हिन्वन्तिविशीये मन्दानङ्गीर्भिर्जनित्रे धर्मं दैर्घे विदुःसिष्ठ इंदवौद्वᳲशीये कर्मवत्सास्वार्थवणे सर्वं तदुकार्त्तयशे स्वरांतमेके विसर्जनीयान्तं वास्वासु भरेयंतुरंलोपः पूर्वाङ्गं वा कश्चित्पदान्तोलोपः प्राप्तोऽतिह्वियते कश्चित्पदान्तः पूर्वांगं प्राप्तोऽति ह्रियते वचनात्प्राक्स्तोभस्य स्वरांतोविरामः स्तोभांते विरते लोपः सन्धावलोपो निष्ठाअधयदिमायाᳲ सदोविशीयोत्सेधयोः कुवित्स्वासु मार्गीयवेऽचिक्रदत्पवमानाभ्यर्षसीत्यत्रकवण्तरे पुरमजीजनोहिदेव्ये मदुरितायेददतिदेव्य उषर्बुधोग्ने विवस्वद्देव्ये गिर्व्वणस्त्वयाभूषंति मानवे सत्पतिमिंद्रं विश्वायां लेये जंभे चत्वामिद्धीत्यत्र मद्यमाउवाव्यवहितं छिद्रमैधांजोरूपेष्वृतमाउवाव्यवहितं पार्श्वसंताछिद्रमैधांजोरूपाग्नेस्त्रिणिधनेषु ७

शवसः संजये सरद्गौतमे निष्कृतᳲरुणसाम्निवृषॉचिक्रायां वयुमपघ्नन्यवसायांकाक्षीवते ध्यममैषिरे मरुत्पवमानोरथीतमायांकूलीयसंतनिषभेषु दूराद्वंतीये प्रथमे रसं मार्गीयवे हयत्त्वᳲसोमासिशांमदे द्रिᳲसवर्द्धितायां वितशृंगयो रुभयᳲस्वासु मैधातिथे संपवित्रायाᳲसामराजे तद्यज्जाय-थाद्वितीयायां बृहद्रथंतरयोर्यच्छब्दस्तत्रैव बृहतींतरेप्रत्यस्मैद्वितीयाया मधत्त्विषीमायां च वत्सासूत्प्रशᳲसायां विशीयज्ञीययो श्चित्तदद्यायां वंतीये महदक्रान्वासिष्ठे रहस्ये च माभे मबृहत्यहिᳲस्वारेपर्णे द्यातः पार्श्वेमोषुत्त्वायां नप्त्योः परिप्रियायाᳲषूक्तौर्णायव योर्ज्ञीये चर्षणीयउजिष्ठायां ज्योतिरौंपगवे पवमानॉजीजनायामर्वाङ्निलोपमेकेकावे विते श्रुतिं युक्ष्वाहिकेशिनायामुभयतः प्रभोः शैखण्डिने हरिवींचशाकरेर्षभेऽभीकेविपः स्वःसर्वत्र यथा स्वर्विदःशंकुनिसाहीये च स्वर्विदानार्मेधे नस्वेप्रत्यये सिष्ठत्रैशोकयोश्च
सिष्ठत्रैशोकयोश्च ८

अवृद्धादिपदांतात्स्वरे परे यकारोव्यवधीयत उपदांताच्च वकारोविकर्षे सर्वत्र तत्र चालोपः सन्धौ विरते लोपो बिधियात्रिवरूथᳲसुवस्तया एवंजातीयानि नप्रतीनिवर्त्ते जठरेषूद्वत्काववासिष्ठाभिक्रंदार्केषु पृणक्तुमहामित्रत्वाष्ट्रीवितेषु येत्वामृजंति लौशशैखण्डिनयो रदर्शिश्रुध्ये वृत्रेषु सप्तहे द्व्यन्तस्थपरे लुलोपो यथाकाष्ठासुनरस्त्वांकाष्ठासु आ २ र्वतः स्तोभव्यवहिते त्व लोपोद्व्यन्तस्थपरे यथाभीकषूक्तयोरैटते त्वभ्यासे प्रत्यये वृद्धात्परौय्वौलुप्तौ तंत्वागिरः सुष्टुत-योवाजया २३ तिआजिन्नगाइसूरौआ २३४ क्तूषूआएवंजातीयानि नभूम्युच्चासंक्षारे स्वायुधोग्नेसिंधूनां मरुतां धेनौ स्वास्वौशने च स्वश्वोनकिष्ट्वद्रथायां प्रियासितयोर्मदेष्वस्येदिंद्रायाᳲष्कलदासयोर्यज्ञाय संतु सर्वत्र बृहद्वात्सप्रवैराजपदनिधनश्रुद्धीयवर्जं नदीषु प्रियः सूनायां यौधाजयद्वैगण्वतरेषु धर्त्तायां काववासिष्ठाभिक्रंदेषु सुतेषु त्वया भूषायां माधुच्छन्दसमानवयो द्युम्नीप्रमᳲ
हिष्ठीये वनेष्वर्यासोमायाᳲशाकलवार्शसंतनिवर्णहरेषु ९

पृष्टेषु सुज्ञाने स्वाध्यःसोमाः पवंतायां वितमधुनिधनांधीगवेषेधज्ञीयेषु संवत्सरेणेषु प्रबोधियोयां प्रवल्लौशसारथ्ययामीवसु वसुन्यपवमानरुचायां विशीये मर्त्त्येषु दानायवार्यायां लेयश्रायन्तीययोः कविमिवायां चौशने व्यश्नुहिसंक्षारे पिबात्वस्यवर्त्ताभिनिधनयो रवंत्यस्य सामराजे स्वस्तये-दविज्ञीये दीयाज्ञीये स्वाहुतः सदुद्रवायां वारदेव्ययोर्बृहति च गीथे दीर्घवृद्धो-पहितहिपदांतआयिभूतोकाराकारयोः प्रत्यययोः संधौ यकारमापद्यते गति-र्विरतेवायख्यंद्रो ३२३ पवमानाभा ३ यार्षां ३ सा३एवंजातीयानि नार्षसि-पुनानायां यथा गौंगवाभीवर्त्तयोर्भवीयसीप्रमᳲहिष्ठीये र्च्चंत्युद्वᳲशपुत्रे विश्वान्यर्यआपर्णैटतबोधीयर्षभेष्विंद्रायछंतिस्रुचश्चरंतिनैये दधियज्ञीयक्रौंचयोः
स्यश्विनोर्बोधीयेऽधाह्यग्नेकमश्वेस्यंतमासहोदैर्घर्षभयोर्वराणिज्ञीयश्यावाश्वयोरेकारे च यकारंयामोद्वतोर्गतिमांश्च पदांतः संधौ यलोपो विरतेरमतोयिये२३स्यापरोयिये २३ त्रमतोयिये२३ एकारादःकाराच्चभोगः क्वचिदिकारादोवौकारयोरेकीभावेलोपः १०

