विष्णुधर्मसूत्रम्


विष्णुधर्मसूत्रम्
प्रथमो भागः
प्रथमोऽध्यायः

ब्रह्मरात्र्यां व्यतीतायां प्रबुद्धे पद्मसंभवे
विष्णुः सिसृक्षुर्भूतानि ज्ञात्वा भूमिं जलानुगाम् १

जलक्रीडारुचि श्भुं कल्पाधिषु यथा पुरा
वाराहमास्थितो रूपमुज्जहार वसुंधराम् २

वेदपादो यूपदंष्ट्रः क्रतुदन्तश्चितीमुखः
अग्निजिह्वो दर्भरोमा ब्रह्मशीर्षो महातपाः ३

अहोरात्रेक्षणो दिव्यो वेदाङ्गश्रुतिभूषणः
आज्यनासः स्रुवतुण्डः सामघोषस्वनो महान् ४

धर्मसत्यमयः श्रीमान्क्रमविक्रमसत्कृतः
प्रायश्चित्तमहाघोणः पशजानुर्महाकृतिः ५

उद्गात्रान्त्रो होमलिङ्गो बीजौषधिमहाफलः
वेद्यन्तरात्मा मन्त्रस्फिग्विकृतः सोमशोणितः ६

वेदिस्कन्धो हविर्गन्धो हव्यकव्यादिवेगवान्
प्राग्वंषकायो द्युतिमान्नानादीक्षाभिरन्वितः ७

दक्षिणाहृदयो योगमहामन्त्रमयो महान्
उपाकर्मोष्ठरुचिरः प्रवर्ग्यावर्तभूषणः ८

नानाच्छन्दोगतिपथो गुह्योपनिषदासनः
छायापत्नीसहायो वै मणिशृङ्ग इवोदितः ९

महीं सागरपर्यन्तां सशैलवनकाननां
एकार्णवजलभ्रष्टामेकार्णवगतः प्रभुः १०

दंष्ट्राग्रेण समुद्धृत्य लोकानां हितकाम्यया
आदिदेवो महायोगी चकार जगतीं पुनः ११

एवं यज्ञवराहेण भूत्वा भूतहितार्थिना
उद्धृता पृथिवी देवी रसातलगता पुरा १२

उद्धृत्य निश्चले स्थाने स्थापयित्वा तथा स्वके
यथास्थानं विभज्यापस्तद्गता मधुसूदनः १३

सामुद्र य्श्च समुद्रे षु नादेयीश्च नदीषु च
पल्वलेषु च पाल्वल्यः सरःसु च सरोभवाः १४

पातालसप्तकं चक्रे लोकानां सप्तकं तथा
द्वीपानामुदधीनां च स्थानानि विविधानि च १५

स्थानपालां लोकपालान्नदीः शैलवनस्पतीन्
ऋषींश्च सप्त धर्मज्ञान्वेदान्सान्ङान्सुरासुरान् १६

पिशाचोरगगन्धर्वयक्षराक्षसमानुषान्
पश्पुक्षिमृगाद्यांश्च भूतग्रामं चतुर्विधम्
मेघेन्द्र चापशम्पाद्यान्यज्ञांश्च विविधांस्तथा १७

एवं वराहो भगवान्कृत्वेदं सचराचरम्
जगज्जगाम लोकानामविज्ञातां तदा गतिम् १८
अविज्ञातां गतिं याते देवदेवे जनार्दने
वसुधा चिन्तयामास का धृतिर्मे भविष्यति १९

पृच्छामि कश्यपं गत्वा स मे वक्ष्यत्यसंशयम्
मदीयां वहते चिन्तां नित्यमेव महामुनिः २०

एवं सा निश्चयं कृत्वा देवी स्त्रीरूपधारिणी
जगाम कश्यपं द्र ष्टुं दृष्टवांस्तां च कश्यपः २१

नीलपङ्कजपत्राक्षीं शारदेन्दुनिभाननाम्
अलिसंघालकां शुभ्रं बन्धुजीवाधरां शुभाम् २२

सुभ्रूं सुसूक्ष्मदशनां चारुनासां नतभ्रुवम्
कम्बुकण्ठीं संहतोरूं पीनोरुजघनस्थलाम् २३

विरेजतुः स्तनौ यस्याः समौ पीनौ निरन्तरौ
शक्रेभकुम्भसंकाशौ शातकुम्भसमद्युती २४

मृणालकोमलौ बाहू करौ किसलयोपमौ
रुक्मस्तम्भनिभावूरू गूढे श्लिष्टे च जानुनी २५

जङ्घे विरोमे सुसमे पादावतिमनोरमौ
जघनं च घनं मध्यं यथा केसरिणः शिशोः २६

प्रभायुता नखास्ताम्रा रूपं सर्वमनोहरम्
कुर्वाणां वीक्षितैर्नित्यं नीलोत्पलयुता दिशः २७

कुर्वाणां प्रभया देवीं तथा वितिमिरा दिशः
सुसूक्ष्मश्क्लुवसनां रत्नोत्तमविभूषितां २८

पदन्यासैर्वसुमतीं सपद्मामिव कुर्वतीं
रूपयौवनसंपन्नां विनीतवदुपस्थिताम् २९

समीपमागतां दृष्ट्वा पूजयित्वाथ कश्यपः
उवाच तां वरारोहे विज्ञातं हृद्गतं मया ३०

धरे तव विशालाक्षि गच्छ देवि जनार्दनम्
स ते वक्ष्यत्यशेषेण भाविनी ते यथा धृतिः ३१

क्षीरोदे वसतिस्तस्य मया ज्ञाता शुभानने
ध्यानयोगेन चार्वङ्गि त्वदर्थं तत्प्रसादतः ३२

इत्येवमुक्ता संपूज्य कश्यपं वसुधा ततः
प्रययौ केशवं द्र ष्टुं क्षीरोदमथ सागरम् ३३

सा ददर्शामृतनिधिं चन्द्र रश्मिमनोहरम्
पवनक्षोभसंजातवीचीशतसमाकुलम् ३४

हिमवच्छतसंकाशं भूमण्डलमिवापरम्
वीचीहस्तैः प्रचलितैराह्वयानमिव क्षितिम् ३५

तैरेव श्क्लुतां चन्द्रे विदधानमिवानिशम्
अन्तरस्थेन हरिणा विगताशेषकल्मषम् ३६

यस्मात्तस्माद्धारयन्तं सुशुक्लां तनुमूर्जिताम्
पाण्डुरं खगमागम्यमधोभुवनवर्तिनम् ३७

इन्द्र नीलकडाराढ्यं विपरीतमिवाम्बरम्
फलावलीसमुद्भूतवनसंघमिवाचितम् ३८

निर्मोकमिव शेषाहेर्विस्तीर्णान्तमतीव हि
तं दृष्ट्वा तत्र मध्यस्थं दडृशे केशवालयम् ३९

अनिर्देश्यपरीमाणमनिर्देश्यर्द्धिसंयुतम्
शेषपर्यङ्कगं तस्मिन्ददर्श मधुसूदनम् ४०

शेषाहिफणरत्नांश्दुर्विभाव्यमुखाम्बुजम्
शशाङ्कशतसंकाशं सूर्यायुतसमप्रभम् ४१

पीतवाससमक्षोभ्यं सर्वरत्नविभूषितम्
मुकुटेनार्कवर्णेन कुण्डलाभ्यां विराजितम् ४२

संवाह्यमानाङ्घ्रियुगं लक्ष्म्या करतलैः श्भुऐः
शरीरधारिभिः शस्त्रैः सेव्यमानं समन्ततः ४३

तं दृष्ट्वा पुण्डरीकाक्षं ववन्दे मधुसूदनम्
जानुभ्यामवनिं गत्वा विज्ञापयति चाप्यथ ४४

उद्धृताहं त्वया देव रसातलतलं गता
स्वस्थाने स्थापिता विष्णो लोकानां हितकाम्यया ४५

तत्राधुना हि देवेश का धृतिर्मे भविष्यति
एवमुक्तस्तया देव्या देवो वचनमब्रवीत् ४६

वर्णाश्रमाचाररताः सन्तः शास्त्रैकतत्पराः
त्वां धरे धारयिष्यन्ति तेषां त्वद्भार आहितः ४७

एवमुक्ता वसुमती देवदेवमभाषत
वर्णानामाश्रमाणां च धर्मान्वद सनातन ४८

त्वत्तोऽहम्श्रोतुमिच्छामि त्वं हि मे परमा गतिः
नमस्ते देवदेवेश देवारिबलसूदन ४९

नारायण जगन्नाथ शङ्खचक्रगदाधर
पद्मनाभ हृषीकेश महाबलपराक्रम ५०

अतीन्द्रि य सुदुष्पार देव शार्ङ्गधनुर्धर
वराह भीम गोविन्द पुराण पुरुषोत्तम ५१

हिरण्यकेश विश्वाक्ष यज्ञमूर्ते निरञ्जन
क्षेत्रक्षेत्रज्ञदेवेश सलिलार्णवशायक ५२

मन्त्र मन्त्रवहाचिन्त्य वेदवेदाङ्गविग्रह
जगतोऽस्य समग्रस्य सृष्टिसंहारकारक ५३

धर्माधर्मज्ञ धर्माङ्ग धर्मयोने वरप्रद
विष्वक्सेनामृत व्योम मधुकैटभसूदन ५४

बृहतां बृंहणाज्ञेय सर्व सर्वाभयप्रद
वरेण्यानघ जीमूत जगन्निर्माणकारक ५५

आप्यायन अपां स्थान चैतन्याधार निष्क्रिय
सप्तशीर्षाध्वरगुरो पुराणपुरुषोत्तम ५६

ध्रुवाक्षर सुसूक्ष्मेश भक्तवत्सल पावन
त्वं गतिः सर्वदेवानां त्वं गतिर्ब्रह्मवादिनाम् ५७

तथा विदितवेद्यानां गतिस्त्वं पुरुषोत्तम
प्रपन्नास्मि जगन्नाथ ध्रुवं वाचस्पतिं प्रभुम् ५८

सुब्रह्मण्यमनाधृष्यं वसुषेणं वसुप्रदम्
महायोगबलोपेतं पृश्निगर्भं धृतार्चिषम् ५९

वासुदेवं महात्मानं पुण्डरीकाक्षं अच्युतम्
सुरासुरगुरुं देवं विभुं भूतमहेश्वरम् ६०

एकव्यूहं चतुर्बाहुं जगत्कारणकारणम्
ब्रूहि मे भगवन्धर्मांश्चातुर्वर्ण्यस्य शाश्वतान् ६१

आश्रमाचारसंयुक्तान्सरहस्यान्ससंग्रहान्
एवमुक्तस्तु देवेशः क्षोण्या क्षोणीमभाषत ६२

शृणु देवि धरे धर्मांश्चातुर्वर्ण्यस्य शाश्वतान्
आश्रमाचारसंयुक्तान्सरहस्यान्ससंग्रहान् ६३

ये तु त्वां धारयिष्यन्ति सन्तस्तेषां परायणान्
निषण्णा भव वामोरु काञ्चनेऽस्मिन्वरासने ६४

सुखासीना निबोध त्वं धर्मान्निगदतो मम
श्श्रुवे वैष्णवान्धर्मान्सुखासीना धरा तदा ६५

द्वितीयोऽध्यायः

ओम् ब्राह्मणः क्षत्रियो वैश्यः शूद्र श्चेति वर्णाश्चत्वारः १ तेषामाद्या द्विजातयस्त्रयः २ तेषां निषेकाद्यः श्मशानान्तो मन्त्रवत्क्रियासमूहः ३ तेषां च धर्माः ४ ब्राह्मणस्याध्यापनम् ५ क्षत्रियस्य शस्त्रनित्यता ६ वैश्यस्य पशुपालनम् ७ शूद्र स्य द्विजातिशुश्रूषा ८ द्विजानां यजनाध्ययने ९ अथैतेषां वृत्तयः १० ब्राह्मणस्य याजनप्रतिग्रहौ ११ क्षत्रियस्य क्षितित्राणम् १२ कृषिगोरक्षवाणिज्यकुसीदयोनिपोषणानि वैश्यस्य १३ शूद्र स्य सर्वशिल्पानि १४ आपद्यनन्तरा वृत्तिः १५ क्षमा सत्यं दमः शौचं दानमिन्द्रि यसंयमः अहिंसा गुरुशुश्रूषा तीर्थानुसरणं दया १६

आर्जवं लोभशून्यत्वं देवब्राह्मणपूजनम्
अनभ्यसूया च तथा धर्मः सामान्य उच्यते १७

तृतीयोऽध्यायः

अथ राजधर्माः १ प्रजापरिपालनम् २ वर्णाश्रमाणां स्वे स्वे धर्मे व्यवस्थापनम् ३ राजा च जाङ्गलं पशव्यं सस्योपेतं देशमाश्रयेत् ४ वैश्यशूद्र प्रायं च ५ तत्र धन्वनृमहीवारिवृक्षगिरिदुर्गाणामन्यतमं दुर्गमाश्रयेत् ६ तत्रस्थश्च स्वस्वग्रामाधिपान्कुर्यात् ७ दशाध्यक्षान् ८ शताध्यक्षान् ९ देशाध्यक्षांश्च १० ग्रामदोषाणां ग्रामाध्यक्षः परिहारं कुर्यात् ११ अशक्तो दशग्रामाध्यक्षाय निवेदयेत् १२ सोऽप्यशक्तः शताध्यक्षाय १३ सोऽप्यशक्तो देशाध्यक्षाय १४ देशाध्यक्षोऽपि सर्वात्मना दोषमुच्छिन्द्यात् १५ आकरश्ल्कुतरनागवनेश्वाप्तान्नियुञ्जीत १६ धर्मिष्ठान्धर्मकार्येषु १७ निपुणानर्थकार्येषु १८ शूरान्संग्रामकर्मसु १९ उग्रानुग्रेषु २० षण्ढान्स्त्रीषु २१ प्रजाभ्यो बल्यर्थं संवत्सरेण धान्यतः षष्ठमंशमादद्यात् २२ सर्वसस्येभ्यश्च २३ द्विकं शतं पशुहिरण्येभ्यो वस्त्रेभ्यश्च २४ मांसमधुघृतौषधिगन्धपुष्पमूलफलरसदारुपत्राजिनमृद्भाण्डाश्मभाण्डवैदलेभ्यः षाष्ठभागं राजा २५ ब्राह्मणेभ्यः करादानं न कुर्यात् २६ ते हि राज्ञो धर्मकराः २७ राजा च प्रजाभ्यः सुकृतदुष्कृतेभ्यः षष्ठांशभाक् २८ स्वदेशपण्याच्च शुल्कांशं दशममादद्यात् २९ परदेशपण्याच्च विंशतितमम् ३० श्ल्कुस्थानादपाक्रामन्सर्वापहारमाप्नुयात् ३१ शिल्पिनः कर्मजीविनश्च मासेनैकं राज्ञः कर्म कुर्युः ३२ स्वाम्यमात्यदुर्गकोशदण्डराष्ट्रमित्राणि प्रकृतयः ३३ तद्दूषकांश्च हन्यात् ३४ स्वराष्ट्रपरराष्ट्रयोश्च चारचक्षुः स्यात् ३५ साधूनां पूजनं कुर्यात् ३६ दुष्टांश्च हन्यात् ३७ शत्रुमित्रोदासीनमध्यमेषु सामभेददानदण्डान्यथार्हं यथाकालं प्रयुञ्जीत ३८ संधिविग्रहयानासनसंश्रयद्वैधीभावांश्च यथाकालमाश्रयेत् ३९ चैत्रे मार्गशीर्षे वा यात्रां यायात् ४० परस्य व्यसने वा ४१ परदेशावाप्तौ तद्देशधर्मान्नोच्छिन्द्यात् ४२ परेणाभियुक्तश्च सर्वात्मना स्वराष्ट्रं गोपायेत् ४३ नास्ति राज्ञां समरे तनुत्यागसदृशो धर्मः ४४ गोब्राह्मणनृपमित्रधनदारजीवितरक्षणाद्ये हतास्ते स्वर्गलोकभाजः ४५ वर्णसंकररक्षणार्थं च ४६ राजा परपुरावाप्तौ तत्र तत्कुलीनमभिषिञ्चेत् ४७ न राजकुलमुच्छिन्द्यात् ४८ अन्यत्राकुलीनराजकुलात् ४९ मृगयाक्षस्त्रीपानाभिरतिं परिहरेत् ५० वाक्पारुष्यदण्डपारुष्ये च ५१ नार्थदूषणं कुर्यात् ५२ आद्यद्वाराणि नोच्छिन्द्यात् ५३ नापात्रवर्षी स्यात् ५४ आकरेभ्यः सर्वमादद्यात् ५५ निधिं लब्ध्वा तदर्धं ब्राह्मणेभ्यो दद्यात् ५६ द्वितीय्मर्धं कोशे प्रवेशयेत् ५७ निधिं ब्राह्मणो लब्ध्वा सर्वमादद्यात् ५८ क्षत्रियश्चतुर्थमंशं राज्ञे दद्याच्चतुर्थमंशं ब्राह्मणेभ्योऽर्धमादद्यात् ५९ वैष्यस्तु चतुर्थमंशं राज्ञे दद्याद्ब्राह्मणेभ्योऽर्धं चतुर्थमंशमादद्यात् ६० शूद्र श्चावाप्तं द्वादशधा विभज्य पञ्चांशान्राज्ञे दद्यात्पञ्चांशान्ब्राह्मणेभ्यॐऽशद्वयमादद्यात् ६१ अनिवेदितविज्ञातस्य सर्वमपहरेत् ६२ स्वनिहिताद्रा ज्ञे ब्राह्मणवर्जं द्वादशमंशं दद्युः ६३ परनिहितं स्वनिहितमिति ब्रुवंस्तत्समं दण्डमावहेत् ६४ बालानाथस्त्रीधनानि राजा परिपालयेत् ६५ चौरहृतं धनमवाप्य सर्वमेव सर्ववर्णेभ्यो दद्यात् ६६ अनवाप्य च स्वकोशादेव दद्यात् ६७ शान्तिस्वस्त्ययनोपायैर्दैवोपघातान्प्रशमयेत् ६८ परचक्रोपघातांश्च शस्त्रनित्यतया ६९ वेदेतिहासधर्मशास्त्रार्थकुशलं कुलीनमव्यङ्गं तपस्विनं पुरोहितं च वरयेत् ७० शुचिनलुब्धानवहितान्शक्तिसंपन्नान्सर्वार्थेषु च सहायान् ७१ स्वयमेव व्यवहारान्पश्येद्विद्वद्भिर्ब्राह्मणैः सार्धम् ७२ व्यवहारदर्शने ब्राह्मणं वा नियुञ्ज्यात् ७३ जन्मकर्मव्रतोपेताश्च राज्ञा सभासदः कार्या रिपौ मित्रे च ये समाः कामक्रोधभयलोभादिभिः कार्यार्थभिरनाहार्याः ७४ राजा च सर्वकार्येषु सांवत्सराधीनः स्यात् ७५ देवब्राह्मणान्सततमेव पूजयेत् ७६ वृद्धसेवी भवेत् ७७ यज्ञयाजी च ७८ न चास्य विषये ब्राह्मणः क्षुधार्तोऽवसीदेत् ७९ न चान्योऽपि सत्कर्मनिरतः ८० ब्राह्मणेभ्यश्च भुवं प्रतिपादयेत् ८१ येषां च प्रतिपादयेत्तेषां स्ववंश्यान्भुवः परिमाणं दानच्छेदोपवर्णनं च पटे ताम्रपट्टे वा लिखितं स्वमुद्रा ङ्कितं चागामिनृपतिविज्ञापनार्थं दद्यात् ८२ परदत्तां च भुवं नापहरेत् ८३ ब्राह्मणेभ्यः सर्वदायान्प्रयच्छेत् ८४ सर्वतस्त्वात्मानं गोपायेत् ८५ सुदर्शनश्च स्यात् ८६ विषघ्नागदमन्त्रधारी च ८७ नापरीक्षितमुपयुञ्ज्यात् ८८ स्मितपूर्वाभिभाषी स्यात् ८९ वध्येष्वपि न भ्रुंकुटीमाचरेत् ९० अपराधानुरूपं च दण्डं दण्ड्येषु दापयेत् ९१ सम्यग्दण्डप्रणयनं कुर्यात् ९२ द्वितीयमपराधं न स कस्यचित्क्षमेत ९३ स्वधर्ममपालयन्नादण्ड्यो नामास्ति राज्ञाम् ९४
यत्र श्यामो लोहिताक्षो दण्डश्चरति निर्भयः
प्रजास्तत्र विवर्धन्ते नेता चेत्साधु पश्यति ९५

स्वराष्ट्रो न्यायदण्डः स्याद्भृशदण्डश्च शत्रुषु
सुहृत्स्वजिह्मः स्निग्धेषु ब्राह्मणेषु क्षमान्वितः ९६

एवंवृत्तस्य नृपतेः शिलोञ्छेनापि जीवतः
विस्तीर्यते यशो लोके तैलबिन्दुरिवाम्भसि ९७

प्रजासुखे सुखी राजा तद्दुःखे यश्च दुःखितः
स कीर्तियुक्तो लोकेऽस्मिन्प्रेत्य स्वर्गे महीयते ९८

चतुर्थोऽध्यायः

जालस्थार्कमरीचिगतं रजः त्रसरेणुसंज्ञकम् १ तदष्टकं लिक्षा २ तत्त्रयं राजसर्षपः ३ तत्त्रयं गौरसर्षपः ४ तत्षट्कं यवः ५ तत्त्रयं कृष्णलम् ६ तत्पञ्चकं माषः ७ तद्द्वादशकमक्षार्धम् ८ अक्षार्धमेव सचतुर्माषकं सुवर्णः ९ चतुःसुवर्णको निष्कः १० द्वे कृष्णले समधृते रूप्यमाषकः ११ तत्षोडशकं धरणम् १२ ताम्रकार्षिकः कार्षापणः १३

पणानां द्वे शते सार्धे प्रथमः साहसः स्मृतः
मध्यमः पञ्च विज्ञेयः सहस्रं त्वेष चोत्तमः १४

पञ्चमोऽध्यायः

अथ महापातकिनो ब्राह्मणवर्जं सर्वे वध्याः १ न शारीरो ब्राह्मणस्य दण्डः २ स्वदेशाद्ब्राह्मणं कृताङ्कं विवासयेत् ३ तस्य च ब्रह्महत्यायामशिरस्कं पुरुषं ललाटे कुर्यात् ४ सुराध्वजं सुरापाने ५ श्वपदं स्तेये ६ भगं गुरुतल्पगमने ७ अन्यत्रापि वध्यकर्मणि तिष्ठन्तं समग्रधनमक्षतं विवासयेत् ८ कूटशासनकर्तॄंश्च राजा हन्यात् ९ कूटलेख्यकारांश्च १० गरदाग्निदप्रसह्यतस्करान्स्त्रीबालपुरुषघातिनश्च ११ ये च धान्यं दशभ्यः कुम्भेभ्योऽधिकमपहरेयुः १२ धरिममेयानां शतादभ्यधिकम् १३ ये चाकुलीना राज्यमभिकामयेयुः १४ सेतुभेदकांश्च १५ प्रसह्य तस्कराणां चावकाशभक्तप्रदांश्च १६ अन्यत्र राजाशक्तेः १७ स्त्रियमशक्तभर्तृकां तदतिक्रमणीं च १८ हीनवर्णोऽधिकवर्णस्य येनाङ्गेनापराधं कुर्यात्तदेवास्य शातयेत् १९ एकासनोपवेशी कट्यां कृताङ्को निर्वास्यः २० निष्ठीव्यौष्ठद्वयविहीनः कार्यः २१ अवशर्धयिता च गुदहीनः २२ आक्रोशयिता च विजिह्वः २३ दर्पेण धर्मोपदेशकारिणां राजा तप्तमासेचयेत्तैलमास्ये २४ द्रो हेण च नामजातिग्रहणे दशाङ्गुलोऽस्य शङ्कुर्निखेयः २५ श्रुतदेशजातिकर्मणामन्यथावादी कार्शापणशतद्वयं दण्ड्यः २६ काणखञ्जादीनां तथ्यवाद्यपि कार्शापणद्वयम् २७ गुरूनाक्षिपन्कार्शापणशतद्वयम् २८ परस्य पतनीयाक्षेपे कृते तूत्तमसाहसम् २९ उपपातकयुक्ते मध्यमम् ३० त्रैविद्यवृद्धानां क्षेपे जातिपूगानां च ३१ ग्रामदेशयोश्च प्रथमसाहसम् ३२ न्यङ्गतायुक्ते क्षेपे कार्शापणशतम् ३३ मातृयुक्ते तूत्तमम् ३४ समवर्णाक्रोशने द्वादश पणान्दण्ड्यः ३५ हीनवर्णाकृ ओशने षट् ३६ यथाकालमुत्तमवर्णाक्षेपे तत्प्रमाणो दण्डः ३७ त्रयो वा कार्षापणाः ३८ श्क्तुवाक्याभिधाने त्वेवमेव ३९ पारजायी सवर्णागमने तूत्तमसाहसं दण्ड्यः ४० हीनवर्णागमने मध्यमम् ४१ गोगमने च ४२ अन्त्यागमने वध्यः ४३ पश्गुमने कार्षापणशतं दण्ड्यः ४४ दोषमनाख्याय कन्यां प्रयच्छंश्च ४५ तां च बिभृयात् ४६ अदुष्टां दुष्टामिति ब्रुवन्नुत्तमसाहसम् ४७ गजाश्वोष्ट्रगोघाती त्वेककरपादः कार्यः ४८ विमांसविक्रयी च ४९ ग्राम्यपशुघाती कार्षापणशतं दण्ड्यः ५० पशुस्वामिने तन्मूल्यं दद्यात् ५१ आरण्यपशुघाती पञ्चाशतं कार्षापणान् ५२ पक्षिघाती मत्स्यघाती च दश कार्षापणान् ५३ कीटोपघाती च कार्षापणम् ५४ फलोपगमद्रुमच्छेदी तूत्तमसाहसम् ५५ पुष्पोपगमद्रुमच्छेदी मध्यमम् ५६ वल्लीगुल्मलताच्छेदी कार्षापणशतम् ५७ तृणच्छेद्येकम् ५८ सर्वे च तत्स्वामिनां तदुत्पत्तिम् ५९ हस्तेनोद्गूरयिता दशकार्षापणम् ६० पादेन विंशतिम् ६१ काष्ठेन प्रथमसाहसम् ६२ पाषाणेन मध्यमम् ६३ शस्त्रेणोत्तमम् ६४ पादकेशांश्कुकरलुञ्चने दश पणान् ६५ शोणितेन विना दुःखमुत्पादयिता द्वात्रिंशत्पणान् ६६ सह शोणितेन चतुःषष्टिम् ६७ करपाददन्तभङ्गे कर्णनासाविकर्तने मध्यमम् ६८ चेष्टाभोजनवाग्रोधे प्रहारदाने च ६९ नेत्रकंधराबाहुसक्थ्यंसभङ्गे चोत्तमम् ७० उभयनेत्रभेदिनं राजा यावज्जीवं बन्धनान्न मुञ्चेत् ७१ तादृशमेव वा कुर्यात् ७२ एकं बहूनां निघ्नतां प्रत्येकमुक्ताद्दण्डाद्द्विगुणः ७३ उत्क्रोशन्तमनभिधावतां तत्समीपवर्तिनां संसरतां च ७४ सर्वे च पुरुषपीडाकरास्तदुत्थानव्ययं दद्युः ७५ ग्राम्यपशुपिडाकराश्च ७६ गोऽश्वोष्ट्रगजापहार्येककरपादः कार्यः ७७ अजाव्यपहार्येककरश्च ७८ धान्यापहार्येकादशगुणं दण्ड्यः ७९ सस्यापहारी च ८० सुवर्णरजतवस्त्राणां पञ्चाशतस्त्वभ्यधिकमपहरन्विकरः ८१ तदूनमेकादशगुणं दण्ड्यः ८२ सूत्रकार्पासगोमयगुडदधिक्षीरतक्रतृणलवणमृद्भस्मपक्षिमत्स्यघृततैलमांसमधुवैदलवेणु-मृन्मयलोहभाण्डानामपहर्ता मूल्यात्त्रिगुणं दण्ड्यः ८३ पक्वान्नानां च ८४ पुष्पहरितगुल्मवल्लीलतापर्णानामपहरणे पञ्चकृष्णलम् ८५ शाकमूलफलानां च ८६ रत्नापहार्युत्तमसाहसम् ८७ अनुक्तद्र व्याणामपहर्ता मूल्यसमम् ८८ स्तेनाः सर्वमपहृतं धनिकस्य दाप्याः ८९ ततस्तेषामभिहितदण्डप्रयोगः ९० येषां देयः पन्थास्तेषामपथदायी कार्षापणपञ्चविंशतिं दण्ड्यः ९१ आसनार्हस्यासनमददच्च ९२ पूजार्हमपूजयंश्च ९३ प्रातिवेश्यब्राह्मणनिमन्त्रणातिक्रमणे च ९४ निमन्त्रयित्वा भोजनादायिनश्च ९५ निमन्त्रितस्तथेत्युक्त्वा चाभुञ्जानः सुवर्णमाषकम् ९६ निकेतयितुश्च द्विगुणमन्नम् ९७ अभक्ष्येण ब्राह्मणस्य दूषयिता षोडश सुवर्णान् ९८ जात्यपहारिणा शतम् ९९ सुरया वध्यः १०० क्षत्रियं दूषयितुस्तदर्धम् १०१ वैश्यं दूषयितुस्तदर्धमपि १०२ शूद्रं दूषयितुः प्रथमसाहसम् १०३ अस्पृश्यः कामकारेण स्पृशन्स्पृश्यं त्रैवर्णिकं वध्यः १०४ रजोवलां शिफाभिस्ताडयेत् १०५ पथ्युद्यानोदकसमीपेऽप्यशुचिकारी पणशतम् १०६ तच्चापास्यात् १०७ गृहभूकुड्याद्युपभेत्ता मध्यमसाहसम् १०८ तच्च योजयेत् १०९ गृहे पीडाकरं द्र व्यं प्रक्षिपन्पणशतम् ११० साधारणापलापी च १११ प्रेषितस्याप्रदाता च ११२ पितृपुत्राचार्ययाज्यर्त्विजामन्योन्यापतितत्यागी च ११३ न च ताञ्जह्यात् ११४ शूद्र प्रव्रजितानां दैवे पित्र्ये भोजकाश्च ११५ अयोग्यकर्मकारी च ११६ समुद्र गृहभेदकश्च ११७ अनियुक्तः शपथकारी ११८ पशूनां पुंस्त्वोपघातकारी ११९ पितापुत्रविरोधे साक्षिणां दशपणो दण्डः १२० यस्तयोश्चान्तरे स्यात्तस्योत्तमसाहसः १२१ तुलामानकूटकर्तुश्च १२२ तदकूटे कूटवादिनश्च १२३ द्र व्याणां प्रतिरूपविक्रयिकस्य च १२४ संभूय वणिजां पण्यमनर्घेणावरुन्धताम् १२५ प्रत्येकं विक्रीणतां च १२६ गृहीतमूल्यं यः पण्यं क्रेतुर्नैव दद्यात्तस्यासौ सोदयं दाप्यः १२७ राज्ञा च पणशतं दण्ड्यः १२८ क्रीतमक्रीणतो या हानिः सा क्रेतुरेव स्यात् १२९ राजनिषिद्धं विक्रीणतस्तदपहारः १३० तरिकः स्थलजं श्ल्कुं गृह्णन्दशपणान्दण्ड्यः १३१ ब्रह्मचारिवानप्रस्थभिक्षुगुर्विणीतीर्थानुसारिणां नाविकः शौल्किकः श्ल्कुमाददानश्च १३२ तच्च तेषां दद्यात् १३३ द्यूते कूटाक्षदेविनां करच्छेदः १३४ उपधिदेविनां संदंशच्छेदः १३५ ग्रन्थिभेदकानां च १३६ उत्क्षेपकानां च करच्छेदः १३७ दिवा पशूनां वृकाद्युपघाते पाले त्वनायति पालदोषः १३८ विनष्टपशुमूल्यं च स्वामिने दद्यात् १३९ अननुज्ञातां दुहन्पञ्चविंशतिं कार्षापणान् १४० महिषी चेत्सस्यनाशं कुर्यात्तत्पालस्त्वष्टौ माषान्दण्ड्यः १४१ अपालायाः स्वामी १४२ अश्वस्तूष्ट्रो गर्दभो वा १४३ गौश्चेत्तदर्धम् १४४ तदर्धमजाविकम् १४५ भक्षयित्वोपविष्टेषु द्विगुणम् १४६ सर्वत्र स्वामिने विनष्टसस्यमूल्यं च १४७ पथि ग्रामे विवीतान्ते न दोषः १४८ अनावृते च १४९ अल्पकालम् १५० उत्सृष्टवृषभसूतिकानां च १५१ यस्तूत्तमवर्णान्दास्ये नियोजयेत्तस्योत्तमसाहसो दण्डः १५२ त्यक्तप्रव्रज्यो राज्ञो दास्यं कुर्यात् १५३ भृतकश्चापूर्णे काले भृतिं त्यजन्सकलमेव मूल्यं दद्यात् १५४ जाज्ञे च पणशतं दद्यात् १५५ तद्दोषेण यद्विनश्येत्तत्स्वामिने १५६ अन्यत्र दैवोपघातात् १५७ स्वामी चेद्भृतकमपूर्णे काले जह्यात्तस्य सर्वमेव मूल्यं दद्यात् १५८ पणशतं च राजनि १५९ अन्यत्र भृतकदोशात् १६० यः कन्यां पूर्वदत्तामन्यस्मै दद्यात्स चौरवच्छास्यः १६१ वरदोषं विना १६२ निर्दोषां परित्यजन् १६३ पत्नीं च १६४ अजानानः प्रकाशं यः परद्र व्यं क्रीणीयात्तत्र तस्य न दोषः १६५ स्वामी द्र व्यमाप्नुयात् १६६ यद्यप्रकाशं हीनमूल्यं च क्रीणीयात्तदा क्रेता विक्रेता च चौरवच्छास्यौ १६७ गणद्र व्यापहर्ता विवास्यः १६८ तत्संविदं यश्च लङ्घयेत् १६९ निक्षेपापहार्यर्थवृद्धिसहितं धनं धनिकस्य दाप्यः १७० राज्ञा चौरवच्छास्यः १७१ यश्चानिक्षिप्तं निक्षिप्तमिति ब्रूयात् १७२ सीमाभेत्तारमुत्तमसाहसं दण्डयित्वा पुनः सीमां कारयेत् १७३ जातिभ्रंशकरस्याभक्ष्यस्य भक्षयिता विवास्यः १७४ अभक्ष्यस्याविक्रेयस्य विक्रयी देवप्रतिमाभेदकश्चोत्तमसाहसं दण्डनीयः १७५ भिषङ्मिथ्याचरन्नुत्तमेषु पुरुषेषु १७६ मध्यमेषु मध्यमम् १७७ तिर्यक्षु प्रथमम् १७८ प्रतिश्रुतस्याप्रदायी तद्दापयित्वा प्रथमसाहसं दण्ड्यः १७९ कूटसाक्षिणां सर्वस्वापहारः कार्यः १८० उत्कोचोपजीविनां सभ्यानां च १८१ गोचर्ममात्राधिकां भुवमन्यस्याधीकृतां तस्मादनिर्मोच्यान्यस्य यः प्रयच्छेत्स वध्यः १८२ ऊनां चेत्षोडश सुवर्णान्दण्ड्यः १८३

