उत्तरतन्त्रम्

प्रथमोऽध्यायः
अथात औपद्रविकमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
अध्यायानां शते विंशे यदुक्तमसकृन्मया
वक्ष्यामि बहुधा सम्यगुत्तरेऽथानिमानिति ३
इदानीं तत् प्रवक्ष्यामि तन्त्रमुत्तरमुत्तमम्
निखिलेनोपदिश्यन्ते यत्र रोगाः पृथग्विधाः ४
शालाक्यतन्त्राभिहिता विदेहाधिपकीर्तिताः
ये च विस्तरतो दृष्टाः कुमाराबाधहेतवः ५
षट्सु कायचिकित्सासु ये चोक्ताः परमर्षिभिः
उपसर्गादयो रोगा ये चाप्यागन्तवः स्मृताः ६
त्रिषष्टी रससंसर्गाः स्वस्थवृत्तं तथैव च
युक्तार्था युक्तयश्चैव दोषभेदास्तथैव च ७
यत्रोक्ता विविधा अर्था रोगसाधनहेतवः
महतस्तस्य तन्त्रस्य दुर्गाधस्याम्बुधेरिव ८
आदावेवोत्तमाङ्गस्थान् रोगानभिदधाम्यहम्
सङ्ख्यया लक्षणैश्चापि साध्यासाध्यक्रमेण च ९
विद्याद्द्यङ्गुलबाहुल्यं स्वाङ्गुष्ठोदरसंमितम्
द्व्यङ्गुलं सर्वतः सार्धं भिषङ्नयनबुद्बुदम् १०
सुवृत्तं गोस्तनाकारं सर्वभूतगुणोद्भवम्
पलं भुवोऽग्नितो रक्तं वातात् कृष्णं सितं जलात् ११
आकाशादश्रुमार्गाश्च जायन्ते नेत्रबुद्बुदे
दृष्टिं चात्र तथा वक्ष्ये यथा ब्रूयाद्विशारदः १२
नेत्रायामत्रिभागं तु कृष्णमण्डलमुच्यते
कृष्णात् सप्तममिच्छन्ति दृष्टिं दृष्टिविशारदाः १३
मण्डलानि च सन्धींश्च पटलानि च लोचने
यथाक्रमं विजानीयात् पञ्च षट् च षडेव च १४
पक्ष्मवर्त्मश्वेतकृष्णदृष्टीनां मण्डलानि तु
अनुपूर्वं तु ते मध्याश्चत्वारोऽन्त्या यथोत्तरम् १५
पक्ष्मवर्त्मगतः सन्धिर्वर्त्मशुक्लगतोऽपरः
शुक्लकृष्णगतस्त्वन्यः कृष्णदृष्टिगतोऽपरः
ततः कनीनकगतः षष्ठश्चापाङ्गगः स्मृतः १६
द्वे वर्त्मपटले विद्याच्चत्वार्यन्यानि चाक्षिणि
जायते तिमिरं येषु व्याधिः परमदारुणः १७
तेजोजलाश्रितं बाह्यं तेष्वन्यत् पिशिताश्रितम्
मेदस्तृतीयं पटलमाश्रितं त्वस्थि चापरम् १८
पञ्चमांशसमं दृष्टेस्तेषां बाहुल्यमिष्यते
सिराणां कण्डराणां च मेदसः कालकस्य च १९
गुणाः कालात् परः श्लेष्मा बन्धनेऽक्ष्णो सिरायुतः
सिरानुसारिभिर्दोषैर्विगुणैरूर्ध्वमागतैः २०
जायन्ते नेत्रभागेषु रोगाः परमदारुणाः
तत्राविलं ससंरम्भमश्रुकण्डूपदेहवत् २१
गुरूषातोदरागाद्यैर्जुष्टं चाव्यक्तलक्षणैः
सशूलं वर्त्मकोषेषु शूकपूर्णाभमेव च २२
विहन्यमानं रूपे वा क्रियास्वक्षि यथा पुरा
दृष्ट्वैव धीमान् बुध्येत दोषेणाधिष्ठितं तु तत् २३
तत्र संभवमासाद्य यथादोषं भिषग्जितम्
विदध्यान्नेत्रजा रोगा बलवन्तः स्युरन्यथा २४
सङ्क्षेपतः क्रियायोगो निदानपरिवर्जनम्
वातादीनां प्रतीघातः प्रोक्तो विस्तरतः पुनः २५
उष्णाभितप्तस्य जलप्रवेशाद्दूरेक्षणात् स्वप्नविपर्ययाच्च
प्रसक्तसंरोदनकोपशोकक्लेशाभिघातादतिमैथुनाच्च २६
शुक्तारनालाम्लकुलत्थमाषनिषेवणाद्वेगविनिग्रहाच्च
स्वेदादथो धूमनिषेवणाच्च छर्देर्विघाताद्वमनातियोगात्
बाष्पग्रहात् सूक्ष्मनिरीक्षणाच्च नेत्रे विकारान् जनयन्ति दोषाः २७
वाताद्दश तथा पित्तात् कफाच्चैव त्रयोदश
रक्तात् षोडश विज्ञेयाः सर्वजाः पञ्चविंशतिः २८
तथा बाह्यौ पुनर्द्वौ च रोगाः षट्सप्ततिः स्मृताः
हताधिमन्थो निमिषो दृष्टिर्गम्भीरिका च या २९
यच्च वातहतं वर्त्म न ते सिध्यन्ति वातजाः
याप्योऽथतन्मयः काचः साध्याः स्युः सान्यमारुताः ३०
शुष्काक्षिपाकाधीमन्थस्यन्दमारुतपर्ययाः
असाध्यो ह्रस्वजाड्यो यो जलस्रावश्च पैत्तिकः ३१
परिम्लायी च नीलश्च याप्यः काचोऽथ तन्मयः
अभिष्यन्दोऽधिमन्थोऽम्लाध्युषितं शुक्तिका च या ३२
दृष्टिः पित्तविदग्धा च धूमदर्शी च सिध्यति
असाध्यः कफजः स्रावो याप्यः काचश्च तन्मयः ३३
अभिष्यन्दोऽधिमन्थश्च बलासग्रथितं च यत्
दृष्टिः श्लेष्मविदग्धा च पोथक्यो लगणश्च यः ३४
क्रिमिग्रन्थिपरिक्लिन्नवर्त्मशुक्लार्मपिष्टकाः
श्लेष्मोपनाहः साध्यास्तु कथिताः श्लेष्मजेषु तु ३५
रक्तस्रावोऽजकाजातं शोणितार्शोव्रणान्वितम्
शुक्रं न साध्यं काचश्च याप्यस्तज्जः प्रकीर्तितः ३६
मन्थस्यन्दौ क्लिष्टवर्त्म हर्षोत्पातौ तथैव च
सिराजाताऽञ्जनाख्या च सिराजालं च यत् स्मृतम् ३७
पर्वण्यथाव्रणं शुक्रं शोणितार्मार्जुनश्च यः
एते साध्या विकारेषु रक्तजेषु भवन्ति हि ३८
पूयास्रावो नाकुलान्ध्यमक्षिपाकात्ययोऽलजी
असाध्याः सर्वजा याप्यः काचः कोपश्च पक्ष्मणः ३९
वर्त्मावबन्धो यो व्याधिः सिरासु पिडका च या
प्रस्तार्यर्माधिमांसार्म स्नाय्वर्मोत्सङ्गिनी च या ४०
पूयालसश्चार्बुदं च श्यावकर्दमवर्त्मनी
तथाऽशोवर्त्म शुष्कार्शः शर्करावर्त्म यच्च वै ४१
सशोफश्चाप्यशोफश्च पाको बहलवर्त्म च
अक्लिन्नवर्त्म कुम्भीका बिसवर्त्म च सिध्यति ४२
सनिमित्तोऽनिमित्तश्च द्वावसाध्यौ तु बाह्यजौ
षट्सप्ततिर्विकाराणामेषां सङ्ग्रहकीर्तिता ४३
नव सन्ध्याश्रयास्तेषु वर्त्मजास्त्वेकविंशतिः
शुक्लभागे दंशैकश्च चत्वारः कृष्णभागजाः ४४
सर्वाश्रयाः सप्तदश दृष्टिजा द्वादशैव तु
बाह्यजौ द्वौ समाख्यातौ रोगौ परमदारुणौ
भूय एतान् प्रवक्ष्यामि सङ्ख्यारूपचिकित्सितैः ४५
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे औपद्र विको
नाम प्रथमोऽध्यायः १

द्वितीयोऽध्यायः
अथातः सन्धिगतरोगविज्ञानीयमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
पूयालसं सोपनाहः स्रावाः पर्वणिकाऽलजी
क्रिमिग्रन्थिश्च विज्ञेया रोगाः सन्धिगता नव ३
पक्वः शोफः सन्धिजः संस्रवेद्यः सान्द्रं पूयं पूति पूयालसः सः
ग्रन्थिर्नाल्पो दृष्टिसन्धावपाकः कण्डूप्रायो नीरुजस्तूपनाहः ४
गत्वा सन्धीनश्रुमार्गेण दोषाः कुर्युः स्रावान् रुग्विहीनान् कनीनात्
तान् वै स्रावान् नेत्रनाडीमथैके तस्या लिङ्गं कीर्तयिष्ये चतुर्धा ५
पाकः सन्धौ संस्रवेद्यश्च पूयं पूयास्रावो नैकरूपः प्रदिष्टः
श्वेतः सान्द्रं पिच्छिलं संस्रवेद्यः श्लेष्मास्रावो नीरुजः स प्रदिष्टः ६
रक्तास्रावः शोणितोत्थः सरक्तमुष्णं नाल्पं संस्रवेन्नातिसान्द्र म्
पीताभासं नीलमुष्णं जलाभं पित्तास्रावः संस्रवेत् सन्धिमध्यात् ७
ताम्रा तन्वी दाहशूलोपपन्ना रक्ताज्ज्ञेया पर्वणी वृत्तशोफा
जाता सन्धौ कृष्णशुक्लेऽलजी स्यात्तस्मिन्नेव ख्यापिता पूर्वलिङ्गैः ८
क्रिमिग्रन्थिर्वर्त्मनः पक्ष्मणश्च कण्डूं कुर्युः क्रिमयः सन्धिजाताः
नानारूपा वर्त्मशुक्लस्य सन्धौ चरन्तोऽन्तर्नयनं दूषयन्ति ९
इति सुश्रुतसंहितायामुत्तरतन्त्रे सन्धिगतरोगविज्ञानीयो नाम द्वितीयोऽध्यायः २

तृतीयोऽध्यायः
अथातो वर्त्मगतरोगविज्ञानीयमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
पृथग्दोषाः समस्ता वा यदा वर्त्मव्यपाश्रयाः
सिरा व्याप्यावतिष्ठन्ते वर्त्मस्वधिकमूर्च्छिताः ३
विवर्ध्य मांसं रक्तं च तदा वर्त्मव्यपाश्रयान्
विकाराञ्जनयन्त्याशु नामतस्तान्निबोधत ४
उत्सङ्गिन्यथ कुम्भीका पोथक्यो वर्त्मशर्करा
तथाऽशोवर्त्म शुष्कार्शस्तथैवाञ्जननामिका ५
बहलं वर्त्म यच्चापि व्याधिर्वर्त्मावबन्धकः
क्लिष्टकर्दमवर्त्माख्यौ श्याववर्त्म तथैव च ६
प्रक्लिन्नमपरिक्लिन्नं वर्त्म वातहतं तु यत्
अर्बुदं निमिषश्चापि शोणितार्शश्च यत् स्मृतम् ७
लगणो बिशनामा च पक्ष्मकोपस्तथैव च
एकविंशतिरित्येते विकारा वर्त्मसंश्रयाः ८
नामभिस्ते समुद्दिष्टा लक्षणैस्तान् प्रचक्ष्महे
अभ्यन्तरमुखी बाह्योत्सङ्गेऽधो वर्त्मनश्च या ९
विज्ञेयोत्सङ्गिनी नाम तद्रू पपिडकाचिता
कुम्भीकबीजप्रतिमा पिडका यास्तु वर्त्मजाः १०
आध्मापयन्ति भिन्ना याः कुम्भीकपिडकास्तु ताः
स्राविण्यः कण्डुरा गुर्व्यो रक्तसर्षपसन्निभाः
पिडकाश्च रुजावत्यः पोथक्य इति संज्ञिताः ११
पिडकाभिः सुसूक्ष्माभिर्घनाभिरभिसंवृता
पिडका या खरा स्थूला सा ज्ञेया वर्त्मशर्करा १२
एर्वारुबीजप्रतिमाः पिडका मन्दवेदनाः
सूक्ष्माः खराश्च वर्त्मस्थास्तदर्शोवर्त्म कीर्त्यते १३
दीर्घोऽङकुरः खरः स्तब्धो दारुणो वर्त्मसंभवः
व्याधिरेष समाख्यातः शुष्कार्श इति संज्ञितः १४
दाहतोदवती ताम्रा पिडका वर्त्मसंभवा
मृद्वी मन्दरुजा सूक्ष्मा ज्ञेया साऽञ्जननामिका १५
वर्त्मोपचीयते यस्य पिडकाभिः समन्ततः
सवर्णाभिः समाभिश्च विद्याद्बहलवर्त्म तत् १६
कण्डूमताऽल्पतोदेन वर्त्मशोफेन यो नरः
न समं छादयेदक्षि भवेद्बन्धः स वर्त्मनः १७
मृद्वल्पवेदनं ताम्रं यद्वर्त्म सममेव च
अकस्माच्च भवेद्र क्तं क्लिष्टवर्त्म तदादिशेत् १८
क्लिष्टं पुनः पित्तयुतं विदहेच्छोणितं यदा
तदा क्लिन्नत्वमापन्नमुच्यते वर्त्मकर्दमः १९
यद्वर्त्म बाह्यतोऽन्तश्च श्यावं शूनं सवेदनम्
दाहकण्डूपरिक्लेदि श्याववर्त्मेति तन्मतम् २०
अरुजं बाह्यतः शूनमन्तः क्लिन्नं स्रवत्यपि
कण्डूनिस्तोदभूयिष्ठं क्लिन्नवर्त्म तदुच्यते २१
यस्य धौतानि धौतानि संबध्यन्ते पुनः पुनः
वर्त्मान्यपरिपक्वानि विद्यादक्लिन्नवर्त्म तत् २२
विमुक्तसन्धि निश्चेष्टं वर्त्म यस्य न मील्यते
एतद्वातहतं विद्यात् सरुजं यदि वाऽरुजम् २३
वर्त्मान्तरस्थं विषमं ग्रन्थिभूतमवेदनम्
विज्ञेयमर्बुदं पुंसां सरक्तमवलम्बितम् २४
निमेषणीः सिरा वायुः प्रविष्टो वर्त्मसंश्रयाः
चालयत्यति वर्त्मानि निमेषः स गदो मतः २५
छिन्नाश्छिन्ना विवर्धन्ते वर्त्मस्था मृदवोऽङकुराः
दाहकण्डूरुजोपेतास्तेऽश शोणितसंभवाः २६
अपाकः कठिनः स्थूलो ग्रन्थिर्वर्त्मभवोऽरुजः
सकण्डूः पिच्छिलः कोलप्रमाणो लगणस्तु सः २७
शूनं यद्वर्त्म बहुभिः सूक्ष्मैश्छिद्रैः समन्वितम्
बिसमन्तर्जल इव बिसवर्त्मेति तन्मतम् २८
दोषाः पक्ष्माशयगतास्तीक्ष्णाग्राणि खराणि च
निर्वर्तयन्ति पक्ष्माणि तैर्घुष्टं चाक्षि दूयते २९
उद्धृतैरुद्धृतैः शान्तिः पक्ष्मभिश्चोपजायते
वातातपानलद्वेषी पक्ष्मकोपः स उच्यते ३०
इति सुश्रुतसंहितायामुत्तरतन्त्रे वर्त्मगतरोगविज्ञानीयो नाम तृतीयोऽध्यायः ३

चतुर्थोऽध्यायः
अथातः शुक्लगतरोगविज्ञानीयमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
प्रस्तारिशुक्लक्षतजाधिमांसस्नाय्वर्मसंज्ञाः खलु पञ्च रोगाः
स्युः शुक्तिका चार्जुनपिष्टकौ च जालं सिराणां पिडकाश्च याः स्युः ३
रोगा बलासग्रथितेन सार्धमेकादशाक्ष्णोः खलु शुक्लभागे
प्रस्तारि प्रथितमिहार्म शुक्लभागे विस्तीर्णं तनु रुधिरप्रभं सनीलम् ४
शुक्लाख्यं मृदु कथयन्ति शुक्लभागे सश्वेतं सममिह वर्धते चिरेण
यन्मांसं प्रचयमुपैति शुक्लभागे पद्माभं तदुपदिशन्ति लोहितार्म ५
विस्तीर्णं मृदु बहलं यकृत्प्रकाशं श्यावं वा तदधिकमांसजार्म विद्यात्
शुक्ले यत् पिशितमुपैति वृद्धिमेतत् स्नाय्वर्मेत्यभिपठितं खरं प्रपाण्डु ६
श्यावाः स्युः पिशितनिभाश्च बिन्दवो ये शुक्त्याभाः सितनयने स शुक्तिसंज्ञः
एको यः शशरुधिरोपमस्तु बिन्दुः शुक्लस्थो भवति तमर्जुनं वदन्ति ७
उत्सन्नः सलिलनिभोऽथ पिष्टशुक्लो बिन्दुर्यो भवति स पिष्टकः सुवृत्तः
जालाभः कठिनासिरो महान् सरक्तः सन्तानः स्मृत इह जालसंज्ञितस्तु ८
शुक्लस्थाः सितपिडकाः सिरावृता यास्ता विद्यादसितसमीपजाः सिराजाः
कांस्याभो भवति सितेऽम्बुबिन्दुतुल्यः स ज्ञेयोऽमृदुररुजो बलासकाख्यः ९
इति सुश्रुतसंहितायामुत्तरतन्त्रे शुक्लगतरोगविज्ञानीयो नाम चतुर्थोऽध्यायः ४

पञ्चमोऽध्यायः
अथातः कृष्णगतरोगविज्ञानीयमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
यत् सव्रणं शुक्रक्लिमिथाव्रणं वा पाकात्ययश्चाप्यजका तथैव
चत्वार एतेऽभिहिता विकाराः कृष्णाश्रयाः संग्रहतः पुरस्तात् ३
निमग्नरूपं हि भवेत्तु कृष्णे सूच्येव विद्धं प्रतिभाति यद्वै
स्रावं स्रवेदुष्णमतीव रुक् च तत् सव्रणं शुक्रमुदाहरन्ति ४
दृष्टेः समीपे न भवेत्तु यच्च न चावगाढं न च संस्रवेद्धि
अवेदनावन्न च युग्मशुक्रं तत्सिद्धिमाप्नोति कदाचिदेव ५
विच्छिन्नमध्यं पिशितावृतं वा चलं सिरासक्तमदृष्टिकृच्च
द्वित्वग्गतं लोहितमन्ततश्च चिरोत्थितं चापि विवर्जनीयम् ६
उष्णाश्रुपातः पिडका च कृष्णे यस्मिन् भवेन्मुद्गनिभं च शुक्रम्
तदप्यसाध्यं प्रवदन्ति केचिदन्यच्च यत्तित्तिरिपक्षतुल्यम् ७
सितं यदा भात्यसितप्रदेशे स्यन्दात्मकं नातिरुगश्रुयुक्तम्
विहायसीवाच्छघनानुकारि तदव्रणं साध्यतमं वदन्ति ८
गम्भीरजातं बहलं च शुक्रं चिरोत्थितं चापि वदन्ति कृच्छ्रम्
संच्छाद्यते श्वेतनिभेन सर्वं दोषेण यस्यासितमण्डलं तु ९
तमक्षिपाकात्ययमक्षिकोपसमुत्थितं तीव्ररुजं वदन्ति
अजापुरीषप्रतिमो रुजावान् सलोहितो लोहितपिच्छिलाश्रुः
विदार्य कृष्णं प्रचयोऽभ्युपैति तं चाजकाजातमिति व्यवस्येत् १०
इति सुश्रुतसंहितायामुत्तरतन्त्रे कृष्णगतरोगविज्ञानीयो नाम पञ्चमोऽध्यायः ५

षष्ठोऽध्यायः
अथातः सर्वगतरोगविज्ञानीयमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
स्यन्दास्तु चत्वार इहोपदिष्टास्तावन्त एवेह तथाऽधिमन्थाः
शोफान्वितोऽशोफयुतश्च पाकावित्येवमेते दश संप्रदिष्टाः ३
हताधिमन्थोऽनिलपर्ययश्च शुष्काक्षिपाकोऽन्यत एव वातः
दृष्टिस्तथाऽम्लाध्युषिता सिराणामुत्पातहर्षावपि सर्वभागाः ४
प्रायेण सर्वे नयनामयास्तु भवन्त्यभिष्यन्दनिमित्तमूलाः
तस्मादभिष्यन्दमुदीर्यमाणमुपाचरेदाशु हिताय धीमान् ५
निस्तोदनं स्तम्भनरोमहर्षसङ्घर्षपारुष्यशिरोभितापाः
विशुष्कभावः शिशिराश्रुता च वाताभिपन्ने नयने भवन्ति ६
दाहप्रपाकौ शिशिराभिनन्दा धूमायनं बाष्पसमुच्छ्रयश्च
उष्णाश्रुता पीतकनेत्रता च पित्ताभिपन्ने नयने भवन्ति ७
उष्णाभिनन्दा गुरुताऽक्षिशोफः कण्डूपदेहौ सितताऽतिशैत्यम्
स्रावो मुहुः पिच्छिल एव चापि कफाभिपन्ने नयने भवन्ति ८
ताम्राश्रुता लोहितनेत्रता च राज्यः समन्तादतिलोहिताश्च
पित्तस्य लिङ्गानि च यानि तानि रक्ताभिपन्ने नयने भवन्ति ९
वृद्धैरेतैरभिष्यन्दैर्नराणामक्रियावताम्
तावन्तस्त्वधिमन्थाः स्युर्नयने तीव्रवेदनाः १०
उत्पाट्यत इवात्यर्थं नेत्रं निर्मथ्यते तथा
शिरसोऽध च तं विद्यादधिमन्थं स्वलक्षणैः ११
नेत्रमुत्पाट्यत इव मथ्यतेऽरणिवच्च यत्
सङ्घर्षतोदनिर्भेदमांससंरब्धमाविलम् १२
कुञ्चनास्फोटनाध्मानवेपथुव्यथनैर्युतम्
शिरसोऽध च येन स्यादधिमन्थः स मारुतात् १३
रक्तराजिचितं स्रावि वह्निनेवावदह्यते
यकृत्पिण्डोपमं दाहि क्षारेणाक्तमिव क्षतम् १४
प्रपक्वोच्छूनवर्त्मान्तं सस्वेदं पीतदर्शनम्
मूर्च्छाशिरोदाहयुतं पित्तेनाक्ष्यधिमन्थितम् १५
शोफवन्नातिसंरब्धं स्रावकण्डूसमन्वितम्
शैल्यगौरवपैच्छिल्यदूषिकाहर्षणान्वितम् १६
रूपं पश्यति दुःखेन पांशुपूर्णमिवाविलम्
नासाध्मानशिरोदुःखयुतं श्लेष्माधिमन्थितम् १७
बन्धुजीवप्रतीकाशं ताम्यति स्पर्शनाक्षमम्
रक्तास्रावं सनिस्तोदं पश्यत्यग्निनिभा दिशः १८
रक्तमग्नारिष्टवच्च कृष्णभागश्च लक्ष्यते
यद्दीप्तं रक्तपर्यन्तं तद्र क्तेनाधिमन्थितम् १९
हन्याद्दृष्टिं सप्तरात्रात् कफोत्थोऽधीमन्थोऽसृक्संभवः पञ्चरात्रात्
षड्रात्राद्वै मारुतोत्थो निहन्यान्मिथ्याचारात् पैत्तिकः सद्य एव २०
कण्डूपदेहाश्रुयुतः पक्वोदुम्बरसन्निभः
दाहसंहर्षताम्रत्वशोफनिस्तोदगौरवैः २१
जुष्टो मुहुः स्रवेच्चास्रमुष्णशीताम्बु पिच्छिलम्
संरम्भी पच्यते यश्च नेत्रपाकः सशोफजः २२
शोफहीनानि लिङ्गानि नेत्रपाके त्वशोफजे
उपेक्षणादक्षि यदाऽधिमन्थो वातात्मकः सादयति प्रसह्य
रुजाभिरुग्राभिरसाध्य एष हताधिमन्थः खलु नाम रोगः २३
अन्तःसिराणां श्वसनः स्थितो दृष्टिं प्रतिक्षिपन्
हताधिमन्थं जनयेत्तमसाध्यं विदुर्बुधाः २४
पक्ष्मद्वयाक्षिभ्रुवमाश्रितस्तु यत्रानिलः संचरति प्रदुष्टः
पर्यायशश्चापि रुजः करोति तं वातपर्यायमुदाहरन्ति २५
यत् कूणितं दारुणरूक्षवर्त्म विलोकने चाविलदर्शनं यत्
सुदारुणं यत् प्रतिबोधने च शुष्काक्षिपाकोपहतं तदक्षि २६
यस्यावटूकर्णशिरोहनुस्थो मन्यागतो वाऽप्यनिलोऽन्यतो वा
कुर्याद्रुजोऽति भ्रुवि लोचने वा तमन्यतोवातमुदाहरन्ति २७
अम्लेन भुक्तेन विदाहिना च संछाद्यते सर्वत एव नेत्रम्
शोफान्वितं लोहितकैः सनीलैरेतादृगम्लाध्युषितं वदन्ति २८
अवेदना वाऽपि सवेदना वा यस्याक्षिराज्यो हि भवन्ति ताम्राः
मुहुर्विरज्यन्ति च ताः समन्ताद् व्याधिः सिरोत्पात इति प्रदिष्टः २९
मोहात् सिरोत्पात उपेक्षितस्तु जायेत रोगस्तु सिराप्रहर्षः
ताम्राच्छमस्रं स्रवति प्रगाढं तथा न शन्कोत्यभिवीक्षितुं च ३०
इति सुश्रुतसंहितायामुत्तरतन्त्रे सर्वगतरोगविज्ञानीयोनाम षष्ठोऽध्यायः ६

सप्तमोऽध्यायः
अथातो दृष्टिगतरोगविज्ञानीयमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
मसूरदलमात्रां तु पञ्चभूतप्रसादजाम्
खद्योतविस्फुलिङ्गाभामिद्धां तेजोभिरव्ययैः ३
आवृतां पटलेनाक्ष्णोर्बाह्येन विवराकृतिम्
शीतसात्म्यां नृणां दृष्टिमाहुर्नयनचिन्तकाः ४
रोगांस्तदाश्रयान् घोरान् षट् च षट् च प्रचक्ष्महे
पटलानुप्रविष्टस्य तिमिरस्य च लक्षणम् ५
सिराभिरभिसंप्राप्य विगुणोऽभ्यन्तरे भृशम्
प्रथमे पटले दोषो यस्य दृष्टौ व्यवस्थितः ६
अव्यक्तानि स रूपाणि सर्वाण्येव प्रपश्यति
दृष्टिर्भृशं विह्वलति द्वितीयं पटलं गते ७
मक्षिका मशकान् केशाञ्जालकानि च पश्यति
मण्डलानि पताकांश्च मरीचीः कुण्डलानि च ८
परिप्लवांश्च विविधान् वर्षमभ्रं तमांसि च
दूरस्थान्यपि रूपाणि मन्यते च समीपतः ९
समीपस्थानि दूरे च दृष्टेर्गोचरविभ्रमात्
यत्नवानपि चात्यर्थं सूचीपाशं न पश्यति १०
ऊर्ध्वं पश्यति नाधस्तात्तृतीयं पटलं गते
महान्त्यपि च रूपाणि च्छादितानीव वाससा ११
कर्णनासाक्षियुक्तानि विपरीतानि वीक्षते
यथादोषं च रज्येत दृष्टिर्दोषे बलीयसि १२
अधःस्थिते समीपस्थं दूरस्थं चोपरिस्थिते
पार्श्वस्थिते तथा दोषे पार्श्वस्थानि न पश्यति १३
समन्ततः स्थिते दोषे सङ्कुलानीव पश्यति
दृष्टिमध्यगते दोषे स एकं मन्यते द्विधा १४
द्विधास्थिते त्रिधा पश्येद्बहुधा चानवस्थिते
तिमिराख्यः स वै दोषः चतुर्थं पटलं गतः १५
रुणद्धि सर्वतो दृष्टिं लिङ्गनाशः स उच्यते
तस्मिन्नपि तमोभूते नातिरूढे महागदे १६
चन्द्रा दित्यौ सनक्षत्रावन्तरिक्षे च विद्युतः
निर्मलानि च तेजांसि भ्राजिष्णूनि च पश्यति १७
स एव लिङ्गनाशस्तु नीलिकाकाचसंज्ञितः
तत्र वातेन रूपाणि भ्रमन्तीव स पश्यति १८
आविलान्यरुणाभानि व्याविद्धानि च मानवः
पित्तेनादित्यखद्योतशक्रचापतडिद्गुणान् १९
शिखिबर्हविचित्राणि नीलकृष्णानि पश्यति
कफेन पश्येद्रू पाणि स्निग्धानि च सितानि च २०
गौरचामरगौराणि श्वेताभ्रप्रतिमानि च
पश्येदसूक्ष्माण्यत्यर्थं व्यभ्रे चैवाभ्रसंप्लवम् २१
सलिलप्लावितानीव परिजाड्यानि मानवः
तथा रक्तेन रक्तानि तमांसि विविधानि च २२
हरितश्यावकृष्णानि धूमधूम्राणि चेक्षते
सन्निपातेन चित्राणि विप्लुतानि च पश्यति २३
बहुधा वा द्विधा वाऽपि सर्वाण्येव समन्ततः
हीनाधिकाङ्गान्यथवा ज्योतींष्यपि च पश्यति २४
पित्तं कुर्यात् परिम्लायि मूर्च्छितं रक्ततेजसा
पीता दिशस्तथोद्यन्तमादित्यमिव पश्यति २५
विकीर्यमाणान् खद्योतैर्वृक्षांस्तेजोभिरेव च
वक्ष्यामि षड्विधं रागैर्लिङ्गनाशमतः परम् २६
रागोऽरुणो मारुतजः प्रदिष्टः पित्तात् परिम्लाय्यथवाऽपि नीलः
कफात् सितः शोणितजस्तु रक्तः समस्तदोषोऽथ विचित्ररूपः २७
रक्तजं मण्डलं दृष्टौ स्थूलकाचानलप्रभम्
परिम्लायिनि रोगे स्यान्म्लाय्यानीलं च मण्डलम् २८
दोषक्षयात् कदाचित् स्यात्स्वयं तत्र च दर्शनम्
अरुणं मण्डलं वाताच्चञ्चलं परुषं तथा २९
पित्तान्मण्डलमानीलं कांस्याभं पीतमेव वा
श्लेष्मणा बहलं स्निग्धं शङ्खकुन्देन्दुपाण्डुरम् ३०
चलत्पद्मपलाशस्थः शुक्लो बिन्दुरिवाम्भसः
संकुचत्यातपेऽत्थ छायायां विस्तृतो भवेत् ३१
मृद्यमाने च नयने मण्डलं तद्विसर्पति
प्रवालपद्मपत्राभं मण्डलं शोणितात्मकम् ३२
दृष्टिरागो भवेच्चित्रो लिङ्गनाशे त्रिदोषजे
यथास्वं दोषलिङ्गानि सर्वेष्वेव भवन्ति हि ३३
षड् लिङ्गनाशाः षडिमे च रोगा दृष्ट्याश्रयाः षट् च षडेव च स्युः
तथा नरः पित्तविदग्धदृष्टिः कफेन चान्यस्त्वथ धूमदर्शी ३४
यो ह्रस्वजाड्योनकुलान्धता च गम्भीरसंज्ञा च तथैव दृष्टिः
पित्तेन दुष्टेन गतेन दृष्टिं पीता भवेद्यस्य नरस्य दृष्टिः ३५
पीतानि रूपाणि च मन्यते यः स मानवः पित्तविदग्धदृष्टिः
प्राप्ते तृतीयं पटलं तु दोषे दिवा न पश्येन्निशि वीक्षते च ३६
रात्रौ स शीतानुगृहीतदृष्टिः पित्ताल्पभावादपि तानि पश्येत्
तथा नरः श्लेष्मविदग्धदृष्टिस्तान्येव शुक्लानि हि मन्यते तु ३७
त्रिषु स्थितोल्पः पटलेषु दोषो नक्तान्ध्यमापादयति प्रसह्य
दिवा स सूर्यानुगृहीतचक्षुरीक्षेत रूपाणि कफाल्पभावात् ३८
शोकज्वरायासशिरोभितापैरभ्याहता यस्य नरस्य दृष्टिः
सधूमकान् पश्यति सर्वभावांस्तं धूमदर्शीति वदन्ति रोगम् ३९
स ह्रस्वजाड्यो दिवसेषु कृच्छ्राद्ध्रस्वानि रूपाणि च येन पश्येत्
विद्योतते येन नरस्य दृष्टिर्दोषाभिपन्ना नकुलस्य यद्वत् ४०
चित्राणि रूपाणि दिवा स पश्येत् स वै विकारो नकुलान्ध्यसंज्ञः
दृष्टिर्विरूपा श्वसनोपसृष्टा सङ्कुच्यतेऽभ्यन्तरतश्च याति ४१
रुजावगाढा च तमक्षिरोगं गम्भीरिकेति प्रवदन्ति तज्ज्ञाः
बाह्यौ पुनर्द्वाविह संप्रदिष्टौ निमित्ततश्चाप्यनिमित्ततश्च ४२
निमित्ततस्तत्र शिरोभितापाज्ज्ञेयस्त्वभिष्यन्दनिदर्शनैश्च
सुरर्षिगन्धर्वमहोरगाणां सन्दर्शनेनापि च भास्वराणाम् ४३
हन्येत दृष्टिर्मनुजस्य यस्य स लिङ्गनाशस्त्वनिमित्तसंज्ञः
तत्राक्षि विस्पष्टमिवावभाति वैदूर्यवर्णा विमला च दृष्टिः ४४
विदीर्यते सीदति हीयते वा नृणामभीघातहता तु दृष्टिः ४५
इत्येते नयनगता मया विकाराः संख्याताः पृथगिह षट् च सप्ततिश्च
एतेषां पृथगिह विस्तरेण सर्वं वक्ष्येऽह तदनु चिकित्सितं यथावत् ४६
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रेदृष्टिगतरोगविज्ञानीयो
नाम सप्तमोऽध्यायः ७

अष्टमोऽध्यायः
अथातश्चिकित्सितप्रविभागविज्ञानीयमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः सुश्रुताय २
षट्सप्ततिर्येऽभिहिता व्याधयो नामलक्षणैः
चिकित्सितमिदं तेषां समासव्यासतः शृणु ३
छेद्यास्तेषु दशैकश्च नव लेख्याः प्रकीर्तिताः
भेद्याः पञ्च विकाराः स्युर्व्यध्याः पञ्चदशैव तु ४
द्वादशाऽशस्त्रकृत्याश्च याप्याः सप्त भवन्ति हि
रोगा वर्जयितव्याः स्युर्दश पञ्च च जानता
असाध्यौ वा भवेतां तु याप्यौ चागन्तुसंज्ञितौ ५
अर्शोऽन्वितं भवति वर्त्म तु यत्तथाऽश शुष्कं तथाऽबुदमथो पिडकाः सिराजाः
जालं सिराजमपि पञ्चविधं तथाऽम छेद्या भवन्ति सह पर्वणिकामयेन ६
उत्सङ्गिनी बहलकर्दमवर्त्मनी च श्यावं च यच्च पठितं त्विह बद्धवर्त्म
क्लिष्टं च पोथकियुतं खलु यच्च वर्त्म कुम्भीकिनी च सह शर्करया च लेख्याः ७
श्लेष्मोपनाहलगणौ च बिसं च भेद्या ग्रन्थिश्च यः कृमिकृतोऽञ्जननामिका च
आदौ सिरा निगदितास्तु ययोः प्रयोगे पाकौ च यौ नयनयोः पवनोऽन्यतश्च ८
पूयालसानिलविपर्ययमन्थसंज्ञाः स्यन्दास्तु यान्त्युपशमं हि सिराव्यधेन
शुष्काक्षिपाककफपित्तविदग्धदृष्टिष्वम्लाख्यशुक्रसहितार्जुनपिष्टकेषु ९
अक्लिन्नवर्त्महुतभुग्ध्वजदर्शिशुक्तिप्रक्लिन्नवर्त्मसु तथैव बलाससंज्ञे
आगन्तुनाऽमययुगेन च दूषितायां दृष्टौ न शस्त्रपतनं प्रवदन्ति तज्ज्ञाः १०
संपश्यतः षडपि येऽभिहितास्तु काचास्ते पक्ष्मकोपसहितास्तु भवन्ति याप्याः
चत्वार एव पवनप्रभवास्त्वसाध्या द्वौ पित्तजौ कफनिमित्तज एक एव
अष्टार्धका रुधिरजाश्च गदास्त्रिदोषास्तावन्त एव गदितावपि बाह्यजौ द्वौ ११
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे चिकित्सितप्रविभागविज्ञानीयो नामाष्टमोऽध्यायः ८

नवमोऽध्यायः
अथातो वाताभिष्यन्दप्रतिषेधं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
पुराणसर्पिषा स्निग्धौ स्यन्दाधीमन्थपीडितौ
स्वेदयित्वा यथान्यायं सिरामोक्षेण योजयेत् ३
संपादयेद्बस्तिभिस्तु सम्यक् स्नेहविरेचितौ
तर्पणैः पुटपाकैश्च धूमैराश्च्योतनैस्तथा ४
नस्यस्नेहपरीषेकैः शिरोबस्तिभिरेव च
वातघ्नानूपजलजमांसाम्लक्वाथसेचनैः ५
स्नेहैश्चतुर्भिरुष्णैश्च तत्पीताम्बरधारणैः
पयोभिर्वेसवारैश्च साल्वणैः पायसैस्तथा ६
भिषक् संपादयेदेतावुपनाहैश्च पूजितैः
ग्राम्यानूपौदकरसैः स्निग्धैः फलरसान्वितैः ७
सुसंस्कृतैः पयोभिश्च तयोराहार इष्यते
तथा चोपरि भक्तस्य सर्पिःपानंप्रिशस्यते ८
त्रिफलाक्वाथसंसिद्धं केवलं जीर्णमेव वा
सिद्धं वातहरैः क्षीरं प्रथमेन गणेन वा ९
स्नेहास्तैलाद्विना सिद्धा वातघ्नैस्तर्पणे हिताः
स्नैहिकः पुटपाकश्च धूमो नस्यं च तद्विधम् १०
नस्यादिषु स्थिराक्षीरमधुरैस्तैलमिष्यते
एरण्डपल्लवे मूले त्वचि वाऽज पयः शृतम् ११
कण्टकार्याश्च मूलेषु सुखोष्णं सेचने हितम्
सैन्धवोदीच्ययष्ट्याह्वपिप्पलीभिः शृतं पयः १२
हितमर्धोदकं सेके तथाऽश्च्योतनमेव च
ह्रीबेरवक्रमञ्जिष्ठोदुम्बरत्वक्षु साधितम् १३
साम्भश्छागं पयो वाऽपि शूलाश्च्योतनमुत्तमम्
मधुकं रजनीं पथ्यां देवदारुं च पेषयेत् १४
आजेन पयसा श्रेष्ठमभिष्यन्दे तदञ्जनम्
गैरिकं सैन्धवं कृष्णां नागरं च यथोत्तरम् १५
द्विगुणं पिष्टमद्भिस्तु गुटिकाञ्जनमिष्यते
स्नेहाञ्जनं हितं चात्र वक्ष्यते तद्यथाविधि १६
रोगो यश्चान्यतोवातो यश्च मारुतपर्ययः
अनेनैव विधानेन भिषक् तावपि साधयेत् १७
पूर्वभक्तं हितं सर्पिः क्षीरं वाऽप्यथ भोजने
वृक्षादन्यां कपित्थे च पञ्चमूले महत्यपि १८
सक्षीरं कर्कटरसे सिद्धं चात्र घृतं पिबेत्
सिद्धं वा हितमत्राहुः पत्तूरार्तगलाग्निकैः १९
सक्षीरं मेषशृङ्ग्या वा सर्पिर्वीरतरेण वा
सैन्धवं दारु शुण्ठी च मातुलुङ्गरसो घृतम् २०
स्तन्योदकाभ्यां कर्तव्यं शुष्कपाके तदञ्जनम्
पूजितं सर्पिषश्चात्र पानमक्ष्णोश्च तर्पणम् २१
घृतेन जीवनीयेन नस्यं तैलेन चाणुना
परिषेके हितं चात्र पयः शीतं ससैन्धवम् २२
रजनीदारुसिद्धं वा सैन्धवेन समायुतम्
सर्पिर्युतं स्तन्यघृष्टमञ्जनं वा महौषधम् २३
वसा वाऽनूपजलजा सैन्धवेन समायुता
नागरोन्मिश्रिता किञ्चिच्छुष्कपाके तदञ्जनम् २४
पवनप्रभवा रोगा ये केचिद्दृष्टिनाशनाः
बीजेनानेन मतिमान् तेषु कर्म प्रयोजयेत् २५
इति सुश्रुसंहितायामुत्तरतन्त्रान्तर्गतेशालाक्यतन्त्रे वाताभिष्यन्दप्रतिषेधो
नाम नवमोऽध्यायः ९

दशमोऽध्यायः
अथातः पित्ताभिष्यन्दप्रतिषेधं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
पित्तस्यन्दे पैत्तिके चाधिमन्थे रक्तास्रावः स्रंसनं चापि कार्यम्
अक्ष्णोः सेकालेपनस्याञ्जनानि पैत्ते च स्याद्यद्विसर्पे विधानम् ३
गुन्द्रां शालि शैवलं शैलभेदं दार्वीमेलामुत्पलं रोध्रमभ्रम्
पद्मात्पत्रं शर्करा दर्भमिक्षुं तालं रोध्रं वेतसं पद्मकं च ४
द्रा क्षां क्षौद्रं चन्दनं यष्टिकाह्वं योषित्क्षीरं रात्र्यनन्ते च पिष्ट्वा
सर्पिःसिद्धं तर्पणे सेकनस्ये शस्तं क्षीरं सिद्धमेतेषु चाजम् ५
योज्यो वर्गो व्यस्त एषोऽन्यथा वा सम्यङ्नस्येऽष्टार्धसंख्येऽपि नित्यम्
क्रियाः सर्वाः पित्तहर्यः प्रशस्तास्त्र्यहाच्चोर्ध्वं क्षीरसर्पिश्च नस्यम् ६
पालाशं स्याच्छोणितं चाञ्जनार्थे शल्लक्या वा शर्कराक्षौद्र युक्तम्
रसक्रियां शर्कराक्षौद्र युक्तां पालिन्द्यां वा मधुके वाऽपि कुर्यात् ७
मुस्ता फेनः सागरस्योत्पलं च कृमिघ्नैलाधात्रिबीजाद्र सश्च
तालीशैलागैरिकोशीरशङ्खैरेवं युञ्ज्यादञ्जनं स्तन्यपिष्टैः ८
चूर्णं कुर्यादञ्जनार्थे रसो वा स्तन्योपेतो धातकीस्यन्दनाभ्याम्
योषित्स्तन्यं शातकुम्भं विघृष्टं क्षौद्रो पेतं कैंशुकं चापि पुष्पम् ९
रोध्रं द्रा क्षां शर्करामुत्पलं च नार्याः क्षीरे यष्टिकाह्वं वचां च
पिष्ट्वा क्षीरे वर्णकस्य त्वचं च तोयोन्मिश्रे चन्दनोदुम्बरे च १०
कार्यः फेनः सागरस्याञ्जनार्थे नारीस्तन्ये माक्षिके चापि घृष्टः
योषित्स्तन्ये स्थापितं यष्टिकाह्वं रोध्रं द्रा क्षां शर्करामुत्पलं च ११
क्षौमाबद्धं पथ्यमाश्च्योतने वा सर्पिर्घृष्टं यष्टिकाह्वं सरोध्रम्
तोयोन्मिश्राः काश्मरीधात्रिपथ्यास्तद्वच्चाहुः कट्फलं चाम्बुनैव १२
एषोऽम्लाख्येऽनुक्रमश्चापि शुक्तौ कार्यः सर्वः स्यात्सिरामोक्षवर्ज्यः १३
सर्पिः पेयं त्रैफलं तैल्वकं वा पेयं वा स्यात् केवलं यत् पुराणम्
दोषेऽधस्ताच्छुक्तिकायामपास्ते शीतैर्द्र व्यैरञ्जनं कार्यमाशु १४
वैदूर्यं यत् स्फाटिकं वैद्रुमं च मौक्तं शाङ्खं राजतं शातकुम्भम्
चूर्णं सूक्ष्मं शर्कराक्षौद्र युक्तं शुक्तिं हन्यादञ्जनं चैतदाशु १५
युञ्ज्यात् सर्पिर्धूमदर्शी नरस्तु शेषं कुर्याद्र क्तपित्ते विधानम्
यच्चैवान्यत् पित्तहृच्चापि सर्वं यद्वीसर्पे पैत्तिके वै विधानम् १६
इति श्रीसुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे पित्ताभिष्यन्दप्रतिषेधो नाम दशमोऽध्यायः १०

एकादशोऽध्यायः
अथातः श्लेष्माभिष्यन्दप्रतिषेधं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
स्यन्दाधिमन्थौ कफजौ प्रवृद्धौ जयेत् सिराणामथ मोक्षणेन
स्वेदावपीडाञ्जनधूमसेकप्रलेपयोगैः कवलग्रहैश्च ३
रूक्षैस्तथाऽश्च्योतनसंविधानैस्तथैव रूक्षैः पुटपाकयोगैः
त्र्यहात्त्र्यहाच्चाप्यपतर्पणान्ते प्रातस्तयोस्तिक्तघृतं प्रशस्तम् ४
तदन्नपानं च समाचरेद्धि यच्छ्लेष्मणो नैव करोति वृद्धिम्
कुटन्नटास्फोटफणिज्झबिल्वपत्तूरपिल्वर्ककपित्थभङ्गैः ५
स्वेदं विदध्यात् अथवाऽनुलेपं बर्हिष्ठशुण्ठीसुरकाष्ठकुष्ठैः
सिन्धूत्थहिङ्गुत्रिफलामधूकप्रपौण्डरीकाञ्जनतुत्थताम्रैः ६
पिष्टैर्जलेनाञ्जनवर्तयः स्युः पथ्याहरिद्रा मधुकाञ्जनैर्वा
त्रीण्यूषणानि त्रिफला हरिद्रा विडङ्गसारश्च समानि च स्युः ७
बर्हिष्ठकुष्ठामरकाष्ठशङ्खपाठामलव्योषमनःशिलाश्च
पिष्ट्वाऽम्बुना वा कुसुमानि जातिकरञ्जशोभाञ्जनजानि युञ्ज्यात् ८
फलं प्रकीर्यादथवाऽपि शिग्रोः पुष्पं च तुल्यं बृहतीद्वयस्य
रसाञ्जनं सैन्धवचन्दनं च मनःशिलाले लशुनं च तुल्यम् ९
पिष्ट्वाऽञ्जनार्थे कफजेषु धीमान् वर्तीर्विदध्यान्नयनामयेषु
रोगे बलासग्रथितेऽञ्जनं ज्ञैः कर्तव्यमेतत् सुविशुद्धकाये १०
नीलान् यवान् गव्यपयोऽनुपीतान् शलाकिनः शुष्कतनून् विदह्य
तथाऽजकास्फोतकपित्थबिल्वनिर्गुण्डिजातीकुसुमानि चैव ११
तत्क्षारवत्सैन्धवतुत्थरोचनं पक्वं विदध्यादथ लोहनाड्याम्
एतद्बलासग्रथितेऽञ्जनं स्यादेषोऽनुकल्पस्तु फणिज्झकादौ १२
महौषधं मागधिकां च मुस्तां ससैन्धवं यन्मरिचं च शुक्लम्
तन्मातुलुङ्गस्वरसेन पिष्टं नेत्राञ्जनं पिष्टकमाशु हन्यात् १३
फले बृहत्या मगधोद्भवानां निधाय कल्कं फलपाककाले
स्रोतोजयुक्तं च तदुद्धृतं स्यात्तद्वत्तु पिष्टे विधिरेष चापि १४
वार्ताकशिग्र्विन्द्र सुरापटोलकिराततिक्तामलकीफलेषु
कासीससामुद्र रसाञ्जनानि जात्यास्तथा क्षारकमेव चापि १५
प्रक्लिन्नवर्त्मन्युपदिश्यते तु योगाञ्जनं तन्मधुनाऽवघृष्टम्
नादेयमग्र्यं मरिचं च शुक्लं नेपालजाता च समप्रमाणा १६
समातुलुङ्गद्र व एष योगः कण्डूं निहन्यात् सकृदञ्जनेन
सशृङ्गवेरं सुरदारु मुस्तं सिन्धुप्रभूतं मुकुलानि जात्याः १७
सुराप्रपिष्टं त्विदमञ्जनं हि कण्ड्वां च शोफे च हितं वदन्ति
स्यन्दाधिमन्थक्रममाचरेच्च सर्वेषु चैतेषु सदाऽप्रमत्तः १८
विशेषतो नावनमेव कार्यं संसर्जनं चापि यथोपदिष्टम्
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे कफाभिष्यन्दप्रतिषेधो नामैकादशोऽध्यायः ११