वृद्धमंतः पदे तालव्यमाभवति हादौ स्तोभेप्रत्यये प्रतिभागन्तदा२३हा३यिपप्री२०वयममृतंजाता२३वाहुंमायिमहाहस्तीदक्षा२३होएवंजा-तीयानि नहिन्वितवद्यौरिंद्रायद्गसौभरेऽचिक्रमृज्यमानायाद्गरंध्रोतरवाजजिन्मंतेष्वि वदुहानायां पृश्निमंतयोर्गायंतित्वायां च त्वाष्ट्रीसाम्नि कनितिस्रोवावा-याद्गसैधुक्षितौशनयोः सद्गहितेत्ताभवति वारे सर्वत्रांतःपदं ना भवति स्वास्वाभवतिनिमर्त्त्याद्वनेविष्णुव इत्येतौ शब्दावर्षासोमायाद्गशाकले वरिवः सन इन्द्रायां कौत्से पच्यध्वर्यो साके सवीरायां वैश्वामित्रे डिनद्वितीयायां त्वाद्गरिहंतीत्यत्र च त्वाष्द्रीसाम्नि रभिंसुषावसोमायाद्गरौरवे रहस्ये च संकृतिनि गौ शृङ्गेस्वर्विदः सुम्नेषु मानस्तरभीत्यत्रजमवर्त्तषेधयो र्माशिवासः प्रहिन्वान इति च पूर्वे जनित्रे गीर्भिरुत्तरे श्रीणाहविषे सवाज्यक्षायां भ्रवेजिपवमानस्य जिघ्रतायां च व्यवधयदिमायामुत्सेधे हिन्वाभिसोमायां तुनिभीशवयोर्दीर्घनिषेधे पुरोजित्यां जम्भस्वरयोरनाभावस्तालव्यस्यान्तः-पदिकस्य दीर्घशब्दस्त्वाभवति पुरोजित्यां जम्भेस्वरेचाभवति सहावाद्ग इन्द्रेत्येषशब्द आनस्तेगन्तुमासरैत्यत्रावृद्धमप्याभवति जितीयोदीक्रौञ्चे षिपरी-तायां माधुच्छन्दसौ वरिवःसन इन्द्रायां मार्गीयवे जरिस्वारे पर्णे मदिन्तमदिष्ठनोगिहाविष्कृते यिन्नावश्विनोर्व्रतोत्तरे ११

पदान्तश्चाभवति मातेग्नेतमद्यायांकमश्वे ध्मैन्यैवारोत्तरे ज्ञीयेस्यन्दतेकृण्वते चर्षणीरधीत्पर्षिहाविष्कृते वरिवोधायां नुव्य भीनः कौत्से वृधेस्माऽत्पि-बासुतायां पृष्ठजमवर्तयोः पवन्तेभिसोमायां मैधातिथे निष्कृतद्गरुणसाम्निवृषो अचिक्रायां परीतायां च परिस्रवाऽधिसोमौष्वावाम्रे सुष्वाणायां चान्धीगवे ऽभिप्रिज्ञीयेचोक्तः कृपेस्वासुनैये विदैन्द्रसुतायामुद्वᳲशीये मधुनिधनेत्त्वाचिसुष्वाणायां यिन्तवेपुरोजित्यां प्रतेशैखण्डिने पातवेनौसᳲहिते शस्तयेतन्त्वामदायाᳲसँहिते गविष्ठयोभिद्युच्यावने दिवेत्वाष्ट्रीसम्नोः सहस्रधारायां
मादेनौरेवतीष्वेतिध्यमायांमहानाम्नीष्वभिश्यैते तदिदासतृतीयायाम् १२
इति सप्तमः प्रपाठकः

यकारे च प्रत्यये वृद्धमन्तः पदे तात्नव्यमाभवति यच्च यकारसंयुक्तं विकृष्टᳲस्तौषे मित्रमिवं प्रा२३ याᳲसोमा २ विश्वात्वा २३ या एवं जातीयानि नरध्यंमहस्तवानायां कएवबृहति रहस्ये च बृहति नर्यः सनोहरीणायामित्यत्र वैत्रे वाम्रे च परीतायामन्त्योधर्तायामुद्वद्भार्गव ईयतुस्त्वमिंद्रप्रतूर्तिष्वित्यत्राभीवर्त्ते पीयंत्यभ्रातृव्यद्वितीयायामामहीयवे पीयन्तवेमानैन्द्रायां वारे स्फिग्यं माभे मबृहति हीययमहेनोरेयार्वाजीये तृतीयमृतस्य जिह्वायां नाभवति सर्वत्र ज्ञीये त्वाभवति पदान्तश्चाभवति शर्मणि प्रदै ज्ञीये काण्वे रन्ता स्वरे च वियस्ता वृद्धमप्याभवति प्रियः सूनुर्ण्वतरे संमील्ये जिह्यनकृत्व्यश्वयाधिया ग्रहणाध्यैनौवारे प्रथमे पवस्वदा सुज्ञानेङ्गदाशंकुनि विष्टया वाचः साम्नि
वयुनावासिष्ठे दिवियज्ञायथोत्तमायां बृहति कृत्व्यास्तौरश्रवसे १

ॐवौकारयोरनन्तरस्वरनीचाघयोः प्रत्यययोः सर्वं वृद्धमाभवत्यन्तलोपश्च यथाभरनार्मेधैध्मवाहनिहवसाध्रेषु नकृछ्यैतविशीययोरथापवादा रागः स्वः-पृष्ठनैयातिथरश्मेषु संगृभातून इत्यत्राकूपारे दूरेदृविराट्सुदैव्ये तकारः परिस्वानायामैध्मवाहे मकारः कार्त्तयशमन्तयो रापृच्छ्यᳲसेधे रथीनार्मेधे प्रा-यश्चित्तेषु पार्थुरश्मे स्वास्वाःकारवर्ज मोकारः सखायः सोशाक्त्ये मदायतोनवे वायुमारोभासे महाᳲश्चरतिवाशे सूर्यमरोनैये सुषावसोछंदसद्वैगतयोः स्तोभो गोद्वौगते सोमसुज्ञाने भुवनोटते यिर्नोबोत्सेधे उवर्णंतुनसर्वत्राभवति ग्रहणा-दाभवत्युभयं स्वासुमैधातिथे नः सुवारेप्रथमे प्रियः सूनुर्द्वैगतगौंगवयो रिंदुर्गौतमसाध्रयो रकूसिष्ठप्रियेयदिंद्रचित्रायाᳲ शिशुᳲसर्वत्र २