एकोऽश्नीयाद्यदुत्पन्नं नरः संवत्सरं फलम्
गोचर्ममात्रा सा क्षोणी स्तोका वा यदि वा बहु १८४

ययोर्निक्षिप्त आधिस्तौ विवदेतां यदा नरौ
यस्य भुक्तिः फलं तस्य बलात्कारं विना कृता १८५

सागमेन तु भोगेन भुक्तं सम्यग्यदा तु यत्
आअहर्ता लभते तत्र नापहार्यं तु तत्क्वचित् १८६

पित्रा भुक्तं तु यद्द्रव्यं भुक्त्याचारेण धर्मतः
तस्मिन्प्रेते न वाच्योऽसौ भुक्त्या प्राप्तं हि तस्य तत् १८७

त्रिभिरेव तु या भुक्ता पुरुषैर्भूर्यथाविधि
लेख्याभावेऽपि तां तत्र चतुर्थः समवाप्नुयात् १८८

नखिनां शृङ्गिणां चैव दंष्ट्रिणामाततायिनाम्
हस्त्यश्वानां तथान्येषां वधे हन्ता न दोषभाक् १८९

गुरुं वा बालवृद्धौ वा ब्राह्मणं वा बहुश्रुतम्
आततायिनमायान्तं हन्यादेवाविचारयन् १९०

नाततायिवधे दोषो हन्तुर्भवति कश्चन
प्रकाशं वाप्रकाशं वा मन्युस्तन्मन्युमृच्छति १९१

उद्यतासिविषाग्निं च शापोद्यतकरं तथा
आथर्वणेन हन्तारं पिश्नुं चैव राजसु १९२

भार्यातिक्रमिणं चैव विद्यात्सप्ताततायिनः
यशोवित्तहरानन्यानाहुर्धर्मार्थहारकान् १९३

उद्देशतस्ते कथितो धरे दण्डविधिर्मया
सर्वेषामपराधानां विस्तरादतिविस्तरः १९४

अपराधेषु चान्येसु ज्ञात्वा जातिं धनं वयः
दण्डं प्रकल्पयेद्रा जा संमन्त्र्य ब्राह्मणैः सह १९५

दण्ड्यं प्रमोचयन्दण्ड्याद्द्विगुणं दण्डमावहेत्
नियुक्तश्चाप्यदण्ड्यानां दण्डकारी नराधमः १९६

यस्य चौरः पुरे नास्ति नान्यस्त्रीगो न दुष्टवाक्
न साहसिकदण्डघ्नौ स राजा शक्रलोकभाक् १९७

षष्ठोऽध्यायः

अथोत्तमर्णोऽधमर्णाद्यथादत्तमर्थं गृह्णीयात् १ द्विकं त्रिकं चतुष्कं पञ्चकं च शतं वर्णानुक्रमेण प्रतिमासम् २ सर्वे वर्णा वा स्वप्रतिपन्नां वृद्धिं दद्युः ३ अकृतामपि वत्सरातिक्रमेण यथाविहितम् ४ आध्युपभोगे वृद्ध्यभावः ५ दैवराजोपघातादृते विनष्टमाधिमुत्तमर्णो दद्यात् ६ अन्तवृद्धौ प्रविष्टायामपि ७ न स्थावरमाधिमृते वचनात् ८ गृहीतधनप्रवेशार्थमेव यत्स्थावरं दत्तं तद्गृहीतधनप्रवेशे दद्यात् ९ दीयमानं प्रयुक्तमर्थमुत्तमर्णस्यागृह्णतस्ततः परं न वर्धते १० हिरण्यस्य परा वृद्धिर्द्विगुणा ११ धान्यस्य त्रिगुणा १२ वस्त्रस्य चतुर्गुणा १३ रसस्याष्टगुणा १४ संततिः स्त्रीपशूनाम् १५ किण्वकार्पाससूत्रचर्मायुधेष्टकाङ्गराणामक्षया १६ अनुक्तानां द्विगुणा १७ प्रयुक्तमर्थं यथा कथंचित्साधयन्न राज्ञो वाच्यः स्यात् १८ साध्यमानश्चेद्रा जानमभिगच्छेत्तत्समं दण्ड्यः १९ उत्तमर्णश्चेद्रा जानमियात्तद्विभावितोऽधमर्णो राज्ञे धनदशभागसंमितं दण्डं दद्यात् २० प्राप्तार्थश्चोत्तमर्णो विंशतितममंशम् २१ सर्वापलाप्येकदेशविभाअवितोऽपि सर्वं दद्यात् २२ तस्य च भावनास्तिस्रो भवन्ति लिखितं साक्षिणः समयक्रिया च २३ ससाक्षिकमाप्तं ससाक्षिकमेव दद्यात् २४ लिख्तार्थे प्रविष्टे लिखितं पाटयेत् २५ असमग्रदाने लेख्यासंनिधाने चोत्तमर्णः स्वलिखितं दद्यात् २६ धनग्राहिणि प्रेते प्रेव्रजिते द्विदशाः समाः प्रवसिते वा तत्पुत्रपौत्रैर्धनं देयम् २७ नातः परमनिच्छुभिः २८ सपुत्रस्य वाप्यपुत्रस्य वा रिक्थग्राही ऋणं दद्यात् २९ निर्धनस्य स्त्रीग्राही ३० न स्त्री पतिपुत्रकृतम् ३१ न स्त्रीकृतं पतिपुत्रौ ३२ न पिता पुत्रकृतम् ३३ अविभक्तैः कृतमृणं यस्तिष्ठेत्स दद्यात् ३४ पैतृकमृणमविभक्तानां भ्रातॄणां च ३५ विभक्ताश्च दायानुरूपमंशम् ३६ गोपशौण्डिकशैलूषरजकव्याधस्त्रीणां पतिर्दद्यात् ३७ वाक्प्रतिपन्नं नादेयं कस्यचित् ३८ कुटुम्बार्थे कृतं च ३९

यो गृहीत्वा ऋणं सर्वं श्वो दास्यामीति सामकम्
न दद्याल्लोभतः पश्चात्तथा वृद्धिमवाप्नुयात् ४०

दर्शने प्रत्यये दाने प्रातिभाव्यं विधीयते
आद्यौ तु वितथे दाप्यावितरस्य सुता अपि ४१

बहवश्चेत्प्रतिभुवो दद्युस्तेऽर्थं यथाकृतम्
अर्थेऽविशेषिते त्वेषु धनिकच्छन्दतः क्रिया ४२

यमर्थं प्रतिभूर्दद्याद्धनिकेनोपपीडितः
ऋणिकस्तं प्रतिभुवे द्विगुणं दातुमर्हति ४३

सप्तमोऽध्यायः

अथ लेख्यं त्रिविधम् १ राजसाक्षिकं ससाक्षिकमसाक्षिकं च २ राजाधिकरणे तन्नियुक्तकायस्थकृतं तदध्यक्षकरचिह्नितं राजसाक्षिकम् ३ यत्र क्वचन येन केनचिल्लिखितं साक्षिभिः स्वहस्तचिह्नितं ससाक्षिकम् ४ स्वहस्तलिखितमसाक्षिकम् ५ तद्बलात्कारितमप्रमाणम् ६ उपधिकृतानि सर्वाण्येव ७ दूषितकर्मदुष्टसाक्ष्यङ्कितं ससाक्षिकमपि ८ तादृग्विधेन लेखकेन लिखितं च ९ स्त्रीबालास्वतन्त्रमत्तोन्मत्तभीतताडितकृतं च १० देशाचाराविरुद्धं व्यक्ताधिकृतलक्षणमलुप्तप्रक्रमाक्षरं प्रमाणम् ११

वर्णैश्च तत्कृतैश्चिह्नैः पत्रैरेव च युक्तिभिः
संदिग्धं साधयेल्लेख्यं तद्युक्तिप्रतिरूपितैः १२

यत्रर्णी धनिको वापि साक्षी वा लेखकोऽपि वा
म्रियते तत्र तल्लेख्यं तत्स्वहस्तैः प्रसाधयेत् १३

अष्टमोऽध्यायः

अथासाक्षिणः १ न राजश्रोत्रियप्रव्रजितकितवतस्करपराधीनस्त्रीबालसाहसिकातिवृद्धमत्तोन्मताभिशस्तप-तितक्षुत्तृष्णार्तव्यसनिरागान्धाः २ रिपुमित्रार्थसंबन्धिविकर्मदृष्टदोषसहायाश्च ३ अनिर्दिष्टस्तु साक्षित्वे यश्चोपेत्य ब्रूयात् ४ एकश्चासाक्षी ५ स्तेयसाहसवाग्दण्डपारुष्यसंग्रहणेषु साक्षिणो न परीक्ष्याः ६ अथ साक्षिणः ७ कुलजा वृत्तवित्तसंपन्ना यज्वानस्तपस्विनः पुत्रिणो धर्मज्ञा अधीयानाः सत्यवन्तस्त्रैविद्यवृद्धाश्च ८ अभिहितगुणसंपन्न उभयानुमत एकोऽपि ९ द्वयोर्विवदमानयोर्यस्य पूर्ववादस्तस्य साक्षिणः प्रष्टव्याः १० आधर्यं कार्यवशाद्यत्र पूर्वपक्षस्य भवेत्तत्र प्रतिवादिनोऽपि ११ उद्दिष्टसाक्षिणि मृते देशान्तरगते च तदभिहितश्रोतारः प्रमाणम् १२ समक्षदर्शनात्साक्षी श्रवणाद्वा १३ साक्षिणश्च सत्येन पूयन्ते १४ वर्णिनां यत्र वधस्तत्रानृतेन १५ तत्पावनाय कूश्माण्डीभिर्द्विजोऽग्निं घृतेन जुहुयात् १६ शूद्र एकाहिकं गोदशकस्य ग्रासं दद्यात् १७ स्वभावविकृतौ मुखवर्णविनाशेऽसंबद्धप्रलापे च कूटसाक्षिणं विद्यात् १८ साक्षिणश्चाहूय आदित्योदये कृतशपथान्पृच्छेत् १९ ब्रूहीति ब्राह्मणं पृच्छेत् २० सत्यं ब्रूहीति राजन्यम् २१ गोबीजकाञ्चनैर्वैश्यम् २२ सर्वमहापातकैस्तु शूद्र म् २३ साक्षिणश्च श्रावयेत् २४ ये महापातकिनां लोका ये चोपपातकिनां ते कूटसाक्षिणामपि २५ जननमरणान्तरे कृतसुकृतहानिश्च २६ सत्येनादित्यस्तपति २७ सत्येन भाति चन्द्र माः २८ सत्येन वाति पवनः २९ सत्येन भूर्धारयति ३० सत्येनापस्तिष्ठन्ति ३१ सत्येनाग्निः ३२ खं च सत्येन ३३ सत्येन देवाः ३४ सत्येन यज्ञाः ३५

अश्वमेधसहस्रं च सत्यं च तुलया धृतम्
अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते ३६

जानन्तोऽपि हि ये साक्ष्ये तूष्णींभूता उदासते
ते कूटसाक्षिणां पापैस्तुल्या दण्डेन चाप्यथ ३७

एवं हि साक्षिणः पृच्छेद्वर्णानुक्रमतो नृपः ३८

यस्योचुः साक्षिणः सत्यां प्रतिज्ञां स जयी भवेत्
अन्यथा वादिनो यस्य ध्रुवस्तस्य पराजयः ३९

बहुत्वं प्रतिगृह्णीयात्साक्षिद्वैधे नराधिपः
समेषु च गुणोत्कृष्टान्गुणिद्वैधे द्विजोत्तमान् ४०

यस्मिन्यस्मिन्विवादे तु कूटसाक्ष्यनृतं वदेत्
तत्तत्कार्यं निवर्तेत कृतं चाप्यकृतं भवेत् ४१

नवमोऽध्यायः

अथ समयक्रिया १ राजद्रो हसाहसेषु यथाकामम् २ निक्षेपस्तेयेष्वर्थप्रमाणं ३ सर्वेष्वेवार्थजातेषु मूल्यं कनकं कल्पयेत् ४ तत्र कृष्णलोने शूद्रं दूर्वाकरं शापयेत् ५ द्विकृष्णलोने तिलकरम् ६ त्रिकृष्णलोने रजतकरम् ७ चतुःकृष्णलोने सुवर्णकरम् ८ पञ्चकृष्णलोने सीरोद्धृतमहीकरम् ९ सुवर्णार्धोने कोशो देयः शूद्र स्य १० ततः परं यथार्हं धटाग्न्युदकविषाणामन्यतमम् ११ द्विगुणेऽर्थे यथाभिहिताः समयक्रिया वैश्यस्य १२ त्रिगुणे राजन्यस्य १३ कोशवर्जं चतुर्गुणे ब्राह्मणस्य १४ न ब्राह्मणस्य कोशं दद्यात् १५ अन्यत्रागामिकालसमयनिबन्धनक्रियातः १६ कोशस्थाने ब्राह्मणं सीतोद्धृतमहीकरमेव शापयेत् १७ प्राग्दृष्टदोषे स्वल्पेऽप्यर्थे दिव्यानामन्यतममेव कारयेत् १८ सत्सु विदितं सच्चरितं न महत्यर्थेऽपि १९ अभियोक्ता वर्तयेच्छीर्षम् २० अभियुक्तश्च दिव्यं कुर्यात् २१ राजद्रो हसाहसेषु विनापि शीर्षवर्तनात् २२ स्त्रीब्राह्मणविकलासमर्थरोगिणां तुला देया २३ सा च न वाति वायौ २४ न कुष्ठ्यसमर्थलोहकाराणामग्निर्देयः २५ शरद्ग्रीष्मयोश्च २६ न कुष्ठिपैत्तिकब्राह्मणानां विषं देयम् २७ प्रावृषि च २८ न श्लेष्मव्याध्यर्दितानां भीरूणां श्वासकासिनामम्बुजीविनां चोदकम् २९ हेमन्तशिशिरयोश्च ३० न नास्तिकेभ्यः कोशो देयः ३१ न देशे व्याधिमरकोपसृष्टे चे ३२

सचैलस्नातमाहूय सूर्योदय उपोषितम्
कारयेत्सर्वदिव्यानि देवब्राह्मणसंनिधौ ३३

दशमोऽध्यायः

अथ धटः १ चतुर्हस्तोच्छ्रितो द्विहस्तायतः २ तत्र सारवृक्षोद्भवा पञ्चहस्तायतोभयतःशिक्या तुला ३ तां च सुवर्णकारकांस्यकाअराणामन्यतमो बिभृयात् ४ तत्र चैकस्मिञ्शिक्ये पुरुषं दिव्यकारिणमारोपयेद्द्वितीये प्रतिमानं शिलादि ५ प्रतिमानपुरुषौ समधृतौ सुचिह्नितौ कृत्वा पुरुषमवतारयेत् ६ धटं च समयेन गृह्णीयात् ७ तुलाधारं च ८

ब्रह्मघ्नां ये स्मृता लोका ये लोकाः कूटसाक्षिणाम्
तुलाधारस्य ते लोकास्तुलां धारयतो मृषा ९

धर्मपर्यायवचनैर्धट इत्यभिधीयसे
त्वमेव धट जानीषे न विदुर्यानि मानुषाः १०

व्यवहाराभिशस्तोऽयं मानुषस्तोल्यते त्वयि
तदेनं संशयादस्माद्धर्मतस्त्रातुमर्हसि ११

ततस्त्वारोपयेच्छिक्ये भूय एवाथ तं नरम्
तुलितो यदि वर्धेत ततः श्द्धुः स धर्मतः १२

शिक्यच्छेदाक्षभङ्गेषु भूयस्त्वारोपयेन्नरम्
एवं निःसंशयं ज्ञानं यतो भवति निर्णयः १३

एकादशोऽध्यायः

अथाग्निः १ षोडशाङ्गुलं तावदन्तरं मण्डलसप्तकं कुर्यात् २ ततः प्राङ्मुखस्य प्रसारितभुजद्वयस्य सप्ताश्वत्थपत्राणि करयोर्दद्यात् ३ तानि च करद्वयसहितानि सूत्रेण वेष्टयेत् ४ ततस्तत्राग्निवर्णं लोहपिण्डं पञ्चाशत्पलिकं समं न्यसेत् ५ तमादाय नातिद्रुतं नातिविलम्बितं मण्डलेषु पादन्यासं कुर्वन्व्रजेत् ६ ततः सप्तमं मण्डलमतीत्य भूमौ लोहपिण्डं जह्यात् ७
यो हस्तयोः क्वचिद्दग्धस्तमश्द्धुं विनिर्दिषेत्
न दग्धः सर्वथा यस्तु स विशुद्धो भवेन्नरः ८

भयाद्वा पातयेद्यस्तु दग्धो वा न विभाव्यते
पुनस्तं हारयेल्लोहं समयस्याविशोधनात् ९

करौ विमृदितव्रीहेस्तस्यादावेव लक्षयेत्
अभिमन्त्र्यास्य करयोर्लोहपिण्डं ततो न्यसेत् १०

त्वमग्ने सर्वभूतानामन्तश्चरसि साक्षिवत्
त्वमेवाग्ने विजानीषे न विदुर्यानि मानवाः ११

व्यवहाराभिशस्तोऽयं मानुषः शुद्धिमिच्छति
तदेनं संशयादस्माद्धर्मतस्त्रातुमर्हसि १२

द्वादशोऽध्यायः

अथोदकम् १ पङ्कशैवालदुष्टग्राहमत्स्यजलौकादिवर्जितेऽम्भसि २ तत्र नाभिमग्नस्यारोगद्वेषिणः पुरुषस्यान्यस्य जानुनी गृहीत्वाभिमन्त्रितमम्भः प्रविशेत् ३ तत्समकालं च नातिक्रूरमृदुना धनुषा पुरुषोऽपरः शरक्षेपं कुर्यात् ४ तं चापरः पुरुषो जवेन शरमानयेत् ५

तन्मध्ये यो न दृश्येत स श्द्धुः परिकीर्तितः
अन्यथा ह्यविश्द्धुः स्यादेकाङ्गस्यापि दर्शने ६

त्वमम्भः सर्वभूतानामन्तश्चरसि साक्षिवत्
त्वमेवाम्भो विजानीषे न विदुर्यानि मानुषाः ७

व्यवहाराभिशतोऽयं मानुषस्त्वयि मज्जति
तदेनं संशयादस्माद्धर्मतस्त्रातुमर्हसि ८

त्रयोदशोऽध्यायः

अथ विषम् १ विषान्यदेयानि सार्वाणि २ ऋते हिमाचलोद्भवात्शार्ङ्गात्
३ तस्य च यवसप्तकं घृतप्लुतमभिशस्ताय दद्यात् ४

विषं वेगक्लमापेतं सुखेन यदि जीर्यते
विश्द्धुं तमिति ज्ञात्वा दिवसान्ते विसर्जयेत् ५

विषत्वाद्विषमत्वाच्च क्रूरं त्वं सर्वदेहिनाम्
त्वमेव विष जानीषे न विदुर्यानि मानुषाः ६

व्यवहाराभिशस्तोऽयं मानुषः शुद्धिमिच्छति
तदेनं संशयादस्माद्धर्मतस्त्रातुमर्हसि ७

चतुर्दशोऽध्यायः

अथ कोशः १ उग्रान्देवान्समभ्यर्च्य तत्स्नानोदकात्प्रसृतित्रयं पिबेत् २ इदं मया न कृतमिति वदन्स्थापितदेवताभिमुखः ३

यस्य पश्येद्द्विसप्ताहात्त्रिसप्ताहादथापि वा
रोगोऽग्निर्ज्ञातिमरणं राजातङ्कं अथापि वा ४

तमश्द्धुं विजानीयात्तथा श्द्धुं विपर्यये
दिव्ये च श्द्धुं पुरुषं सत्कुर्याद्धार्मिको नृपः ५

पञ्चदशोऽध्यायः

अथ द्वादश पुत्रा भवन्ति १ स्वक्षेत्रे संस्कृतायामुत्पादितः स्वयमौरसः प्रथमः २ नियुक्तायां सपिण्डेनोत्तमवर्णेन वोत्पादितः क्षेत्रजो द्वितीयः ३ पुत्रीकापुत्रस्तृतीयः ४ यस्त्वस्याः पुत्रः स मे पुत्रो भवेदिति या पित्रा दत्ता सा पुत्रिका ५ पुत्रिकाविधिं विनापि प्रतिपादिता भ्रातृविहीना पुत्रिकैव ६ पौनर्भवश्चतुर्थः ७ अक्षता भूयः संस्कृता पुनर्भूः ८ भूयस्त्वसंस्कृतापि परपूर्वा ९ कानीनः पञ्चमः १० पितृगृहे असंस्कृतयैवोत्पादितः ११ स च पाणिग्राहस्य १२ गृहे च गूढोत्पन्नः षष्ठः १३ यस्य तल्पजस्तस्यासौ १४ सहोढः सप्तमः १५ या गर्भिणी संस्क्रियते तस्याः पुत्रः १६ स च पाणिग्राहस्य १७ दत्तकश्चाष्टमः १८ स च मातापितृभ्यां यस्य दत्तः १९ क्रीतश्च नवमः २० स च येन क्रीतः २१ स्वयमुपगतो दशमः २२ स च यस्योपगतः २३ अपविद्धस्त्वेकादशः २४ पित्रा मात्रा च परित्यक्तः २५ स च येन गृहीतः २६ यत्र क्वचनोत्पादितश्च द्वादशः २७ एतेषां पूर्वः पूर्वः श्रेयान् २८ स एव दायहरः २९ स चान्यान्बिभृयात् ३० अनूढानां स्ववित्तानुरूपेण संस्कारं कुर्यात् ३१ पतितक्लीबाचिकित्स्यरोगविकलास्त्वभागहारिणः ३२ रिक्थग्राहिभिस्ते भर्तव्याः ३३ तेषां चाउरसाः पुत्रा भागहारिणः ३४ न तु पतितस्य ३५ पतनीये कर्मणि कृते त्वनन्तरोत्पन्नाः ३६ प्रतिलोमासु स्त्रीषु चोत्पन्नाश्चाभागिनः ३७ तत्पुत्राः पैतामहेऽप्यर्थे ३८ अंशग्राहिभिस्ते भरणीयाः ३९ यश्चार्थहरः स पिण्डदायी ४० एकोढानामप्येकस्याः पुत्रः सर्वासां पुत्र एव ४१ भ्रातॄणामेकजातानां च ४२ पुत्रः पितृवित्तालाभेऽपि पिण्डं दद्यात् ४३

पुन्नाम्नो नरकाद्यस्मात्पितरं त्रायते सुतः
तस्मात्पुत्त्र इति प्रोक्तः स्वयमेव स्वयंभुवा ४४

ऋणमस्मिन्संनयत्यमृतत्वं च गच्छति
पिता पुत्रस्य जातस्य पश्येच्चेज्जीवतो मुखम् ४५

पुत्रेण लोकाञ्जयति पौत्रेणानन्त्यमश्नुते
अथ पुत्रस्य पौत्रेण ब्रध्नस्याप्नोति विष्टपम् ४६

पौत्रदौहित्रयोर्लोके विशेषो नोपपद्यते
दौहित्रोऽपि ह्यपुत्रं तं संतारयति पौत्रवत् ४७

षोडशोऽध्यायः

समानवर्णासु पुत्राः सवर्णा भवन्ति १ अनुलोमासु मातृसवर्णाः २ प्रतिलोमास्वार्यविगर्हिताः ३ तत्र वैश्यापुत्रः शूद्रे णायोगवः ४ पुल्कसमागधौ क्षत्रियापुत्रौ वैश्यशूद्रा भ्याम् ५ चण्डालवैदेहकसूताश्च ब्राह्मणीपुत्राः शूद्र विट्क्षत्रियैः ६ संकरसंकराशासंख्येयाः ७ रङ्गावतरणमायोगवानाम् ८ व्याधता पुल्कसानाम् ९ स्तुतिक्रिया मागधानाम् १० वध्यघातित्वं चण्डालानाम् ११ स्त्रीरक्सा तज्जीवनं च वैदेहकानाम् १२ अश्वसारथ्यं सूतानाम् १३ चण्डालानां बहिर्ग्रामनिवसनं मृतचैलधारणमिति विशेषः १४ सर्वेषां च समानजातिभिर्विवाहः १५ स्वपितृवित्तानुहरणं च १६

संकरे जातयस्त्वेताः पितृमातृप्रदर्शिताः
प्रच्छन्ना वा प्रकाशा वा वेदितव्याः स्वकर्मभिः १७

ब्राह्मणार्थे गवार्थे वा देहत्यागोऽनुपस्कृतः
स्त्रीबालाद्यवपत्तौ च बाह्यानां सिद्धिकारणम् १८

सप्तदशोऽध्यायः

पिता चेत्पुत्रान्विभजेत्तस्य स्वेच्छा स्वयमुपार्जितेऽर्थे १ पैतामहे त्वर्थे पितृपुत्रयोस्तुल्यं स्वामित्वम् २ पितृविभक्ता विभागानन्तरोत्पन्नस्य भागं दद्युः ३ अपुत्रधनं पत्न्यभिगामि ४ तदभावे दुहितृगामि ५ तदभावे पितृगामि ६ तदभावे मातृगामि ७ तदभावे भ्रातृगामि ८ तदभावे भ्रातृपुत्रगामि ९ तदभावे बन्धुगामि १० तदभावे सकुल्यगामि ११ तदभावे सहाध्यायिगामि १२ तदभावे ब्राह्मणधनवर्जं राजगामि १३ ब्राह्मणार्थो ब्राह्मणानाम् १४ वानप्रस्थधनमाचार्यो गृह्णीयात् १५ शिष्यो वा १६

संसृष्टिनस्तु संसृष्टी सोदरस्य तु सोदरः
दद्यादपहरेच्चांशं जातस्य च मृतस्य च १७

पितृमातृसुतभ्रातृदत्तमध्यग्न्युपागतमाधिवेदनिकं बन्धुदत्तं श्ल्कुमन्वाधेयकमिति स्त्रीधनम् १८ ब्राह्मादिषु चतुर्षु विवाहेष्वप्रजायामतीतायां तद्भर्तुः १९ शेषेषु च पिता हरेत् २० सर्वेष्वेव प्रसूतायां यद्धनं तद्दुहितृगामि २१

पत्यौ जीवति यः स्त्रीभिरलंकारो धृतो भवेत्
न तं भजेरन्दायादा भजमानाः पतन्ति ते २२
अनेकपितृकाणां तु पितृतॐऽशप्रकल्पना
यस्य यत्पैतृकं रिक्थं स तद्गृह्णीत नेतरः २३

अष्टादशोऽध्यायः

ब्राह्मणस्य चतुर्षु वर्णेषु चेत्पुत्रा भवेयुस्ते पैतृकं रिक्थं दशधा विभजेयुः १ तत्र ब्राह्मणीपुत्रश्चतुरॐऽशानादद्यात् २ क्षत्रियापुत्रस्त्रीन् ३ द्वावंशौ वैश्यापुत्रः ४ शूद्रा पुत्रस्त्वेकम् ५ अथ चेच्छूद्र वर्जं ब्राह्मणस्य पुत्रत्रयं भवेत्तदा तद्धनं नवधा विभजेयुः ६ वर्नानुक्रमेण चतुस्त्रिद्विभागीकृतानंशानादद्युः ७ वैश्यवर्जमष्टधा कृतं चतुरस्त्रीनेकं चादद्युः ८ क्षत्रियवर्जं सप्तधा कृतं चतुरो द्वावेकं च ९ ब्राह्मणवर्जं षड्धा कृतं त्रीन्द्वावेकं च १० क्षत्रियस्य क्षत्रियावैश्याशूद्रा पुत्रेष्वयमेव विभागः ११ अथ ब्राह्मणस्य ब्राह्मणक्षत्रियौ पुत्रौ स्यातां तदा सप्तधा कृताद्धनाद्ब्राह्मणश्चतुरॐऽशानादद्यात् १२ त्रीन्राजन्यः १३ अथ ब्राह्मणस्य ब्राह्मणवैश्यौ तदा षड्धा विभक्तस्य चतुरॐऽशान्ब्राह्मणस्त्वादद्यात् १४ द्वावंशौ वैश्यः १५ अथ ब्राह्मणस्य ब्राह्मणशूद्रौ पुत्रौ स्यातां तदा तद्धनम्पञ्चधा विभजेयाताम् १६ चतुरॐऽशान्ब्राह्मणस्त्वादद्यात् १७ एकं शूद्रः १८ अथ ब्राह्मणस्य क्षत्रियस्य वा क्षत्रियवैश्यौ पुत्रौ स्यातां तदा तद्धनं पञ्चधा विभजेयाताम् १९ त्रीनंशान्क्षत्रियस्त्वादद्यात् २० द्वावंशौ वैश्यः २१ अथ ब्राह्मणस्य क्षत्रियस्य वा क्षत्रियशूद्रौ पुत्रौ स्यातां तदा तद्धनं चतुर्धा विभजेयाताम् २२ त्रीनंशान्क्षत्रियस्त्वादद्यात् २३ एकं शूद्रः २४ अथ ब्राह्मणस्य क्षत्रियस्य वैश्यस्य वा वैश्यशूद्रौ पुत्रौ स्यातां तदा तद्धनं त्रिधा विभजेयाताम् २५ द्वावंशौ वैश्यस्त्वादद्यात् २६ एकं शूद्रः २७ अथैकपुत्रा ब्राह्मणस्य ब्राह्मणक्षत्रियवैश्याः सर्वहराः २८ क्षत्रियस्य राजन्यवैश्यौ २९ वैश्यस्य वैश्यः ३० शूद्रः शूद्र स्य ३१ द्विजातीनां शूद्र स्त्वेकः पुत्रोऽर्धहरः ३२ अपुत्ररिक्थस्य या गतिः सात्रार्धस्य द्वितीयस्य ३३ मातरः पुत्रभागानुसारेण भागापहारिण्यः ३४ अनूढाश्च दुहितरः ३५ समानवर्णाः पुत्राः समानंशानादद्युः ३६ ज्येष्ठाय श्रेष्ठमुद्धारं दद्युः ३७ यदि द्वौ ब्राह्मणीपुत्रौ स्यातामेकः शूद्रा पुत्रः तदा नवधा विभक्तस्यार्थस्य ब्राह्मणीपुत्रावष्टौ भागानादद्यातामेकं शूद्रा पुत्रः ३८ अथ शूद्रा पुत्रावुभौ स्यातामेको ब्राह्मणीपुत्रः तदा षड्धा विभक्तस्यार्थस्य चतुरॐऽशान्ब्राह्मणस्त्वादद्याद्द्वावंशौ शूद्रा पुत्रौ ३९ अनेन क्रमेणान्यत्राप्यंशकल्पना भवति ४०
विभक्ताः सह जीवन्तो विभजेरन्पुनर्यदि
समस्तत्र विभागः स्याज्ज्येइष्ठ्यं तत्र न विद्यते ४१