द्वादशोऽध्यायः
अथातो रक्ताभिष्यन्दप्रतिषेधं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
मन्थं स्यन्दं सिरोत्पातं सिराहर्षं च रक्तजम्
एकेनैव विधानेन चिकित्सेच्चतुरो गदान् ३
व्याध्यार्तांश्चतुरोऽप्येतान् स्निग्धान्कौम्भेन सर्पिषा
रसैरुदारैरथवा सिरामोक्षेण योजयेत् ४
विरिक्तानां प्रकामं च शिरांस्येषां विशोधयेत्
वैरेचनिकसिद्धेन सितायुक्तेन सर्पिषा ५
मिज्ज्ञा वा तद्विमिश्रेण मेदसा तच्छृतेन वा
ततः प्रदेहाः परिषेचनानि नस्यानि धूमाश्च यथास्वमेव
आश्च्योतनाभ्यञ्जनतर्पणानि स्निग्धाश्च कार्याः पुटपाकयोगाः ६
नीलोत्पलोशीरकटङ्कटेरीकालीययष्टीमधुमुस्तरोध्रैः
सपद्मकैर्धौतघृतप्रदिग्धैरक्ष्णोः प्रलेपं परितः प्रकुर्यात् ७
रुजायां चाप्यतिभृशं स्वेदाश्च मृदवो हिताः
अक्ष्णोः समन्ततः कार्यं पातनं च जलौकसाम् ८
घृतस्य महती मात्रा पीता चार्तिं नियच्छति
पित्ताभिष्यन्दशमनो विधिश्चाप्युपपादितः ९
कशेरुमधुकाभ्यां वा चूर्णमम्बरसंवृतम्
न्यस्तमप्स्वान्तरिक्षासु हितमाश्च्योतनं भवेत् १०
पाटल्यर्जुनश्रीपर्णीधातकीधात्रिबिल्वतः
पुष्पाण्यथ बृहत्योश्च बिम्बीलोटाच्च तुल्यशः ११
समञ्जिष्ठानि मधुना पिष्टानीक्षुरसेन वा
रक्ताभिष्यन्दशान्त्यर्थमेतदञ्जनमिष्यते १२
चन्दनं कुमुदं पत्रं शिलाजतु सकुङ्कुमम्
अयस्ताम्ररजस्तुत्थं निम्बनिर्यासमञ्जनम् १३
त्रपु कांस्यमलं चापि पिष्ट्वा पुष्परसेन तु
विपुला याः कृता वर्त्यः पूजिताश्चाञ्जने सदा १४
स्यादञ्जनं घृतं क्षौद्रं सिरोत्पातस्य भेषजम्
तद्वत्सैन्धवकासीसं स्तन्यघृष्टं च पूजितम् १५
मधुना शङ्खनैपालीतुत्थदार्व्यः ससैन्धवाः
रसः शिरीषपुष्पाच्च सुरामरिचमाक्षिकैः १६
युक्तं तु मधुना वाऽपि गैरिकं हितमञ्जने
सिराहर्षेऽञ्जनं कुर्यात् फाणितं मधुसंयुतम् १७
मधुना तार्क्ष्यजं वाऽपि कासीसं वा ससैन्धवम्
वेत्राम्लस्तन्यसंयुक्तं फाणितं च ससैन्धवम् १८
पैत्तं विधिमशेषेण कुर्यादर्जुनशान्तये
इक्षुक्षौद्र सितास्तन्यदार्वीमधुकसैन्धवैः १९
सेकाञ्जनं चात्र हितमम्लैराश्च्योतनं तथा
सितामधुककट्वङ्गमस्तुक्षौद्रा म्लसैन्धवैः २०
बीजपूरककोलाम्लदाडिमाम्लैश्च युक्तितः
एकशो वा द्विशो वाऽपि योजितं वा त्रिभिस्त्रिभिः २१
स्फटिकं विद्रुमं शङ्खो मधुकं मधु चैव हि
शङ्खक्षौद्र सितायुक्तः सामुद्रः फेन एव वा २२
द्वाविमौ विहितौ योगावञ्जनेऽजुननाशनौ
सैन्धवक्षौद्र कतकाः सक्षौद्रं वा रसाञ्जनम् २३
कासीसं मधुना वाऽपि योज्यमत्राञ्जने सदा
लोहचूर्णानि सर्वाणि धातवो लवणानि च २४
रत्नानि दन्ताः शृङ्गाणि गणश्चाप्यवसादनः
कुक्कुटाण्डकपालानि लशुनं कटुकत्रयम् २५
करञ्जबीजमेला च लेख्याञ्जनमिदं स्मृतम्
पुटपाकावसानेन रक्तविस्रावणादिना २६
संपादितस्य विधिना कृत्स्नेन स्यन्दघातिना
अनेनापहरेच्छुक्रमव्रणं कुशलो भिषक् २७
उत्तानमवगाढं वा कर्कशं वाऽपि सव्रणम्
शिरीषबीजमरिचपिप्पलीसैन्धवैरपि २८
शुक्रस्य घर्षणं कार्यमथवा सैन्धवेन तु
कुर्यात्ताम्ररजःशङ्खशिलामरिचसैन्धवैः २९
अन्त्याद्द्विगुणितैरेभिरञ्जनं शुक्रनाशनम्
कुर्यादञ्जनयोगौ वा सम्यक् श्लोकार्धिकाविमौ ३०
शङ्खकोलास्थिकतकद्रा क्षामधुकमाक्षिकैः
क्षौद्र दन्तार्णवमलशिरीषकुसुमैरपि ३१
क्षाराञ्जनं वा वितरेद्बलासग्रथितापहम्
मुद्गान् वा निस्तुषान् भृष्टान् शङ्खक्षौद्र सितायुतान् ३२
मधूकसारं मधुना योजयेच्चाञ्जने सदा
बिभीतकास्थिमज्जा वा सक्षौद्रः शुक्रनाशनः ३३
शङ्खशुक्तिमधुद्रा क्षामधुकं कतकानि च
द्वित्वग्गते सशूले वा वातघ्नं तर्पणं हितम् ३४
वंशजारुष्करौ तालं नारिकेलं च दाहयेत्
विस्राव्य क्षारवच्चूर्णं भावयेत्करभास्थिजम् ३५
बहुशोऽञ्जनमेतत्स्याच्छुक्रवैवर्ण्यनाशनम्
अजकां पार्श्वतो विद्ध्वा सूच्या विस्राव्य चोदकम् ३६
व्रणं गोमांसचूर्णेन पूरयेत् सर्पिषा सह
वहुशोऽवलिखेच्चापि वर्त्मास्योपगतं यदि ३७
सशोफश्चाप्यशोफश्च द्वौ पाकौ यौ प्रकीर्तितौ
स्नेहस्वेदोपपन्नस्य तत्र विद्ध्वा सिरां भिषक् ३८
सेकाश्च्योतननस्यानि पुटपाकांश्च कारयेत्
सर्वतश्चापि शुद्धस्य कर्तव्यमिदमञ्जनम् ३९
ताम्रपात्रस्थितं मासं सर्पिः सैन्धवसंयुतम्
मैरेयं वाऽपि दध्येवं दध्युत्तरकमेव वा ४०
घृतं कांस्यमलोपेतं स्तन्यं वाऽपि ससैन्धवम्
मधूकसारं मधुना तुल्यांशं गैरिकेण वा ४१
सर्पिःसैन्धवताम्राणि योषित्स्तन्ययुतानि वा
दाडिमारेवताश्मन्तकोलाम्लैश्च ससैन्धवाम्
रसक्रियां वा वितरेत्सम्यक्पाकजिघांसया ४२
मासं सैन्धवसंयुक्तं स्थितं सर्पिषि नागरम्
आश्च्योतनाञ्जनं योज्यमबलाक्षीरसंयुतम् ४३
जात्याः पुष्पं सैन्धवं शृङ्गवेरं कृष्णाबीजं कीटशत्रोश्च सारम्
एतत् पिष्टं नेत्रपाकेऽञ्जनार्थं क्षौद्रो पेतं निर्विशङ्कं प्रयोज्यम् ४४
पूयालसे शोणितमोक्षणं च हितं तथैवाप्युपनाहनं च
कृत्स्नो विधिश्चेक्षणपाकघाती यथाविधानं भिषजा प्रयोज्यः ४५
कासीससिन्धुप्रभवार्द्र कैस्तु हितं भवेदञ्जनमेव चात्र
क्षौद्रा न्वितैरेभिरथोपयुञ्ज्यादन्यत्तु ताम्रायसचूर्णयुक्तैः ४६
स्नेहादिभिः सम्यगपास्य दोषांस्तृप्तिं विधायाथ यथास्वमेव
प्रक्लिन्नवर्त्मानमुपक्रमेत सेकाञ्जनाश्च्योतननस्यधूमैः ४७
मुस्ताहरिद्रा मधुकप्रियङ्गुसिद्धार्थरोध्रोत्पलसारिवाभि
क्षुण्णाभिराश्च्योतनमेव कार्यमत्राञ्जनं चाञ्जनमाक्षिकं स्यात् ४८
पत्रं फलं चामलकस्य पक्त्वा क्रियां विदध्यादथवाऽञ्जनार्थे
वंशस्य मूलेन रसक्रियां वा वर्तीकृतां ताम्रकपालपक्वाम् ४९
रसक्रिंयां वा त्रिफलाविपक्वां पलाशपुष्पैः खरमञ्जरेर्वा
पिष्ट्वा छगल्याः पयसा मलं वा कांसस्य दग्ध्वा सह तान्तवेन ५०
प्रत्यञ्जनं तन्मरिचैरुपेतं चूर्णेन ताम्रस्य सहोपयोज्यम्
समुद्र फेनं लवणोत्तमं च शङ्खोऽथ मुद्गो मरिचं च शुक्लम् ५१
चूर्णाञ्जनं जाड्यमथापि कण्डूमक्लिन्नवर्त्मान्युपहन्ति शीघ्रम्
प्रक्लिन्नवर्त्मन्यपि चैत एव योगाः प्रयोज्याश्च समीक्ष्य दोषम् ५२
सकज्जलं ताम्रघटे च घृष्टं सर्पिर्युतं तुत्थकमञ्जनं च ५३
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे रक्ताभिष्यन्दप्रतिषेधो नाम द्वादशोऽध्यायः १२

त्रयोदशोऽध्यायः
यथोवाच भगवान् धन्वन्तरिः २
नव येऽभिहिता लेख्याः सामान्यस्तेष्वयं विधिः
स्निग्धवान्तविरिक्तस्य निवातातपसद्मनि ३
आप्तैर्दृढं गृहीतस्य वेश्मन्युत्तानशायिनः
सुखोदकप्रतप्तेन वाससा सुसमाहितः
स्वेदयेद्वर्त्म निर्भुज्य वामाङ्गुष्ठाङ्गुलिस्थितम् ४
अङ्गुल्यङ्गुष्ठकाभ्यां तु निर्भुग्नं वर्त्म यत्नतः
प्लोतान्तराभ्यां न यथा चलति स्रंसतेऽपि वा ५
ततः प्रमृज्य प्लोतेन वर्त्म शस्त्रपदाङ्कितम्
लिखेच्छस्त्रेण पत्रैर्वा ततो रक्ते स्थिते पुनः ६
स्विन्नं मनोह्वाकासीसव्योषार्द्राञ्जनसैन्धवैः
श्लक्ष्णपिष्टैः समाक्षीकैः प्रतिसार्योष्णवारिणा ७
प्रक्षाल्य हविषा सिक्तं व्रणवत् समुपाचरेत्
स्वेदावपीडप्रभृतींस्त्र्यहादूर्ध्वं प्रयोजयेत् ८
व्यासतस्ते समुद्दिष्टं विधानं लेख्यकर्मणि
असृगास्रावरहितं कण्डूशोफविवर्जितम् ९
समं नखनिभं वर्त्म लिखितं सम्यगिष्यते
रक्तमक्षि स्रवेत् स्कन्नं क्षताच्छस्त्रकृताद्ध्रुवम् १०
रागशोफपरिस्रावास्तिमिरं व्याध्यनिर्जयः
वर्त्म श्यावं गुरु स्तब्धं कण्डूहर्षोपदेहवत् ११
नेत्रपाकमुदीर्णं वा कुर्वीताप्रतिकारिणः
एतद्दुर्लिखितं ज्ञेयं स्नेहयित्वा पुनर्लिखेत् १२
व्यावर्तते यदा वर्त्म पक्ष्म चापि विमुह्यति
स्यात् सरुक् स्रावबहुलं तदतिस्रावितं विदुः १३
स्नेहस्वेदादिरिष्टः स्यात् क्रमस्तत्रानिलापहः
वर्त्मावबन्धं क्लिष्टं च बहलं यच्च कीर्तितम् १४
पोथकीश्चाप्यवलिखेत् प्रच्छयित्वाऽग्रतः शनैः
समं लिखेत्तु मेधावी श्यावकर्दमवर्त्मनी १५
कुम्भीकिनीं शर्करां च तथैवोत्सङ्गिनीमपि
कल्पयित्वा तु शस्त्रेण लिखेत् पश्चादतन्द्रि तः १६
भवेयुर्वर्त्मसु च याः पिडकाः कठिना भृशम्
ह्रस्वास्ताम्राश्च ताः पक्वा भिन्द्याद्भिन्ना लिखेदपि १७
तरुणीश्चाल्पसंरम्भा पिडका बाह्यवर्त्मजाः
विदित्वैताः प्रशमयेत् स्वेदालेपनशोधनैः १८
रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे लेख्यरोगप्रतिषेधो
नाम त्रयोदशोऽध्यायः १३

चतुर्दशोऽध्यायः
अथातो भेद्यरोगप्रतिषेधं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
स्वेदयित्वा बिसग्रन्थिं छिद्रा ण्यस्य निराशयम्
पक्वं भित्त्वा तु शस्त्रेण सैन्धवेनावचूर्णयेत् ३
कासीसमागधीपुष्पनेपाल्येलायुतेन तु
ततः क्षौद्र घृतं दत्त्वा सम्यग्बन्धमथाचरेत् ४
रोचनाक्षारतुत्थानि पिप्पल्यः क्षौद्र मेव च
प्रतिसारणमेकैकं भिन्ने लगण इष्यते ५
महत्यपि च युञ्जीत क्षाराग्नी विधिकोविदः
स्विन्नांभिन्नां विनिष्पीड्य भिषगञ्जननामिकाम् ६
शिलैलानतसिन्धूत्थैः सक्षौद्रैः प्रतिसारयेत्
रसाञ्जनमधुभ्यां तु भित्त्वा वा शस्त्रकर्मवित् ७
प्रतिसार्य्याञ्जनैर्युञ्ज्यादुष्णैर्दीपशिखोद्भवैः
सम्यक् स्विन्ने कृमिग्रन्थौ भिन्ने स्यात् प्रतिसारणम् ८
त्रिफलातुत्थकासीससैन्धवैश्च रसक्रिया
भित्त्वोपनाहं कफजं पिप्पलीमधुसैन्धवैः ९
लेखयेन्मण्डलाग्रेण समन्तात् प्रच्छयेदपि
संस्नेह्य पत्रभङ्गैश्च स्वेदयित्वा यथासुखम् १०
आपाकाद्विधिनोक्तेन पञ्चभेद्यानुपाचरेत्
सर्वेष्वेतेषु विहितं विधानं स्नेहपूर्वकम्
संपक्वे प्रयतो भूत्वा कुर्वीत व्रणरोपणम् ११
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे भेद्यरोगप्रतिषेधो
नाम चतुर्दशोऽध्यायः १४

पञ्चदशोऽध्यायः
अथातश्छेद्यरोगप्रतिषेधं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
स्निग्धं भुक्तवतो ह्यन्नमुपविष्टस्य यत्नतः
संरोषयेत्तु नयनं भिषक् चूर्णैस्तु लावणैः ३
ततः संरोषितं तूर्णं सुस्विन्नं परिघट्टितम्
अर्म यत्र वलीजातं तत्रैतल्लगयेद्भिषक् ४
अपाङ्गं प्रेक्षमाणस्य बडिशेन समाहितः
मुचुण्ड्याऽदाय मेधावी सूचीसूत्रेण वा पुनः ५
न चोत्थापयता क्षिप्रं कार्यमभ्युन्नतं तु तत्
शस्त्राबाधभयाच्चास्य वर्त्मनी ग्राहयेद्दृढम् ६
ततः प्रशिथिलीभूतं त्रिभिरेव विलम्बितम्
उल्लिखन्मण्डलाग्रेण तीक्ष्णेन परिशोधयेत् ७
विमुक्तं सर्वतश्चापि कृष्णाच्छुक्लाच्च मण्डलात्
नीत्वा कनीनकोपान्तं छिन्द्यान्नातिकनीनकम् ८
चतुर्भागस्थिते मांसे नाक्षि व्यापत्तिमृच्छति
कनीनकवधादस्रं नाडी वाऽप्युपजायते ९
हीनच्छेदात् पुनर्वृद्धिं शीघ्रमेवाधिगच्छति
अर्म यज्जालवद्व्यापि तदप्युन्मार्ज्य लम्बितम् १०
छिन्द्याद्वक्रेण शस्त्रेण वर्त्मशुक्लान्तमाश्रितम्
प्रतिसारणमक्ष्णोस्तु ततः कार्यमनन्तरम् ११
यावनालस्य चूर्णेन त्रिकटोर्लवणस्य च
स्वेदयित्वा ततः पश्चाद्बध्नीयात् कुशलो भिषक् १२
दोषर्तुबलकालज्ञः स्नेहं दत्त्वा यथाहितम्
व्रणवत् संविधानं तु तस्य कुर्यादतः परम् १३
त्र्यहान्मुक्त्वा करस्वेदं दत्त्वा शोधनमाचरेत्
करञ्जबीजामलकमधुकैः साधितं पयः १४
हितमाश्च्योतनं शूले द्विरह्नः क्षौद्र संयुतम्
मधुकोत्पलकिञ्जल्कदूर्वाकल्कैश्च मूर्धनि १५
प्रलेपः सघृतः शीतः क्षीरपिष्टः प्रशस्यते
लेख्याञ्जनैरपहरेदर्मशेषं भवेद्यदि १६
अर्म चाल्पं दधिनिभं नीलं रक्तमथापि वा
धूसरं तनु यच्चापि शुक्रवत्तदुपाचरेत् १७
चर्माभं बहलं यत्तु स्नायुमांसघनावृतम्
छेद्यमेव तदर्म स्यात् कृष्णमण्डलगं च यत् १८
विशुद्धवर्णमक्लिष्टं क्रियास्वक्षि गतक्लमम्
छिन्नेऽमणि भवेत् सम्यग्यथास्वमनुपद्र वम् १९
सिराजाले सिरा यास्तु कठिनास्ताश्च बुद्धिमान्
उल्लिखेन्मण्डलाग्रेण बडिशेनावलम्बिताः २०
सिरासु पिडका जाता या न सिध्यन्ति भेषजैः
अर्मवन्मण्डलाग्रेण तासां छेदनमिष्यते २१
रोगयोश्चैयतोः कार्यमर्मोक्तं प्रतिसारणम्
विधिश्चापि यथादोषं लेखनद्र व्यसंभृतः २२
सन्धौ संस्वेद्य शस्त्रेण पर्वणीकां विचक्षणः
उत्तरे च त्रिभागे च बडिशेनावलम्बिताम् २३
छिन्द्यात्ततोऽधमग्रे स्यादश्रुनाडी ह्यतोऽन्यथा
प्रतिसारणमत्रापि सैन्धवक्षौद्र मिष्यते २४
लेखनीयानि चूर्णानि व्याधिशेषस्य भेषजम्
शङ्खं समुद्र फेनं च मण्डूकीं च समुद्र जाम् २५
स्फटिकं कुरुविन्दं च प्रवालाश्मन्तकं तथा
वैदूर्यं पुलकं मुक्तामयस्ताम्ररजांसि च २६
समभागानि संपिष्य सार्धं स्रोतोञ्जनेन तु
चूर्णाञ्जनं कारयित्वा भाजने मेषशृङ्गजे २७
संस्थाप्योभयतः कालमञ्जयेत् सततं बुधः
अर्माणि पिडकां हन्यात् सिराजालानि तेन वै २८
अर्शस्तथा यच्च नाम्ना शुष्कार्शोऽबुदमेव च
अभ्यन्तरं वर्त्मशया विधानं तेषु वक्ष्यते २९
वर्त्मोपस्वेद्य निर्भुज्य सूच्योत्क्षिप्य प्रयत्नतः
मण्डलाग्रेण तीक्ष्णेन मूले भिन्द्याद्भिषग्वरः ३०
ततः सैन्धवकासीसकृष्णाभिः प्रतिसारयेत्
स्थिते च रुधिरे वर्त्म दहेत् सम्यक् शलाकया ३१
क्षारेणावलिखेच्चापि व्याधिशेषो भवेद्यदि
तीक्ष्णैरुभयतोभागैस्ततो दोषमधिक्षिपेत् ३२
वितरेच्च यथादोषमभिष्यन्दक्रियाविधिम्
शस्त्रकर्मण्युपरते मासं च स्यात् सुयन्त्रितः ३३
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे छेद्यरोगप्रतिषेधो
नाम पञ्चदशोऽध्यायः १५

षोडशोऽध्यायः
अथातः पक्ष्मकोपप्रतिषेधं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
याप्यस्तु यो वर्त्मभवो विकारः पक्ष्मप्रकोपोऽभिहितः पुरस्तात्
तत्रोपविष्टस्य नरस्य चर्म वर्त्मोपरिष्टादनुतिर्यगेव ३
भ्रुवोरधस्तात् परिमुच्य भागौ पक्ष्माश्रितं चैकमतोऽवकृन्तेत्
कनीनकापाङ्गसमं समन्ताद्यवाकृति स्निग्धतनोर्नरस्य ४
उत्कृत्य शस्त्रेण यवप्रमाणं बालेन सीव्येद्भिषगप्रमत्तः
दत्त्वा च दर्पिर्मधुनाऽवशेषं कुर्याद्विधानं विहितं व्रणे यत् ५
ललाटदेशे च निबद्धपट्टं प्राक्स्यूतमत्राप्यपरं च बद्ध्वा
स्थैर्यं गते चाप्यथ शस्त्रमार्गे बालान् विमुञ्चेत् कुशलोऽभिवीक्ष्य ६
एवं न चेच्छाम्यति तस्य वर्त्म निर्भुज्य दोषोपहतां वलि च
ततोऽग्निना वा प्रतिसारयेत्तां क्षारेण वा सम्यगवेक्ष्य धीरः ७
छित्त्वा समं वाऽप्युपपक्ष्ममालां सम्यग्गृहीत्वा बडिशैस्त्रिभिस्तु
पथ्याफलेन प्रतिसारयेत्तु घृष्टेन वा तौवरकेण सम्यक् ८
चत्वार एते विधयो विहन्तुं पक्ष्मोपरोधं पृथगेव शस्ताः
विरेचनाश्च्योतनधूमनस्य लेपाञ्जनस्नेहरसक्रियाश्च ९
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे पक्ष्मगतरोगप्रतिषेधो
नाम षोडशोऽध्यायः १६

सप्तदशोऽध्यायः
अथातो दृष्टिगतरोगप्रतिषेधं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
त्रयः साध्यास्त्रयोऽसाध्या याप्याः षट् च भवन्ति हि
तत्रैकस्य प्रतीकारः कीर्तितो धूमदर्शिनः ३
दृष्टौ पित्तविदग्धायां विदग्धायां कफेन च
पित्तश्लेष्महरं कुर्याद्विधिं शस्त्रक्षतादृते ४
नस्यसेकाञ्जनालेपपुटपाकैः सतर्पणैः
आद्ये तु त्रैफलं पेयं सर्पिस्त्रैवृतमुत्तरे ५
तैल्वकं चोभयोः पथ्यं केवलं जीर्णमेव वा
गैरिकं सैन्धवं कृष्णा गोदन्तस्य मषी तथा ६
गोमांसं मरिचं बीजं शिरीषस्य मनःशिला
वृन्तं कपित्थान्मधुना स्वयङ्गुप्ताफलानि च ७
चत्वार एते योगाः स्युरुभयोरञ्जने हिताः
कुब्जकाशोकशालाम्रप्रियङ्गुनलिनोत्पलैः ८
पुष्पैर्हरेणुकृष्णाह्वापथ्यामलकसंयुतैः
सर्पिर्मधुयुतैश्चूर्णैर्वेणुनाड्यामवस्थितैः ९
अञ्जयेद् द्वावपि भिषक् पित्तश्लेष्मविभावितौ
आम्रजम्बूद्भवं पुष्पं तद्र सेन हरेणुकाम् १०
पिष्ट्वा क्षौद्रा ज्यसंयुक्तं प्रयोज्यमथवाऽञ्जनम्
नलिनोत्पलकिञ्जल्कगैरिकैर्गोशकृद्र सैः ११
गुडिकाञ्जनमेतद्वा दिनरात्र्यन्धयोर्हितम्
रसाञ्जनरसक्षौद्र तालीशस्वर्णगैरिकम् १२
गोशकृद्र ससंयुक्तं पित्तोपहतदृष्टये
शीतं सौवीरकं वाऽपि पिष्ट्वाऽथ रसभावितम् १३
कूर्मपित्तेन मतिमान् भावयेद्रौ हितेन वा
चूर्णाञ्जनमिदं नित्यं प्रयोज्यं पित्तशान्तये १४
काश्मरीपुष्पमधुकदार्वीरोध्ररसाञ्जनैः
सक्षौद्र मञ्जनं तद्वद्धितमत्रामये सदा १५
स्रोतोजं सैन्धवं कृष्णां रेणुकां चापि पेषयेत्
अजामूत्रेण ता वर्त्यः क्षणदान्ध्याञ्जने हिताः १६
कालानुसारिवां कृष्णां नागरं मधुकं तथा
तालीशपत्रं क्षणदे गाङ्गेयं च यकृद्र से १७
कृतास्ता वर्तयः पिष्टाश्छायाशुष्काः सुखावहाः
मनःशिलाभयाव्योषबलाकालानुसारिवाः १८
सफेना वर्तयः पिष्टाश्छागक्षीरसमन्विताः
गोमूत्रपित्तमदिरायकृद्धात्रीरसे पचेत् १९
क्षुद्रा ञ्जनं रसेनान्यद्यकृतस्त्रैफलेऽपि वा
गोमूत्राज्यार्णवमलपिप्पलीक्षौद्र कट्फलैः २०
सैन्धवोपहितं युञ्ज्यान्निहितं वेणुगह्वरे
मेदो यकृद्घृतं चाजं पिप्पल्यः सैन्धवं मधु २१
रसमामलकाच्चापि पक्वं सम्यङिनधापयेत्
कोशे खदिरनिर्माणे तद्वत् क्षुद्रा ञ्जनं हितम् २२
हरेणुमगधाजास्थिमज्जैलायकृदन्वितम्
यकृद्र सेनाञ्जनं वा श्लेष्मोपहतदृष्टये २३
विपाच्य गोधायकृदर्धपाटितं सुपूरितं मागधिकाभिरग्निना
निषेवितं तद्यकृदञ्जनेन निहन्ति नक्तान्ध्यमसंशयं खलु २४
तथा यकृच्छागभवं हुताशने विपाच्य सम्यङ्मगधासमन्वितम्
प्रयोजितं पूर्ववदाश्वसंशयं जयेत् क्षपान्ध्यं सकृदञ्जनान्नृणाम् २५
प्लीहा यकृच्चाप्युपभक्षिते उभे प्रकल्प्य शूल्ये घृततैलसंयुते
ते सार्षपस्नेहसमायुतेऽञ्जनं नक्तान्ध्यमाश्वेव हतः प्रयोजिते २६
नदीजशिम्बीत्रिकटून्यथाञ्जनं मनःशिला द्वे च निशे यकृद्गवाम्
सचन्दनेयं गुटिकाऽथवाऽञ्जनं प्रशस्यते वै दिवसेष्वपश्यताम् २७
भवन्ति याप्याः खलु ये षडामया हरेदसृक्तेषु सिराविमोक्षणैः
विरेचयेच्चापि पुराणसर्पिषा विरेचनाङ्गोपहितेन सर्वदा २८
पयोविमिश्रं पवनोद्भवे हितं वदन्ति पञ्चाङ्गुलतैलमेव तु
भवेद्घृतं त्रैफलमेव शोधनं विशेषतः शोणितपित्तरोगयोः २९
त्रिवृद्विरेकः कफजे प्रशस्यते त्रिदोषजे तैलमुशन्ति तत्कृतम्
पुराणसर्पिस्तिमिरेषु सर्वशो हितं भवेदायसभाजनस्थितम् ३०
हितं च विद्यात्त्रिफलाघृतं सदा कृतं च यन्मेषविषाणनामभिः
सदाऽवलिह्यात्त्रिफलां सुचूर्णितां घृतप्रगाढां तिमिरेऽथ पित्तजे ३१
समीरजे तैलयुतां कफात्मके मधुप्रगाढां विदधीत युक्तितः
गवां शकृत्क्वाथविपक्वमुत्तमं हितं तु तैलं तिमिरेषु नावनम् ३२
हितं घृतं केवल एव पैत्तिके ह्यजाविकं यन्मधुरैर्विपाचितम्
तैलं स्थिरादौ मधुरे च यद्गणे तथाऽणुतैलं पवनासृगुत्थयोः ३३
सहाश्वगन्धातिबलावरीशृतं हितं च नस्ये त्रिवृतं यदीरितम्
जलोद्भवानूपजमांससंस्कृताद्घृतं विधेयं पयसो यदुत्थितम् ३४
ससैन्धवः क्रव्यभुगेणमांसयोर्हितः ससर्पिः समधुः पुटाह्वयः
वसाऽथ गृध्रोरगताम्रचूडजा सदा प्रशस्ता मधुकान्विताऽञ्जने ३५
प्रत्यञ्जनं स्रोतसि यत्समुत्थितं क्रमाद्र सक्षीरघृतेषु भावितम्
स्थितं दशाहत्रयमेतदञ्जनं कृष्णोरगास्ये कुशसंप्रवेष्टिते ३६
तन्मालतीकोरकसैन्धवायुतं सदाऽञ्जनं स्यात्तिमिरेऽथ रागिणि
सुभावितं वा पयसा दिनत्रयं काचापहं शास्त्रविदः प्रचक्षते ३७
हविर्हितं क्षीरभवं तु पैत्तिके वदन्ति नस्ये मधुरौषधैः कृतम्
तत्तर्पणे चैव हितं प्रयोजितं सजाङ्गलस्तेषु च यः पुटाह्वयः ३८
रसाञ्जनक्षौद्र सितामनःशिलाः क्षुद्रा ञ्जनं तन्मधुकेन संयुतम्
समाञ्जनं वा कनकाकरोद्भवं सुचूर्णितं श्रेष्ठमुशन्ति तद्विदः ३९
भिल्लोटगन्धोदकसेकसेचितं प्रत्यञ्जने चात्र हितं तु तुत्थकम्
समेषशृङ्गाञ्जनभागसंमितं जलोद्भवं काचमलं व्यपोहति ४०
पलाशरोहीतमधूकजा रसाः क्षौद्रे ण युक्ता मदिराग्रमिश्रिताः
उशीरलोध्रत्रिफलाप्रियङ्गुभिः पचेत्तु नस्यं कफरोगशान्तये ४१
विडङ्गपाठाकिणिहीङ्गुदीत्वचः प्रयोजयेद्धूममुशीरसंयुताः
वनस्पतिक्वाथविपाचितं घृतं हितं हरिद्रा नलदे च तर्पणम् ४२
समागधो माक्षिकसैन्धवाढ्यः सजाङ्गलः स्यात् पुटपाक एव च
मनःशिलात्र्यूषणशङ्खमाक्षिकैः ससिन्धुकासीसरसाञ्जनैः क्रियाः ४३
हिते च कासीसरसाञ्जने तथा वदन्ति पथ्ये गुडनागरैर्युते
यदञ्जनं वा बहुशो निषेचितं समूत्रवर्गे त्रिफलोदके शृते ४४
निशाचरास्थिस्थितमेतदञ्जनं क्षिपेच्च मासं सलिलेऽस्थिरे पुनः
मेषस्य पुष्पैर्मधुकेन संयुतं तदञ्जनं सर्वकृते प्रयोजयेत् ४५
क्रियाश्च सर्वाः क्षतजोद्भवे हितः क्रमः परिम्लायिनि चापि पित्तहृत्
क्रमो हितः स्यन्दहरः प्रयोजितः समीक्ष्य दोषेषु यथास्वमेव च ४६
दोषोदये नैव च विप्लुतिंगते द्र व्याणि नस्यादिषु योजयेद्बुधः
पुनश्च कल्पेऽञ्जनविस्तरः शुभः प्रवक्ष्यतेऽन्यस्तमपीह योजयेत् ४७
घृतं पुराणं त्रिफलां शतावरीं पटोलमुद्गामलकं यवानपि
निषेवमाणस्य नरस्य यत्नतो भयं सुघोरात्तिमिरान्न विद्यते ४८
शतावरीपायस एव केवलस्तथा कृतो वाऽमलकेषु पायसः
प्रभूतसर्पिस्त्रिफलोदकोत्तरो यवौदनो वा तिमिरं व्यपोहति ४९
जीवन्तिशाकं सुनिषण्णकं च सतण्डुलीयं वरवास्तुकं च
चिल्ली तथा मूलकपोतिका च दृष्टेर्हितं शाकुनजाङ्गलं च ५०
पटोलकर्कोटककारवेल्लवार्ताकुतर्कारिकरीरजानि
शाकानि शिग्र्वार्तगलानि चैव हितानि दृष्टेर्घृतसाधितानि ५१
विवर्जयेत्सिरामोक्षं तिमिरे रागमागते
यन्त्रेणोत्पीडितो दोषो निहन्यादाशु दर्शनम् ५२
अरागि तिमिरं साध्यमाद्यं पटलमाश्रितम्
कृच्छ्रं द्वितीये रागि स्यात्तृतीये याप्यमुच्यते ५३
रागप्राप्तेष्वपि हितास्तिमिरेषु तथा क्रियाः
यापनार्थं यथोद्दिष्टाः सेव्याश्चापि जलौकसः ५४
श्लैष्मिके लिङ्गनाशे तु कर्म वक्ष्यामि सिद्धये
न चेदर्धेन्दुघर्माम्बुबिन्दुमुक्ताकृतिः स्थिरः ५५
विषमो वा तनुर्मध्ये राजिमान् वा बहुप्रभः
दृष्टिस्थो लक्ष्यते दोषः सरुजो वा सलोहितः ५६
स्निग्धस्विन्नस्य तस्याथ काले नात्युष्णशीतले
यन्त्रितस्योपविष्टस्य स्वां नासां पश्यतः समम् ५७
मतिमान् शुक्लभागौ द्वौ कृष्णान्मुक्त्वा ह्यपाङ्गतः
उन्मील्य नयने सम्यक् सिराजालविवर्जिते ५८
नाधो नोर्ध्वं न पार्श्वाभ्यां छिद्रे दैवकृते ततः
शलाकया प्रयत्नेन विश्वस्तं यववक्रया ५९
मध्यप्रदेशिन्यङ्गुष्ठस्थिरहस्तगृहीतया
दक्षिणेन भिषक् सव्यं विध्येत् सव्येन चेतरत् ६०
वारिबिन्द्वागमः सम्यग् भवेच्छब्दस्तथा व्यधे
संसिच्य विद्धमात्रं तु योषित्स्तन्येन कोविदः ६१
स्थिरे दोषे चले वाऽपि स्वेदयेदक्षि बाह्यतः
सम्यक् शलाकां संस्थाप्य भङ्गैरनिलनाशनैः ६२
शलाकाग्रेण तु ततो निर्लिखेद्दृष्टिमण्डलम्
विध्यतो योऽन्यपार्श्वेऽक्ष्णस्तं रुद्ध्वा नासिकापुटम् ६३
उच्छिङ्घनेन हर्तव्यो दृष्टिमण्डलगः कफः
निरभ्र इव घर्मांशुर्यदा दृष्टिः प्रकाशते ६४
तदाऽसौ लिखिता सम्यग् ज्ञेया या चापि निर्व्यथा
एवं त्वशक्ये निर्हर्तुं दोषे प्रत्यागतेऽपि वा ६५
स्नेहाद्यैरुपपन्नस्य व्यधो भूयो विधीयते
ततो दृष्टेषु रूपेषु शलाकामाहरेच्छनैः ६६
घृतेनाभ्यज्य नयनं वस्त्रपट्टेन वेष्टयेत्
ततो गृहे निराबाधे शयीतोत्तान एव च ६७
उद्गारकासक्षवथुष्ठीवनोत्कम्पनानि च
तत्कालं नाचरेदूर्ध्वं यन्त्रणा स्नेहपीतवत् ६८
त्र्यहात् त्र्यहाच्च धावेत कषायैरनिलापहैः
वायोर्भयात् त्र्यहादूर्ध्वं स्वेदयेदक्षि पूर्ववत् ६९
दशाहमेवं संयम्य हितं दृष्टिप्रसादनम्
पश्चात्कर्म च सेवेत लघ्वन्नं चापि मात्रया ७०
सिराव्यधविधौ पूर्वं नरा ये च विवर्जिताः
न तेषां नीलिकां विध्येदन्यत्राभिहिताद्भिषक् ७१
पूर्यते शोणितेनाक्षि सिरावेधाद्विसर्पता
तत्र स्त्रीस्तन्ययष्ट्याह्वपक्वं सेके हितं घृतम् ७२
अपाङ्गासन्नविद्धे तु शोफशूलाश्रुरक्तताः
तत्रोपनाहं भ्रूमध्ये कुर्याच्चोष्णाज्यसेचनम् ७३
व्यधेनासन्नकृष्णेन रागः कृष्णं च पीड्यते
तत्राधःशोधनं सेकः सर्पिषा रक्तमोक्षणम् ७४
अथाप्युपरि विद्धे तु कष्टा रुक् संप्रवर्तते
तत्र कोष्णेन हविषा परिषेकः प्रशस्यते ७५
शूलाश्रुरागास्त्वत्यर्थमधोवेधेन पिच्छिलः
शलाकामनु चास्रावस्तत्र पूर्वचिकित्सितम् ७६
रागाश्रुवेदनास्तम्भहर्षाश्चातिविघट्टिते
स्नेहस्वेदौ हितौ तत्र हितं चाप्यनुवासनम् ७७
दोषस्त्वधोऽपकृष्टोऽपि तरुणः पुनरूर्ध्वगः
कुर्याच्छुक्लारुणं नेत्रं तीव्ररुङ्नष्टदर्शनम् ७८
मधुरैस्तत्र सिद्धेन घृतेनाक्ष्णः प्रसेचनम्
शिरोबस्तिं च तेनैव दद्यान्मांसैश्च भोजनम् ७९
दोषस्तु संजातबलो घनः संपूर्णमण्डलः
प्राप्य नश्येच्छलाकाग्रं तन्वभ्रमिव मारुतम् ८०
मूर्धाभिघातव्यायामव्यवायवमिमूर्च्छनैः
दोषः प्रत्येति कोपाच्च विद्धोऽतितरुणश्च यः ८१
शलाका कर्कशा शूलं खरा दोषपरिप्लुतिम्
व्रणं विशालं स्थूलाग्रा तीक्ष्णा हिंस्यादनेकधा ८२
जलास्रावं तु विषमा क्रियासङ्गमथास्थिरा
करोति वर्जिता दोषैस्तस्मादेभिर्हिता भवेत् ८३
अष्टाङ्गुलायता मध्ये सूत्रेण परिवेष्टिता
अङ्गुष्ठपर्वसमिता वक्त्रयोर्मुकुलाकृतिः ८४
ताम्रायसी शातकुम्भी शलाका स्यादनिन्दिता
रागः शोफोऽबुदं चोषो बुद्बुदं शूकराक्षिता ८५
अधिमन्थादयश्चान्ये रोगाः स्युर्व्यधदोषजाः
अहिताचारतो वाऽपि यथास्वं तानुपाचरेत् ८६
रुजायामक्षिरागे वा योगान् भूयो निबोध मे
गैरिकं सारिवा दूर्वा यवपिष्टं घृतं पयः ८७
सुखालेपः प्रयोज्योऽय वेदनारागशान्तये
मृदुभृष्टैस्तिलैर्वाऽपि सिद्धार्थकसमायुतैः ८८
मातुलुङ्गरसोपेतैः सुखालेपस्तदर्थकृत्
पयस्यासारिवापत्रमञ्जिष्ठामधुकैरपि ८९
अजाक्षीरान्वितैर्लेपः सुखोष्णः पथ्य उच्यते
दारुपद्मकशुण्ठीभिरेवमेव कृतोऽपि वा ९०
द्रा क्षामधुककुष्ठैर्वा तद्वत् सैन्धवसंयुतैः
रोध्रसैन्धवमृद्वीकामधुकैर्वाऽप्यजापयः ९१
शृतं सेके प्रयोक्तव्यं रुजारागनिवारणम्
मधुकोत्पलकुष्ठैर्वा द्रा क्षालाक्षासितायुतैः
ससैन्धवैः शृतं क्षीरं रुजारागनिबर्हणम् ९२
शतावरीपृथक्पर्णीमुस्तामलकपद्मकैः
साजक्षीरैः शृतं सर्पिर्दाहशूलनिबर्हणम् ९३
वातघ्नसिद्धे पयसि सिद्धं सर्पिश्चतुर्गुणे
काकोल्यादिप्रतीवापं तद्युञ्ज्यात् सर्वकर्मसु ९४
शाम्यत्येवं न चेच्छूलं स्निग्धस्विन्नस्य मोक्षयेत्
ततः सिरां दहेद्वाऽपि मतिमान् कीर्तितं यथा ९५
दृष्टेरतः प्रसादार्थमञ्जने शृणु मे शुभे
मेषशृङ्गस्य पुष्पाणि शिरीषधवयोरपि ९६
सुमनायाश्च पुष्पाणि मुक्ता वैदूर्यमेव च
अजाक्षीरेण संपिष्य ताम्रे सप्ताहमावपेत् ९७
प्रविधाय च तद्वर्तीर्योजयेच्चाञ्जने भिषक्
स्रोतोजं विद्रुमं फेनं सागरस्य मनःशिलाम् ९८
मरिचानि च तद्वर्तीः कारयेच्चापि पूर्ववत्
दृष्टिस्थैर्यार्थमेतत्तु विदध्यादञ्जने हितम् ९९
भूयो वक्ष्यामि मुख्यानि विस्तरेणाञ्जनानि च
कल्पे नानाप्रकाराणि तान्यपीह प्रयोजयेत् १००
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे दृष्टिगतरोगविज्ञानीयो
नाम सप्तदशोऽध्यायः १७