ऋगंतीयः स्पर्शः प्रथमः स्वरो नामि विसर्जनीयश्व नाभवति तत्रत्वौहोशब्दः प्रथमात्कृष्यते सदादौ २३ ह्वियामौ २३ स्तियोरौ २३ एवंजातीयानि दैव्ये त्वनृगंतीयः स्पर्शः प्रथमः स्वरोनामि विसर्जनीयश्च नाभवति तत्र त्वौहोशब्दः प्रथमात्कृष्यत आविताजरायिहृतॄणामौ २३ आ २३ हूंमहिश्रवस्यवा प्रायुभायिरौ २३ तुरीयं त्वा भवति शिशुं देव्ये सचमानः समुद्रंतुरीया ३ औहोहाइ रहस्ये त्वृगंतीयश्चानृगंतीयश्च स्पर्शः प्रथमः स्वरोनामि विसर्जनीयश्च नाभवत्यृगन्ते त्वेव प्रथमकृष्टस्तोभ इलांदद्वितीयायां तृतीयादिन्यामौहोवायां चतुर्थस्थोवृद्धः पदांतः सर्वत्राभवति यथास्यशिशुमक्रान्वासिष्ठेषु श्यैतवारयोश्च तत्रापवादा रागोग्नेबृहति मत्स्यबृहतित्सरः प्रत्युबृहत्ययोऽग्नेबृहतिजुष्टो यज्ञाष्टाहत्पूर्जो ऽयंपूषाबृहतिगावः श्येनोत्यः सिष्ठे वृषोचायास्येवृषो ३४ औहोवा इन्द्रोच स्वः पृष्ठैंदो ३४ औहो उवर्णं तु न सर्वत्राभवति ग्रहणदाभवतींदुस्त्रिकबृहति शिशुᳲसर्वत्र ३

ऊकारोन्तः पदिकोग्रहणादाभवति नमो घोव्यंचाग्नायिंनमा २३४ औहोवातो मा २३४ औहोवा तालव्यं च द्वितीयात्कृष्टं तालव्यᳲहायिशब्दश्चाभवत्योस्तोभेप्रथमादौप्रत्ययेश्रिया ३ ऊ २३४ वाहा ३ ऊ ३ हा ३ ऊ ३ हा ३ हायिस्वासुनकारः श्रायतीयेदानाया ३ वोहुदया ३ ऊ २३४ वाशुकारम-कारौचवृष्णि त्सिबास्वरᳲसर्वमाभवतियास्तोभेप्रत्ययेवचश्चनादभन्नित्येवं-जातीयानि मायिते वचा २ या २३४ औहोवा वानादभा ३ या २३४ औहोवा और्णायवयोस्त्वोभवतिकविक्रंतौ २ या २३४ औहो वाज्ञतावृधो २ या १३४ औहोवायनिष्टयो २ या २३४ औहोवा चरेवारेहत्याᳲ सर्वᳲश्रुधीहवायां स्तोतृभ्यश्चौ कारोंतः पदिको ग्रहणादाभवत्येकारेहकारयोः प्रत्यययोः कावयामवाम्रसोमसामसुनामनृताऽ२ इयमधिराए ५ दुरितासा २३ ए ३ सुषाहो २ इव साहो २ शयेनो नया २३ हा अध्रिगवित्यत्राचत्वमौकारेप्रत्ययेरयिष्ठेऽवृद्धᳲसर्वमाभवत्यौहोस्तोभानामु- द्धारोगणस्तोभेसस्वरेप्रत्ययेरेवतीर्न्ना औहो प्राणराशिशाऔहोसाऔहो नेंद्रस्तेसोनहिते पूविश्वस्य दूज्योतिष्कृणोवोदेथाᳲसूरौगश्चपुशब्दश्चेलांदे रथन्तरे सर्वमाभवति स्पर्शगभस्त्योवर्जमोस्तोभेप्रत्ययेऽश्विनोर्व्रतपूर्वे च तालव्यᳲ शाक्वरर्षभेत्वो ष्ट्यस्पर्शवर्जमेस्तोभेप्रत्यये वृष्णिसर्वमाभवत्योवायामानेतरस्वरनीचाद्यायां प्रत्ययेप्रत्यये ४

ऊहगानेयोनिवत्स्वराः स्तोभाभ्यासविरामा अभ्यासस्तुतछंदसं विकाराहि प्रत्यक्षपरोक्षादय स्तेषामु क्तोनियमोतोन्येनियमाश्रयाः पर्वाश्रयाश्च तेषानि-यमाश्रयाणां यथैतच्चतुर्थमंद्रातिस्वार्य्याणाᳲस्वराणांद्व्यन्तरमुच्चमुच्चमुद्वहो दीर्घकर्षणस्यवृद्धिर्नंदायात्सिव्यकर्षणं गतेरेकारभावप्राप्तायाएकारनिवृत्तिः गीतीनामंते निधनमेवमादयोनियमाश्रया अथ पर्व्वाश्रयाः कृतस्वराणि परिमिताक्षराणि छन्दसि तेषामूहे ज्यायसि छन्दसि यथान्यायमावापः कनीयस्यादितो लोपः पर्वणाᳲसंघातानां च शुर्मदायास्तु त्र्यक्षराया उपाद्यलोपोवारे लेयप्रस्तायसदृशेष्वविकारो गायन्त्याद्यायामाष्कारणिधन-वदिन्द्रायाह्युत्तरयोर्वयमुत्वावत् काक्षीवतौच्चावद्देव्य आकाराकारयकाराभ्यासएनातं वोग्निमिति निधने च नित्यमोत्वं गौषूक्तेतूच्चातायाभूने षाश-ब्दाभ्यासात् सम्प्राप्तिः क्रोञ्चै च हि शब्दाभ्यासा द्वर्त्तेचेकाराभ्यासात् साहीयर्गूदपुत्रेषु चातः परं पर्वविकारान्वक्ष्यामो यदधिकृतᳲस्वरतः पर्व्यः तद्यथायोनि स्वरेविकाराद्यदन्यत्पर्वापद्यते तत्तेनैवोपदेक्ष्याम आमहीयवमध्यमायामुग्रᳲशर्माररिमाताᳲस्वासु कमश्वोत्तरयोरेभिर्वर्द्धाप्रवैन्द्रा मायः
पुमध्यमायां तु मरामऽग्निष्टुन्नौधसेध्यमायां मागायातां धाजात्स्वरोत्पत्तिश्च प्राक्प्रहूयसायाः श्यैतधसतृतीयायां चाऽनुष्टुप्सु वायिश्येतातयां कावे स्वासु भिशब्दादकारागमौदपप्तायां च वाशब्दे च नित्यमोत्वं पौरुहन्मने स्तोत्रामागायतां जास्वरोत्पत्तिश्च प्राक्तरुतायाः ५