अनुपघ्नन्पितृद्र व्यं श्रमेण यदुपार्जयेत्
स्वयमीहितलब्धं तन्नाकामो दातुमर्हति ४२

पैतृकं तु यदा द्र व्यमनवाप्तं यदाप्नुयात्
न तत्पुत्रैर्भजेत्सार्धमकामः स्वयमर्जितम् ४३

वस्त्रं पत्रमलंकारः कृतान्नमुदकं स्त्रियः
योगक्षेमं प्रचारश्च न विभाज्यं च पुस्तकम् ४४

एकोनविंशोऽध्यायः

मृतं द्विजं न शूद्रे ण निर्हारयेत् १ न शूद्रं द्विजेन २ पितरं मातरं च पुत्रा निर्हरेयुः ३ न द्विजं पितरमपि शूद्राः ४ ब्राह्मणमनाथं ये ब्राह्मणा निर्हरन्ति ते स्वर्गलोकभाजः ५ निर्हृत्य च बान्धवं प्रेतं संष्कृत्याप्रदक्षिणेन चितामभिगम्याप्सु सवाससो निमज्जनं कुर्युः ६ प्रेतस्योदकनिर्वपणं कृत्वैकं पिण्डं कुशेषु दद्युः ७ प्रिवर्तितवाससश्च निम्बपत्राणि विदश्य द्वार्यश्मनि पदन्यासं कृत्वा गृहं प्रविशेयुः ८ अक्षतांश्चाग्नौ क्षिपेयुः ९ चतुर्थे दिवसेऽस्थिसंचयनं कुर्युः १० तेषां गङ्गाम्भसि प्रक्षेपः ११ यावत् संख्यमस्थि पुरुषस्य गङ्गाम्भसि तिष्ठति तावद्वर्षसहस्राणि स्वर्गलोकमधितिष्ठति १२ यावदाशौचं तावत् प्रेतस्योदकं पिण्डमेकं च दद्युः १३ क्रीतलब्धाशनाश्च भवेयुः १४ अमांसाशनाश्च १५ स्थण्डिलशायिनः १६ पृथक्शायिनश्च १७ ग्रामान्निष्क्रम्याशौचान्ते कृतश्मश्रुकर्माणस्तिलकल्कैः सर्षपकल्कैर्वा स्नाताः परिवर्तितवाससो गृहं प्रविशेयुः १८ तत्र शान्तिं कृत्वा ब्राह्मणानां च पूजनं कुर्युः १९ देवाः परोक्षदेवाः प्रत्यक्षदेवा ब्राह्माणाः २० ब्राह्मणैर्लोका धार्यन्ते २१

ब्राह्मणानां प्रसादेन दिवि तिष्ठन्ति देवताः
ब्राह्मणाभिहितं वाक्यं न मिथ्या जायते क्वचित् २२

यद्ब्राह्मणास्तुष्टतमा वदन्ति तद्देवताः प्रत्यभिनन्दयन्ति
तुष्टेषु तुष्टाः सततं भवन्ति प्रत्यक्षदेवेषु परोक्षदेवाः २३

दुःखान्वितानां मृतबान्धवानामाश्वासनं कुर्युरदीनसत्त्वाः
वाक्यैस्तु यैर्भूमि तवाभिधास्ये वाक्यान्यहं तानि मनोऽभिरामे २४

विंशोऽध्यायः

यदुत्तरायणं तदहर्देवानाम् १ दक्षिणायनं रात्रिः २ संवत्सरोऽहोरात्रः ३ तत्त्रिंशता मासाः ४ मासा द्वादश वर्षम् ५ द्वादश वर्षशतानि दिव्यानि कलियुगम् ६ द्विगुणानि द्वापरम् ७ त्रिगुणानि त्रेता ८ चतुर्गुणानि कृतयुगम् ९ द्वादशवर्षसहस्राणि दिव्यानि चतुर्युगम् १० चतुर्युगाणामेकसप्ततिर्मन्वन्तरम् ११ चतुर्युगसहस्रं च कल्पः १२ स च पितामहस्याहः १३ तावती चास्य रात्रिः १४ एवंविधेनाहोरात्रेण मासवर्षगणनया सर्वस्यैव ब्रह्मणो वर्षशतमायुः १५ ब्रह्मायुषा च परिच्छिन्नः पौरुषो दिवसः १६ तस्यान्ते महाकल्पः १७ तावत्येवास्य निशा १८ पौरूषेयाणामहोरात्राणामतीतानां संख्यैव नास्ति १९ न च भविष्याणाम् २० अनाद्यन्तत्वात्कालस्य २१

एवमस्मिन्निरालम्बे काले सततयायिनि
न तद्भूतं प्रपश्यामि स्थितिर्यस्य भवेद्ध्रुवा २२

गङ्गायाः सिकता धारास्तथा वर्षति वासवे
शक्या गणयितुं लोके न व्यतीताः पितामहाः २३

चतुर्दश विनश्यन्ति कल्पे कल्पे सुरेश्वराः
सर्वलोकप्रधानाश्च मनवश्च चतुर्दश २४

बहूनीन्द्र सहस्राणि दैत्येन्द्र नियुतानि च
विनष्तानीह कालेन मनुजेष्वथ का कथा २५

राजर्षयश्च बहवः सर्वैः समुदिता गुणैः
देवा ब्रह्मर्षयश्चैव कालेन निधनं गताः २६

ये समर्था जगत्यस्मिन्सृष्टिसंहारकारणे
तेऽपि कालेन नीयन्ते कालो हि दुरतिक्रमः २७

आक्रम्य सर्वः कालेन परलोकं च नीयते
कर्मपाशवशो जन्तुस्तत्र का परिदेवना २८

जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च
अर्थे दुष्परिहार्येऽस्मिन्नास्ति लोके सहायता २९

शोचन्तो नोपकुर्वन्ति मृतस्येह जना यतः
अतो न रोदितव्यं हि क्रिया कार्या स्वशक्तितः ३०

सुकृतं दुष्कृतं चोभौ सहायौ यस्य गच्छतः
बान्धवैस्तस्य किं कार्यं शोचद्भिरथ वा न वा ३१

बान्धवानामशौचे तु स्थितिं प्रेतो न विन्दति
अतस्त्वभ्येति तानेव पिण्डतोयप्रदायिनः ३२

अर्वाक्सपिण्दीकरणात्प्रेतो भवति यो मृतः
प्रेतलोकगतस्यान्नं सोदकुम्भं प्रयच्छत ३३

पितृलोकगतश्चान्नं श्राद्धे भुङ्क्ते स्वधासमम्
पितृलोकगतस्यास्य तस्माच्छ्राद्धं प्रयच्छत ३४

देवत्वे यातनास्थाने तिर्यग्योनौ तथैव च
मानुष्ये च तथाप्नोति श्राधं दत्तं स्वबान्धवैः ३५

प्रेतस्य श्राद्धकर्तुश्च पुष्टिः श्राद्धे कृते ध्रुवम्
तस्माच्छ्राद्धं सदा कार्यं शोकं त्यक्त्वा निरर्थकम् ३६

एतावदेव कर्तव्यं सदा प्रेतस्य बन्धुभिः
नोपकुर्यान्नरः शोचन्प्रेतस्यात्मन एव च ३७

दृष्ट्वा लोकमनाक्रन्दं म्रियमाणांश्च बान्धवान्
धर्ममेकं सहायार्थं वरयध्वं सदा नराः ३८

मृतोऽपि बान्धवः शक्तो नानुगन्तुं नरं मृतम्
जायावर्जं हि सर्वस्य याम्यः पन्था विरुध्यते ३९

धर्म एकोऽनुयात्येनं यत्र क्वचन गामिनम्
नन्वसारे नृलोकेऽस्मिन्धर्मं कुरुत मा चिरम् ४०

श्वः कार्यमद्य कुर्वीत पूर्वाह्णे चापराह्णिकम्
न हि प्रतीक्षते मृत्युः कृतं वास्य न वाकृतम् ४१

क्षेत्रापणगृहासक्तमन्यत्र गतमानसम्
वृकीवोरणमासाद्य मृत्युरादाय गच्छति ४२

न कालस्य प्रियः कश्चिद्द्वेष्यश्चास्य न विद्यते
आयुष्ये कर्मणि क्षीणे प्रसह्य हरते जनम् ४३

नाप्राप्तकालो म्रियते विद्धः शरशतैरपि
कुशाग्रेणापि संष्पृष्टः प्राप्तकालो न जीवति ४४

नाउशधानि न मन्त्राश्च न होमा न पुनर्जपाः
त्रायन्ते मृत्युनोपेतं जरया वापि मानवम् ४५

आगामिनमनर्थं हि प्रविधानशतैरपि
न निवारयितुं शक्तस्तत्र का परिदेवना ४६

यथा धेनुसहस्रेषु वत्सो विन्दति मातरम्
तथा पूर्वकृतं कर्म कर्तारं विन्दते ध्रुवम् ४७

अव्यक्तादीनि भूतानि व्यक्तमध्यानि चाप्यथ
अव्यक्तनिधनान्येव तत्र का परिदेवना ४८

देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा
तह्ता देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति ४९

गृह्णातीह यथा वस्त्रं त्यक्त्वा पूर्वधृतं नरः
गृह्णात्येवं नवं देही देहं कर्मनिबन्धनम् ५०

नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः
न चैनं क्लेदयन्त्यापो न शोषयति मारुतः ५१

अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च
नित्यः सततगः स्थाणुरचलोऽयं सनातनः ५२

अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते
तस्मादेवं विदित्वैनं नानुशोचितुमर्हथ ५३

एकविंशोऽध्यायः

अथाशौचव्यपगमे सुस्नातः सुप्रक्षालितपाणिपादः स्वाचान्तस्त्वेवंविधानेव ब्राह्मणान्यथाशक्ति उदङ्मुखान्गन्धमाल्यवस्त्रालंकारादिभिः पूजितान्भोजयेत् १ एकवन्मन्त्रानूहेदेकोद्दिष्टे २ उच्छिष्टसंनिधावेकमेव तन्नामगोत्राभ्यां पिण्डं निर्वपेत् ३ भुक्तवत्सु ब्राह्मणेषु दक्षिणयाभिपूजितेषु प्रेतनामगोत्राभ्यां दत्ताक्षय्योदकः चतुरङ्गुलपृथ्वीः तावदन्तराः तावदधःखाताः वितस्त्यायताः तिस्रः कर्षूः कुर्यात् ४ कर्षूसमीपे चाग्नित्रयमुपसमाधाय परिस्तीर्य तत्रैकैकस्मिनाहुतित्रयं जुहुयात् ५ सोमाय पितृमते स्वधा नमः ६ अग्नये कव्यवाहनाय स्वथा नमः ७ यमायाङ्गिरसे स्वधा नमः ८ स्थानत्रये च प्राग्वत्पिण्डनिर्वपणं कुर्यात् ९ अन्नदधिघृतमधुमांसैः कर्षूत्रयं पूरयित्वा एतत्त इति जपेत् १० एवं मृताहे प्रतिमासं कुर्यात् ११ संवत्सरान्ते प्रेताय तत्पित्रे तत्पितामहाय तत्प्रपितामहाय च ब्राह्मणान्देवपूर्वान्भोजयेत् १२ अत्राग्नौकरणमावाहनं पाद्यं च कुर्यात् १३ संसृजतु त्वा पृथिवी समानी च इति च प्रेतपाद्यपात्रे पितृपाद्यपात्रत्रये योजयेत् १४ उच्छिष्टसंनिधौ पिण्डचतुष्टयं कुर्यात् १५ ब्राह्मणांश्च स्वाचान्तान्दत्तदक्षिणांश्चानुव्रज्य विसर्जयेत् १६ ततः प्रेतपिण्डं पाद्यपात्रोदकवत्पिण्डत्रये निदध्यात् १७ कर्षूत्रयसंनिक्र्षेऽप्येवमेव १८ सपिण्डीकरणं मासिकार्थवद्द्वादशाहं श्राद्धं कृत्वा त्रयोदशेऽह्नि वा कुर्यात् १९ मन्त्रवर्जं हि शूद्रा णां द्वादशेऽह्नि २० संवत्सराभ्यन्तरे यद्यधिमासो भवेत्तदा मासिकार्थे दिनमेकं वर्धयेत् २१

सपिण्डीकरणं स्त्रीणां कार्यमेवं तथा भवेत्
यावज्जीवं तथा कुर्याच्छ्राद्धं तु प्रतिवत्सरम् २२

अर्वाक्सपिण्डीकरणं यस्य संवत्सरात्कृतं
तस्याप्यन्नं सोदकुम्भं दद्याद्वर्षं द्विजन्मने २३

द्वाविंशोऽध्यायः

ब्राह्मणस्य सपिण्डानां जननमरणयोर्दशाहमाशौचम् १ द्वादशाहं राजन्यस्य २ पञ्चदशाहं वैश्यस्य ३ मासं शूद्र स्य ४ सपिण्डता च पुरुषे सप्तमे विनिवर्तते ५ आशौचे होमदानप्रतिग्रहस्वाध्याया निवर्तन्ते ६ नाशौचे कस्यचिदन्नमश्नीयात् ७ ब्राह्मणादीनामशौचे यः सकृदेवान्नमत्ति तस्य तावदाशौचं यावत्तेषाम् ८ आशौशापगमे प्रायश्चित्तं कुर्यात् ९ सवर्णस्याशौचे द्विजो भुक्त्वा स्रवन्तीमासाद्य तन्निमग्नस्त्रिरघमर्षणं जप्त्वोत्तीर्य गायत्र्यष्टसहस्रं जपेत् १० क्षत्रियाशौचे ब्राह्मणस्त्वेतदेवोपोषितः कृत्वा श्ध्युति ११ वैश्याशौचे राजन्यश्च १२ वैश्याशौचे ब्राह्मणस्त्रिरात्रोपोषितश्च १३ ब्राह्मणाशौचे राजन्यः क्षत्रियाशौचे वैश्यश्च स्रवन्तीमासाद्य गायत्रीशतपञ्चकं जपेत् १४ वैश्यश्च ब्राह्मणाशौचे गायत्र्यष्टशतं जपेत् १५ शूद्रा शौचे द्विजो भुक्त्वा प्राजापत्यं चरेत् १६ शूद्र श्च द्विजाशौचे स्नानमाचरेत् १७ शूद्रः शूद्रा शौचे स्नातः पञ्चगव्यं पिबेत् १८ पत्नीनां दासानामानुलोम्येन स्वामिनस्तुल्यमाशौचम् १९ मृते स्वामिन्यात्मीयम् २० हीनवर्णानामधिकवर्णेषु सपिण्डेषु तदशौचव्यपगमे शुद्धिः २१ ब्राह्मणस्य क्षत्रिविट्शूद्रे षु सपिण्डेषु षड्रात्रत्रिरात्रैकरात्रैः २२ क्षत्रियस्य विट्शूद्र योः षड्रात्रत्रिरात्राभ्याम् २३ वैश्यस्य शूद्रे षु षड्रात्रेण २४ मासतुल्यैरहोरात्रैर्गर्भस्रावे २५ जातमृते मृतजाते वा कुलस्य सद्यः शौचम् २६ अदन्तजाते बाले प्रेते सद्य एव २७ नास्याग्निसंस्कारो नोदकक्रिया २८ दन्तजाते त्वकृतचूडे त्वहोरात्रेण २९ कृतचूडे त्वसंस्कृते त्रिरात्रेण ३० ततः परं यथोक्तकालेन ३१ स्त्रीणां विवाहः संस्कारः ३२ संस्कृतासु स्त्रीषु नाश्चुं पितृपक्षे ३३ तत्प्रसवमरणे चेत्पितृगृहे स्यातां तदा एकरात्रं त्रिरात्रं च ३४ जननाशौचमध्ये यद्यपरं जननाशौचं स्यात्तदा पूर्वाशौचव्यपगमे शुद्धिः ३५ रात्रिशेषे दिनद्वयेन ३६ प्रभाते दिनत्रयेण ३७ मरणाशौचमध्ये ज्ञातिमरणेऽप्येवम् ३८ श्रुत्वा देशान्तरस्थो जननमरणे आशौचशेषेण शुध्येत् ३९ व्यतीतेऽशौचे संवत्सरान्तस्त्वेकरात्रेण ४० ततः परं स्नानेन ४१ आचार्ये मातामहे च व्यतीते त्रिरात्रेण ४२

अनौरसेषु पुत्रेषु जातेषु च मृतेषु च
परपूर्वासु भार्यासु प्रसूतासु मृतासु च ४३

आचार्यपत्नीपुत्रोपाध्यायमातुलश्वश्रुश्वर्श्युसहाध्यायिशिष्येष्वतीतेष्वेकरात्रेण ४४ स्वदेशराजनि च ४५ असपिण्डे स्ववेश्मनि मृते च ४६ भृग्वग्न्यनाशकाम्बुसंग्रामविद्युन्नृपहतानां नाशौचम् ४७ न राज्ञां रजकर्मणि ४८ न व्रतिनां व्रते ४९ न सत्रिणां सत्रे ५० न कारूणां कारुकर्मणि ५१ न राजाज्ञाकारिणां तदिच्छया ५२ न देवप्रतिष्ठाविवाहयोः पूर्वसंभृतयोः ५३ न देशविभ्रमे ५४ आपद्यपि च कष्टायाम् ५५ आत्मत्यागिनः पतिताश्च नाशौचोदकभाजः ५६ पतितस्य दासी मृतेऽह्नि पदा अपां घटमपवर्जयेत् ५७ उद्बन्धनमृतस्य यः पाशं छिन्द्यात्स तप्तकृच्छ्रेण श्ध्युति ५८ आत्मत्यागिनां संस्कर्ता च ५९ तदश्रुपातकारी च ६० सर्वस्यैव प्रेतस्य बान्धवैः सहाश्रुपातं कृत्वा स्नानेन ६१ अकृतेऽस्थिसंचये सचैलस्नानेन ६२ द्विजः शूद्र प्रेतानुगमनं कृत्वा स्रवन्तीमासाद्य तन्निमग्नः त्रिरघमर्षणं जप्त्वोत्तीर्य गायत्र्यष्टसहस्रं जपेत् ६३ द्विजप्रेतस्याष्टशतम् ६४ शूद्रः प्रेतानुगमनं कृत्वा स्नानमाचरेत् ६५ चिताधूमसेवने सर्वे वर्णाः स्नानमाचरेयुः ६६ मैथुने दुःस्वप्ने रुधिरोपगतकण्ठे वमनविरेकयोश्च ६७ श्मश्रुकर्मणि कृते च ६८ शवस्पृशं च स्पृष्ट्वा रजस्वलाचण्डालयूपांश्च ६९ भक्ष्यवर्जं पञ्चनखशवं तदस्थिस्नेहं च ७० सर्वेष्वेतेषु स्नानेषु वस्त्रं नाप्रक्षालितं बिभृयात् ७१ रजस्वला चतुर्थेऽह्नि स्नानाच्छुध्यति ७२ रजस्वला हीनवर्णां रजस्वलां स्पृष्ट्वा न तावदश्नीयाद्यावन्न शुद्धा ७३ सवर्णामधिकवर्णां वा स्पृष्ट्वा सद्यः स्नात्वा श्ध्युति ७४ क्षुत्वा सुप्त्वा भुक्त्वा भोजनाध्ययनेप्सुः पीत्वा स्नात्वा निष्ठीव्य वासः परिधाय रथ्यामाक्रम्य मूत्रपुरीषं कृत्वा पञ्चनखास्थि अस्नेहं स्पृष्ट्वा चाचमेत् ७५ चण्डालम्लेच्छसंभाषणे च ७६ नाभेरधस्तात्प्रबाहुषु च कायिकैर्मलैः सुराभिर्मद्यैश्चोपहतो मृत्तोयैस्तदङ्गं प्रक्षाल्य शुध्येत् ७७ अन्यत्रोपहतो मृत्तोयैस्तदङ्गं प्रक्षाल्य स्नानेन ७८ वक्त्रोपहतस्त्वुपोष्य स्नात्वा पञ्चगव्येन ७९ दशनच्छदोपहतश्च ८०

वसा श्क्रुमसृङ्मज्जा मूत्रं विट्कर्णविण्नखाः
श्लेष्माश्रु दूषिका स्वेदो द्वादशैते नृणां मलाः ८१

गौडी माध्वी च पैष्टी च ज्ज्ञेया त्रिविधा सुरा
यथैवैका तथा सर्वा न पातव्या द्विजातिभिः ८२

माधूकमैक्षवं टाङ्कं कौलं खार्जूरपानसे
मृद्वीकारसमाध्वीके मैरेयं नारिकेलजम् ८३

अमेध्यानि दशैतानि मद्यानि ब्राह्मणस्य च
राजन्यश्चैव वैश्यश्च स्पृष्ट्वैतानि न दुष्यतः ८४

गुरोः प्रेतस्य शिष्यस्तु पितृमेधं समाचरन्
प्रेताहारैः समं तत्र दशरात्रेण श्ध्युति ८५

आचार्यं स्वमुपाध्यायं पितरं मातरं गुरुम्
निर्हृत्य तु व्रती प्रेतान्न व्रतेन वियुज्यते ८६

आदिष्टी नोदकं कुर्यादा व्रतस्य समापनात्
समाप्ते तूदकं कृत्वा त्रिरात्रेणैव श्ध्युति ८७

ज्ञानं तपोऽग्निराहारो मृन्मनो वार्युपाञ्जनम्
वायुः कर्मार्ककालौ च शुद्धिकर्तॄणि देहिनाम् ८८

सर्वेषामेव शौचानामन्नशौचं परं स्मृतम्
योऽन्ने शुचिः स हि शुचिर्न मृद्वारिशुचिः शुचिः ८९

क्षान्त्या श्ध्युन्ति विद्वांसो दानेनाकार्यकारिणः
प्रच्छन्नपापा जप्येन तपसा वेदवित्तमाः ९०

मृत्तोयैः श्ध्युते शोध्यं नदी वेगेन श्ध्युति
रजसा स्त्री मनोदुष्टा संन्यासेन द्विजोत्तमाः ९१

अद्भिर्गात्राणि श्ध्युन्ति मनः सत्येन श्ध्युति
विद्यातपोभ्यां भूतात्मा बुद्धिर्ज्ञानेन श्ध्युति ९२

एष शौचस्य ते प्रोक्तः शारीरस्य विनिर्णयः
नानाविधानां द्र व्याणां शुद्धेः शृणु विनिर्णयम् ९३

त्रयोविंशोऽध्यायः

शारीरैर्मलैः सुराभिर्मद्यैर्वा यदुपहतं तदत्यन्तोपहतम् १ अत्यन्तोपहतं सर्वं लोहभाण्डमग्नौ प्रक्षिप्तं शुध्येत् २ मणिमयमश्ममयमब्जं च सप्तरात्रं महीनिखननेन ३ शृङ्गदन्तास्थिमयं तक्षणेन ४ दारवं मृन्मयं च जह्यात् ५ अत्यन्तोपहतस्य वस्त्रस्य यत्प्रक्षालितं सद्विरज्यते तच्छिन्द्यात् ६ सौवर्णराजताब्जमणिमयानां निर्लेपानामद्भिः शुद्धिः ७ अश्ममयानां चमसानां ग्रहाणां च ८ चरुस्रुक्स्रुवाणामुष्णेनाम्भसा ९ यज्ञकर्मणि यज्ञपात्राणां पाणिना संमार्जनेन १० स्फ्यशूर्पशकटमुसलोलूखलानां प्रोक्षणेन ११ शयनयानासनानां च १२ बहूनां च १३ धान्याजिनरज्जुतान्तववैदलसूत्रकार्पासवाससां च १४ शाकमूलफलपुष्पाणां च १५ तृणकाष्ठश्ष्कुपलाशानां च १६ एतेषां प्रक्षालनेन १७ अल्पानां च १८ ऊषैः कौशेयाविकयोः १९ अरिष्टकैः कुतपानाम् २० श्रीफलैरंश्पुट्टानाम् २१ गौरसर्षपैः क्षौमाणाम् २२ शृङ्गास्थिदन्तमयानां च २३ पद्माक्षैर्मृगलोमिकानाम् २४ ताम्ररीतित्रपुसीसमयानामम्लोदकेन २५ भस्मना कांस्यलोहयोः २६ तक्षणेन दारवाणाम् २७ गोवालैः फलसंभवानाम् २८ प्रोक्षणेन संहतानाम् २९ उत्पवनेन द्र वाणाम् ३० गुडादीनामिक्षुविकाराणां प्रभूतानां गृहनिहितानां वार्यग्निदानेन ३१ सर्वलवणानां च ३२ पुनः पाकेन मृन्मयानाम् ३३ द्र व्यवत्कृतशौचानां देवतार्चानां भूयः प्रतिष्ठापनेन ३४ असिद्धस्यान्नस्य यन्मात्रमुपहतं तन्मात्रं परित्यज्य शेषस्य कण्डनप्रक्षालने कुर्यात् ३५ द्रो णाभ्यधिकं सिद्धमन्नमुपहतं न दुष्यति ३६ तस्योपहतमात्रमपास्य गायत्र्याभिमन्त्रितं सुवर्णाम्भः प्रक्षिपेद्बस्तस्य च प्रदर्शयेदग्नेश्च ३७

पक्षिजग्धं गवा घ्रातमवधूतमवक्षुतम्
दूषितं केशकीटैश्च मृत्प्रक्षेपेण श्ध्युति ३८

यावन्नापैत्यमेध्याक्ताद्गन्धो लेपश्च तत्कृतः
तावन्मृद्वारि देयं स्यात्सर्वासु द्र व्यशुद्धिषु ३९

अजाश्वं मुखतो मेध्यं न गौर्न नरजा मलाः
पन्थानश्च विश्ध्युन्ति सोमसूर्यांशुमारुतैः ४०

रथ्याकर्दमतोयानि स्पृष्टान्यन्त्यश्ववायसैः
मारुतेनैव श्ध्युन्ति पक्वेष्टकचितानि च ४१

प्राणिनामथ सर्वेषां मृद्भिरद्भिश्च कारयेत्
अत्यन्तोपहतानां च शौचं नित्यमतन्द्रि तम् ४२

भूमिष्ठमुदकं पुण्यं वैतृष्ण्यं यत्र गोर्भवेत्
अव्याप्तं चेदमेध्येन तद्वदेव शिलागतम् ४३

मृतपञ्चनखात्कूपादत्यन्तोपहतात्तथा
अपः समुद्धरेत्सर्वाः शेषं वस्त्रेण शोधयेत् ४४

वह्निप्रज्वालनं कुर्यात्कूपे पक्वेष्टकाचिते
पञ्चगव्यं न्यसेत्पश्चान्नवतोयसमुद्भवे ४५

जलाशयेष्वथाल्पेषु स्थावरेषु वसुंधरे
कूपवत्कथिता शुद्धिर्महत्सु च न दूषणम् ४६

त्रीणि देवाः पवित्राणि ब्राह्मणानामकल्पयन्
अदृष्टमद्भिर्निर्णिक्तं यच्च वाचा प्रशस्यते ४७

नित्यं श्द्धुः कारुहस्तः पण्यं यच्च प्रसारितम्
ब्राहमणान्तरितं भैक्ष्यमाकराः सर्व एव च ४८

नित्यमास्यं शुचि स्त्रीणां शकुनिः फलपातने
प्रस्रवे च शुचिर्वत्सः श्वा मृगग्रहणे शुचिः ४९

श्वभिर्हतस्य यन्मांसं शुचि तत्परिकीर्तितम्
क्रव्याद्भिश्च हतस्यान्यैश्चण्डालाद्यैश्च दस्युभिः ५०

ऊर्ध्वं नाभेर्यानि खानि तानि मेध्यानि निर्दिशेत्
यान्यधस्तान्यमेध्यानि देहाच्चैव मलाश्च्युताः ५१

मक्षिका विप्रुषश्छाया गौर्गजाश्वमरीचयः
रजो भूर्वायुरग्निश्च मार्जारश्च सदा शुचिः ५२

नोच्छिष्टं कुर्वते मुख्या विप्रुषोऽङ्गे न यान्ति याः
न श्मश्रूणि गतान्यास्यं न दन्तान्तरवेष्टितम् ५३

स्पृशन्ति बिन्दवः पादौ य आचामयतः परान्
भौमिकैस्ते समा ज्ञेया न तैरप्रयतो भवेत् ५४

उच्छिष्टेन तु संस्पृष्टो द्र व्यहस्तः कथंचन
अनिधायैव तद्द्रव्यमाचान्तः शुचितामियात् ५५

मार्जनोपाञ्जनैर्वेश्म प्रोक्षणेनैव पुस्तकम्
संमार्जनेनाञ्जनेन सेकेनोल्लेखनेन च ५६

दाहेन च भुवः शुद्धिर्वासेनाप्यथ वा गवाम्
गावः पवित्रमङ्गल्यं गोषु लोकाः प्रतिष्ठिताः ५७

गावो वितन्वते य्ज्ञं गावः सर्वाघसूदनाः
गोमूत्रं गोमयं सर्पिः क्षीरं दधि च रोचना ५८

षडङ्गमेतत्परमं मङ्गल्यं परमं गवाम्
शृङ्गोदकं गवां पुण्यं सर्वाघविनिषूदनम् ५९

गवां कण्डूयनं चैव सर्वकल्मषनाशनम्
गवां ग्रासप्रदानेन स्वर्गलोके महीयते ६०

गवां हि तीर्थे वसतीह गङ्गा पुष्टिस्तथासां रजसि प्रवृद्धा
लक्ष्मीः करीषे प्रणतौ च धर्मस्तासां प्रणामं सततं च कुर्यात् ६१