अष्टादशोऽध्यायः
अथातः क्रियाकल्पं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
सर्वशास्त्रार्थतत्त्वज्ञस्तपोदृष्टिरुदारधीः
वैश्वामित्रं शशासाथ शिष्यं काशिपतिर्मुनिः ३
तर्पणं पुटपाकश्च सेक आश्च्योतनाञ्जने
तत्र तत्रोपदिष्टानि तेषां व्यासं निबोध मे ४
संशुद्धदेहशिरसो जीर्णान्नस्य शुभे दिने
पूर्वाह्णे वाऽपराह्णे वा कार्यमक्ष्णोस्तु तर्पणम् ५
वातातपरजोहीने वेश्मन्युत्तानशायिनः
आधारौ माषचूर्णेन क्लिन्नेन परिमण्डलौ ६
समौ दृढावसंबाधौ कर्तव्यौ नेत्रकोशयोः
पूरयेद्घृतमण्डस्य विलीनस्य सुखोदके ७
आपक्ष्माग्रात्ततः स्थाप्यं पञ्च तद्वाक्शतानि तु
स्वस्थे कफे षट् पित्तेऽष्टौ दश वाते तदुत्तमम् ८
रोगस्थानविशेषेण केचित् कालं प्रचक्षते
यथाक्रमोपदिष्टेषु त्रीण्येकं पञ्च सप्त च ९
दश दृष्ट्यामथाष्टौ च वाक्शतानि विभावयेत्
ततश्चापाङ्गतः स्नेहं स्रावयित्वाऽक्षि शोधयेत् १०
स्विन्नेन यवपिष्टेन स्नेहवीर्येरितं ततः
यथास्वं धूमपानेन कफमस्य विशोधयेत् ११
एकाहं वा त्र्यहं वाऽपि पञ्चाहं चेष्यते परम्
तर्पणे तृप्तिलिङ्गानि नेत्रस्येमानि लक्षयेत् १२
सुखस्वप्नावबोधत्वं वैशद्यं वर्णपाटवम्
निवृतिर्व्याधिविध्वंसः क्रियालाघवमेव च १३
गुर्वाविलमतिस्निग्धमश्रुकण्डूपदेहवत्
ज्ञेयं दोषसमुत्क्लिष्टं नेत्रमत्यर्थतर्पितम् १४
रूक्षमाविलमस्राढ्यमसहं रूपदर्शने
व्याधिवृद्धिश्च तज्ज्ञेयं हीनतर्पितमक्षि च १५
अनयोर्दोषबाहुल्यात् प्रयतेत चिकित्सिते
धूमनस्याञ्जनैः सेकै रूक्षैः स्निग्धैश्च योगवित् १६
ताम्यत्यतिविशुष्कं यद्रू क्षं यच्चातिदारुणम्
शीर्णपक्ष्माविलं जिह्मं रोगक्लिष्टं च यद्भृशम् १७
तदक्षि तर्पणादेव लभेतोर्जामसंशयम्
दुर्दिनात्युष्णशीतेषु चिन्तायासभ्रमेषु च १८
अशान्तोपद्र वे चाक्ष्णि तर्पणं न प्रशस्यते
पुटपाकस्तथैतेषु नस्यं येषु च गर्हितम् १९
तर्पणार्हा न ये प्रोक्ताः स्नेहपानाक्षमाश्च ये
ततः प्रशान्तदोषेषु पुटपाकक्षमेषु च २०
पुटपाकः प्रयोक्तव्यो नेत्रेषु भिषजा भवेत्
स्नेहनो लेखनीयश्च रोपणीयश्च स त्रिधा २१
हितः स्निग्धोऽतिरूक्षस्य स्निग्धस्यापि च लेखनः
दृष्टेर्बलार्थमपरः पित्तासृग्व्रणवातनुत् २२
स्नेहमांसवसामज्जमेदःस्वाद्वौषधैः कृतः
स्नेहनः पुटपाकस्तु धार्यो द्वे वाक्शते तु सः २३
जाङ्गलानां यकृन्मांसैर्लेखनद्र व्यसंभृतैः
कृष्णलोहरजस्ताम्रशङ्खविद्रुमसिन्धुजैः २४
समुद्र फेनकासीसस्रोतोजदधिमस्तुभिः
लेखनो वाक्शतं तस्य परं धारणमुच्यते २५
स्तन्यजाङ्गलमध्वाज्यतिक्तद्र व्यविपाचितः
लेखनात्त्रिगुणं धार्यः पुटपाकस्तु रोपणः २६
वितरेत्तर्पणोक्तं तु धूमं हित्वा तु रोपणम्
स्नेहस्वेदौ द्वयोः कार्यौ कार्यो नैव च रोपणे २७
एकाहं वा द्वयहं वाऽपि त्र्यहं वाऽप्यवचारणम्
यन्त्रणा तु क्रियाकालाद्द्विगुणं कालमिष्यते २८
तेजांस्यनिलमाकाशमादर्शं भास्वराणि च
नेक्षेत तर्पिते नेत्रे पुटपाककृते तथा २९
मिथ्योपचारादनयोर्यो व्याधिरुपजायते
अञ्जनाश्च्योतनस्वेदैर्यथास्वं तमुपाचरेत् ३०
प्रसन्नवर्णं विशदं वातातपसहं लघु
सुखस्वप्नावबोध्यक्षि पुटपाकगुणान्वितम् ३१
अतियोगाद्रुजः शोफः पिडकास्तिमिरोद्गमः
पाकोऽश्रु हर्षणं चापि हीने दोषोद्गमस्तथा ३२
अत ऊर्ध्वं प्रवक्ष्यामि पुटपाकप्रसाधनम्
द्वौ बिल्वमात्रौ श्लक्ष्णस्य पिण्डौ मांसस्य पेषितौ ३३
द्र व्याणां बिल्वमात्रं तु द्र वाणां कुडवो मतः
तदैकध्यं समालोड्य पत्रैः सुपरिवेष्टितम् ३४
काश्मरीकुमुदैरण्डपद्मिनीकदलीभवैः
मृदावलिप्तमङ्गारैः खादिरैरबकूलयेत् ३५
कतकाश्मन्तकैरण्डपाटलावृषबादरैः
सक्षीरद्रुमकाष्ठैर्वा गोमयैर्वाऽपि युक्तितः ३६
स्विन्नमुद्धृत्य निष्पीड्य रसमादाय तं नृणाम्
तर्पणोक्तेन विधिना यथावदवचारयेत् ३७
कनीनके निषेच्यः स्यान्नित्यमुत्तानशायिनः
रक्ते पित्ते च तौ शीतौ कोष्णौ वातकफापहौ ३८
अत्युष्णतीक्ष्णौ सततं दाहपाककरौ स्मृतौ
अप्लुतौ शीतलौ चाश्रुस्तम्भरुग्घर्षकारकौ ३९
अतिमात्रौ कषायत्वसङ्कोचस्फुरणावहौ
हीनप्रमाणौ दोषाणामुत्क्लेशजननौ भृशम् ४०
युक्तौ कृतौ दाहशोफरुग्घर्षस्रावनाशनौ
कण्डूपदेहदूषीकारक्तराजिविनाशनौ ४१
तस्मात् परिहरन् दोषान् विदध्यात्तौ सुखावहौ
व्यापदश्च यथादोषं नस्यधूमाञ्जनैर्जयेत् ४२
आद्यन्तयोश्चाप्यनयोः स्वेद उष्णाम्बुचैलिकः
तथा हितोऽवसाने च धूमः श्लेष्मसमुच्छ्रितौ ४३
यथादोषोपयुक्तं तु नातिप्रबलमोजसा
रोगमाश्च्योतनं हन्ति सेकस्तु बलवत्तरम् ४४
तौ त्रिधैवोपयुज्येते रोगेषु पुटपाकवत्
लेखने सप्त चाष्टौ वा बिन्दवः स्नैहिके दश ४५
आश्च्योतने प्रयोक्तव्या द्वादशैव तु रोपणे
सेकस्य द्विगुणः कालः पुटपाकात् परो मतः ४६
अथवा कार्यनिर्वृत्तेरुपयोगो यथाक्रमम्
पूर्वापराह्णे मध्याह्ने रुजाकालेषु चोभयोः ४७
योगायोगात् स्नेहसेके तर्पणोक्तान् प्रचक्षते
रोगाञ्छिरसि संभूतान् हत्वाऽतिप्रबलान् गुणान् ४८
करोति शिरसो बस्तिरुक्ता ये मूर्धतैलिकाः
शुद्धदेहस्य सायाह्ने यथाव्याध्यशितस्य तु ४९
ऋज्वासीनस्य बध्नीयाद्बस्तिकोशं ततो दृढम्
यथाव्याधिशृतस्नेहपूर्णं संयम्य धारयेत् ५०
तर्पणोक्तं दशगुणं यथादोषं विधानवित्
व्यक्तरूपेषु दोषेषु शुद्धकायस्य केवले ५१
नेत्र एव स्थिते दोषे प्राप्तमञ्जनमाचरेत्
लेखनं रोपणं चापि प्रसादनमथापि वा ५२
तत्र पञ्च रसान् व्यस्तानाद्यैकरसवर्जितान्
पञ्चधा लेखनं युञ्ज्याद्यथादोषमतन्द्रि तः ५३
नेत्रवर्त्मसिराकोशस्रोतःशृङ्गाटकाश्रितम्
मुखनासाक्षिभिर्दोषमोजसा स्रावयेत्तु तत् ५४
कषायं तिक्तकं वाऽपि सस्नेहं रोपणं मतम्
तत्स्नेहशैत्याद्वर्ण्यं स्याद्दृष्टेश्च बलवर्धनम् ५५
मधुरं स्नेहसंपन्नमञ्जनं तु प्रसादनम्
दृष्टिदोषप्रसादार्थं स्नेहनार्थं च तद्धितम् ५६
यथादोषं प्रयोज्यानि तानि रोगविशारदैः
अञ्जनानि यथोक्तानि प्राह्णसायाह्नरात्रिषु ५७
गुटिकारसचूर्णानि त्रिविधान्यञ्जनानि तु
यथापूर्वं बलं तेषां श्रेष्ठमाहुर्मनीषिणः ५८
हरेणुमात्रा वर्तिः स्याल्लेखनस्य प्रमाणतः
प्रसादनस्य चाध्यर्धा द्विगुणा रोपणस्य च ५९
रसाञ्जनस्य मात्रा तु यथावर्तिमिता मता
द्वित्रिचतुःशलाकाश्च चूर्णस्याप्यनुपूर्वशः ६०
तेषां तुल्यगुणान्येव विदध्याद्भाजनान्यपि
सौवर्णं राजतं शार्ङ्गं ताम्रं वैदूर्यकांस्यजम् ६१
आयसानि च योज्यानि शलाकाश्च यथाक्रमम्
वक्त्रयोर्मुकुलाकारा कलायपरिमण्डला ६२
अष्टाङ्गुला तनुर्मध्ये सुकृता साधुनिग्रहा
औदुम्बर्यश्मजा वाऽपि शारीरी वा हिता भवेत् ६३
वामेनाक्षि विनिर्भुज्य हस्तेन सुसमाहितः
शलाकया दक्षिणेन क्षिपेत् कानीनमञ्जनम् ६४
आपाङ्ग्यं वा यथायोगं कुर्याच्चापि गतागतम्
वर्त्मोपलेपि वा यत्तदङ्गुल्यैव प्रयोजयेत् ६५
अक्षि नात्यन्तयोरञ्ज्याद्बाधमानोऽपि वा भिषक्
न चानिर्वान्तदोषेऽक्ष्णि धावनं संप्रयोजयेत् ६६
दोषः प्रतिनिवृत्तः सन् हन्याद् दृष्टेर्बलं तथा
गतदोषमपेताश्रु पश्येद्यत् सम्यगम्भसा ६७
प्रक्षाल्याक्षि यथादोषं कार्यं प्रत्यञ्जनं ततः
श्रमोदावर्तरुदितमद्यक्रोधभयज्वरैः ६८
वेगाघातशिरोदोषैश्चार्तानां नेष्यतेऽञ्जनम्
रागरुक्तिमिरास्रावशूलसंरम्भसंभवात् ६९
निद्रा क्षये क्रियाशक्तिं प्रवाते दृग्बलक्षयम्
रजोधूमहते रागस्रावाधीमन्थसंभवम् ७०
संरम्भशूलौ नस्यान्ते शिरोरुजि शिरोरुजम्
शिरःस्नातेऽतिशीते च रवावनुदितेऽपि च ७१
दोषस्थैर्यादपार्थं स्याद्दोषोत्क्लेशं करोति च
अजीर्णेऽप्येवमेव स्यात् स्रोतोमार्गावरोधनात् ७२
दोषवेगोदये दत्तं कुर्यात्तांस्तानुपद्र वान्
तस्मात् परिहरन् दोषानञ्जनं साधु योजयेत् ७३
लेखनस्य विशेषेण काल एष प्रकीर्तितः
व्यापदश्च जयेदेताः सेकाश्च्योतनलेपनैः ७४
यथास्वं धूमकवलैर्नस्यैश्चापि समुत्थिताः
विशदं लघ्वनास्रावि क्रियापटु सुनिर्मलम् ७५
संशान्तोपद्र वं नेत्रं विरिक्तं सम्यगादिशेत्
जिह्मं दारुणदुर्वर्णं स्रस्तं रूक्षमतीव च ७६
नेत्रं विरेकातियोगे स्यन्दते चातिमात्रशः
तत्र संतर्पणं कार्यं विधानं चानिलापहम् ७७
अक्षि मन्दविरिक्तं स्यादुदग्रतरदोषवत्
धूमनस्याञ्जनैस्तत्र हितं दोषावसेचनम् ७८
स्नेहवर्णबलोपेतं प्रसन्नं दोषवर्जितम्
ज्ञेयं प्रसादने सम्यगुपयुक्तेऽक्षि निर्वृतम् ७९
किञ्चिद्धीनविकारं स्यात्तर्पणाद्धि कृतादति
तत्र दोषहरं रूक्षं भेषजं शस्यते मृदु ८०
साधारणमपि ज्ञेयमेवं रोपणलक्षणम्
प्रसादनवदाचष्टे तस्मिन् युक्तेऽतिभेषजम् ८१
स्नेहनं रोपणं वाऽपि हीनयुक्तमपार्थकम्
कर्तव्यं मात्रया तस्मादञ्जनं सिद्धिमिच्छता ८२
पुटपाकक्रियाद्यासु क्रियास्वेषैव कल्पना
सहस्रशश्चाञ्जनेषु बीजेनोक्तेन पूजिताः ८३
दृष्टेर्बलविवृर्द्ध्य्थं याप्यरोगक्षयाय च
राजार्हान्यञ्जनाग्र्याणि निबोधेमान्यतः परम् ८४
अष्टौ भागानञ्जनस्य नीलोत्पलसमत्विषः
औदुम्बरं शातकुम्भं राजतं च समासतः ८५
एकादशैतान् भागांस्तु योजयेत् कुशलो भिषक्
मूषाक्षिप्तं तदाध्मातमावृतं जातवेदसि ८६
खदिराश्मन्तकाङ्गारैर्गोशकृद्भिरथापि वा
गवां शकृद्र से मूत्रे दध्नि सर्पिषि माक्षिके ८७
तैलमद्यवसाकज्जसर्वगन्धोदकेषु च
द्रा क्षारसेक्षुत्रिफलारसेषु सुहिमेषु च ८८
सारिवादिकषाये च कषाये चोत्पलादिके
निषेचयेत् पृथक् चैनं ध्मातं ध्मातं पुनः पुनः ८९
ततोऽन्तरीक्षे सप्ताहं प्लोतबद्धं स्थितं जले
विशोष्य चूर्णयेन्मुक्तां स्फटिकं विद्रुमं तथा ९०
कालानुसारिवां चापि शुचिरावाप्य योगतः
एतच्चूर्णाञ्जनं श्रेष्ठं निहितं भाजने शुभे ९१
दन्तस्फटिकवैदूर्यशङ्खशैलासनोद्भवे
शातकुम्भेऽथ शार्ङ्गे वा राजते वा सुसंस्कृते
सहस्रपाकवत् पूजां कृत्वा राज्ञः प्रयोजयेत् ९२
तेनाञ्जिताक्षो नृपतिर्भवेत् सर्वजनप्रियः
अधृष्यः सर्वभूतानां दृष्टिरोगविवर्जितः ९३
कुष्ठं चन्दनमेलाश्च पत्रं मधुकमञ्जनम्
मेषशृङ्गस्य पुष्पाणि वक्रं रत्नानि सप्त च ९४
उत्पलस्य बृहत्योश्च पद्मस्यापि च केशरम्
नागपुष्पमुशीराणि पिप्पली तुत्थमुत्तमम् ९५
कुक्कुटाण्डकपालानि दार्वीं पथ्यां सरोचनाम्
मरिचान्यक्षमज्जानं तुल्यां च गृहगोपिकाम् ९६
कृत्वा सूक्ष्मं ततश्चूर्णं न्यसेदभ्यर्च्य पूर्ववत्
एतद्भद्रो दयं नाम सदैवार्हति भूमिपः ९७
वक्रं समरिचं चैव मांसीं शैलेयमेव च
तुल्यांशानि समानैस्तैः समग्रैश्च मनःशिला ९८
पत्रस्य भागाश्चत्वारो द्विगुणं सर्वतोऽञ्जनम्
तावच्च यष्टीमधुकं पूर्ववच्चैतदञ्जनम् ९९
मनःशिलां देवकाष्ठं रजन्यौ त्रिफलोषणम्
लाक्षालशुनमञ्जिष्ठासैन्धवैलाः समाक्षिकाः १००
रोध्रं सावरकं चूर्णमायसं तांम्रमेव च
कालानुसारिवां चैव कुक्कुटाण्डदलानि च १०१
तुल्यानि पयसा पिष्ट्वा गुटिकां कारयेद्बुधः
कण्डूतिमिरशुक्लार्मरक्तराज्युपशान्तये १०२
कांस्यापमार्जनमसी मधुकं सैन्धवं तथा
एरण्डमूलं च समं बृहत्यंशद्वयान्वितम् १०३
आजेन पयसा पिष्ट्वा ताम्रपात्रं प्रलेपयेत्
सप्तकृत्वस्तु ता वर्त्यश्छायाशुष्का रुजापहाः १०४
पथ्यातुत्थकयष्ट्याह्वैस्तुल्यैर्मरिचषोडशा
पथ्या सर्वविकारेषु वर्तिः शीताम्बुपेषिता १०५
रसक्रियाविधानेन यथोक्तविधिकोविदः
पिण्डाञ्जनानि कुर्वीत यथायोगमतन्द्रि तः १०६
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे क्रियाकल्पो
नामाष्टादशोऽध्यायः १८

एकोनविंशतितमोऽध्यायः
अथाते नयनाभिघातप्रतिषेधं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
अभ्याहते तु नयने बहुधा नराणां संरम्भरागतुमुलासु रुजासु धीमान्
नस्यास्यलेपपरिषेचनतर्पणाद्यमुक्तं पुनः क्षतजपित्तजशूलपथ्यम् ३
दृष्टिप्रसादजननं विधिमाशु कुर्यात् स्निग्धैर्हिमैश्च मधुरैश्च तथा प्रयोगैः
स्वेदाग्निधूमभयशोकरुजाभिघातैरभ्याहतामपि तथैव भिषक् चिकित्सेत् ४
सद्योहते नयन एष विधिस्तदूर्ध्वं स्यन्देरितो भवति दोषमवेक्ष्य कार्यः
अभ्याहतं नयनमीषदथास्यबाष्पसंखेदितं भवति तन्निरुजं क्षणेन ५
साध्यं क्षतं पटलमेकमुभे तु कृच्छ्रेत्रीणि क्षतानि पटलानि विवर्जयेत्तु
स्यात् पिच्चितं च नयनं ह्यति चावसन्नं स्रस्तं च्युतं च हतदृक् च भवेत्तु याप्यम् ६
विस्तीर्णदृष्टितनुरागमसत्प्रदर्शि साध्यं यथास्थितमनाविलदर्शनं च
प्राणोपरोधवमनक्षुतकण्ठरोधैरुन्नम्यमाशु नयनं यदतिप्रविष्टम् ७
नेत्रे विलम्बिनि विधिर्विहितः पुरस्तादुच्छिङ्घनं शिरसि वार्यवसेचनं च
षट्सप्ततिर्नयनजा य इमे प्रदिष्टा रोगा भवन्त्यमहतां महतां च तेभ्यः ८
स्तन्यप्रकोपकफमारुतपित्तरक्तैर्बालाक्षिवर्त्मभव एव कुकूणकोऽन्य
मृद्गाति नेत्रमतिकण्डुमथाक्षिकूटं नासाललाटमपि तेन शिशुः स नित्यम् ९
सूर्यप्रभां न सहते स्रवति प्रबद्धं तस्याहरेद्रुधिरमाशु विनिर्लिखेच्च
क्षौद्रा युतैश्च कटुभिः प्रतिसारयेत्तु मातुः शिशोरभिहितं च विधिं विदध्यात् १०
तं वामयेत्तु मधुसैन्धवसंप्रयुक्तैः पीतं पयः खलु फलैः खरमञ्जरीणाम् ११
स्यात्पिप्पलीलवणमाक्षिकसंयुतैर्वा नैनं वमन्तमपि वामयितुं यतेत
दत्त्वा वचामशनदुग्धभुजे प्रयोज्यमूर्ध्वं ततः फलयुतं वमनं विधिज्ञैः १२
जम्ब्वाम्रधात्र्यणुदलैः परिधावनार्थं कार्यं कषायमवसेचनमेव चापि
आश्च्योतने च हितमत्र घृतं गुडूचीसिद्धं तथाऽहुरपि च त्रिफलाविपक्वम् १३
नेपालजामरिचशङ्खरसाञ्जनानि सिन्धुप्रसूतगुडमाक्षिकसंयुतानि
स्यादञ्जनं मधुरसामधुकाम्रकैर्वा कृष्णायसं घृतपयो मधु वाऽपि दग्धम् १४
व्योषं पलाण्डु मधुकं लवणोत्तमं च लाक्षां च गैरिकयुतां गुटिकाञ्जनं वा
निम्बच्छदं मधुकदार्वि सताम्रलोध्रमिच्छन्ति चात्र भिषजोऽञ्जनमंशतुल्यम् १५
स्रोतोजशङ्खदधिसैन्धवमर्धपक्षं शुक्रं शिशोर्नुदति भावितमञ्जनेन
स्यन्दे कफादभिहितं क्रममाचरेच्च बालस्य रोगकुशलोऽक्षिगदं जिघांसुः १६
समुद्र इव गम्भीरं नैव शक्यं चिकित्सितम्
वक्तुं निरवशेषेण श्लोकानामयुतैरपि १७
सहस्रैरपि वा प्रोक्तमर्थमल्पमतिर्नरः
तर्कग्रन्थार्थरहितो नैव गृह्णात्यपण्डितः १८
तदिदं बहुगूढार्थं चिकित्साबीजमीरितम्
कुशलेनाभिपन्नं तद्बहुधाऽभिप्ररोहति १९
तस्मान्मतिमता नित्यं नानाशास्त्रार्थदर्शिना
सर्वमूह्यमगाधार्थं शास्त्रमागमबुद्धिना २०
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे नयनाभिघातचिकित्सितं नामैकोनविंशोऽध्यायः १९

विंशतितमोऽध्यायः
अथातः कर्णगतरोगविज्ञानीयमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
कर्णशूलं प्रणादश्च बाधिर्यं क्ष्वेड एव च
कर्णस्रावः कर्णकण्डूः कर्णवर्चस्तथैव च ३
कृमिकर्णप्रतिनाहौ विद्र धिर्द्विविधस्तथा
कर्णपाकः पूतिकर्णस्तथैवार्शश्चतुर्विधम् ४
कर्णार्बुदं सप्तविधं शोफश्चापि चतुर्विधः
एते कर्णगता रोगा अष्टाविंशतिरीरिताः ५
समीरणः श्रोत्रगतोऽन्यथाचरः समन्ततः शूलमतीव कर्णयोः
करोति दोषैश्च यथास्वमावृतः स कर्णशूलः कथितो दुराचरः ६
यदा तु नाडीषु विमार्गमागतः स एव शब्दाभिवहासु तिष्ठति
शृणोति शब्दान् विविधांस्तदा नरः प्रणादमेनं कथयन्ति चामयम् ७
स एव शब्दानुवहा यदा सिराः कफानुयातो व्यनुसृत्य तिष्ठति
तदा नरस्याप्रतिकारसेविनो भवेत्तु बाधिर्यमसंशयं खलु ८
श्रमात् क्षयाद्रू क्षकषायभोजनात् समीरणः शब्दपथे प्रतिष्ठितः
विरक्तशीर्षस्य च शीतसेविनः करोति हि क्ष्वेडमतीव कर्णयोः ९
शिरोभिघातादथवा निमज्जतो जले प्रपाकादथवाऽपि विद्र धेः
स्रवेत्तु पूयं श्रवणोऽनिलावृतः स कर्णसंस्राव इति प्रकीर्तितः १०
कफेन कण्डूः प्रचितेन कर्णयोर्भृशं भवेत् स्रोतसि कर्णसंज्ञिते
विशोषिते श्लेष्मणि पित्ततेजसा नृणां भवेत् स्रोतसि कर्णगूथकः ११
स कर्णविट्को द्र वतां यदा गतो विलायितो घ्राणमुखं प्रपद्यते
तदा स कर्णप्रतिनाहसंज्ञितो भवेद्विकारः शिरसोऽभितापनः १२
यदा तु मूर्च्छन्त्यथवाऽपि जन्तवः सृजन्त्यपत्यान्यथवाऽपि मक्षिकाः
तदञ्जनत्वाच्छ्रवणो निरुच्यते भिषग्भिराद्यैः कृमिकर्णको गदः १३
क्षताभिघातप्रभवस्तु विद्र धिर्भवेत्तथा दोषकृतोऽपरः पुनः
सरक्तपीतारुणमस्रमास्रवेत् प्रतोदधूमायनदाहचोषवान् १४
भवेत् प्रपाकः खलु पित्तकोपतो विकोथविक्लेदकरश्च कर्णयोः
स्थिते कफे स्रोतसि पित्ततेजसा विलाय्यमाने भृशसंप्रतापवान् १५
अवेदनो वाऽप्यथवा सवेदनो घनं स्रवेत् पूति च पूतिकर्णकः
प्रदिष्टलिङ्गान्यरशांसि तत्त्वतस्तथैव शोफार्बुदलिङ्गमीरितम्
मया पुरस्तात् प्रसमीक्ष्य योजयेदिहैव तावत् प्रयतो भिषग्वरः १६
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे कर्णगतरोगविज्ञानीयो नाम विंशतितमोऽध्यायः २०

एकविंशतितमोऽध्यायः
अथातः कर्णगतरोगप्रतिषेधं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
सामान्यं कर्णरोधेषु घृतपानं रसायनम्
अव्यायामोऽशिरःस्नानं ब्रह्मचर्यमकत्थनम् ३
कर्णशूले प्रणादे च बाधिर्यक्ष्वेडयोरपि
चतुर्णामपि रोगाणां सामान्यं भेषजं विदुः ४
स्निग्धं वातहरैः स्वेदैर्नरं स्नेहविरेचितम्
नाडीस्वेदैरुपचरेत्पिण्डस्वेदैस्तथैव च ५
बिल्वैरण्डार्कवर्षाभूदधित्थोन्मत्तशिग्रुभिः
बस्तगन्धाश्वगन्धाभ्यां तर्कारीयववेणुभिः ६
आरनालशृतैरेभिर्नाडीस्वेदः प्रयोजितः
कफवातसमुत्थानं कर्णशूलं निरस्यति ७
मीनकुक्कुटलावानां मांसजैः पयसाऽपि वा
पिण्डैः स्वेदं च कुर्वीत कर्णशूलनिवारणम् ८
अश्वत्थपत्रखल्लं वा विधाय बहुपत्रकम्
तदङ्गारैः सुसंपूर्णं निदध्याच्छ्रवणोपरि ९
यत्तैलं च्यवते तस्मात् खल्लादङ्गारतापितात्
तत् प्राप्तं श्रवणस्रोतः सद्यो गृह्णाति वेदनाम् १०
क्षौमगुग्गुल्वगुरुभिः सघृतैर्धूपयेच्च तम्
भक्तोपरि हितं सर्पिर्वस्तिकर्म च पूजितम् ११
निरन्नो निशि तत्सर्पिः पीत्वोपरि पिबेत् पयः
मूर्धवस्तिषु नस्ये च मस्तिष्के परिषेचने १२
शतपाकं बलातैलं प्रशस्तं चापि भोजने
कण्टकारीमजाक्षीरे पक्त्वा क्षीरेण तेन च १३
विपचेत् कुक्कुटवसां कर्णयोस्तत्प्रपूरणम्
तण्डुलीयकमूलानि फलमङ्कोलजं तथा १४
अहिंस्राकेन्दुकान्मूलं सरलं देवदारु च
लशुनं शृङ्गवेरं च तथा वंशावलेखनम् १५
कल्कैरेषां तथाऽम्लैश्च पचेत् स्नेहं चतुर्विधम्
वेदनायाः प्रशान्त्यर्थं हितं तत्कर्णपूरणम् १६
लशुनार्द्र कशिग्रूणां मुरङ्ग्या मूलकस्य च
कदल्याः स्वरसः श्रेष्ठः कदुष्णः कर्णपूरणे १७
शृङ्गवेररसः क्षौद्रं सैन्धवं तैलमेव च
कदुष्णं कर्णयोर्देयमेतद्वा वेदनापहम् १८
वंशावलेखनायुक्ते मूत्रे चाजाविके भिषक्
सर्पिः पचेत्तेन कर्णं पूरयेत् कर्णशूलिनः १९
महतः पञ्चमूलस्य काण्डमष्टादशाङ्गुलम्
क्षौमेणावेष्ठ्य संसिच्य तैलेनादीपयेत्ततः २०
यत्तैलं च्यवते तेभ्यो धृतेभ्यो भाजनोपरि
ज्ञेयं तद्दीपिकातैलं सद्यो गृह्णाति वेदनाम् २१
कुर्यादेवं भद्र काष्ठे कुष्ठे काष्ठे च सारले
मतिमान् दीपिकातैलं कर्णशूलनिबर्हणम् २२
अर्काङ्कुरानम्लपिष्टांस्तैलाक्तान् लवणान्वितान्
सन्निदध्यात् स्नुहीकाण्डे कोरिते तच्छदावृते २३
पुटपाकक्रमस्विन्नान् पीडयेदारसागमात्
सुखोष्णं तद्र सं कर्णे दापयेच्छूलशान्तये २४
कपित्थमातुलुङ्गाम्लशृङ्गवेररसैः शुभैः
सुखोष्णैः पूरयेत् कर्णं तच्छूलविनिवृत्तये २५
कर्णं कोष्णेन चुक्रेण पूरयेत् कर्णशूलिनः
समुद्र फेनचूर्णेन युक्त्या चाप्यवचूर्णयेत् २६
अष्टानामिह मूत्राणां मूत्रेणान्यतमेन तु
कोष्णेन पूरयेत् कर्णं कर्णशूलोपशान्तये २७
मूत्रेष्वम्लेषु वातघ्ने गणे च क्वथिते भिषक्
पचेच्चतुर्विधं स्नेहं पूरणं तच्च कर्णयोः २८
एता एव क्रियाः कुर्यात् पित्तघ्नैः पित्तसंयुते
काकोल्यादौ दशक्षीरं तिक्तं चात्र हितं हविः २९
क्षीरवृक्षप्रवालेषु मधुके चन्दने तथा
कल्कक्वाथे परं पक्वं शर्करामधुकैः सरैः ३०
इङ्गुदीसर्षपस्नेहौ सकफे पूरणे हितौ
तिक्तौषधानां यूषाश्च स्वेदाश्च कफनाशनाः ३१
सुरसादौ कृतं तैलं पञ्चमूले महत्यपि
मातुलुङ्गरसः शुक्तं लशुनार्द्र कयो रसः ३२
एकैकः पूरणे पथ्यस्तैलं तेष्वपि वा कृतम्
तीक्ष्णा मूर्धविरेकाश्च कवलाश्चात्र पूजिताः ३३
कर्णशूलविधिः कृत्स्नः पित्तघ्नः शोणितावृते
शूलप्रणादबाधिर्यक्ष्वेडानां तु प्रकीर्तितम् ३४
सामान्यतो विशेषेण बाधिर्ये पूरणं शृणु
गवां मूत्रेण बिल्वानि पिष्ट्वा तैलं विपाचयेत् ३५
सजलं च सदुग्धं च बाधिर्ये कर्णपूरणम्
सितामधुकबिम्बीभिः सिद्धं वाऽजे पयस्यपि ३६
बिम्बीक्वाथे विमथ्योष्णं शीतीभूतं तदुद्धृतम्
पुनः पचेद्दशक्षीरं सितामधुकचन्दनैः ३७
बिल्वाम्बुगाढं तत्तैलं बाधिर्ये कर्णपूरणम्
वक्ष्यते यः प्रतिश्याये विधिः सोऽप्यत्र पूजितः ३८
वातव्याधिषु यश्चोक्तो विधिः स च हितो भवेत्
कर्णस्रावे पूतिकर्णे तथैव कृमिकर्णके ३९
समानं कर्म कुर्वीत योगान् वैशेषिकानपि
शिरोविरेचनं चैव धूपनं पूरणं तथा ४०
प्रमार्जनं धावनं च वीक्ष्य वीक्ष्यावचारयेत्
राजवृक्षादितोयेन सुरसादिगणेन वा ४१
कर्णप्रक्षालनं कार्यं चूर्णैरेषां च पूरणम्
क्वाथं पञ्चकषायं तु कपित्थरसयोजितम् ४२
कर्णस्रावे प्रशंसन्ति पूरणं मधुना सह
सर्जत्वक्चूर्णसंयुक्तः कार्पासीफलजो रसः ४३
योजितो मधुना वाऽपि कर्णस्रावे प्रशस्यते
लाक्षा रसाञ्जनं सर्जश्चूर्णितं कर्णपूरणम् ४४
सशैवलं महावृक्षजम्ब्वाम्रप्रसवायुतम्
कुलीरक्षौद्र मण्डूकीसिद्धं तैलं च पूजितम् ४५
तिन्दुकान्यभया रोध्रं समङ्गाऽमलकं मधु
पूरणं चात्र पथ्यं स्यात्कपित्थरसयोजितम् ४६
रसमाम्रकपित्थानां मधूकधवशालजम्
पूरणार्थं प्रशंसन्ति तैलं वा तैर्विपाचितम् ४७
प्रियङ्गुमधुकाम्बष्ठाधातकीशिलपर्णिभिः
मञ्जिष्ठालोध्रलाक्षाभिः कपित्थस्य रसेन वा ४८
पचेत्तैलं तदास्रावमवगृह्णाति पूरणात्
घृतं रसाञ्जनं नार्याः क्षीरेण मधुसंयुतम् ४९
तत्प्रशस्तं चिरोत्थेऽपि सास्रावे पूतिकर्णके
निर्गुण्डीस्वरसस्तैलं सिन्धुर्धूमरजो गुडः ५०
पूरणः पूतिकर्णस्य शमनो मधुसंयुतः
कृमिकर्णकनाशार्थं कृमिघ्नं योजयेद्विधिम् ५१
वार्ताकुधूमश्च हितः सार्षपस्नेह एव च
कृमिघ्नं हरितालेन गवां मूत्रयुतेन च ५२
गुग्गुलोः कर्णदौर्गन्ध्ये धूपनं श्रेष्ठमुच्यते
छर्दनं धूमपानं च कवलस्य च धारणम् ५३
कर्णक्ष्वेडे हितं तैलं सार्षपं चैव पूरणम्
विद्र धौ चापि कुर्वीत विद्र ध्युक्तं चिकित्सितम् ५४
प्रक्लेद्य धीमांस्तैलेन स्वेदेन प्रविलाय्य च
शोधयेत्कर्णविट्कं तु भिषक् सम्यक् शलाकया ५५
नाडीस्वेदोऽथ वमनं धूमो मूर्धविरेचनम्
विधिश्च कफहृत्सर्वः कर्णकण्डूमपोहति ५६
अथ कर्णप्रतीनाहे स्नेहस्वेदौ प्रयोजयेत्
ततो विरिक्तशिरसः क्रियां प्राप्तां समाचरेत् ५७
कर्णपाकस्य भैषज्यं कुर्यात्पित्तविसर्पवत्
कर्णच्छिद्रे वर्तमानं कीटं क्लेदमलादि वा ५८
शृङ्गेणापहरेद्धीमानथवाऽपि शलाकया
शेषाणां तु विकाराणां प्राक् चिकित्सितमीरितम् ५९
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे कर्णगतरोगप्रतिषेधो नामैकविंशोऽध्यायः २१

द्वाविंशतितमोऽध्यायः
अथातो नासागतरोगविज्ञानीयमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
अपीनसः पूतिनस्यं नासापाकस्तथैव च
तथा शोणितपित्तं च पूयशोणितमेव च ३
क्षवथुर्भ्रंशथुर्दीप्तो नासानाहः परिस्रवः
नासाशोषेण सहिता दशैकाश्चेरिता गदाः ४
चत्वार्यर्शांसि चत्वारः शोफाः सप्तार्बुदानि च
प्रतिश्यायाश्च ये पञ्च वक्ष्यन्ते सचिकित्सिताः
एकत्रिंशन्मितास्ते तु नासारोगाः प्रकीर्तिताः ५
आनह्यते यस्य विधूप्यते च प्रक्लिद्यते शुष्यति चापि नासा
न वेत्ति यो गन्धरसांश्च जन्तुर्जुष्टं व्यवस्येत्तमपीनसेन ६
तं चानिलश्लेष्मभवं विकारं ब्रूयात् प्रतिश्यायसमानलिङ्गम्
दोषैःर्विदग्धैर्गलतालुमूले संवासितो यस्य समीरणस्तु ७
निरेति पूतिर्मुखनासिकाभ्यां तं पूतिनासं प्रवदन्ति रोगम्
घ्राणाश्रितं पित्तमरूंषि कुर्याद्यस्मिन् विकारे बलवांश्च पाकः ८
तं नासिकापाकमिति व्यवस्येद्विक्लेदकोथावपि यत्र दृष्टौ
चतुर्विधं द्विप्रभवं द्विमार्गं वक्ष्यामि भूयः खलु रक्तपित्तम् ९
दोषैर्विदग्धैरथवाऽपि जन्तोर्ललाटदेशेऽभिहतस्य तैस्तु
नासा स्रवेत् पूयमसृग्विमिश्रं तं पूयरक्तं प्रवदन्ति रोगम् १०
घ्राणाश्रिते मर्मणि संप्रदुष्टे यस्यानिलो नासिकया निरेति ११
कफानुयातो बहुशः सशब्दस्तं रोगमाहुः क्षवथुं विधिज्ञाः
तीक्ष्णोपयोगादतिजिघ्रतो वा भावान् कटूनर्कनिरीक्षणाद्वा १२
सूत्रादिभिर्वा तरुणास्थिमर्मण्युद्धाटितेऽन्य क्षवथुर्निरेति
प्रभ्रश्यते नासिकयैव यश्च सान्द्रो विदग्धो लवणः कफस्तु १३
प्राक् संचितो मूर्धनि पित्ततप्तस्तं भ्रंशथुं व्याधिमुदाहरन्ति
घ्राणे भृशं दाहसमन्विते तु विनिःसरेद्धूम इवेह वायुः १४
नासा प्रदीप्तेव च यस्य जन्तोर्व्याधिं तु तं दीप्तमुदाहरन्ति
कफावृतो वायुरुदानसंज्ञो यदा स्वमार्गे विगुणः स्थितः स्यात् १५
घ्राणं वृणोतीव तदा स रोगो नासाप्रतीनाह इति प्रदिष्टः
अजस्रमच्छं सलिलप्रकाशं यस्याविवर्णं स्रवतीह नासा १६
रात्रौ विशेषेण हि तं विकारं नासापरिस्रावमिति व्यवस्येत्
घ्राणाश्रिते श्लेष्मणि मारुतेन पित्तेन गाढं परिशोषिते च १७
समुच्छ्वसित्यूर्ध्वमधश्च कृच्छ्राद्यस्तस्य नासापरिशोष उक्तः
दोषैस्त्रिभिस्तैः पृथगेकशश्च ब्रूयात्तथाऽशासि तथैव शोफान् १८
शालाक्यसिद्धान्तमवेक्ष्य चापि सर्वात्मकं सप्तममर्बुदं तु
रोगः प्रतिश्याय इहोपदिष्टः स वक्ष्यते पञ्चविधः पुरस्तात् १९
नासास्रोतोगता रोगास्त्रिंशदेकश्च कीर्तिताः
स्रोतःपथे यद्विपुलं कोशवच्चार्बुदं भवेत् २०
शोफास्तु शोफविज्ञाना नासास्रोतोव्यवस्थिताः
निदानेऽशासि निर्दिष्टान्येवं तानि विभावयेत् २१
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे नासागतरोगविज्ञानीयो
नाम द्वाविंशोऽध्यायः २२

त्रयोविंशतितमोऽध्यायः
अथातो नासागतरोगप्रतिषेधं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
पूर्वोद्दिष्टे पूतिनस्ये च जन्तोः स्नेहस्वेदौ छर्दनं स्रंसनं च
युक्तं भक्तं तीक्ष्णमल्पं लघु स्यादुष्णं तोयं धूमपानं च काले ३
हिङ्गु व्योषं वत्सकाख्यं शिवाटी लाक्षा बीजं सौरभं कट्फलं च
उग्रा कुष्ठं तीक्ष्णगन्धा विडङ्गं श्रेष्ठं नित्यं चावपीडे करञ्जम् ४
एतैर्द्र व्यैः सार्षपं मूत्रयुक्तं तैलं धीमान्नस्यहेतोः पचेत
नासापाके पित्तहृत्संविधानं कार्यं सर्वं बाह्यमाभ्यन्तरं च ५
हृत्वा रक्तं क्षीरवृक्षत्वचश्च साज्याः सेका योजनीयाश्च लेपाः
वक्ष्याम्यूर्ध्वं रक्तपित्तोपशान्तिं नाडीवत्स्यात् पूयरक्ते चिकित्सा ६
वान्ते सम्यक् चावपीडं वदन्ति तीक्ष्णं धूमं शोधनं चात्र नस्यम्
क्षेप्यं नस्यं मूर्धवैरेचनीयैर्नाड्या चूर्णं क्षवथौ भ्रंशथौ च ७
कुर्यात् स्वेदान् मूर्ध्नि वातामयघ्नान् स्निग्धान् धूमान् यद्यदन्यद्धितं च
दीप्ते रोगे पैत्तिकं संविधानं कुर्यात् सर्वं स्वादु यच्छीतलं च ८
नासानाहे स्नेहपानं प्रधानं स्निग्धा धूमा मूर्धबस्तिश्च नित्यम्
बलातैलं सर्वथैवोपयोज्यं वातव्याधावन्यदुक्तं च यद्यत् ९
नासास्रावे घ्राणतश्चूर्णमुक्तं नाड्या देयं योऽवपीडश्च तीक्ष्णः
तीक्ष्णं धूमं देवदार्वग्निकाभ्यां मांसं वाऽज युक्तमत्रादिशन्ति १०
नासाशोषे क्षीरसर्पिः प्रधानं सिद्धं तैलं चाणुकल्पेन नस्यम्
सर्पिःपानं भोजनं जाङ्गलैश्च स्नेहः स्वेदः स्नैहिकश्चापि धूमः ११
शेषान् रोगान् घ्राणजान् सन्नियच्छेदुक्तं तेषां यद्यथा संविधानम् १२
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे नासागतरोगप्रतिषेधो
नाम त्रयोविंशोऽध्यायः २३

चतुर्विंशतितमोऽध्यायः
अथातः प्रतिश्यायप्रतिषेधं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
नारीप्रसङ्गः शिरसोऽभितापो धूमो रजः शीतमतिप्रतापः
संधारणं मूत्रपुरीषयोश्च सद्यः प्रतिश्यायनिदानमुक्तम् ३
चयं गता मूर्धनि मारुतादयः पृथक् समस्ताश्च तथैव शोणितम्
प्रकोप्यमाणा विविधैः प्रकोपणैर्नृणां प्रतिश्यायकरा भवन्ति हि ४
शिरोगुरुत्वं क्षवथोः प्रवर्तनं तथाऽङ्गमर्दः परिहृष्टरोमता
उपद्र वाश्चाप्यपरे पृथग्विधा नृणां प्रतिश्यायपुरःसराः स्मृताः ५
आनद्धा पिहिता नासा तनुस्रावप्रवर्तिनी
गलताल्वोष्ठशोषश्च निस्तोदः शङ्खयोस्तथा ६
स्वरोपघातश्च भवेत् प्रतिश्यायेऽनिलात्मके
उष्णः सपीतकः स्रावो घ्राणात् स्रवति पैत्तिके ७
कृशोऽतिपाण्डुः सन्तप्तो भवेत्तृष्णानिपीडितः
सधूमं सहसा वह्निं वमतीव च मानवः ८
कफः कफकृते घ्राणाच्छुक्लः शीतः स्रवेन्मुहुः
शुक्लावभासः शूनाक्षो भवेद्गुरुशिरोमुखः ९
शिरोगलौष्ठतालूनां कण्डूयनमतीव च
भूत्वा भूत्वा प्रतिश्यायो योऽकस्माद्विनिवर्तते १०
संपक्वो वाऽप्यपक्वो वा स सर्वप्रभवः स्मृतः
लिङ्गानि चैव सर्वेषां पीनसानां च सर्वजे ११
रक्तजे तु प्रतिश्याये रक्तास्रावः प्रवर्तते
ताम्राक्षश्च भवेज्जन्तुरुरोघातप्रपीडितः १२
दुर्गन्धोच्छ्वासवदनस्तथा गन्धान्न वेत्ति च
मूर्च्छन्ति चात्र कृमयः श्वेताः स्निग्धास्तथाऽणवः १३
कृमिमूर्धविकारेण समानं चास्य लक्षणम्
प्रक्लिद्यति पुनर्नासा पुनश्च परिशुष्यति १४
मुहुरानह्यते चापि मुहुर्विव्रियते तथा
निःश्वासोच्छ्वासदौर्गन्ध्यं तथा गन्धान्न वेत्ति च १५
एवं दुष्टप्रतिश्यायं जानीयात् कृच्छ्रसाधनम्
सर्व एव प्रतिश्याया नरस्याप्रतिकारिणः १६
कालेन रोगजनना जायन्ते दुष्टपीनसाः
बाघिर्यमान्ध्यमघ्राणं घोरांश्च नयनामयान्
कासाग्निसादशोफांश्च वृद्धाः कुर्वन्ति पीनसाः १७
नवं प्रतिश्यायमपास्य सर्वमुपाचरेत् सर्पिष एव पानैः
स्वेदैर्विचित्रैर्वमनैश्च युक्तैः कालोपपन्नैरवपीडनैश्च १८
अपच्यमानस्य हि पाचनार्थं स्वेदो हितोऽम्लैरहिमं च भोज्यम्
निषेव्यमाणं पयसाऽद्र कं वा संपाचयेदिक्षुविकारयोगैः १९
पक्वं घनं चाप्यवलम्बमानं शिरोविरेकैरपकर्षयेत्तम्
विरेचनास्थापनधूमपानैरवेक्ष्य दोषान् कवलग्रहैश्च २०
निवातशय्यासनचेष्टनानि मूर्ध्नो गुरूष्णं च तथैव वासः
तीक्ष्णा विरेकाः शिरसः सधूमा रूक्षं यवान्नं विजया च सेव्या २१
शीताम्बुयोषिच्छिशिरावगाहचिन्तातिरूक्षाशनवेगरोधान्
शोकं च मद्यानि नवानि चैव विवर्जयेत् पीनसरोगजुष्टः २२
छर्द्यङ्गसादज्वरगौरवार्तमरोचकारत्यतिसारयुक्तम्
विलङ्घनैः पाचनदीपनीयैरुपाचरेत् पीनसिनं यथावत् २३
बहुद्र वैर्वातकफोपसृष्टं प्रच्छर्दयेत् पीनसिनं वयःस्थम्
उपद्र वाश्चापि यथोपदेशं स्वैर्भेषजैर्भोजनसंविधानैः
जयेद्विदित्वा मृदुतां गतेषु प्राग्लक्षणेषूक्तमथादिशेच्च २४
वातिके तु प्रतिश्याये पिबेत् सर्पिर्यथाक्रमम्
पञ्चभिर्लवणैः सिद्धं प्रथमेन गणेन च २५
नस्यादिषु विधिं कृत्स्नमवेक्षेतार्दितेरितम्
पित्तरक्तोत्थयोः पेयं सर्पिर्मधुरकैः शृतम् २६
परिषेकान् प्रदेहांश्च कुर्यादपि च शीतलान्
श्रीसर्जरसपत्तङ्गप्रियङ्गुमधुशर्कराः २७
द्रा क्षामधूलिकागोजीश्रीपर्णीमधुकैस्तथा
युज्यन्ते कवलाश्चात्र विरेको मधुरैरपि २८
धवत्वक्त्रिफलाश्यामातिल्वकैर्मधुकेन च
श्रीपर्णीरजनीमिश्रैः क्षीरे दशगुणे पचेत् २९
तैलं कालोपपन्नं तन्नस्यं स्यादनयोर्हितम्
कफजे सर्पिषा स्निग्धं तिलमाषविपक्वया ३०
यवाग्वा वामयेद्वान्तः कफघ्नं क्रममाचरेत्
उभे बले बृहत्यौ च विडङ्गं सत्रिकण्टकम् ३१
श्वेतामूलं सदाभद्रां वर्षाभूं चात्र संहरेत्
तैलमेभिर्विपक्वं तु नस्यमस्योपकल्पयेत् ३२
सरलाकिणिहीदारुनिकुम्भेङ्गुदिभिः कृताः
वर्तयश्चोपयोज्याः स्युर्धूमपाने यथाविधि ३३
सर्पींषि कटुतिक्तानि तीक्ष्णधूमाः कटूनि च
भेषजान्युपयुक्तानि हन्युः सर्वप्रकोपजम् ३४
रसाञ्जने सातिविषे मुस्तायां भद्र दारुणि
तैलं विपक्वं नस्यार्थे विदध्याच्चात्र बुद्धिमान् ३५
मुस्ता तेजोवती पाठा कट्फलं कटुका वचा
सर्षपाः पिप्पलीमूलं पिप्पल्यः सैन्धवाग्निकौ ३६
तुत्थं करञ्जबीजं च लवणं भद्र दारु च
एतैः कृतं कषायं तु कवले संप्रयोजयेत् ३७
हितं मूर्धविरेके च तैलमेभिर्विपाचितम्
क्षीरमर्धजले क्वाथ्यं जङ्गलैर्मृगपक्षिभिः ३८
पुष्पैर्विमिश्रं जलजैर्वातघ्नैरौषधैरपि
हिमे क्षीरावशिष्टेऽस्मिन् घृतमुत्पाद्य यत्नतः ३९
सर्वगन्धसितानन्तामधुकं चन्दनं तथा
आवाप्य विपचेद्भूयो दशक्षीरं तु तद्घृतम् ४०
नस्ये प्रयुक्तमुद्रि क्तान् प्रतिश्यायाम् व्यपोहति
यथास्वं दोषशमनैस्तैलं कुर्याच्च यत्नतः ४१
समूत्रपित्ताश्चोद्दिष्टाः क्रियाः कृमिषु योजयेत्
यापनार्थं कृमिघ्नानि भेषजानि च बुद्धिमान् ४२
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे प्रतिश्यायप्रतिषेधो नाम चतुर्विंशतितमोऽध्यायः २४