पृश्निनि तृतीयदान्ते च दक्षसापतिः कवीं पृतारूतद्विषां पतिः कव्युत्तमे च जमवर्त्तेध्यमायाᳲरनोनुमाच दक्षसां पुत्रौत्तरयोर्नेमिस्त्वन्ना यशस्युत्तमाया-मुत्तरा तया नन्दामयं दासोत्तरयोर्जरिसङ्घातं कार्णश्रवसोत्तरयोर्नुषेजनासदावृद्धां मार्गीयवे मागायताप्रथमोच्चं प्रसोमप्रथमायामस्यप्रत्नाध्ययोश्च पृषा-जिगप्रथमायां च घृतनिधनेछतानुवमित्यन्र स्वरागमोहवि वᳲशब्दस्य चोद्भाव इदᳲसङ्घातस्त्रिष्टुप्सुपार्थवाराहवासिष्ठकुत्सरथीयादिषु वाराहे शुचि-वावृधन्तातरुतां पार्थे तु वृण्यादेर्हीषी प्रकृता वूहेद्वितीय मनुष्टुप्सुत्वृभुसङ्घात माज्यदोहद्यौतानयोर्जुहूसङ्घात विछन्दःसु च वैराजर्षभारिष्टयोर्वाशेध्यमपादयोश्च दक्षसोतद्विषामतᳲहि मद्गे प्रथमोच्चस्य चतुरक्षरमाद्यं पिबासोमाम्परं योनिवत् पाष्ठौहोत्तरयोर्वृण्यौतद्विविढ्ढौ प्रमᳲहिद्वितीयायां वाद्याद्भीर्योदेवां तद्विविढ्ढावृणीमहां वात्सप्रेवृधंतादेः कर्षणप्राप्तस्याकर्षणमूत एकाचद्वितीय मभ्यासश्च क्षौद्रे तु वृणीप्रथममपुरोज्यूतएकायाश्च त्र्यक्षरᳲसाभ्यासं मानवयोः पूर्वे च दक्षसापतिः कवीᳲशुर्मदाचैकर्चेलुसोपांत्यो तरेचैतस्यामेवान्यत्रश्रुर्मदायाः पूर्वस्याउपांत्यं नीचं ध्न्यश्वत्त्वाष्द्रीसाम्नोश्च दक्षसापतिः कवीᳲरन्ध्रोत्तरेशुर्मदोत्तररयोर्जातः पृच्छां ६

शनेप्रेष्ठं वाजुहोतामयोनावुष्णिक्षु च कूलीये वैश्वमनसेराथीतमासख्यैन्द्रां वᳲशीयोगायन्त्याद्ययामा छाहोतारव्यौ चतुरक्षराः परयोस्त्र्यक्षरेछापञ्चाक्षरेहोता द्व्यक्षरेन्यत्र सुज्ञानेनिधनमेकिनेस्वर वाचः साम्नि स्वासूत्तमायां तृतीयपादादौ चदक्षसोतद्विषां लौशयोः पूर्वेचारवन्तां तु विशुष्मामुत्तरेचतुर्थोञ्चं द्वितीयसुᳲह्रस्वारूपयोश्च तथाशार्गेतृतीयोच्चं प्लवेवारवंतास्तिस्रस्तृतीयेपादे द्वितीयंतूष्णिक्षु चतुरक्षरा प्रथमाद्व्यक्षरे परे पूर्वे जनित्रे च दक्षसोतद्विषा मतं वस्तृतीयायां तवमांडवे इदावासिष्ठे चात्रैव तृतीयाष्टमं वृद्धं प्रथमायाᳲरुणसाम्नि च घृतवत्यां तिथेचयोनावाद्यᳲ शुध्यमानयोश्च द्वितीयं विशीये धयदि मायां भे प्रत्यये प्रथमोञ्चान्त्यस्य वृद्धिरुतद्विषापत्तिः कवीᳲसाहीये शताद्वितीयᳲसकर्षात् तथा सर्वत्र संन्यायो मन्द्रश्चतुर्थमयोना वैडकोत्से च वसुरूचायामोवाद्यस्य लोपोवाशब्दे च नित्यमोत्वं क्षितेच हाशब्दे मैधे चायोनौ बोधीये वच्यन्ते वामित्यत्र स्वरागमो मान्तश्च रागं दोविशीये
स्तावहारोपायावांतास्थे दौपूर्वौहांतौ ७

ज्ञीयर्क्षु विशीयाद्यायां तद्विविढ्ढावृणिमहां वै छन्दसे समन्तेदिवा नक्ता प्रथमं दान्त्यस्य वृद्धिर्विष्टारपङ्क्त्यां किमित्रिबृहदेव्ययोर्वृणी प्रथमं चेसोदैर्घे पराङ्गं नित्यमाचार्यनियमात् पूर्वाङ्गं च वृदेव च पूर्वकल्पः शङ्कुन्येषस्य ध्यमायामकाराभ्यासोऽग्निंवोवाजीयद्वितीयायां चैकारे च नित्यं दीर्घन्त्वᳲशङ्कुनि कौत्सेहि शब्दोवृद्धः प्रकृतावूहे दीर्घः सर्वत्र संयोगे ह्रस्वो वार्शे भिद्रोणेग्रᳲशर्मामिषन्तोकायां तद्विविढ्ढांप्राणा सर्वासु मनाज्येन्नुमूतयावायोरनीमुत्तरयो र्यज्ञामहामित्रोत्तरयोश्चतुरक्षरायां विधायां वाजीवाजापिवासोमो मुत्तरे जनित्रे पुरोजित्यामुद्गीथाद्यस्य दीर्घत्वं दन्वते प्रथमऋध्यवप्रियामुत्तरयोर्वार्त्रतुरे गीथाद्यं प्रथमोञ्चं मागायतां द्वितीये च पादे सांचान्त्वान्त्वाज्योतिर्वरुणसाम्न्याद्यानयुपोस्तृतीयोञ्चात्परन्तमु तृतीयायां तु त्रिभाक्चतुर्थो मध्ये निधनानिनिगदवृत्तीनि प्रयोगवत्स्वाध्याये गिरागिराप्रप्रन्नशᳲसिषंतस्थुषश्चेत्यनुब्राह्मणᳲस्वाध्याये देवतानामधेयान्यथ निरुक्तेष्वेके यथादेशं च कालवविनामपि प्रवचनविहितः स्वरः स्वाध्याये तथा शाट्यायनिनाᳲसमानोदर्केषूदर्कस्योद्धारः पूर्वयोः स्तोत्रीययोर्महेनायां तूपांत्यं पदं प्रतिस्तोत्रीयं वाजीये सङ्घातैकत्वात् तथाऽतिच्छन्दःसुनित्यवत्सासु त्रिकबृहति च पर्वैक-
त्वा दिमाᳲस्तोमसमन्ते च द्व्यक्षरं पदᳲसंकृष्टत्वात् ८

प्रतिस्तोत्रीयमार्चिकानि निधनानि स्तोभाङ्गभूतानि च पर्वाङ्गभूतानि च तथाहायिकारस्वापदानुस्वराणामन्तः सामिकानि च स्तौभिवानि सामा-न्तिकानि सामान्ते सर्वत्राऽन्यत्रगणगीतिभ्यः प्रतिस्तोत्रीयं वोधीयधुरामश्वयोः कण्ववृहति च निधेनोपायान्ताः स्तोत्रीयाः सर्वत्रेडाभिरैडानामिडान्ताः श्रुधियांताः श्रुध्य सऋक्सामः पगवयो रभ्यस्तान्ताः पुष्याद्यरयिष्ठयो रुगत्पंताः प्रवदुद्वत्सामराजेष्वेकारान्ताः सुज्ञाने स्तोभश्च सामाद्यः सामांते यथान्याय१ रहस्ये तूद्धारः तस्य लक्षणोद्देशः पर्वांगभूतस्यानुद्धारः त्रिरुक्तस्य सामादावाद्यं वचनं यथाभद्रश्रेयो रिष्टशाक्वरर्षभस्वाशिरामर्कसप्तहैकवृषाणा१ श्रेयसि अहोशद्वस्य लोपो जंभोत्तरसᳲस्तोभांजोरूपाणा९ सांमांतेंत्यंवचनद्गसंकृतिनि स्तोभाद्यं वचनं प्रतिस्तोत्रीय मुद्रिद्वलभिदौ पूर्वस्यादौ परस्यांते भर्गास्य सामादौ स्तोभांत्यं पदं वैराजऋषभेत्यंत्यस्यांत्यवचनं यएवापत्ययोयथा ग्रामे
वैराजैयादिः स्तोत्रीयान्ते सर्वासु स्तोत्रीयाद्येचाक्षरेमत्स्वसंयुक्ते ९