चतुर्विंशोऽध्यायः

अथ ब्राह्मणस्य वर्णानुक्रमेण चतस्रो भार्या भवन्ति १ तिस्रः क्षत्रियस्य २ द्वे वैश्यस्य ३ एका शूद्र स्य ४ तासां सवर्णावेदने पाणिर्ग्राह्यः ५ असवर्णावेदने शरः क्षत्रियकन्यया ६ प्रतोदो वैश्यकन्यया ७ वसनदशान्तः शूद्र कन्यया ८ न सगोत्रां न समानार्षप्रवरां भार्यां विन्देत ९ मातृतस्त्वा पञ्चमात्पुरुषात्पितृतश्चा सप्तमात् १० नाकुलीनाम् ११ न च व्याधिताम् १२ नाधिकाङ्गीम् १३ न हीनाङ्गीम् १४ नातिकपिलाम् १५ न वाचाटाम् १६ अथाष्टौ विवाहा भवन्ति १७ ब्राह्मो दैव आर्षः प्राजापत्यो गान्धर्व आसुरो राक्षसः पैशाचश्चेति १८ आहूय गुणवते कन्यादानं ब्राह्मः १९ यज्ञस्थर्त्विजे दैवः २० गोमिथुनग्रहणेनार्षः २१ प्रार्थितप्रदानेन प्राजापत्यः २२ द्वयोः सकामयोर्मातापितृरहितो योगो गान्धर्वः २३ क्रयेणासुरः २४ युद्धहरणेन राक्षसः २५ सुप्तप्रमत्ताभिगमनात्पैशाचः २६ एतेष्वाद्याश्चत्वारो धर्म्याः २७ गान्धर्वोऽपि राजन्यानाम् २८ ब्राह्मीपुत्रः पुरुषानेकविंशतिं पुनीते २९ दैवीपुत्रश्चतुर्दश ३० आर्षीपुत्रश्च सप्त ३१ प्राजापत्यश्चतुरः ३२ ब्राह्मेण विवाहेन कन्यां ददद्ब्रह्मलोकं गमयति ३३ दैवेन स्वर्गम् ३४ आर्षेण वैष्णवम् ३५ प्राजापत्येन देवलोकम् ३६ गान्धर्वेण गन्धर्वलोकं गच्छति ३७ पिता पितामहो भ्राता सकुल्यो मातामहो माता चेति कन्याप्रदाः ३८ पूर्वाभावे प्रकृतिस्थः परः पर इति ३९

ऋतुत्रयमुपास्यैव कन्या कुर्यात्स्वयं वरम्
ऋतुत्रये व्यतीते तु प्रभवत्यात्मनः सदा ४०

पितृवेश्मनि या कन्या रजः पश्यत्यसंस्कृता
सा कन्या वृषली ज्ञेया हरंस्तां न विदुष्यति ४१

पञ्चविंशोऽध्यायः
अथ स्त्रीणां धर्माः १ भर्तुः समानव्रतचारित्वम् २ श्वश्रूश्वश्रुगुरुदेवतातिथिपूजनम् ३ सुसंस्कृतोपस्करता ४ अमुक्तहस्तता ५ सुगुप्तभाण्डता ६ मूलक्रियास्वनभिरतिः ७ मङ्गलाचारतत्परता ८ भर्तरि प्रवसितेऽप्रतिकर्मक्रिया ९ परगृहेष्वनभिगमनम् १० द्वारदेशगवाक्षेष्वनवस्थानम् ११ सर्वकर्मस्वस्वतन्त्रता १२ बाल्ययौवनवार्धकेष्वपि पितृभर्तृपुत्राधीनता १३ मृते भर्तरि ब्रह्मचर्यं तदन्वारोहणं वा १४

नास्ति स्त्रीणां पृथग्यज्ञो न व्रतं नाप्युपोषितम्
पतिं शुश्रूषते यत्तु तेन स्वर्गे महीयते १५

पत्यौ जीवति या योषिदुपवासव्रतं चरेत्
आयुः सा हरते भर्तुर्नरकं चैव गच्छति १६

मृते भर्तरि साध्वी स्त्री ब्रह्मचर्ये व्यवस्थिता
स्वर्गं गच्छत्यपुत्रापि यथा ते ब्रह्मचारिणः १७

षड्विंशोऽध्यायः

सवर्णासु बहुभार्यासु विद्यमानासु ज्येष्ठया सह धर्मकार्यं कुर्यात् १ मिश्रासु च कनिष्ठयापि समानवर्णया २ समानवर्णाया अभावे त्वनन्तरयैवाप्दि च ३ न त्वेव द्विजः शूद्र या ४

द्विजस्य भार्या शूद्रा तु धर्मार्थं न क्वचिद्भवेत्
रत्यर्थमेव सा तस्य रागान्धस्य प्रकीर्तिता ५

हीनजातिं स्त्रियं मोहादुद्वहन्तो द्विजातयः
कुलान्येव नयन्त्याशु ससंतानानि शूद्र तां ६

दैवपित्र्याथितेयानि तत्प्रधानानि यस्य तु
नाश्नन्ति पितृदेवास्तु न च स्वर्गं स गच्छति ७

सप्तविंशोऽध्यायः

गर्भस्य स्पष्टताज्ञाने निषेककर्म १ स्पन्दनात्पुरा पुंसवनम् २ षष्ठेऽष्टमे वा मासि सीमन्तोन्नयनम् ३ जाते च दारके जातकर्म ४ आशौचव्यपगमे नामधेयम् ५ मङ्गल्यं ब्राहमणस्य ६ बलवत्क्षत्रियस्य ७ धनोपेतं वैश्यस्य ८ जुगुप्सितं शूद्र स्य ९ चतुर्थे मास्यादित्यदर्शनम् १० षष्ठेऽन्नप्राशनम् ११ तृतीयेऽब्दे चूडाकरणम् १२ एता एव क्रियाः स्त्रीणाममन्त्रकाः १३ तासां समन्त्रको विवाहः १४ गर्भाष्टमेऽब्दे ब्राह्मणस्योपनयनम् १५ गर्भैकादशे राज्ञः १६ गर्भद्वादशे विशः १७ तेषां मुञ्जज्याबल्बजमय्यो मौञ्ज्यः १८ कार्पासशाणाविकान्युपवीतानि वासांसि च १९ मार्गवैयाघ्रबास्तानि चर्माणि २० पालाशखादिराउदुम्बरा दण्डाः २१ केशान्तललाटनासादेशतुल्याः २२ सर्व एव वा २३ अकुटिलाः सत्वचश्च २४ भवदाद्यं भवन्मध्यं भवदन्तं च भैक्ष्यचरनम् २५

आ षोडशाद्ब्राह्मणस्य सावित्री नातिवर्तते
आ द्वाविंशात्क्षत्रबन्धोरा चतुर्विंशतेर्विशः २६

अत ऊर्ध्वं त्रयोऽप्येते यथाकालमसंस्कृताः
सावित्रीपतिता व्रात्या भवन्त्यार्यविगर्हिताः २७

यद्यस्य विहितं चर्म यत्सूत्रं या च मेखला
यो दण्डो यच्च वसनं तत्तदस्य व्रतेष्वपि २८

मेखलामजिनं दण्डमुपवीतं कमण्डलुम्
अप्सु प्रास्य विनष्टानि गृह्णीतान्यानि मन्त्रवत् २९

अष्टाविंशोऽध्यायः

अथ ब्रह्मचरिणां गुरुकुलवासः १ संध्याद्वयोपासनम् २ पूर्वां संध्यां जपेत्तिष्ठन्पश्चिमामासीनः ३ कालद्वयमभिषेकाग्निकर्मकरणम् ४ अप्सु दण्डवन्मज्जनम् ५ आहूताध्ययनम् ६ गुरोः प्रियहिताचरणम् ७ मेखलादण्डाजिनोपवीतधारणम् ८ गुरुकुलवर्जं गुणवत्सु भैक्ष्यचरणम् ९ गुर्वनुज्ञातं भैक्ष्याभ्यवहरणम् १० श्राद्धकृतलवणश्क्तुपर्युषितनृत्यगीतस्त्रीमधुमांसाञ्जनोच्छिष्टप्राणिहिंसाश्लीलपरिवर्जनम् ११ अधः शय्या १२ गुरोः पूर्वोत्थानं चरमं संवेशनम् १३ कृतसंध्योपासनश्च गुर्वभिवादनं कुर्यात् १४ तस्य च व्यत्यस्तकरः पादावुपस्पृशेत् १५ दक्षिणं दक्षिणेनेतरमितरेण १६ स्वं च नामास्याभिवादनान्ते भोःशब्दान्तं निवेदयेत् १७ तिष्ठन्नासीनः शयानो भुञ्जानः पराङ्मुखश्च नास्याभिभाषणं कुर्यात् १८ आसीनस्य स्थितः कुर्यादभिगच्छंस्तु गच्छतः आगच्छतः प्रत्युद्गम्य पश्चाद्धावंस्तु धावतः १९ पराङ्मुखस्याभिमुखः २० दूरस्थस्यान्तिकमुपेत्य २१ शयानस्य प्रणम्य २२ तस्य च चक्षुर्विषये न यथेष्टासनः स्यात् २३ न चास्य केवलं नाम ब्रूयात् २४ गतिचेष्टाभाषिताद्यं नास्यानुकुर्यात् २५ यत्रास्य निन्दापरिवादौ स्यातां न तत्र तिष्ठेत् २६ नास्यैकासनो भवेत् २७ ऋते शिलाफलकनौयानेभ्यः २८ गुरोर्गुरौ संनिहिते गुरुवद्वर्तेत २९ अनिर्दिष्टश्च गुरुणा स्वान्गुरुन्नाभिवादयेत् ३० बाले समानवयसि वाध्यापके गुरुपुत्रे गुरुवद्वर्तेत ३१ नास्य पादौ प्रक्षालयेत् ३२ नोच्छिष्टमश्नीयात् ३३ एवं वेदं वेदौ वेदान्वा स्वीकुर्यात् ३४ ततो वेदाङ्गानि ३५ यस्त्वनधीतवेदोऽन्यत्र श्रमं कुर्यादसौ ससंतानः शूद्र त्वमेति ३६ मातुरग्रे विजननं द्वितीयं मौञ्जिबन्धनम् ३७ तत्रास्य माता सावित्री भवति पिता त्वाचार्यः ३८ एतेनैव तेषां द्विजत्वम् ३९ प्राङ्मौञ्जीबन्धनाद्द्विजः शूद्र समो भवति ४० ब्रह्मचारिणा मुण्डेन जटिलेन वा भाव्यम् ४१ वेदस्वीकरणादूर्ध्वं गुर्वनुज्ञातस्तस्मै वरं दत्त्वा स्नायात् ४२ ततो गुरुकुल एव वा जन्मनः शेषं नयेत् ४३ तत्राचार्ये प्रेते गुरुवद्गुरुपुत्रे वर्तेत ४४ गुरुदारेषु सवर्णेषु वा ४५ तदभावेऽग्निशुश्रूषुर्नैष्ठिको ब्रह्मचारी स्यात् ४६

एवं चरति यो विप्रो ब्रह्मचर्यमतन्द्रि तः
स गच्छत्युत्तमं स्थानं न चेहाजायते पुनः ४७

कामतो रेतसः सेकं व्रतस्थस्य द्विजन्मनः
अतिक्रमं व्रतस्याहुर्धर्मज्ञा ब्रह्मचारिणः ४८

एतस्मिन्नेनसि प्राप्ते वसित्वा गर्दभाजिनम्
सप्तागारं चरेद्भैक्षं स्वकर्म परिकीर्तयन् ४९

तेभ्यो लब्धेन भैक्ष्येण वर्तयन्नेककालिकम्
उपस्पृशंस्त्रिषवणमब्देन स विश्ध्युति ५०

स्वप्ने सिक्त्वा ब्रह्मचारी द्विजः श्क्रुमकामतः
स्नात्वार्कमर्चयित्वा त्रिः पुनर्मामित्यृचं जपेत् ५१

अकृत्वा भैक्षचरणमसमिद्ध्य च पावकम्
अनातुरः सप्तरात्रमवकीर्णिव्रतं चरेत् ५२

तं चेदभ्युदियात्सूर्यः शयानं कामकारतः
निम्लोचेद्वाप्यविज्ञानाज्जपन्नुपवसेद्दिनम् ५३

एकोनत्रिंशोऽध्यायः

यस्तूपनीय व्रतादेशं कृत्वा वेदमध्यापयेत्तमाचार्यं विद्यात् १ यस्त्वेनं मूल्येनाध्यापयेत्तमुपाध्यायमेकदेशं वा २ यो यस्य यज्ञ्नकर्माणि कुर्यात्तमृत्विजं विद्यात् ३ नापरीक्षितं योजयेत् ४ नाध्यापयेत् ५ नोपनयेत् ६

अधर्मेण च यः प्राह यश्चाधर्मेण पृच्छति
तयोरन्यतरः प्रैति विद्वेषं वाधिगच्छति ७

धर्मार्थौ यत्र न स्यातां शुश्रूषा वापि तद्विधा
तत्र विद्या न वक्तव्या श्भुं बीजमिवोषरे ८

विद्या ह वै ब्रह्मणमाजगाम गोपाय मा शेवधिष्टेऽहमस्ति
असूयकायानृजवेऽयताय न मां ब्रूया अवीर्यवती तथा स्याम् ९

यमेव विद्याः शुचिमप्रमत्तं मेधाविनं ब्रह्मचर्योपपन्नम्
यस्ते न द्रुह्येत्कतमच्च नाह तस्मै मां ब्रूया निधिपाय ब्रह्मन् १०

त्रिंशोऽध्यायः

श्रावण्यां प्रौष्ठपद्यां वा छन्दांस्युपाकृत्यार्धपञ्चमान्मासानधीयीत १ ततस्तेषामुत्सर्गं बहिः कुर्यात् २ उत्सर्जनोपाकर्मणोर्मध्ये वेदाङ्गाध्ययनं कुर्यात् ३ नाधीयीताहोरात्रं चतुर्दश्यष्टमीषु च ४ नर्त्वन्तरग्रहसूतके ५ नेन्द्र प्रयाणे ६ न वाति चण्डपवने ७ नाकालवर्षविद्युत्स्तनितेषु ८ न भूकंपोल्कापातदिग्दाहेषु ९ नान्तःशवे ग्रामे १० न शास्त्रसंपाते ११ न श्वसृगालगर्दभनिह्रादेषु १२ न वादित्रशब्दे १३ न शूद्र पतितयोः समीपे १४ न देवतायतनश्मशानचतुष्पथरथ्यासु १५ नोदकान्तः १६ न पीठोपहितपादः १७ न हस्त्यश्वोष्ट्रनौगोयानेषु १८ न वान्तः १९ न विरिक्तः २० नाजीर्णी २१ न पञ्चनखान्तरागमने २२ न राजश्रोत्रियगोब्राह्मणव्यसने २३ नोपाकर्मणि २४ नोत्सर्गे २५ न सामध्वनावृग्यजुषी २६ नापररात्रमधीत्य शयीत २७ अभियुक्तोऽप्यनध्यायेष्वध्ययनं परिहरेत् २८ यस्मादनध्यायाधीतं नेहामुत्र फलप्रदम् २९ तदध्ययनेनायुषः क्षयो गुरुशिष्ययोश्च ३० तस्मादनध्यायवर्जं गुरुणा ब्रह्मलोककामेन विद्या सत्शिष्यक्षेत्रेषु वप्तव्या ३१ शिष्येण ब्रह्मारम्भावसानयोर्गुरोः पादोपसंग्रहणं कार्यम् ३२ प्रणवश्च व्याहर्तव्यः ३३ तत्र च यदृचोऽधीते तेनास्याज्येन पितॄणां तृप्तिर्भवति ३४ यद्यजूंषि तेन मधुना ३५ यत्सामानि तेन पयसा ३६ यदाथर्वणं तेन मांसेन ३७ यत्पुराणेतिहासवेदाङ्गधर्मशास्त्राण्यधीते तेनास्यान्नेन ३८ यश्च विद्यामासाद्यास्मिं लोके तया जीवेन्न सा तस्य परलोके फलप्रदा भवेत् ३९ यश्च विद्यया यशः परेषां हन्ति ४० अननुज्ञातश्चान्यस्मादधीयानान्न विद्यामादद्यात् ४१ तदादानमस्य ब्रह्मस्तेयं नरकाय भवति ४२

लौकिकं वैदिकं वापि तथाध्यात्मिकमेव वा
आददीत यतो ज्ञानं न तं द्रुह्येत्कदाचन ४३

उत्पादकब्रह्मदात्रोर्गरीयान्ब्रह्मदः पिता
ब्रह्मजन्म हि विप्रस्य प्रेत्य चेह च शाश्वतम् ४४

कामान्माता पिता चैनं यदुत्पादयतो मिथः
संभूतिं तस्य तां विद्याद्यद्योनाविह जायते ४५

आचार्यस्त्वस्य यां जातिं विधिवद्वेदपारगः
उत्पादयति सावित्र्या सा सत्या साजरामरा ४६

य आवृणोत्यवितथेन कर्णावदुःखं कुर्वन्नमृतं संप्रयच्छन्
तं मन्येत पितरं मातरं च तस्मै न द्रुह्येत्कृतमस्य जानन् ४७

एकत्रिंशोऽध्यायः

त्रयः पुरुषस्यातिगुरवो भवन्ति १ माता पिता आचार्यश्च २ तेषां नित्यमेव शुश्रूषुणा भवितव्यम् ३ यत्ते ब्रूयुस्तत्कुर्यात् ४ तेषां प्रियहितमाचरेत् ५ न तैरननुज्ञातः किंचिदपि कुर्यात् ६

एत एव त्रयो वेदा एत एव त्रयः सुराः
एत एव त्रयो लोका एत एव त्रयोऽग्नयः ७

पिता गार्हप्त्योऽग्निः दक्षिनाग्निर्माता गुरुराहवनीयः ८

सर्वे तस्यादृता धर्मा यस्यैते त्रय आदृताः
अनादृत्यास्तु यस्यैते सर्वास्तस्याफलाः क्रियाः ९

इमं लोकं मातृभक्त्या पितृभक्त्या तु मध्यमम्
गुरुशुश्रूषया त्वेव ब्रह्मलोकं समाश्नुते १०

द्वात्रिंशोऽध्यायः

राजर्त्विक्श्रोत्रियाधर्मप्रतिषेध्युपाध्यायपितृव्यमातामहमातुलश्वश्रुज्येष्ठभ्रातृसंबन्धिन-श्चाचार्यवत् १ पत्न्य एतेषां सवर्णाः २ मातृष्वसा पितृष्वसा ज्येष्ठा स्वसा च ३ श्वश्रुपितृव्यमातुलर्त्विजां कनीयसां प्रत्युत्थानमेवाभिवादनम् ४ हीनवर्णानां गुरुपत्नीनां दूरादभिवादनं न पादोपस्पर्शनम् ५ गुरुपत्नीनां गोत्रोत्सादनाञ्जनकेशसंयमनपादप्रक्षालनादीनि न कुर्यात् ६ असंस्तुतापि परपत्नी भगिनीति वाच्या पुत्रीति मातेति वा ७ न च गुरूणां त्वमिति ब्रूयात् ८ तदतिक्रमे निराहारो दिवसान्ते तं प्रसाद्याश्नीयात् ९ न च गुरुणा सह विगृह्य कथाः कुर्यात् १० न चैवास्य परीवादम् ११ न चानभिप्रेतम् १२

गुरुपत्नी तु युवतिर्नाभिवाद्येह पादयोः
पूर्णविंशतिवर्षेण गुणदोषौ विजानता १३

कामं तु गुरुपत्नीनां युवतीनां युवा भुवि
विधिवद्वन्दनं कुर्यादसावहमिति ब्रुवन् १४

विप्रोष्य पादग्रहणमन्वहं चाभिवादनम्
गुरुदारेषु कुर्वीत सतां धर्ममनुस्मरन् १५

वित्तं बन्धुर्वयः कर्म विद्या भवति पञ्चमी
एतानि मानस्थानानि गरीयो यद्यदुत्तरम् १६

ब्राह्मणं दशवर्षं च शतवर्षं च भूमिपम्
पितापुत्रौ विजानीयाद्ब्राह्मणस्तु तयोः पिता १७

विप्राणां ज्ञानतो ज्यैष्ठ्यं क्षत्रियाणां तु वीर्यतः
वैश्यानां धान्यधनतः शूद्रा णामेव जन्मतः १८

इति प्रथमो भागः

द्वितीयो भागः

त्रयस्त्रिंशोऽध्यायः

अथ पुरुषस्य कामक्रोधलोभाख्यं रिपुत्रयं सुघोरं भवति १ परिग्रहप्रसङ्गाद्विशेषेण गृहाश्रमिणः २ तेनायमाक्रान्तोऽतिपातकमहापातकानुपातकोपपातकेषु प्रवर्तते ३ जातिभ्रंशकरेषु संकरीकरणेष्वपात्रीकरणेषु ४ मलावहेषु प्रकीर्णकेषु च ५

त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः
कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं ज्ययेत् ६

चतुस्त्रिंशोऽध्यायः

मातृगमनं दुहितृगमनं स्नुषागमनमित्यतिपातकानि १

अतिपातकिनस्त्वेते प्रविशेयुर्हुताशनम्
न ह्यन्या निष्कृतिस्तेषां विद्यते हि कथंचन २

पञ्चत्रिंशोऽध्यायः

ब्रह्महत्या सुरापानं ब्राह्मणसुवर्णहरणं गुरुदारगमनमिति महापातकानि १ तत्संयोगश्च २ संवत्सरेण पतति पतितेन सहाचरन् ३ एकयानभोजनाशनशयनैः ४ यौनस्रौवमुख्यैः संबन्धैस्तु सद्य एव ५

अश्वमेधेन शुद्ध्येयुर्महापातिकस्त्विमे
पृथिव्यां सर्वतीर्थानां तथानुसरणेन च ६

षट्त्रिंशोऽध्यायः

यागस्थस्य क्षत्रियस्य वैश्यस्य च रजस्वलायाश्चान्तर्वत्न्याश्चात्रिगोत्रायाश्चाविज्ञातस्य गर्भस्य शरणागतस्य च घातनं ब्रह्महत्यासमानीति १ कौटसाक्ष्यं सुहृद्वध इत्येतौ सुरापानसमौ २ ब्राह्मणस्य भूम्यपहरणं निक्षेपापहरणं सुवर्णस्तेयसमम् ३ पितृव्यमातामहमातुलश्वश्रुनृपपत्न्यभिगमनं गुरुदारगमनसमम् ४ पितृष्वसृमातृष्वसृस्वसृगमनं च ५ श्रोत्रियर्त्विगुपाध्यायमित्रपत्न्यभिगमनं च ६ स्वसुः सख्याः सगोत्राय उत्तमवर्णायाः कुमार्या अन्त्यजाया रजस्वलायाः शरणागतायाः प्रव्रजिताया निक्षिप्तायाश्च ७

अनुपातकिनस्त्वेते महापातकिनो यथा
अश्वमेधेन श्ध्युन्ति तीर्थानुसरणेन वा ८

सप्तत्रिंशोऽध्यायः

अनृतवचनमुत्कर्षे १ राजगामि पैश्न्युम् २ गुरोश्चालीकनिर्बन्धः ३ वेदनिन्दा ४ अधीतस्य च त्यागः ५ अग्निपितृमातृसुतदाराणां च ६ अभोज्यान्नाभक्ष्यभक्षणम् ७ परस्वापहरणम् ८ परदाराभिगमनम् ९ अयाज्ययाजनम् १० विकर्मजीवनम् ११ असत्प्रतिग्रहश्च १२ क्षत्रविट्शूद्र गोवधः १३ अविक्रेयविक्रयः १४ परिवित्तितानुजेन ज्येष्ठस्य १५ परिवेदनम् १६ तस्य च कन्यादानम् १७ याजनं च १८ व्रात्यता १९ भृतकाध्यापनम् २० भृतकाच्चाध्ययनादानम् २१ सर्वाकरेष्वधीकारः २२ महायन्त्रप्रवर्तनम् २३ द्रुमगुल्मवल्लीलतौषधीनां हिंसा २४ स्त्र्या जीवनम् २५ अभिचारबलकर्मसु च प्रवृत्तिः २६ आत्मार्थे क्रियारम्भः २७ अनाहिताग्निता २८ देवर्षिपितॄणानामनपक्रिया २९ असत्शास्त्राभिगमनम् ३० नास्तिकता ३१ कुशीलवता ३२ मद्यपस्त्रीनिषेवणम् ३३ इत्युपपातकानि ३४

उपपातकिनस्त्वेते कुर्युश्चान्द्रा यणं नराः ३५

पराकं च तथा कुर्युर्यजेयुर्गोसवेन वा ३६

अष्टात्रिंशोऽध्यायः

ब्राह्मणस्य रुजः करणम् १ अघ्रेयमद्ययोर्घ्रातिः २ जैह्म्यम् ३ पश्षु मैथुनाचरणम् ४ पुंसि च ५ इति जातिभ्रंशकराणि ६

जातिभ्रंशकरं कर्म कृत्वान्यतममिच्छया
चरेत्सांतपनं कृच्छ्रं प्राजापत्यमनिच्छया ७

एकोनचत्वारिंशोऽध्यायः

ग्राम्यारण्यानां पशूनां हिंसा संकरीकरणम् १

संकरीकरणं कृत्वा मासमश्नीत यावकम्
कृच्छ्रातिकृच्छ्रमथ वा प्रायश्चित्तं तु कारयेत् २

चत्वारिंशोऽध्यायः

निन्दितेभ्यो घनादानं वाणिज्यं कुसीदजीवनमसत्यभाषणं शूद्र सेवनमित्यपात्रीकरणम् १

अपात्रीकरणं कृत्वा तप्तकृच्छ्रेण श्ध्युति
शीतकृच्छ्रेण वा भूयो महासांतपनेन वा २

एकचत्वारिंशोऽध्यायः

पक्षिणां जलचराणां जलजानां च घातनम् १ क्रिमिकीटानां च २ मध्यानुगतभोजनम् ३ इति मलावहानि ४

मलिनीकरणीयेषु तप्तकृच्छ्रं विशोधनम्
कृच्छ्रातिकृच्छ्रमथ वा प्रायश्चित्तं विशोधनम् ५

द्विचत्वारिंशोऽध्यायः

यदनुक्तं तत्प्रकीर्णकम् १

प्रकीर्णपातके ज्ञात्वा गुरुत्वमथ लाघवम्
प्रायश्चित्तं बुधः कुर्याद्ब्राह्मणानुमतो यथा २

त्रिचत्वारिंशोऽध्यायः

अथ नरकाः १ तामिस्रम् २ अन्धतामिस्रम् ३ रौरवम् ४ महारौरवम् ५ कालसूत्रम् ६ महानरकम् ७ संजीवनम् ८ अवीचि ९ तपनम् १० संप्रतापनम् ११ संघातकम् १२ काकोलम् १३ कुड्मलम् १४ पूतिमृत्तिकम् १५ लोहशङ्कुः १६ ऋबीसम् १७ विषमपन्थाः १८ कण्टकशाल्मलिः १९ दीपनदी २० असिपत्रवनम् २१ लोहचारकमिति २२ एतेष्वकृतप्रायश्चित्ता अतिपातकिनः पर्यायेण कल्पं पच्यन्ते २३ महापातकिनो मन्वन्तरम् २४ अनुपातकिनश्च २५ उपपातकिनश्चतुर्युगम् २६ कृतसंकरीकरणाश्च संवत्सरसहस्रम् २७ कृतजातिभ्रंशकरणाश्च २८ कृतापात्रीकरणाश्च २९ कृतमलिनीकरणाश्च ३० प्रकीर्णपातकिनश्च बहून्वर्षपूगान् ३१

कृतपातकिनः पापाः प्राणत्यागादनन्तरम्
याम्यं पन्थानमासाद्य दुःखमश्नन्ति दारुणम् ३२

यमस्य पुरुषैर्घोरैः कृष्यमाणा यतस्ततः
सकृच्छ्रेणानुकारेण नीयमानाश्च ते यथा ३३

श्वभिः शृगालैः क्रव्यादैः काककङ्कबकादिभिः
अग्नितुण्डैर्भक्ष्यमाणा भुजङ्गैर्वृश्चिकैस्तथा ३४

अग्निना दह्यमानाश्च तुद्यमानाश्च कण्टकैः
क्रकचैः पाट्यमानाश्च पीड्यमानाश्च तृष्णया ३५

क्षुधया व्यथमानाश्च घोरैर्व्याघ्रगणैस्तथा
पूयशोणितगन्धेन मूर्छमानाः पदे पदे ३६

परान्नपानं लिप्सन्तस्ताद्यमानाश्च किंकरैः
काककङ्कबकादीनां भीमानां सदृशाननैः ३७

क्वचित्तैलेन क्वाथ्यन्ते ताड्यन्ते मुसलैः क्वचित्
आयसीषु च वट्यन्ते शिलासु च तथा क्वचित् ३८

क्वचिद्वान्तमथाश्नन्ति क्वचित्पूयमसृक्क्वचित्
क्वचिद्विष्ठां क्वचिन्मांसं पूयगन्धि सुदारुणम् ३९

अन्धकारेषु तिष्ठन्ति दारुणेषु तथा क्वचित्
क्रिमिभिर्भक्ष्यमाणाश्च वह्नितुण्डैः सुदारुणैः ४०

क्वचिच्छीतेन बाध्यन्ते क्वचिच्चामेध्यमध्यगाः
परस्परमथाश्नन्ति क्वचित्प्रेताः सुदारुणाः ४१

क्वचिद्भूतेन ताड्यन्ते लम्बमानास्तथा क्वचित्
क्वचित्क्षिप्यन्ति बानौघैरुत्कृत्यन्ते तथा क्वचित् ४२

कण्टेषु दत्तपादाश्च भुजङ्गाभोगवेष्टिताः
पीड्यमानास्तथा यन्त्रैः कृष्यमाणाश्च जानुभिः ४३

भग्नपृष्ठशिरोग्रीवाः सूचीकण्ठाः सुदारुणाः
कूटागारप्रमाणैश्च शरीरैर्यातनाक्षमैः ४४

एवं पातकिनः पापमनुभूय सुदुःखिताः
तिर्यग्योनौ प्रपद्यन्ते दुःखानि विविधानि च ४५

चतुश्चत्वारिंशोऽध्यायः

अथ पापात्मनां नरकेष्वनुभूतदुःखानां तिर्यग्योनयो भवन्ति १ अतिपातकिनां पर्यायेण सर्वाः स्थावरयोनयः २ महापातकिनां च क्रिमियोनयः ३ अनुपातकिनां पक्षियोनयः ४ उपपातकिनां जलजयोनयः ५ कृतजातिभ्रंशकराणां जलचरयोनयः ६ कृतसंकरीकरणकर्मणां मृगयोनयः ७ कृतापात्रीकरणकर्मणां पशुयोनयः ८ कृतमलिनीकरणकर्मणां मनुष्येष्वस्पृश्ययोनयः ९ प्रकीर्णकेषु प्रकीर्णा हिंस्राः क्रव्यादा भवन्ति १० अभोज्यान्नाभक्ष्याशी क्रिमिः ११ स्तेनः श्येनः १२ प्रकृष्टवर्त्मापहारी बिलेशयः १३ आखुर्धान्यहारी १४ हंसः कांस्यापहारी १५ जलहृज्जलाभिप्लवः १६ मधु दंशः १७ पयः काकः १८ रसं श्वा १९ घृतं नकुलः २० मांसं गृध्रः २१ वसां मद्गुः २२ तैलं तैलपायिकः २३ लवणं चीविवाक् २४ दधि बलाका २५ कौशेयं हृत्वा भवति तित्तिरिः २६ क्षौमं दर्दुरः २७ कार्पासतान्तवं क्रौञ्चः २८ गोधा गाम् २९ वाल्गुदो गुडम् ३० छुछुन्दरिर्गन्धान् ३१ पत्रशाकं बर्ही ३२ कृतान्नं सेधा ३३ अकृतान्नं शल्यकः ३४ अग्निं बकः ३५ गृहकार्युपस्करम् ३६ रक्तवासांसि जीवजीवकः ३७ गजं कूर्मः ३८ अश्वं व्याघ्रः ३९ फलं पुष्पं वा मर्कटः ४० ऋक्षः स्त्रियम् ४१ यानमुष्ट्रः ४२ पशून्गृध्रः ४३

यद्वा तद्वा परद्र व्यमपहृत्य बलान्नरः
अवश्यं याति तिर्यक्त्वं जग्ध्वा चैवाहुतं हविः ४४