पञ्चविंशतितमोऽध्यायः
अथातः शिरोरोगविज्ञानीयमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
शिरो रुजति मर्त्यानां वातपित्तकफैस्त्रिभिः
सन्निपातेन रक्तेन क्षयेण क्रिमिभिस्तथा ३
सूर्यावर्तानन्तवातार्धावभेदकशङ्खकैः
एकादशप्रकारस्य लक्षणं संप्रवक्ष्यते ४
यस्यानिमित्तं शिरसो रुजश्च भवन्ति तीव्रा निशि चातिमात्रम्
बन्धोपतापैश्च भवेद्विशेषः शिरोभितापः स समीरणेन ५
यस्योष्णमङ्गारचितं यथैव दह्येत धूप्येत शिरोक्षिनासम्
शीतेन रात्रौ च भवेद्विशेषः शिरोभितापः स तु पित्तकोपात् ६
शिरोगलं यस्य कफोपदिग्धं गुरु प्रतिष्टब्धमथो हिमं च
शूनाक्षिकूटं वदनं च यस्य शिरोभितापः स कफप्रकोपात् ७
शिरोभितापे त्रितयप्रवृत्ते सर्वाणि लिङ्गानि समुद्भवन्ति
रक्तात्मकः पित्तसमानलिङ्गः स्पर्शासहत्वं शिरसो भवेच्च ८
वसाबलासक्षतसंभवानां शिरोगतानामिह संक्षयेण
क्षयप्रवृत्तः शिरसोऽभितापः कष्टो भवेदुग्ररुजोऽतिमात्रम् ९
संस्वेदनच्छर्दनधूमनस्यैरसृग्विमोक्षैश्च विवृद्धिमेति
निस्तुद्यते यस्य शिरोऽतिमात्रं संभक्ष्यमाणं स्फुटतीव चान्तः १०
घ्राणाच्च गच्छेत्सलिलं सरक्तं शिरोभितापः कृमिभिः स घोरः
सूर्योदयं या प्रति मन्दमन्दमक्षिभ्रुवं रुक् समुपैति गाढम् ११
विवर्धते चांशुमता सहैव सूर्यापवृत्तौ विनिवर्तते च
शीतेन शान्तिं लभते कदाचिदुष्णेन जन्तुः सुखमाप्नुयाच्च १२
तं भास्करावर्तमुदाहरन्ति सर्वात्मकं कष्टतमं विकारम्
दोषास्तु दुष्टास्त्रय एव मन्यां संपीड्य घाटासु रुजां सुतीव्राम् १३
कुर्वन्ति साक्षिभ्रुवि शङ्खदेशे स्थितिं करोत्याशु विशेषतस्तु
गण्डस्य पार्श्वे तु करोति कम्पं हनुग्रहं लोचनजांश्च रोगान् १४
अनन्तवातं तमुदाहरन्ति दोषत्रयोत्थं शिरसो विकारम्
यस्योत्तमाङ्गार्धमतीव जन्तोः संभेदतोदभ्रमशूलजुष्टम् १५
पक्षाद्दशाहादथवाऽप्यकस्मात्तस्यार्धभेदं त्रितयाद्वयवस्येत्
शङ्खाश्रितो वायुरुदीर्णवेगः कृतानुयात्रः कफपित्तरक्तैः १६
रुजः सुतीव्राः प्रतनोति मूर्ध्नि विशेषतश्चापि हि शङ्खयोस्तु
सुकष्टमेनं खलु शङ्खकाख्यं महर्षयो वेदविदः पुराणाः १७
व्याधिं वदन्त्युद्गतमृत्युकल्पं भिषक्सहस्रैरपि दुर्निवारम् १८
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे शिरोरोगविज्ञानीयो
नाम पञ्चविंशोऽध्यायः २५

षड्विंशतितमोऽध्यायः
अथातः शिरोरोगप्रतिषेधं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
वातव्याधिविधिः कार्यः शिरोरोगेऽनिलात्मके
पयोनुपानं सेवेत घृतं तैलमथापि वा ३
मुद्गान् कुलत्थान्माषांश्च खादेच्च निशि केवलान्
कटूष्णांश्च ससर्पिष्कानुष्णं चानु पयः पिबेत् ४
पिबेद्वा पयसा तैलं तत्कल्कं वाऽपि मानवः
वातघ्नसिद्धैः क्षीरैश्च सुखोष्णैः सेकमाचरेत् ५
तत्सिद्धैः पायसैर्वाऽपि सुखोष्णैर्लेपयेच्छिरः
स्विन्नैर्वा मत्स्यपिशितैः कृशरैर्वा ससैन्धवैः ६
चन्दनोत्पलकुष्ठैर्वा सुश्लक्ष्णैर्मगधायुतैः
स्निग्धस्य तैलं नस्यं स्यात् कुलीररससाधितम् ७
वरुणादौ गणे क्षुण्णे क्षीरमर्धोदकं पचेत्
क्षीरशेषं च तन्मथ्यं शीतं सारमुपाहरेत् ८
ततो मधुरकैः सिद्धं नस्ये तत् पूजितं हविः
तस्मिन् विपक्वे क्षीरे तु पेयं सर्पिः सशर्करम् ९
धूमं चास्य यथाकालं स्नैहिकं योजयेद्भिषक्
पानाभ्यञ्जननस्येषु बस्तिकर्मणि सेचने १०
विदध्यात्त्रैवृतं धीमान् बलातैलमथापि वा
भोजयेच्च रसैः स्निग्धैः पयोभिर्वा सुसंस्कृतैः ११
पित्तरक्तसमुत्थानौ शिरोरोगौ निवारयेत्
शिरोलेपैः ससर्पिष्कैः परिषेकैश्च शीतलैः १२
क्षीरेक्षुरसधान्याम्लमस्तुक्षौद्र सिताजलैः
नलवञ्जुलकह्लारचन्दनोत्पलपद्मकैः १३
वंशशैवलयष्ट्याह्वमुस्ताम्भोरुहसंयुतैः
शिरःप्रलेपैः सघृतैर्वैसर्पैश्च तथाविधैः १४
मधुरैश्च मुखालेपैर्नस्यकर्मभिरेव च
आस्थापनैर्विरेकैश्च पथ्यैश्च स्नेहबस्तिभिः १५
क्षीरसर्पिर्हितं नस्यं वसा वा जाङ्गला शुभा
उत्पलादिविपक्वेन क्षीरेणास्थापनं हितम् १६
भोजनं जाङ्गलरसैः सर्पिषा चानुवासनम्
मधुरैः क्षीरसर्पिस्तु स्नेहने च सशर्करम् १७
पित्तरक्तघ्नमुद्दिष्टं यच्चान्यदपि तद्धितम्
कफोत्थितं शिरोरोगं जयेत् कफनिवारणैः १८
शिरोविरेकैर्वमनैस्तीक्ष्णैर्गण्डूषधारणैः
अच्छं च पाययेत्सर्पिः स्वेदयेच्चाप्यभीक्ष्णशः १९
शिरो मधूकसारेण स्निग्धं चापि विरेचयेत्
इङ्गुदस्य त्वचा वाऽपि मेषशृङ्गस्य वा भिषक् २०
आभ्यामेव कृतां वर्तिं धूमपाने प्रयोजयेत्
घ्रेयं कट्फलचूर्णं च कवलाश्च कफापहाः २१
सरलाकुष्ठशार्ङ्गेष्टादेवकाष्ठैः सरोहिषः
क्षारपिष्टैः सलवणैः सुखोष्णैर्लेपयेच्छिरः २२
यवषष्टिकयोश्चान्नं व्योषक्षारसमायुतम्
पटोलमुद्गकौलत्थैर्मात्रावद्भोजयेद्र सैः २३
शिरोरोगे त्रिदोषोत्थे त्रिदोषघ्नो विधिर्हितः
सर्पिःपानं विशेषेण पुराणं वा दिशन्ति हि २४
क्षयजे क्षयमासाद्य कर्तव्यो बृंहणो विधिः
पाने नस्ये च सर्पिः स्याद्वातघ्नमधुरैः शृतम् २५
क्षयकासापहं चात्र सर्पिः पथ्यतमं विदुः
कृमिभिर्भक्ष्यमाणस्य वक्ष्यते शिरसः क्रिया २६
नस्ये हि शोणितं दद्यात्तेन मूर्च्छन्ति जन्तवः
मत्ताः शोणितगन्धेन समायान्ति यतस्ततः २७
तेषां निर्हरणं कार्यं ततो मूर्धविरेचनैः
ह्रस्वशिग्रुकबीजैर्वा कांस्यनीलीसमायुतैः २८
कृमिघ्नैरवपीडैश्च मूत्रपिष्टैरुपाचरेत्
पूतिमत्स्ययुतान् धूमान् कृमिघ्नांश्च प्रयोजयेत् २९
भोजनानि कृमिघ्नानि पानानि विविधानि च
सूर्यावर्ते विधातव्यं नस्यकर्मादिभेषजम् ३०
भोजनं जाङ्गलप्रायं क्षीरान्नविकृतिर्घृतम्
तथाऽधभेदके व्याधौ प्राप्तमन्यच्च यद्भवेत् ३१
शिरीषमूलकफलैरवपीडोऽनयोर्हितः
वंशमूलककर्पूरैरवपीडं प्रयोजयेत् ३२
अवपीडो हितश्चात्र वचामागधिकायुतः
मधुकेनावपीडो वा मधुना सह संयुतः ३३
मनःशिलावपीडो वा मधुना चन्दनेन वा
तेषामन्ते हितं नस्यं सर्पिर्मधुरसान्वितम् ३४
सारिवोत्पलकुष्ठानि मधुकं चाम्लपेषितम्
सर्पिस्तैलयुतो लेपो द्वयोरपि सुखावहः ३५
एष एव प्रयोक्तव्यः शिरोरोगे कफात्मके
अनन्तवाते कर्तव्यः सूर्यावर्तहरो विधिः ३६
सिराव्यधश्च कर्तव्योऽनन्तवातप्रशान्तये
आहारश्च विधातव्यो वातपित्तविनाशनः ३७
मधुमस्तकसंयावघृतपूरैश्च भोजनम्
क्षीरसर्पिः प्रशंसन्ति नस्ये पाने च शङ्खके ३८
जाङ्गलानां रसैः स्निग्धैराहारश्चात्र शस्यते
शतावरीं तिलान् कृष्णान् मधुकं नीलमुत्पलम् ३९
दूर्वां पुनर्नवां चैव लेपे साध्ववचारयेत्
महासुगन्धामथवा पालिन्दीं चाम्लपेषिताम् ४०
शीतांश्चात्र परीषेकान् प्रदेहांश्च प्रयोजयेत्
अवपीडश्च देयोऽत्र सूर्यावर्तनिवारणः ४१
कृमिक्षयकृतौ हित्वा शिरोरोगेषु बुद्धिमान्
मधुतैलसमायुक्तैः शिरांस्यतिविरेचयेत् ४२
पश्चात्सर्षपतैलेन ततो नस्यं प्रयोजयेत्
न चेच्छान्तिं व्रजन्त्येवं स्निग्धस्विन्नांस्ततो भिषक् ४३
पश्चादुपाचरेत्सम्यक् सिराणामथ मोक्षणैः
षट्सप्ततिर्नेत्ररोगा दशाष्टादश कर्णजाः ४४
एकत्रिंशद् घ्राणगताः शिरस्येकादशैव तु
इति विस्तरतो दृष्टाः सलक्षणचिकित्सिताः ४५
संहितायामभिहिताः सप्तषष्टिर्मुखामयाः
एतावन्तो यथास्थूलमुत्तमाङ्गगता गदाः
अस्मिञ्छास्त्रे निगदिताः सङ्ख्यारूपचिकित्सितैः ४६
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे शिरोरोगप्रतिषेधो
नाम षडिंवशोऽध्यायः २६

सप्तविंशतितमोऽध्यायः
अथातो नवग्रहाकृतिविज्ञानीयमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
बालग्रहाणां विज्ञानं साधनं चाप्यनन्तरम्
उत्पत्तिं कारणं चैव सुश्रुतैकमनाः शृणु ३
स्कन्दग्रहस्तु प्रथमः स्कन्दापस्मार एव च
शकुनी रेवती चैव पूतना चान्धपूतना ४
पूतना शीतनामा च तथैव मुखमण्डिका
नवमो नैगमेषश्च यः पितृग्रहसंज्ञितः ५
धात्रीमात्रोः प्राक्प्रदिष्टापचाराच्छौचभ्रष्टान्मङ्गलाचारहीनान्
त्रस्तान् हृष्टांस्तर्जितान् ताडितान् वा पूजाहेतोर्हिंस्युरेते कुमारान् ६
एश्वर्यस्थास्ते न शक्या विशन्तो देहं द्र ष्टुं मानुषैर्विश्वरूपाः
आप्तं वाक्यं तत्समीक्ष्याभिधास्ये लिङ्गान्येषां यानि देहे भवन्ति ७
शूनाक्षः क्षतजसगन्धिकः स्तनद्विड् वक्रास्यो हतचलितैकपक्ष्मनेत्रः
उद्विग्नः सुलुलितचक्षुरल्परोदी स्कन्दार्तो भवति च गाढमुष्टिवर्चाः ८
निःसंज्ञो भवति पुनर्भवेत्ससंज्ञः संरब्धः करचरणैश्च नृत्यतीव
विण्मूत्रे सृजति विनद्य जृम्भमाणः फेनं च प्रसृजति तत्सखाभिपन्नः ९
स्रस्ताङ्गो भयचकितो विहङ्गगन्धिः संस्राविव्रणपरिपीडितः समन्तात्
स्फोटैश्च प्रचिततनुः सदाहपाकैर्विज्ञेयो भवति शिशुः क्षतः शकुन्या १०
रक्तास्यो हरितमलोऽतिपाण्डुदेहः श्यावो वा ज्वरमुखपाकवेदनार्तः
रेवत्या व्यथिततनुश्च कर्णनासं मृद्नाति ध्रुवमभिपीडितः कुमारः ११
स्रस्ताङ्गः स्वपिति सुखं दिवा न रात्रौ विड् भिन्नं सृजति च काकतुल्यगन्धिः
छर्द्याऽतो हृषिततनूरुहः कुमारस्तृष्णालुर्भवति च पूतनागृहीतः १२
यो द्वेष्टि स्तनमतिसारकासहिक्कच्छर्दीभिर्ज्वरसहिताभिरर्द्यमानः
दुर्वर्णः सततमधःशयोऽम्लगन्धिस्तं ब्रूयुर्भिषज इहान्धपूतनार्तम् १३
उद्विग्नो भृशमतिवेपते प्ररुद्यात् संलीनः स्वपिति च यस्य चान्त्रकूजः
विस्राङ्गो भृशमतिसार्यते च यस्तं जानीयाद्भिषगिह शीतपूतनार्तम् १४
म्लानाङ्गः सुरुचिरपाणिपादवक्त्रो बह्वाशी कलुषसिरावृतोदरो यः
सोद्वेगो भवति च मूत्रतुल्यगन्धिः स ज्ञेयः शिशुरिह वक्त्रमण्डिकार्तः १५
यः फेनं वमति विनम्यते च मध्ये सोद्वेगं विलपति चोर्ध्वमीक्षमाणः
ज्वर्येत प्रततमथो वसासगन्धिर्निःसंज्ञो भवति हि नैगमेषजुष्टः १६
प्रस्तब्धो यः स्तनद्वेषी मुह्यते चाविशन्मुहुः
तं बालमचिराद्धन्ति ग्रहः संपूर्णलक्षणः १७
विपरीतमतः साध्यं चिकित्सेदचिरार्दितम्
गृहे पुराणहविषाऽभ्यज्य बालं शुचौ शुचिः १८
सर्षपान् प्रकिरेत्तेषां तैलैर्दीपं च कारयेत्
सदा सन्निहितं चापि जुहुयाद्धव्यवाहनम् १९
सर्वगन्धौषधीबीजैर्गन्धमाल्यैरलङ्कृतम्
अग्नये कृत्तिकाभ्यश्च स्वाहा स्वाहेति संततम् २०
नमः स्कन्दाय देवाय ग्रहाधिपतये नमः
शिरसा त्वाऽभिवन्देऽह प्रतिगृह्णीष्व मे बलिम्
नीरुजो निर्विकारश्च शिशुर्मे जायतां द्रुतम् २१
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कुमारतन्त्रेनवग्रहाकृतिविज्ञानीयो नाम
प्रिथमोऽध्यायः आदितः सप्तविंशोऽध्यायः २७

अष्टाविंशतितमोऽध्यायः
अथातः स्कन्धग्रहप्रतिषेधं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
स्कन्दग्रहोपसृष्टानां कुमाराणां प्रशस्यते
वातघ्नद्रुमपत्राणां निष्क्वाथः परिषेचने ३
तेषां मूलेषु सिद्धं च तैलमभ्यञ्जने हितम्
सर्वगन्धसुरामण्डकैडर्यावापमिष्यते ४
देवदारुणि रास्नायां मधुरेषु द्रुमेषु च
सिद्धं सर्पिश्च सक्षीरं पानमस्मै प्रयोजयेत् ५
सर्षपाः सर्पनिर्मोको वचा काकादनी घृतम्
उष्ट्राजाविगवां चैव रोमाण्युद्धूपनं शिशोः ६
सोमवल्लीमिन्द्र वल्लीं शमीं बिल्वस्य कण्टकान्
मृगादन्याश्च मूलानि ग्रथितान्येव धारयेत् ७
रक्तानि माल्यानि तथा पताका रक्ताश्च गन्धा विविधाश्च भक्ष्याः
घण्टा च देवाय बलिर्निवेद्यः सुकुक्कुटः स्कन्दग्रहे हिताय ८
स्नानं त्रिरात्रं निशि चत्वरेषु कुर्यात् पुरं शालियवैर्नवैस्तु
अद्भिश्च गायत्र्यभिमन्त्रिताभिः प्रज्वालनं व्याहृतिभिश्च वह्नेः ९
रक्षामतः प्रवक्ष्यामि बालानां पापनाशिनीम्
अहन्यहनि कर्तव्या या भिषग्भिरतन्द्रि तैः १०
तपसां तेजसां चैव यशसां वपुषां तथा
निधानं योऽव्ययो देवः स ते स्कन्दः प्रसीदतु ११
ग्रहसेनापतिर्देवो देवसेनापतिर्विभुः
देवसेनारिपुहरः पातु त्वां भगवान् गुहः १२
देवदेवस्य महतः पावकस्य च यः सुतः
गङ्गोमाकृत्तिकानां च स ते शर्म प्रयच्छतु १३
रक्तमाल्याम्बरः श्रीमान् रक्तचन्दनभूषितः
रक्तदिव्यवपुर्देवः पातु त्वां क्रौञ्चसूदनः १४
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कुमारतन्त्रे स्कन्दप्रतिषेधो नामा
द्वितीयोऽध्यायः आदितोऽष्टाविंशोऽध्यायः २८

एकोनत्रिंशत्तमोऽध्यायः
अथातः स्कन्दापस्मारप्रतिषेधं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
बिल्वः शिरीषो गोलोमी सुरसादिश्च यो गणः
परिषेके प्रयोक्तव्यः स्कन्दापस्मारशान्तये ३
सर्वगन्धविपक्वं तु तैलमभ्यञ्जने हितम्
क्षीरवृक्षकषाये च काकोल्यादौ गणे तथा ४
विपक्तव्यं घृतं चापि पानीयं पयसा सह
उत्सादनं वचाहिङ्गुयुक्तं स्कन्दग्रहे हितम् ५
गृध्रोलूकपुरीषाणि देशा हस्तिनखा घृतम्
वृषभस्य च रोमाणि योज्यान्युद्धूपनेऽपि च ६
अनन्तां कुक्कुटीं बिम्बीं मर्कटीं चापि धारयेत्
पक्वापक्वानि मांसानि प्रसन्ना रुधिरं पयः ७
भूतौदनो निवेद्यश्च स्कन्दापस्मारिणेऽवटे
चतुष्पथे च कर्तव्यं स्नानमस्य यतात्मना ८
स्कन्दापस्मारसंज्ञो यः स्कन्दस्य दयितः सखा
विशाखसंज्ञश्च शिशोः शिवोऽस्तु विकृताननः ९
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कुमारतन्त्रेस्कन्दापस्मारप्रतिषेधो नाम एकोनत्रिंशोऽध्यायः २९

त्रिंशत्तमोऽध्यायः
अथातः शकुनीप्रतिषेधं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
शकुन्यभिपरीतस्य कार्यो वैद्येन जानता
वेतसाम्रकपित्थानां निष्क्वाथः परिषेचने ३
कषायमधुरैस्तैलः कार्यमभ्यञ्जने शिशोः
मधुकोशीरह्रीबेरसारिवोत्पलपद्मकैः ४
रोध्रप्रियङ्गुमञ्जिष्ठागैरिकैः प्रदिहेच्छिशुम्
व्रणेषूक्तानि चूर्णानि पथ्यानि विविधानि च ५
स्कन्दग्रहे धूपनानि तानीहापि प्रयोजयेत्
शतावरीमृगैर्वारुनागदन्तीनिदिग्धिकाः ६
लक्ष्मणं सहदेवां च बृहतीं चापि धारयेत्
तिलतण्डुलकं माल्यं हरितालं मनःशिला ७
बलिरेष करञ्जेषु निवेद्यो नियतात्मना
निष्कुटे च प्रयोक्तव्यं स्नानमस्य यथाविधि ८
स्कन्दापस्मारशमनं घृतं चापीह पूजितम्
कुर्याच्च विविधां पूजां शकुन्याः कुसुमैः शुभैः ९
अन्तरीक्षचरा देवा सर्वालङ्कारभूषिता
अयोमुखी तीक्ष्णतुण्डा शकुनी ते प्रसीदतु १०
दुर्दर्शना महाकाया पिङ्गाक्षी भैरवस्वरा
लम्बोदरी शङ्कुकर्णी शकुनी ते प्रसीदतु ११
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कुमारतन्त्रे शकुनीप्रतिषेधो नाम
चितुर्थोऽध्यायः आदितः त्रिंशोऽध्यायः ३०

तएकत्रिंशत्तमोऽध्यायः
अथातो रेवतीप्रतिषेधं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
अश्वगन्धा च शृङ्गी च सारिवा सपुनर्नवा
सहे तथा विदारी च कषायाः सेचने हिताः ३
तैलमभ्यञ्जने कार्यं कुष्ठे सर्जरसेऽपि च
पलङ्कषायां नलदे तथा गिरिकदम्बके ४
धवाश्वकर्णककुभधातकीतिन्दुकीषु च
काकोल्यादिगणे चैव पानीयं सर्पिरिष्यते ५
कुलत्थाः शङ्खचूर्णं च प्रदेहः सार्वगन्धिकः
गृध्रोलूकपुरीषाणि यवा यवफलो घृतम् ६
सन्ध्ययोरुभयोः कार्यमेतदुद्धूपनं शिशोः
वरुणारिष्टकमयं रुचकं सैन्दुकं तथा ७
सततं धारयेच्चापि कृतं वा पौत्रजीविकम्
शुक्लाः सुमनसो लाजाः पयः शाल्योदनं तथा ८
बलिर्निवेद्यो गोतीर्थे रेवत्यै प्रयतात्मना
सङ्गमे च भिषक् स्नानं कुर्याद्धात्रीकुमारयोः ९
नानावस्त्रधरा देवी चित्रमाल्यानुलेपना
चलत्कुण्डलिनी श्यामा रेवती ते प्रसीदतु १०
उपासते यां सततं देव्यो विविधभूषणाः
लम्बा कराला विनता तथैव बहुपुत्रिका
रेवती शुष्कनामा या सा ते देवी प्रसीदतु ११
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कुमारतन्त्रे रेवतीप्रतिषेधो नाम
पिञ्चमोऽध्यायः आदितः एकत्रिंशोऽध्यायः ३१

द्वात्रिंशत्तमोऽध्यायः
अथातः पूतनाप्रतिषेधं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
कपोतवङ्काऽरलुको वरुणः पारिभद्र कः
आस्फोता चैव योज्याः स्युर्बालानां परिषेचने ३
वचा वयःस्था गोलोमी हरितालं मनःशिला
कुष्ठं सर्जरसश्चैव तैलार्थे वर्ग इष्यते ४
हितं घृतं तुगाक्षीर्यां सिद्धं मधुरकेषु च
कुष्ठतालीशखदिरचन्दनस्यन्दने तथा ५
देवदारुवचाहिङ्गुकुष्ठं गिरिकदम्बकः
एला हरेणवश्चापि योज्या उद्धूपने सदा ६
गन्धनाकुलिकुम्भीके मज्जानो बदरस्य च
कर्कटास्थि घृतं चापि धूपनं सर्षपैः सह ७
काकादनीं चित्रफलां बिम्बीं गुञ्जां च धारयेत्
मत्स्यौदनं च कुर्वीत कृशरां पललं यथा
शरावसंपुटे कृत्वा बलि शून्यगृहे हरेत् ८
उच्छिष्टेनाभिषेकेण शिशोः स्नपनमिष्यते
पूज्या च पूतना देवी बलिभिः सोपहारकैः ९
मलिनाम्बरसंवीता मलिना रूक्षमूर्धजा
शून्यागाराश्रिता देवी दारकं पातु पूतना १०
दुर्दर्शना सुदुर्गन्धा कराला मेघकालिका
भिन्नगाराश्रया देवी दारकं पातु पूतना ११
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कुमारतन्त्रे षिष्ठोऽध्यायः आदितः द्वात्रिंशोऽध्यायः ३२

त्रयस्त्रिंशत्तमोऽध्यायः
अथातोऽन्धपूतनाप्रतिषेधं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
तिक्तकद्रुमपत्राणां कार्यः क्वाथोऽवसेचने
सुरा सौवीरकं कुष्ठं हरितालं मनःशिलाः ३
तथा सर्जरसश्चैव तैलार्थमुपदिश्यते
पिप्पल्यः पिप्पलीमूलं वर्गो मधुरको मधु ४
शालपर्णी बृहत्यौ च घृतार्थमुपदिश्यते
सर्वगन्धैः प्रदेहश्च गात्रेष्वक्ष्णोश्च शीतलैः ५
पुरीषं कौक्कुटं केशांश्चर्म सर्पत्वचं तथा
जीर्णां च भिक्षुसंघाटीं धूमनायोपकल्पयेत् ६
कुक्कुटीं मर्कटीं शिम्बीमनन्तां चापि धारयेत्
मांसमामं तथा पक्वं शोणितं च चतुष्पथे ७
निवेद्यमन्तश्च गृहे शिशो रक्षानिमित्ततः
शिशोश्च स्नपनं कुर्यात् सर्वगन्धोदकैः शुभैः ८
कराला पिङ्गला मुण्डा कषायाम्बरवासिनी
देवी बालमिमं प्रीता संरक्षत्वन्धपूतना ९
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कुमारतन्त्रेऽन्धपूतनाप्रतिषेधो नाम
सप्तमोऽध्यायः आदितः त्रयस्त्रिंशोऽध्यायः ३३

चतुस्त्रिंशत्तमोऽध्यायः
अथातः शीतपूतनाप्रतिषेधं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
कपित्थं सुवहां बिम्बीं तथा बिल्वं प्रचीबलम्
नन्दीं भल्लातकं चापि परिषेके प्रयोजयेत् ३
बस्तमूत्रं गवां मूत्रं मुस्तं च सुरदारु च
कुष्ठं च सर्वगन्धांश्च तैलार्थमवचारयेत् ४
रोहिणीसर्जखदिरपलाशककुभत्वचः
निष्क्वाथ्य तस्मिन्निष्क्वाथे सक्षीरं विपचेद्घृतम् ५
गृध्रोलूकपुरीषाणि बस्तागन्धामहेस्त्वचः
निम्बपत्राणि मधुकं धूपनार्थं प्रयोजयेत् ६
धारयेदपि लम्बां च गुञ्जां काकादनीं तथा
नद्यां मुद्गकृतैश्चान्नैस्तर्पयेच्छीतपूतनाम् ७
देव्यै देयश्चोपहारो वारुणी रुधिरं तथा
जलाशयान्ते बालस्य स्नपनं चोपदिश्यते ८
मुद्गौदनाशना देवी सुराशोणितपायिनी
जलाशयालया देवी पातु त्वां शीतपूतना ९
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कुमारतन्त्रे शीतपूतनाप्रतिषेधो नाम अष्टमोऽध्यायः आदितः चतुस्त्रिंशोऽध्यायः ३४

पञ्चत्रिंशत्तमोऽध्यायः
अथातो मुखमण्डिकाप्रतिषेधं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
कपित्थबिल्वतर्कारीवांशीगन्धर्वहस्तकाः
कुबेराक्षी च योज्याः स्युर्बालानां परिषेचने ३
स्वरसैर्भृङ्गवृक्षाणां तथाऽजहरिगन्धयोः
तैलं वसां च संयोज्य पचेदभ्यञ्जने शिशोः ४
मधूलिकायां पयसि तुगाक्षीर्यां गणे तथा
मधुरे पञ्चमूले च कनीयसि घृतं पचेत् ५
वचा सर्जरसः कुष्ठं सर्पिश्चोद्धूपनं हितम्
धारयेदपि जिह्वाश्च चाषचीरल्लिसर्पजाः ६
वर्णकं चूर्णकं माल्यमञ्जनं पारदं तथा
मनःशिलां चोपहरेद्गोष्ठमध्ये बलि तथा ७
पायसं सपुरोडाशं बल्यर्थमुपसंहरेत्
मन्त्रपूताभिरद्भिश्च तत्रैव स्नपनं हितम् ८
अलङ्कृता रूपवती सुभगा कामरूपिणी
गोष्ठमध्यालयरता पातु त्वां मुखमण्डिका ९
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कुमारतन्त्रे मुखमण्डिकाप्रतिषेधो नाम निवमोऽध्यायः आदितः पञ्चत्रिंशत्तमोऽध्यायः ३५

षट्त्रिंशत्तमोऽध्यायः
अथातो नैगमेषप्रतिषेधं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
बिल्वाग्निमन्थपूतीकाः कार्याः स्युः परिषेचने
सुरा सबीजं धान्याम्लं परिषेके च शस्यते ३
प्रियङ्गुसरलानन्ताशतपुष्पाकुटन्नटैः
पचेत्तैलं सगोमूत्रैर्दधिमस्त्वम्लकाञ्जिकैः ४
पञ्चमूलद्वयक्वाथे क्षीरे मधुरकेषु च
पचेद्घृतं च मेधावी खर्जूरीमस्तकेऽपि वा ५
वचां वयःस्थां गोलोमीं जटिलां चापि धारयेत्
उत्सादनं हितं चात्र स्कन्दापस्मारनाशनम् ६
सिद्धार्थकवचाहिङ्गुकुष्ठं चैवाक्षतैः सह
भल्लातकाजमोदाश्च हितमुद्धूपनं शिशोः ७
मर्कटोलूकगृध्राणां पुरीषाणि नवग्रहे
धूपः सुप्ते जने कार्यो बालस्य हितमिच्छता ८
तिलतण्डुलकं माल्यं भक्ष्यांश्च विविधानपि
कुमारपितृमेषाय वृक्षमूले निवेदयेत् ९
अधस्ताद्वटवृक्षस्य स्नपनं चोपदिश्यते
बलि न्यग्रोधवृक्षेषु तिथौ षष्ठ्यां निवेदयेत् १०
अजाननश्चलाक्षिभ्रूः कामरूपी महायशाः
बालं बालपिता देवो नैगमेषोऽभिरक्षतु ११
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कुमारतन्त्रे नैगमेषप्रतिषेधो नाम
दशमोऽध्यायः आदितः षट्त्रिंशोऽध्यायः ३६

सप्तत्रिंशत्तमोऽध्यायः
अथातो ग्रहोत्पत्तिमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
नव स्कन्दादयः प्रोक्ता बालानां य इमे ग्रहाः
श्रीमन्तो दिव्यवपुषो नारीपुरुषविग्रहाः ३
एते गुहस्य रक्षार्थं कृत्तिकोमाग्निशूलिभिः
सृष्टाः शरवणस्थस्य रक्षितस्यात्मतेजसा ४
स्त्रीविग्रहा ग्रहा ये तु नानारूपा मयेरिताः
गङ्गोमाकृत्तिकानां ते भागा राजसतामसाः ५
नैगमेषस्तु पार्वत्या सृष्टो मेषाननो ग्रहः
कुमारधारी देवस्य गुहस्यात्मसमः सखा ६
स्कन्दापस्मारसंज्ञो यः सोऽग्निनाऽग्निसमद्युतिः
स च स्कन्दसखा नाम विशाख इति चोच्यते ७
स्कन्दः सृष्टो भगवता देवेन त्रिपुरारिणा
बिभर्ति चापरां संज्ञां कुमार इति स ग्रहः ८
बाललीलाधरो योऽय देवो रुद्रा ग्निसंभवः
मिथ्याचारेषु भगवान् स्वयं नैष प्रवर्तते ९
कुमारः स्कन्दसामान्यादत्र केचिदपण्डिताः
गृह्णातीत्यल्पविज्ञाना ब्रुवते देहचिन्तकाः १०
ततो भगवति स्कन्दे सुरसेनापतौ कृते
उपतस्थुर्ग्रहाः सर्वे दीप्तशक्तिधरं गुहम् ११
ऊचुः प्राञ्जलयश्चैनं वृत्तिं नः संविधत्स्व वै
तेषामर्थे ततः स्कन्दः शिवं देवमचोदयत् १२
ततो ग्रहांस्तानुवाच भगवान् भगनेत्रहृत्
तिर्यग्योनिं मानुषं च दैवं च त्रितयं जगत् १३
परस्परोपकारेण वर्तते धार्यतेऽपि च
देवा मनुष्यान् प्रीणन्ति तैर्यग्योनींस्तथैव च १४
वर्तमानैर्यथाकालं शीतवर्षोष्णमारुतैः
इज्याञ्जलिनमस्कारजपहोमव्रतादिभिः १५
नराः सम्यक् प्रयुक्तैश्च प्रीणन्ति त्रिदिवेश्वरान्
भागधेयं विभक्तं च शेषं किञ्चिन्न विद्यते १६
तद्युष्माकं शुभा वृत्तिर्बालेष्वेव भविष्यति
कुलेषु येषु नेज्यन्ते देवाः पितर एव च १७
ब्राह्मणाः साधवश्चैव गुरवोऽतिथयस्तथा
निवृत्ताचारशौचेषु परमाकोपजीविषु १८
उत्सन्नबलिभिक्षेषु भिन्नकांस्योपभोजिषु
गृहेषु तेषु ये बालास्तान् गृह्णीध्वमशङ्किताः १९
तत्र वो विपुला वृत्तिः पूजा चैव भविष्यति
एवं ग्रहाः समुत्पन्ना बालान् गृह्णन्ति चाप्यतः २०
ग्रहोपसृष्टा बालास्तु दुश्चिकित्स्यतमा मताः
वैकल्यं मरणं चापि ध्रुवं स्कन्दग्रहे मतम् २१
स्कन्दग्रहोऽत्युग्रतमः सर्वेष्वेव यतः स्मृतः
अन्यो वा सर्वरूपस्तु न साध्यो ग्रह उच्यते २२
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कुमारतन्त्रे ग्रहोत्पत्त्यध्यायो नाम
एकादशोऽध्यायः आदितः सप्तत्रिंशत्तमोऽध्यायः ३७

अष्टत्रिंशत्तमोऽध्यायः
अथातो योनिव्यापत्प्रतिषेधं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
प्रवृद्धलिङ्गं पुरुषं याऽत्यर्थमुपसेवते
रूक्षदुर्बलबाला या तस्या वायुः प्रकुप्यति ३
स दुष्टो योनिमासाद्य योनिरोगाय कल्पते
त्रयाणामपि दोषाणां यथास्वं लक्षणेन तु ४
विंशतिर्व्यापदो योनेर्निर्दिष्टा रोगसंग्रहे
मिथ्याचारेण याः स्त्रीणां प्रदुष्टेनार्तवेन च ५
जायन्ते बीजदोषाच्च दैवाच्च शृणु ताः पृथक्
उदावर्ता तथा वन्ध्या विप्लुता च परिप्लुता ६
वातला चेति वातोत्थाः पित्तोत्था रुधिरक्षरा
वामिनी स्रंसिनी चापि पुत्रघ्नी पित्तला च या ७
अत्यानन्दा च या योनिः कर्णिनी चरणाद्वयम्
श्लेष्मला च कफाज्ज्ञेया षण्डाख्या फलिनी तथा ८
महती सूचिवक्त्रा च सर्वजेति त्रिदोषजा
सफेनिलमुदावर्ता रजः कृच्छ्रेण मुञ्चति ९
वन्ध्यां नष्टार्तवां विद्याद्विप्लुतां नित्यवेदनाम्
परिप्लुतायां भवति ग्राम्यधर्मे रुजा भृशम् १०
वातला कर्कशा स्तब्धा शूलनिस्तोदपीडिता
चतसृष्वपि चाद्यासु भवन्त्यनिलवेदनाः ११
सदाहं प्रक्षरत्यस्रं यस्यां सा लोहितक्षरा
सवातमुद्गिरेद्बीजं वामिनी रजसा युतम् १२
प्रस्रंसिनी स्यन्दते तु क्षोभिता दुःप्रसूश्च या
स्थितं स्थितं हन्ति गर्भं पुत्रघ्नी रक्तसंस्रवात् १३
अत्यर्थं पित्तला योनिर्दाहपाकज्वरान्विता
चतसृष्वपि चाद्यासु पित्तलिङ्गोच्छ्रयो भवेत् १४
अत्यानन्दा न सन्तोषं ग्राम्यधर्मेण गच्छति
कर्णिन्यां कर्णिका योनौ श्लेष्मासृग्भ्यां प्रजायते १५
मैथुनेऽचरणा पूर्वं पुरुषादतिरिच्यते
बहुशश्चातिचरणादन्या बीजं न विन्दति १६
श्लेष्मला पिच्छिला योनिः कण्डूयुक्ताऽतिशीतला
चतसृष्वपि चाद्यासु श्लेष्मलिङ्गोच्छ्रितिर्भवेत् १७
अनार्तवस्तना षण्डी खरस्पर्शा च मैथुने
अतिकायगृहीतायास्तरुण्याः फलिनी भवेत् १८
विवृताऽतिमहायोनिः सूचीवक्त्राऽतिसंवृता
सर्वलिङ्गसमुत्थाना सर्वदोषप्रकोपजा १९
चतसृष्वपि चाद्यासु सर्वलिङ्गोच्छ्रितिर्भवेत्
पञ्चासाध्या भवन्तीमा योनयः सर्वदोषजाः २०
प्रतिदोषं तु साध्यासु स्नेहादिक्रम इष्यते
दद्यादुत्तरबस्तींश्च विशेषेण यथोदितान् २१
कर्कशां शीतलां स्तब्धामल्पस्पर्शां च मैथुने
कुम्भीस्वेदैरुपचरेत् सानूपौदकसंयुतैः २२
मधुरौषधसंयुक्तान् वेशवारांश्च योनिषु
निक्षिपेद्धारयेच्चापि पिचुतैलमतन्द्रि तः २३
धावनानि च पथ्यानि कुर्वीतापूरणानि च
ओषचोषान्वितासूक्तं कुर्याच्छीतं विधिं भिषक् २४
दुर्गन्धां पिच्छिलां चापि चूर्णैः पञ्चकषायजैः
पूरयेद्रा जवृक्षादिकषायैश्चापि धावनम् २५
योन्यां तु पूयस्राविण्यां शोधनद्र व्यसंभृतैः
सगोमूत्रैः सलवणैः शोधनं हितमिष्यते २६
बृहतीफलकल्कस्य द्विहरिद्रा युतस्य च
कण्डूमतीमल्पस्पर्शां पूरयेद्धूपयेत्तथा २७
वर्तिं प्रदद्यात् कर्णिन्यां शोधनद्र व्यसंभृताम्
प्रस्रंसिनीं घृताभ्यक्तां क्षीरस्विन्नां प्रवेशयेत् २८
पिधाय वेशवारेण ततो बन्धं समाचरेत्
प्रतिदोषं विदध्याच्च सुरारिष्टासवान् भिषक् २९
प्रातः प्रातर्निषेवेत रसोनादुद्धृतं रसम्
क्षीरमांसरसप्रायमाहारं विदधीत च ३०
शुक्रार्तवादयो दोषाः स्तनरोगाश्च कीर्तिताः
क्लैब्यस्थानानि मूढस्य गर्भस्य विधिरेव च ३१
गर्भिणीप्रतिरोगेषु चिकित्सा चाप्युदाहृता
सर्वथा तां प्रयुञ्जीत योनिव्यापत्सु बुद्धिमान्
अपप्रजातारोगांश्च चिकित्सेदुत्तराद्भिषक् ३२
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कुमारतन्त्रे योनिव्यापत्प्रतिषेधो नाम द्वादशोऽध्यायः आदितः अष्टत्रिंशत्तमोऽध्यायः ३८