आज्यदोहानि प्रतिलोमानि तेषामाद्यस्य सामादावाद्यं वचनम् आथर्वणदेवस्थानस्वरान्तरिक्षतौरश्रवमानामविकारः सर्वोद्धारोतोन्यत्र वैरूपे तु देवतानामनुद्धारः प्रयोगसिध्यर्थमि हाथेडानां चैकवृषे च देवतानां निधनन्तु सामान्ते सर्वत्र यल्लघीयो । गुरुषु निषनैकदेशः त्रिरुक्तानामन्त्यं वचनमृषभे तु त्रिरुक्तं देवस्थानपूर्वयोर्निधनाद्यं पदमन्त्यायाᳲसर्वं दिवाकीर्त्येवैराजं भ्राड्विकर्णे ष्ठास्वरम्भासे शतमादियशसि सप्तहेत्वाघवचनᳲसाम्नोः पूर्वस्यापेग्रहाद्यपदमपाव्रतेचगवांव्रतेचक्ववान्तप्रथममश्विनोर्व्रतपूर्व ईकारोऽतिक्रान्तो वैरूपशार्क्वरर्षभपूर्वयोरर्द्धेडा सामान्तेद्ध्यर्द्धाऽश्वव्रतेहौह्वौह्यौ हौ होन्तेषुचत्वारः सोमा वा औहोवात्सिवा स्वर्ज्योतिःप्रथमोच्चमेकारादिकृष्टमेवंपदायस्तोभाः परासु विधासु ज्योतिर्भाः शिशुर्वाज्यश्वोमेध्य इति पादगीतिस्तुल्या परयोरुद्धारः सामान्ते निधनाय स्तोभाः स्वर्वत इति निधनमुपग्रहादि व्यात्दृतिसामानि पञ्च भूर्भुवः स्वः सत्यंपुरुष इत्येतासु पृथगग्निन्दूतास्तावोमन्द्रे सोमस्त्रिरुक्त आनीकयांतृतीयः स्वर्ज्योतिर्निधनमकृष्टैकाराद्येवं सर्वेषामेष विकारविधि रेतेन प्रदेशेनोह्यः सामगणः कल्पयितव्यः
कल्पयितव्यः १०
इत्यष्टमः प्रपाठकः

अथ विकल्पा रवौगतिर्मदमदोधनकामे पुरः स्वासूत्तरयोश्चारङ्गमानदेऽष्टेडरयिष्ठयोर्हिन्वनादीदिहिस्वरा मातावृद्धᳲश्वामित्रे क्रौध्यमषष्ठन्नवमात्रं दीर्घे-परयोर्दोषापरन्नीचैर्गवतृतीयदशमं कृष्टᳲ सर्वत्र धर्मविधर्मणोः पञ्चाक्षरशोधनानि स्तावे हविष उत्तरयोः प्रथमे विराट्पर्यूच देव्येगीथस्तदादिर्नवेनिहोता निधातुवारा त्वेसोदैर्घे गकारः शनेराजन्प्लवत आसोफतृतीयायामृतेनयोनिवन्मध्येजाप्लुतं प्रान्त्ययोर्वलोपश्चाद्यौच्चैस्तकारो यजिवाह इहायांप्लवते यशस्युत्तरयोरग्निंदूतास्ताव ण्वबृहत्युदा आ इति गीतिः षभेकाम्पा त्वंनोवारे
पुनाण्वबृहति प्रसोण्वतरेपुनाभिसोजंभेचोत्तरयोः ककुभोर्विकल्पाः १

अथ भावान्प्रवक्ष्यामः प्रगाणं यैर्विधीयते
आर्चिकᳲ स्तौभिकं चैव पदं विक्रियते तु यैः १
आयित्वं प्रकृतिं चैव वृद्धञ्चावृद्धमेव च
गतागतञ्च स्तोभानामुच्चनीचं तथैव च २
सन्धिवत्पदवद्गानमत्वमार्भावमेव च
प्रश्लेषाश्चाथ विश्लेषाऊहे त्वेवं निबोधत ३
संकृष्टञ्च विकृष्टञ्च व्यञ्जनं लुप्तमनिकृतम्
आभावाᳲश्च विकारांश्च भावानूहेऽभिलक्षयेत् ४
एतैर्भावैस्तु गायन्ति सर्वाः शाखाः पृथक्पृथक्
पञ्चस्वेव तु गायन्ति भूयिष्ठानि स्वरेषु तु ५
सामानि षट्सु चान्यानि सप्तसु द्वे तु कौथुमाः
ऊनानामन्यथागीतिः पादानामधिकाश्च ये ६
योनिदृष्टाः समा येऽन्ये पादास्त्वक्षरशः समाः
आयेभावश्च नेदानीं दीर्घं यच्चैव कृष्यते ७
कर्षणे तु निवर्त्तेते त्सायिबायामुपद्रवे
उभावोदृश्यतेसाम्न्योभावश्च यथाक्रमम् ८
अभ्युदूहेन सर्वत्रोहगीती रहस्यवत्
स्वादिपर्वणि तिस्रायां तथैवान्येषु सामसु ९
आर्चिकं निधनन्याये स्तौभिकं वा यदक्षरम्
कृष्टाकृष्टं भवेत्स्वार्यमन्तोदात्तं वृधे स्वरम् १०
मणाजनᳲसदद्योनामाविशासिविदेप्सुजित्
त्वनाद्वयुᳲशियेतिर्भारयि प्रियमभिद्विता ११
जसावसन्तमधर्मत्सुत उद्र्यःषिभिर्द्धयन्
न्यायादेतान्यपेतानि श्वत एके वृधे स्वरम् १२
त्रीभासपौष्कलाष्टेडरयिष्ठाछिद्रधर्मसु
त्रैताश्वव्रतशौक्तान्धचितुः षडिडयोस्तथा १३
षड्भासे पौष्कले सप्त त्रीन् षष्टेडे पृथक्तृचे
रयिशौक्तेवृषास्तोभे द्वेद्वेन्यायविरोधिनी ॥ अश्वान्धीगवयोस्तोभधर्माच्छिद्रेषुपञ्चसु २

