शमानशिक्षा

प्रणम्य प्रणताभीष्टप्रदातारं पतिं श्रियः
बह्वृचानां सुबोधाय शमानं क्रियते लघु
विसर्जनीय आकारपूर्वको घोषवत्परः
व्यञ्जनस्वृक्षनपरो लुप्यते संहिताक्षणे
एषु वर्णक्रमात्तानि प्रवक्ष्यामि पदान्यहम्
इङ्ग्यं पृथक्पदं चात्र निमित्तत्वं पदस्य च
नानापदत्वमिङ्ग्यानां पूर्वभागस्त्ववग्रहः
निमित्तं गृह्यते यत्तत्पदमेवात्र लक्षणे
प्रथमांश्च द्वितीयांश्च हित्वा वर्ग्यास्त्रयस्त्रयः
अन्तस्थाश्च हकारश्च घोषवन्तः प्रकीर्तिताः
परिभाषा शमानस्य संग्रहेणैवमीरितम्
गजडाद्यास्त्रयो वर्णा दादयश्चैव बादयः
यादिवान्तो हकारश्च शसौ तावन्यसंयुतौ
इति परिभाषा

अजोषा अवा अस्या अश्रधा अवाता अप्रा अप्या अमित्रा अपश्या अदृष्टा
अयना अस्तभ्ना अन्यस्या अभ्रिया अस्मेरा अपा अपृणा अगा अदधा अर्का
अघ्नियाया अदब्धा अवीता अरिष्टा अमा अकवा अरेपा अग्रा अप्या अदृष्टा
अस्तमा अवीरा असमना अज्ञाता अगोपा अनागा अयक्ष्मा अन्ता अनेना
अ-नीका अरात्या अपवधा अजा अनूपा अपरस्या अक्रा अङ्गिरा अपुष्पा
अरथा अनाधृष्या अस्थिता अनूधा अप्सरा अजायथा यस्यानूनास्तस्थुरत्याजवेष्व-
समा अपप्तन्नरुणा ये मखा अमिता युवोरच्छिद्रास्समन्या ध्रुवं पर्ययास्सद्म-
न्वामरुषा ओजोमर्त्यास्समुद्रार्था ईं व्यक्ता अमीवा निः परोमृतानप्रियाधामानि
पूर्वोश्वानविनयशसा गिरो वातस्य परोर्णा नधीरापरोजुर्यानेन पूर्वोरिप्रा-
हिन्वन्ति पर एकसप्ततिः १
आस्क्रा आहना आजुषाणजा आर्या आदित्यानकृतमुताशाते पूर्व आयुधा
इङ्ग्यांतष्षट् २
इच्छमाना इन्वा इतरा इधाना इष्टा इषिरा दुस्वार्हाः परप्रेषिता वीरा इया-
नाधानारुद्राय वेशो बृहतेर्हित्वां हित्वा जरित्रेया वांगिरो वाजयन्नारीर्गावो
विश्वाः पर इमाहन् पूर्वश्च नव ३
ईराणा ईषमाणान ईशानास्त्रयः ४
उषा उस्रिया उखाया उक्षमाणा उक्षिता उर्वश्या उहानाः पीतये नश्चिद्यश्च-
तुग्राश्चितयन्ते क्षपोवस्त इदुस्रानव ५
ऊमा ऊता ऊर्णा ऊर्ध्वा नद्यो भवन्ति परश्चत्वारि ६
ऋक्षा ऋभुक्षा ऋष्वा ऋज्रा वातपरश्चत्वारि ७
एकस्या एवाः क्षम्यहमिन्मह्यमेताविननिपरश्चैनानन्तो दात्तश्चत्वारि ८
ओजा ओका द्वे ९
विभिर्जगन्वां द्यौर्वस्संवत्सरं गोमायुरत्यास्सूर्यस्येव सुष्वाणासो निमृज्यमा-
नः क्राणारुद्रा उपब्रह्मण्येतेषु सर्वत्र मात्वानमसावृषात्रावावग्रहश्च नित्यं न
व्यास्था इति वर्जयित्वा स्थुस्थ भवन्तु परः सर्वत्र १०
किरणाः क्रिळाः केताः कुल्याः कुमाराः कनायाः काष्ठायाः दक्षिणस्कप-
र्वा एषां कशास्सोमक्कृतावा काष्ठासतं क्षेमं कृण्वाना काण्वायनाः कामा-
नदेवपूर्वः क्षाक्षयावृताः क्षत्रियास्सप्तदश ११
गणा गोतमा गर्भा ग्रामा गृभ्णा गूर्ताग्ना ग्वा गृभीना गभीरा नो गुह्या गान-