एकोनचत्वारिंशत्तमोऽध्यायः
अथातो ज्वरप्रतिषेधं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
येनामृतमपां मध्यादुद्धृतं पूर्वजन्मनि
यतोऽमरत्वं संप्राप्तास्त्रिदशास्त्रिदिवेश्वरात् ३
शिष्यास्तं देवमासीनं पप्रच्छुः सुश्रुतादयः
व्रणस्योपद्र वाः प्रोक्ता व्रणिनामप्यतः परम् ४
समासाद् व्यासतश्चैव ब्रूहि नो भिषजांवर
उपद्र वेण जुष्टस्य व्रणः कृच्छ्रेण सिध्यति ५
उपद्र वास्तु व्रणिनः कृच्छ्रसाध्याः प्रकीर्तिताः
प्रक्षीणबलमांसस्य शेषधातुपरिक्षयात् ६
तस्मादुपद्र वान् कृत्स्नान् ब्रूहि नः सचिकित्सितान्
सर्वकायचिकित्सासु ये दृष्टाः परमर्षिणा ७
तेषां तद्वचनं श्रुत्वा प्राब्रवीद्भिषजांवरः
ज्वरमादौ प्रवक्ष्यामि स रोगानीकराट् स्मृतः ८
रुद्र कोपाग्निसंभूतः सर्वभूतप्रतापनः
तैस्तैर्नामभिरन्येषां सत्त्वानां परिकीर्त्यते ९
जन्मादौ निधने चैव प्रायो विशति देहिनम्
अतः सर्वविकाराणामयं राजा प्रकीर्तितः १०
ऋते देवमनुष्येभ्यो नान्यो विषहते तु तम्
कर्मणा लभते यस्माद्देवत्वं मानुषादपि ११
पुनश्चैव च्युतः स्वर्गान्मानुष्यमनुवर्तते
तस्मात्ते देवभावेन सहन्ते मानुषा ज्वरम् १२
शेषाः सर्वे विपद्यन्ते तैर्यग्योना ज्वरार्दिताः
स्वेदावरोधः सन्तापः सर्वाङ्गग्रहणं तथा १३
विकारा युगपद्यस्मिन् ज्वरः स परिकीर्तितः
दोषैः पृथक् समस्तैश्च द्वन्द्वैरागन्तुरेव च १४
अनेककारणोत्पन्नः स्मृतस्त्वष्टविधो ज्वरः
दोषाः प्रकुपिताः स्वेषु कालेषु स्वैः प्रकोपणैः १५
व्याप्य देहमशेषेण ज्वरमापादयन्ति हि
दुष्टाः स्वहेतुभिर्दोषाः प्राप्यामाशयमूष्मणा १६
सहिता रसमागत्य रसस्वेदप्रवाहिणाम्
स्रोतसां मार्गमावृत्य मन्दीकृत्य हुताशनम् १७
निरस्य बहिरूष्माणं पक्तिस्थानाच्च केवलम्
शरीरं समभिव्याप्य स्वकालेषु ज्वरागमम् १८
जनयन्त्यथ वृद्धिं वा स्ववर्णं च त्वगादिषु
मिथ्यातियुक्तैरपि च स्नेहाद्यैः कर्मभिर्नृणाम् १९
विविधादभिघाताच्च रोगोत्थानात् प्रपाकतः
श्रमात् क्षयादजीर्णाच्च विषात्सात्म्यर्तुपर्ययात् २०
ओषधीपुष्पगन्धाच्च शोकान्नक्षत्रपीडया
अभिचाराभिशापाभ्यां मनोभूताभिशङ्कया २१
स्त्रीणामपप्रजातानां प्रजातानां तथाऽहितैः
स्तन्यावतरणे चैव ज्वरो दोषैः प्रवर्तते २२
तैर्वेगवद्भिर्बहुधा समुद्भ्रान्तैर्विमार्गगैः
विक्षिप्यमाणोऽन्तरग्निर्भवत्याशु बहिश्चरः २३
रुणद्धि चाप्यपांधातुं यस्मात्तस्माज्ज्वरातुरः
भवत्यत्युष्णगात्रश्च ज्वरितस्तेन चोच्यते २४
श्रमोऽरतिर्विवर्णत्वं वैरस्यं नयनप्लवः
इच्छाद्वेषौ मुहुश्चापि शीतवातातपादिषु २५
जृम्भाऽङ्गमर्दो गुरुता रोमहर्षोऽरुचिस्तमः
अप्रहर्षश्च शीतं च भवत्युत्पत्स्यति ज्वरे २६
सामान्यतो विशेषात्तु जृम्भाऽत्यर्थं समीरणात्
पित्तान्नयनयोर्दाहः कफान्नान्नाभिनन्दनम् २७
सर्वलिङ्गसमवायः सर्वदोषप्रकोपजे
द्वयोर्द्वयोस्तु रूपेण संसृष्टं द्वन्द्वजं विदुः २८
वेपथुर्विषमो वेगः कण्ठौष्ठपरिशोषणम्
निद्रा नाशः क्षुतः स्तम्भो गात्राणां रौक्ष्यमेव च २९
शिरोहृद्गात्ररुग्वक्त्रवैरस्यं बद्धविट्कता
जृम्भाऽध्मानं तथा शूलं भवत्यनिलजे ज्वरे ३०
वेगस्तीक्ष्णोऽतिसारश्च निद्रा ल्पत्वं तथा वमिः
कण्ठौष्ठमुखनासानां पाकः स्वेदश्च जायते ३१
प्रलापः कटुता वक्त्रे मूर्च्छा दाहो मदस्तृषा
पीतविण्मूत्रनेत्रत्वं पैत्तिके भ्रम एव च ३२
गौरवं शीतमुत्क्लेशो रोमहर्षोऽतिनिद्र ता
स्रोतोरोधो रुगल्पत्वं प्रसेको मधुरास्यता ३३
नात्युष्णगात्रता छर्दिरङ्गसादोऽविपाकता
प्रतिश्यायोऽरुचिः कासः कफजेऽक्ष्णोश्च शुक्लता ३४
निद्रा नाशो भ्रमः श्वासस्तन्द्रा सुप्ताङ्गताऽरुचिः
तृष्णा मोहो मदः स्तम्भो दाहः शीतं हृदि व्यथा ३५
पक्तिश्चिरेण दोषाणामुन्मादः श्यावदन्तता
रसना परुषा कृष्णा सन्धिमूर्धास्थिजा रुजः ३६
निर्भुग्ने कलुषे नेत्रे कर्णौ शब्दरुगन्वितौ
प्रलापः स्रोतसां पाकः कूजनं चेतनाच्युतिः ३७
स्वेदमूत्रपुरीषाणामल्पशः सुचिरात् स्रुतिः
सर्वजे सर्वलिङ्गानि विशेषं चात्र मे शृणु ३८
नात्युष्णशीतोऽल्पसंज्ञो भ्रान्तप्रेक्षी हतस्वरः
खरजिह्वः शुष्ककण्ठः स्वेदविण्मूत्रवर्जितः ३९
सास्रो निर्भुग्नहृदयो भक्तद्वेषी हतप्रभः
श्वसन्निपतितः शेते प्रलापोपद्र वायुतः ४०
तमभिन्यासमित्याहुर्हतौजसमथापरे
सन्निपातज्वरं कृच्छ्रमसाध्यमपरे विदुः ४१
निद्रो पेतमभिन्यासं क्षीणमेनं हतौजसम्
संन्यस्तगात्र संन्यासं विद्यात्सर्वात्मके ज्वरे ४२
आजो विस्रंसते यस्य पित्तानिलसमुच्छ्रयात्
स गात्रस्तम्भशीताभ्यां शयनेप्सुरचेतनः ४३
अपि जाग्रत् स्वपन् जन्तुस्तन्द्रा लुश्च प्रलापवान्
संहृष्टरोमा स्रस्ताङ्गो मन्दसन्तापवेदनः ४४
ओजोनिरोधजं तस्य जानीयात् कुशलो भिषक्
सप्तमे दिवसे प्राप्ते दशमे द्वादशेऽपि वा ४५
पुनर्घोरतरो भूत्वा प्रशमं याति हन्ति वा
द्विदोषोच्छ्रायलिङ्गास्तुद्वन्द्वजास्त्रिविधाः स्मृताः ४६
तृष्णा मूर्च्छा भ्रमो दाहः स्वप्ननाशः शिरोरुजा
कण्ठास्यशोषो वमथू रोमहर्षोऽरुचिस्तथा ४७
पर्वभेदश्च जृम्भा च वातपित्तज्वराकृतिः
स्तैमित्यं पर्वणां भेदो निद्रा गौरवमेव च ४८
शिरोग्रहः प्रतिश्यायः कासः स्वेदप्रवर्तनम्
सन्तापो मध्यवेगश्च वातश्लेष्मज्वराकृतिः ४९
लिप्तातिक्तास्यता तन्द्रा मोहः कासोऽरुचिस्तृषा
मुहुर्दाहो मुहुः शीतं श्लेष्मपित्तज्वराकृतिः ५०
जृम्भाध्मानमदोत्कम्पपर्वभेदपरिक्षयाः
तृट्प्रलापाभितापाः स्युर्ज्वरे मारुतपैत्तिके १
शूलकासकफोत्क्लेशशीतवेपथुपीनसाः
गौरवारुचिविष्टम्भा वातश्लेष्मसमुद्भवे २
शीतदाहारुचिस्तम्भस्वेदमोहमदभ्रमाः
कासाङ्गसादहृल्लासा भवन्ति कफपैत्तिके ३
कृशानां ज्वरमुक्तानां मिथ्याहारविहारिणाम्
दोषः स्वल्पोऽपि संवृद्धो देहिनामनिलेरितः ५१
सततान्येद्युष्कत्र्याख्यचातुर्थान् सप्रलेपकान्
कफस्थानविभागेन यथासंख्यं करोति हि ५२
अहोरात्रादहोरात्रात् स्थानात् स्थानं प्रपद्यते
ततश्चामाशयं प्राप्य दोषः कुर्याज्ज्वरं नृणाम् ५३
तथा प्रलेपको ज्ञेयः शोषिणां प्राणनाशनः
दुश्चिकित्स्यतमो मन्दः सुकष्टो धातुशोषकृत् ५४
कफस्थानेषु वा दोषस्तिष्ठन् द्वित्रिचतुर्षु वा
विपर्ययाख्यान् कुरुते विषमान् कृच्छ्रसाधनान् ५५
परो हेतुः स्वभावो वा विषमे कैश्चिदीरितः
आगन्तुश्चानुबन्धो हि प्रायशो विषमज्वरे ५६
वाताधिकत्वात् प्रवदन्ति तज्ज्ञास्तृतीयकं चापि चतुर्थकं च
औपत्यके मद्यसमुद्भवे च हेतुं ज्वरे पित्तकृतं वदन्ति ५७
प्रलेपकं वातबलासकं च कफाधिकत्वेन वदन्ति तज्ज्ञाः
मूर्च्छानुबन्धा विषमज्वरा ये प्रायेण ते द्वन्द्वसमुत्थितास्तु ५८
त्वक्स्थौ श्लेष्मानिलौ शीतमादौ जनयतो ज्वरे
तयोः प्रशान्तयोः पित्तमन्ते दाहं करोति च ५९
करोत्यादौ तथा पित्तं त्वक्स्थं दाहमतीव च
प्रशान्ते कुरुतस्तस्मिंश्छीतमन्ते च तावपि ६०
द्वावेतौ दाहशीतादी ज्वरौ संसर्गजौ स्मृतौ
दाहपूर्वस्तयोः कष्टः कृच्छ्रसाध्यश्च स स्मृतः ६१
प्रसक्तश्चाभिघातोत्थश्चेतनाप्रभवस्तु यः
रात्र्यह्नोः षट्सु कालेषु कीर्तितेषु यथा पुरा ६२
प्रसह्य विषमोऽभ्येति मानवं बहुधा ज्वरः
स चापि विषमो देहं न कदाचिद्विमुञ्चति ६३
ग्लानिगौरवकार्श्येभ्यः स यस्मान्न प्रमुच्यते
वेगे तु समतिक्रान्ते गतोऽयमिति लक्ष्यते ६४
धात्वन्तरस्थो लीनत्वान्न सौक्ष्म्यादुपलभ्यते
अल्पदोषेन्धनः क्षीणः क्षीणेन्धन इवानलः ६५
दोषोऽल्पोऽहितसंभूतो ज्वरोत्सृष्टस्य वा पुनः
धातुमन्यतमं प्राप्य र्क्ति विषमज्वरम् ६६
सततं रसरक्तस्थः सोऽन्येद्युः पिशिताश्रितः
मेदोगतस्तृतीयेऽह्नि त्वस्थिमज्जगतः पुनः ६७
कुर्याच्चातुर्थकं घोरमन्तकं रोगसंकरम्
केचिद्भूताभिषङ्गोत्थं ब्रुवते विषमज्वरम् ६८
सप्ताहं वा दशाहं वा द्वादशाहमथापि वा
सन्तत्या योऽविसर्गी स्यात्सन्ततः स निगद्यते ६९
अहोरात्रे सततको द्वौ कालावनुवर्तते
अन्येद्युष्कस्त्वहोरात्रादेककालं प्रवर्तते ७०
तृतीयकस्तृतीयेऽह्नि चतुर्थेऽह्नि चतुर्थकः
वातेनोदीर्यमाणाश्च ह्रीयमाणाश्च सर्वतः
एकद्विदोषा मर्त्यानां तस्मिन्नेवोदितेऽहनि ७१
वेलां तामेव कुर्वन्ति ज्वरवेगे मुहुर्मुहुः
वातेनोद्धूयमानस्तु यथा पूर्येत सागरः ७२
वातेनोदीरितास्तद्वद्दोषाः कुर्वन्ति वै ज्वरान्
यथा वेगागमे वेलां छादयित्वा महोदधेः ७३
वेगहानौ तदेवाम्भस्तत्रैवान्तर्निलीयते
दोषवेगोदये तद्वदुदीर्येत ज्वरोऽस्य वै ७४
वेगहानौ प्रशाम्येत यथाऽम्भ सागरे तथा
विविधेनाभिघातेन ज्वरो यः संप्रवर्तते ७५
यथादोषप्रकोपं तु तथा मन्येत तं ज्वरम्
श्यावास्यता विषकृते दाहातीसारहृद्ग्रहाः ७६
अभक्तरुक् पिपासा च तोदो मूर्च्छा बलक्षयः
ओषधीगन्धजे मूर्च्छा शिरोरुक् वमथुः क्षवः ७७
कामजे चित्तविभ्रंशस्तन्द्रा ऽलस्यमरोचकः
हृदये वेदना चास्य गात्रं च परिशुष्यति ७८
भयात् प्रलापः शोकाच्च भवेत् कोपाच्च वेपथुः
अभिचाराभिशापाभ्यां मोहस्तृष्णा च जायते ७९
भूताभिषङ्गादुद्वेगहास्यकम्पनरोदनम्
श्रमक्षयाभिघातेभ्यो देहिनां कुपितोऽनिलः ८०
पूरयित्वाऽखिलं देहं ज्वरमापादयेद्भृशम्
रोगाणां तु समुत्थानाद्विदाहागन्तुतस्तथा ८१
ज्वरोऽपरः संभवति तैस्तैरन्यैश्च हेतुभिः
दोषाणां स तु लिङ्गानि कदाचिन्नातिवर्तते ८२
गुरुता हृदयोत्क्लेशः सदनं छर्द्यरोचकौ
रसस्थे तु ज्वरे लिङ्गं दैन्यं चास्योपजायते ८३
रक्तनिष्ठीवनं दाहः स्वेदश्छर्दनविभ्रमौ
प्रलापः पिटिका तृष्णा रक्तप्राप्ते ज्वरे नृणाम् ८४
पिण्डिकोद्वेष्टनं तृष्णा सृष्टमूत्रपुरीषता
ऊष्माऽन्तर्दाहविक्षेपौ ग्लानिः स्यान्मांसगे ज्वरे ८५
भृशं स्वेदस्तृषा मूर्च्छा प्रलापश्छर्दिरेव च
दौर्गन्ध्यारोचकौ ग्लानिर्मेदःस्थे चासहिष्णुता ८६
भेदोऽन्स्था कुञ्चजिनिं श्वासो विरेकश्छर्दिरेव च
विक्षेपणं च गात्राणामेतदस्थिगते ज्वरे ८७
तमःप्रवेशनं हिक्का कासः शैत्यं वमिस्तथा
अन्तर्दाहो महाश्वासो मर्मच्छेदश्च मज्जगे
मरणं प्राप्नुयात्तत्र शुक्रस्थानगते ज्वरे ८८
शेफसः स्तब्धता मोक्षः शुक्रस्य तु विशेषतः
दग्ध्वेन्धनं यथा वह्निर्धातून् हत्वा यथा विषम् ८९
कृतकृत्यो व्रजेच्छान्तिं देहं हत्वा तथा ज्वरः
वातपित्तकफोत्थानां ज्वराणां लक्षणं यथा ९०
तथा तेषां भिषग्ब्रूयाद्र सादिष्वपि बुद्धिमान्
समस्तैः सन्निपातेन धातुस्थमपि निर्दिशेत् ९१
द्वन्द्वजं द्वन्द्वजैरेव दोषैश्चापि वदेत् कृतम्
गम्भीरस्तु ज्वरो ज्ञेयो ह्यन्तर्दाहेन तृष्णया ९२
आनद्धत्वेन चात्यर्थं श्वासकासोद्गमेन च
हतप्रभेन्द्रि यं क्षीणमरोचकनिपीडितम् ९३
गम्भीरतीक्ष्णवेगार्तं ज्वरितं परिवर्जयेत्
हीनमध्याधिकैर्दोषैस्त्रिसप्तद्वादशाहिकः ९४
ज्वरवेगो भवेत्तीव्रो यथापूर्वं सुखक्रियः
कालो ह्येष यमश्चैव नियतिर्मृत्युरेव च ९५
तस्मिन् व्यपगते देहाज्जन्मेह पुनरुच्यते
इति ज्वराः समाख्याताः कर्मेदानीं प्रवक्ष्यते ९६
ज्वरस्य पूर्वरूपेषु वर्तमानेषु बुद्धिमान्
पाययेत घृतं स्वच्छं ततः स लभते सुखम् ९७
विधिर्मारुतजेष्वेष पैत्तिकेषु विरेचनम्
मृदु प्रच्छर्दनं तद्वत्कफजेषु विधीयते ९८
सर्वद्विदोषजेषूक्तं यथादोषं विकल्पयेत्
अस्नेहनीयोऽशोध्यश्च संयोज्यो लङ्घनादिना ९९
रूपप्राग्रूपयोर्विद्यान्नानात्वं वह्निधूमवत्
प्रव्यक्तरूपेषु हितमेकान्तेनापतर्पणम् १००
आमाशयस्थे दोषे तु सोत्क्लेशे वमनं परम्
आनद्धः स्तिमितैर्दोषैर्यावन्तं कालमातुरः १०१
कुर्यादनशनं तावत्ततः संसर्गमाचरेत्
न लङ्घयेन्मारुतजे क्षयजे मानसे तथा १०२
अलङ्घ्याश्चापि ये पूर्वं द्विव्रणीये प्रकीर्तिताः
अनवस्थितदोषाग्नेर्लङ्घनं दोषपाचनम् १०३
ज्वरघ्नं दीपनं काङ्क्षारुचिलाघवकारकम्
सृष्टमारुतविण्मूत्रं क्षुत्पिपासाऽसहं लघुम् १०४
प्रसन्नात्मेन्द्रि यं क्षामं नरं विद्यात् सुलङ्घितम्
बलक्षयस्तृषा शोषस्तन्द्रा निद्रा भ्रमक्लमाः १०५
उपद्र वाश्च श्वासाद्याः संभवन्त्यतिलङ्घनात्
दीपनं कफविच्छेदि पित्तवातानुलोमनम् १०६
कफवातज्वरार्तेभ्यो हितमुष्णाम्बु तृट्छिदम्
तद्धि मार्दवकृद्दोषस्रोतसां शीतमन्यथा १०७
सेव्यमानेन तोयेन ज्वरः शीतेन वर्धते
पित्तमद्यविषोत्थेषु शीतलं तिक्तकैः शृतम् १०८
गाङ्गेयनागरोशीरपर्पटोदीच्यचन्दनैः
दीपनी पाचनी लघ्वी ज्वरार्तानां ज्वरापहा १०९
अन्नकाले हिता पेया यथास्वं पाचनैः कृता
बहुदोषस्य मन्दाग्नेः सप्तरात्रात् परं ज्वरे ११०
लङ्घनाम्बुयवागूभिर्यदा दोषो न पच्यते
तदा तं मुखवैरस्यतृष्णारोचकनाशनैः १११
कषायैः पाचनैर्हृद्यैर्ज्वरघ्नैः समुपाचरेत्
पञ्चमूलीकषायं तु पाचनं पवनज्वरे ११२
सक्षौद्रं पैत्तिके मुस्तकटुकेन्द्र यवैः कृतम्
पिप्पल्यादिकषायं तु कफजे परिपाचनम् ११३
द्वन्द्वजेषु तु संसृष्टं दद्यादथ विवर्जयेत्
पीताम्बुर्लङ्घितो भुक्तोऽजीर्णी क्षीणः पिपासितः ११४
तीक्ष्णे ज्वरे गुरौ देहे विबद्धेषु मलेषु च
सामदोषं विजानीयाज्ज्वरं पक्वमतोऽन्यथा
मृदौ ज्वरे लघौ देहे प्रचलेषु मलेषु च
पक्वं दोषं विजानीयाज्ज्वरे देयं तदौषधम् ११५
दोषप्रकृतिवैकृत्यादेकेषां पक्वलक्षणम्
हृदयोद्वेष्टनं तन्द्रा लालास्रुतिररोचकः ११६
दोषाप्रवृत्तिरालस्यं विबन्धो बहुमूत्रता
गुरूदरत्वमस्वेदो न पक्तिः शकृतोऽरतिः ११७
स्वापः स्तम्भो गुरुत्वं च गात्राणां वह्निमार्दवम्
मुखस्याशुद्धिरग्लानिः प्रसङ्गे बलवाञ्ज्वरः ११८
लिङ्गैरेभिर्विजानीयाज्ज्वरमामं विचक्षणः
सप्तरात्रात्परं केचिन्मन्यन्ते देयमौषधम् ११९
दशरात्रात्परं केचिद्दातव्यमिति निश्चिताः
पैत्तिके वा ज्वरे देयमल्पकालसमुत्थिते १२०
अचिरज्वरितस्यापि देयं स्याद्दोषपाकतः
भेषजं ह्यामदोषस्य भूयो ज्वलयति ज्वरम् १२१
शोधनं शमनीयं तु करोति विषमज्वरम्
च्यवमानं ज्वरोत्क्लिष्टमुपेक्षेत मलं सदा १२२
अतिप्रवर्तमानं च साधयेदतिसारवत्
यदा कोष्ठानुगाः पक्वा विबद्धाः स्रोतसां मलाः १२३
अचिरज्वरितस्यापि तदा दद्याद्विरेचनम्
पक्वो ह्यनिर्हृतो दोषो देहे तिष्ठन् महात्ययम् १२४
विषमं वा ज्वरं कुर्याद्बलव्यापदमेव च
तस्मान्निर्हरणं कार्यं दोषाणां वमनादिभिः १२५
प्राक्कर्म वमनं चास्य कार्यमास्थापनं तथा
विरेचनं तथा कुर्याच्छिरसश्च विरेचनम् १२६
क्रमशः बलिने देयं वमनं श्लैष्मिके ज्वरे
पित्तप्राये विरेकस्तु कार्यः प्रशिथिलाशये १२७
सरुजेऽनिलजे कार्यं सोदावर्ते निरूहणम्
कटीपृष्ठग्रहार्तस्य दीप्ताग्नेरनुवासनम् १२८
शिरोगौरवशूलघ्नमिन्द्रि यप्रतिबोधनम्
कफाभिपन्ने शिरसि कार्यं मूर्धविरेचनम् १२९
दुर्बलस्य समाध्मातमुदरं सरुजं दिहेत्
दारुहैमवतीकुष्ठशताह्वाहिङ्गुसैन्धवैः १३०
अम्लपिष्टैः सुखोष्णैश्च पवने तूर्ध्वमागते
रुद्धमूत्रपूरीषाय गुदे वर्तिं निधापयेत् १३१
पिप्पलीपिप्पलीमूलयवानीचव्यसाधिताम्
पाययेत यवागूं वा मारुताद्यनुलोमिनीम् १३२
शुद्धस्योभयतो यस्य ज्वरः शान्तिं न गच्छति
सशेषदोषरूक्षस्य तस्य तं सर्पिषा जयेत् १३३
कृशं चैवाल्पदोषं च शमनीयैरुपाचरेत्
उपवासैर्बलस्थं तु ज्वरे सन्तर्पणोत्थिते १३४
क्लिन्नां यवागूं मन्दाग्निं तृषार्तं पाययेन्नरम्
तृट्छर्दिदाहघर्मार्तं मद्यपं लाजतर्पणम् १३५
सक्षौद्र मम्भसा पश्चाज्जीर्णे यूषरसौदनम्
उपवासश्रमकृते क्षीणंवाताधिके ज्वरे १३६
दीप्ताग्निं भोजयेत् प्राज्ञो नरं मांसरसौदनम्
मुद्गयूषौदनश्चापि हितः कफसमुत्थिते १३७
स एव सितया युक्तः शीतः पित्तज्वरे हितः
दाडिमामलमुद्गानां यूषश्चानिलपैत्तिके १३८
ह्रस्वमूलकयूषस्तु वातश्लेष्माधिके हितः
पटोलनिम्बयूषस्तु पथ्यः पित्तकफात्मके १३९
दाहच्छर्दियुतं क्षामं निरन्नं तृष्णयाऽदितम्
सिताक्षौद्र युतं लाजतर्पणं पाययेत च १४०
कफपित्तपरीतस्य ग्रीष्मेऽसृक्पित्तिनस्तथा
मद्यनित्यस्य न हिता यवागूस्तमुपाचरेत् १४१
यूषैरम्लैरनम्लैर्वा जाङ्गलैश्च रसैर्हितैः
मद्यं पुराणं मन्दाग्नेर्यवान्नोपहितं हितम् १४२
सव्योषं वितरेत्तक्रं कफारोचकपीडिते
कृशोऽल्पदोषो दीनश्च नरो जीर्णज्वरार्दितः १४३
विबद्धः सृष्टदोषश्च रूक्षः पित्तानिलज्वरी
पिपासार्तः सदाहो वा पयसा स सुखी भवेत् १४४
तदेव तरुणे पीतं विषवद्धन्ति मानवम्
सर्वज्वरेषु सुलघु मात्रावद्भोजनं हितम् १४५
वेगापायेऽन्यथा तद्धि ज्वरवेगाभिवर्धनम्
ज्वरितो हितमश्नीयाद्यद्यप्यस्यारुचिर्भवेत् १४६
अन्नकाले ह्यभुञ्जानः क्षीयते म्रियतेऽथवा
स क्षीणः कृच्छ्रतां याति यात्यसाध्यत्वमेव च १४७
तस्माद्र क्षेद्बलं पुंसां बले सति हि जीवितम्
गुर्वभिष्यन्द्यकाले च ज्वरी नाद्यात् कथञ्चन १४८
न तु तस्याहितं भुक्तमायुषे वा सुखाय वा
संततं विषमं वाऽपि क्षीणस्य सुचिरोत्थितम् १४९
ज्वरं संभोजनैः पथ्यैर्लघुभिः समुपाचरेत्
मुद्गान्मसूरांश्चणकान् कुलत्थान् समकुष्ठकान् १५०
आहारकाले यूषार्थं ज्वरिताय प्रदापयेत्
पटोलपत्रं वार्ताकं कठिल्लं पापचैलिकम् १५१
कर्कोटकं पर्पटकं गोजिह्वां बालमूलकम्
पत्रं गुडूच्याः शाकार्थे ज्वरितानां प्रदापयेत् १५२
लावान् कपिञ्जलानेणान् पृषताञ्छरभाञ्छशान्
कालपुच्छान् कुरङ्गांश्च तथैव मृगमातृकान् १५३
मांसार्थे मांससात्म्यानां ज्वरितानां प्रदापयेत्
सारसक्रौञ्चशिखिनः कुक्कुटांस्तित्तिरांस्तथा १५४
गुरूष्णत्वान्न शंसन्ति ज्वरे केचिच्चिकित्सकाः
ज्वरितानां प्रकोपं तु यदा याति समीरणः १५५
तदैतेऽपि हि शस्यन्ते मात्राकालोपपादिताः
परिषेकान् प्रदेहांश्च स्नेहान् संशोधनानि च १५६
स्नानाभ्यङ्गदिवास्वप्नशीतव्यायामयोषितः
कषायगुरुरूक्षाणि क्रोधादीनि तथैव च १५७
सारवन्ति च भोज्यानि वर्जयेत्तरुणज्वरी
तथैव नवधान्यादिं वर्जयेच्च समासतः १५८
अनवस्थितदोषाग्नेरेभिः सन्धुक्षितो ज्वरः
गम्भीरतीक्ष्णवेगत्वं यात्यसाध्यत्वमेव च १५९
शीततोयदिवास्वप्नक्रोधव्यायामयोषितः
न सेवेत ज्वरोत्सृष्टो यावन्न बलवान् भवेत् १६०
मुक्तस्यापि ज्वरेणाशु दुर्बलस्याहितैर्ज्वरः
प्रत्यापन्नो दहेद्देहं शुष्कं वृक्षमिवानलः १६१
तस्मात्कार्यः परीहारो ज्वरमुक्तैर्विरिक्तवत्
यावन्न प्रकृतिस्थः स्याद्दोषतः प्राणतस्तथा १६२
ज्वरे प्रमोहो भवति स्वल्पैरप्यवचेष्टितैः
निषण्णं भोजयेत्तस्मान्मूत्रोच्चारौ च कारयेत् १६३
अरोचके गात्रसादे वैवर्ण्येऽङ्गमलादिषु
शान्तज्वरोऽपि शोध्यः स्यादनुबन्धभयान्नरः १६४
न जातु स्नापयेत् प्राज्ञः सहसा ज्वरकर्शितम्
तेन संदूषितो ह्यस्य पुनरेव भवेज्ज्वरः १६५
चिकित्सेच्च ज्वरान् सर्वान्निमित्तानां विपर्ययैः
श्रमक्षयाभिघातोत्थे मूलव्याधिमुपाचरेत् १६६
स्त्रीणामपप्रजातानां स्तन्यावतरणे च यः
तत्र संशमनं कुर्याद्यथादोषं विधानवित् १६७
अतः संशमनीयानि कषायाणि निबोध मे
सर्वज्वरेषु देयानि यानि वैद्येन जानता १६८
पिप्पलीसारिवाद्रा क्षाशतपुष्पाहरेणुभिः
कृतः कषायः सगुडो हन्याच्छ्वसनजं ज्वरम् १६९
शृतं शीतकषायं वा गुडूच्याः पेयमेव तु
बलादर्भश्वदंष्ट्राणां कषायं पादशेषितम् १७०
शर्कराघृतसंयुक्तं पिबेद्वातज्वरापहम्
शतपुष्पावचाकुष्ठदेवदारुहरेणुकाः १७१
कुस्तुम्बुरूणि नलदं मुस्तं चैवाप्सु साधयेत्
क्षौद्रे ण सितया चापि युक्तः क्वाथोऽनिलाधिके १७२
द्रा क्षागुडूचीकाश्मर्यत्रायमाणाः ससारिवाः
निष्क्वाथ्य सगुडं क्वाथं पिबेद्वातकृते ज्वरे १७३
गुडूच्याः स्वरसो ग्राह्यः शतावर्याश्च तत्समः
निहन्यात्सगुडः पीतः सद्योऽनिलकृतं ज्वरम् १७४
घृताभ्यङ्गस्वेदलेपानवस्थासु च योजयेत्
श्रीपर्णीचन्दनोशीरपरूषकमधूकजः १७५
शर्करामधुरो हन्ति कषायः पैत्तिकं ज्वरम्
पीतं पित्तज्वरं हन्यात्सारिवाद्यं सशर्करम् १७६
सयष्टीमधुकं हन्यात्तथैवोत्पलपूर्वकम्
शृतं शीतकषायं वा सोत्पलं शर्करायुतम् १७७
गुडूचीपद्मरोध्राणां सारिवोत्पलयोस्तथा
शर्करामधुरः क्वाथः शीतः पित्तज्वरापहः १७८
द्रा क्षारग्वधयोश्चापि काश्मर्यस्याथवा पुनः
स्वादुतिक्तकषायाणां कषायैः शर्करायुतैः १७९
सुशीतैः शमयेत्तृष्णां प्रवृद्धां दाहमेव च
शीतं मधुयुतं तोयमाकण्ठाद्वा पिपासितम् १८०
वामयेत्पाययित्वा तु तेन तृष्णा प्रशाम्यति
क्षीरैः क्षीरिकषायैश्च सुशीतैश्चन्दनायुतैः १८१
अन्तर्दाहे विधातव्यमेभिश्चान्यैश्च शीतलैः
पद्मकं मधुकं द्रा क्षां पुण्डरीकमथोत्पलम् १८२
यवान् भृष्टानुशीराणि समङ्गां काश्मरीफलम्
निदध्यादप्सु चालोड्य निशापर्युषितं ततः १८३
क्षौद्रे ण युक्तं पिबतो ज्वरदाहौ प्रशाम्यतः
जिह्वातालुगलक्लोमशोषे मूर्ध्नि च दापयेत् १८४
केशरं मातुलुङ्गस्य मधुसैन्धवसंयुतम्
शर्करादाडिमाभ्यां वा द्रा क्षाखर्जूरयोस्तथा १८५
वैरस्ये धारयेत्कल्कं गण्डूषं च तथा हितम्
सप्तच्छदं गुडूचीं च निम्बं स्फूर्जकमेव च १८६
क्वाथयित्वा पिबेत् क्वाथं सक्षौद्रं कफजे ज्वरे
कटुत्रिकं नागपुष्पं हरिद्रा कटुरोहिणी १८७
कौटजं च फलं हन्यात् सेव्यमानं कफज्वरम्
हरिद्रां चित्रकं निम्बमुशीरातिविषे वचाम् १८८
कुष्ठमिन्द्र यवान् मूर्वां पटोलं चापि साधितम्
पिबेन्मरिचसंयुक्तं सक्षौद्रं कफजे ज्वरे १८९
सारिवातिविषाकुष्ठपुराख्यैः सदुरालभैः
मुस्तेन च कृतः क्वाथः पीतो हन्यात् कफज्वरम् १९०
मुस्तं वृक्षकबीजानि त्रिफला कटुरोहिणी
परूषकाणि च क्वाथः कफज्वरविनाशनः १९१
राजवृक्षादिवर्गस्य कषायो मधुसंयुतः
कफवातज्वरं हन्याच्छीघ्रं कालेऽवचारितः १९२
नागरं धान्यकं भार्गीमभयां सुरदारु च
वचां पर्पटकं मुस्तं भूतीकमथ कट्फलम् १९३
निष्क्वाथ्य कफवातोत्थे क्षौद्र हिङ्गुसमन्वितम्
दातव्यं श्वासकासघ्नं श्लेष्मोत्सेके गलग्रहे १९४
हिक्कासु कण्ठश्वयथौ शूले हृदयपार्श्वजे
बलापटोलत्रिफलायष्ट्याह्वानां वृषस्य च १९५
क्वाथो मधुयुतः पीतो हन्ति पित्तकफज्वरम्
कटुकाविजयाद्रा क्षामुस्तपर्पटकैः कृतः १९६
कषायो नाशयेत् पीतः श्लेष्मपित्तभवं ज्वरम्
भार्गीवचापर्पटकधान्यहिङ्ग्वभयाघनैः १९७
काश्मर्यनागरैः क्वाथः सक्षौद्रः श्लेष्मपित्तजे
सशर्करामक्षमात्रां कटुकामुष्णवारिणा १९८
पीत्वा ज्वरं जयेज्जन्तुः कफपित्तसमुद्भवम्
किराततिक्तममृतां द्रा क्षामामलकं शटीम् १९९
निष्क्वाथ्य वातपित्तोत्थे तं क्वाथं सगुडं पिबेत्
रास्ना वृषोऽथ त्रिफला राजवृक्षफलैः सह २००
कषायः साधितः पीतो वातपित्तज्वरं जयेत्
सर्वदोषसमुत्थे तु संसृष्टानवचारयेत् २०१
यथादोषोच्छ्रयं चापि ज्वरान् सर्वानुपाचरेत्
वृश्चीवबिल्ववर्षाभ्वः पयश्चोदकमेव च २०२
पचेत् क्षीरावशिष्टं तु तद्धि सर्वज्वरापहम्
उदकांशास्त्रयः क्षीरं शिंशपासारसंयुतम् २०३
तत् क्षीरशेषं क्वथितं पेयं सर्वज्वरापहम्
नलवेतसयोर्मूले मूर्वायां देवदारुणि २०४
कषायं विधिवत् कृत्वा पेयमेतज्ज्वरापहम्
हरिद्रा भद्र मुस्तं च त्रिफला कटुरोहिणी २०५
पिचुमन्दः पटोली च देवदारु निदिग्धिका
एषां कषायः पीतस्तु सन्निपातज्वरं जयेत् २०६
अविपक्तिं प्रसेकं च शोफं कासमरोचकम्
त्रैफलो वा ससर्पिष्कः क्वाथः पेयस्त्रिदोषजे २०७
अनन्तां बालकं मुस्तां नागरं कटुरोहिणीम्
सुखाम्बुना प्रागुदयात्पाययेताक्षसंमितम् २०८
एष सर्वज्वरान् हन्ति दीपयत्याशु चानलम्
द्र व्याणि दीपनीयानि तथा वैरेचनानि च २०९
एकशो वा द्विशो वाऽपि ज्वरघ्नानि प्रयोजयेत्
सर्पिर्मध्वभयातैललेहोऽय सर्वजं ज्वरम् २१०
शान्तिं नयेत्त्रिवृच्चापि सक्षौद्रा प्रबलं ज्वरम्
ज्वरे तु विषमे कार्यमूर्ध्वं चाधश्च शोधनम् २११
घृतं प्लीहोदरोक्तं वा निहन्याद्विषमज्वरम्
गुडप्रगाढां त्रिफलां पिबेद्वा विषमार्दितः २१२
गुडूचीनिम्बधात्रीणां कषायं वा समाक्षिकम्
प्रातः प्रातः ससर्पिष्कं रसोनमुपयोजयेत् २१३
त्रिचतुर्भिः पिबेत् क्वाथं पञ्चभिर्वा समन्वितैः
मधुकस्य पटोलस्य रोहिण्या मुस्तकस्य च २१४
हरीतक्याश्च सर्वोऽय त्रिविधो योग इष्यते
सर्पिःक्षीरसिताक्षौद्र मागधीर्वा यथाबलम् २१५
दशमूलीकषायेण मागधीर्वा प्रयोजयेत्
पिप्पलीवर्धमानं वा पिबेत् क्षीररसाशनः २१६
ताम्रचूडस्य मांसेन पिबेद्वा मद्यमुत्तमम्
कोलाग्निमन्थत्रिफलाक्वाथे दध्ना घृतं पचेत् २१७
तिल्वकावापमेतद्धि विषमज्वरनाशनम्
पिप्पल्यतिविषाद्रा क्षासारिवाबिल्वचन्दनैः २१८
कटुकेन्द्र यवोशीरसिंहीतामलकीघनैः
त्रायमाणास्थिराधात्रीविश्वभेषजचित्रकैः २१९
पक्वमेतैघृतं पीतं विजित्य विषमाग्निताम्
जीर्णज्वरशिरःशूलगुल्मोदरहलीमकान् २२०
क्षयकासं ससंतापं पार्श्वशूलानपास्यति
गुडूचीत्रिफलावासात्रायमाणायवासकैः २२१
क्वथितैर्विधिवत्पक्वमेतैः कल्कीकृतैः समैः
द्रा क्षामागधिकाम्भोदनागरोत्पलचन्दनैः २२२
पीतं सर्पिः क्षयश्वासकासजीर्णज्वरान् जयेत्
कलशीबृहतीद्रा क्षात्रायन्तीनिम्बगोक्षुरैः २२३
बलापर्पटकाम्भोदशालपर्णीयवासकैः
पक्वमुत्क्वथितैः सर्पिः कल्कैरेभिः समन्वितम् २२४
शटीतामलकीभार्गीमेदामलकपौष्करैः
क्षीरद्विगुणसंयुक्तं जीर्णज्वरमपोहति २२५
शिरःपार्श्वरुजाकासक्षयप्रशमनं परम्
पटोलीपर्पटारिष्टगुडूचीत्रिफलावृषैः २२६
कटुकाम्बुदभूनिम्बयासयष्ट्याह्वचन्दनैः
दार्वीशक्रयवोशीरत्रायमाणाकणोत्पलैः २२७
धात्रीभृङ्गरजोभीरुकाकमाचीरसैर्घृतम्
सिद्धमाश्वपचीकुष्ठज्वरशुक्रार्जुनव्रणान् २२८
हन्यान्नयनवदनश्रवणघ्राणजान् गदान्
विडङ्गत्रिफलामुस्तमञ्जिष्ठादाडिमोत्पलैः २२९
प्रियङ्ग्वेलैलवालूकचन्दनामरदारुभिः
बर्हिष्ठकुष्ठरजनीपर्णिनीसारिवाद्वयैः २३०
हरेणुकात्रिवृद्दन्तीवचातालीशकैसरैः
द्विक्षीरं विपचेत्सर्पिर्मालतीकुसुमैः सह २३१
जीर्णज्वरश्वासकासगुल्मोन्मादगरापहम्
एतत्कल्याणकं नाम सर्पिर्माङ्गल्यमुत्तमम् २३२
अलक्ष्मीग्रहरक्षोग्निमान्द्यापस्मारपापनुत्
शस्यते नष्टशुक्राणां वन्ध्यानां गर्भदं परम् २३३
मेध्यं चक्षुष्यमायुष्यं रेतोमार्गविशोधनम्
एतैरेव तथा द्र व्यैः सर्वगन्धैश्च साधितम् २३४
कपिलाया घृतप्रस्थं सुवर्णमणिसंयुतम्
तत्क्षीरेण सहैकध्यं प्रसाध्य कुसुमैरिमैः २३५
सुमनश्चम्पकाशोकशिरीषकुसुमैर्वृतम्
तथा नलदपद्मानां केशरैर्दाडिमस्य च २३६
तिथौ प्रशस्ते नक्षत्रे साधकस्यातुरस्य च
कृतं मनुष्यदेवाय ब्राह्मणैरभिमन्त्रितम् २३७
दत्तं सर्वज्वरान् हन्ति महाकल्याणकं त्विदम् २३८
दर्शनस्पर्शनाभ्यां च सर्वरोगहरं शिवम्
अधृष्यः सर्वभूतानां वलीपलितवर्जितः २३९
अस्याभ्यासाद्घृतस्येह जीवेद्वर्षशतत्रयम्
गव्यं दधि च मूत्रं च क्षीरं सर्पिः शकृद्र सः २४०
समभागानि पाच्यानि कल्कांश्चैतान् समावपेत्
त्रिफलां चित्रकं मुस्तं हरिद्रा तिविषे वचाम् २४१
विडङ्ग त्र्यूषणं चव्यं सुरदारु तथैव च
पञ्चगव्यमिदं पानाद्विषमज्वरनाशनम् २४२
पञ्चगव्यमृते गर्भात्पाच्यमन्यद् वृषेण च
बलयाऽथ परं पाच्यं गुडूच्या तद्वदेव तु २४३
जीर्णज्वरे च शोफे च पाण्डुरोगे च पूजितम्
एतेनैव तु कल्पेन घृतं पञ्चाविकं पचेत्
पञ्चाजं पञ्चमहिषं चतुरुष्ट्रमथापि च २४४
त्रिफलोशीरशम्पाककटुकातिविषाघनैः
शतावरीसप्तपर्णगुडूचीरजनीद्वयैः २४५
चित्रकत्रिवृतामूर्वापटोलारिष्टबालकैः
किराततिक्तकवचाविशालापद्मकोत्पलैः २४६
सारिवाद्वययष्ट्याह्वचविकारक्तचन्दनैः
दुरालभापर्पटकत्रायमाणाटरूषकैः २४७
रास्नाकुङ्कुममञ्जिष्ठामागधीनागरैस्तथा
धात्रीफलरसैः सम्यग्द्विगुणैः साधितं हविः २४८
परिसर्पज्वरश्वासगुल्मकुष्ठनिवारणम्
पाण्डुप्लीहाग्निसादिभ्य एतदेव परं हितम् २४९
पटोलकटुकादार्वीनिम्बवासाफलत्रिकम्
दुरालभापर्पटकत्रायमाणाः पलोन्मिताः २५०
प्रस्थमामलकानां च क्वाथयेत्सलिलार्मणे
तेन पादावशेषेण घृतप्रस्थं विपाचयेत् २५१
कल्कैः कुटजभूनिम्बघनयष्ट्याह्वचन्दनैः
सपिप्पलीकैस्तत्सिद्धं चक्षुष्यं शुक्लयोर्हितम् २५२
घ्राणकर्णाक्षिवदनवर्त्मरोगव्रणापहम्
रक्तपित्तकफस्वेदक्लेदपूयोपशोषणम् २५३
कामलाज्वरवीसर्पगण्डमालाहरं परम्
शृतं पयः शर्करा च पिप्पल्यो मधुसर्पिषी २५४
पञ्चसारमिदं पेयं मथितं विषमज्वरे
क्षतक्षीणे क्षये श्वासे हृद्रो गे चैतदिष्यते २५५
लाक्षाविश्वनिशामूर्वामञ्जिष्ठास्वर्जिकामयैः
षड्गुणेन च तक्रेण सिद्धं तैलं ज्वरान्तकृत् २५६
क्षीरिवृक्षासनारिष्टजम्बूसप्तच्छदार्जुनैः
शिरीषखदिरास्फोटामृतवल्ल्याटरूषकैः २५७
कटुकापर्पटोशीरवचातेजोवतीघनैः
साधितं तैलमभ्यङ्गादाशु जीर्णज्वरापहम् २५८
निर्विषैर्भुजगैर्नागैर्विनीतैः कृततस्करैः
त्रासयेदागमे चैनं तदहर्भोजयेन्न च २५९
अत्यभिष्यन्दिगुरुभिर्वामयेद्वा पुनः पुनः
मद्यं तीक्ष्णं पाययेत घृतं वा ज्वरनाशनम् २६०
पुराणं वा घृतं काममुदारं वा विरेचनम्
निरूहयेद्वा मतिमान् सुस्विन्नं तदहर्नरम् २६१
अजाव्योश्चर्मरोमाणि वचा कुष्ठं पलङ्कषा
निम्बपत्रं मधुयुतं धूपनं तस्य दापयेत् २६२
बैडालं वा शकृद्योज्यं वेपमानस्य धूपनम्
पिप्पली सैन्धवं तैलं नेपाली चेक्षणाञ्जनम् २६३
उदरोक्तानि सर्पींषि यान्युक्तानि पुरा मया
कल्पोक्तं चाजितं सर्पिः सेव्यमानं ज्वरं जयेत् २६४
भूतविद्यासमुद्दिष्टैर्बन्धावेशनपूजनैः
जयेद्भूताभिषङ्गोत्थं विज्ञानाद्यैश्च मानसम् २६५
श्रमक्षयोत्थे भुञ्जीत घृताभ्यक्तो रसौदनम्
अभिशापाभिचारोत्थौ ज्वरौ होमादिना जयेत् २६६
दानस्वस्त्ययनातिथ्यैरुत्पातग्रहपीडितम्
अभिघातज्वरे कुर्यात् क्रियामुष्णविवर्जिताम् २६७
कषायमधुरां स्निग्धां यथादोषमथापि वा
ओषधीगन्धविषजौ विषपित्तप्रसाधनैः २६८
जयेत् कषायं च हितं सर्वगन्धकृतं तथा
निम्बदारुकषायं वा हितं सौमनसं यथा २६९
यवान्नविकृतिः सर्पिर्मद्यं च विषमे हितम्
संपूजयेद्द्विजान् गाश्च देवमीशानमम्बिकाम् २७०
कफवातोत्थयोश्चापि ज्वरयोः शीतपीडितम्
दिह्यादुष्णेन वर्गेण परश्चोष्णो विधिर्हितः २७१
सिञ्चेत् कोष्णैरारनालशुक्तगोमूत्रमस्तुभिः
दिह्यात् पलाशैः पिष्टैर्वा सुरसार्जकशिग्रुजैः २७२
क्षारतैलेन वाऽभ्यङ्गः सशुक्तेन विधीयते
पानमारग्वधादेश्च क्वथितस्य विशेषतः २७३
अवगाहः सुखोष्णश्च वातघ्नक्वाथयोजितः
जित्वा शीतं क्रमैरेभिः सुखोष्णजलसेचितम् २७४
प्रवेश्यौर्णिककार्पासकौशेयाम्बरसंवृतम्
शाययेत् क्षामदेहं च कालागुरुविभूषितम् २७५
स्तनाढ्या रूपसंपन्नाः कुशला नवयौवनाः
भजेयुः प्रमदा गात्रैः शीतदैन्यापहाः शुभाः २७६
शरच्छशाङ्कवदना नीलोत्पलविलोचनाः
स्फुरितभ्रूलताभङ्गललाटतटकम्पनाः २७७
प्रलम्बबिम्बप्रचलद्बिम्बीफलनिभाधराः
कृशोदर्योऽतिविस्तीर्णजघनोद्वहनालसाः २७८
कुङ्कुमागुरुदिग्धाङ्ग्यो घनतुङ्गपयोधराः
सुगन्धिधूपितश्लक्ष्णस्रस्तांशुकविभूषणाः २७९
गाढमालिङ्गयेयुस्तं तरुं वनलता इव
प्रह्लादं चास्य विज्ञाय ताः स्त्रीरपनयेत् पुनः २८०
तासामङ्गपरिष्वङ्गनिवारितहिमज्वरम्
भोजयेद्धितमन्नं च यथा सुखमवाप्नुयात् २८१
दाहाभिभूते तु विधिं कुर्याद्दाहविनाशनम्
मधुफाणितयुक्तेन निम्बपत्राम्भसाऽपि वा २८२
दाहज्वरार्तं मतिमान् वामयेत् क्षिप्रमेव च
शतधौतघृताभ्यक्तं दिह्याद्वा यवशक्तुमिः २८३
कोलामलकसंयुक्तैः शुक्तधान्याम्लसंयुतैः
अम्लपिष्टैः सुशीतैश्च फेनिलापल्लवैस्तथा २८४
अम्लपिष्टैः सुशीतैर्वा पलाशतरुजैर्दिहेत्
बदरीपल्लवोत्थेन फेनेनारिष्टकस्य च २८५
लिप्तेऽङ्गे दाहतृण्मूर्च्छाः प्रशाम्यन्ति च सर्वशः
यवार्धकुडवं पिष्ट्वा मञ्जिष्ठार्धपलं तथा २८६
अम्लप्रस्थशतोन्मिश्रं तैलप्रस्थं विपाचयेत्
एतत् प्रह्लादनं तैलं ज्वरदाहविनाशनम् २८७
न्यग्रोधादिर्गणो यस्तु काकोल्यादिश्च यो गणः
उत्पलादिर्गणो यस्तु पिष्टैर्वा तैः प्रलेपयेत् २८८
तत्कषायाम्लसंसिद्धाः स्नेहाश्चाभ्यञ्जने हिताः
तेषां शीतकषाये वा दाहार्तमवगाहयेत् २८९
दाहवेगे त्वतिक्रान्ते तस्मादुद्धृत्य मानवम्
परिषिच्याम्बुभिः शीतैः प्रलिम्पेच्चन्दनादिभिः २९०
ग्लानं वा दीनमनसमाश्लिषेयुर्वराङ्गनाः
पेलवक्षौमसंवीताश्चन्दनार्द्र पयोधराः २९१
बिभ्रत्योऽब्जस्रजश्चित्रा मणिरत्नविभूषिताः
भजेयुस्ताः स्तनैः शीतैः स्पृशन्त्योऽम्बुरुहैः सुखैः २९२
प्रह्लादं चास्य विज्ञाय ताः स्त्रीरपनयेत् पुनः
हितं च भोजयेदन्नं तथाऽप्नोति सुखं महत् २९३
पित्तज्वरोक्तं शमनं विरेकोऽन्यद्धितं च यत्
निर्हरेत्पित्तमेवादौ दोषेषु समवायिषु २९४
दुर्निवारतरं तद्धि ज्वरार्तानां विशेषतः
छर्दिमूर्च्छापिपासादीनविरोधाज्ज्वरस्य च २९५
उपद्र वाञ्जयेच्चापि प्रत्यनीकेन हेतुना
विशेषमपरं चात्र शृणूपद्र वनाशनम् २९६
मधुकं रजनी मुस्तं दाडिमं साम्लवेतसम्
अञ्जनं तिन्तिडीकं च नलदं पत्रमुत्पलम् २९७
त्चचं व्याघ्रनखं चैव मातुलुङ्गरसो मधु
दिह्यादेभिर्ज्वरार्तस्य मधुशुक्तयुतैः शिरः २९८
शिरोभितापसंमोहवमिहिक्काप्रवेपथून्
प्रदेहो नाशयत्येष ज्वरितानामुपद्र वान् २९९
मधूकमथ ह्रीबेरमुत्पलानि मधूलिकाम् ३००
लीढ्वा चूर्णानि मधुना सर्पिषा च जयेद्वमिम्
कफप्रसेकासृक्पित्तहिक्काश्वासांश्च दारुणान् ३०१
लिहन् ज्वरार्तस्त्रिफलां पिप्पलद्यं च समाक्षिकाम्
कासे श्वासे च मधुना सर्पिषा च सुखी भवेत् ३०२
विदारी दाडिमं लोध्रं दधित्थं बीजपूरकम्
एभिः प्रदिह्यान्मूर्धानं तृड्दाहार्तस्य देहिनः ३०३
दाडिमस्य सितायाश्च द्रा क्षामलकयोस्तथा
वैरस्ये धारयेत् कल्कं गण्डूषं च यथाहितम् ३०४
क्षीरेक्षुरसमाक्षीकसर्पिस्तैलोष्णवारिभिः
शून्ये मूर्ध्नि हितं नस्यं जीवनीयशृतं घृतम् ३०५
चूर्णितैस्त्रिफलाश्यामात्रिवृत्पिप्पलिसंयुतैः
सक्षौद्रः शर्करायुक्तो विरेकस्तु प्रशस्यते ३०६
पक्वे पित्तज्वरे रक्ते चोर्ध्वगे वेपथौ तथा
कफवातोत्थयोरेवं स्नेहाभ्यङ्गैर्विशोधयेत् ३०७
हृतदोषो भ्रमार्तस्तु लिह्यात् क्षौद्र सिताभयाः
वातघ्नमधुरैर्योज्या निरूहा वातजे ज्वरे ३०८
अवेक्ष्य दोषं प्राणं च यथास्वं चानुवासनाः
उत्पलादिकषायाद्याश्चन्दनोशीरसंयुताः ३०९
शर्करामधुराः शीताः पित्तज्वरहरा मताः
आम्रादीनां त्वचं शङ्खं चन्दनं मधुकोत्पले ३१०
गैरिकाञ्जनमञ्जिष्ठामृणालान्यथ पद्मकम्
श्लक्ष्णपिष्टं तु पयसा शर्करामधुसंयुतम् ३११
सुपूतं शीतलं बस्तिं दह्यमानाय दापयेत्
ज्वरदाहापहं तेषु सिद्धं चैवानुवासनम् ३१२
आरग्वधगणक्वाथाः पिप्पल्यादिसमायुताः
सक्षौद्र मूत्रा देयाः स्युः कफज्वरविनाशनाः ३१३
कफघ्नैरेव संसिद्धा द्र व्यैश्चाप्यनुवासनाः
संसर्गे सन्निपाते च संसृष्टा बस्तयो हिताः ३१४
संसृष्टैरेव संसृष्टा द्र व्यैश्चाप्यनुवासनाः
वातरोगापहाः सर्वे स्नेहा ये सम्यगीरिताः ३१५
विना तैलं त एव स्युर्योज्या मारुतजे ज्वरे
निखिलेनोपयोज्याश्च त एवाभ्यञ्जनादिषु ३१६
पैत्तिके मधुरैस्तिक्तैः सिद्धं सर्पिश्च पूज्यते
श्लैष्मिके कटुतिक्तैश्च संसृष्टानीतरेषु च ३१७
हृतावशेषं पित्तं तु त्वक्स्थं जनयति ज्वरम्
पिबेदिक्षुरसं तत्र शीतं वा शर्करोदकम् ३१८
शालिषष्टिकयोरन्नमश्नीयात् क्षीरसंप्लुतम्
कफवातोत्थयोरेव स्वेदाभ्यङ्गौ प्रयोजयेत् ३१९
घृतं द्वादशरात्रात्तु देयं सर्वज्वरेषु च
तेनान्तरेणाशयं स्वं गता दोषा भवन्ति हि ३२०
धातून् प्रक्षोभयन् दोषो मोक्षकाले बलीयते
तेन व्याकुलचित्तस्तु म्रियमाण इवेहते ३२१
लघुत्वं शिरसः स्वेदो मुखमापाण्डु पाकि च
क्षवथुश्चान्नकाङ्क्षा च ज्वरमुक्तस्य लक्षणम् ३२२
शम्भुक्रोधोद्भवो घोरो बलवर्णाग्निसादकः
रोगराट् रोघसंघातो ज्वर इत्युपदिश्यते ३२३
व्यापित्वात् सर्वसंस्पर्शात् कृच्छ्रत्वादन्तसंभवात्
अन्तको ह्येष भूतानां ज्वर इत्युपदिश्यते ३२४
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे ज्वरप्रतिषेधो नाम
प्रिथमोऽध्यायः आदितः एकोनचत्वारिंशोऽध्याययः ३९