तृतीयोच्चान्त्यद्ग हि स्तोभे दीर्घी भवति न वाम्रे स्पर्शान्तं व्यञ्च कौत्से चेकारोकारौ नश्चाध्वर्यवमध्यमायाद्ग सन इन्द्रायां क्षौद्रेच कृतेचापदान्तोवि-शीयेच पूर्वेशूष त्रिणिधने चायास्ये सेधेषिणोदनः कामे च प्रथमकल्पे सौमे स्तावे कार्ते च पर्यश्विर्नार्व्रतोत्तरे शंकुन्येकार ऋषभे च शाक्वरे संमील्ये लघुविनतेऽत्वे कालेये प्रत्नामहीयवे च क्रौञ्चाभिनिधनसप्तहपय उत्तरधर्तोद्वत्रासदस्यवेपुर्वृण्यादिर्जितेश्वे पूर्वेऽसंयोगे मपोत्तरेस्तोभे क्रौंचेत्वसंयौगे नात्राविनेमिः कौत्से च हि शब्दः प्रवद्भार्गवे कृष्ठादस्थादकारः स्वारे च पर्णे हाराद्योनौ त्वद्गह्यङ्गप्रथमायां च द्वितीयद्गसन्तः सन्तः षञ्जमित्रेरथन्तरवृषाश्विनोर्व्रतेष्वोस्तोभे दैर्घे व्रात्योत्तरयोश्च थेलान्दतीययौक्तेष्वौकारे स्तावाद्यं कण्वतरेवैयनेकृष्टवृद्धयोर्मध्ये रैवते च वृण्यादिः साहीये शतायास्तत्वा त्सप्रेद्वितीयान्तः सूर्यस्य म्रेभिसामाद्यायामाद्यस्यान्त्यं बोधीये मधोनामेके देव्येदीधिन्ववावितदेव्ययोः त्स्यशब्दः स्वरयोः कुभेदभेदः श्येनेन इरीदीर्घत्वम् ३

शाक्त्येहीष्यन्तोवृद्धो शत प्लवे वारान्तोषतयशञ्च दन्वतेचाविप्रोहयिस्तावत्स्वरान्तो नगशशूपधात्र्यन्ते च त्वाष्ट्री साम्निहारादियोनो नव पूर्वपज्ररुणसामशोकपृश्निषु च नोदेदिरिक्ते शब्दा अरिष्टे च ये वी इत्येतौ शब्दौ समुद्रछन्दसि चोतायां द्वितीयस्थामरपविराजस्तावाद्रेष्णादिरवृद्धः संक्षारवैश्वज्यौतिष गोरागिरसेषु नियान्तोदेज्यते व्येद्रिस्तेजयेत्रिणिधनसाप्तमिकेषु च थे सार्वादिरदेवः सिष्ठे तद्विविढ्ढाया अन्तोयोनौ रुणसाम्नि च रूपदोविशीयाष्टेडेषूर्मिणोद्भावोजम्भे च तृतीयो दादिर्नित्रे च पूर्वे देविशीये हारादिरस्थाः शृङ्गे कौत्से वेसूष्वा चतुर्थमेकोनामन्ते राधाया अन्त्यानि वर्द्धन्ते स्यत्योत्तरयोश्चतिरोथत्यां योनिवदाद्यायामन्त्ये सर्वाषु घृतनिधनायं च शूवत्यां मन्तवद्दान्त्येहोपरे द्वेशाविवोनायामाद्यद्गसकर्षाद्वितीयमन्मस्यां वारे च नो राहेनो तृतीये देवधन्तातरुताद्गश्रीवासिष्ठ उतद्विषापतिः कवीमयं दासोत्तरयो स्तृतीयोच्चाच्छतोत्पत्तिः ष्कले जास्वर उपशिक्षायां प्रावृषहूयसायाः क्रेष्वा-यास्ये पुनान इत्यत्र सोमद्गसोदवृद्धोध्यैचेन्द्रमच्छायां द्व्यक्षरायामादिर्मीढेमोच्चं नीचं द्व्युच्चं पितापवमानामाशिवासश्च जयसितश्यैतेषु शवचतुर्थेववपामन्द्र ४

आदिद्वोदा तस्य हदुक्थरूपयोर्द्वितीयं यं प्रत्युत्क्रान्तं प्राप्तं चाभिगीतं भीशवगतश्यैताजिगोत्तरयोनित्रस्वारयामैषिरवाम्रबौर्षाहरवाचःसामहक्तप्रि-येष्वगृरमिस्निर्द्दन्वंन्नपोक्षाश्च बोधीयेसर्वमयोनौ नित्रे च विषे च गीथे नप्रवाज्युत्तरयो स्त्रेयानिधनयोराभिहितपौष्कलहव्यगार मानववंतीयभरपर्णयामसु ५

अथोस्थभावोवृद्धमाउयत्प्रकृत्या तस्यग्रहणमऽपदांतः समानं च नरवेविकल्पेप्रियावसुसिसीदतुभूरितेवसुनसंतनिनिनिधनत्त्वात्सोम्यमधु व्योकारः पादमध्येथेन्दो बभ्रोरेतरे वसोवसूनि दांतेयहोध्रिगोस्तावेमिन्द्रं वौकार उराविमौमधौमतौतस्थौ योनौचाभे ६

रथतरेस्तावाद्यमाद्यायांवृत्त्सर्वत्र ण्वतरेतुरीयंनीचद्गसर्वत्र चमंनजातोदब्धः सुदेवोवः षेधे च तृतीयचतुर्थे देदुरितावसत् आजावितोत्तरयोरेन्द्रयाहिपूर्वयोः पर्यूषु चोपान्त्योच्चा पतिं गिरा सितेच देवाद्ययोस्तृतीयोच्चात्यमग्निमीसेधेचाभिसोमाद्ययोः पिबासुचाद्यायां नदेवस्वास्वाद्ययोः डिनेचतुर्थोच्चानि यथा योनावाद्यं द्वितीयायां प्रथमे निघातान्मन्द्रे तृतीयायां च तृतीययोः कौल्म इष्टासिकृणुष्टाम् आशुभार्गवे त्र्यक्षरोद्या पंचाक्षरोच्चाऽऽद्ययोर्योनिवदस्य ध्यमायामातूनाकूपारेचाद्यायां द्व्यक्षरोत्तरयोः अच्छिद्रैकर्च्चेणोनीचः शेतः शब्दश्चावृद्धौ विचे प्रत्यये वृद्धःसिते वृण्यन्तः क्षीवतेद्वितीयपादान्त्यमद्वितीयस्वरम् विशीये मोच्चादि नीचो नौ अहिन्वंति सर्वासु ज्ञीयर्क्ष्वाद्यायां ज्ञीयवद् अन्यदुच्चद्ग सकृत्कृष्टं च तृतीयं नौ द्वितीयमुत्तरयोः एकाक्षरे णिधने च जये
शताद्वितीयम् ७