स्त्रियोऽप्येतेन कल्पेन हृत्वा दोषमवाप्नुयुः
एतेषामेव जन्तूनां भार्यात्वमुपयान्ति ताः ४५

पञ्चचत्वारिंशोऽध्यायः

नरकाभिभूतदुःखानां तिर्यक्त्वमुत्तीर्णानां मानुष्येषु लक्षणानि भवन्ति १ कुष्ठ्यतिपातकी २ ब्रह्महा यक्ष्मी ३ सुरापः श्यावदन्तकः ४ सुवर्णहारी कुनखी ५ गुरुतर्ल्पगो दुश्चर्मा ६ पूतिनासः पिश्नुः ७ पूतिवक्त्रः सूचकः ८ धान्यचोरोऽङ्गहीनः ९ मिश्रचोरोऽतिरिक्ताङ्गः १० अन्नापहारकस्त्वामयावी ११ वागपहारको मूकः १२ वस्त्रापहारकः श्वित्री १३ अश्वापहारकः पङ्गुः १४ देवब्राह्मणाक्रोशको मूकः १५ लोलजिह्वो गरदः १६ उन्मत्तोऽग्निदः १७ गुरोः प्रतिकूलोऽपस्मारी १८ गोघ्नस्त्वन्धः १९ दीपापहारकश्च २० काणश्च दीपनिर्वापकः २१ त्रपुचामरसीसकविक्रयी रजकः २२ एकशफविक्रयी मृगव्याधः २३ कुण्डाशी भगास्यः २४ घाण्टिकः स्तेनः २५ वार्धुषिको भ्रामरी २६ मृष्टाश्येकाकी वातगुल्मी २७ समयभेत्ता खल्वाटः २८ श्लीपद्यवकीर्णी २९ परवृत्तिघ्नो दरिद्रः ३० परपीडाकरो दीर्घरोगी ३१

एवं कर्मविशेषेण जायन्ते लक्षणान्विताः
रोगान्वितास्तथान्धाश्च कुब्जखञ्जैकलोचनाः ३२

वामना बधिरा मूका दुर्बलाश्च तथापरे
तस्मात्सर्वप्रयत्नेन प्रायश्चित्तं समाचरेत् ३३

षट्चत्वारिंशोऽध्यायः

अथ कृच्छ्राणि भवन्ति १ त्र्यहं नाश्नीयात् २ प्रत्यहं च त्रिषवणं स्नानमाचरेत् ३ त्रिः प्रतिस्नानमप्सु मज्जनम् ४ मग्नस्त्रिरघमर्षणं जपेत् ५ दिवा स्थितस्तिष्ठेत् ६ रात्रावासीनः ७ कर्मणोऽन्ते पयस्विनीं दद्यात् ८ इत्यघ्मर्षणम् ९ त्र्यहं सायं त्र्यहं प्रातस्त्र्यहमयाचितमश्नीयादेष प्राजापत्यः १० त्र्यहमुष्णाः पिबेदपस्त्र्यहमुष्णं घृतं त्र्यहमुष्णं पयस्त्र्यहं च नाश्नीयादेष तप्तकृच्छ्रः ११ एतैरेव शीतैः शीतकृच्छ्रः १२ कृच्छ्रातिकृच्छ्रः पयसा दिवसैकविंशतिक्षपणम् १३ उदकसक्तूनां मासाभ्यवहारेणोदककृच्छ्रः १४ बिसाभ्यवहारेण मूलकृच्छ्रः १५ बिल्वाभ्यवहारेण श्रीफलकृच्छ्रः १६ पद्माक्षैर्वा १७ निराहारस्य द्वादशाहेन पराकः १८ गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकान्येकदिवसमश्नीयात् द्वितीयमुपवसेदेतत्सांतपनम् १९ गोमूत्रादिभिः प्रत्यहमभ्यस्तैर्महासांतपनम् २० त्र्यहाभ्यस्तैश्चातिसांतपनम् २१ पिण्याकाचामतक्रदोकसक्तूनामुपवासान्तरितोऽभ्यवहारस्तुलापुरुषः २२ कुशपलाशोदुम्बरपद्मशङ्खपुष्पीवटब्राह्मीसुवर्चलापत्रैः क्वथितस्याम्भसः प्रत्येकं पानेन पर्णकृच्छ्रः २३

कृच्छ्राण्येतानि सर्वाणि कुर्वीत कृतवापनः
नित्यं त्रिषवणस्नायी अधःशायी जितेन्द्रि यः २४

स्त्रीशूद्र पतितानां च वर्जयेच्चातिभाषणम्
पवित्राणि जपेन्नित्यं जुहुयाच्चैव शक्तितः २५

सप्तचत्वारिंशोऽध्यायः

अथ चान्द्रा यणम् १ ग्रासानविकारानश्नीयात् २ तांश्चन्द्र कलाभिवृद्धौ वर्धयेद्धानौ ह्रासयेदमावास्यायां नाश्नीयादेष चान्द्रा यणो यवमध्यः ३ पिपीलिकामध्यो वा ४ यस्यामावास्या मध्ये भवति स पिपीलिकामध्यः ५ यस्य पौर्णमासी स यवमध्यः ६ अष्टौ ग्रासान्प्रतिदिवसं मासमश्नीयात्स यतिचान्द्रा यणः ७ सायं प्रातश्चतुरश्चतुरः स शिश्चुन्द्रा यणः ८ यथा कथंचित्षष्ट्योनां त्रिशतीं मासेनाश्नीयात्स सामान्यचान्द्रा यणः ९

व्रतमेतत्पुरा भूमि कृत्वा सप्तर्षयोऽमलाः
प्राप्तवन्तः परं स्थानं ब्रह्मा रुद्र स्तथैव च १०

अष्टचत्वारिंशोऽध्यायः

अथ कर्मभिरात्मकृतैर्गुरुमात्मानं मन्येतात्मार्थे प्रसृतियावकं श्रपयेत् १ न ततोऽग्नौ जुहुयात् २ न चात्र बलिकर्म ३ अशृतं श्रप्यमाणं शृतं चाभिमन्त्रयेत् ४ श्रप्यमाणे रक्षां कुर्यात् ५

ब्रह्मा देवानां पदवीः कवीनामृषिर्विप्राणां महिषो मृगाणाम्
श्येनो गृध्राणां स्वधितिर्वनानां सोमः पवित्रमत्येति रेभन्
इति दर्भान्बध्नाति ६
शृतं च तमश्नीयात्पात्रे निषिच्य ७ ये देवा मनोजाता मोनोजुषः सुदक्षा दक्षपितरस्ते नः पान्तु ते नोऽवन्तु तेभ्यो नमस्तेभ्यः स्वाहेत्यात्मनि जुहुयात् ८ अथाचान्तो नाभिमालभेत ९ स्नाताः पीता भवत यूयमापो अस्माकमुदरे यवास्ता अस्मभ्यमनमीवा अयक्ष्मा अनागसः सन्तु देवीरमृतां ऋतावृध इति १० त्रिरात्रं मेधार्थी ११ षड्रात्रं पापकृत् १२ सप्तरात्रं पीत्वा महापातकिनामन्यतमं पुनाति १३ द्वादशरात्रेण पूर्वपुरुषकृतमपि पापं निर्दहति १४ मासं पीत्वा सर्वपापानि १५ गोनिहारमुक्तानां यवानामेकविंशतिरात्रं च १६

यवोऽसि धान्यराजोऽसि वारुणो मधुसंयुतः
निर्णोदः सर्वपापानां पवित्रमृषिभिर्धृतम् १७

घृतं यवा मधु यवा आपो वा अमृतं यवाः
सर्वे पुनीत मे पापं यन्मे किंचन दुष्कृतम् १८

वाचा कृतं कर्मकृतं मनसा दुर्विचिन्तितम्
अलक्ष्मीं कालकर्णीं च नाशयध्वं यवा मम १९

श्वसूकरावलीढं च उच्छिष्टोपहतं च यत्
मातापित्रोरशुश्रूषां तत्पुनीध्वं यवा मम २०

गणान्नं गणिकान्नं च शूद्रा न्नं श्राद्धसूतकम्
चौरस्यान्नं नवश्राद्धं पुनीध्वं च यवा मम २१

बालधूर्तमधर्मं च राजद्वारकृतं च यत्
सुवर्णस्तैन्यमव्रात्यमयाज्यस्य च याजनम्
ब्राह्मणानां परीवादं पुनीध्वं च यवा मम २२

एकोनपञ्चाशोऽध्यायः

मार्गशीर्षशुक्लैकादश्यामुपोषितो द्वादश्यां भगवन्तं श्रीवासुदेवमर्चयेत् १ पुष्पधूपानुलेपनदीपनैवेद्यैः वह्निब्राह्मणतर्पणैश्च २ व्रतमेतत्संवत्सरं कृत्वा पापेभ्यः पूतो भवति ३ यावज्जीवं कृत्वा श्वेतद्वीपमाप्नोति ४ उभयपक्षद्वादशीष्वेवं संवत्सरेण स्वर्गलोकमाप्नोति ५ यावज्जीवं कृत्वा विष्णुलोकम् ६ एवमेव पञ्चदशीष्वपि ७

ब्रह्मभूतममावास्यां पौर्णमास्यां तथैव च
योगभूतं परिचरन्केशवं महदाप्नुयात् ८

दृश्येते सहितौ यस्यां दिवि चन्द्र बृहस्पती
पौर्णमासी तु महती प्रोक्ता संवत्सरे तु सा ९

तस्यां दानोपवासाद्यमक्षयं परिकीर्तितम्
तथैव द्वादशी शुक्ला या स्याच्छ्रवणसंयुता १०

पञ्चाशोऽध्यायः

वने पर्णकुटीं कृत्वा वसेत् १ त्रिषवणं स्नायात् २ स्वकर्म चाचक्षाणो ग्रामे ग्रामे भैक्ष्यमाचरेत् ३ तृणशायी च स्यात् ४ एतन्महाव्रतम् ५ ब्राह्मणं हत्वा द्वादशसंवत्सरं कुर्यात् ६ यागस्थं क्षत्रियं वैश्यं वा ७ गुर्विणीं रजस्वलां वा ८ अत्रिगोत्रां वा नारीम् ९ मित्रं वा १० नृपतिवधे महाव्रतमेव द्विगुणं कुर्यात् ११ पादोनं क्षत्रियवधे १२ अर्धं वैश्यवधे १३ तदर्धं शूद्र वधे १४ सर्वेषु शवशिरोध्वजी स्यात् १५ मासमेकं कृतवापनो गवामनुगमनं कुर्यात् १६ तास्वासीनास्वासीत १७ स्थितासु स्थितश्च स्यात् १८ सन्नां चोद्धरेत् १९ भयेभ्यश्च रक्षेत् २० तासां शीतादित्राणमकृत्वा नात्मनः कुर्यात् २१ गोमूत्रेण स्नायात् २२ गोरसैश्च वर्तेत २३ एतद्गोव्रतं गोवधे कुर्यात् २४ गजं हत्वा पञ्च नीलवृषभान्दद्यात् २५ तुरगं वासः २६ एकहायनमनड्वाहं खरवधे २७ मेषाजवधे च २८ सुवर्णकृष्णलमुष्ट्रवधे २९ श्वानं हत्वा त्रिरात्रमुपवसेत् ३० हत्वा मूषकमार्जारनकुलमण्डूकडुण्डुभाजगराणामन्यतममुपोषितः कृसरं ब्राह्मणं भोजयित्वा लोहदण्डं दक्षिणां दद्यात् ३१ गोधोलूककाकझषवधे त्रिरात्रमुपवसेत् ३२ हंसबकबलाकामद्गुवानरश्येनभासचक्रवाकानामन्यतमं हत्वा ब्राह्मणाय गां दद्यात् ३३ सर्पं हत्वाभ्रीं कार्ष्णायसीं दद्यात् ३४ षण्ढं हत्वा पलालभारकम् ३५ वराहं हत्वा घृतकुम्भम् ३६ तित्तिरिं तिलद्रो णम् ३७ श्कुं द्विहायनवत्सम् ३८ क्रौञ्चं त्रिहायनम् ३९ क्रव्यादमृगवधे पयस्विनीं गां दद्यात् ४० अक्रव्यादमृगवधे वत्सतरीम् ४१ अनुक्तमृगवधे त्रिरात्रं पयसा वर्तेत ४२ पक्षिवधे नक्ताशी स्यात् ४३ रूप्यमाषं वा दद्यात् ४४ हत्वा जलचरमुपवसेत् ४५

अस्थन्वतां तु सत्त्वानां सहस्रस्य प्रमापणे
पूर्णे चानस्यनस्थ्नां तु शूद्र हत्याव्रतं चरेत् ४६

किंचिदेव तु विप्राय दद्यादस्थिमतां वधे
अनस्ह्थ्नां चैव हिंसायां प्राणायामेन श्ध्युति ४७

फलदानां तु वृक्षाणां छेदने जप्यमृक्शतम्
गुल्मवल्लीलतानां च पुष्पितानां च वीरुधाम् ४८

अन्नाद्यजानां सत्त्वानां रसजानां च सर्वशः
फलपुष्पोद्भवानां च घृतप्राशो विशोधनम् ४९

कृष्टजानामोषधीनां जातानां च स्वयं वने
वृथालम्भेऽनुगच्छेद्गां दिनमेकम्पयोव्रतः ५०

एकपञ्चाशोऽध्यायः

सुरापः सर्वकर्मवर्जितः कणान्वर्षमश्नीयात् १ मलानां मद्यानां चान्यतमस्य प्राशने चान्द्रा यणं कुर्यात् २ लश्नुपलाण्डुगृञ्जनैतद्गन्धिविड्वराहग्रामकुक्कुटवानरगोमांसभक्षणे च ३ सर्वेष्वेतेषु द्विजानां प्रायश्चित्तान्ते भूयः संस्कारं कुर्यात् ४ वपनमेखलादण्डभैक्ष्यचर्याव्रतानि पुनःसंस्कारकर्मणि वर्जनीयानि ५ शशकशल्यकगोधाखड्गकूर्मवर्जं पञ्चनखमांसाशने सप्तरात्रमुपवसेत् ६ गणगणिकास्तेनगायनान्नानि भुक्त्वा सप्तरात्रं पयसा वर्तेत ७ तक्षकान्नं चर्मकर्तुश्च ८ वार्धुषिककदर्यदीक्षितबद्धनिगडाभिशस्तषण्ढानां च ९ पुंश्चलीदाम्भिकचिकित्सकलुब्धकक्रूरोग्रोच्छिष्टभोजिनां च १० अवीरस्त्री सुवर्णकारसपत्नपतितानां च ११ पिश्नुनृतवादिक्षतधर्मात्मरसविक्रयिणां च १२ शैलूषतन्तुवायकृतघ्नरजकानां च १३ कर्मकारनिषादरङ्गावतारिवैणशस्त्रविक्रयिणां च १४ श्वजीविशौण्डिकतैलिकचैलनिर्णेजकानां च १५ रजस्वलासहोपपतिवेश्मानां च १६ भ्रूणघ्नावेक्षितमुदक्यासंस्पृष्टं पतत्रिणावलीढं शुना संस्पृष्टं गवाघ्रातं च १७ कामतः पदा स्पृष्टमवक्षुतम् १८ मत्तक्रुद्धातुराणां च १९ अनर्चितं वृथा मांसं च २० पाठीनरोहितराजीवसिंहतुण्डशकुलवर्जं सर्वमत्स्यमांसाशने त्रिरात्रमुपवसेत् २१ सर्वजलजमांसाशने च २२ आपः सुराभाण्डस्थाः पीत्वा सप्तरात्रं शङ्खपुष्पीशृतं पयः पिबेत् २३ मद्यभाण्डस्थाश्च पञ्चरात्रम् २४ सोमपः सुरापस्याघ्राय गन्धमुदकमग्नस्त्रिरघमर्षणं जप्त्वा घृतप्राशनमाचरेत् २५ खरोष्ट्रकाकमांसाशने चान्द्रा यणं कुर्यात् २६ प्राश्याज्ञातं सूनास्थं श्ष्कुमांसं च २७ क्रव्यादमृगपक्षिमांसाशने तप्तकृच्छ्रम् २८ कलविङ्कप्लवचक्रवाकहंसरज्जुदालसारसदात्यूहश्कुसारिकाबकबलाकाकोकिल-खञ्जरीटाशने त्रिरात्रमुपवसेत् २९ एकशफोभयदन्ताशने च ३० तित्तिरिकपिञ्जललावकवर्तिकामयूरवर्जं सर्वपक्षिमांसाशने चाहोरात्रम् ३१ कीटाशने दिनमेकं ब्रह्मसुवर्चलां पिबेत् ३२ शुना मांसाशने च ३३ छत्राककवकाशने सांतपनम् ३४ यवगोधूमपयोविकारं स्नेहाक्तं श्क्तुं खाण्डवं च वर्जयित्वा यत्पर्युषितं तत्प्राश्योपवसेत् ३५ व्रश्चनामेध्यप्रभवां लोहितांश्च वृक्षनिर्यासान् ३६ शालूकवृथाकृसरसंयावपायसापूपशष्कुलीदेवान्नानि हवींषि च ३७ गोऽजामहिषीवर्जं सर्वपयांसि च ३८ अनिर्दशाहानि तान्यपि ३९ स्यन्दिनीसन्धिनीविवत्साक्षीरं च ४० अमेध्यभुजश्च ४१ दधिवर्जं केवलानि च श्क्तुआनि ४२ ब्रह्मचर्याश्रमी श्राद्धभोजने त्रिरात्रमुपवसेत् ४३ दिनमेकं चोदके वसेत् ४४ मधुमांसाशने प्राजापत्यम् ४५ बिडालकाकनकुलाखूच्छिष्टभक्षणे ब्रह्मसुवर्चलां पिबेत् ४६ श्वोच्छिष्टाशने दिनमेकमुपोषितः पञ्चगव्यं पिबेत् ४७ पञ्चनखविण्मूत्राशने सप्तरात्रम् ४८ आमश्राद्धाशने त्रिरात्रं पयसा वर्तेत ४९ ब्राह्मणः शूद्रो च्छिष्टाशने सप्तरात्रम् ५० वैश्योच्छिष्टाशने पञ्चरात्रम् ५१ राजन्योच्छिष्टाशने त्रिरात्रम् ५२ ब्राह्मणोच्छिष्टाशने त्वेकाहम् ५३ राजन्यः शूद्रो च्छिष्टाशी पञ्चरात्रम् ५४ वैश्योच्छिष्टाशी त्रिरात्रम् ५५ वैश्यः शूद्रो च्छिष्टाशी च ५६ चण्डालान्नं भुक्त्वा त्रिरात्रमुपवसेत् ५७ सिद्धं भुक्त्वा पराकः ५८

असंस्कृतान्पशून्मन्त्रैर्नाद्याद्विप्रः कथंचन
मन्त्रैस्तु संस्कृतानद्याच्छाश्वतं विधिमास्थितः ५९

यावन्ति पशुरोमाणि तावत्कृत्वेह मारणम्
वृथा पश्घ्नुः प्राप्नोति प्रेत्य चेह च निष्कृतिम् ६०

यज्ञार्थं पशवः सृष्टाः स्वयमेव स्वयंभुवा
यज्ञो हि भूत्यै सर्वस्य तस्माद्यज्ञे वधोऽवधः ६१

न तादृशं भवत्येनो मृगहन्तुर्धनार्थिनः
यादृशं भवति प्रेत्य वृथा मांसानि खादतः ६२

ओषध्यः पशवो वृक्षास्तिर्यञ्चः पक्षिणस्तथा
यज्ञार्थं निधनम्प्राप्ताः प्राप्नुवन्त्युच्छ्रितीः पुनः ६३

मधुपर्के च यज्ञे च पितृदैवतकर्मणि
अत्रैव पशवो हिंस्या नान्यत्रेति कथंचन ६४

यज्ञार्थेषु पशून्हिंसन्वेदतत्त्वार्थविद्द्विजः
आत्मानं च पशूंश्चैव गमयत्युत्तमां गतिम् ६५

गृहे गुरावरण्ये वा निवसन्नात्मवान्द्विजः
नावेदविहितां हिंसामापद्यपि समाचरेत् ६६

या वेदविहिता हिंसा नियतास्मिंश्चराचरे
अहिंसामेव तां विद्याद्वेदाद्धर्मो हि निर्बभौ ६७

योऽहिंसकानि भूतानि हिनस्त्यात्मसुखेच्छया
स जीवंश्च मृतश्चैव न क्वचित्सुखमेधते ६८

यो बन्धनवधक्लेशान्प्राणिनां न चिकीर्षति
स सर्वस्य हितप्रेप्सुः सुखमत्यन्तमश्नुते ६९

यद्ध्यायति यत्कुरुते रतिं बध्नाति यत्र च
तदेवाप्नोत्ययत्नेन यो हिनस्ति न किंचन ७०

नाकृत्वा प्राणिनां हिंसां मांसमुत्पद्यते क्वचित्
न च प्राणिवधः स्वर्ग्यस्तस्मान्मांसं विवर्जयेत् ७१

समुत्पत्तिं च मांसस्य वधबन्धौ च देहिनाम्
प्रसमीक्ष्य निवर्तेत सर्वमांसस्य भक्षणात् ७२

न भक्षयति यो मांसं विधिं हित्वा पिशाचवत्
स लोके प्रियतां याति व्याधिभिश्च न पीड्यते ७३

अनुमन्ता विशसिता निहन्ता क्रयविक्रयी
संस्कर्ता चोपहर्ता च खादकश्चेति घातकाः ७४

स्वमांसं परमांसेन यो वर्धयितुमिच्छति
अनभ्यर्च्य पितॄन्देवान्न ततोऽन्योऽस्त्यपुण्यकृत् ७५

वर्षे वर्षेऽश्वमेधेन यो यजेत शतं समाः
मांसानि च न खादेद्यस्तयोः पुण्यफलं समम् ७६

फलमूलाशनैर्दिव्यैर्मुन्यन्नानां च भोजनैः
न तत्फलमवाप्नोति यन्मांसपरिवर्जनात् ७७

मां स भक्षयितामुत्र यस्य मांसमिहाद्मि अहम्
एतन्मांसस्य मांसत्वं प्रवदन्ति मनीषिणः ७८

द्विपञ्चाशोऽध्यायः

सुवर्णस्तेयकृद्रा ज्ञे कर्माचक्षाणो मुसलमर्पयेत् १ वधात्त्यागाद्वा प्रयतो भवति २ महाव्रतं द्वादशाब्दानि वा कुर्यात् ३ निक्षेपापहारी च ४ धान्यधनापहारी च कृच्छ्रमब्दम् ५ मनुष्यस्त्रीकूपक्षेत्रवापीनामपहारे चान्द्रा यणम् ६ द्र व्याणामल्पसाराणां सांतपनम् ७ भक्ष्यभोज्ज्ययानशय्यासनपुष्पमूलफलानां पञ्चगव्यपानम् ८ तृणकाष्ठद्रुमशुष्कान्नगुडवस्त्रचर्मामिषाणां त्रिरात्रमुपवसेत् ९ मणिमुक्ताप्रवालताम्ररजतायःकांस्यानां द्वादशाहं कणानश्नीयात् १० कार्पासकीटजोर्णाद्यपहरणे त्रिरात्रं पयसा वर्तेत ११ द्विशफैकशफापहरणे द्विरात्रमुपवसेत् १२ पक्षिगन्धौषधिरज्जुवैदलानामपहरणे दिनमुपवसेत् १३

दत्त्वैवापहृतं द्र व्यं धनिकस्याप्युपायतः
प्रायश्चित्तं ततः कुर्यात्कल्मषस्यापनुत्तये १४

यद्यत्परेभ्यस्त्वादद्यात्पुरुषस्तु निरङ्कुशः
तेन तेन विहीनः स्याद्यत्र यत्राभिजायते १५

जीवितं धर्मकामौ च धने यस्मात्प्रतिष्ठितौ
तस्मात्सर्वप्रयत्नेन धनहिंसां विवर्जयेत् १६

प्राणिहिंसापरो यस्तु धनहिंसापरस्तथा
महद्दुःखमवाप्नोति धनहिंसापरस्तयोः १७

त्रिपञ्चाशोऽध्यायः

अथागम्यागमने महाव्रतविधानेनाब्दं चीरवासा वने प्राजापत्यं कुर्यात् १ परदारगमने च २ गोव्रतं गोगमने च ३ पुंस्ययोनावाकाशेऽप्सु दिवा गोयाने च सवासाः स्नानमाचरेत् ४ चण्डालीगमने तत्साम्यमाप्नुयात् ५ अज्ञानतश्चान्द्रा यणद्वयं कुर्यात् ६ पशुवेश्यागमने च प्राजापत्यम् ७ सकृद्दुष्टा च स्त्री यत्पुरुषस्य परदारे तद्व्रतं कुर्यात् ८

यत्करोत्येकरात्रेण वृषलीसेवनाद्द्विजः
तद्भैक्ष्यभुग्जपन्नित्यं त्रिभिर्वर्षैर्व्यपोहति ९

चतुःपञ्चाशोऽध्यायः

यः पापात्मा येन सह संयुज्यते स तस्यैव प्रायश्चित्तं कुर्यात् १ मृतपञ्चनखात्कूपादत्यन्तोपहताच्चोदकं पीत्वा ब्राहमणस्त्रिरात्रमुपवसेत् २ द्व्यहं राजन्यः ३ एकाहं वैश्यः ४ शूद्रो नक्तम् ५ सर्वे चान्ते व्रतस्य पञ्चगव्यं पिबेयुः ६

पञ्चगव्यं पिबेच्छूद्रो ब्राह्मणस्तु सुरां पिबेत्
उभौ तौ नरकं यातो महारौरवसंज्ञितम् ७

पर्वानारोग्यवर्जमृताववगच्छन्पत्नीं त्रिरात्रमुपवसेत् ८ कूटसाक्षी ब्रह्महत्याव्रतं चरेत् ९ अनुदकमूत्रपुरीषकरणे सचैलं स्नानं महाव्याहृतिहोमश्च १० सूर्याभ्युदितनिर्मुक्तः सचैलस्नातः सावित्र्यष्टशतमावर्तयेत् ११ श्वसृगालविड्वराहखरवानरवायसपुंश्चलीभिर्दष्टः स्रवन्तीमासाद्य षोडश प्राणायामान्कुर्यात् १२ वेदाग्न्युत्सादी त्रिषवणस्नाय्यधःशायी संवत्सरं सकृद्भैक्ष्येण वर्तेत १३ समुत्कर्षानृते गुरोश्चालीकनिर्बन्धे तदाक्षेपणे च मासं पयसा वर्तेत १४ नास्तिको नास्तिकवृत्तिः कृतघ्नः कूटव्यवहारी ब्राह्मणवृत्तिघ्नश्चैते संवत्सरं भैक्ष्येण वर्तेरन् १५ परिवित्तिः परिवेत्ता च यया च परिविद्यते दाता याजकश्च चान्द्रा यणं कुर्यात् १६ प्राणिभूपुण्यसोमविक्रयी तप्तकृच्छ्रम् १७ आर्द्रौषधिगन्धपुष्पफलमूलचर्मवेत्रविदलतुषकपालकेशभस्मास्थिगोरसपिण्याकतिल-तैलविक्रयी प्राजापत्यम् १८ श्लैष्मजतुमधूच्छिष्टशङ्खशुक्तित्रपुसीसकृष्णलोहा उदुम्बरखड्गपात्रविक्रयी चान्द्रा यणं कुर्यात् १९ रक्तवस्त्ररङ्गरत्नगन्धगुडमधुरसोर्णाविक्रयी त्रिरात्रमुपवसेत् २० मांसलवणलाक्षाक्षीरविक्रयी चान्द्रा यणं कुर्यात् २१ तं च भूयश्चोपनयेत् २२ उष्ट्रेण खरेण वा गत्वा नग्नः स्नात्वा सुप्त्वा भुक्त्वा प्राणायामत्रयं कुर्यात् २३

जपित्वा त्रीणि सावित्र्याः सहस्राणि समाहितः
मासं गोष्ठे पयः पीत्वा मुच्यतेऽसत्प्रतिग्रहात् २४

अयाज्ययाजनं कृत्वा परेषामन्त्यकर्म च
अभिचारमहीनं च त्रिभिः कृच्छ्रैर्व्यपोहति २५

येषां द्विजानां सावित्री नानूच्येत यथाविधि
तांश्चारयित्वा त्रीन्कृच्छ्रान्यथाविध्युपनाययेत् २६

प्रायश्चित्तं चिकीर्षन्ति विकर्मस्थास्तु ये द्विजाः
ब्राह्मण्याच्च परित्यक्तास्तेषामप्येतदादिशेत् २७

यद्गर्हितेनार्जयन्ति कर्मणा ब्राह्मणा धनम्
तस्योत्सर्गेण श्ध्युन्ति जप्येन तपसा तथा २८

वेदोदितानां नित्यानां कर्मणां समतिक्रमे
स्नातकव्रतलोपे च प्रायश्चित्तमभोजनम् २९

अवगूर्य चरेत्कृच्छ्रमतिकृच्छ्रं निपातने
कृच्छ्रातिकृच्छ्रं कुर्वीत विप्रस्योत्पाद्य शोणितम् ३०

एनस्विभिर्निर्णिक्तैर्नार्थं किंचित्समाचरेत्
कृतनिर्णेजनांश्चैतान्न जुगुप्सेत धर्मवित् ३१

बालघ्नांश्च कृतघ्नांश्च विशुद्धानपि धर्मतः
शरणागतहन्तॄंश्च स्त्रीहन्तॄंश्च न संवसेत् ३२

अशीतिर्यस्य वर्षाणि बालो वाप्यूनषोडशः
प्रायश्चित्तार्धमर्हन्ति स्त्रियो रोगिण एव च ३३

अनुक्तनिष्कृतीनां तु पापानामपनुत्तये
शक्तिं चावेक्ष्य पापं च प्रायश्चित्तं प्रकल्प्येत् ३४

पञ्चपञ्चाशोऽध्यायः

अथ रहस्यप्रायश्चित्तानि भवन्ति १ स्रवन्तीमासाद्य स्नातः प्रत्यहं षोडश प्राणायामान्सलक्षणान्कृत्वैककालं हविष्याशी मासेन ब्रह्महा पूतो भवति २ कर्मणोऽन्ते पयस्विनीं गां दद्यात् ३ व्रतेनाघमर्षणेन च सुरापः पूतो भवति ४ गायत्रीदशसाहस्रजपेन सुवर्णस्तेयकृत् ५ त्रिरात्रोपोषितः पुरुषसूक्तजपहोमाभ्यां गुरुतल्पगः ६

यथाश्वमेधः क्रतुराट्सर्वपापापनोदकः
तथाघमर्षणं सूक्तं सर्वपापापनोदकम् ७

प्राणायामं द्विजः कुर्यात्सर्वपापापनुत्तये
दह्यन्ते सर्वपापानि प्राणायामैर्द्विजस्य तु ८

सव्याहृतिं सप्रणवां गायत्रीं शिरसा सह
त्रिः पठेदायतप्राणः प्राणायामः स उच्यते ९

अकारं चाप्युकारं च मकारं च प्रजापतिः
वेदत्रयान्निरदुहद्भूर्भुवः स्वरितीति च १०

त्रिभ्य एव तु वेदेभ्यः पादं पादमदूदुहत्
तदित्यृचोऽस्याः सावित्र्याः परमेष्ठी प्रजापतिः ११

एतदक्षरमेतां च जपन्व्याहृतिपूर्विकाम्
संध्ययोर्वेदविद्विप्रो वेदपुण्येन युज्यते १२

सहस्रकृत्वस्त्वभ्यस्य बहिरेतत्त्रिकं द्विजः
महतोऽप्येनसो मासात्त्वचेवाहिर्विमुच्यते १३

एतत्त्रयविसंयुक्तः काले च क्रियया स्वया
विप्रक्षत्रियविड्जातिर्गर्हणां याति साधुषु १४
ॐकारपूर्विकास्तिस्रो महाव्याहृतयोऽव्ययाः
त्रिपदा चैव गायत्री विज्ञेया ब्राह्मणो मुखम् १५