चत्वारिंशत्तमोऽध्यायः
अथातोऽतीसारप्रतिषेधं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
गुर्वतिस्निग्धरूक्षोष्णद्र वस्थूलातिशीतलैः
विरुद्धाध्यशनाजीर्णैरसात्म्यैश्चापि भोजनैः ३
स्नेहाद्यैरतियुक्तैश्च मिथ्यायुक्तैर्विषाद्भयात्
शोकाद्दुष्टाम्बुमद्यातिपानात् सात्म्यर्तुपर्ययात् ४
जलातिरमणैर्वेगविघातैः कृमिदोषतः
नृणां भवत्यतीसारो लक्षणं तस्य वक्ष्यते ५
संशम्यापांधातुरन्तः कृशानुं वर्चोमिश्रो मारुतेन प्रणुन्नः
वृद्धोऽतीवाधः सरत्येष यस्माद्व्याधिं घोरं तं त्वतीसारमाहुः ६
एकैकशः सर्वशश्चापि दोषैः शोकेनान्यः षष्ठ आमेन चोक्तः
केचित् प्राहुर्नैकरूपप्रकारं नैवेत्येवं काशिराजस्त्ववोचत् ७
दोषावस्थास्तस्य नैकप्रकाराः काले काले व्याधितस्योद्भवन्ति
हृन्नाभिपायूदरकुक्षितोदगात्रावसादानिलसन्निरोधाः ८
विट्सङ्ग आध्मानमथाविपाको भविष्यतस्तस्य पुरःसराणि
शूलाविष्टः सक्तमूत्रोऽन्त्रकूजी स्रस्तापानः सन्नकट्यूरुजङ्घः ९
वर्चो मुञ्चत्यल्पमल्पं सफेनं रूक्षं श्यावं सानिलं मारुतेन
दुर्गन्ध्युष्णं वेगवन्मांसतोयप्रख्यं भिन्नं स्विन्नदेहोऽतितीक्ष्णम् १०
पित्तात् पीतं नीलमालोहितं वा तृष्णामूर्च्छादाहपाकज्वरार्तः
तन्द्रा निद्रा गौरवोत्क्लेशसादी वेगाशङ्की सृष्टविट्कोऽपि भूयः ११
शुक्लं सान्द्रं श्लेष्मणा श्लेष्मयुक्तं भक्तद्वेषी निःस्वनं हृष्टरोमा
तन्द्रा युक्तो मोहसादास्यशोषी वर्चः कुर्यान्नैकवर्णं तृषार्तः १२
सर्वोद्भूते सर्वलिङ्गोपपत्तिः कृच्छ्रश्चायं बालवृद्धेष्वसाध्यः
तैस्तैर्भावैः शोचतोऽल्पाशनस्य बाष्पावेगः पक्तिमाविध्यश्यिजिन्तोः १३
कोष्ठं गत्वा क्षोभयत्यस्य रक्तं तच्चाधस्तात् काकणन्तीप्रकाशम्
वर्चोमिश्रं निःपुरीषं सगन्धं निर्गन्धं वा सार्यते तेन कृच्छ्रात् १४
शोकोत्पन्नो दुश्चिकित्स्योऽतिमात्रं रोगो वैद्यैः कष्ट एष प्रदिष्टः
आमाजीर्णोपद्रुताः क्षोभयन्तः कोष्ठं दोषाः संप्रदुष्टाः सभक्तम् १५
नानावर्णं नैकशः सारयन्ति कृच्छ्राज्जन्तोः षष्ठमेनं वदन्ति १६
संसृष्टमेभिर्दोषैस्तु न्यस्तमप्स्ववसीदति
पुरीषं भृशदुर्गन्धि विच्छिन्नं चामसंज्ञकम् १७
एतान्येव तु लिङ्गानि विपरीतानि यस्य तु
लाघवं च मनुष्यस्य तस्य पक्वं विनिर्दिशेत् १८
सर्पिर्मेदोवेसवाराम्बुतैलमज्जाक्षीरक्षौद्र रूपं स्रवेद्यत्
मञ्जिष्ठाभं मस्तुलुङ्गोपमं वा विस्रं शीतं प्रेतगन्ध्यञ्जनाभम् १९
राजीमद्वा चन्द्र कैः सन्ततं वा पूयप्रख्यं कर्दमाभं तथोष्णम्
हन्यादेतद्यत् प्रतीपं भवेच्च क्षीणं हन्युश्चोपसर्गाः प्रभूताः २०
असंवृतगुदं क्षीणं दुराध्मातमुपद्रुतम्
गुदे पक्वे गतोष्माणमतीसारकिणं त्यजेत् २१
शरीरिणामतीसारः संभूतो येन केनचित्
दोषाणामेव लिङ्गानि कदाचिन्नातिवर्तते २२
स्नेहाजीर्णनिमित्तस्तु बहुशूलप्रवाहिकः
विसूचिकानिमित्तस्तु चान्योऽजीर्णनिमित्तजः
विषार्शःकृमिसंमूतो यथास्वं दोषलक्षणः २३
आमपक्वक्रमं हित्वा नातिसारे क्रिया यतः
अतः सर्वेऽतिसारास्तु ज्ञेयाः पक्वामलक्षणैः २४
तत्रादौ लङ्घनं कार्यमतिसारेषु देहिनाम्
ततः पाचनसंयुक्तो यवाग्वादिक्रमो हितः २५
अथवा वामयित्वाऽमे शूलाध्माननिपीडितम्
पिप्पलीसैन्धवाम्भोभिर्लङ्घनाद्यैरुपाचरेत् २६
कार्यं च वमनस्यान्ते प्रद्र वं लघुभोजनम्
खडयूषयवागूषु पिप्पल्याद्यं च योजयेत् २७
अनेन विधिना चामं यस्य वै नोपशाम्यति
हरिद्रा दिं वचादिं वा पिबेत् प्रातः स मानवः २८
आमातीसारिणां कार्यं नादौ संग्रहणं नृणाम्
तेषां दोषा विबद्धाः प्राग्जनयन्त्यामयानिमान् २९
प्लीहपाण्ड्वामयानाहमेहकुष्ठोदरज्वरान्
शोफगुल्मग्रहण्यर्शःशूलालसकहृद्द्ग्रहान् ३०
सशूलं बहुशः कृच्छ्राद्विबद्धं योऽतिसार्यते
दोषान् सन्निचितान् तस्य पथ्याभिः संप्रवर्तयेत् ३१
योऽतिद्र वं प्रभूतं च पुरीषमतिसार्यते
तस्यादौ वमनं कुर्यात् पश्चाल्लङ्घनपाचनम् ३२
स्तोकं स्तोकं विबद्धं वा सशूलं योऽतिसार्यते
अभयापिप्पलीकल्कैः सुखोष्णैस्तं विरेचयेत् ३३
आमे च लङ्घनं शस्तमादौ पाचनमेव वा
योगाश्चात्र प्रवक्ष्यन्ते त्वामातीसारनाशनाः ३४
कलिङ्गातिविषाहिङ्गुसौवर्चलवचाभयाः
देवदारुवचामुस्तानागरातिविषाभयाः ३५
अभया धान्यकं मुस्तं पिप्पली नागरं वचा
नागरं धान्यकं मुस्तं वालकं बिल्वमेव च ३६
मुस्तं पर्पटकं शुण्ठी वचा प्रतिविषाऽभया
अभयाऽतिविषा हिङ्गु वचा सौवर्चलं तथा ३७
चित्रकः पिप्पलीमूलं वचा कटुकरोहिणी
पाठा वत्सकबीजानि हरीतक्यो महौषधम् ३८
मूर्वा निर्दहनी पाठा त्र्यूषणं गजपिप्पली
सिद्धार्थका भद्र दारु शताह्वा कटुरोहिणी ३९
एला सावरकं कुष्ठं हरिद्रे कौटजा यवाः
मेषशृङ्गी त्वगेले च कृमिघ्नं वृक्षकाणि च ४०
वृक्षादनी वीरतरुर्बृहत्यौ द्वे सहे तथा
अरलुत्वक् तैन्दुकी च दाडिमी कौटजी शमी ४१
पाठा तेजोवती मुस्तं पिप्पली कौटजं फलम्
पटोलं दीप्यको बिल्वं हरिद्रे देवदारु च ४२
विडङ्गमभया पाठा शृङ्गवेरं घनं वचा
वचा वत्सकबीजानि सैन्धवं कटुरोहिणी ४३
हिङ्गुर्वत्सकबीजानि वचा बिल्वशलाटु च
नागरातिविषे मुस्तं पिप्पल्यो वात्सकं फलम् ४४
महौषधं प्रतिविषा मुस्तं चेत्यामपाचनाः
प्रयोज्या विंशतिर्योगाः श्लोकार्धविहितास्त्विमे ४५
धान्याम्लोष्णाम्बुमद्यानां पिबेदन्यतमेन वा
निष्क्वाथान् वा पिबेदेषां सुखोष्णान् साधु साधितान् ४६
पयस्युत्क्वाथ्य मुस्तानां विंशतिं त्रिगुणाम्भसि
क्षीरावशिष्टं तत्पीतं हन्त्यामं शूलमेव च ४७
निखिलेनोपदिष्टोऽय विधिरामोपशान्तये
हरीतकीमतिविषां हिङ्गु सौवर्चलं वचाम् ४८
पिबेत् सुखाम्बुना जन्तुरामातीसारपीडितः
पटोलं दीप्यकं बिल्वं वचापिप्पलिनागरम् ४९
मुस्तं कुष्ठं विडङ्गं च पिबेद्वाऽपि सुखाम्बुना
शृङ्गवेरं गुडूचीं च पिबेदुष्णेन वारिणा ५०
लवणान्यथ पिप्पल्यो विडङ्गानि हरीतकी
चित्रकं शिंशपा पाठा शार्ङ्गेष्टा लवणानि च ५१
हिङ्गुर्वृक्षकबीजानि लवणानि च भागशः
हस्तिदन्त्यथ पिप्पल्यः कल्कावक्षसमौ स्मृतौ ५२
वचा गुडूचीकाण्डानि योगोऽय परमो मतः
एते सुखाम्बुना योगा देयाः पञ्च सतां मताः ५३
निवृत्तेष्वामशूलेषु यस्य न प्रगुणोऽनिलः
स्तोकं स्तोकं रुजामच्च सशूलं योऽतिसार्यते ५४
सक्षारलवणैर्युक्तं मन्दाग्निः स पिबेद्घृतम्
क्षीरनागरचाङ्गेरीकोलदध्यम्लसाधितम् ५५
सर्पिरच्छं पिबेद्वापि शूलातीसारशान्तये
दध्ना तैलघृतं पक्वं सव्योषाजातिचित्रकैः ५६
सबिल्वपिप्पलीमूलदाडिमैर्वा रुगन्वितैः
निखिलो विधिरुक्तोऽय वातश्लेष्मोपशान्तये ५७
तीक्ष्णोष्णवर्ज्यमेनं तु विदध्यात्पित्तजे भिषक्
यथोक्तमुपवासान्ते यवागूश्च प्रशस्यते ५८
बलयोरंशुमत्यां च श्वदंष्ट्रबृहतीषु च
शतावर्यां च संसिद्धाः सुशीता मधुसंयुताः ५९
मुद्गादिषु च यूषाः स्युर्द्र व्यैरेतैः सुसंस्कृताः
मृदुभिर्दीपनैस्तिक्तैर्द्र व्यैः स्यादामपाचनम् ६०
हरिद्रा तिविषापाठावत्सबीजरसाञ्जनम्
रसाञ्जनं हरिद्रे द्वे बीजानि कुटजस्य च ६१
पाठा गुडूची भूनिम्बस्तथैव कटुरोहिणी
एतैः श्लोकार्धनिर्दिष्टैः क्वाथाः स्युः पित्तपाचनाः ६२
मुस्तं कुटजबीजानि भूनिम्बं सरसाञ्जनम्
दार्वी दुरालभा बिल्वं वालकं रक्तचन्दनम् ६३
चन्दनं वालकं मुस्तं भूनिम्बं सदुरालभम्
मृणालं चन्दनं रोध्रं नागरं नीलमुत्पलम् ६४
पाठा मुस्तं हरिद्रे द्वे पिप्पली कौटजं फलम्
फलत्वचं वत्सकस्य शृङ्गवेरं घनं वचा ६५
षडेतेऽभिहिता योगाः पित्तातीसारनाशनाः
बिल्वशक्रयवाम्भोदबालकातिविषाकृतः
कषायो हन्त्यतीसारं सामं पित्तसमुद्भवम् ६६
मधुकोत्पलबिल्वाब्दह्रीबेरोशीरनागरैः
कृतः क्वाथो मधुयुतः पित्तातीसारनाशनः ६७
यदा पक्वोऽप्यतीसारः सरत्येव मुहुर्मुहुः
ग्रहण्या मार्दवाज्जन्तोस्तत्र संस्तम्भनं हितम् ६८
समङ्गा धातकीपुष्पं मञ्जिष्ठा लोध्रमुस्तकम्
शाल्मलीवेष्टको रोध्रं वृक्षदाडिमयोस्त्वचौ ६९
आम्रास्थिमध्यं लोध्रं च बिल्वमध्यं प्रियङ्गवः
मधुकं शृङ्गवेरं च दीर्घवृन्तत्वगेव च ७०
चत्वार एते योगाः स्युः पक्वातीसारनाशनाः
उक्ता य उपयोज्यास्ते सक्षौद्रा स्तण्डुलाम्बुना ७१
मौस्तं कषायमेकं वा पेयं मधुसमायुतम्
लोध्राम्बष्ठाप्रियङ्ग्वादीन् गणानेवं प्रयोजयेत् ७२
पद्मां समङ्गां मधुकं बिल्वजम्बूशलाटु च
पिबेत्तण्डुलतोयेन सक्षौद्र मगदङ्करम् ७३
कच्छुरामूलकल्कं वाऽप्युदुम्बरफलोपमम्
पयस्या चन्दनं पद्मा सितामुस्ताब्जकेशरम् ७४
पक्वातिसारं योगोऽय जयेत्पीतः सशोणितम्
निरामरूपं शूलार्तं लङ्घनाद्यैश्च कर्षितम् ७५
नरं रूक्षमवेक्ष्याग्निं सक्षारं पाययेद्घृतम्
बलाबृहत्यंशुमतीकच्छुरामूलसाधितम् ७६
मधुक्षितं समधुकं पिबेच्छूलैरभिद्रुतः
दार्वीबिल्वकणाद्रा क्षाकटुकेन्द्र यवैर्घृतम् ७७
साधितं हन्त्यतीसारं वातपित्तकफात्मकम्
दध्ना चाम्लेन संपक्वं सव्योषाजाजिचित्रकम् ७८
सचव्यपिप्पलीमूलं दाडिमैर्वा रुगर्दितः
पयो घृतं च मधु च पिबेच्छूलैरभिद्रुतः ७९
सिताजमोदकट्वङ्गमधुकैरवचूर्णितम्
अवेदनं सुसंपक्वं दीप्ताग्नेः सुचिरोत्थितम् ८०
नानावर्णमतीसारं पुटपाकैरुपाचरेत्
त्वक्पिण्डं दीर्घवृन्तस्य पद्मकेसरसंयुतम् ८१
काश्मरीपद्मपत्रैश्चावेष्ट्य सूत्रेण संदृढम्
मृदाऽवलिप्तं सुकृतमङ्गारेष्ववकूलयेत् ८२
स्विन्नमुद्धृत्य निष्पीड्य रसमादाय तं ततः
शीतं मधुयुतं कृत्वा पाययेतोदरामये ८३
जीवन्तीमेषशृङ्ग्यादिष्वेवं द्र व्येषु साधयेत्
तित्तिरिं लुञ्चितं सम्यक् निष्कृष्टान्त्रं तु पूरयेत् ८४
न्यग्रोधादित्वचां कल्कैः पूर्ववच्चावकूलयेत्
रसमादाय तस्याथ सुस्विन्नस्य समाक्षिकम् ८५
शर्करोपहितं शीतं पाययेतोदरामये
लोध्रचन्दनयष्ट्याह्वदार्वीपाठासितोत्पलान् ८६
तण्डुलोदकसंपिष्टान् दीर्घवृन्तत्वगन्वितान्
पूर्ववत् कूलितात्तस्माद्र समादाय शीतलम् ८७
मध्वाक्तं पाययेच्चैतत् कफपित्तोदरामये
एवं प्ररोहैः कुर्वीत वटादीनां विधानवत् ८८
पुटपाकान् यथायोगं जाङ्गलोपहितान् शुभान्
बहुश्लेष्म सरक्तं च मन्दवातं चिरोत्थितम् ८९
कौटजं फाणितं वाऽपि हन्त्यतीसारमोजसा
अम्बष्ठादिमधुयुतं पिप्पल्यादिसमन्वितम् ९०
पृश्निपर्णीबलाबिल्ववालकोत्पलधान्यकैः
सनागरैः पिबेत् पेयां साधितामुदरामयी ९१
अरलुत्वक् प्रियङ्गुं च मधुकं दाडिमाङ्कुरान्
आवाप्य पिष्ट्वा दधनि यवागूं साधयेद्द्र वाम् ९२
एषा सर्वानतीसारान् हन्ति पक्वानसंशयम्
रसाञ्जनं सातिविषं त्वग्बीजं कौटजं तथा ९३
धातकी नागरं चैव पाययेत्तण्डुलाम्बुना
सशूलं रक्तजं घ्नन्ति एते मधुसमायुताः ९४
मधुकं बिल्वपेशी च शर्करामधुसंयुता
अतीसारं निहन्युश्च शालिषष्टिकयोः कणाः ९५
तद्वल्लीढं मधुयुतं बदरीमूलमेव तु
बदर्यर्जुनजम्ब्वाम्रशल्लकीवेतसत्वचः ९६
शर्कराक्षौद्र संयुक्ताः पीता घ्नन्त्युदरामयम्
एतैरेव यवागूंश्च षडान् यूषांश्च कारयेत् ९७
पानीयानि च तृष्णासु द्र व्येष्वेतेषु बुद्धिमान्
कृतं शाल्मलिवृन्तेषु कषायं हिमसंज्ञितम् ९८
निशापर्युषितं पेयं सक्षौद्रं मधुकान्वितम्
विबद्धवातविट् शूलपरीतः सप्रवाहिकः ९९
सरक्तपित्तश्च पयः पिबेत्तृष्णासमन्वितः
यथाऽमृतं तथा क्षीरमतीसारेषु पूजितम् १००
चिरोत्थितेषु तत् पेयमपां भागैस्त्रिभिः शृतम्
दोषशेषं हरेत्तद्धि तस्मात्पथ्यतमं स्मृतम् १०१
हितः स्नेहविरेको वा बस्तयः पिच्छिलाश्च ये
पिच्छिलस्वरसे सिद्धं हितं च घृतमुच्यते १०२
शकृता यस्तु संसृष्टमतिसार्येत शोणितम्
प्राक् पश्चाद्वा पुरीषस्य सरुक् सपरिकर्तिकः १०३
क्षीरिशुङ्गाशृतं सर्पिः पिबेत् सक्षौद्र शर्करम्
दार्वीत्वक्पिप्पलीशुण्ठीलाक्षाशक्रयवैर्घृतम् १०४
संयुक्तं भद्र रोहिण्या पक्वं पेयादिमिश्रितम्
त्रिदोषमप्यतीसारं पीतं हन्ति सुदारुणम् १०५
गौरवे वमनं पथ्यं यस्य स्यात् प्रबलः कफः
ज्वरे दाहे सविड्बन्धे मारुताद्र क्तपित्तवत् १०६
संपक्वे बहुदोषे च विबन्धे मूत्रशोधनैः
कार्यमास्थापनं क्षिप्रं तथा चैवानुवासनम् १०७
प्रवाहणे गुदभ्रंशे मूत्राघाते कटिग्रहे
मधुराम्लैः शृतं तैलं सर्पिर्वाऽप्यनुवासनम् १०८
गुदपाकस्तु पित्तेन यस्य स्यादहिताशिनः
तस्य पित्तहराः सेकास्तत्सिद्धाश्चानुवासनाः १०९
दधिमण्डसुराबिल्वसिद्धं तैलं समारुते
भोजने च हितं क्षीरं कच्छुरामूलसाधितम् ११०
अल्पाल्पं बहुशो रक्तं सरुग्य उपवेश्यते
यदा वायुर्विबद्धश्च पिच्छाबस्तिस्तदा हितः १११
प्रायेण गददौर्बल्यं दीर्घकालातिसारिणाम्
भवेत्तस्माद्धितं तेषां गुदे तैलावचारणम् ११२
कपित्थशाल्मलीफञ्जीवटकार्पासदाडिमाः
यूथिका कच्छुरा शेलुःशणश्चुच्चूश्च दाधिकाः ११३
शालपर्णी पृश्निपर्णी बृहती कण्टकारिका
बलाश्वदंष्ट्राबिल्वानि पाठानागरधान्यकम् ११४
एष आहारसंयोगे हितः सर्वातिसारिणाम्
तिलकल्को हितश्चात्र मौद्गो मुद्गरसस्तथा ११५
पित्तातिसारी यो मर्त्यः पित्तलान्यतिषेवते
पित्तं प्रदुष्टं तस्याशु रक्तातीसारमावहेत् ११६
ज्वरं शूलं तृषां दाहं गुदपाकं च दारुणम्
यो रक्तं शकृतः पूर्वं पश्चाद्वा प्रतिसार्यते ११७
स पल्लवैर्वटादीनां ससर्पिः साधितं पयः
पिबेत् सशर्कराक्षौद्र मथवाऽप्यभिमथ्य तत् ११८
नवनीतमथो लिह्यात्तक्रं चानुपिबेत्ततः
प्रियालशाल्मलीप्लक्षशल्लकीतिनिशत्चचः ११९
क्षीरे विमृदिताः पीताः सक्षौद्रा रक्तनाशनाः
मधुकं शर्करा लोध्रं पयस्यामथ सारिवाम् १२०
पिबेच्छागेन पयसा सक्षौद्रं रक्तनाशनम्
मञ्जिष्ठां सारिवां लोध्रं पद्मकं कुमुदोत्पलम् १२१
पिबेत् पद्मां च दुग्धेन छागेनासृक्प्रशान्तये
शर्करोत्पललोध्राणि समङ्गा मधुकं तिलाः १२२
तिलाः कृष्णाः सयष्ट्याह्वाः समङ्गा चोत्पलानि च
तिला मोचरसो लोध्रं तथैव मधुकोत्पलम् १२३
कच्छुरा तिलकल्कश्च योगाश्चत्वार एव च
आजेन पयसा पेयाः सरक्ते मधुसंयुताः १२४
द्र वे सरक्ते स्रवति बालबिल्वं सफाणितम्
सक्षौद्र तैलं प्रागेव लिह्यादाशु हितं हि तत् १२५
कोशकारं घृते भृष्टं लाजचूर्णं सिता मधु
सशूलं रक्तपित्तोत्थं लीढं हन्त्युदरामयम् १२६
बिल्वमध्यं समधुकं शर्कराक्षौद्र संयुतम्
तण्डुलाम्बुयुतो योगः पित्तरक्तोत्थितं जयेत् १२७
योगान् सांग्राहिकांश्चान्यान् पिबेत्सक्षौद्र शर्करान्
न्यग्रोधादिषु कुर्याच्च पुटपाकान् यथेरितान् १२८
गुदपाके च ये उक्तास्तेऽत्रापि विधयः स्मृताः
रुजायां चाप्रशाम्यन्त्यां पिच्छाबस्तिर्हितो भवेत् १२९
सक्तविड् दोषवहुलं दीप्ताग्निर्योऽतिसार्यते
विडङ्गत्रिफलाकृष्णाकषायैस्तं विरेचयेत् १३०
अथवैरण्डसिद्धेन पयसा केवलेन वा
यवागूर्वितरेच्चास्य वातघ्नैर्दीपनैः कृताः १३१
दीप्ताग्निर्निष्पुरीषो यः सार्यते फेनिलं शकृत्
स पिबेत् फाणितं शुण्ठीदधितैलपयोघृतम् १३२
स्विन्नानि गुडतैलाभ्यां भक्षयेद्बदराणि च
स्विन्नानि पिष्टवद्वाऽपि समं बिल्वशलाटुभिः १३३
दध्नोपयुज्य कुल्माषान् श्वेतामनुपिबेत् सुराम्
शशमांसं सरुधिरं समङ्गां सघृतं दधि १३४
खादेद्विपाच्य सेवेत मृद्वन्नं सकृतः क्षये
संस्कृतो यमके माषयवकोलरसः शुभः १३५
भोजनार्थं प्रदातव्यो दधिदाडिमसाधितः
विडं बिल्वशलाटूनि नागरं चाम्लपेषितम् १३६
दध्नः सरश्च यमके भृष्टो वर्चःक्षये हितः
सशूलं क्षीणवर्चा यो दीप्ताग्निरतिसार्यते
स पिबेद्दीपनैर्युक्तं सर्पिः संग्राहकैः सह १३७
वायुः प्रवृद्धो निचितं बलासं नुदत्यधस्तादहिताशनस्य
प्रवाहमाणस्य मुहुर्मलाक्तं प्रवाहिकां तां प्रवदन्ति तज्ज्ञाः १३८
प्रवाहिका वातकृता सशूला पित्तात् सदाहा सकफा कफाच्च
सशोणिता शोणितसंभवा तु ताः स्नेहरूक्षप्रभवा मतास्तु १३९
तासामतीसारवदादिशेच्च लिङ्गं क्रमं चामविपक्वतां च
न शान्तिमायाति विलङ्घनैर्या योगैरुदीर्णा यदि पाचनैर्वा १४०
तां क्षीरमेवाशु शृतं निहन्ति तैलं तिलाः पिच्छिलबस्तयश्च
आर्द्रै: कुशैः संपरिवेष्टितानि वृन्तान्यथार्द्राणि हि शाल्मलीनाम् १४१
पक्वानि सम्यक् पुटपाकयोगेनापोथ्य तेभ्यो रसमाददीत
क्षीरं शृतं तैलहविर्विमिश्रं कल्केन यष्टीमधुकस्य वाऽपि १४२
बस्तिं विदध्याद्भिषगप्रमत्तः प्रवाहिकामूत्रपुरीषसङ्गे
द्विपञ्चमूलीक्वथितेन शूले प्रवाहमाणस्य समाक्षिकेण १४३
क्षीरेण चास्थापनमग्र्यमुक्तं तैलेन युञ्ज्यादनुवासनं च
वातघ्नवर्गे लवणेषु चैव तैलं च सिद्धं हितमन्नपाने १४४
लोध्रं विडं बिल्वशलाटु चैव लिह्याच्च तैलेन कटुत्रिकाढ्यम्
दध्ना ससारेण समाक्षिकेण भुञ्जीत निश्चारकपीडितस्तु १४५
सुतप्तकुप्यक्वथितेन वाऽपि क्षीरेण शीतेन मधुप्लुतेन
शूलार्दितो व्योषविदारिगन्धासिद्धेन दुग्धेन हिताय भोज्यः १४६
वातघ्नसांग्राहिकदीपनीयैः कृतान् षडांश्चाप्युपभोजयेच्च
खादेच्च मत्स्यान् रसमाप्नुयाच्च वातघ्नसिद्धं सघृतं सतैलम् १४७
एणाव्यजानां तु वटप्रवालैः सिद्धानि सार्धं पिशितानि खादेत्
मेध्यद्यिस्यि सिद्धं त्वथ वाऽपि रक्तं बस्तस्य दध्ना घृततैलयुक्तम् १४८
खादेत् प्रदेहैः शिखिलावजैर्वा भुञ्जीत यूषैर्दधिभिश्च मुख्यैः
माषान् सुसिद्धान् घृतमण्डयुक्तान् खादेच्च दध्ना मरिचोपदंशान् १४९
महारुजे मूत्रकृच्छ्रे भिषग् बस्तिं प्रदापयेत्
पयोमधुघृतोन्मिश्रं मधुकोत्पलसाधितम् १५०
स बस्तिः शमयेत्तस्य रक्तं दाहमथो ज्वरम्
मधुरौषधसिद्धं च हितं तस्यानुवासनम् १५१
रात्रावहनि वा नित्यं रुजार्तो यो भवेन्नरः
यथा यथा सतैलः स्याद्वातशान्तिस्तथा तथा १५२
प्रशान्ते मारुते चापि शान्तिं याति प्रवाहिका
तस्मात् प्रवाहिकारोगे मारुतं शमयेद्भिषक् १५३
पाठाजमोदाकुटजोत्पलं च शुण्ठी समा मागधिकाश्च पिष्टाः
शुखाम्बुपीताः शमयन्ति रोगं मेध्याण्डसिद्धं सघृतं पयो वा १५४
शुण्ठीं घृतं सक्षवकं सतैलं विपाच्य लीढ्वाऽमयमाशु हन्यात्
गजाशनाकुम्भिकदाडिमानां रसैः कृता तैलघृते सदध्नि १५५
बिल्वान्विता पथ्यतमा यवागूर्धारोष्णदुग्धस्य तथा च पानम्
लघूनि पथ्यान्यथ दीपनानि स्निग्धानि भोज्यान्युदरामयेषु १५६
हिताय नित्यं वितरेद्विभज्य योगांश्च तांस्तान् भिषगप्रमत्तः १५७
तृष्णापनयनी लघ्वी दीपनी बस्तिशोधनी
ज्वरे चैवातिसारे च यवागूः सर्वदा हिता १५८
रूक्षाज्जाते क्रिया स्निग्धा रूक्षा स्नेहनिमित्तजे
भयजे सान्त्वनापूर्वा शोकजे शोकनाशिनी १५९
विषार्शःकृमिसंभूते हिता चोभयशर्मदा
छर्दिमूर्च्छातृडाद्यांश्च साधयेदविरोधतः १६०
समवाये तु दोषाणां पूर्वं पित्तमुपाचरेत्
ज्वरे चैवातिसारे च सर्वत्रान्यत्र मारुतम् १६१
यस्योच्चारं विना मूत्रं सम्यग्वायुश्च गच्छति
दीप्ताग्नेर्लघुकोष्ठस्य स्थितस्तस्योदरामयः १६२
कर्मजा व्याधयः केचिद्दोषजाः सन्ति चापरे
कर्मदोषोद्भवाश्चान्ये कर्मजास्तेष्वहेतुकाः १६३
नश्यन्ति त्वक्रियाभिस्ते क्रियाभिः कर्मसंक्षये
शाम्यन्ति दोषसंभूता दोषसंक्षयहेतुभिः १६४
तेषामल्पनिदाना ये प्रतिकष्टा भवन्ति च
मृदवो बहुदोषा वा कर्मदोषोद्भवास्तु ते १६५
कर्मदोषक्षयकृता तेषां सिद्धिर्विधीयते
दुष्यति ग्रहणी जन्तोरग्निसादनहेतुभिः १६६
अतिसारे निवृत्तेऽपि मन्दाग्नेरहिताशिनः
भूयः संदूषितो वह्निर्ग्रहणीमभिदूषयेत् १६७
तस्मात्कार्यः परीहारस्त्वतीसारे विरिक्तवत्
यावन्न प्रकृतिस्थः स्याद्दोषतः प्राणतस्तथा १६८
षष्ठी पित्तधरा नाम या कला परिकीर्तिता
पक्वामाशयमध्यस्था ग्रहणी सा प्रकीर्तिता १६९
ग्रहण्या बलमग्निर्हि स चापि ग्रहणीं श्रितः
तस्मात् संदूषिते वह्नौ ग्रहणी संप्रदुष्यति १७०
एकशः सर्वशश्चैव दोषैरत्यर्थमुच्छ्रितैः
सा दुष्टा बहुशो भुक्तमाममेव विमुञ्चति १७१
पक्वं वा सरुजं पूति मुहुर्बद्धं मुहुर्द्र वम्
ग्रहणीरोगमाहुस्तमायुर्वेदविदो जनाः १७२
तस्योत्पत्तौ विदाहोऽन्ने सदनालस्यतृट्क्लमाः
बलक्षयोऽरुचिः कासः कर्णक्ष्वेडोऽन्त्रकूजनम् १७३
अथ जाते भवेज्जन्तुः शूनपादकरः कृशः
पर्वरुग्लौल्यतृट्छर्दिज्वरारोचकदाहवान् १७४
उद्गिरेच्छुक्ततिक्ताम्ललोहधूमामगन्धिकम्
प्रसेकमुखवैरस्यतमकारुचिपीडितः १७५
वाताच्छूलाधिकैः पायुहृत्पार्श्वोदरमस्तकैः
पित्तात् सदाहैर्गुरुभिः कफात्त्रिभ्यस्त्रिलक्षणैः १७६
दोषवर्णैर्नखैस्तद्वद्विण्मूत्रनयनाननैः
हृत्पाण्डूदरगुल्मार्शःप्लीहाशङ्खी च मानवः १७७
यथादोषोच्छ्रयं तस्य विशुद्धस्य यथाक्रमम्
पेयादिं वितरेत् सम्यग्दीपनीयोपसंभृतम् १७८
ततः पाचनसंग्राहिदीपनीयगणत्रयम्
पिबेत् प्रातः सुरारिष्टस्नेहमूत्रसुखाम्बुभिः १७९
तक्रेण वाऽथ तक्रं वा केवलं हितमुच्यते
कृमिगुल्मोदरार्शोघ्नीः क्रियाश्चात्रावचारयेत् १८०
चूर्णं हिङ्ग्वादिकं चात्र घृतं वा प्लीहनाशनम्
कल्केन मगधादेश्च चाङ्गेरीस्वरसेन च १८१
चतुर्गुणेन दध्ना च घृतं सिद्धं हितं भवेत्
सर्वथा दीपनं सर्वं ग्रहणीरोगिणां हितम्
ज्वरादीनविरोधाच्च साधयेत् स्वैश्चिकित्सितैः १८२
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रेऽतिसारप्रतिषेधो
नाम द्वितीयऽध्यायः आदितः चत्वारिंशोऽध्यायः ४०


एकचत्वारिंशत्तमोऽध्यायः
अथातः शोषप्रतिषेधं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
अनेकरोगानुगतो बहुरोगपुरोगमः
दुर्विज्ञेयो दुर्निवारः शोषो व्याधिर्महाबलः ३
संशोषणाद्र सादीनां शोष इत्यभिधीयते
क्रियाक्षयकरत्वाच्च क्षय इत्युच्यते पुनः ४
राज्ञश्चन्द्र मसो यस्मादभूदेष किलामयः
तस्मात्तं राजयक्ष्मेति केचिदाहुः पुनर्जनाः ५
स व्यस्तैर्जायते दोषैरिति केचिद्वदन्ति हि
एकादशानामेकस्मिन् सान्निध्यात्तन्त्रयुक्तितः ६
क्रियाणामविभागेन प्रागेकोत्पादनेन च
एक एव मतः शोषः सन्निपातात्मको ह्यतः ७
उद्रे कात्तत्र लिङ्गानि दोषाणां निपतन्ति हि
क्षयाद्वेगप्रतीघातादाघाताद्विषमाशनात् ८
जायते कुपितैर्दोषैर्व्याप्तदेहस्य देहिनः
कफप्रधानैर्दोषैर्हि रुद्धेषु रसवर्त्मसु ९
अतिव्यवायिनो वापि क्षीणे रेतस्यनन्तरम्
क्षीयन्ते धातवः सर्वे ततः शुष्यति मानवः १०
भक्तद्वेषो ज्वरः श्वासः कासः शोणितदर्शनम्
स्वरभेदश्च जायेत षड्रूपे राजयक्ष्मणि ११
स्वरभेदोऽनिलाञ्छूलं संलोचश्चांसपार्श्वयोः
ज्वरो दाहोऽतिसारश्च पित्ताद्र क्तस्य चागमः १२
शिरसः परिपूर्णत्वमभक्तच्छन्द एव च
कासः कण्ठस्य चोद्ध्वंसो विज्ञेयः कफकोपतः १३
एकादशभिरेभिर्वा षड्भिर्वाऽपि समन्वितम्
कासातीसारपार्श्वार्तिस्वरभेदारुचिज्वरैः १४
त्रिभिर्वा पीडितं लिङ्गैर्ज्वरकासासृगामयैः
जह्याच्छोषार्दितं जन्तुमिच्छन् सुविपुलं यशः १५
व्यवायशोकस्थाविर्यव्यायामाध्वोपवासतः
व्रणोरःक्षतपीडाभ्यां शोषानन्ये वदन्ति हि १६
व्यवायशोषी शुक्रस्य क्षयलिङ्गैरुपद्रुतः
पाण्डुदेहो यथापूर्वं क्षीयन्ते चास्य धातवः १७
प्रध्यानशीलः स्रस्ताङ्गः शोकशोष्यपि तादृशः
विना शुक्रक्षयकृतैर्विकारैरभिलक्षितः १८
जराशोषी कृशो मन्दवीर्यबुद्धिबलेन्द्रि यः
कम्पनोऽरुचिमान् भिन्नकांस्यपात्रहतस्वरः १९
ष्ठीवति श्लेष्मणा हीनं गौरवारुचिपीडितः
संप्रस्रुतास्यनासाक्षः सुप्तरूक्षमलच्छविः २०
अध्वप्रशोषी स्रस्ताङ्गः संभृष्टपरुषच्छविः
प्रसुप्तगात्रावयवः शुष्कक्लोमगलाननः २१
व्यायामशोषी भूयिष्ठमेभिरेव समन्वितः
उरःक्षतकृतैर्लिङ्गैः संयुक्तश्च क्षताद्विना २२
रक्तक्षयाद्वेदनाभिस्तथैवाहारयन्त्रणात्
व्रणितस्य भवेच्छोषः स चासाध्यतमः स्मृतः २३
व्यायामभाराध्ययनैरभिघातातिमैथुनैः
कर्मणा चाप्युरस्येन वक्षो यस्य विदारितम्
तस्योरसि क्षते रक्तं पूयः श्लेष्मा च गच्छति २४
कासमानश्छर्दयेच्च पीतरक्तासितारुणम्
संतप्तवक्षाः सोऽत्यर्थं दूयनात्परिताम्यति २५
दुर्गन्धवदनोच्छ्वासो भिन्नवर्णस्वरो नरः
केषांचिदेवं शोषो हि कारणैर्मेदमागतः २६
न तत्र दोषलिङ्गानां समस्तानां निपातनम्
क्षया एव हि ते ज्ञेयाः प्रत्येकं धातुसंज्ञिताः २७
चिकित्सितं तु तेषां हि प्रागुक्तं धातुसंक्षये २८
श्वासाङ्गसादकफसंस्रवतालुशोषच्छर्द्यग्निसादमदपीनसपाण्डुनिद्राः शोषे भविष्यति भवन्ति स चापि जन्तुः शुक्लेक्षणो भवति मांसपरो रिरंसुः २९
स्वप्नेषु काकशुकशल्लकिनीलकण्ठगृध्रास्तथैव कपयः कृकलासकाश्च
तं वाहयन्ति स नदीर्विजलाश्च पश्येच्छुष्कांस्तरून् पवनधूमदवार्दितांश्च ३०
महाशनं क्षीयमाणमतीसारनिपीडितम्
शूनमुष्कोदरं चैव यक्ष्मिणं परिवर्जयेत् ३१
उपाचरेदात्मवन्तं दीप्ताग्निमकृशं नवम्
स्थिरादिवर्गसिद्धेन घृतेनाजाविकेन च ३२
स्निग्धस्य मृदु कर्तव्यमूर्ध्वं चाधश्च शोधनम्
आस्थापनं तथा कार्यं शिरसश्च विरेचनम् ३३
यवगोधूमशालींश्च रसैर्भुञ्जीत शोधितः
दृढेऽग्नौ बृंहयेच्चापि निवृत्तोपद्र वं नरम् ३४
व्यवायशोषिणं प्रायो भजन्ते वातजा गदाः
बृंहणीयो विधिस्तस्मै हितः स्निग्धोऽनिलापहः ३५
काकानुलूकान्नकुलान् बिडालान् गण्डूपदान् व्यालबिलेशयाखून्
गृध्रांश्च दद्याद्विविधैः प्रवादैः ससैन्धवान् सर्षपतैलभृष्टान् ३६
देयानि मांसानि च जाङ्गलानि मुद्गाढकीसूपरसाश्च हृद्याः
खरोष्ट्रनागाश्वतराश्वजानि देयानि मांसानि सुकल्पितानि ३७
मांसोपदंशांश्च पिबेदरिष्टान् मार्द्वीकयुक्तान् मदिराश्च सेव्याः
अर्कामृताक्षारजलोषितेभ्यः कृत्वा यवेभ्यो विविधांश्च भक्ष्यान् ३८
खादेत् पिबेत् सर्पिरजाविकं वा कृशो यवाग्वा सह भक्तकाले
सर्पिर्मधुभ्यां त्रिकटु प्रलिह्याच्चव्याविडङ्गोपहितं क्षयार्तः ३९
मांसादमांसेषु घृतं च सिद्धं शोषापहं क्षौद्र कणासमेतम्
द्रा क्षासितामागधिकावलेहः सक्षौद्र तैलः क्षयरोगघाती ४०
घृतेन चाजेन समाक्षिकेण तुरङ्गगन्धातिलमाषचूर्णम्
सिताश्वगन्धामगधोद्भवानां चूर्णं घृतक्षौद्र युतं प्रलिह्यात् ४१
क्षीरं पिबेद्वाऽप्यथ वाजिगन्धाविपक्वमेवं लभतेऽङ्गपुष्टिम्
तदुत्थितं क्षीरघृतं सिताढ्यं प्रातः पिबेद्वाऽपि पयोनुपानम् ४२
उत्सादने चापि तुरङ्गगन्धा योज्या यवाश्चैव पुनर्नवे च
कृत्स्ने वृषे तत्कुसुमैश्च सिद्धं सर्पिः पिबेत्क्षौद्र युतं हिताशी ४३
यक्ष्माणमेतत् प्रबलं च कासं श्वासं च हन्यादपि पाण्डुतां च
शकृद्र सा गोश्वगजाव्यजानां क्वाथा मिताश्चापि तथैव भागैः ४४
मूर्वाहरिद्रा खदिरद्रुमाणां क्षीरस्य भागस्त्वपरो घृतस्य
भागान् दशैतान् विपचेद्विधिज्ञो दत्त्वा त्रिवर्गं मधुरं च कृत्स्नम् ४५
कटुत्रिकं चैव सभद्र दारु घृतोत्तमं यक्ष्मनिवारणाय
द्वे पञ्चमूल्यौ वरुणं करञ्जं भल्लातकं बिल्वपुनर्नवे च ४६
यवान् कुलत्थान् बदराणि भार्गी पाठां हुताशं समहीकदम्बम्
कृत्वा कषायं विपचेद्धि तस्य षड्भिर्हि पात्रैर्घृतपात्रमेकम् ४७
व्योषं महावृक्षपयोऽभयां च चव्यं सुराख्यं लवणोत्तमं च
एतद्धि शोषं जठराणि चैव हन्यात् प्रमेहांश्च सहानिलेन ४८
गोश्वाव्यजेभैणखरोष्ट्रजातैः शकृद्र सक्षीररसक्षतोत्थैः
द्रा क्षाश्वगन्धामगधासिताभिः सिद्धं घृतं यक्ष्मविकारहारि ४९
एलाजमोदामलकाभयाक्षगायत्र्यरिष्टासनशालसारान्
विडङ्गभल्लातकचित्रकोग्राकटुत्रिकाम्भोदसुराष्ट्रजांश्च ५०
पक्त्वा जले तेन पचेद्धि सर्पिस्तस्मिन् सुसिद्धे त्ववतारिते च
त्रिंशत्पलान्यत्र सितोपलाया दत्त्वा तुगाक्षीरिपलानि षट् च ५१
प्रस्थे घृतस्य द्विगुणं च दद्यात् क्षौद्रं ततो मन्थहतं विदध्यात्
पलं पलं प्रातरतः प्रलिह्य पश्चात् पिबेत् क्षीरमतन्द्रि तश्च ५२
एतद्धि मेध्यं परमं पवित्रं चक्षुष्यमायुष्यमथो यशस्यम्
यक्ष्माणमाशु व्यपहन्ति चैतत् पाण्ड्वामयं चैव भगन्दरं च ५३
श्वासं च हन्ति स्वरभेदकासहृत्प्लीहगुल्मग्रहणीगदांश्च
न चात्र किंचित् परिवर्जनीयं रसायनं चैतदुपास्यमानम् ५४
प्लीहोदरोक्तं विहितं च सर्पिस्त्रीण्येव चान्यानि हितानि चात्र
उपद्र वांश्च स्वरवैकृतादीन् जयेद्यथास्वं प्रसमीक्ष्य शास्त्रम् ५५
अजाशकृन्मूत्रपयोघृतासृङ्मांसालयानि प्रतिसेवमानः
स्नानादिनानाविधिना जहाति मासादशेषं नियमेन शोषम् ५६
रसोनयोगं विधिवत् क्षयार्तः क्षीरेण वा नागबलाप्रयोगम्
सेवेत वा मागधिकाविधानं तथोपयोगं जतुनोऽश्मजस्य ५७
शोकं स्त्रियं क्रोधमसूयनं च त्यजेदुदारान् विषयान् भजेत
वैद्यान् द्विजातींस्त्रिदशान् गुरूंश्च वाचश्च पुण्याः शृणुयाद्द्विजेभ्यः ५८
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे एकचत्वारिंशोऽध्यायः ४१