दुःसुपूर्वो गोपानमिमनास्यातं मासो देवा परोगृणाना श्रवसे देवपरश्चतुर्दश
१२
नुदन्तघोरा एका १३
चन्द्रमाश्चैताश्चिक्षाश्चक्राणा चक्षाणा मतौ च निष्ठाश्चित्रारोधस्वतीर्यामेभिः
परोश्वापश्चन्द्रारिशादसः परश्चक्रमाणा रिहन्ति परो नव १४
छिन्ना एका १५
जुष्टाजोषा जुगुर्या ज्ञेया जज्ञाना ज्याया जुह्वाना जीवा ज्या जेहमाना ज्ञा
जिह्वया जाजोहुवाना इन्द्रज्येष्ठा अग्निनस्सुजिह्वा जनानद्यापूर्वो मरुतो युना-
गोभिर्देवेभ्यो महिना परिजाता जुषाणा यूयं पर एकोनविंशतिः १६
तिष्ठास्त्वप्रास्तु स्तुवाना स्तन्वानास्तष्टानावरुणस्तुरा मातृदीर्घसुकृत्तमाये
गिरः परश्च ततान वसानं परिस्त्या हरितो बृहतीः परो स्मान्त्स्वं बय स्सुरु-
क्मे हितोको हिते वायो शुक्रः क्वस्वित्सम्यग्घयोना गावः एषास्यान आपो
हि मध्या यद्यदिमाभिगोत्राण्येतेषु तानः कणूकपरश्चतुर्दश १७
द्रप्सा दध्या दमूना दन्ता दिष्टा दीना दुग्धा दस्मा दुध्रा दग्धा देष्णा अयने
दूर्वा दधाना न यूयानियांगूढ्वी परोदानवाजपूर्वोयन्निंरयश्च दृळ्हास्तमा दा-
साश्शुश्रमाणा दोषा भवन्ति दर्शिताः प्रयासिदुच्छुना घृतं दुहानाहूतिर्दैव्या
दुघासविश्वा जातयस्य परोदक्षानिनपरो दिव्यानवनपरोदानास्मत्परोदीध्याना
न प्रपूर्वो दुष्टरायस्य परो देवानोभापूर्वः एषो उषा अश्विना वर्तिस्तावा-
मिन्द्रापर्वता प्रवोमित्रायकूष्ठः प्रनुयं युवमिमा उवां महे शुक्लायोत्यन्ता वा-
दस्रा हीन्द्रसोममेतेषु देवग्नाष्टाविंशतिः १८
धृविता धीरा धाया वधेना धा अनवपूर्वो धानानविपूर्वो धारा न प्रच्युतः
पूर्वो धिष्ण्याये परो नव १९
नव्या नवेदा निदाया नीळा नग्ना लुनीतास्सुनीथा हस्तेनर्यानवानः परो नव
२०
पतङ्गाः पर्जन्याः प्रजाः प्रापापाः पन्थाः पुनाना पृश्नाः पृतनाः पर्वताः पाजा-
पार्याः प्रयाः प्रस्रवणाः पवमानाः पज्रायाः पिन्वानाः पूताः पेशाः प्रावेपाः
परस्याः प्रसूताः प्रशिष्टाः प्रावृता प्रत्नाकरेण्यो रयीणां प्रिया अस्यपादा इन्द्र-
स्य प्रेष्ठाग्नाजायेमहि सोमायन्भिरवदन् किल प्रथमा धेनवः पिन्वमाना
जग्मिरे रोदसी पभ्या स्सन्तिपुत्रा माप्रवीताः शतपवित्रा ओषधीपूर्वाः पार्थिवा
ये परः पानाक्रविलास्ता प्रमित्रयोर्यातमेतेषु पृथिव्या नको अस्येमां मेवात-
स्येतेषु षर्णानि मधुवाचं पर एकोनचत्वारिंशत् २१
बाला एकावर्हा ब्राह्मणा बुबुधानाबुधाना बद्धधाना भीभिभाष्षट् २२
भिक्षमाणा भामा भरा भरता भिन्दाना भ्रमा भोजा बृहद्भा भृतायेषु परस्वयू
वयं यदक्रन्दो बुध्रमुत्यमेतेषु भद्रादश २३
मूरास्सुमेधा मृगा म्रदामो दमाना मदा मन्द्रामर्तामृज्यमाना मित्रामर्यामृधा-