योऽधीतेऽहन्यहन्येतां त्रीणि वर्षाण्यतन्द्रि तः
स ब्रह्म परमभ्येति वायुभूतः खमूर्तिमान् १६

एकाक्षरं परं ब्रह्म प्राणायामाः परं तपः
सावित्र्यास्तु परं नान्यन्मौनात्सत्यं विशिष्यते १७

क्षरन्ति सर्वा वैदिक्यो जुहोतियजतिक्रियाः
अक्षरं त्वक्षरं ज्ञेयं ब्रह्मा चैव प्रजापतिः १८

विधियज्ञाज्जपयज्ञो विशिष्टो दशभिर्गुणैः
उपांशुः स्याच्छतगुणः सहस्रो मानसः स्मृतः १९

ये पाकयज्ञाश्चत्वारो विधियज्ञसमन्विताः
ते सर्वे जपयज्ञस्य कलां नार्हन्ति षोडशीम् २०

जप्येनैव तु संसिध्येद्ब्राह्मणो नात्र संशयः
कुर्यादन्यन्न वा कुर्यान्मैत्रो ब्राह्मण उच्यते २१

षट्पञ्चाशोऽध्यायः

अथाथः सर्ववेदपवित्राणि भवन्ति १ येषां जप्यैश्च होमैश्च द्विजातयः पापेभ्यः पूयन्ते २ अघमर्षणम् ३ देवकृतम् ४ श्द्धुवत्यः ५ तरत्समन्दीयम् ६ कूश्माण्ड्यः ७ पावमान्यः ८ दुर्गासावित्री ९ अतीषङ्गाः १० पदस्तोमाः ११ समानि व्याहृतयः १२ भारुण्डाणि १३ चन्द्र साम १४ पुरुषव्रते सामनी १५ अब्लिङ्गम् १६ बार्हस्पत्यम् १७ गोसूक्तम् १८ अश्वसूक्तम् १९ सामनी चन्द्र सूक्ते च २० शतरुद्रि यम् २१ अथर्वशिरः २२ त्रिसुपर्णम् २३ महाव्रतम् २४ नारायणीयम् २५ पुरुषसूक्तं च २६

त्रीण्याज्यदोहानि रथन्तरं च अग्निव्रतं वामदेव्यं बृहच्च
एतानि गीतानि पुनाति जन्तूञ्जातिस्मरत्वं लभते यदीच्छेत् २७

सप्तपञ्चाशोऽध्यायः

अथ त्याज्याः १ व्रात्याः २ पतिताः ३ त्रिपुरुषं मातृतः पितृतश्चाश्द्धुआः ४ सर्व एवाभोज्याश्चाप्रतिग्राह्याः ५ अप्रतिग्राह्येभ्यश्च प्रतिग्रहप्रसङ्गं वर्जयेत् ६ प्रतिग्रहेण ब्राह्मणानां ब्राह्मं तेजः प्रणश्यति ७ द्र व्याणां वाविज्ञाय प्रतिग्रहविधिं यः प्रतिग्रहं कुर्यात्स दात्रा सह निमज्जति ८ प्रतिग्रहसमर्थश्च यः प्रतिग्रहं वर्जयेत्स दातृलोकमवाप्नोति ९ एधोदकमूलफलाभयामिषमधुशय्यासनगृहपुष्पदधिशाकंश्चाभ्युद्यतान्न निर्णुदेत् १०

आहूयाभ्युद्यतां भिक्षां पुरस्तादनुचोदिताम्
ग्राह्यां प्रजापतिर्मेने अपि दुष्कृतकर्मणः ११

नाश्नन्ति पितरस्तस्य दश वर्षाणि पञ्च च
न च हव्यं वहत्यग्निर्यस्तामभ्यवमन्यते १२

गुरून्भृत्यानुज्जिहीर्षुरर्चिष्यन्पितृदेवताः
सर्वतः प्रतिगृह्णीयान्न तु तृप्येत्स्वयं ततः १३

एतेष्वपि च कार्येषु समर्थस्तत्प्रतिग्रहे
नादद्यात्कुलटाषण्ढपतितेभ्यस्तथा द्विषः १४

गुरुषु त्वभ्यतीतेषु विना वा तैर्गृहे वसन्
आत्मनो वृत्तिमन्विच्छन्गृह्णीयात्साधुतः सदा १५

अर्धिकः कुलमित्रं च दासगोपालनापिताः
एते शूद्रे षु भोज्यान्ना यश्चात्मानं निवेदयेत् १६


अष्टपञ्चाशोऽध्यायः

अथ गृहाश्रमिणस्त्रिविधोऽर्थो भवति १ श्क्लुः शबलोऽसितश्च २ शुक्लेनार्थेन यदौर्ध्वदेहिकं करोति तेनास्य देवत्वमासादयति ३ यच्छबलेन तन्मानुष्यम् ४ यत्कृष्णेन तत्तिर्यक्त्वम् ५ स्ववृत्त्युपार्जितं सर्वेषां श्क्लुम् ६ अनन्तरवृत्त्युपात्तं शबलम् ७ एकान्तरितवृत्त्युपात्तं च कृष्णम् ८

क्रमागतं प्रीतिदायं प्राप्तं च सह भार्यया
अविशेषेण सर्वेषां धनं श्क्लुमुदाहृतम् ९

उत्कोचश्ल्कुसंप्राप्तमविक्रेयस्य विक्रयैः
कृतोपकारादाप्तं च शबलं समुदाहृतम् १०

पार्श्विकद्यूतचौर्याप्तप्रतिरूपकसाहसैः
व्याजेनोपार्जितं यच्च तत्कृष्णं समुदाहृतम् ११

यथाविधेन द्र व्येण यत्किंचित्कुरुते नरः
तथाविधमवाप्नोति स फलं प्रेत्य चेह च १२

एकोनषष्टितमोऽध्यायः

गृहाश्रमी वैवाहिकाग्नौ पाकयज्ञान्कुर्यात् १ सायं प्रातश्चाग्निहोत्रं २ देवताभ्यो जुहुयात् ३ चन्द्रा र्कसंनिकर्षविप्रकर्षयोर्दर्शपूर्णमासाभ्यां यजेत ४ प्रत्ययनं पुश्ना ५ शरद्ग्रीष्मयोश्च आग्रयणेन ६ व्रीहियवयोर्वा पाके ७ त्रैवार्षिकाभ्यधिकान्नः ८ प्रत्यब्दं सोमेन ९ वित्ताभावे इष्ट्या वैश्वानर्या १० यज्ञार्थं भिक्षितमवाप्तमर्थं सकलमेव वितरेत् ११ सायं प्रातर्वैश्वदेवं जुहुयात् १२ भिक्षां च भिक्षवे दद्यात् १३ अर्चितभिक्षादानेन गोदानफलमाप्नोति १४ भिक्ष्वभावे ग्रासमात्रं गवां दद्यात् १५ वह्नौ वा प्रक्षिपेत् १६ भुक्तेऽप्यन्ने विद्यमाने न भिक्षुकं प्रत्याचक्षीत १७ कण्डनी पेषणी चुल्ली उदकुम्भ उपस्कर इति पञ्च सूना गृहस्थस्य १८ तन्निष्कृत्यर्थं च ब्रह्मदेवभूतपितृनरयज्ञान्कुर्यात् १९ स्वाध्यायो ब्रह्मयज्ञः २० होमो दैवः २१ पितृतर्पणं पित्र्यः २२ बलिर्भौतः २३ नृयज्ञश्चातिथिपूजनम् २४
देवतातिथिभृत्यानां पितॄणामात्मनश्च यः
न निर्वपति पञ्चानामुच्छ्वसन्न स जीवति २५

ब्रह्मचारी यतिर्भिक्षुर्जीवन्त्येते गृहाश्रमात्
तस्मादभ्यागतानेतान्गृहस्थो नावमानयेत् २६

गृहस्थ एव यजते गृहस्थस्तप्यते तपः
प्रददाति गृहस्थश्च अतस्माच्छ्रेष्ठो गृहाश्रमी २७

ऋषयः पितरो देवा भूतान्यतिथयस्तथा
आशासते कुडुम्बिभ्यस्तस्माच्छ्रेष्ठो गृहाश्रमी २८

त्रिवर्गसेवां सततान्नदानं सुरार्चनं ब्राह्मणपूजनं च
स्वाध्यायसेवां पितृतर्पणं च कृत्वा गृही शक्रपदं प्रयाति २९

षष्टितमोऽध्यायः

ब्राह्मे मुहूर्ते उत्थाय मूत्रपुरीषोत्सर्गं कुर्यात् १ दक्षिणाभिमुखो रात्रौ दिवा चोदङ्मुखः संध्ययोश्च २ नाप्रच्छादितायां भूमौ ३ न फालकृष्टायाम् ४ न छायायाम् ५ न चोषरे ६ न शाद्वले ७ न ससत्त्वे ८ न गर्ते ९ न वल्मीके १० न पथि ११ न रथ्यायाम् १२ न पराशुचौ १३ नोद्याने १४ नोद्यानोद्कसमीपयोः १५ न भस्मनि १६ नाङ्गारे १७ न गोमये १८ न गोव्रजे १९ नाकाशे २० नोदके २१ न प्रत्यनिलानलेन्द्वर्कस्त्रीगुरुब्राह्मणानाम् २२ नैवानवगुण्ठितशिराः २३ लोष्टेष्टकापरिमृष्टगुदो गृहीतशिश्नश्चोत्थायाद्भिर्मृद्भिश्चोद्धृताभिर्गन्धलेपक्षयकरं शौचं कुर्यात् २४

एका लिङ्गे गुदे तिस्रस्तथैकत्र करे दश
उभयोः सप्त दातव्या मृदस्तिस्रस्तु पादयोः २५

एतच्छौचं गृहस्थानां द्विगुणं ब्रह्मचारिणाम्
त्रिगुणं तु वनस्थानां यतीनां तु चतुर्गुणम् २६

एकषष्टितमोऽध्यायः

अथ पालाशं दन्तधावनं नाद्यात् १ नैव श्लेष्मातकारिष्टविभीतकधवधन्वनजम् २ न च बन्धूकनिर्गुण्डीशिग्रुतिल्वतिन्दुकजम् ३ न च कोविदारशमीपीलुपिप्पलेङ्गुदगुग्गुलुजम् ४ न पारिभद्र काम्लिकामोचकशाल्मलीशणजम् ५ न मधुरम् ६ नाम्लम् ७ नोर्ध्वश्ष्कुम् ८ न सुषिरम् ९ न पूतिगन्धि १० न पिच्छिलम् ११ न दक्षिणापराभिमुखः १२ अद्याच्चोदङ्मुखः प्राङ्मुखो वा १३ वटासनार्कखदिरकरञ्जबदरसर्जनिम्बारिमेदापामार्गमालतीककुभबिल्वानामन्यतमम् १४ कषायं तिक्तं कटुकं च १५

कनीन्यग्रसमस्थौल्यं सकूर्चं द्वादशाङ्गुलम्
प्रातर्भूत्वा च यतवाग्भक्षयेद्दन्तधावनम् १६

प्रक्षाल्य भङ्क्त्वा तज्जह्याच्छुचौ देशे प्रयत्नतः
अमावास्यां न चाश्नीयाद्दन्तकाष्ठं कदाचन १७

द्विषष्टितमोऽध्यायः

अथ द्विजातीनां कनीनिकामूले प्राजापत्यं नाम तीर्थम् १ अङ्गुष्ठमूले ब्राह्मम् २ अङ्गुल्यग्रे दैवम् ३ तर्जनीमूले पित्र्यम् ४ अनग्न्युष्णाभिरफेनिलाभिः अशूद्रै ककरावर्जिताभिरक्षाराभिरद्भिः शुचौ देशे स्वासीनोऽन्तर्जानु प्राङ्मुखश्चोदङ्मुखो वा तन्मनाः सुमनाश्चाचामेत् ५ ब्राह्मेण तीर्थेन त्रिराचामेत् ६ द्विः प्रमृज्यात् ७ खान्यद्भिर्मूर्धानं हृदयं स्पृशेत् ८

हृत्कण्ठतालुगाभिश्च यथासंख्यं द्विजातयः
शुध्येरन्स्त्री च शूद्र श्च सकृत्स्पृष्टाभिरन्ततः ९

त्रिषष्टितमोऽध्यायः

अथ योगक्षेमार्थमीश्वरमभिगच्छेत् १ नैकोऽध्वानं प्रपद्येत २ नाधार्मिकैः सार्धम् ३ न वृषलैः ४ न द्विषद्भिः ५ नातिप्रत्यूषसि ६ नातिसायम् ७ न संध्ययोः ८ न मध्याह्ने ९ न संनिहितपानीयम् १० नातितूर्णम् ११ न सततं बालव्याधितार्तैर्वाहनैः १२ न हीनाङ्गैः १३ न दीनैः १४ न गोभिः १५ नादान्तैः १६ यवसोदके वाहनानामदत्त्वा आत्मनः क्षुत्तृष्णापनोदनं न कुर्यात् १७ न चतुष्पथमधितिष्ठेत् १८ न रात्रौ वृक्षमूले १९ न शून्यालयम् २० न तृणम् २१ न पशूनां बन्धनागारम् २२ न केशतुषकपालास्थिभस्माङ्गारान् २३ न कार्पासास्थि २४ चतुष्पथं प्रकक्षिणीकुर्यात् २५ देवतार्चां च २६ प्रज्ञातांश्च वनस्प्तीन् २७ अग्निब्राह्मणगणिकापूर्णकुम्भादर्शच्छत्रध्वजपताकाश्रीवृक्षवर्धमाननन्द्यावर्तांश्च २८ तालवृन्तचामराश्वगजाजगोदधिक्षीरमधुसिद्धार्थकांश्च २९ वीणाचन्दनायुधार्द्र गोमयफलपुष्पार्द्र शाकगोरोचनादूर्वाप्ररोहांश्च ३० उष्णीषालंकारमणिकनकरजतवस्त्रासनयानामिषांश्च ३१ भृङ्गारोद्धृतोर्वराबद्धैकपश्कुमारीमीनांश्च दृष्ट्वा प्रयायादिति ३२ अथ मत्तोन्मत्तव्यङ्गान्दृष्ट्वा निवर्तेत ३३ वान्तविरिक्तमुण्डजटिलवामनांश्च ३४ काषायिप्रव्रजितमलिनांश्च ३५ तैलगुडश्ष्कुगोमयेन्धनतृणपलाशभस्माङ्गारांश्च ३६ लवणक्लीबासवनपुंसककार्पासरज्जुनिगडमुक्तकेशांश्च ३७ वीनाचन्दनार्द्र शाकोष्णीषालंकरणकुमारीस्तु प्रस्थानकाले अभिनन्दयेदिति ३८ देवब्राह्मणगुरुबभ्रुदीक्षितानां छायां नाक्रामेत् ३९ निष्ठ्यूतवान्तरुधिरविण्मूत्रस्नानोदकानि च ४० न वत्सतन्त्रीं लङ्घयेत् ४१ प्रवर्षति न धावेत् ४२ न वृथा नदीं तरेत् ४३ न देवताभ्यः पितृभ्यश्चोदकमप्रदाय ४४ न बाहुभ्याम् ४५ न भिन्नया नावा ४६ न कूलमधितिष्ठेत् ४७ न कूपमवलोकयेत् ४८ न लङ्घयेत् ४९

वृद्धभारिनृपस्नातस्त्रीरोगिवरचक्रिणाम्
पन्था देया नृपस्त्वेषां मान्यः स्नातश्च भूपतेः ५०

चतुःषष्टितमोऽध्यायः

परनिपानेषु न स्नानमाचरेत् १ आचरेत्पञ्च पिण्डानुद्धृत्यापस्तदापदि २ नाजीर्णे ३ न चातुरः ४ न नग्नः ५ न रात्रौ ६ राहुदर्शनवर्जम् ७ न संध्ययोः ८ प्रातःस्नानशीलोऽरुणताम्रां प्राचीमालोक्य स्नायात् ९ स्नातः शिरो नावधुनेत् १० नाङ्गेभ्यस्तोयमुद्धरेत् ११ न तैलवत्संस्पृशेत् १२ नाप्रक्षालितं पूर्वधृतं वसनं बिभृयात् १३ स्नात एव सोष्णीषे धौते वाससी बिभृयात् १४ न म्लेच्छान्त्यजपतितैः सह संभाषणं कुर्यात् १५ स्नायात्प्रस्रवणदेवखातसरोवरेषु १६ उद्धृताद्भूमिष्ठमुदकं पुण्यं स्थावरात्प्रस्रवत्तस्मान्नादेयं तस्मादपि साधुपरिगृहीतं सर्वत एव गाङ्गम् १७ मृत्तोयैः कृतमलापकऋषोऽप्सु निमज्ज्योपविश्यापो हि ष्ठेति तिसृभिर्हिरण्यवर्णेति चतसृभिरिदमापः प्रवहतेति च तीर्थमभिमन्त्रयेत् १८ ततोऽप्सु निमग्नस्त्रिरघमर्षणं जपेत् १९ तद्विष्णोः परमं पदमिति वा २० द्रुपदां सावित्रीं च २१ युञ्जते मन इत्यनुवाकं वा २२ पुरुषसूक्तं वा २३ स्नातश्चार्द्र वासा देवपितृतर्पणमम्भःस्थ एव कुर्यात् २४ परिवर्तितवासाश्चेत्तीर्थमुत्तीर्य २५ अकृत्वा देवपितृतर्पणं स्नानशाटीं न पीडयेत् २६ स्नात्वाचम्य विधिवदुपस्पृशेत् २७ पुरुषसूक्तेन प्रत्यृचं पुरुषाय पुष्पानि दद्यात् २८ उदकाञ्जलींश्च २९ आदावेव दैवेन तीर्थेन देवानां तर्पणं कुर्यात् ३० तदनन्तरं पित्र्येण पितॄणाम् ३१ तत्रादौ स्ववंश्यानां तर्पणं कुर्यात् ३२ ततः संबन्धिबान्धवानाम् ३३ ततः सुहृदाम् ३४ एवं नित्यस्नायी स्यात् ३५ स्नातश्च पवित्राणि यथाशक्ति जपेत् ३६ विशेषतः सावित्रीम् ३७ पुरुषसूक्तं च ३८ नैताभ्यामधिकमस्ति ३९

स्नातोऽधिकारी भवति दैवे पित्र्ये च कर्मणि
पवित्राणां तथा जप्ये दाने च विधिबोधिते ४०

अलक्स्मीः कालकर्णी च दुःस्वप्नं दुर्विचिन्तितम्
अब्मात्रेणाभिषिक्तस्य नश्यन्त इति धारणा ४१

याम्यं हि यातनादुःखं नित्यस्नायी न पश्यति
नित्यस्नानेन पूयन्ते येऽपि पापकृतो नराः ४२

पञ्चषष्टितमोऽध्यायः

अथातः सुस्नातः सुप्रक्षालितपाणिपादः स्वाचान्तो देवतार्चायां स्थले वा भगवन्तमनादिनिधनं वासुदेवमभ्यर्चयेत् १ अश्विनोः प्राणस्तौ त इति जीवादानं दत्त्वा युञ्जते मन इत्यनुवाकेनावाहनं कृत्वा जानुभ्यां पाणिभ्यां शिरसा च नमस्कारं कुर्यात् २ आपो हि ष्ठेति तिसृभिरर्घ्यं निवेदयेत् ३ हिरण्यवर्णा इति चतसृभिः पाद्यम् ४ शं न आपो धन्वन्या इत्याचमनीयम् ५ इदमापः प्रवहतेति स्नानीयम् ६ रथे अक्षेषु व्र्षभस्य वाजे इत्यनुलेपनालंकारौ ७ युवा सुवासा इति वासः ८ पुष्पावतीरिति पुष्पम् ९ धूरसि धूर्वेति धूपम् १० तेजोऽसि श्क्रुमिति दीपम् ११ दधिक्राव्ण इति मधुपर्कम् १२ हिरण्यगर्भ इत्यष्टाभिर्नैवेद्यम् १३

चामरं व्यजनं मात्रां छत्रं यानासने तथा
सावित्रेणैव तत्सर्वं देवाय विनिवेदयेत् १४

एवमभ्यर्च्य तु जपेत्सूक्तं वै पौरुषं ततः
तेनैव चाज्यं जुहुयाद्यदीच्छेच्छाश्वतं पदम् १५

षट्षष्टितमोऽध्यायः

न नक्तं गृहीतेनोदकेन देवपितृकर्म कुर्यात् १ चदनमृगमददारुकर्पूरकुङ्कुमजातीफलवर्जमनुलेपनं न दद्यात् २ न वासो नीलीरक्तम् ३ न मणिसुवर्णयोः प्रतिरूपमलंकरणम् ४ नोग्रघन्धि ५ नागन्धि ६ न कण्टकिजम् ७ कण्टकिजमपि श्क्लुं सुगन्धिकं तु दद्यात् ८ रक्तमपि कुङ्कुमं जलजं च दद्यात् ९ न धूपार्थे जीवजातम् १० न घृततैलं विना किंचन दीपार्थे ११ नाभक्ष्यं नैवेद्यार्थे १२ न भक्ष्ये अप्यजामहिषीक्षीरे १३ पञ्चनखमत्स्यवराहमांसानि च १४

प्रयतश्च शुचिर्भूत्वा सर्वमेव निवेदयेत् १५

तन्मनाः सुमना भूत्वा त्वराक्रोधविवर्जितः १६

सप्तषष्टितमोऽध्यायः

अथाग्निं परिसमुह्य पर्युक्ष्य परिस्तीर्य परिषिच्य सर्वतः पाकादग्रमुद्धृत्य जुहुयात् १ वासुदेवाय संकर्षणाय प्रद्युम्नायानिरुद्धाय पुरुषाय सत्यायाच्युताय वासुदेवाय २ अथाग्नये सोमाय मित्राय वरुणायेन्द्रा येन्द्रा ग्निभ्यां विश्वेभ्यो देवेभ्यः प्रजापतयेऽनुमत्यै धन्वन्तरये वास्तोष्पतयेऽग्नये स्विष्टकृते च ३ ततोऽन्नशेषेण बलिमुपहरेत् ४ भक्षोपभक्षाभ्याम् ५ अभितः पूर्वेणाग्निम् ६ अम्बा नामासीति दुला नामासीति नितन्ती नामासीति चुपुणीका नामासीति सर्वासाम् ७ नन्दिनि सुभगे सुमङ्गलि भद्रं करीति स्वश्रिष्वभिप्रदक्षिणम् ८ स्थूणायां ध्रुवायां श्रियै हिरण्यकेश्यै वनस्पतिभ्यश्च ९ धर्माधर्मयोर्द्वारे मृत्यवे च १० उदधाने वरुणाय ११ विष्णव इत्युलूखले १२ मरुद्भ्य इति दृषदि १३ उपरि शरणे वैश्रवणाय राज्ञे भूतेभ्यश्च १४ इन्द्रा येन्द्र पुरुषेभ्यश्चेति पूर्वार्धे १५ यमाय यमपुरुषेभ्य इति दक्षिनार्धे १६ वरुणाय वरुणपुरुषेभ्य इति पश्चार्धे १७ सोमाय सोमपुरुषेभ्य इत्युत्तरार्धे १८ ब्रह्मणे ब्रह्मपुरुषेभ्य इति मध्ये १९ ऊर्ध्वमाकाशाय २० स्थण्डिले दिवाचरेभ्यो भूतेभ्य इति दिवा २१ नक्तंचरेभ्य इति नक्तम् २२ ततो दक्षिणाग्रेषु दर्भेषु पित्रे पितामहाय प्रपितामहाय मात्रे पितामह्यै प्रपितामह्यै नामगोत्राभ्यां च पिण्डनिर्वापणं कुर्यात् २३ पिण्डानां चानुलेपनपुष्पधूपनैवेद्यादि दद्यात् २४ उदककलशमुपनिधाय स्वस्त्ययनं वाचयेत् २५ श्वकाकश्वपचानां भुवि निर्वपेत् २६ भिक्षां च दद्यात् २७ अतिथिपूजने च परं यत्नमातिष्ठेत २८ सायमतिथिं प्राप्तं प्रयत्नेनार्चयेत् २९ अनाशितमतिथिं गृहे न वासयेत् ३० यथा वर्णानां ब्राह्मणः प्रभुर्यथा स्त्रीणां भर्ता तथा गृहस्थस्यातिथिः ३१ तत्पूजया स्वर्गमाप्नोति ३२

अतिथिर्यस्य भग्नाशो गृहात्प्रतिनिवर्तते
तस्मात्सुकृतमादाय दुष्कृतं तु प्रयच्छति ३३

एकरात्रं हि निवसन्नतिथिर्ब्राह्मणः स्मृतः
अनित्यं हि स्थितो यस्मात्तस्मादतिथिरुच्यते ३४

नैकग्रामीणमतिथिं विप्रं सांगतिकं तथा
उपस्थितं गृहे विन्द्याद्भार्या यत्राग्नयोऽपि वा ३५

यदि त्वतिथिधर्मेण क्षत्रियो गृहमागतः
भुक्तवत्सु च विप्रेसु कामं तमपि भोजयेत् ३६

वैश्यशूद्रा वपि प्राप्तौ कुटुम्बेऽतिथिधर्मिणौ
भोजयेत्सह भृत्यैस्तावानृशंस्यं प्रयोजयन् ३७

इतरानपि सख्यादीन्संप्रीत्या गृहमागतान्
प्रकृतान्नं यथाशक्ति भोजयेत्सह भार्यया ३८

स्ववासिनीं कुमारीं च रोगिणीं गुर्विणीं तथा
अतिथिभ्योऽग्र एवैतान्भोजयेदविचारयन् ३९

अदत्त्वा यस्तु एतेभ्यः पूर्वं भुङ्क्तेऽविचक्षणः
भुञ्जानो न स जानाति श्वगृध्रैर्जग्धिमात्मनः ४०

भुक्तवत्सु च विप्रेषु स्वेषु भृत्येषु चैव हि
भुञ्जीयातां ततः पश्चादवशिष्टं तु दंपती ४१

देवान्पितॄन्मनुष्यांश्च भृत्यान्गृह्याश्च देवताः
पूजयित्वा ततः पश्चाद्गृहस्थः शेषभुग्भवेत् ४२

अघं स केवलं भुङ्क्ते यः पचत्यात्मकारणात्
यज्ञशिष्टाशनं ह्येतत्सतामन्नं विधीयते ४३

स्वाध्यायेनाग्निहोत्रेण यज्ञेन तपसा तथा
न चाप्नोति गृही लोकान्यथा त्वतिथिपूजनात् ४४

सायं प्रातस्त्वतिथये प्रदद्यादासनोदके
अन्नं चैव यथाशक्त्या सत्कृत्य विधिपूर्वकम् ४५

प्रतिश्रयं तथा शय्यां पादाभ्यङ्गं सदीपकम्
प्रत्येकदानेनाप्नोति गोप्रदानसमं फलम् ४६

अष्टषष्टितमोऽध्यायः

चन्द्रा र्कोपरागे नाश्नीयात् १ स्नात्वा मुक्तयोरश्नीयात् २ अमुक्तयोरस्तं गतयोः स्नात्वा दृष्ट्वा चापरेऽह्नि ३ न गोब्राह्मणोपरागेऽश्नीयात् ४ न राज्ञो व्यसने ५ प्रवसिताग्निहोत्री यदाग्निहोत्रं कृतं मन्यते तदाश्नीयात् ६ यदा कृतं मन्येत वैश्वदेवमपि ७ पर्वणि च यदा कृतं मन्येत पर्व ८ नाश्नीयाच्चाजीर्णे ९ नार्धरात्रे १० न मद्याह्ने ११ न संध्ययोः १२ नार्द्र वासाः १३ नैकवासाः १४ न नग्नः १५ नोदके १६ नोत्कुटकः १७ न भिन्नासनगतः १८ न च शयनगतः १९ न भिन्नभोजने २० नोत्सङ्गे २१ न भुवि २२ न पाणौ २३ लवणं च यत्र दद्यात्तन्नाश्नीयात् २४ न बालकान्निर्भत्सेयन् २५ नैको मृष्टम् २६ नोद्धृतस्नेहम् २७ न दिवा धानाः २८ न रात्रौ तिलसंबन्धम् २९ न दधिसक्तून् ३० न कोविदारवटपिप्पलशाणशाकम् ३१ नादत्त्वा ३२ नाहुत्वा ३३ नानार्द्र पादः ३४ नानार्द्र करमुखश्च ३५ नोच्छिष्टश्च घृतमादद्यात् ३६ न चन्द्रा र्कतारका निरीक्षेत ३७ न मूर्धानं स्पृशेत् ३८ न ब्रह्म कीर्तयेत् ३९ प्राङ्मुखोऽश्नीयात् ४० दक्षिणामुखो वा ४१ अभिपूज्यान्नम् ४२ सुमनाः स्रग्व्यनुलिप्तश्च ४३ न निःशेषकृत्स्यात् ४४ अन्यत्र दधिमधुसर्पिःपयःसक्तुपलमोदकेभ्यः ४५

नाश्नीयाद्भार्यया सार्धं नाकाशे न तथोत्थितः
बहूनां प्रेक्षमाणानां नैकस्मिन्बहवस्तथा ४६

शून्यालये वह्निगृहे देवागारे कथंचन
पिबेन्नाञ्जलिना तोयं नातिसौहित्यमाचरेत् ४७

न तृतीयमथाश्नीत न चापथ्यं कथंचन
नातिप्रगे नातिसायं न सायं प्रातराशितः ४८

न भावदुष्टमश्नीयान्न भाण्डे भावदूषिते
शयानः प्रौढपादश्च कृत्वा चैवावसक्थिकाम् ४९

एकोनसप्ततितमोऽध्यायः

नाष्टमीचतुर्दशीपञ्चदशीषु स्त्रियमुपेयात् १ न श्राद्धं भुक्त्वा २ न दत्त्वा ३ नोपनिमन्त्रितः श्राद्धे ४ न व्रती ५ न दीक्षितः ६ न देवायतनश्मशानशून्यालयेषु ७ न वृक्षमूलेषु ८ न दिवा ९ न संध्ययोः १० न मलिनाम् ११ न मलिनः १२ नाभ्यक्ताम् १३ नाभ्यक्तः १४ न रोगार्ताम् १५ न रोगार्तः १६

न हीनाङ्गीं नाधिकाङ्गीं तथैव च वयोऽधिकाम्
नोपेयाद्गुर्विणीं नारीं दीर्घमायुर्जिजीविषुः १७

सप्ततितमोऽध्यायः

नार्द्र पादः सुप्यात् १ नोत्तरापरशिराः २ न नग्नः ३ नानुवंशम् ४ नाकाशे ५ न पालाशे शयने ६ न पञ्चदारुकृते ७ न गजभग्नकृते ८ न विद्युद्दग्धकृते ९ न भिन्ने १० नाग्निपृष्ठे ११ न घटासिक्तद्रुमजे १२ न श्मशानशून्यालयदेवतायतनेषु १३ न चपलमध्ये १४ न नारीमध्ये १५ न धान्यगोगुरुहुताशनसुराणामुपरि १६

नोच्छिष्टो न दिवा सुप्यात्संध्ययोर्न च भस्मनि
देशे न च अशुछौ नार्द्रे न च पर्वतमस्तके १७