द्विचत्वारिंशत्तमोऽध्यायः
अथातो गुल्मप्रतिषेधं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
यथोक्तैः कोपनैर्दोषाः कुपिताः कोष्ठमागताः
जनयन्ति नृणां गुल्मं स पञ्चविध उच्यते ३
हृद्बस्त्योरन्तरे ग्रन्थिः संचारी यदि वाऽचलः
चयापचयवान् वृत्तः स गुल्म इति कीर्तितः ४
पञ्च गुल्माश्रया नॄणां पार्श्वे हृन्नाभिबस्तयः
गुपितानिलमूलत्वाद्गूढमूलोदयादपि ५
गुल्मवद्वा विशालत्वाद्गुल्म इत्यभिधीयते
स यस्मादात्मनि चयं गच्छत्यप्स्विव बुद्बुदः ६
अन्तः सरति यस्माच्च न पाकमुपयात्यतः
स व्यस्तैर्जायते दोषैः समस्तैरपि चोच्छ्रितैः ७
पुरुषाणां तथा स्त्रीणां ज्ञेयो रक्तेन चापरः
सदनं मदन्ता वह्नेराटोपोऽन्त्रविकूजनम् ८
विण्मूत्रानिलसङ्गश्च सौहित्यासहता तथा
द्वेषोऽन्ने वायुरूर्ध्वं च पूर्वरूपेषु गुल्मिनाम् ९
हृत्कुक्षिशूलं मुखकण्ठशोषो वायोर्निरोधो विषमाग्निता च
ते ते विकाराः पवनात्मकाश्च भवन्ति गुल्मेऽनिलसंभवे तु १०
स्वेदज्वराहारविदाहदाहास्तृष्णाऽङ्गरागः कटुवक्त्रता च
पित्तस्य लिङ्गान्यखिलानि यानि पित्तात्मके तानि भवन्ति गुल्मे ११
स्तैमित्यमन्नेऽरुचिरङ्गसादश्छर्दिः प्रसेको मधुरास्यता च
कफस्य लिङ्गानि च यानि तानि भवन्ति गुल्मे कफसंभवे तु १२
सर्वात्मकः सर्वविकारयुक्तः सोऽसाध्य उक्तः क्षतजं प्रवक्ष्ये
नवप्रसूताऽहितभोजना या या चामगर्भं विसृजेदृतौ वा १३
वायुर्हि तस्याः परिगृह्य रक्तं करोति गुल्मं मरुजं सदाहम्
पैत्तस्य लिङ्गेन समानिलङ्गं विशेषणं चाप्यपरं निबोध १४
न स्पन्दते नोदरमेति वृद्धिं भवन्ति लिङ्गानि च गर्भिणीनाम्
तं गर्भकालातिगमे चिकित्स्यमसृग्भवं गुल्ममुशन्ति तज्ज्ञाः १५
वातगुल्मार्दितं स्निग्धं युक्तं स्नेहविरेचनैः
उपाचरेद्यथाकालं निरूहैः सानुवासनैः १६
पित्तगुल्मार्दितं स्निग्धं काकोल्यादिघृतेन तु
विरिक्तं मधुरैर्योगैर्निरूहैः समुपाचरेत् १७
श्लेष्मगुल्मार्दितं स्निग्धं पिप्पल्यादिघृतेन तु
तीक्ष्णैर्विरिक्तं तद्रू पैर्निरूहैः समुपाचरेत् १८
सन्निपातोत्थिते गुल्मे त्रिदोषघ्नो विधिर्हितः
पित्तवद्र क्तगुल्मिन्या नार्याः कार्यः क्रियाविधिः १९
विशेषमपरं चास्याः शृणु रक्तविमेदनम्
पलाशक्षारतोयेन सिद्धं सर्पिः प्रयोजयेत् २०
दद्यादुत्तरबस्तिं च पिप्पल्यादिघृतेन तु
उष्णैर्वा भेदयेद्भिन्ने विधिरासृग्दरो हितः २१
आनूपौदकमज्जानो वसा तैलं घृतं दधि
विपक्वमेकतः शस्तं वातगुल्मेऽनुवासनम् २२
जाङ्गलैकशफानां तु वसा सर्पिश्च पैत्तिके
तैलं जाङ्गलमज्जान एवं गुल्मे कफोत्थिते २३
धात्रीफलानां स्वरसे षडङ्गं विपचेद्घृतम्
शर्करासैन्धवोपेतं तद्धितं वातगुल्मिने २४
चित्रकव्योषसिन्धूत्थपृथ्वीकाचव्यदाडिमैः
दीप्यकग्रन्थिकाजाजीहपुषाधान्यकैः समैः २५
दध्यारनालबदरमूलकस्वरसैर्घृतम्
तत्पिबेद्वातगुल्माग्निदौर्बल्याटोपशूलनुत् २६
हिङ्गुसौवर्चलाजाजीविडदाडिमदीप्यकैः
पुष्करव्योषधान्याम्लवेतसक्षारचित्रकैः २७
शटीवचाजगन्धैलासुरसैश्च विपाचितम्
शूलानाहहरं सर्पिर्दध्ना चानिलगुल्मिनाम् २८
विडदाडिमसिन्धूत्थहुतभुग्व्योषजीरकैः
हिङ्गुसौवर्चलक्षाररुग्वृक्षाम्लाम्लवेतसैः २९
बीजपूररसोपेतं सर्पिर्दधिचतुर्गुणम्
साधितं दाधिकं नाम गुल्महृत् प्लीहशूलजित् ३०
रसोनस्वरसे सर्पिः पञ्चमूलरसान्वितम्
सुरारनालदध्यम्लमूलकस्वरसैः सह ३१
व्योषदाडिमवृक्षाम्लयवानीचव्यसैन्धवैः
हिङ्ग्वम्लवेतसाजाजीदीप्यकैश्च समांशिकैः ३२
सिद्धं गुल्मग्रहण्यर्शःश्वासोन्मादक्षयज्वरान्
कासापस्मारमन्दाग्निप्लीहशूलानिलाञ्जयेत् ३३
दधि सौवीरकं सर्पिः क्वाथौ मुद्गकुलत्थजौ
पञ्चाढकानि विपचेदावाप्य द्विपलान्यथ ३४
सौवर्चलं सर्जिकां च देवदार्वथ सैन्धवम्
वातगुल्मापहं सर्पिरेतद्दीपनमेव च ३५
तृणमूलकषाये तु जीवनीयैः पचेद्घृतम्
न्यग्रोधादिगणे वाऽपि गणे वाऽप्युत्पलादिके ३६
रक्तपित्तोत्थितं घ्नन्ति घृतान्येतान्यसंशयम्
आरग्वधादौ विपचेद्दीपनीययुतं घृतम् ३७
क्षारवर्गे पचेच्चान्यत् पचेन्मूत्रगणेऽपरम्
घ्नन्ति गुल्मं कफोद्भूतं घृतान्येतान्यसंशयम् ३८
यथादोषोच्छ्रयं चापि चिकित्सेत्सान्निपातिकम्
चूर्णं हिङ्वादिकं वाऽपि घृतं वा प्लीहनाशनम् ३९
पिबेद्गुल्मापहं काले सर्पिस्तैल्वकमेव वा
तिलेक्षुरकपालाशसार्षपं यावनालजम् ४०
भस्म मूलकजं चापि गोजाविखरहस्मिनाम्
मूत्रेण महिषीणां च पालिकैश्चावचूर्णितैः ४१
कुष्ठसैन्धवयष्ट्याह्वनागरकृमिघातिभिः
साजमोदैश्च दशभिः सामुद्रा च्च पलैर्युतम् ४२
अयःपात्रेऽग्निनाऽल्पेन पक्त्वा लेह्यमथोद्धरेत्
तस्य मात्रां पिबेद्दघ्ना सुरया सर्पिषाऽपि वा ४३
धान्याम्लेनोष्णतोयेन कौलत्थेन रसेन वा
गुल्मान् वातविकारांश्च क्षारोऽयं हन्त्यसंशयम् ४४
स्वर्जिकाकुष्ठसहितः क्षारः केतकिजोऽपि वा
तैलेन शमयेत् पीतो गुल्मं पवनसंभवम् ४५
पीतं सुखाम्बुना वाऽपि स्वर्जिकाकुष्ठसैन्धवम्
वृश्चीवमुरुबूकं च वर्षाभूर्बृहतीद्वयम् ४६
चित्रकं च जलद्रो णे पक्त्वा पादावशेषितम्
मागधीचित्रकक्षौद्र लिप्ते कुम्भे निधापयेत् ४७
मधुनः प्रस्थमावाप्य पथ्याचूर्णार्धसंयुतम्
बुसोषितं दशाहं तु जीर्णभक्तः पिबेन्नरः ४८
अरिष्टोऽयं जयेद्गुल्ममविपाकमरोचकम्
पाठानिकुम्भरजनीत्रिकटुत्रिफलाग्निकम् ४९
लवणं वृक्षबीजं च तुल्यं स्यादनवो गुडः
पथ्याभिर्वा युतं चूर्नं गवां मूत्रयुतं पचेत् ५०
गुटिकास्तद्घनीभूतं कृत्वा खादेदभुक्तवान्
गुल्मप्लीहाग्निसादांस्ता नाशयेयुरशेषतः ५१
हृद्रो गं ग्रहणीदोषं पाण्डुरोगं च दारुणम्
सशूले सोन्नतेऽस्पन्दे दाहपाकरुगन्विते ५२
गुल्मे रक्तं जलौकोभिः सिरामोक्षेण वा हरेत्
सुखोष्णा जाङ्गलरसाः सुस्निग्धा व्यक्तसैन्धवाः ५३
कटुत्रिकसमायुक्ता हिताः पाने तु गुल्मिनाम्
पेया वातहरैः सिद्धाः कौलत्थाः संस्कृता रसाः ५४
खलाः सपञ्चमूलाश्च गुल्मिनां भोजने हिताः
बद्धवर्चोनिलानां तु सार्द्र कं क्षीरमिष्यते ५५
कुम्भीपिण्डेष्टकास्वेदान् कारयेत् कुशलो भिषक्
गुल्मिनः सर्व एवोक्ता दुर्विरेच्यतमा भृशम् ५६
अतश्चैतांस्तु सुस्विन्नान् स्रंसनेनोपपादयेत्
बिम्लापनाभ्यञ्जनानि तथैव दहनानि च ५७
उपनाहाश्च कर्तव्याः सुखोष्णाः साल्वणादयः
उदरोक्तानि सर्पींषि मूत्रवर्तिक्रियास्तथा ५८
लवणानि च योज्यानि यान्युक्तान्यनिलामये
वातवर्चोनिरोधे तु सामुद्रा र्द्र कसर्षपैः ५९
कृत्वा पायौ विधातव्या वर्तयो मरिचोत्तराः
दन्तीचित्रकमूलेषु तथा वातहरेषु च ६०
कुर्यादरिष्टान् सर्वांश्च श्लोकस्थाने यथेरितान्
खादेद्वाऽप्यङ्कुरान् भृष्टान् पूतीकनृपवृक्षयोः ६१
ऊर्ध्ववातं मनुष्यं च गुल्मिनं न निरूहयेत्
पिबेत्त्रिवृन्नागरं वा सगुडां वा हरीतकीम् ६२
गुग्गुलुं त्रिवृतां दन्तीं द्र वन्तीं सैन्धवं वचाम्
मूत्रमद्यपयोद्रा क्षारसैर्वीक्ष्य बलाबलम् ६३
एवं पीलूनि भृष्टानि पिबेत् सलवणानि तु
पिप्पलीपिप्पलीमूलचव्यचित्रकसैन्धवैः ६४
युक्ता हन्ति सुरा गुल्मं शीघ्रं काले प्रयोजिता
बद्धविण्मारुतो गुल्मी भुञ्जीत पयसा यवान् ६५
कुल्माषान् वा बहुस्नेहान् भक्षयेल्लवणोत्तरान्
अथास्योपद्र वः शूलः कथंचिदुपजायते ६६
शूलं निखानितमिवासुखं येन तु वेत्त्यसौ
तत्र विण्मूत्रसंरोधः कृच्छ्रोच्छ्वासः स्थिराङ्गता ६७
तृष्णा दाहो भ्रमोऽन्नस्य विदग्धपरिवृद्धिता
रोमहर्षोऽरुचिश्छर्दिर्भुक्तवृद्धिर्जडाङ्गता ६८
वाय्वादिभिर्यथासङ्ख्यं मिश्रैर्वा वीक्ष्य योजयेत्
पथ्यात्रिलवणं क्षारं हिङ्गुतुम्बुरुपौष्करम् ६९
यवानीं च हरिद्रां च विडङ्गान्यम्लवेत्सम्
विदारीत्रिफलाऽभीरुशृङ्गाटीगुडशर्कराः ७०
काश्मरीफलयष्ट्याह्वपरूषकहिमानि च
षड्ग्रन्थातिविषादारुपथ्यामरिचवृक्षजान् ७१
कृष्णामूलकचव्यं च नागरक्षारचित्रकान्
उष्णाम्लकाञ्जिकक्षीरतोयैः श्लोकसमापनान् ७२
यथाक्रमं विमिश्रांश्च द्वन्द्वे सर्वांश्च सर्वजे
तथैव सेकावगाहप्रदेहाभ्यङ्गभोजनम् ७३
शिशिरोदकपूर्णानां भाजनानां च धारणम्
वमनोन्मर्दनस्वेदलङ्घनक्षपणक्रियाः ७४
स्नेहादिश्च क्रमः सर्वो विशेषेणोपदिश्यते
वलूरं मूलकं मत्स्यान् शुष्कशाकानि वैदलम् ७५
न खादेदालुकं गुल्मी मधुराणि फलानि च
विना गुल्मेन यच्छूलं गुल्मस्थानेषु जायते ७६
निदानं तस्य वक्ष्यामि रूपं च सचिकित्सितम्
वातमूत्रपुरीषाणां निग्रहादतिभोजनात् ७७
अजीर्णाध्यशनायासविरुद्धान्नोपसेवनात्
पानीयपानात् क्षुत्काले विरूढानां च सेवनात् ७८
पिष्टान्नशुष्कमांसानामुपयोगात्तथैव च
एवंविधानां द्र व्याणामन्येषां चोपसेवनात् ७९
वायुः प्रकुपितः कोष्ठे शूलं संजनयेद्भृशम्
निरुच्छ्वासी भवेत्तेन वेदनापीडितो नरः ८०
शङ्कुस्फोटनवत्तस्य यस्मात्तीव्राश्च वेदनाः
शूलासक्तस्य लक्ष्यन्ते तस्माच्छूलमिहोच्यते ८१
निराहारस्य यस्यैव तीव्रं शूलमुदीर्यते
प्रस्तब्धगात्रो भवति कृच्छ्रेणोच्छ्वसितीव च ८२
वातमूत्रपुरीषाणि कृच्छ्रेण कुरुते नरः
एतैर्लिङ्गैर्विजानीयाच्छूलं वातसमुद्भवम् ८३
तृष्णा दाहो मदो मूर्च्छा तीव्रं शूलं तथैव च
शीताभिकामो भवति शीतेनैव प्रशाम्यति ८४
एतैर्लिङ्गैर्विजानीयाच्छूलं पित्तसमुद्भवम्
शूलेनोत्पीड्यमानस्य हृल्लास उपजायते ८५
अतीव पूर्णकोष्ठत्वं तथैव गुरुगात्रता
एतच्छ्लेष्मसमुत्थस्य शूलस्योक्तं निदर्शनम् ८६
सर्वाणि दृष्ट्वा रूपाणि निर्दिशेत्सान्निपातिकम्
सन्निपातसमुत्थानमसाध्यं तं विनिर्दिशेत् ८७
शूलानां लक्षणं प्रोक्तं चिकित्सां तु निबोध मे
आशुकारी हि पवनस्तस्मात्तं त्वरया जयेत् ८८
तस्य शूलाभिपन्नस्य स्वेद एव सुखावहः
पायसैः कृशरापिण्डैः स्निग्धैर्वा पिशितैर्हितः ८९
त्रिवृच्छाकेन वा स्निग्धमुष्णं भुञ्जीत भोजनम्
चिरबिल्वाङ्कुरान् वापि तैलभृष्टांस्तु भक्षयेत् ९०
वैहङ्गांश्च रसान् स्निग्धान् जाङ्गलान् शूलपीडितः
यथालाभं निषेवेत मांसानि बिलशायिनाम् ९१
सुरा सौविरकं चुक्रं मस्तूदश्वित्तथा दधि
सकाललवणं पेयं शूले वातसमुद्भवे ९२
कुलत्थयूषो युक्ताम्लो लावकीयूषसंस्कृतः
ससैन्धवः समरिचो वातशूलविनाशनः ९३
विडङ्गशिग्रुकम्पिल्लपथ्याश्यामाम्लवेतसान्
सुरसामश्वमूत्रीं च सौवर्चलयुतान् पिबेत् ९४
मद्येन वातजं शूलं क्षिप्रमेव प्रशाम्यति
पृथ्वीकाजाजिचविकायवानीव्योषचित्रकाः ९५
पिप्पल्यः पिप्पलीमूलं सैन्धवं चेति चूर्णयेत्
तानि चूर्णानि पयसा पिबेत् काम्बलिकेन वा ९६
मध्वासवेन चुक्रेण सुरासौवीरकेण वा
अथवैतानि चूर्णानि मातुलुङ्गरसेन वा ९७
तथा बदरयूषेण भावितानि पुनः पुनः
तानि हिङ्गुप्रगाढानि सह शर्करया पिबेत् ९८
सह दाडिमसारेण वर्तिः कार्या भिषग्जिता
सा वर्तिर्वातिकं शूलं क्षिप्रमेव व्यपोहति ९९
गुडतैलेन वा लीढा पीता मद्येन वा पुनः
बुभुक्षाप्रभवे शूले लघु संतर्पणम् हितम् १००
उष्णैः क्षीरैर्यवागूभिः स्निग्धैर्मांसरसैस्तथा
वातशूले समुत्पन्ने रूक्षं स्निग्धेन भोजयेत् १०१
सुसंस्कृताः प्रदेयाः स्युर्घृतपूरा विशेषतः
वारुणीं च पिबेज्जन्तुस्तथा संपद्यते सुखी १०२
एतद्वातसमुत्थस्य शूलस्योक्तं चिकित्सितम्
अथ पित्तसमुत्थस्य क्रियां वक्ष्याम्यतः परम् १०३
स सुखं छर्दयित्वा तु पीत्वा शीतोदकं नरः
शीतलानि च सेवेत सर्वाण्युष्णानि वर्जयेत् १०४
मणिराजतताम्राणि भाजनानि च सर्वशः
वारिपूर्णानि तान्यस्य शूलस्योपरि निक्षिपेत् १०५
गुडः शालिर्यवाः क्षीरं सर्पिःपानं विरेचनम्
जाङ्गलानि च मांसानि भेषजं पित्तशूलिनाम् १०६
रसान् सेवेत पित्तघ्नान् पित्तलानि विवर्जयेत्
पालाशं धान्वनं वाऽपि पिबेद्यूषं सशर्करम् १०७
परूषकाणि मृद्वीकाखर्जूरोदकजान्यपि
तत् पिबेच्छर्करायुक्तं पित्तशूलनिवारणम् १०८
अशने भुक्तमात्रे तु प्रकोपः श्लैष्मिकस्य च
वमनं कारयेत्तत्र पिप्पलीवारिणा भिषक् १०९
रूक्षः स्वेदः प्रयोज्यः स्यादन्याश्चोष्णाः क्रिया हिताः
पिप्पली शृङ्गवेरं च श्लेष्मशूले भिषग्जितम् ११०
पाठां वचां त्रिकटुकं तथा कटुकरोहिणीम्
चित्रकस्य च निर्यूहे पिबेद्यूषं सहार्जकम् १११
एरण्डफलमूलानि मूलं गोक्षुरकस्य च
शालपर्णीं पृश्निपर्णीं बृहतीं कण्टकारिकाम् ११२
दद्याच्छृगालविन्नां च सहदेवां तथैव च
महासहां क्षुद्र सहां मूलमिक्षुरकस्य च ११३
एतत् संभृत्य संभारं जलद्रो णे विपाचयेत्
चतुर्भागावशेषं तु यवक्षारयुतं पिबेत् ११४
वातिकं पैत्तिकं वाऽपि श्लैष्मिकं सान्निपातिकम्
प्रसह्य नाशयेच्छूलं छिन्नाभ्रमिव मारुतः ११५
पिप्पली स्वर्जिकाक्षारो यवाश्चित्रक एव च
सेव्यं चैतत् समानीय भस्म कुर्याद्विचक्षणः ११६
तदुष्णवारिणा पीतं श्लेष्मशूले भिषग्जितम्
रुणद्धि मारुतं श्लेष्मा कुक्षिपार्श्वव्यवस्थितः ११७
स संरुद्धः करोत्याशु साध्मानं गुड्गुडायनम्
सूचीभिरिव निस्तोदं कृच्छ्रोच्छ्वासी तदा नरः ११८
नान्नं वाञ्छति नो निद्रा मुपैत्यर्तिनिपीडितः
पार्श्वशूलः स विज्ञेयः कफानिलसमुद्भवः ११९
तत्र पुष्करमूलानि हिङ्गु सौवर्चलं विडम्
सैन्धवं तुम्बुरुं पथ्यां चूर्णं कृत्वा तु पाययेत् १२०
पार्श्वहृद्बस्तिशूलेषु यवक्वाथेन संयुतम्
सर्पिः प्लीहोदरोक्तं वा घृतं वा हिङ्गुसंयुतम् १२१
बीजपूरकसारं वा पयसा सह साधितम्
एरण्डतैलमथवा मद्यमस्तुपयोरसैः १२२
भोजयेच्चापि पयसा जाङ्गलेन रसेन वा
प्रकुप्यति यदा कुक्षौ वह्निमाक्रम्य मारुतः १२३
तदाऽस्य भोजनं भुक्तं सोपस्तम्भं न पच्यते
उच्छ्वसित्यामशकृता शूलेनाहन्यते मुहुः १२४
नैवासने न शयने तिष्ठन् वा लभते सुखम्
कुक्षिशूल इति ख्यातो वातादामसमुद्भवः १२५
वमनं कारयेत्तत्र लङ्घयेद्वा यथाबलम्
संसर्गपाचनं कुर्यादम्लैर्दीपनसंयुतैः १२६
नागरं दीप्यकं चव्यं हिङ्गु सौवर्चलं विडम्
मातुलुङ्गस्य बीजानि तथा श्यामोरुबूकयोः १२७
बृहत्याः कण्टकार्याश्च क्वाथं शूलहरं पिबेत्
वचा सौवर्चलं हिङ्गु कुष्ठं सातिविषाऽभया १२८
कुटजस्य च बीजानि सद्यःशूलहराणि तु
विरेचने प्रयुञ्जीत ज्ञात्वा दोषबलाबलम् १२९
स्नेहबस्तीन्निरूहांश्च कुर्याद्दोषनिबर्हणान्
उपनाहाः स्नेहसेका धान्याम्लपरिषेचनम् १३०
अवगाहाश्च शस्यन्ते यच्चान्यदपि तद्धितम्
कफपित्तावरुद्धस्तु मारुतो रसमूर्च्छितः १३१
हृदिस्थः कुरुते शूलमुच्छ्वासारोधकं परम्
स हृच्छूल इति ख्यातो रसमारुतसंभवः १३२
तत्रापि कर्माभिहितं यदुक्तं हृद्विकारिणाम्
संरोधात् कुपितो वायुर्बस्तिमावृत्य तिष्ठति १३३
बस्तिवङ्क्षणनाभीषु ततः शूलोऽस्य जायते
विण्मूत्रवातसंरोधी बस्तिशूलः स मारुतात् १३४
नाभ्यां वङ्क्षणपार्श्वेषु कुक्षौ मेढ्रान्त्रमर्दकः
मूत्रमावृत्य गृह्णाति मूत्रशूलः स मारुतात् १३५
वायुः प्रकुपितो यस्य रूक्षाहारस्य देहिनः
मलं रुणद्धि कोष्ठस्थं मन्दीकृत्य तु पावकम् १३६
शूलं संजनयंस्तीव्रं स्नोतांस्यावृत्य तस्य हि
दक्षिणं यदि वा वामं कुक्षिमादाय जायते १३७
सर्वत्र वर्धते क्षिप्रं भ्रमन्नथ सघोषवान्
पिपासा वर्धते तीव्रा भ्रमो मूर्च्छा च जायते १३८
उच्चारितो मूत्रितश्च न शान्तिमधिगच्छति
विट्शूलमेतज्जानीयाद्भिषक् परमदारुणम् १३९
क्षिप्रं दोषहरं कार्यं भिषजा साधु जानता
स्वेदनं शमनं चैव निरूहाः स्नेहबस्तयः १४०
पूर्वोद्दिष्टान् पाययेत योगान् कोष्ठविशोधनान्
उदावर्तहराश्चास्य क्रियाः सर्वाः सुखावहाः १४१
अतिमात्रं यदा भुक्तं पावके मृदुतां गते
स्थिरीभूतं तु तत्कोष्ठे वायुरावृत्य तिष्ठति १४२
अविपाकगतं ह्यन्नं शूलं तीव्रं करोत्यति
मूर्च्छाऽऽध्मानं विदाहश्च हृदुत्क्लेशो विलम्बिका
विरिच्यते छर्दयति कम्पतेऽथ विमुह्यति
अविपाकाद्भवेच्छूलस्त्वन्नदोषसमुद्भवः १४४
वमनं लङ्घनं स्वेदः पाचनं फलवर्तयः
क्षाराश्चूर्णानि गुटिकाः शस्यन्ते शूलनाशनाः १४५
गुल्मावस्थाः क्रियाः कार्या यथावत् सर्वशूलिनाम्
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे गुल्मप्रतिषधो नाम द्विचत्वारिंशोऽध्यायः ४२

त्रिचत्वारिंशत्तमोऽध्यायः
अथातो हृद्रो गप्रतिषेधं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
वेगाघातोष्णरूक्षान्नैरतिमात्रोपसेवितैः
विरुद्धाध्यशनाजीर्णैरसात्म्यैश्चापि भोजनैः ३
दूषयित्वा रसं दोषा विगुणा हृदयं गताः
कुर्वन्ति हृदये बाधां हृद्रो गं तं प्रचक्षते ४
चतुर्विधः स दोषैः स्यात् कृमिभिश्च पृथक् पृथक्
लक्षणं तस्य वक्ष्यामि चिकित्सितमनन्तरम् ५
आयम्यते मारुतजे हृदयं तुद्यते तथा
निर्मथ्यते दीर्यते च स्फोट्यते पाट्यतेऽपि च ६
तृष्णोषादाहचोषाः स्युः पैत्तिके हृदयक्लमः
धूमायनं च मूर्च्छा च स्वेदः शोषो मुखस्य च ७
गौरवं कफसंस्रावोऽरुचिः स्तम्भोऽग्निमार्दवम्
माधुर्यमपि चाऽऽस्यस्य बलासावतते हृदि ८
उत्क्लेशः ष्ठीवनं तोदः शूलो हृल्लासकस्तमः
अरुचिः श्यावनेत्रत्वं शोषश्च कृमिजे भवेत् ९
भ्रमक्लमौ सादशोषौ ज्ञेयास्तेषामुपद्र वाः
कृमिजे कृमिजातीनां श्लैष्मिकाणां च ये मताः १०
वातोपसृष्टे हृदये वामयेत् स्निग्धमातुरम्
द्विपञ्चमूलक्वाथेन सस्नेहलवणेन तु ११
पिप्पल्येलावचाहिङ्गुयवभस्मानि सैन्धवम्
सौवर्चलमथो शुण्ठीमजमोदां च चूर्णितम् १२
फलधान्याम्लकौलत्थदधिमद्यासवादिभिः
पाययेत विशुद्धं च स्नेहेनान्यतमेन वा १३
भोजयेज्जीर्णशाल्यन्नं जाङ्गलैः सघृतै रसैः
वातघ्नसिद्धं तैलं च दद्याद्बस्तिं प्रमाणतः १४
श्रीपर्णीमधुकक्षौद्र सितोत्पलजलैर्वमेत्
पित्तोपसृष्टे हृदये सेवेत मधुरैः शृतम् १५
घृतं कषायांश्चोद्दिष्टान् पित्तज्वरविनाशनान्
तृप्तस्य च रसैर्मुख्यैर्मधुरैः सघृतैर्भिषक् १६
सक्षौद्रं वितरेद्बस्तौ तैलं मधुकसाधितम्
वचानिम्बकषायाभ्यां वान्तं हृदि कफात्मके १७
चूर्णं तु पाययेतोक्तं वातजे भोजयेच्च तम्
फलादिमथ मुस्तादिं त्रिफलां वा पिबेन्नरः १८
श्यामात्रिवृत्कल्कयुतं घृतं वाऽपि विरेचनम्
बलातैलैर्विदध्याच्च बस्तिं बस्तिविशारदः १९
कृमिहृद्रो गिणं स्निग्धं भोजयेत् पिशितौदनम्
दध्ना च पललोपेतं त्र्यहं पश्चाद्विरेचयेत् २०
सुगन्धिभिः सलवणैर्योगैः साजाजिशर्करैः
विडङ्गगाढं धान्याम्लं पाययेताप्यनन्तरम् २१
हृदयस्थाः पतन्त्येवमधस्तात् क्रिमयो नृणाम्
यवान्नं वितरेच्चास्य सविडङ्गमतः परम् २२
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे हृद्रो गप्रतिषेधो नाम त्रिचत्वारिंशोऽध्यायः ४३

चतुश्चत्वारिंशत्तमोऽध्यायः
अथातः पाण्डुरोगप्रतिषेधं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
व्यवायमम्लं लवणानि मद्यं मृदं दिवास्वप्नमतीव तीक्ष्णम्
निषेवमाणस्य विदूष्य रक्तं कुर्वन्ति दोषास्त्वचि पाण्डुभावम् ३
पाण्ड्वामयोऽष्टार्धविधः प्रदिष्टः पृथक्समस्तैर्युगपच्च दोषैः
सर्वेषु चैतेष्विह पाण्डुभावो यतोऽधिकोऽतः खलु पाण्डुरोगः ४
त्वक्स्फोटनं ष्ठीवनगात्रसादौ मृद्भक्षणं प्रेक्षणकूटशोथः
विण्मूत्रपीतत्वमथाविपाको भविष्यतस्तस्य पुरःसराणि ५
स कामलापानकिपाण्डुरोगः कुम्भाह्वयो लाघरकोऽलसाख्यः
विभाष्यते लक्षणमस्य कृत्स्नं निबोध वक्ष्याम्यनुपूर्वशस्तत् ६
कृष्णेक्षणं कृष्णसिरावनद्धं तद्वर्णविण्मूत्रनखाननं च
वातेन पाण्डुं मनुजं व्यवस्येद्युक्तं तथाऽन्यैस्तदुपद्र वैश्च ७
पीतेक्षणं पीतसिरावनद्धं तद्वर्णविण्मूत्रनखाननं च
पित्तेन पाण्डुं मनुजं व्यवस्येद्युक्तं तथाऽन्यैस्तदुपद्र वैश्च ८
शुक्लेक्षणं शुक्लसिरावनद्धं तद्वर्णविण्मूत्रनखाननं च
कफेन पाण्डुं मनुजं व्यवस्येद्युक्तं तथाऽन्यैस्तदुपद्र वैश्च ९
सर्वात्मके सर्वमिदं व्यवस्येद्वक्ष्यामि लिङ्गान्यथ कामलायाः
यो ह्यामयान्ते सहसाऽन्नमम्लमद्यादपथ्यानि च तस्य पित्तम् १०
करोति पाण्डुं वदनं विशेषात् पूर्वेरितौ तन्द्रि बलक्षयौ च
भेदस्तु तस्याः खलु कुम्भसाह्वः शोफो महांस्तत्र च पर्वभेदः ११
ज्वराङ्गमर्दभ्रमसादतन्द्रा क्षयान्वितो लाघरकोऽलसाख्यः
तं वातपित्ताद्धरिपीतनीलं हलीमकं नाम वदन्ति तज्ज्ञाः १२
उपद्र वास्तेष्वरुचिः पिपासा छर्दिर्ज्वरो मूर्धरुजाऽग्निसादः
शोफस्तथा कण्ठगतोऽबलत्वं मूर्च्छा क्लमो हृद्यवपीडनं च १३
साध्यं तु पाण्ड्वामयिनं समीक्ष्य स्निग्धं घृतेनोर्ध्वमधश्च शुद्धम्
संपादयेत् क्षौद्र घृतप्रगाढैर्हरीतकीचूर्णयुतैः प्रयोगैः १४
पिबेद्घृतं वा रजनीविपक्वं यत्त्रैफलं तैल्वकमेव वाऽपि
विरेचनद्र व्यकृतं पिबेद्वा योगांश्च वैरेचनिकान् घृतेन १५
मूत्रे निकुम्भार्धपलं विपाच्य पिबेदभीक्ष्णं कुडवार्धमात्रम्
खादेद्गुडं वाऽप्यभयाविपक्वमारग्वधादिक्वथितं पिबेद्वा १६
अयोरजोव्योषविडङ्गचूर्णं लिह्याद्धरिद्रां त्रिफलान्वितां वा
सर्पिर्मधुभ्यां विदधीत वाऽपि शास्त्रप्रदेशाभिहितांश्च योगान् १७
हरेच्च दोषान् बहुशोऽल्पमात्रान् श्वयेद्धि दोषेष्वतिनिर्हृतेषु
धात्रीफलानां रसमिक्षुजं च मन्थं पिबेत् क्षौद्र युतं हिताशी १८
उमे बृहत्यौ रजनीं शुकाख्यां काकादनीं चापि सकाकमाचीम्
आदारिबिम्बीं सकदम्बपुष्पीं विपाच्य सर्पिर्विपचेत् कषाये १९
तत् पाण्डुतां हन्त्युपयुज्यमानं क्षीरेण वा मागधिका यथाग्नि
हितं च यष्टीमधुजं कषायं चूर्णं समं वा मधुनाऽवलिह्यात् २०
गोमूत्रयुक्तं त्रिफलादलानां दत्त्वाऽऽयसं चूर्णमनल्पकालम्
प्रवालमुक्ताञ्जनशङ्खचूर्णं लिह्यात्तथा काञ्चनगैरिकोत्थम् २१
आजं शकृत्स्यात् कुडवप्रमाणं विडं हरिद्रा लवणोत्तमं च
पृथक् पलांशानि समग्रमेतच्चूर्णं हिताशी मधुनाऽवलिह्यात् २२
मण्डूरलोहाग्निविडङ्गपथ्याव्योषांशकः सर्वसमानताप्यः
मूत्रासुतोऽयं मधुनाऽवलेहः पाण्ड्वामयं हन्त्यचिरेण घोरम् २३
बिभीतकायोमलनागराणां चूर्णं तिलानां च गुडश्च मुख्यः
तक्रानुपानो वटकः प्रयुक्तः क्षिणोति घोरानपि पाण्डुरोगान् २४
सौवर्चलं हिङ्गु किराततिक्तं कलायमात्राणि सुखाम्बुना वा
मूर्वाहरिद्रा मलकं च लिह्यात् स्थितं गवां सप्तदिनानि मूत्रे २५
मूलं बलाचित्रकयोः पिबेद्वा पाण्ड्वामयार्तोऽक्षसमं हिताशी
सुखाम्बुना वा लवणेन तुल्यं शिग्रोः फलं क्षीरभुजोपयोज्यम् २६
न्यग्रोधवर्गस्य पिबेत् कषायं शीतं सिताक्षौद्र युतं हिताशी
शालादिकं चाप्यथ सारचूर्णं धात्रीफलं वा मधुनाऽवलिह्यात् २७
विडङ्गमुस्तत्रिफलाजमोदपरूषकव्योषविनिर्दहन्यः
चूर्णानि कृत्वा गुडशर्करे च तथैव सर्पिर्मधुनी शुभे च २८
संभारमेतद्विपचेन्निधाय सारोदके सारवतो गणस्य
जातं च लेह्यं मतिमान् विदित्वा निधापयेन्मोक्षकजे समुद्गे २९
हन्त्येष लेहः खलु पाण्डुरोगं सशोथमुग्रामपि कामलां च
सशर्करा कामलिनां त्रिभण्डी हिता गवाक्षी सगुडा च शुण्ठी ३०
कालेयके चापि घृतं विपक्वं हितं च तत् स्याद्र जनीविमिश्रम्
धातुं नदीजं जतु शैलजं वा कुम्भाह्वये मूत्रयुतं पिबेद्वा ३१
मूत्रे स्थितं सैन्धवसंप्रयुक्तं मासं पिबेद्वाऽपि हि लोहकिट्टम्
दग्ध्वाऽक्षकाष्ठैर्मलमायसं वा गोमूत्रनिर्वापितमष्टवारान् ३२
विचूर्ण्य लीढं मधुनाऽचिरेण कुम्भाह्वयं पाण्डुगदं निहन्यात्
सिन्धूद्भवं वाऽग्निसमं च कृत्वा क्षिप्त्वा च मूत्रे सकृदेव तप्तम् ३३
लौहं च किट्टं बहुशश्च तप्त्वा निर्वाप्य मूत्रे बहुशस्तथैव
एकीकृतं गोजलपिष्टमेतदैकध्यमावाप्य पचेदुखायाम् ३४
यथा न दह्येत तथा विशुष्कं चूर्णीकृतं पेयमुदश्विता तत्
तक्रौदनाशी विजयेत रोगं पाण्डुं तथा दीपयतेऽनलं च ३५
द्रा क्षागुडूच्यामलकीरसैश्च सिद्धं घृतं लाघरके हितं च
गौडानरिष्टान् मधुशर्कराश्च मूत्रासवान् क्षारकृतांस्तथैव ३६
स्निग्धान् रसानामलकैरुपेतान् कोलान्वितान् वाऽपि हि जाङ्गलानाम्
सेवेत शोफाभिहितांश्च योगान् पाण्ड्वामयी शालियवांश्च नित्यम् ३७
श्वासातिसारारुचिकासमूर्च्छातृट्छर्दिशूलज्वरशोफदाहान्
तथाऽविपाकस्वरभेदसादान् जयेद्यथास्वं प्रसमीक्ष्य शास्त्रम् ३८
अन्तेषु शूनं परिहीनमध्यं म्लानं तथाऽन्तेषु च मध्यशूनम्
गुदे च शेफस्यथ मुष्कशूनं प्रताम्यमानं च विसंज्ञकल्पम् ३९
विवर्जयेत् पाण्डुकिनं यजोऽर्थी तथाऽतिसारज्वरपीडितं च ४०
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे पाण्डुरोगप्रतिषेधो नाम चतुश्चत्वारिंशत्तमोऽध्यायः ४४

पञ्चचत्वारिंशत्तमोऽध्यायः
अथातो रक्तपित्तप्रतिषेधं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
क्रोधशोकभयायासविरुद्धान्नातपानलान्
कट्वम्ललवणक्षारतीक्ष्णोष्णातिविदाहिनः ३
नित्यमभ्यसतो दुष्टो रसः पित्तं प्रकोपयेत्
विदग्धं स्वगुणैः पित्तं विदहत्याशु शोणितम् ४
ततः प्रवर्तते रक्तमूर्ध्वं चाधो द्विधाऽपि वा
आमाशयाद्व्रजेदूर्ध्वमधः पक्वाशयाद्व्रजेत् ५
विदग्धयोर्द्वयोश्चापि द्विधाभागं प्रवर्तते
केचित् सयकृतः प्लीह्नः प्रवदन्त्यसृजो गतिम् ६
ऊर्ध्वं साध्यमधोयाप्यमसाध्यं युगपद्गतम्
सदनं शीतकामित्वं कण्ठधूमायनं वमिः ७
लोहगन्धिश्च निःश्वासो भवत्यस्मिन् भविष्यति
बाह्यासृग्लक्षणैस्तस्य सङ्ख्यादोषोच्छ्रितीर्विदुः ८
दौर्बल्यश्वासकासज्वरवमथुमदास्तन्द्रि तादाहमूर्च्छा
भुक्ते चान्ने विदाहस्त्वधृतिरपि सदा हृद्यतुल्या च पीडा
तृष्णा कण्ठस्य भेदः शिरसि च दवनं पूतिनिष्ठीवनं च
द्वेषो भक्तेऽविपाको विरतिरपि रते रक्तपित्तोपसर्गाः ९
मांसप्रक्षालनाभं क्वथितमिव च यत् कर्दमाम्भोनिभं वा
मेदःपूयास्रकल्पं यकृदिव यदि वा पक्वजम्बूफलाभम्
यत् कृष्णं यच्च नीलं भृशमतिकुणपं यत्र चोक्ता विकारा-
स्तद्वर्ज्यं रक्तपित्तं सुरपतिधनुषा यच्च तुल्यं विभाति १०
नादौ संग्राह्यमुद्रि क्तं यदसृग्बलिनोऽश्नतः
तत् पाण्डुग्रहणीकुष्ठप्लीहगुल्मज्वरावहम् ११
अधःप्रवृत्तं वमनैरूर्ध्वगं च विरेचनैः
जयेदन्यतरद्वाऽपि क्षीणस्य शमनैरसृक् १२
अतिप्रवृद्धदोषस्य पूर्वं लोहितपित्तिनः
अक्षीणबलमांसाग्नेः कर्तव्यमपतर्पणम् १३
लङ्घितस्य ततः पेयां विदध्यात् स्वल्पतण्डुलाम्
रसयूषौ प्रदातव्यौ सुरभिस्नेहसंस्कृतौ
तर्पणं पाचनं लेहान् सर्पींषि विविधानि च १४
द्रा क्षामधुककाश्मर्यसितायुक्तं विरेचनम्
यष्टीमधुकयुक्तं च सक्षौद्रं वमनं हितम् १५
पयांसि शीतानि रसाश्च जाङ्गलाः सतीनयूषाश्च सशालिषष्टिकाः
पटोलशेलूसुनिषण्णयूथिकावटातिमुक्ताङ्कुरसिन्दुवारजम् १६
हितं च शाकं घृतसंस्कृतं सदा तथैव धात्रीफलदाडिमान्वितम्
रसाश्च पारावतशङ्खकूर्मजास्तथा यवाग्वो विहिता घृतोत्तराः १७
सन्तानिकाश्चोत्पलवर्गसाधिते क्षीरे प्रशस्ता मधुशर्करोत्तराः
हिमाः प्रदेहा मधुरा गणाश्च ये घृतानि पथ्यानि च रक्तपित्तिनाम् १८
मधूकशोभाञ्जनकोविदारजैः प्रियङ्गुकायाः कुसुमैश्च चूर्णितैः
भिषग्विदध्याच्चतुरः समाक्षिकान् हिताय लेहानसृजः प्रशान्तये १९
लिह्याच्च दूर्वावटजांश्च पल्लवान् मधुद्वितीयान् सितकर्णिकस्य च
हितं च खर्जूरफलं समाक्षिकं फलानि चान्यान्यपि तद्गुणान्यथ २०
रक्तातिसारप्रोक्तांश्च योगानत्रापि योजयेत्
शुद्धेक्षुकाण्डमापोथ्य नवे कुम्भे हिमाम्भसा २१
योजयित्वा क्षिपेद्रा त्रावाकाशे सोत्पलं तु तत्
प्रातः स्रुतं क्षौद्र युतं पिबेच्छोणितपित्तवान् २२
पिबेच्छीतकषायं वा जम्ब्वाम्रार्जुनसंभवम्
उदुम्बरफलं पिष्ट्वा पिबेत्तद्र समेव वा २३
त्रपुषीमूलकल्कं वा सक्षौद्रं तण्डुलाम्बुना
पिबेदक्षसमं कल्कं यष्टीमधुकमेव वा २४
चन्दनं मधुकं रोध्रमेवमेव समं पिबेत्
करञ्जबीजमेवं वा सिताक्षौद्र युतं पिबेत् २५
मज्जानमिङ्गुदस्यैवं पिबेन्मधुकसंयुतम्
सुखोष्णं लवणं बीजं कारञ्जं दधिमस्तुना २६
पिबेद्वाऽपि त्र्यहं मर्त्यो रक्तपित्ताभिपीडितः
रक्तपित्तहराः शस्ताः षडेते योगसत्तमाः २७
पथ्याश्चैवावपीडेषु घ्राणतः प्रस्रुतेऽसृजि
अतिनिस्रुतरक्तो वा क्षौद्र युक्तं पिबेदसृक्
यकृद्वा भक्षयेदाजमामं पित्तसमायुतम् २८
पलाशवृक्षस्वरसे विपक्वं सर्पिः पिबेत् क्षौद्र युतं सुशीतम्
वनस्पतीनां स्वरसैः कृतं वा सशर्करं क्षीरघृतं पिबेद्वा २९
द्रा क्षामुशीराण्यथ पद्मकं सिता पृथक्पलांशान्युदके समावपेत्
स्थितं निशां तद्रुधिरामयं जयेत् पीतं पयो वाऽम्बुसमं हिताशिनः ३०
तुरङ्गवर्चःस्वरसं समाक्षिकं पिबेत् सिताक्षौद्र युतं वृषस्य वा
लिहेत्तथा वास्तुकबीजचूर्णं क्षौद्रा न्वितं तण्डुलसाह्वयं वा ३१
लिह्याच्च लाजाञ्जनचूर्णमेकमेवं सिताक्षौद्र युतां तुगाख्याम्
द्रा क्षां सितां तिक्तकरोहिणीं च हिमाम्बुना वा मधुकेन युक्ताम् ३२
पथ्यामहिंस्रां रजनीं घृतं च लिह्यात्तथा शोणितपित्तरोगी
वासाकषायोत्पलमृत्प्रियङ्गुरोध्राञ्जनाम्भोरुहकेशराणि ३३
पीत्वा सिताक्षौद्र युतानि जह्यात् पित्तासृजो वेगमुदीर्णमाशु
गायत्रिजम्ब्वर्जुनकोविदारशिरीषरोध्राशनशाल्मलीनाम् ३४
पुष्पाणि शिग्रोश्च विचूर्ण्य लेहो मध्वन्वितः शोणितपित्तरोगे
सक्षौद्र मिन्दीवरभस्मवारि करञ्जबीजं मधुसर्पिषी च ३५
जम्ब्वर्जुनाम्रक्वथितं च तोयं घ्नन्ति त्रयः पित्तमसृक् च योगाः
मूलानि पुष्पाणि च मातुलुङ्ग्याः पिष्ट्वा पिबेत्तण्डुलधावनेन ३६
घ्राणप्रवृत्ते जलमाशु देयं सशर्करं नासिकया पयो वा
द्रा क्षारसं क्षीरघृतं पिबेद्वा सशर्करं चेक्षुरसं हिमं वा ३७
शीतोपचारं मधुरं च कुर्याद्विशेषतः शोणितपित्तरोगे
द्रा क्षाघृतक्षौद्र सितायुतेन विदारिगन्धादिविपाचितेन ३८
क्षीरेण चास्थापनमग्र्यमुक्तं हितं घृतं चाप्यनुवासनार्थम्
प्रियङ्गुरोध्राञ्जनगैरिकोत्पलैः सुवर्णकालीयकरक्तचन्दनैः ३९
सिताश्वगन्धाम्बुदयष्टिकाह्वयैर्मृणालसौगन्धिकतुल्यपेषितैः
निरूह्य चैनं पयसा समाक्षिकैर्घृतप्लुतैः शीतजलावसेचितम् ४०
क्षीरौदनं भुक्तमथानुवासयेद्धृतेन यष्टीमधुसाधितेन च
अधोवहं शोणितमेष नाशयेत्तथाऽतिसारं रुधिरस्य दुस्तरम् ४१
विरेकयोगे त्वति चैव शस्यते
वाम्यश्च रक्ते विजिते बलान्वितः ४२
एवंविधा उत्तरबस्तयश्च मूत्राशयस्थे रुधिरे विधेयाः
प्रवृत्तरक्तेषु च पायुजेषु कुर्याद्विधानं खलु रक्तपैत्तम् ४३
विधिश्चासृग्दरेऽप्येष स्त्रीणां कार्यो विजानता
शस्त्रकर्मणि रक्तं च यस्यातीव प्रवर्तते ४४
त्रयाणामपि दोषाणां शोणितेऽपि च सर्वशः
लिङ्गान्यालोक्य कर्तव्यं चिकित्सितमनन्तरम् ४५
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे रक्तपित्तप्रतिषेधो नाम पञ्चचत्वारिंशत्तमोऽध्यायः ४५