गूर्द्द उत्तरयोर्होतायक्षाम् ऋतुष्वा ज्ञीयवत्तौरे प्रस्तावो योनौ प्रत्नद्गसधस्थायां यजिसंघातवत् पूर्वार्कपुष्यरयिष्ठयोः स्तौभिकं पर्वानुपादद्ग सामान्ते सर्वाणि आर्चिकमकृष्टद्गसर्वत्राऽयोनौ वैधृते ष्ठे नौ थे रे च द्वितीयम् वाम्ने चायोनौ छिद्रेऽभिसोमाद्यायांनीचंध्यभ्यासे ज्ञीयर्क्षु विशीयांत्यायाद्ग स्यामाम्माभयोरेकत्त्वान्माभासं पूर्यते द्विस्वरे विराममेके ण्वबृहति च शतान्माभयोः उञ्जोरूपध्यमायामुस्थमाउवायां विरामम् डिनतृतीयायाद्गस्तोवऽभ्यासार्भावमेके रं घोषे वा विसर्जनीय आम्नायसिद्धत्वाद् बहती क्रौञ्चे तृतीये पादे तृतीयोच्चमभीवर्त्तवद् ददद्राणतृतीयायां च रक्षाशतासूष्वे पतिः कवीषुचान्त्यस्याक्षरस्याभ्यासः सर्वास्वतृतीये पादे कृष्टवृद्धयोर्मध्ये वीतं लुप्यते कीर्त्ययशः सद्गसर्पे षुवांत्येयतिः शब्दौ नीचौ अरोचयत्सर्वत्र असूर्यद्ग श्यैते हम्मा ज्ञीयवत्क्षारादिश्च गौशृङ्गे संजया भीशववैयश्वसाध्रादिषु लक्षणसि-द्धत्वाद् द्रव्यान्तर एकं पर्व भवति नमसा लेयवछ्रायन्तीये मराये हाउवान्तः कृष्टो वैराजे चायोनौ विनतप्रतिषेधो वैरूपे तु देवतापदं देवतापदं निधने ८

अग्ने स्त्रिणिधन उष्वायां द्वितायपादेद्वितीयं वृत्प्रमान्गोवत्यां चानीकपायामाद्यं नुष्मि च शोके प्रस्वरे था उत्तरे दद्गष्ट्रे सोशब्दे दासे दुक्थेऽभिगीतक्रमयोरहर्य मेधे हायिस्तोभातृतीयमयोनौ कावे गीथषष्ठद्ग सर्वत्र अञ्ज प्रपञ्चमं प्रो अयास्याद्गसप्तमं त्वांदूतोदपप्तयाश्च वैराजे प्रसशब्दाववृद्वैराजे प्रसशब्दाववृत् ९
इति नवमः प्रपाठकः

नकारश्च भवति सन्ध्यगीतः कुवित्सुनायां बोधीये इहवद्दैवोदासे चोत्तमायामप्रथमः स्वासु साहीये चोत्तमायाम् अभिसोमाध्यास्यायाद्ग सर्वत्र योनौ द्वीडे धर्ताद्व्यक्षरं पर्व दीचोद्घातपरत्वादेकाक्षरमूनमधिकपर्व्वत्वाच्च प्रथमस्वरे प्रत्यये कृष्यते अभिप्रि त्र्यक्षराणिसर्वासु न द्वितीयचतुर्थे पादे मराये भ्यासएकाक्षरस्त्रिरुक्तपादान्ते सर्वत्र अपुरोनः पादमध्ये च हिशब्दस्याः भ्यासः
प्रेद्धायामग्रे दीदिहि १०

गूर्द्देवृद्धॐभवत्यकारोऽग्निप्रत्यये वाऽऽदौ हिशब्दः सौभरामहीयवकौल्मानां दासे च कावपर्णकूलीयानामो भवति साहीये च भिशब्दोऽनुत्कावे ना-ध्वतवत्यपर्णे बोधीये च वाचि सर्वमोभवत्य नुस्थमोवापरायांत्वोभवत्यऽनातृतीयं कृष्टम प्रत्युत्क्रान्तमाचतुर्थकृष्टन्तुपादान्ते मन्द्रकृष्टञ्चामन्द्रकृष्टञ्च वृधेव्यंजानानाद्ग सनित्य इत्येभ्यः परोभ्यासश्चदैव्य और्णायवयोरो भवति
यकारे सानौशब्दश्च सर्वत्राकारे बोधीयनिधने च घोषे २

त्रीक्रौंचप्रमशाक्त्यसंजयभरक्रंदाभिकार्णश्रवश्यैताकूप विशोविभीशककुभस्वारपर्णश्वादिष्वायास्य द्विनिकाण्वकार्तयवश्यावाश्वयश्वेषु वज्ञेया मध्य-
समन्विताननिधनद्गहीष्येषुयासामसु ३

श्यैतेतृतीयादिन्याऔहोवायाः परं तृतीयं नीचं नतदिप्रांत्ययोर्बृहतिचद्रासाद्वितीयेकद्गसर्वत्रा दर्शभ्यमच प्रथमतृतीयैदययंयीसूचा कूस्तावतृतीयंनी-चमाद्यामायाद्यं ध्यमायां तमसेचांधाद्वितीयेनकद्ग सर्वत्रायोनौ प्रथमेदे स्तोभेचोत्तरेवकार ओभवत्यत्वे हिष्ठीयगववसितेषु सचपवृत्त्सर्वत्रांत्यमयोनौ वसुचद्धितीया दसु तिथेचतृतीयेप्रथमंयोनौ जयेचस्तावांत्यमयोनौ ४

क्रौंचेदेचमात्प्रथमोच्चम सूरासो येचतृतीयाद्गेष्णात्तृतीयं न प्रसो श्रवस आयिंद्राताज्जेनिलोप उतद्विषायाश्चाद्यश्रवाद्गयाञ्च सेधेतुप्रत्नंपीयूषाद्यायाद्ग-सत्राद्यस्यलोपःकृतिनितृतीयेदेसर्वत्ररम्यते नुष्टुप् द्धितीयेचषभेच प्राक्चतुर्णेष्वयोनावोमितिचनीचः श्वेतृतीयेपतृषद्वरएकर्चेद्वे दसेज्ञीयेहाराद्योनिव दविशोत्तमायाद्गसोमाद्ययोश्चाग्नेयेजास्वरंवृन्नविंछदःसु प्रहूयसायाश्चद्यक्षरम-
वृद्दादिस्तनिपार्श्वयोर्यथर्च्चद्गसर्वत्राऽस्तावहारयोरवश्येहिस्तोमसुमराप्रमराजीचरे भेचाकारांतक्रांतमयोना वुदूहः सर्वत्रा मीढे गतेश्च कनीयस्यत्व-
मोकारस्य कृतलेयेत्वं पदगीतस्त्वसिद्धत्वात् ५