एकसप्ततितमोऽध्यायः

अथ न कंचनावमन्येत १ न च हीनाधिकाङ्गान्मूर्खान्धनहीनानवहसेत् २ न हीनान्सेवेत ३ स्वाध्यायविरोधि कर्म नाचरेत् ४ वयोऽनुरूपं वेषं कुर्यात् ५ श्रुतस्याभिजनस्य धनस्य देशस्य च ६ नोद्धतः ७ नित्यं शास्त्राद्यवेक्षी स्यात् ८ सति विभवे न जीर्णमलवद्वासाः स्यात् ९ न नास्तीत्यभिभाषेत १० न निर्गन्धोग्रगन्धि रक्तं च माल्यं बिभृयात् ११ बिभृयाज्जलजं रक्तमपि १२ यष्टिं च वैणवीम् १३ कमण्डलुं च सोदकम् १४ कार्पासमुपवीतम् १५ रौक्मे च कुण्डले १६ नादित्यमुद्यन्तमीक्षेत १७ नास्तं यान्तम् १८ न वाससा तिरोहितम् १९ न चादर्शजलमध्यस्थम् २० न मध्याह्ने २१ न क्रुद्धस्य गुरोर्मुखम् २२ न तैलोदकयोः स्वां छायाम् २३ न मलवत्यादर्शे २४ न पत्नीं भोजनसमये २५ न स्त्रियं नग्नाम् २६ न कंचन मेहमानम् २७ न चालानभ्रष्टं कुञ्जरम् २८ न च विषमस्थो वृषादियुद्धम् २९ नोन्मत्तम् ३० न मत्तम् ३१ नामेध्यमग्नौ प्रक्षिपेत् ३२ नासृक् ३३ न विषम् ३४ अम्भस्यापि ३५ नाग्निं लङ्घयेत् ३६ न पादौ प्रतापयेत् ३७ न कुशेषु परिमृज्यात् ३८ न कांस्यभाजने धावयेत् ३९ न पादं पादेन ४० न भुवमालिखेत् ४१ न लोष्टमर्दी स्यात् ४२ न तृणच्छेदी स्यात् ४३ न दन्तैर्नखलोमानि छिन्द्यात् ४४ द्यूतं च वर्जयेत् ४५ बालातपसेवां व ४६ वस्त्रोपानहमाल्योपवीतान्यन्यधृतानि न धारयेत् ४७ न शूद्रा य मतिं दद्यात् ४८ नोच्छिष्टहविषी ४९ न तिलान् ५० न चास्योपदिशेद्धर्मम् ५१ न व्रतम् ५२ न संहताभ्यां पाणिभ्यां शिर उदरं च कण्डूयेत् ५३ न दधिसुमनसी प्रत्याचक्षीत ५४ नात्मनः स्रजमपकर्षेत् ५५ सुप्तं न प्रबोधयेत् ५६ न रक्तं विरागयेत् ५७ नोदक्यामभिभाषेत ५८ न म्लेच्छान्त्यजान् ५९ अग्निदेवब्राह्मणसंनिधौ दक्षिणं पाणिमुद्धरेत् ६० न परक्षेत्रे चरन्तीं गामाचक्षीत ६१ न पिबन्तं वत्सकम् ६२ नोद्धतान्प्रहर्षयेत् ६३ न शूद्र राज्ये निवसेत् ६४ नाधार्मिकजनाकीर्णे ६५ न संवसेद्वैद्यहीने ६६ नोपसृष्टे ६७ न चिरं पर्वते ६८ न वृथाचेष्टां कुर्यात् ६९ न नृत्यगीते ७० नास्फोटनम् ७१ नाश्लीलं कीर्तयेत् ७२ नानृतम् ७३ नाप्रियम् ७४ न कंचिन्मर्मणि स्पृशेत् ७५ नात्मानमवजानीयाद्दीर्घमायुर्जिजीविषुः ७६ चिरं संध्योपासनं कुर्यात् ७७ न सर्पशस्त्रैः कृईडेत् ७८ अनिमित्ततः खानि न स्पृशेत् ७९ परस्य दण्डं नोद्यच्छेत् ८० शास्यं शासनार्थं ताडयेत् ८१ तं वेणुदलेन रज्ज्वा वा पृष्ठे ८२ देवब्राह्मणशास्त्रमहात्मनां परिवादं परिहरेत् ८३ धर्मविरुद्धौ चार्थकामौ ८४ लोकविद्विष्टं च धर्ममपि ८५ पर्वसु च शान्तिहोमान्कुर्यात् ८६ न तृणमपि छिन्द्यात् ८७ अलंकृतश्च तिष्ठेत् ८८ एवमाचारसेवी स्यात् ८९

श्रुतिस्मृत्युदितं धर्म्यं साधुभिश्च निषेवितम्
तमाचारं निषेवेत धर्मकामो जितेन्द्रि यः ९०

आचाराल्लभते चायुराचारादीप्सितां गतिम्
आचाराद्धनमक्षय्यमाचाराद्धन्त्यलक्षणम् ९१

सर्वलक्षनहीनोऽपि यः सदाचारवान्नरः ९२

श्रद्धधानोऽनसूयश्च शतं वर्षाणि जीवति ९३


द्विसप्ततितमोऽध्यायः

दमयमेन तिष्ठेत् १ दमश्चेन्द्रि याणां प्रकीर्तितः २ दान्तस्यायं लोकः परश्च ३ नादान्तस्य क्रिया काचित्समृध्यति ४

दमः पवित्रं परमं मङ्गल्यं परमं दमः
दमेन सर्वमाप्नोति यत्किंचिन्मनसेच्छति ५

दशार्धयुक्तेन रथेन यातो मनोवशेनार्यपथानुवर्तिना
तं चेद्र थं नापहरन्ति वाजिनस्तथा गतं नावजयन्ति शत्रविषः ६

आपूर्यमाणमचलप्रतिष्ठं समुद्र मापः प्रविशन्ति यद्वत्
तद्वत्कामा यं प्रविशन्ति सर्वे स शान्तिमाप्नोति न कामकामी ७

त्रिसप्ततितमोऽध्यायः

अथ श्राद्धेप्सुः पूर्वेद्युर्ब्राह्मणानामन्त्रयेत् १ द्वितीयेऽह्नि श्क्लुपक्षस्य पूर्वाह्णे कृष्णपक्षस्यापराह्णे विप्रान्सुस्नातान्स्वाचान्तान्यथाभूयो वयःक्रमेण कुशोत्तरेष्वासनेषूपवेशयेत् २ द्वौ दैवे प्राङ्मुखौ त्रींश्च पित्र्ये उदङ्मुखान् ३ एकैकमुभयत्र वेति ४ आमश्राद्धेषु काम्येषु च प्रथमपञ्चकेनाग्निं हुत्वा ५ पशुश्राद्धेषु मध्यमपञ्चकेन ६ अमावास्यासूत्तमपञ्चकेन ७ आग्रहायण्या ऊर्ध्वं कृष्णाष्टकासु च क्रमेणैव प्रथममध्यमोत्तमपञ्चकैः ८ अन्वष्टकासु च ९ ततो ब्राह्मणानुज्ञातः पितॄनावाहयेत् १० अपयन्त्वसुरा इति द्वाभ्यां तिलैः यातुधानानां विसर्जनं कृत्वा ११ एत पितरः सर्वांस्तानग्र आ मे यन्त्वेतद्वः पितर इत्यावाहनं कृत्वा कुशतिलमिश्रेण गन्धोदकेन यास्तिष्ठन्त्यमृता वागिति यन्मे मातेति च पाद्यं निवेद्यार्घ्यं कृत्वा निवेद्य चानुलेपनं कृत्वा कुशतिलवस्त्रपुष्पालंकारधूपदीपैर्यथाशक्त्या विप्रान्समभ्यर्च्य घृतप्लुतमन्नमादाय आदित्या रुद्रा वसव इति वीक्ष्याग्नौ करवाणीत्युक्त्वा तच्च विप्रैः कुर्वित्युक्ते आहुतित्रयं दद्यात् १२ ये मामकाः पितर एतद्वः पितरोऽयं यज्ञ इति च हविरनुमन्त्रणं कृत्वा यथोपपन्नेषु पात्रेषु विशेषाद्र जतमयेष्वन्नं नमो विश्वेभ्यो देवेभ्य इत्यन्नमादौ प्राङ्मुखयोर्निवेदयेत् १३ पित्रे पितामहाय प्रपितामहाय च नामगोत्राभ्यामुदङ्मुखेषु १४ तददत्सु ब्राह्मणेषु यन्मे प्रकामादहोरात्रैर्यद्वः क्रव्यादिति जपेत् १५ इतिहासपुराणधर्मशास्त्राणि चेति १६ उच्छिष्टसंनिधौ दक्षिनाग्रेषु कुशेषु पृथिवी दर्विरक्षिता इत्येकं पिण्डं पित्रे निदध्यात् १७ अन्तरिक्षं दर्विरक्षिता इत्य्द्वितीयं पिण्डं पितामहाय १८ द्यौर्दर्विरक्षिता इति तृतीयं प्रपितामहाय १९ ये अत्र पितरः प्रेता इति वासो देयम् २० वीरान्नः पितरो धत्त इत्यन्नम् २१ अत्र पितरो मादयध्वं यथाभागमिति दर्भमूले करावघर्षणम् २२ ऊर्जं वहन्तीरित्यनेन सोदकेन प्रदक्षिणं पिण्डानां विकिरणं कृत्वा अर्घपुष्पधूपालेपनान्नादिभक्ष्यभोज्यानि निवेदयेत् २३ उदकपात्रं मधुघृततिलैः संयुक्तं च २४ भुक्तवत्सु ब्राह्मणेषु तृप्तिमागतेषु मा मे क्षेष्थेत्यन्नं सतृणमभ्युक्ष्यान्नविकिरमुच्छिष्टाग्रतः कृत्वा तृप्ता भवन्तः संपन्नमिति च पृष्ट्वा उदङ्मुखेष्वाचमनमादौ दत्त्वा ततः प्राङ्मुखेषु दत्त्वा ततश्च सुप्रोक्षितमिति श्राद्धदेशं संप्रोक्ष्य दर्भपाणिः सर्वं कुर्यात् २५ ततः प्राङ्मुखाग्रतो यन्मे राम इति प्रदक्षिणं कृत्वा प्रत्येत्य च यथाशक्तिदक्षिणाभिः समभ्यर्च्याभिरमन्तु भवन्त इत्युक्त्वा तैरुक्तेऽभिरताः स्म इति देवाश्च पितरश्चेत्यभिजपेत् २६ अक्षय्योदकं च नामगोत्राभ्यां दत्त्वा विश्वे देवाः प्रीयन्तामिति प्राङ्मुखेभ्यस्ततः प्राञ्जलिरिदं तन्मनाः सुमना याचेत २७

दातारो नोऽभिवर्धन्तां वेदाः संततिरेव च
श्रद्धा च नो मा व्यगमद्बहु देयं च नोऽस्त्विति २८
तथास्त्विति ब्रूयुः २९

अन्नं च नो बहु भवेदतिथींश्च लभेमहि
याचितारश्च नः सन्तु मा च याचिष्म कंचन ३०
इत्येताभ्यामाशिषः प्रतिगृह्य ३१

वाजे वाज इत्य्च ततो ब्राह्मणांश्च विसर्जयेत्
पूजयित्वा यथान्यायमनुव्रज्याभिवाद्य च ३२

चतुःसप्ततितमोऽध्यायः

अष्टकासु दैवपूर्वं शाकमांसापूपैः श्राद्धं कृत्वान्वष्टकास्वष्टकावद्वह्नौ हुत्वा दैवपूर्वमेव मात्रे पितामह्यै प्रपितामह्यै च पूर्ववद्ब्राह्मणान्भोजयित्वा दक्षिणाभिश्चाभ्यर्च्यानुव्रज्य विसर्जयेत् १ ततः कर्षूः कुर्यात् २ तन्मूले प्रागुदगग्न्युपसमाधानं कृत्वा पिण्डनिर्वपणम् ३ कर्षूत्रयमूले पुरुषाणां कर्षूत्रयमूले स्त्रीणाम् ४ पुरुषकर्षूत्रयं सान्नेनोदकेन पूरयेत् ५ स्त्रीकर्षूत्रयं सान्नेन पयसा ६ दध्ना मांसेन पयसा प्रत्येकं कर्षूत्रयम् ७ पूरयित्वा जपेदेतद्भवद्भ्यो भवतीब्योऽस्तु चाक्षयम् ८

पञ्चसप्ततितमोऽध्यायः

पितरि जीवति यः श्राद्धं कुर्यात्स येषां पिता कुर्यात्तेषां कुर्यात् १ पितरि पितामहे च जीवति येषां पितामहः २ पितरि पितामहे प्रपितामहे च जीवति नैव कुर्यात् ३ यस्य पिता प्रेतः स्यात्स पित्रे पिण्डं निधाय पितामहात्परं द्वाभ्यां दद्यात् ४ यस्य पिता पितामहश्च प्रेतौ स्यातां स ताभ्यां पिण्डौ दत्त्वा पितामहपितामहाय दद्यात् ५ यस्य पितामहः प्रेतः स्यात्स तस्मै पिण्डं निधाय प्रपितामहात्परं द्वाभ्यां दद्यात् ६

मातामहानामप्येवं श्राद्धं कुर्याद्विचक्षणः
मन्त्रोहेण यथान्यायं शेषाणां मन्त्रवर्जितम् ७

षट्सप्ततितमोऽध्यायः

अमावास्यास्तिस्रोऽष्टकास्तिस्रोऽन्वष्टका माघी प्रौष्ठपद्यूर्ध्वं कृष्णत्रयोदशी व्रीहियवपाकौ चेति १

एतांस्तु श्राद्धकालान्वै नित्यानाह प्रजापतिः
श्राद्धमेतेष्वकुर्वाणो नरकं प्रतिपद्यते २

सप्तसप्ततितमोऽध्यायः

आदित्यसंक्रमणम् १ विषुवद्द्वयम् २ विशेषेणायनद्वयम् ३ व्यतीपातः ४ जन्मर्क्षम् ५ अभ्युदयश्च ६

एतांस्तु श्राद्धकालान्वै काम्यानाह प्रजापतिः
श्राद्धमेतेषु यद्दत्तं तदानन्त्याय कल्पते ७
संध्यारात्र्योर्न कर्तव्यं श्राद्धं खलु विचक्षणैः
तयोरपि च कर्तव्यं यदि स्याद्रा हुदर्शनम् ८

राहुदर्शनदत्तं हि श्राद्धमाचन्द्र तारकम्
गुणवत्सर्वकामीयं पितॄणामुपतिष्ठते ९

अष्टसप्ततितमोऽध्यायः

सततमादित्येऽह्नि श्राद्धं कुर्वन्नारोग्यमाप्नोति १ सौभाग्यं चान्द्रे २ समरविजयं कौजे ३ सर्वान्कामान्बौधे ४ विद्यामभीष्टां जैवे ५ धनं शौक्रे ६ जीवितं शनैश्चरे ७ स्वर्गं कृत्तिकासु ८ अपत्यं रोहिणीषु ९ ब्रह्मवर्चस्यं सौम्ये १० कर्मसिद्धिं रौद्रे ११ भुवं पुनर्वसौ १२ पुष्टिं पुष्ये १३ श्रियं सार्पे १४ सर्वान्कामान्पैत्र्ये १५ सौभाग्यं भाग्ये १६ धनमायमणे १७ ज्ञातिश्रैष्ठ्यं हस्ते १८ रूपवतः सुतांस्त्वाष्ट्रे १९ वाणिज्यसिद्धिं स्वातौ २० कनकं विशाखासु २१ मित्राणि मैत्रे २२ राज्यं शाक्रे २३ कृषिं मूले २४ समुद्र यानसिद्धिमाप्ये २५ सर्वान्कामान्वैश्वदेवे २६ श्रैष्ठ्यमभिजिति २७ सर्वान्कामाञ्श्रवणे २८ लवणं वासवे २९ आरोग्यं वारुणे ३० कुप्यद्र व्यमाजे ३१ गृहमाहिर्बुÞये ३२ गाः पौष्णे ३३ तुरङ्गमानाश्विने ३४ जीवितं याम्ये ३५ गृहं सुरूपाः स्त्रियः प्रतिपदि ३६ कन्यां वरदां द्वितीयायाम् ३७ सर्वान्कामांस्तृतीयायाम् ३८ पशूंश्चतुर्थ्याम् ३९ सुरूपान्सुतान्पञ्चम्याम् ४० द्यूतविजयं षष्ठ्याम् ४१ कृषिं सप्तम्याम् ४२ वाणिज्यमष्टम्याम् ४३ पशून्नवम्याम् ४४ वाजिनो दशम्याम् ४५ पुत्रान्ब्रह्मवर्चस्विन एकादश्याम् ४६ कनकरजतं द्वादश्याम् ४७ साउभाग्यं त्रयोदश्याम् ४८ सर्वान्कामान्पञ्चदश्याम् ४९ शस्त्रहतानां श्राद्धकर्मणि चतुर्दशी शस्ता ५० अपि पितृगीते गाथे भवतः ५१

अपि जायेत सोऽस्माकं कुले कश्चिन्नरोत्तमः
प्रावृट्कालेऽसिते पक्षे त्रयोदश्यां समाहितः ५२

मधूत्कटेन यः श्राद्धं पायसेन समाचरेत्
कार्त्तिकं सकलं मासं प्राक्छाये कुञ्जरस्य च ५३

नवसप्ततितमोऽध्यायः

अथ न नक्तं गृहीतेनोदकेन श्राद्धं कुर्यात् १ कुशाभावे कुशस्थाने काशान्दूर्वां वा दद्यात् २ वासोऽर्थे कार्पासोत्थं सूत्रम् ३ दशां विसर्जयेद्यद्यप्यहतवस्त्रजा स्यात् ४ उग्रगन्धीन्यगन्धीनि कण्टकिजानि च पुष्पाणि ५ शुक्लानि सुगन्धीनि कण्टकिजान्यपि जलजानि रक्तान्यपि दद्यात् ६ वसां मेदं च दीपार्थे न दद्यात् ७ घृतं तैलं वा दद्यात् ८ जीवजं सर्वं धूपार्थे न दद्यात् ९ मधुघृतसंयुक्तं गुग्गुलुं दद्यात् १० चन्दनकुङ्कुमकर्पूरागरुपद्मकान्यनुलेपनार्थे ११ न प्रत्यक्षलवणं दद्यात् १२ हस्तेन च घृतव्यञ्जनादि १३ तैजसानि पात्राणि दद्यात् १४ विशेषतो राजतानि १५ खड्गकुतपकृष्णाजिनतिलसिद्धार्थकाक्षतानि च पवित्राणि रक्षोघ्नानि च निदध्यात् १६ पिप्पलीमुकुन्दकभूस्तृणशिग्रुसर्षपसुरसासर्जकसुवर्चलकूश्माण्डालाबुवार्ताकपाल-क्योपोदकीतण्डुलीयककुसुम्भपिण्डालुकमहिषीक्षीराणि वर्जयेत् १७ राजमाषमसूरपर्युषितकृतलवणानि च १८ कोपं परिहरेत् १९ नाश्रु पातयेत् २० न त्वरां कुर्यात् २१ घृतादिदाने तैजसानि पात्राणि खड्गपात्राणि फल्गुपात्राणि च प्रशस्तानि २२ अत्र च श्लोको भवति २३

सौवर्णराजताभ्यां च खड्गेनाउदुम्बरेण वा
दत्तमक्षय्यतां याति फल्गुपात्रेण चाप्यथ २४

अशीतितमोऽध्यायः

तिलैर्व्रीहियवैर्माषैरद्भिर्मूलफलैः शाकैः श्यामाकैः प्रियङ्गुभिर्नीवारैर्मुद्गैर्गोधूमैश्च मासं प्रीयन्ते १ द्वौ मासौ मत्स्यमांसेन २ त्रीन्हारिणेन ३ चतुरश्चाउरभ्रेण ४ पञ्च शाकुनेन ५ षट्छागेन ६ सप्त रौरवेण ७ अष्टौ पार्षतेन ८ नव गावयेन ९ दश माहिषेण १० एकादश तूपरेणाजेन ११ संवत्सरं गव्येन पयसा तद्विकारैर्वा १२ अत्र पितृगीता गाथा भवति १३

कालशाकं महाशल्कं मांसं वार्ध्रीणसस्य च
विषाणवर्ज्या ये खड्गा आसूर्यं तांस्तु भुङ्क्ष्महे १४


एकाशीतितमोऽध्यायः

नान्नमासनमारोपयेत् १ न पदा स्पृशेत् २ नावक्षुतं कुर्यात् ३ तिलैः सर्षपैर्वा यातुधानान्विसर्जयेत् ४ संवृते च श्राद्धं कुर्यात् ५ न रजस्वलां पश्येत् ६ न श्वानम् ७ न विड्वराहम् ८ न ग्रामकुक्कुटम् ९ प्रयत्नाच्छ्राद्धमजस्य दर्शयेत् १० अश्नीयुर्ब्राह्मणाश्च वाग्यताः ११ न वेष्टितशिरसः १२ न सोपानत्काः १३ न पीठोपहितपादाः १४ न हीनाङ्गा अधिकाङ्गाः श्राद्धं पश्येयुः १५ न शूद्राः १६ न पतिताः १७ न महारोगिणः १८ तत्कालं ब्राह्मणं ब्राह्मणानुमतेन भिक्षुकं वा पूजयेत् १९ हविर्गुणान्न ब्राह्मणा ब्रूयुर्दात्रा पृष्टाः २०

यावदूष्मा भवत्यन्ने यावदश्नन्ति वाग्यताः
तावदश्नन्ति पितरो यावन्नोक्ता हविर्गुणाः २१

सार्ववर्णिकमन्नाद्यं संनीयाप्लाव्य वारिणा
समुत्सृजेद्भुक्तवतामग्रतो विकिरन्भुवि २२

असंस्कृतप्रमीतानां त्यागिनां कुलयोषिताम्
उच्छिष्टं भागधेयं स्याद्दर्भेषु विकिरश्च यः २३

उच्छेषणं भूमिगतमजिह्मस्याशठस्य च
दासवर्गस्य तत्पित्र्ये भागधेयं प्रचक्षते २४

द्व्यशीतितमोऽध्यायः

दैवे कर्मणि ब्राह्मणं न परीक्षेत १ प्रयत्नात्पित्र्ये परीक्षेत २ हीनाधिकाङ्गान्विवर्जयेत् ३ विकर्मस्थांश्च ४ बैडालव्रतिकान् ५ वृथालिङ्गिनः ६ नक्षत्रजीविनः ७ देवलकांश्च ८ चिकित्सकान् ९ अनूढापुत्रान् १० तत्पुत्रान् ११ बहुयाजिनः १२ ग्रामयाजिनः १३ शूद्र याजिनः १४ अयाज्ययाजिनः १५ व्रात्यान् १६ तद्याजिनः १७ पर्वकारान् १८ सूचकान् १९ भृतकाध्यापकान् २० भृतकाध्यापितान् २१ शूद्रा न्नपुष्टान् २२ पतितसंसर्गान् २३ अनधीयानान् २४ संध्योपासनभ्रष्टान् २५ राजसेवकान् २६ नग्नान् २७ पित्रा विवदमानान् २८ पितृमातृगुर्वग्निस्वाध्यायत्यागिनश्च २९

ब्राह्मणापशदा ह्येते कथिताः पङ्क्तिदूषकाः
एतान्विवर्जयेद्यत्नाच्छ्राद्धकर्मणि पण्डितः ३०

त्र्यशीतितमोऽध्यायः

अथ पङ्क्तिपावनाः १ त्रिणाचिकेतः २ पञ्चाग्निः ३ ज्येष्ठसामगः ४ वेदपारगः ५ वेदाङ्गस्याप्येकस्य पारगः ६ पुराणेतिहासव्याकरणपारगः ७ धर्मशास्त्रस्याप्येकस्य पारगः ८ तीर्थपूतः ९ यज्ञपूतः १० तपःपूतः ११ सत्यपूतः १२ मन्त्रपूतः १३ गायत्रीजपनिरतः १४ ब्रह्मदेयानुसंतानः १५ त्रिसुपर्णः १६ जामाता १७ दौहित्रश्चेति पात्रम् १८ विशेषेण च योगिनः १९ अत्र पितृगीता गाथा भवति २०

अपि स स्यात्कुलेऽस्माकं भोजयेद्यस्तु योगिनम्
विप्रं श्राद्धे प्रयत्नेन येन तृप्यामहे वयम् २१

चतुरशीतितमोऽध्यायः

न म्लेच्छविषये श्राद्धं कुर्यात् १ न गच्छेन्म्लेच्छविषयम् २ परनिपानेष्वपः पीत्वा तत्साम्यमुपगच्छतीति ३

चातुर्वर्ण्यव्यवस्थानं यस्मिन्देशे न विद्यते
स म्लेच्छदेशो जिज्ञेय आर्यावर्तस्ततः परः ४

पञ्चाशीतितमोऽध्यायः

अथ पुष्करेष्वक्षयं श्राद्धम् १ जप्यहोमतपांसि च २ पुष्करे स्नानमात्रात्सर्वपापेभ्यः पूतो भवति ३ एवमेव गयाशीर्षे ४ वटे ५ अमरकण्टकपर्वते ६ वराहपर्वते ७ यत्र क्वचन नर्मदातीरे ८ यमुनातीरे ९ गङ्गायां विशेषतः १० कुशावर्ते ११ बिन्दुके १२ नीलपर्वते १३ कनखले १४ कुब्जाम्रे १५ भृगुतुङ्गे १६ केदारे १७ महालये १८ नडन्तिकायाम् १९ सुगन्धायाम् २० शाकंभर्याम् २१ फल्गुतीर्थे २२ महागङ्गायाम् २३ त्रिहलिकाग्रामे २४ कुमारधारायाम् २५ प्रभासे २६ यत्र क्वचन सरस्वत्यां विशेषतः २७ गङ्गाद्वारे २८ प्रयागे च २९ गङ्गासागरसंगमे ३० सततं नैमिषारण्ये ३१ वाराणस्यां विशेषतः ३२ अगस्त्याश्रमे ३३ कण्वाश्रमे ३४ कौशिक्याम् ३५ सरयूतीरे ३६ शोणस्य ज्योतिषायाश्च संगमे ३७ श्रीपर्वते ३८ कालोदके ३९ उत्तरमानसे ४० बडबायाम् ४१ मतङ्गवाप्याम् ४२ सप्तार्षे ४३ विष्णुपदे ४४ स्वर्गमार्गपदे ४५ गोदावर्याम् ४६ गोमत्याम् ४७ वेत्रवत्याम् ४८ विपाशायाम् ४९ वितस्तायाम् ५० शतद्रू तीरे ५१ चन्द्र भागायाम् ५२ इरावत्याम् ५३ सिन्धोस्तीरे ५४ दक्षिणे पञ्चनदे ५५ औसजे ५६ एवमादिष्वथान्येषु तीर्थेषु ५७ सरिद्वरासु ५८ सर्वेष्वपि स्वभावेषु ५९ पुलिनेषु ६० प्रस्रवणेषु ६१ पर्वतेषु ६२ निकुञ्जेषु ६३ वनेषु ६४ उपवनेषु ६५ गोमयेनोपलिप्तेषु गृहेषु ६६ मनोज्ञेषु ६७ अत्र च पितृगीता गाथा भवन्ति ६८

कुलेऽस्माकं स जन्तुः स्याद्यो नो दद्याज्जलाञ्जलीन्
नदीषु बहुतोयासु शीतलासु विशेषतः ६९

अपि जायेत सोऽस्माकं कुले कश्चिन्नरोत्तमः
गयाशीर्षे वटे श्राद्धं यो नः कुर्यात्समाहितः ७०

एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत्
यजेत वाश्वमेधेन नीलं वा वृषमुत्सृजेत् ७१

षडशीतितमोऽध्यायः

अथ वृषोत्सर्गः १ कार्त्तिक्याआश्वयुज्यां वा २ तत्रादावेव वृषभं परीक्षेत ३ जीवद्वत्सायाः पयस्विन्याः पुत्रम् ४ सर्वलक्षणोपेतम् ५ नीलम् ६ लोहितं वा मुखपुच्छपादशृङ्गश्क्लुम् ७ यूथस्याच्छादकम् ८ ततो गवां मध्ये सुसमिद्धमग्निं परिस्तीर्य पौष्णं चरुं पयसा श्रपयित्वा पूषा गा अन्वेतु न इह रतिरिति च हुत्वा वृषमयस्कारस्त्वङ्कयेत् ९ एकस्मिन्पार्श्वे चक्रेणापरस्मिन्पार्श्वे शूलेन १० अङ्कितं च हिरण्यवर्णेति चतसृभिः शं नो देवीरिति च स्नापयेत् ११ स्नातमलंकृतं स्नातालंकृताभिश्चतसृभिर्वत्सतरीभिः सार्धमानीय रुद्रा न्पुरुषसूक्तं कूश्माण्डीश्च जपेत् १२ पिता वत्सानामिति वृषभस्य दक्षिणे कर्णे पठेत् १३ इमं च १४

वृषो हि भगवान्धर्मश्चतुष्पादः प्रकीर्तितः
वृणोमि तमहं भक्त्या स मे रक्षतु सर्वतः १५

एतं युवानं पतिं वो ददाम्यनेन क्रीडन्तीश्चरत प्रियेण
मा हास्महि प्रजया मा तनूभिर्मा रधाम द्विषते सोम राजन् १६

वृषं वत्सतरीयुक्तमैशान्यां कारयेद्दिशि
होतुर्वस्त्रयुगं दद्यात्सुवर्णं कांस्यमेव च १७

अयस्कारस्य दातव्यं वेतनं मनसेप्सितम्
भोजनं बहुसर्पिष्कं ब्राह्मणांश्चात्र भोजयेत् १८

उत्सृष्टो वृषभो यस्मिन्पिबत्यथ जलाशये
जलाशयं तत्सकलं पितॄंस्तस्योपतिस्ठति १९

शृङ्गेणोल्लिखते भूमिं यत्र क्वचन दर्पितः
पितॄणामन्नपानं तत्प्रभूतमुपतिष्ठति २०

सप्ताशीतितमोऽध्यायः

अथ वैशाख्यां पौर्णमास्यां कृष्णाजिनं सखुरं सशृङ्गं सुवर्णशृङ्गं रौप्यखुरं मौक्तिकलाङ्गूलभूषितं कृत्वाविके च वस्त्रे प्रसारयेत् १ ततस्तिलैः प्रच्छादयेत् २ सुवर्णनाभिं च कुर्यात् ३ अहतेन वासोयुगेन प्रच्छादयेत् ४ सर्वगन्धरत्नैश्चालंकृतं कुर्यात् ५ चतसृषु दिक्षु चत्वारि तैजसानि पात्राणि क्षीरदधिमधुघृतपूर्णानि निध्यायाहिताग्नये ब्राह्मणायालंकृताय वासोयुगेन प्रच्छादिताय दद्यात् ६ अत्र च गाथा भवन्ति ७

यस्तु कृष्णाजिनं दद्यात्सखुरं शृङ्गसंयुतम्
तिलैः प्रच्छाद्य वासोभिः सर्वरत्नैरलंकृतम् ८

ससमुद्र गुहा तेन सशैलवनकानना
चतुरन्ता भवेद्दत्ता पृथिवी नात्र संशयः ९

कृष्णाजिने तिलान्कृत्वा हिरण्यं मधुसर्पिषी
ददाति यस्तु विप्राय सर्वं तरति दुष्कृतम् १०

अष्टाशीतितमोऽध्यायः

अथ प्रसूयमाना गौः पृथिवी भवति १ तामलंकृतां ब्राह्मणाय दत्त्वा पृथिवीदानफलमाप्नोति २ अत्र गाथा भवति ३

सवत्सारोमतुल्यानि युगान्युभयतोमुखीम्
दत्त्वा स्वर्गमवाप्नोति श्रद्दधानः समाहितः ४

एकोननवतितमोऽध्यायः

मासः कार्त्तिकोऽग्निदैवत्यः १ अग्निश्च सर्वदेवानां मुखम् २ तस्मात्तु कार्त्तिकं मासं बहिःस्नायी गायत्रीजपनिरतः सकृदेव हविष्याशी संवत्सरकृतात्पापात्पूतो भवति ३

कार्त्तिकं सकलं मासं नित्यस्नायी जितेन्द्रि यः
जपन्हविष्यभुग्दान्तः सर्वपापैः प्रमुच्यते ४