मदिता मन्वाना वध्रिमत्यावां भृमयो मन्यमाना मनसाः सगोमघा अच्छ-
शुचयो मनीषाविन्मिमाना मरन्मानुषास्ते मरुतो मन्दसाना मद्रा नेमिं परो
मना इङ्ग्यान्तो मनुष्या न युगानि परो मायान माययापूर्वःषड्विंशतिः २४
यजत्रा यस्या यतमाना यजमाना युजाना यज्ञया योजया यूयायात्या यक्ष्मा-
स्त्वेष यामा आरोहत्सु यमायज्ञा अनिङ्ग्यातो युवा यत्परो युक्ता न मातार-
थेनवह्निः प्ररः क्षत्रायो दीथ्वं सुरुक्मे हित्वं नोगोपान दक्षिणां जन्तित्वामयं
सो अग्निर्भूयामोघवायोशुक्रस्तं प्रत्नथा भूत्याग्निरागावस्सुसन्दृक्ते सुमद्रज्येष्ठाः
कुविदङ्गबहिसुतस्येमानि वां वज्रेण घर्मा समातामयो भूरभीवर्तेन प्रनूनमेतेषु
याः प्रमेयदिन्द्राग्नी एतयोर्द्वितीयया ऋणपूर्वश्च षोडश २५
रेषणा रेता रभिष्टा रंहर्माणा ररीथा रेजमाना रक्षसाणास्सुरुक्मा शुचिर्नवि-
म्यट्त्वासुरथाः पीतोरसा स्वानिनो रुद्रिया देवो रोचमाना ऋतौरण्वा रुद्रा
नवर्तिर्युनन्ते वयंपूर्व एकयोस्सरूपास्थातुर्घृतश्च दिवः परश्च षोडश २६
लोका एका २७
वसाना वर्चा विष्फुलिङ्गका वच्यमाना वल्मा विवस्वत्या वर्धमाना वरत्रा
वाजा वया वृजिना वसिष्ठा विक्ता व्रावेना विश्वस्य वचावा सावशावृका-
श्शातव्रजाः प्रवातावृणाना नविपरो विप्रान श्रये तामसवानीयं वन्ता पूर्वो
विदा नच कृमपूर्व इङ्ग्यान्तश्च वीरा नविट्सु पूर्वोयावशाना अनभिपूर्वो व्य-
चान वरिमता परो वाता होतारो यतमानाः परोवृताट्वारः परो वेदानसुपूर्वो
वीता महत्परो वक्वा ध्वस्राः परो योहिमाया भुवो विसृधोमतीर्थीयो-
नियतो नमन्त यदजयोमृथः परो विश्वानेन्द्रःपूर्वश्चतुस्त्रिंशत् २८
शुष्माश्शविष्ठाः श्रवाः श्रीताः शिप्राश्शोकाश्रायाश्शाकाश्शायाश्शोभिष्ठा-
श्शिशूलाश्शापथाश्रथ्नास्तमास्तोमास्तव शुक्रा गृभ्ना तिविश्रितामाश्श्या-
वाः कविशस्ता त्रिंशतास्सुशंसा ऊर्मिश्शाम्याश्शूरानमं हिष्ठापरश्शिवाननः
परश्शुभ्रानयातं विश्वनपरस्त्रयोविंशतिः २९
सौधन्वनास्सेनास्तोकास्सिंहास्सास्नास्सर्गासु संशिता सोमा स्वा स्तामा-
स्सुवाना स्वना निषत्तस्सस्रास्सूद्यायास्सुभर्वास्सुरायाः प्रसूनृतानरः प्रस्प-
न्द्राजभिस्थिरा भवतु तास्त्वा सर्वाश्च स्या अद्रुहो नो मसीषा स्वार्हस्स्पृष्टा
देवपरस्थामप्रति घर्मे पूर्वस्स ध्रीचीनानि परस्तोम्यानभूत्परस्सत्या न सन्ति
चाकूतिर्युयुधः पूर्वस्सुतास्तुतास्सहा इत्येते अनिङ्ग्यान्तस्सा इङ्ग्यातस्त्रय-
स्त्रिंशत् ३०
हिमा हवमाना हूयमाना हिन्वाना हर्या हुवाना ह्वृता हाया हेत्या वीरः हव्याश्च
हादीयद्रश्मानो हिरण्यया विहित्रा हिता अनिङ्ग्यान्तो वृष्णो नमसा वाता
पर्जन्यापरो हस्ताः पञ्चदश ३१

इति शमानशिक्षामूलं समाप्तम्