श्रुध्वेस्तावेतुरीयेष्यतेसर्वत्र संवत्सायांतु तृतीये गोमन्नश्च मरुतामिन्द्राद्गस्वासूत्तमायां धसेचतुर्थाद्यंयोनिवद्ध्यमायाद्ग स्तावे द्वितीयं घातद्गरुण-साम्न्याद्यान्त्ययोस्तु विकारो नार्मेधेधात्द्याद्ययोः पाह्युपामापद्यते थमोच्चद्गषभहविम जनेचभु लंवि स्मिंत्सिचवरुपृष्णिश्यैतमद्गेषु ष्टंभेचौशसूये शीयेचनाकृद्दद्गह द्यशसिकृष्टादेकं ध्यमायामकारोद्वितीयद्ग संमिश्लःसुरूपे पदगीतॐष्ठये हकारे च ककारश्चोभवतिमरायेद्विमात्रःष्ठेष्वःकारः तरायेषुप्यते नौवरुणसाम्नि द्वितीयेलांदेथमोच्चमऊभति चतुर्थेतुवृणीजास्वरद्ग सर्वत्र कांपाचप्यतेनयताविग्निरेच देदेचाविधाः सर्वत्रा योनौ जास्वरद्गश्चमनसेचद्विषश्वमनसेचद्विषः ६

अप्सुषडंतरेक्षाष्कारणिधनवदुपान्त्ये भिरायवा ऽन्यत्रसुताद्यलुप्ता पञ्चाक्षरश्चाभ्यासः क्राया राजेध्यमायांपाष्टे वृ दाद्यायांचांत्यस्यत्तमसेस्वासूत्तरयो-र्वृणीतरुतेचतुरक्षरे नाभ्यासे नरायेहा उवाद्वितीयात्सकृत्कृष्टा दांत्याविधाः सर्वत्रस्वासूत्तमायां प्रथमेदे मूर्द्धन्यएवदन्त्यः स्वरोपधो णश्चयोतिहारीस्या-
दविकृतपूर्वपदवत्परिष्कृतेचागमोलोप्यः ७
कार्णश्रवसोत्तरयोर्व्ये स्वदयसदावृधां दस्मःसुराक्रौचेस्त्रभानहिवा मग्निंवो-वाजीयौपांत्त्यकृष्टः सर्वासुत्रिकवत्सायांचाद्ययोः प्रथमायांचतुर्थमुत्तरयोः पञ्चमद्गस्वासु वैराजे तृतीये प्रथमांत्येवृद्धेऽप्रस नार्मेद्वितीयायाद्ग राधायांतृतीयमयोनौ कौत्सदद्गष्ट्रोत्तराकूपारद्गश्रुध्यपृश्निमानचाद्यरुणवैधृतवा-सिष्टतिथकुभनित्रेषुचनौ तीषंगशाक्वरयोराधांतोऽयोनौ ग्निस्वीवारे रिंनुरयि शोके मन्गोभिस्त्रिणिधने सौहविषरंध्रोत्तरयोर्गो भिरिलान्दस्वान्त्याद्यमु-
पान्त्यमयोनौ ८

यस्तेहरेच श्येनेदानांधरां प्रोवाराह ऊताकयस्थिरां द्वितीयमकर्षणं धर्नासाविसोच यसुसफेमादात्र्यक्षरां देव्येप्रहूद्वितीयेमथतां वैराजेयोनावन्त्ययोर्नतं वैश्वमनसेत्वा स्तोभार्चिकसंधेर्ग्रहणात्सप्रेद्द्वितीयांतेप्रोत्तमायामाद्ये शौक्तेचाद्ययोःशौक्तेच सुषाश्रीणप्रत्नद्गः रुणसाम्नि इलांदेहीषीप्रभृत्युद्धारोंऽत्यायामनुद्धार
स्तमसोर्केयोनावाद्ययोर्मागायतोद्घातनिघातौ ९

अथोहगीतीनां प्रस्तावोद्देशः स्तोभः पुरस्तादंतर्वा प्रस्तोतुरंतेवा विधाद्य उद्गातुस्त्तकारावर्षभपावमानजनित्राणां हुवादिर्वासिष्टे पद्योनादेशे द्व्यक्षरो-वासंकृतिदार्ढच्युतयोश्चतुरक्षरोवासुरूपाजिगैडसाकमश्वानां सदेवतोवाराजनशाक्वरर्षभयो द्विपात्सं जयना नदगौशृंगरात्रिदैवोदासानां कावश्रौ-तकक्षार्षभर्त्र्यतायास्यैडौक्ष्णौरंध्रैडसौपर्णमोत्क्षमार्गीयंवजराबोधीययद्वाहिष्ठी-योत्सेधवाम्रस्वारसामराजपौरुमीढपूर्ववारवंतीयवार्त्रतुरयण्ववैरूपह्रस्वाबृहदोप-शामहादिवाकीर्त्त्यानां वातः कृष्टाद्वृष्णो द्विर्वावारवंतीयआत्मनिचमहा-दिवाकीर्त्त्ये यांतोदाशस्यत्त्यभासशांम दगायत्र्यासितानां जारांतोवींकवसिष्टप्रियपज्राणां वारांतोवैश्वामित्रे हाउकारांतः संतनिजमदग्न्याभीवर्तकार्तयशाकारांत त्त्वाष्ट्रीसाम्नां जाराग्निंदूतोपक्रमाणांतएवाविभाग्यानाम् १०

यौक्ताश्वैडयास्यत्रैशोकक्रोशश्नौष्टोद्वद्गशपुत्रदैर्घतमससिमानांनिषेधवैराजानां द्व्यक्षरोऽभ्यस्तोद्व्यक्षरआनृपैटतसौहविषवैष्णवोत्तरपयोंतः स्वराणामग्निंदूताभ्यस्तामध्यमक्रौंचस्य पादोभ्यस्तोवषडंताभ्यस्ताकूपारराजनपयसां द्वादशाक्षराणि चरैवर्तषभे त्र्यक्षरोबृहत्के सोमसामगायत्रीक्रौंचवैरूपौदलगायत्र्यौशनसैंधुक्षितमैधातिथरो- हितकूलीयेहवदैध्मवाहेंद्रयशः कण्वबृहत्त्रैष्टुभ श्यावाश्वशौक्तवार्षाहरवाजभृत्कार्णश्रवसानांचत्वारि द्वेवांत्ययोः षट्शंकुर्बार्हतवाजजित्स्वाररोहितकूलीयासितयौक्तस्नुवानामष्टावौरुक्षयजागतसो-मसाम्नोरेकादशोत्तरेजनित्रेद्वादशहरिश्रीयंते स्तोभौपायांतः पदनिधनेषु निधनंचतदं गद्गस्या द्विरेकवृषे त्रिर्वापदस्तोभेष्विलांदाद्येत्रिरुक्तंयथोक्तमितरेष्वं-त्येवाद्व्यक्षरो महानाम्नीषुद्विपदासुप्रस्तावः शाक्वरप्रथमेष्वध्यासपुरीषेषु च यथोपदिष्टं वैछंदसेषुगीतंप्रास्ताविकमेवस्या द्यण्वादीनामप्रस्ताव्याउत्तराः
प्रस्ताव्येवासंतनिनः प्रस्ताव्येवासंतनिनः ११
इति पुष्पसूत्रेदशमः प्रपाठकः
पुष्पसूत्रं समाप्तम्
इति सामवेद प्रातिशाख्यं समाप्तम्