नवतितमोऽध्यायः

मार्गशीर्षश्क्लुपञ्चदश्यां मृगशिरसा युक्तायां चूर्णितलवणस्य सुवर्णनाभं प्रस्थमेकं चन्द्रो दये ब्राह्मणाय प्रदापयेत् १ अनेन कर्मणा रूपसौभाग्यवानभिजायते २ पौषी चेत्पुष्ययुक्ता स्यात्तस्यां गौरसर्षपकल्कोद्वर्तितशरीरो गव्यघृतपूर्णकुम्भेनाभिषिक्तः सर्वाउषधिभिः सर्वगन्धैः सर्वबीजैश्च स्नातो घृतेन भगवन्तं वासुदेवं स्नापयित्वा गन्धपुष्पधूपदीपनैवेद्यादिभिरभ्यर्च्य वैष्णवैः शाक्रैर्बार्हस्पत्यैश्च मन्त्रैः पावके हुत्वा ससुवर्णेन घृतेन ब्राह्मणान्स्वस्ति वाचयेत् ३ वासोयुगं कर्त्रे दद्यात् ४ अनेन कर्मणा पुष्यते ५ माघी मघायुता चेत्तस्यां तिलैः श्राद्धं कृत्वा पूतो भवति ६ फाल्गुनी फल्गुनीयुता चेत्तस्यां ब्राह्मणाय सुसंस्कृतं स्वास्तीर्णं शयनं निवेद्य भार्यां मनोज्ञां रूपवतीं द्र विणवतीं चाप्नोति ७ नार्यपि भर्तारम् ८ चैत्री चित्रायुता चेत्तस्यां चित्रवस्त्रप्रदानेन सौभाग्यमाप्नोति ९ वैशाखी विशाखायुता चेत्तस्यां ब्राह्मणसप्तकं क्षौद्र युक्तैस्तिलैः संतर्प्य धर्मराजानं प्रीणयित्वा पापेभ्यः पूतो भवति १० ज्यैष्ठी ज्येष्ठायुता चेत्स्यात्तस्यां छत्रोपानहप्रदानेन गवाधिपत्यं प्राप्नोति ११ आषाढ्यामाषाढायुक्तायामन्नपानदानेन तदेवाक्षय्यमाप्नोति १२ श्रावण्यां श्रवणयुक्तायां जलधेनुं सान्नां वासोयुगाच्छादितां दत्त्वा स्वर्गमाप्नोति १३ प्रौष्ठपद्यां प्रोष्ठपदायुक्तायां गोदानेन सर्वपापविनिर्मुक्तो भवति १४ आश्वयुज्यामश्विनीगते चन्द्र मसि घृतपूर्णं भाजनं सुवर्णयुतं विप्राय दत्त्वा दीप्ताग्निर्भवति १५ कार्त्तिकी कृत्तिकायुता चेत्स्यात्तस्यां सितमुक्षाणमन्यवर्णं वा शशाङ्कोद्ये सर्वसस्यरत्नगन्धोपेतं दीपमध्ये ब्राह्मणाय दत्त्वा कान्तारभयं न पश्यति १६ वैशाखश्क्लुतृतीयायामुपोषितोऽक्षतैः श्रीवासुदेवमभ्यर्च्य तानेव हुत्वा दत्त्वा च सर्वपापेभ्यः पूतो भवति १७ यच्च तस्मिन्नहनि प्रयच्छति तदक्षय्यतामाप्नोति १८ पौष्यां समतीतायां कृष्णपक्षद्वादश्यां सोपवासस्तिलैः स्नातस्तिलोककं दत्त्वा तिलैर्वासुदेवमभ्यर्च्य तानेव हुत्वा दत्त्वा भुक्त्वा च पापेभ्यः पूतो भवति १९ माघ्यां समतीतायां कृष्णद्वादश्यां सोपवासः श्रवणं प्राप्य श्रीवासुदेवाग्रतो महावर्तिद्वयेन दीपद्वयं दद्यात् २० दक्षिणपार्श्वे महारजनरक्तेन समग्रेण वाससा घृततुलामष्टाधिकां दत्त्वा २१ वामपार्श्वे तिलतैलयुतां साष्टां दत्त्वा श्वेतेन समग्रेण वाससा २२ एतत्कृत्वा यस्मिन्राष्ट्रेऽभिजायते यस्मिन्देशे यस्मिन्कुले तत्रोज्ज्वलो भवति २३ आश्विनं सकलं मासं ब्राह्मणेभ्यः प्रत्यहं घृतं प्रदायाश्विनौ प्रीणयित्वा रूपभाग्भवति २४ तस्मिन्नेव मासि प्रत्यहं गोरसैर्ब्राह्मणान्भोजयित्वा राज्यभाग्भवति २५ प्रतिमासं रेवतीयुते चन्द्र मसि मधुघृतयुतं पायसं रेवतीप्रीत्यै परमान्नं ब्राह्मणान्भोजयित्वा रेवतीं प्रीणयित्वा रूपस्य भागी भवति २६ माघे मास्यग्निं प्रत्यहं तिलैर्हुत्वा सघृतं कुल्माषं ब्राह्मणान्भोजयित्वा दीप्ताग्निर्भवति २७ सर्वां चतुर्दशीं नदीजले स्नात्वा धर्मराजानं पूजयित्वा सर्वपापेभ्यः पूतो भवति २८

यदीच्छेद्विपुलान्भोगांश्चन्द्र सूर्यग्रहोपगान्
प्रातःस्नायी भवेन्नित्यं द्वौ मासौ माघफाल्गुनौ २९

एकनवतितमोऽध्यायः

अथ कूपकर्तुस्तत्प्रवृत्ते पानीये दुष्कृतस्यार्धं विनश्यति १ तडागकृन्नित्यतृप्तो वारुणं लोकमश्नुते २ जलप्रदः सदा तृप्तो भवति ३ वृक्षारोपयितुर्वृक्षाः परलोके पुत्रा भवन्ति ४ वृक्षप्रदो वृक्षप्रसूनैर्देवान्प्रीणयति ५ फलैश्चातिथीन् ६ छायया चाभ्यागतान् ७ देवे वर्षत्युदकेन पितॄन् ८ सेतुकृत्स्वर्गमाप्नोति ९ देवायतनकारी यस्य देवस्यायतनं करोति तस्यैव लोकमाप्नोति १० सुधासिक्तं कृत्वा यशसा विराजते ११ विचित्रं कृत्वा गन्धर्वलोकमाप्नोति १२ पुष्पप्रदानेन श्रीमान्भवति १३ अनुलेपनप्रदानेन कीर्तिमान् १४ दीपप्रदानेन चक्षुष्मान्सर्वत्रोज्ज्वलश्च १५ अन्नप्रदानेन बलवान् १६ देवनिर्माल्यापनयनाद्गोदानफलमाप्नोति १७ देवगृहमार्जनात्तदुपलेपनाद्ब्राह्मणोच्छिष्टमार्जनात्पादशौचादकल्यपरिचरणाच्च १८

कूपारामतडागेषु देवतायतनेषु च
पुनः संस्कारकर्ता च लभते मौलिकं फलम् १९

द्विनवतितमोऽध्यायः

सर्वदानाधिकमभयप्रदानम् १ तत्प्रदानेनाभीप्सितं लोकमाप्नोति २ भूमिदानेन च ३ गोचर्ममात्रामपि भुवं प्रदाय सर्वपापेभ्यः पूतो भवति ४ गोप्रदानेन स्वर्गलोकमाप्नोति ५ दशधेनुप्रदो गोलोकान् ६ शतधेनुप्रदो ब्रहमलोकान् ७ सुवर्णशृङ्गीं रौप्यखुरां मुक्तालाङ्गूलां कांस्योपदोहां वस्त्रोत्तरीयां दत्त्वा धेनुरोमसंख्यानि वर्षाणि स्वर्गलोकमाप्नोति ८ विशेषतः कपिलाम् ९ दान्तं धुरंधरं दत्त्वा दशधेनुप्रदो भवति १० अश्वदः सूर्यसालोक्यमाप्नोति ११ वासोदश्चन्द्र सालोक्यम् १२ सुवर्णदानेनाग्निसालोक्यम् १३ रूप्यदानेन रूपम् १४ तैजसानां पात्राणां प्रदानेन पात्रीभवति सर्वकामानाम् १५ घृतमधुतैलप्रदानेनारोग्यम् १६ औषधप्रदानेन १७ लवणदानेन च लावण्यम् १८ धान्यप्रदानेन तृप्तिम् १९ सस्यप्रदानेन च २० अन्नदः सर्वम् २१ धान्यप्रदानेन सौभाग्यम् २२ तिलप्रदः प्रजामिष्टाम् २३ इन्धनप्रदानेन दीप्ताग्निर्भवति २४ संग्रामे च सर्वजयमाप्नोति २५ आसनप्रदानेन स्थानम् २६ शय्याप्रदानेन भार्याम् २७ उपानत्प्रदानेनाश्वतरीयुक्तं रथम् २८ छत्रप्रदानेन स्वर्गम् २९ तालवृन्तचामरप्रदानेनाध्वसुखित्वम् ३० वास्तुप्रदानेन नगराधिपत्यम् ३१

यद्यदिष्टतमं लोके यच्चास्ति दयितं गृहे
तत्तद्गुणवते देयं तदेवाक्षयमिच्छता ३२

त्रिनवतितमोऽध्यायः

अब्राह्मणे दत्तं तत्सममेव पारलौकिकम् १ द्विगुणं ब्राह्मणब्रुवे २ सहस्रगुणं प्राधीते ३ अनन्तं वेदपारगे ४ पुरोहितस्त्वात्मन एव पात्रम् ५ स्वसा दुहितृजामातरश्च ६

न वार्यपि प्रयच्छेत बैडालव्रतिके द्विजे
न बकव्रतिके पापे नावेदविदि धर्मवित् ७

धर्मध्वजी सदा लुब्धश्छाद्मिको लोकदाम्भिकः
बैडालव्रतिको ज्ञेयो हिंस्रः सर्वाभिसंधकः ८

अधोदृष्टिर्नैकृतिकः स्वार्थसाधनतत्परः
शठो मिथ्याविनीतश्च बकव्रतपरो द्विजः ९

ये बकव्रतिनो लोके ये च मार्जारलिङ्गिनः
ते पतन्त्यन्धतामिस्रे तेन पापेन कर्मणा १०

न धर्मस्यापदेशेन पापं कृत्वा व्रतं चरेत्
व्रतेन पापं प्रच्छाद्य कुर्वन्स्त्रीशूद्र दम्भनम् ११

प्रेत्येह चेदृशो विप्रो गर्ह्यते ब्रह्मवादिभिः
छद्मनाचरितं यच्च व्रतं रक्षांसि गच्छति १२

अलिङ्गी लिङ्गिवेषेण यो वृत्तिमुपजीवति
स लिङ्गिनां हरत्येनस्तिर्यग्योनौ प्रजायते १३

न दानं यशसे दद्यान्न भयान्नोपकारिणे
न नृत्यगीतशीलेभ्यो धर्मार्थमिति निश्चितम् १४

चतुर्नवतितमोऽध्यायः

गृही वलीपलितदर्शने वनाश्रयो भवेत् १ अपत्यस्य चापत्यदर्शने वा २ पुत्रेषु भार्यां निक्षिप्य तयानुग्म्यमानो वा ३ तत्राप्यग्नीनुपचरेत् ४ अफालकृष्टेन पञ्च यज्ञान्न हापयेत् ५ स्वाध्यायं च न जह्यात् ६ ब्रह्मचर्यं पालयेत् ७ चर्मचीरवासाः स्यात् ८ जटाश्मश्रुलोमनखांश्च बिभृयात् ९ त्रिषवणस्नायी स्यात् १० कपोतवृत्तिर्मासनिचयः संवत्सरनिचयो वा ११ संवत्सरनिचयी पूर्वनिचितमाश्वयुज्यां जह्यात् १२

ग्रामादाहृत्य वाश्नीयादष्टौ ग्रासान्वने वसन्
पुटेनैव पलाशेन पाणिना शकलेन वा १३

पञ्चनवतितमोऽध्यायः

वानप्रस्थस्तपसा शरीरं शोषयेत् १ ग्रीष्मे पञ्चतपाः स्यात् २ आकाशशायी प्रावृषि ३ आर्द्र वासा हेमन्ते ४ नक्ताशी स्यात् ५ एकान्तरद्व्यन्तरत्र्यन्तराशी वा स्यात् ६ पुष्पाशी ७ फलाशी ८ शाकाशी ९ पर्णाशी वा १० यवान्नं पक्षान्तयोर्वा सकृदश्नीयात् ११ चान्द्रा यणैर्वा वर्तेत १२ अश्मकुट्टः १३ दन्तोलूखलिको वा १४

तपोमूलमिदं सर्वं देवमानुषिकं जगत्
तपोमध्यं तपोऽन्तं च तपसा च तथा धृतम् १५

यद्दुष्चरं यद्दुरापं यद्दूरं यच्च दुष्करम्
सर्वं तत्तपसा साध्यं तपो हि दुरतिक्रमम् १६

षण्णवतितमोऽध्यायः

अथ त्रिष्वाश्रमेषु पक्वकषायः प्राजापत्यामिष्टिं कृत्वा सर्ववेदसं दक्षिणां दत्त्वा प्रव्रज्याश्रमी स्यात् १ आत्मन्यग्नीनारोप्य भिक्षार्थं ग्राममियात् २ सप्तागारिकं भैक्षमाचरेत् ३ अलाभे न व्यथेत ४ न भिक्षुकं भिक्षेत ५ भुक्तवति जने अतीते पात्रसंपाते भैक्षमादद्यात् ६ मृन्मये दारुपात्रेऽलाबुपात्रे वा ७ तेषां च तस्याद्भिः शुद्धिः स्यात् ८ अभिपूजितलाभादुद्विजेत ९ शून्यागारनिकेतनः स्यात् १० वृक्षमूलनिकेतनो वा ११ न ग्रामे द्वितीयां रात्रिमावसेत् १२ कौपीनाच्छादनमात्रमेव वसनमादद्यात् १३ दृष्टिपूतं न्यसेत्पादम् १४ वस्त्रपूतं जलमादद्यात् १५ सत्यपूतं वदेत् १६ मनःपूतमाचरेत् १७ मरणं नाभिकामयेत जीवितं च १८ अतिवादांस्तितिक्षेत १९ न कंचनावमन्येत २० निराशीः स्यात् २१ निर्नमस्कारः २२

वास्यैकं तक्षतो बाहुं चन्दनेनैकमुक्षतः
नाकल्याणं न कल्याणं तयोरपि च चिन्तयेत् २३

प्राणायामधारणाध्याननित्यः स्यात् २४ संसारस्यानित्यतां पश्येत् २५ शरीरस्याशुचिभावम् २६ जरया रूपविपर्ययम् २७ शारीरमानसागन्तुकव्याधिभिश्चोपतापम् २८ सहजैश्च २९ नित्यान्धकारे गर्भे वसतिम् ३० मूत्रपुरीषमध्ये च ३१ तत्र च शीतोष्णदुःखानुभवनम् ३२ जन्मसमये योनिसंकटनिर्गमनान्महद्दुःखानुभवनम् ३३ बाल्ये मोहं गुरुपरवश्यताम् ३४ अध्ययनादनेकक्लेशम् ३५ यौवने च विषयाप्राप्तावमार्गेण तदवाप्तौ विषयसेवनान्नरके पतनम् ३६ अप्रियैर्वसतिं प्रियैश्च विप्रयोगम् ३७ नरके च सुमहद्दुःखम् ३८ संसारसंसृतौ तिर्यग्योनिषु च ३९ एवमस्मिन्सततयायिनि संसारे न किंचित्सुखम् ४० यदपि किंचिद्दुःखाभावापेक्षया सुखसंज्ञं तदप्यनित्यम् ४१ तत्सेवाशक्तावलाभे वा महद्दुःखम् ४२ शरीरं चेदं सप्तधातुकं पश्येत् ४३ वसारुधिरमांसमेदोऽस्थिमज्जाशुक्लात्मकम् ४४ चर्मावनद्धम् ४५ दुर्गन्धि च ४६ मलायतनम् ४७ सुखशतैरपि वृतं विकारि ४८ प्रयत्नाद्धृतमपि विनाशि ४९ कामक्रोधलोभमोहमदमात्सर्यस्थानम् ५० पृथिव्यप्तेजोवाय्वाकाशात्मकम् ५१ अस्थिसिराधमनीस्नायुयुतम् ५२ रजस्वलम् ५३ षट्त्वचम् ५४ अस्थ्नां त्रिभिः शतैः षष्त्यधिकैर्धार्यमाणम् ५५ तेषां विभागः ५६ सूक्ष्मैः सह चतुःषष्टिर्दशनाः ५७ विंशतिर्नखाः ५८ पाणिपादशलाकाश्च ५९ षष्टिरङ्गुलीनां पर्वाणि ६० द्वे पार्ष्ण्योः ६१ चतुष्टयं गुल्फेषु ६२ चत्वार्यरत्न्योः ६३ चत्वारि जङ्घयोः ६४ द्वे द्वे जानुकपोलयोः ६५ ऊर्वंसयोः ६६ अक्षतालूषकश्रोणिफलकेषु ६७ भगास्थ्येकम् ६८ पृष्ठास्थि पञ्चचत्वारिंशद्भागम् ६९ पञ्चदशास्थीनि ग्रीवा ७० जत्र्वेकम् ७१ तथा हनुः ७२ तन्मूले च द्वे ७३ द्वे ललाटाक्षिगण्डे ७४ नासा घनास्थिका ७५ अर्बुदैः स्थालकैश्च सार्धं द्वासप्ततिः पार्श्वकाः ७६ उरः सप्तदश ७७ द्वौ शङ्खकौ ७८ चत्वारि कपालानि शिरसश्चेति ७९ शरीरेऽस्मिन्सप्त सिराशतानि ८० नव स्नायुशतानि ८१ धमनीशते द्वे ८२ पञ्च पेशीशतानि ८३ क्षुद्र धमनीनामेकोनत्रिंशल्लक्षाणि नवशतानि षट्पञ्चाशद्धमन्यः ८४ लक्षत्रयं श्मश्रुकेशकूपानाम् ८५ सप्तोत्तरं मर्मशतम् ८६ संधिशते द्वे ८७ चतुष्पञ्चाशद्रो मकोट्यः सप्तषष्टिश्च लक्षाणि ८८ नाभिराजो गुदं श्क्रुं शोणितं शङ्खकौ मूर्धा कण्ठो हृदयं चेति प्राणायतनाणि ८९ बाहुद्वयं जङ्घाद्वयं मध्यं शीर्षमिति षडङ्गानि ९० वसा वपा अवहननं नाभिः क्लोमा यकृत्प्लीहा क्षुद्रा न्त्रं वृक्ककौ बस्तिः पुरीषाधानं आमाशयः हृदयं स्थूलान्त्रं गुदमुदरं गुदकोष्ठम् ९१ कनीनिके अक्षिकूटे शष्कुली कर्णौ कर्णपत्रकौ गण्डौ भ्रुवौ शङ्खौ दन्तवेष्टौ ओष्ठौ ककुन्दरे वङ्क्षणौ वृषणौ वृक्कौ श्लेष्मसंघातिकौ स्तनौ उपजिह्वा स्फिचौ बाहू जङ्घे ऊरू पिण्डिके तालूदरं बस्तिशीर्षौ चिबुकं गलशुण्डिके अवटुस्मिञ्शरीरे स्थानानि ९२ शब्दस्पर्शरूपरसगन्धाश्च विषयाः ९३ नासिकालोचनत्वग्जिह्वाश्रोत्रमिति बुद्धीन्द्रि याणि ९४ हस्तौ पादौ पायूपस्थं जिह्वेति कर्मेन्द्रि याणि ९५ मनो बुद्धिरात्मा चाव्यक्तमितीन्द्रि यातीताः ९६

इदं शरीरं वसुधे क्षेत्रमित्यभिधीयते
एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञमिति तद्विदः ९७

क्षेत्रज्ञमपि मां विद्धि सर्वक्षेत्रेषु भाविनि
क्षेत्रक्षेत्रज्ञविज्ञानं ज्ञेयं नित्यं मुमुक्षुणा ९८

सप्तनवतितमोऽध्यायः

ऊरुस्थोत्तानचरणः सव्ये करे करमितरं न्यस्य तालुस्थाचलजिह्वो दन्तैर्दन्तानसंस्पृशन्स्वं नासिकाग्रं पश्यन्दिशश्चानवलोकयन्विभीः प्रशान्तात्मा चतुर्विंशत्या तत्त्वैर्व्यतीतं चिन्तयेत् १ नित्यमतीन्द्रि यमगुणं शब्दस्पर्शरूपरसगन्धातीतं सर्वज्ञमतिस्थूलम् २ सर्वगमतिसूक्ष्मम् ३ सर्वतःपाणिपादं सर्वतोऽक्षिशिरोमुखं सर्वतः सर्वेन्द्रि यशक्तिम् ४ एवं ध्यायेत् ५ ध्याननिरतस्य च संवत्सरेण योगाविर्भावो भवति ६ अथ निराकारे लक्षबन्धं कर्तुं न शक्नोति तदा पृथिव्यप्तेजोवाय्वाकाशमनोबुद्ध्यात्माव्यक्तपुरुषाणां पूर्वं पूर्वं ध्यात्वा तत्र लब्धलक्षः तत्परित्यज्यापरमपरं ध्यायेत् ७ एवं पुरुषध्यानमारभेत ८ तत्राप्यसमर्थः स्वहृदयपद्मस्य अवाङ्मुखस्य मध्ये दीपवत्पुरुषं ध्यायेत् ९ तत्राप्यसमर्थो भगवन्तं वासुदेवं किरीटिनं कुण्डलिनमङ्गदिनं श्रीवत्साङ्कं वनमालाविभूषितोरस्कं सौम्यरूपं चतुर्भुजं शङ्खचक्रगदापद्मधरं चरणमध्यगतभुवं ध्यायेत् १० यद्ध्यायति तदाप्नोतीति ध्यानगुह्यम् ११ तस्मात्सर्वमेव क्षरं त्यक्त्वा अक्षरमेव ध्यायेत् १२ न च पुरुषं विना किंचिदप्यक्षरमस्ति १३ तं प्राप्य मुक्तो भवति १४

पुरमाक्रम्य सकलं शेते यस्मान्महाप्रभुः
तस्मात्पुरुष इत्येवं प्रोच्यते तत्त्वचिन्तकैः १५

प्राग्रात्रापररात्रेषु योगी नित्यमतन्द्रि तः
ध्यायेत पुरुषं विष्णुं निर्गुणं पञ्चविंशकम् १६

तत्त्वात्मानमगम्यं च सर्वतत्त्वविवर्जितम्
अशक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च १७

बहिरन्तश्च भूतानामचरं चरमेव च
सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च तत् १८

अविभक्तं च भूतेन विभक्तमिव च स्थितम्
भूतभव्यभवद्रू पं ग्रसिष्णु प्रभविष्णु च १९

ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते
ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य धिष्ठितम् २०

इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः
मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते २१

अष्टनवतितमोऽध्यायः

इत्येवमुक्ता वसुमती जानुभ्यां शिरसा च नमस्कारं कृत्वोवाच १ भगवंत्वत्समीपे सततमेवं चत्वारि भूतानि कृतालयानि आकाशः शङ्खरूपी वायुश्चक्ररूपी तेजश्च गदारूप्यम्भोऽम्भोरुहरूपि अहमप्यनेनैव रूपेण भगवत्पादमध्ये परिवर्तिनी भवितुमिच्छामि २ इत्येवमुक्तो भगवांस्तथेत्युवाच ३ वसुधापि लब्धकामा तथा चक्रे ४ देवदेवं च तुष्टाव ५ ॐ नमस्ते ६ देवदेव ७ वासुदेव ८ आदिदेव ९ कामदेव १० कामपाल ११ महीपाल १२ अनादिमध्यनिधन १३ प्रजापते १४ सुप्रजापते १५ महाप्रजापते १६ ऊर्जस्पते १७ वाचस्पते १८ जगत्पते १९ दिवस्पते २० वनस्पते २१ पयस्पते २२ पृथिवीपते २३ सलिलपते २४ दिक्पते २५ महत्पते २६ मरुत्पते २७ लक्ष्मीपते २८ ब्रह्मरूप २९ ब्राह्मणप्रिय ३० सर्वग ३१ अचिन्त्य ३२ ज्ञानगम्य ३३ पुरुहूत ३४ पुरुष्टुत ३५ ब्रह्मण्य ३६ ब्रह्मप्रिय ३७ ब्रह्मकायिक ३८ महाकायिक ३९ महाराजिक ४० चतुर्महाराजिक ४१ भास्वर ४२ महाभास्वर ४३ सप्त ४४ महाभाग ४५ स्वर ४६ तुषित ४७ महातुषित ४८ प्रतर्दन ४९ परिनिर्मित ५० अपरिनिर्मित ५१ वशवर्तिन् ५२ यज्ञ ५३ महायज्ञ ५४ यज्ञयोग ५५ यज्ञगम्य ५६ यज्ञनिधन ५७ अजित ५८ वैकुण्ठ ५९ अपार ६० पर ६१ पुराण ६२ लेख्य ६३ प्रजाधर ६४ चित्रशिखण्डधर ६५ यज्ञभागहर ६६ पुरोडाशहर ६७ विश्वेश्वर ६८ विश्वधर ६९ शुचिश्रवः ७० अच्युतार्चन ७१ घृतार्चिः ७२ खण्डपरशो ७३ पद्मनाभ ७४ पद्मधर ७५ पद्मधाराधर ७६ हृषीकेश ७७ एकशृङ्ग ७८ महावराह ७९ द्रुहिण ८० अच्युत ८१ अनन्त ८२ पुरुष ८३ महापुरुष ८४ कपिल ८५ सांख्याचार्य ८६ विष्वक्सेन ८७ धर्म ८८ धर्मद ८९ धर्माङ्ग ९० धर्मवसुप्रद ९१ वरप्रद ९२ विष्णो ९३ जिष्णो ९४ सहिष्णो ९५ कृष्ण ९६ पुण्डरीकाक्ष ९७ नारायण ९८ परायण ९९ जगत्परायन १०० नमोनम इति १०१
स्तुत्वा त्वेवं प्रसन्नेन मनसा पृथिवी तदा
उवाच संमुखं देवीं लब्धकामा वसुंधरा १०२

नवनवतितमोऽध्यायः

दृष्ट्वा श्रियं देवदेवस्य विष्णोर्गृहीतपादां तपसा ज्वलन्तीम्
सुतप्तजाम्बूनदचारुवर्णां पप्रच्छ देवीं वसुधा प्रहृष्टा १

उन्निद्र कोकनदचारुकरे वरेण्ये उन्निद्र कोकनदनाभिगृहीतपादे
उन्निद्र कोकनदसद्मसदास्थितीते उन्निद्र कोकनदमध्यसमानवर्णे २

नीलाब्जनेत्रे तपनीयवर्णे शुक्लाम्बरे रत्नविभूषिताङ्गि
चन्द्रा नने सूर्यसमानभासे महाप्रभावे जगतः प्रधाने ३

त्वमेव निद्रा जगतः प्रधाना लक्ष्मीर्धृतिः श्रीर्विरतिर्जया च
कान्तिः प्रभा कीर्तिरथो विभूतिः सरस्वती वागथ पावनी च ४

स्वधा तितिक्षा वसुधा प्रतिष्ठा स्थितिः सुदीक्षा च तथा सुनीतिः
ख्यातिर्विशाला च तथानसूया स्वाहा च मेधा च तथैव बुद्धिः ५

आक्रम्य सर्वं तु यथा त्रिलोकीं तिष्ठत्ययं देववरोऽसिताक्षि
तथा स्थिता त्वं वरदे तथापि पृच्छाम्यहं ते वसतिं विभूतेः ६

इत्येवमुक्ता वसुधां बभाषे लक्ष्मीस्तदा देववराग्रतःस्था
सदा स्थिताहं मधुसूदनस्य देवस्य पार्श्वे तपनीयवर्णे ७

अस्याज्ञया यं मनसा स्मरामि श्रिया युतं तं प्रवदन्ति सन्तः
संस्मारणे चाप्यथ यत्र चाहं स्थिता सदा तच्छृणु लोकधात्रि ८

वसाम्यथार्के च निशाकरे च तारागणाढ्ये गगने विमेघे
मेघे तथा लम्बपयोधरे च शक्रायुधाढ्ये च तडित्प्रकाशे ९
तथा सुवर्णे विमले च रूप्ये रत्नेषु वस्त्रेष्वमलेषु भूमे
प्रासादमालासु च पाण्डुरासु देवालयेषु ध्वजभूषितेषु १०

सद्यः कृते चाप्यथ गोमये च मत्ते गजेन्द्रे तुरगे प्रहृष्टे
वृषे तथा दर्पसमन्विते च विप्रे तथैवाध्ययनप्रपन्ने ११

सिंहासने चामलके च बिल्वे छत्रे च शङ्खे च तथैव पद्मे
दीप्ते हुताशे विमले च ख्ड्ग आदर्शबिम्बे च तथा स्थिताहम् १२

पूर्णोदकुम्भेषु सचामरेषु सतालवृन्तेषु विभूषितेषु
भृङ्गारपात्रेषु मनोहरेषु मृदि स्थिताहं च नवोद्धृतायाम् १३

क्षीरे तथा सर्पिषि शाद्बले च क्षौद्रे तथा दध्नि पुरंध्रिगात्रे
देहे कुमार्याश्च तथा सुराणां तपस्विनां यज्ञहुतां च देहे १४

शरे च संग्रामविनिर्गते च स्थिता मृते स्वर्गसदःप्रयाते
वेदध्वनौ चाप्यथ शङ्खशब्दे स्वाहास्वधायामथ वाद्यशब्दे १५

राज्याभिषेके च तथा विवाहे यज्ञे वरे स्नातशिरस्यथापि
पुष्पेषु शुक्लेषु च पर्वतेषु फलेषु रम्येषु सरिद्वरासु १६

सरःसु पूर्णेषु तथा जलेषु सशाद्वलायां भुवि पद्मखण्डे
वने च वत्से च शिशौ प्रहृष्टे साधौ नरे धर्मपरायणे च १७

आचारसेविन्यथ शास्त्रनित्ये विनीतवेषे च तथा सुवेषे
सुश्द्धुदान्ते मलवर्जिते च मृष्टाशने चातिथिपूजके च १८

स्वदारतुष्टे निरते च धर्मे धर्मोत्कटे चात्यशनाद्विमुक्ते
सदा सपुष्पे ससुगन्धिगात्रे सुगन्धलिप्ते च विभूषिते च १९

सत्ये स्थिते भूतहिते निविष्टे क्षमान्विते क्रोधविवर्जिते च
स्वकार्यदक्षे परकार्यदक्षे कल्याणचित्ते च सदा विनीते २०

नारीषु नित्यं सुविभूषितासु पतिव्रतासु प्रियवादिनीषु
अमुक्तहस्तासु सुतान्वितासु सुगुप्तभाण्डासु बलिप्रियासु २१

संमृष्टवेश्मासु जितेन्द्रि यासु कलिव्यपेतास्वविलोलुपासु
धर्मव्यपेक्षासु दयान्वितासु स्थिता सदाहं मधुसूदने च २२

निमेषमात्रं च विना कृताहं न जातु तिष्ठे पुरुषोत्तमेन २३

शततमोऽध्यायः

धर्मशास्त्रमिदं श्रेष्ठं स्वयं देवेन भाषितम्
ये द्विजा धारयिष्यन्ति तेषां स्वर्गे गतिः परा १

इदं पवित्रं मङ्गल्यं स्वर्ग्यमायुष्यमेव च
ज्ञानं चैव यशस्यं च धनसौभाग्यवर्धनम् २

अध्येतव्यं धारणीयं श्राव्यं श्रोतव्यमेव च
श्राद्धेषु श्रावणीयं च भूतिकामैर्नरैः सदा ३

य इदं पठते नित्यं भूतिकामो नरः सदा
इदं रहस्यं परमं कथितं च धरे तव ४

मया प्रसन्नेन जगद्धितार्थं सौभाग्यमेतत्परमं यशस्यम्
दुःस्वप्ननाशं बहुपुण्ययुक्तं शिवालयं शाश्वतधर्मशास्त्रम् ५
इति शततमोऽध्यायः
इति द्वितीयो भागः
Credits
Source: Vi·öusm¨ti, edited by V. Krishnamacharya, The Adyar Library Series, Vol. 93 (in 2 parts), Madras: The Adyar Library and Research Center, 1964
Typescript: Edited by I. Shima, Collated by T. Hayashi under the guidance of Y. Ikari
Conversion to Devanagari using Vedapad Software by Ralph Bunker
Formatted for Maharishi University of Management Vedic Literature Collection