षट्चत्वारिंशत्तमोऽध्यायः
अथातो मूर्च्छाप्रतिषेधं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
क्षीणस्य बहुदोषस्य विरुद्धाहारसेविनः
वेगाघातादभीघाताद्धीनसत्त्वस्य वा पुनः ३
करणायतनेषूग्रा बाह्येष्वाभ्यन्तरेषु च
निविशन्ते यदा दोषास्तदा मूर्च्छन्ति मानवाः ४
हृत्पीडा जृम्भणं ग्लानिः संज्ञानाशो बलस्य च
सर्वासां पूर्वरूपाणि यथास्वं ता विभावयेत् ५
संज्ञावहासु नाडीषु पिहितास्वनिलादिभिः
तमोऽभ्युपैति सहसा सुखदुःखव्यपोहकृत् ६
सुखदुःखव्यपोहाच्च नरः पतति काष्ठवत्
मोहो मूर्च्छेति तां प्राहुः षड्विधा सा प्रकीर्तिता ७
वातादिभिः शोणितेन मद्येन च विषेण च
षट्स्वप्येतासु पित्तं हि प्रभुत्वेनावतिष्ठते ८
अपस्मारोक्तलिङ्गानि तासामुक्तानि तत्त्वतः
पृथिव्यम्भस्तमोरूपं रक्तगन्धश्च तन्मयः ९
तस्माद्र क्तस्य गन्धेन मूर्च्छन्ति भुवि मानवाः
द्र व्यस्वभाव इत्येके दृष्ट्वा यदभिमुह्यति १०
गुणास्तीव्रतरत्वेन स्थितास्तु विषमद्ययोः
त एव तस्माज्जायेत मोहस्ताभ्यां यथेरितः ११
स्तब्धाङ्गदृष्टिस्त्वसृजा गूढोच्छ्वासश्च मूर्च्छितः
मद्येन विलपंश्छेते नष्टविभ्रान्तमानसः
गात्राणि विक्षिपन् भूमौ जरां यावन्न याति तत् १२
वेपथुस्वप्नतृष्णाः स्युः स्तम्भश्च विषमूर्च्छिते
वेदितव्यं तीव्रतरं यथास्वं विषलक्षणैः १३
सेकावगाहौ मणयः सहाराः शीताः प्रदेहा व्यजनानिलाश्च
शीतानि पानानि च गन्धवन्ति सर्वासु मूर्च्छास्वनिवारितानि १४
सिताप्रियालेक्षुरसप्लुतानि द्रा क्षामधूकस्वरसान्वितानि
खर्जूरकाश्मर्यरसैः शृतानि पानानि सर्पींषि च जीवनानि १५
सिद्धानि वर्गे मधुरे पयांसि सदाडिमा जाङ्गलजा रसाश्च
तथा यवा लोहितशालयश्च मूर्च्छासु पथ्याश्च सदा सतीनाः १६
भुजङ्गपुष्पं मरिचान्युशीरं कोलस्य मध्यं च पिबेत् समानि
शीतेन तोयेन बिसं मृणालं क्षौद्रे ण कृष्णां सितया च पथ्याम् १७
कुर्याच्च नासावदनावरोधं क्षीरं पिबेद्वाऽप्यथ मानुषीणाम्
मूर्च्छां प्रसक्तां तु शिरोविरेकैर्जयेदभीक्ष्णं वमनैश्च तीक्ष्णैः १८
हरीतकीक्वाथशृतं घृतं वा धात्रीफलानां स्वरसैः कृतं वा
द्रा क्षासितादाडिमलाजवन्ति शीतानि नीलोत्पलपद्मवन्ति १९
पिबेत् कषायाणि च गन्धवन्ति पित्तज्वरं यानि शमं नयन्ति
प्रभूतदोषस्तमसोऽतिरेकात् संमूर्च्छितो नैव विबुध्यते यः २०
संन्यस्तसंज्ञो भृशदुश्चिकित्स्यो ज्ञेयस्तदा बुद्धिमता मनुष्यः
यथाऽऽमलोष्टं सलिले निषिक्तं समुद्धरेदाश्वविलीनमेव २१
तद्वच्चिकित्सेत्त्वरया भिषक्तमस्वेदनं मृत्युवशं प्रयातम्
तीक्ष्णाञ्जनाभ्यञ्जनधूमयोगैस्तथा नखाभ्यन्तरतोत्रपातैः २२
वादित्रगीतानुनयैरपूर्वैर्विघट्टनैर्गुप्तफलावघर्षैः
आभिः क्रियाभिश्च न लब्धसंज्ञः सानाहलालाश्वसनश्च वर्ज्यः २३
प्रबुद्धसंज्ञं वमनानुलोम्यैस्तीक्ष्णैर्विशुद्धं लघुपथ्यभुक्तम्
फलत्रिकैश्चित्रकनागराढ्यैस्तथाऽश्मजाताज्जतुनः प्रयोगैः
सशर्करैर्मासमुपक्रमेत विशेषतो जीर्णघृतं स पाय्यः २४
यथास्वं च ज्वरघ्नानि कषायाण्युपयोजयेत्
सर्वमूर्च्छापरीतानां विषजायां विषापहम् २५
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे मूर्च्छाप्रतिषेधो नाम षट्चत्वारिंशत्तमोऽध्यायः ४६

सप्तचत्वारिंशत्तमोऽध्यायः
अथातः पानात्ययप्रतिषेधं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
मद्यमुष्णं तथा तीक्ष्णं सूक्ष्मं विशदमेव च
रूक्षमाशुकरं चैव व्यवायि च विकाशि च ३
औष्ण्याच्छीतोपचारं तत्तैक्ष्ण्याद्धन्ति मनोगतिम्
विशत्यवयवान् सौक्ष्म्याद्वैशद्यात्कफशुक्रनुत् ४
मारुतं कोपयेद्रौ क्ष्यादाशुत्वाच्चाशुकर्मकृत्
हर्षदं च व्यवायित्वाद्विकाशित्वाद्विसर्पति ५
तदम्लं रसतः प्रोक्तं लघु रोचनदीपनम्
केचिल्लवणवर्ज्यांस्तु रसानत्रादिशन्ति हि ६
स्निग्धैस्तदन्नैर्मांसैश्च भक्ष्यैश्च सह सेवितम्
भवेदायुःप्रकर्षाय बलायोपचयाय च ७
काम्यता मनसस्तुष्टिर्धैर्यं तेजोऽतिविक्रमः
विधिवत् सेव्यमाने तु मद्ये सन्निहिता गुणाः ८
तदेवानन्नमज्ञेन सेव्यमानममात्रया
कायाग्निना ह्यग्निसमं समेत्य कुरुते मदम् ९
मदेन करणानां तु भावान्यत्वे कृते सति
निगूढमपि भावं स्वं प्रकाशीकुरुतेऽवशः १०
त्र्यवस्थश्च मदो ज्ञेयः पूर्वो मध्योऽथ पश्चिमः
पूर्वे वीर्यरतिप्रीतिहर्षभाष्यादिवर्धनम् ११
प्रलापो मध्यमे मोहो युक्तायुक्तक्रियास्तथा
विसंज्ञः पश्चिमे शेते नष्टकर्मक्रियागुणः १२
श्लैष्मिकानल्पपित्तांश्च स्निग्धान्मात्रोपसेविनः
पानं न बाधतेऽत्यर्थं विपरीतांस्तु बाधते १३
निर्भक्तमेकान्तत एव मद्यं निषेव्यमाणं मनुजेन नित्यम्
उत्पादयेत् कष्टतमान् विकारानापादयेच्चापि शरीरभेदम् १४
क्रुद्धेन भीतेन पिपासितेन शोकाभितप्तेन बुभुक्षितेन
व्यायामभाराध्वपरिक्षतेन वेगावरोधाभिहतेन चापि १५
अत्यम्लभक्ष्यावततोदरेण साजीर्णभुक्तेन तथाऽबलेन
उष्णाभितप्तेन च सेव्यमानं करोति मद्यं विविधान् विकारान् १६
पानात्ययं परमदं पानाजीर्णमथापि वा
पानविभ्रममुग्रं च तेषां वक्ष्यामि लक्षणम् १७
स्तम्भाङ्गमर्दहृदयग्रहतोदकम्पाः पानात्ययेऽनिलकृते शिरसो रुजश्च
स्वेदप्रलापमुखशोषणदाहमूर्च्छाः पित्तात्मके वदनलोचनपीतता च १८
श्लेष्मात्मके वमथुशीतकफप्रसेकाः सर्वात्मके भवति सर्वविकारसंपत्
ऊष्माणमङ्गगुरुतां विरसाननत्वं श्लेष्माधिकत्वमरुचिं मलमूत्रसङ्गम् १९
लिङ्गं परस्य तु मदस्य वदन्ति तज्ज्ञास्तृष्णां रुजां शिरसि सन्धिषु चापि भेदम्
आध्मानमुद्गिरणमम्लरसो विदाहोऽजीर्णस्य पानजनितस्य वदन्ति लिङ्गम् २०
ज्ञेयानि तत्र भिषजा सुविनिश्चितानि पित्तप्रकोपजनितानि च कारणानि
हृद्गात्रतोदवमथुज्वरकण्ठधूममूर्च्छाकफस्रवणमूर्धरुजो विदाहः २१
द्वेषः सुरान्नविकृतेषु च तेषु तेषु तं पानविभ्रममुशन्त्यखिलेन धीराः
हीनोत्तरौष्ठमतिशीतममन्ददाहं तैलप्रभास्यमतिपानहतं विजह्यात् २२
जिह्वौष्ठदन्तमसितं त्वथवाऽपि नीलं पीते च यस्य नयने रुधिरप्रभे च
हिक्काज्वरौ वमथुवेपथुपार्श्वशूलाः कासभ्रमावपि च पानहतं भजन्ते २३
तेषां निवारणमिदं हि मयोच्यमानं व्यक्ताभिधानमखिलेन विधिं निबोध
मद्यं तु चुक्रमरिचार्द्र कदीप्यकुष्ठसौवर्चलायुतमलं पवनस्य शान्त्यै २४
पृथ्वीकदीप्यकमहौषधहिङ्गुभिर्वा सौवर्चलेन च युतं वितरेत् सुखाय
आम्रातकाम्रफलदाडिममातुलुङ्गैः कुर्याच्छुभान्यपि च षाडवपानकानि २५
सेवेत वा फलरसोपहितान् रसादीनानूपवर्गपिशितान्यपि गन्धवन्ति
पित्तात्मके मधुरवर्गकषायमिश्रं मद्यं हितं समधुशर्करमिष्टगन्धम् २६
पीत्वा च मद्यमपि चेक्षुरसप्रगाढं निःशेषतः क्षणमवस्थितमुल्लिखेच्च
लावैणतित्तिरिरसांश्च पिबेदनम्लान् मौद्गान् सुखाय सघृतान् ससितांश्च यूषान् २७
पानात्यये कफकृते कफमुल्लिखेच्च मद्येन बिम्बिविदुलोदकसंयुतेन
सेवेत तिक्तकटुकांश्च रसानुदारान् यूषांश्च तिक्तकटुकोपहितान् हिताय २८
पथ्यं यवान्नविकृतानि च जाङ्गलानि श्लेष्मघ्नमन्यदपि यच्च निरत्ययं स्यात्
कुर्याच्च सर्वमथ सर्वभवे विधानं द्वन्द्वोद्भवे द्वयमवेक्ष्य यथाप्रधानम् २९
सामान्यमन्यदपि यच्च समग्रमग्र्यं वक्ष्यामि यच्च मनसो मदकृत् सुखं च
त्वङ्गागपुष्पमगधैलमधूकधान्यैः श्लक्ष्णैरजाजिमरिचैश्च कृतं समांशैः ३०
पानं कपित्थरसवारिपरूषकाढ्यं पानात्ययेषु विधिवत्स्रुतमम्बरान्ते
ह्रीवेरपद्मपरिपेलवसंप्रयुक्तैः पुष्पैर्विलिप्य करवीरजलोद्भवैश्च ३१
पिष्टैः सपद्मकयुतैरपि सारिवाद्यैः सेकं जलैश्च वितरेदमलैः सुशीतैः
त्वक्पत्रचोचमरिचैलभुजङ्गपुष्पश्लेष्मातकप्रसववल्कगुडैरुपेतम् ३२
द्रा क्षायुतं हृतमलं मदिरामयार्तैस्तत्पानकं शुचि सुगन्धि नरैर्निषेव्यम्
पिष्ट्वा पिबेच्च मधुकं कटुरोहिणीं च द्रा क्षां च मूलमसकृत् त्रपुषीभवं यत् ३३
कार्पासिनीमथ च नागबलां च तुल्यां
पीत्वा सुखी भवति साधु सुवर्चलां च
काश्मर्यदारुविडदाडिमपिप्पलीषु
द्रा क्षान्वितासु कृतमम्बुनि पानकं यत् ३४
तद्बीजपूरकरसायुतमाशु पीतं शान्तिं परां परमदे त्वचिरात् करोति
द्रा क्षासितामधुकजीरकधान्यकृष्णास्वेवं कृतं त्रिवृतया च पिबेत्तथैव ३५
सौवर्चलायुतमुदाररसं फलाम्लं
भार्गीशृतेन च जलेन हितोऽवसेकः ३६
इक्ष्वाकुधामार्गववृक्षकाणि काकाह्वयोदुम्बरिकाश्च दुग्धे
विपाच्य तस्याञ्जलिना वमेद्धि मद्यं पिबेच्चाह्नि गते त्वजीर्णे ३७
त्वक्पिप्पलीभुजगपुष्पविडैरुपेतं
सेवेत हिङ्गुमरिचैलयुतं फलाम्लम्
उष्णाम्बुसैन्धवयुतास्त्वथवा विडत्वक्-
चव्यैलहिङ्गुमगधाफलमूलशुण्ठीः ३८
हृद्यैः खडैरपि च भोजनमत्र शस्तं द्रा क्षाकपित्थफलदाडिमपानकं यत्
तत् पानविभ्रमहरं मधुशर्कराढ्यमाम्रातकोलरसपानकमेव चापि ३९
खर्जूरवेत्रककरीरपरूषकेषु द्रा क्षात्रिवृत्सु च कृतं ससितं हिमं वा
श्रीपर्णियुक्तमथवा तु पिबेदिमानि यष्ट्याह्वयोत्पलहिमाम्बुविमिश्रितानि ४०
क्षीरिप्रवालबिसजीरकनागपुष्पपत्रैलवालुसितसारिवपद्मकानि
आम्रातभव्यकरमर्दकपित्थकोलवृक्षाम्लवेत्रफलजीरकदाडिमानि ४१
सेवेत वा मरिचजीरकनागपुष्पत्वक्पत्रविश्वचविकैलयुतान् रसांश्च
सूक्ष्माम्बरस्रुतहिमांश्च सुगन्धिगन्धान् पानोद्भवान्नुदति सप्तगदानशेषान् ४२
पञ्चेन्द्रि यार्थविषया मृदुपानयोगा हृद्याः सुखाश्च मनसः सततं निषेव्याः
पानात्ययेषु विकटोरुनितम्बवत्यः पीनोन्नतस्तनभरानतमध्यदेशाः ४३
प्रौढाः स्त्रियोऽभिनवयौवनपीनगात्र्यः
सेव्याश्च पञ्चविषयातिशयस्वभावाः ४४
पिबेद्र सं पुष्पफलोद्भवं वा सितामधूकत्रिसुगन्धियुक्तम्
संचूर्ण्य संयोज्य च नागपुष्पैरजाजिकृष्णामरिचैश्च तुल्यैः ४५
वर्षाभूयष्ट्याह्वमधूकलाक्षात्वक्कर्बुदाराङ्कुरजीरकाणि
द्रा क्षां च कृष्णामथ केशरं च क्षीरे समालोड्य पिबेत् सुखेप्सुः ४६
भवेच्च मद्येन तु येन पातितः प्रकामपीतेन सुरासवादिना
तदेव तस्मै विधिवत् प्रदापयेद्विपर्यये भ्रंशमवश्यमृच्छति ४७
यथा नरेन्द्रो पहतस्य कस्यचिद्भवेत् प्रसादस्तत एव नान्यतः
ध्रुवं तथा मद्यहतस्य देहिनो भवेत् प्रसादस्तत एव नान्यतः ४८
विच्छिन्नमद्यः सहसा योऽतिमद्यं निषेवते
तस्य पानात्ययोद्दिष्टा विकाराः संभवन्ति हि ४९
मद्यस्याग्नेयवायव्यौ गुणावम्बुवहानि तु
स्रोतांसि शोषयेयातां तेन तृष्णोपजायते ५०
पाटलोत्पलकन्देषु मुद्गपर्ण्यां च साधितम्
पिबेन्मागधिकोन्मिश्रं तत्राम्भो हिमशीतलम् ५१
सर्पिस्तैलवसामज्जदधिभृङ्गरसैर्युतम्
क्वाथेन बिल्वयवयोः सर्वगन्धैश्च पेषितैः ५२
पक्वमभ्यञ्जने श्रेष्ठं सेके क्वाथश्च शीतलः
रसवन्ति च भोज्यानि यथास्वमवचारयेत् ५३
पानकानि सुशीतानि हृद्यानि सुरभीणि च
त्वचं प्राप्तस्तु पानोष्मा पित्तरक्ताभिमूर्च्छितः
दाहं प्रकुरुते घोरं पित्तवत्तत्र भेषजम् ५४
शीतं विधानमत ऊर्ध्वमहं प्रवक्ष्ये दाहप्रशान्तिकरमृद्धिमतां नराणाम्
तत्रादितो मलयजेन हितः प्रदेहश्चन्द्रांशुहारतुहिनोदकशीतलेन ५५
शीताम्बुशीतलतरैश्च शयानमेनं हारैर्मृणालवलयैरबलाः स्पृशेयुः
भिन्नोत्पलोज्ज्वलहिमे शयने शयीत पत्रेषु वा सजलबिन्दुषु पद्मिनीनाम् ५६
आसादयन् पवनमाहृतमङ्गनाभिः कह्लारपद्मदलशैवलसंचयेषु
कान्तैर्वनान्तपवनैः परिमृश्यमानः शक्तश्चरेद्भवनकाननदीर्घिकासु ५७
दाहभिभूतमथवा परिषेचयेत्तु लामज्जकाम्बुरुहचन्दनतोयतोयैः
विस्रावितां हृतमलां नववारिपूर्णां पद्मोत्पलाकुलजलामधिवासिताम्बुम् ५८
वापीं भजेत हरिचन्दनभूषिताङ्गः कान्ताकरस्पृशनकर्कशरोमकूपः
तत्रैनमम्बुरुहपत्रसमैः स्पृशन्त्यः शीतैः करोरुवदनैः कठिनैः स्तनैश्च ५९
तोयावगाहकुशला मधुरस्वभावाः संहर्षयेयुरबलाः सुकलैः प्रलापैः
धारागृहे प्रगलितोदकदुर्दिनाभे क्लान्तः शयीत सलिलानिलशीतकुक्षौ ६०
गन्धोदकैः सकुसुमैरुपसिक्तभूमौ पत्राम्बुचन्दनरसैरुपलिप्तकुड्ये
जात्युत्पलप्रियककेशरपुण्डरीकपुन्नागनागकरवीरकृतोपचारे ६१
तस्मिन् गृहे कमलरेण्वरुणे शयीत यत्नाहृतानिलविकम्पितपुष्पदाम्नि
हेमन्तविन्ध्यहिमवन्मलयाचलानां शीताम्भसां सकदलीहरितद्रुमाणाम् ६२
उद्भिन्ननीलनलिनाम्बुरुहाकराणां चन्द्रो दयस्य च कथाः शृणुयान्मनोज्ञाः
म्लानं प्रतान्तमनसं मनसोऽनुकूलाः पीनस्तनोरुजघना हरिचन्दनाङ्ग्यः ६३
ता एनमार्द्र वसनाः सह संविशेयुः
श्लिष्ट्वाऽवलाः शिथिलमेखलहारयष्ट्यः ६४
हर्षयेयुर्नरं नार्यः स्वगुणै रहसि स्थिताः
ताः शैत्याच्छमयेयुश्च पित्तपानात्ययान्तरम् ६५
तृड्दाहरक्तपित्तेषु कार्योऽयं भेषजक्रमः
सामान्यतो विशेषं तु शृणु दाहेष्वशेषतः ६६
हृत्स्नदेहानुगं रक्तमुद्रि क्तं दहति ह्यति
संचूष्यते दह्यते च ताम्राभस्ताम्रलोचनः ६७
लोहगन्धाङ्गवदनो वह्निनेवावकीर्यते
तं विलङ्घ्य विधानेन संसृष्टाहारमाचरेत् ६८
अप्रशाम्यति दाहे च रसैस्तृप्तस्य जाङ्गलैः
शाखाश्रया यथान्यायं रोहिणीर्व्यधयेत् सिराः ६९
पित्तज्वरसमः पित्तात् स चाप्यस्य विधिर्हितः
तृष्णानिरोधादब्धातौ क्षीणे तेजः समुद्धतम् ७०
सबाह्याभ्यन्तरं देहं दहेद्वै मन्दचेतसः
संशुष्कगलताल्वोष्ठो जिह्वां निष्कृष्य चेष्टते ७१
तत्रोपशमयेत्तेजस्त्वब्धातुं च विवर्धयेत्
पाययेत् काममम्भश्च शर्कराढ्यं पयोऽपि वा ७२
शीतमिक्षुरसं मन्थं वितरेच्चेरितं विधिम्
असृजा पूर्णकोष्ठस्य दाहो भवति दुःसहः ७३
विधिः सद्योव्रणीयोक्तस्तस्य लक्षणमेव च
धातुक्षयोक्तो यो दाहस्तेन मूर्च्छातृषान्वितः ७४
क्षामस्वरः क्रियाहीनो भृशं सीदति पीडितः
रक्तपित्तविधिस्तस्य हितः स्निग्धोऽनिलापहः ७५
क्षतजेनाश्नतश्चान्यः शोचतो वाऽप्यनेकधा
तेनान्तर्दह्यतेऽत्यर्थं तृष्णामूर्च्छाप्रलापवान् ७६
तमिष्टविषयोपेतं सुहृद्भिरभिसंवृतम्
क्षीरमांसरसाहारं विधिनोक्तेन साधयेत् ७७
मर्माभिघातजोऽप्यस्ति स चासाध्यतमः स्मृतः
सर्व एव च वर्ज्याः स्युः शीतगात्रेषु देहिषु ७८
एवंविधो भवेद्यस्तु मदिरामयपीडितः
प्रशान्तोपद्र वे चापि शोधनं प्राप्तमाचरेत् ७९
सजीरकाण्यार्द्र कशृङ्गवेरसौवर्चलान्यर्धजलप्लुतानि
मद्यानि हृद्यान्यथ गन्धवन्ति पीतानि सद्यः शमयन्ति तृष्णाम् ८०
जलप्लुतश्चन्दनभूषिताङ्गः स्रग्वी सभक्तां पिशितोपदंशाम्
पिबन् सुरां नैव लभेत रोगान् मनोनुविघ्नं च मदं न याति ८१
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे मदात्ययप्रतिषेधो नाम सप्तचत्वारिंशत्तमोऽध्यायः ४७

अष्टचत्वारिंशत्तमोऽध्यायः
अथातस्तृष्णाप्रतिषेधमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
सततं यः पिबेद्वारि न तृप्तिमधिगच्छति
पुनः काङ्क्षति तोयं च तं तृष्णार्दितमादिशेत् ३
संक्षोभशोकश्रममद्यपानाद्रू क्षाम्लशुष्कोष्णकटूपयोगात्
धातुक्षयाल्लङ्घनसूर्यतापात्पित्तं च वातश्च भृशं प्रवृद्धौ ४
स्रोतांसि संदूषयतः समेतौ यान्यम्बुवाहीनि शरीरिणां हि
स्रोतःस्वपांवाहिषु दूषितेषु जायेत तृष्णाऽतिबला ततस्तु ५
तिस्रः स्मृतास्ताः क्षतजा चतुर्थी क्षयात्तथाऽन्याऽऽमसमुद्भवा च
स्यात् सप्तमी भक्तनिमित्तजा तु निबोध लिङ्गान्यनुपूर्वशस्तु ६
ताल्वोष्ठकण्ठास्यविशोषदाहाः संतापमोहभ्रमविप्रलापाः
पूर्वाणि रूपाणि भवन्ति तासामुत्पत्तिकालेषु विशेषतस्तु ७
शुष्कास्यता मारुतसंभवायां तोदस्तथा शङ्खशिरःसु चापि
स्रोतोनिरोधो विरसं च वक्त्रं शीताभिरद्भिश्च विवृद्धिमेति ८
मूर्च्छाप्रलापारुचिवक्त्रशोषाः पीतेक्षणत्वं प्रततश्च दाहः
शीताभिकाङ्क्षा मुखतिक्तता च पित्तात्मिकायां परिधूपनं च ९
कफावृताभ्यामनिलानलाभ्यां कफोऽपि शुष्कः प्रकरोति तृष्णाम्
निद्रा गुरुत्वं मधुरास्यता च तयाऽर्दितः शुष्यति चातिमात्रम् १०
कण्ठोपलेपो मुखपिच्छिलत्वं शीतज्वरश्छर्दिररोचकश्च
कफात्मिकायां गुरुगात्रता च शाखासु शोफस्त्वविपाक एव
एतानि रूपाणि भवन्ति तस्यां तयाऽर्दितः काङ्क्षति नाति चाम्भः ११
क्षतस्य रुक्शोणितनिर्गमाभ्यां तृष्णा चतुर्थी क्षतजा मता तु
तयाऽभिभूतस्य निशादिनानि गच्छन्ति दुःखं पिबतोऽपि तोयम् १२
रसक्षयाद्या क्षयजा मता सा तयाऽर्दितः शुष्यति दह्यते च
अत्यर्थमाकाङ्क्षति चापि तोयं तां सन्निपातादिति केचिदाहुः १३
रसक्षयोक्तानि च लक्षणानि तस्यामशेषेण भिषग्व्यवस्येत्
त्रिदोषलिङ्गाऽऽमसमुद्भवा च हृच्छूलनिष्ठीवनसादयुक्ता १४
स्निग्धं तथाऽम्लं लवणं च भुक्तं गुर्वन्नमेवातितृषां करोति
क्षीणं विचित्तं बधिरं तृषार्तं विवर्जयेन्निर्गतजिह्वमाशु १५
तृष्णाभिवृद्धावुदरे च पूर्णे तं वामयेन्मागाधिकोदकेन
विलोभनं चात्र हितं विधेयं स्याद्दाडिमाम्रातकमातुलुङ्गैः १६
तिस्रः प्रयोगैरिह सन्निवार्याः शीतैश्च सम्यग्रसवीर्यजातैः
गण्डूषमम्लैर्विरसे च वक्त्रे कुर्याच्छुभैरामलकस्य चूर्णैः १७
सुवर्णरूप्यादिभिरग्नितप्तैर्लोष्टैः कृतं वा सिकतादिभिर्वा
जलं सुखोष्णं शमयेत्तु तृष्णां सशर्करं क्षौद्र युतं हिमं वा १८
पञ्चाङ्गिकाः पञ्चगणा य उक्तास्तेष्वम्बु सिद्धं प्रथमे गणे वा
पिबेत् सुखोष्णं मनुजोऽचिरेण तृषो विमुच्येत हि वातजायाः १९
पित्तघ्नवर्गैस्तु कृतः कषायः सशर्करः क्षौद्र युतः सुशीतः
पीतस्तृषां पित्तकृतां निहन्ति क्षीरं शृतं वाऽप्यथ जीवनीयैः २०
बिल्वाढकीकन्यकपञ्चमूलीदर्भेषु सिद्धं कफजां निहन्ति
हितं भवेच्छर्दनमेव चात्र तप्तेन निम्बप्रसवोदकेन २१
सर्वासु तृष्णास्वथवाऽपि पैत्तं कुर्याद्विधिं तेन हि ता न सन्ति
पर्यागतोदुम्बरजो रसस्तु सशर्करस्तत्क्वथितोदकं वा २२
वर्गस्य सिद्धस्य च सारिवादेः पातव्यमम्भः शिशिरं तृषार्तैः
कशेरुशृङ्गाटकपद्ममोचबिसेक्षुसिद्धं क्षतजां निहन्ति २३
लाजोत्पलोशीरकुचन्दनानि दत्त्वा प्रवाते निशि वासयेत्तु
तदुत्तमं तोयमुदारगन्धि सितायुतं क्षौद्र युतं वदन्ति २४
द्रा क्षाप्रगाढं च हिताय वैद्यस्तृष्णार्दितेभ्यो वितरेन्नरेभ्यः
ससारिवादौ तृणपञ्चमूले तथोत्पलादौ प्रथमे गणे च २५
कुर्यात् कषायं च यथेरितेन मधूकपुष्पादिषु चापरेषु
राजादनक्षीरिकपीतनेषु षट् पानकान्यत्र हितानि च स्युः २६
सतुण्डिकेराण्यथवा पिबेत्तु पिष्टानि कार्पाससमुद्भवानि
क्षतोद्भवां रुग्विनिवारणेन जयेद्र सानामसृजश्च पानैः २७
क्षयोत्थितां क्षीरघृतं निहन्यान्मांसोदकं वा मधुकोदकं वा
आमोद्भवां बिल्ववचायुतैस्तु जयेत् कषायैरथ दीपनीयैः २८
आम्रातभल्लातबलायुतानि पिबेत् कषायाण्यथ दीपनानि
गुर्वन्नजातां वमनैर्जयेच्च क्षयादृते सर्वकृतां च तृष्णाम् २९
श्रमोद्भवां मांसरसो निहन्ति गुडोदकं वाऽप्यथवाऽपि मन्थः
भक्तोपरोधात्तृषितो यवागूमुष्णां पिबेन्मन्थमथो हिमं च ३०
या स्नेहपीतस्य भवेच्च तृष्णा तत्रोष्णमम्भः प्रपिबेन्मनुष्यः
मद्योद्भवामर्धजलं निहन्ति मद्यं तृषां याऽपि च मद्यपस्य ३१
तृष्णोद्भवां हन्ति जलं सुशीतं सशर्करं सेक्षुरसं तथाऽम्भः
स्वैः स्वैः कषायैर्वमनानि तासां तथा ज्वरोक्तानि च पाचनानि ३२
लेपावगाहौ परिषेचनानि कुर्यात्तथा शीतगृहाणि चापि
संशोधनं क्षीररसौ घृतानि सर्वासु लेहान्मधुरान् हिमांश्च ३३
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे अष्टचत्वारिंशोऽध्याय ४८

एकोनपञ्चाशत्तमोऽध्यायः
अथातश्छर्दिप्रतिषेधमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
अतिद्र वैरतिस्निग्धैरहृद्यैर्लवणैरति
अकाले चातिमात्रैश्च तथाऽसात्म्यैश्च भोजनैः ३
श्रमात् क्षयात्तथोद्वेगादजीर्णात् कृमिदोषतः
नार्याश्चापन्नसत्त्वायास्तथाऽतिद्रुतमश्नतः ४
अत्यन्तामपरीतस्य छर्देर्वै संभवो ध्रुवम्
बीभत्सैर्हेतुभिश्चान्यैर्द्रुतमुत्क्लेशितो बलात् ५
छादयन्नाननं वेगैरर्दयन्नङ्गभञ्जनैः
निरुच्यते छर्दिरिति दोषो वक्त्राद्विनिश्चरन् ६
दोषानुदीरयन् वृद्धानुदानो व्यानसङ्गतः
ऊर्ध्वमागच्छति भृशं विरुद्धाहारसेवनात् ७
प्रसेको हृदयोत्क्लेशो भक्तस्यानभिनन्दनम्
पूर्वरूपं मतं छर्द्या यथास्वं च विभावयेत् ८
प्रच्छर्दयेत् फेनिलमल्पमल्पं शूलार्दितोऽभ्यर्दितपार्श्वपृष्ठः
श्रान्तः सघोषं बहुशः कषायं जीर्णेऽधिकं साऽनिलजा वमिस्तु ९
योऽम्लं भृशं वा कटुतिक्तवक्त्रः पीतं सरक्तं हरितं वमेद्वा
सदाहचोषज्वरवक्त्रशोषो मूर्च्छान्वितः पित्तनिमित्तजा सा १०
यो हृष्टरोमा मधुरं प्रभूतं शुक्लं हिमं सान्द्र कफानुविद्धम्
अभक्तरुग्गौरवसादयुक्तो वमेद्वमी सा कफकोपजा स्यात् ११
सर्वाणि रूपाणि भवन्ति यस्यां सा सर्वदोषप्रभवा मता तु
बीभत्सजा दौहृदजाऽऽमजा च सात्म्यप्रकोपात् कृमिजा च या हि
सा पञ्चमी तां च विभावयेत्तु दोषोच्छ्रयेणैव यथोक्तमादौ १२
शूलहृल्लासबहुला कृमिजा च विशेषतः
कृमिहृद्रो गतुल्येन लक्षणेन च लक्षिता १३
क्षीणस्योपद्र वैर्युक्तां सासृक्पूयां सचन्द्रि काम्
छर्दिं प्रसक्तां कुशलो नारभेत चिकित्सितुम् १४
आमाशयोत्क्लेशभवा हि सर्वास्तस्माद्धितं लङ्घनमेव तासु १५
वमीषु बहुदोषासु छर्दनं हितमुच्यते
विरेचनं वा कुर्वीत यथादोषोच्छ्रयं भिषक् १६
संसर्गश्चानुपूर्वेण यथास्वं भेषजायुतः
लघूनि परिशुष्काणि सात्म्यान्यन्नानि चाचरेत् १७
यथास्वं च कषायाणि ज्वरघ्नानि प्रयोजयेत्
हन्यात् क्षीरघृतं पीतं छर्दिं पवनसंभवाम् १८
ससैन्धवं पिबेत् सर्पिर्वातच्छर्दिनिवारणम्
मुद्गामलकयूषो वा ससर्पिष्कः ससैन्धवः
यवागूं मधुमिश्रां वा पञ्चमूलीकृतां पिबेत् १९
पिबेद्वा व्यक्तसिन्धूत्थं फलाम्लं वैष्किरं रसम्
सुखोष्णलवणं चात्र हितं स्नेहविरेचनम् २०
पित्तोपशमनीयानि पाक्यानि शिशिराणि च
कषायाण्युपयुक्तानि घ्नन्ति पित्तकृतां वमीम् २१
शोधनं मधुरैश्चात्र द्रा क्षारससमायुतैः
बलवत्यां प्रशंसन्ति सर्पिस्तैल्वकमेव च २२
आरग्वधादिनिर्यूहं दशाङ्गयोगमेव वा
पाययेताथ सक्षौद्रं कफजायां चिकित्सकः २३
कृतं गुडूच्या विधिवत् कषायं हिमसंज्ञितम्
तिसृष्वपि भवेत् पथ्यं माक्षिकेण समन्वितम् २४
बीभत्सजां हृद्यतमैर्दौहृदीं काङ्क्षितैः फलैः
लङ्घनैर्वमनैश्चामां सात्म्यैः सात्म्यप्रकोपजाम् २५
कृमिहृद्रो गवच्चापि कृमिजां साधयेद्वमीम्
वितरेच्च यथादोषं शस्तं विधिमनन्तरम् २६
दधित्थरससंसक्तां पिप्पलीं माक्षिकान्विताम्
मुहुर्मुहुर्नरो लीढ्वा छर्दिभ्यः प्रविमुच्यते २७
समाक्षिका मधुरसा पीता वा तण्डुलाम्बुना
तर्पणं वा मधुयुतं तिसृणामपि भेषजम् २८
स्वयङ्गुप्तां सयष्ट्याह्वां तण्डुलाम्बुमधुद्र वाम्
पिबेद्यवागूमथवा सिद्धां पत्रैः करञ्जजैः २९
युक्ताम्ललवणाः पिष्टाः कुस्तुम्बुर्योऽथवा हिताः
तण्डुलाम्बुयुतं खादेत् कपित्थं त्र्यूषणेन वा ३०
सिताचन्दनमध्वाक्तं लिह्याद्वा मक्षिकाशकृत्
पिबेत् पयोऽग्नितप्तं च निर्वाप्य गृहगोधिकाम् ३१
सर्पिः क्षौद्र युतान् वाऽपि लाजशक्तून् पिबेत्तथा
सर्पिःक्षौद्र सितोपेतां मागधीं वा लिहेत्तथा ३२
धात्रीरसे चन्दनं वा घृष्टं मुद्गदलाम्बुना
कोलामलकमज्जानं लिह्याद्वा त्रिसुगन्धिकम् ३३
सक्षौद्रां शालिलाजानां यवागूं वा पिबेन्नरः
घ्रेयाण्युपहरेच्चापि मनोघ्राणसुखानि च ३४
जाङ्गलानि च मांसानि शुभानि पानकानि च
भोजनानि विचित्राणि कुर्यात्सर्वास्वतन्द्रि तः ३५
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे छर्दिप्रतिषेधो नाम एकोनपञ्चाशत्तमोऽध्यायः ४९

पञ्चाशत्तमोऽध्यायः
अथातो हिक्काप्रतिषेधं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
विदाहिगुरुविष्टम्भिरूक्षाभिष्यन्दिभोजनैः
शीतपानासनस्थानरजोधूमानिलानलैः ३
व्यायामकर्मभाराध्ववेगाघातापतर्पणैः
आमदोषाभिघातस्त्रीक्षयदोषप्रपीडनैः ४
विषमाशनाध्यनशनैस्तथा समशनैरपि
हिक्का श्वासश्च कासश्च नृणां समुपजायते ५
मुहुर्मुहुर्वायुरुदेति सस्वनो
यकृत्प्लिहान्त्राणि मुखादिवाक्षिपन्
स घोषवानाशु हिनस्त्यसून् यतस्ततस्तु हिक्केति भिषग्भिरुच्यते ६
अन्नजां यमलां क्षुद्रां गम्भीरां महतीं तथा
वायुः कफेनानुगतः पञ्च हिक्काः करोति हि ७
मुखं कषायमरतिर्गौरवं कण्ठवक्षसोः
पूर्वरूपाणि हिक्कानामाटोपो जठरस्य च ८
त्वरमाणस्य चाहारं भुञ्जानस्याथवा घनम्
वायुरन्नैरवस्तीर्णः कटुकैरर्दितो भृशम् ९
हिक्कयत्यूर्ध्वगो भूत्वा तां विद्यादन्नजां भिषक्
चिरेण यमलैर्वेगैर्या हिक्का संप्रवर्तते १०
कम्पयन्ती शिरोग्रीवं यमलां तां विनिर्दिशेत्
विकृष्टकालैर्या वेगैर्मन्दैः समभिवर्तते ११
क्षुद्रि का नाम सा हिक्का जत्रुमूलात् प्रधाविता
नाभिप्रवृत्ता या हिक्का घोरा गम्भीरनादिनी १२
शुष्कौष्ठकण्ठजिह्वास्यश्वासपार्श्वरुजाकरी
अनेकोपद्र वयुता गम्भीरा नाम सा स्मृता १३
मर्माण्यापीडयन्तीव सततं या प्रवर्तते
देहमायम्य वेगेन घोषयत्यतितृष्यतः
महाहिक्केति सा ज्ञेया सर्वगात्रप्रकम्पिनी १४
आयम्यते हिक्कतोऽङ्गानि यस्य दृष्टिश्चोर्ध्वं ताम्यते यस्य गाढम्
क्षीणोऽन्नद्विट् कासते यश्च हिक्की तौ द्वावन्त्यौ वर्जयेद्धिक्कमानौ १५
प्राणायामोद्वेजनत्रासनानि सूचीतोदैः संम्भ्रमश्चात्र शस्तः
यष्ट्याह्वं वा माक्षिकेणावपीडे पिप्पल्यो वा शर्कराचूर्णयुक्ताः १६
सर्पिः कोष्णं क्षीरमिक्षो रसो वा नातिक्षीणे छर्दनं शान्तिहेतोः
नारीपयःपिष्टमशुक्लचन्दनं घृतं सुखोष्णं च ससैन्धवं तथा १७
चूर्णीकृतं सैन्धवमम्भसाऽथवा निहन्ति हिक्कां च हितं च नस्यतः
युञ्ज्याद्धूमं शालनिर्यासजातं नैपालं वा गोविषाणोद्भवं वा १८
सर्पिःस्निग्धैश्चर्मबालैः कृतं वा हिक्कास्थाने स्वेदनं चापि कार्यम्
क्षौद्रो पेतं गैरिकं काञ्चनाह्वं लिह्याद्भस्म ग्राम्यसत्त्वास्थिजं वा १९
तद्वच्छ्वाविन्मेषगोशल्यकानां रोमाण्यन्तर्धूमदग्धानि चात्र
मध्वाज्याक्तं बर्हिपत्रप्रसूतमेवं भस्मौदुम्बरं तैल्वकं वा २०
स्वर्जिक्षारं बीजपूराद्र सेन क्षौद्रो पेतं हन्ति लीढ्वाऽऽशु हिक्काम्
सर्पिः स्निग्धा घ्नन्ति हिक्कां यवाग्वः कोष्णग्रासाः पायसो वा सुखोष्णः २१
शुण्ठीतोये साधितं क्षीरमाजं तद्वत् पीतं शर्करासंयुतं वा
आतृप्तेर्वा सेव्यमानं निहन्याद् घ्रातं हिक्कामाशु मूत्रं त्वजाव्योः २२
सपूतिकीटं लशुनोग्रगन्धाहिङ्ग्वब्जमाचूर्ण्य सुभावितं तत्
क्षौद्रं सितां वारणकेशरं च पिबेद्र सेनेक्षुमधूकजेन २३
पिबेत् पलं वा लवणोत्तमस्य द्वाभ्यां पलाभ्यां हविषः समग्रम्
हरीतकीं कोष्णजलानुपानां पिबेद्घृतं क्षारमधूपपन्नम् २४
रसं कपित्थान्मधुपिप्पलीभ्यां शुक्तिप्रमाणं प्रपिबेत् सुखाय २५
कृष्णां सितां चामलकं च लीढं सशृङ्गवेरं मधुनाऽथवाऽपि
कोलास्थिमज्जाञ्जनलाजचूर्णं हिक्का निहन्यान्मधुनाऽवलीढम् २६
पाटलायाः फलं पुष्पं गैरिकं कटुरोहिणी
खर्जूरमध्यं मागध्यः काशीशं दधिनाम च २७
चत्वार एते योगाः स्युः प्रतिपादप्रदर्शिताः
मधुद्वितीयाः कर्तव्यास्ते हिक्कासु विजानता २८
कपोतपारावतलावशकश्वदंष्ट्रगोधावृषदंशजान् रसान्
पिबेत् फलाम्लानहिमान् ससैन्धवान् स्निग्धांस्तथैवर्ष्यमृगद्विजोद्भवान् २९
विरेचनं पथ्यतमं ससैन्धवं घृतं सुखोष्णं च सितोपलायुतम्
सदागतावूर्ध्वगतेऽनुवासनं वदन्ति केचिच्च हिताय हिक्किनाम् ३०
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे हिक्काप्रतिषेधो नाम पञ्चाशत्तमोऽध्यायः ५०

एकपञ्चाशत्तमोऽध्यायः
अथातः श्वासप्रतिषेधं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
यैरेव कारणैर्हिक्का बहुभिः संप्रवर्तते
तैरेव कारणैः श्वासो घोरो भवति देहिनाम् ३
विहाय प्रकृतिं वायुः प्राणोऽथ कफसंयुतः
श्वासयत्यूर्ध्वगो भूत्वा तं श्वासं परिचक्षते ४
क्षुद्र कस्तमकश्छिन्नो महानूर्ध्वश्च पञ्चधा
भिद्यते स महाव्याधिः श्वास एको विशेषतः ५
प्राग्रूपं तस्य हृत्पीडा भक्तद्वेषोऽरतिः परा
आनाहः पार्श्वयोः शूलं वैरस्यं वदनस्य च ६
किञ्चिदारभमाणस्य यस्य श्वासः प्रवर्तते
निषण्णस्यैति शान्तिं च स क्षुद्र इति संज्ञितः ७
तृट्स्वेदवमथुप्रायः कण्ठघुर्घुरिकान्वितः
विशेषाद्दुर्दिने ताम्येच्छ्वासः स तमको मतः ८
घोषेण महताऽऽविष्टः सकासः सकफो नरः
यः श्वसित्यबलोऽन्नद्विट् सुप्तस्तमकपीडितः ९
स शाम्यति कफे हीने स्वपतश्च विवर्धते
मूर्च्छाज्वराभिभूतस्य ज्ञेयः प्रतमकस्तु सः १०
आध्मातो दह्यमानेन बस्तिना सरुजं नरः
सर्वप्राणेन विच्छिन्नं श्वस्याच्छिन्नं तमादिशेत् ११
निःसंज्ञः पार्श्वशूलार्तः शुष्ककण्ठोऽतिघोषवान्
संरब्धनेत्रस्त्वायम्य यः श्वस्यात् स महान् स्मृतः
मर्मस्वायम्यमानेषु श्वसन्मूढो मुहुश्च यः
ऊर्ध्वप्रेक्षी हतरवस्तमूर्ध्वश्वासमादिशेत् १३
क्षुद्रः साध्यतमस्तेषां तमकः कृच्छ्र उच्यते
त्रयः श्वासा न सिध्यन्ति तमको दुर्बलस्य च १४
स्नेहबस्तिं विना केचिदूर्ध्वं चाधश्च शोधनम्
मृदु प्राणवतां श्रेष्ठं श्वासिनामादिशन्ति हि १५
श्वासे कासे च हिक्कायां हृद्रो गे चापि पूजितम्
घृतं पुराणं संसिद्धमभयाविडरामठैः १६
सौवर्चलाभयाबिल्वैः संस्कृतं वाऽनवं घृतम्
पिप्पल्यादिप्रतीवापं सिद्धं वा प्रथमे गणे १७
सपञ्चलवणं सर्पिः श्वासकासौ व्यपोहति
हिंस्राविडङ्गपूतीकत्रिफलाव्योषचित्रकैः १८
द्विक्षीरं साधितं सर्पिश्चतुर्गुणजलाप्लुतम्
कोलमात्रैः पिबेत्तद्धि श्वासकासौ व्यपोहति १९
अर्शांस्यरोचकं गुल्मं शकृद्भेदं क्षयं तथा
कृत्स्ने वृषकषाये वा पचेत् सर्पिश्चतुर्गुणे २०
तन्मूलकुसुमावापं शीतं क्षौद्रे ण योजयेत्
शृङ्गीमधूलिकाभार्गीशुण्ठीतार्क्ष्यसिताम्बुदैः २१
सहरिद्रैः सयष्ट्याह्वैः समैरावाप्य योगतः
घृतप्रस्थं पचेद्धीमान् शीततोये चतुर्गुणे २२
श्वासं कासं तथा हिक्कां सर्पिरेतन्नियच्छति
सुवहा कालिका भार्गी शुकाख्या नैचुलं फलम् २३
काकादनी शृङ्गवेरं वर्षाभूर्बृहतीद्वयम्
कोलमात्रैर्घृतप्रस्थं पचेदेभिर्जलद्विकम् २४
कटूष्णं पीतमेतद्धि श्वासामयविनाशनम्
सौवर्चलयवक्षारकटुकाव्योषचित्रकैः २५
वचाभयाविडङ्गैश्च साधितं श्वासशान्तये
गोपवल्ल्युदके सिद्धं स्यादन्यद्द्विगुणे घृतम् २६
पञ्चैतानि हवींष्याहुर्भिषजः श्वासकासयोः
तालीशतामलक्युग्राजीवन्तीकुष्ठसैन्धवैः २७
बिल्वपुष्करभूतीकसौवर्चलकणाग्निभिः
पथ्यातेजोवतीयुक्तैः सर्पिर्जलचतुर्गुणम् २८
हिङ्गुपादयुतं सिद्धं सर्वश्वासहरं परम्
वासाघृतं षट्पलं वा घृतं चात्र हितं भवेत् २९
तैलं दशगुणे सिद्धं भृङ्गराजरसे शुभे
सेव्यमानं यथान्यायं श्वासकासौ व्यपोहति ३०
फलाम्ला विष्किररसाः स्निग्धाः प्रव्यक्तसैन्धवाः
एणादीनां शिरोभिर्वा कौलत्था वा सुसंस्कृताः ३१
हन्युः श्वासं च कासं च संस्कृतानि पयांसि च
तिमिरस्य च बीजानि कर्कटाख्या च चूर्णिता ३२
दुरालभाऽथ पिप्पल्यः कटुकाख्या हरीतकी
श्वाविन्मयूररोमाणि कोला मागधिकाकणाः ३३
भार्गीत्वक् शृङ्गवेरं च शर्करा शल्लकाङ्गजम्
नृत्तकौण्डकबीजानि चूर्णितानि तु केवलम् ३४
पञ्च श्लोकार्धिकास्त्वेते लेहा ये सम्यगीरिताः
सर्पिर्मधुभ्यां ते लेह्याः कासश्वासार्दितैर्नरैः ३५
सप्तच्छदस्य पुष्पाणि पिप्पलीश्चापि मस्तुना
पिबेत् संचूर्ण्य मधुना धानाश्चाप्यथ भक्षयेत् ३६
अर्काङ्कुरैर्भावितानां यवानां साध्वनेकशः
तर्पणं वा पिबेदेषां सक्षौद्रं श्वासपीडितः ३७
शिरीषकदलीकुन्दपुष्पं मागधिकायुतम्
तण्डुलाम्बुयुतं पीत्वा जयेच्छ्वासानशेषतः ३८
कोलमज्जां तालमूलमृष्यचर्ममसीमपि
लिह्यात् क्षौद्रे ण भार्गी वा सर्पिर्मधुसमायुताम् ३९
नीचैः कदम्बबीजं वा सक्षौद्रं तण्डुलाम्बुना
द्रा क्षां हरीतकीं कृष्णां कर्कटाख्यां दुरालभाम् ४०
सर्पिर्मधुभ्यां विलिहन् हन्ति श्वासान् सुदारुणान्
हरिद्रां मरिचं द्रा क्षां गुडं रास्नां कणां शटीम् ४१
लिह्यात्तैलेन तुल्यानि श्वासार्तो हितभोजनः
गवां पुरीषस्वरसं मधुसर्पिःकणायुतम् ४२
लिह्याच्छ्वासेषु कासेषु वाजिनां वा शकृद्र सम्
पाण्डुरोगेषु शोथेषु ये योगाः संप्रकीर्तिताः ४३
श्वासकासापहास्तेऽपि कासघ्ना ये च कीर्तिताः
भार्गीत्वक् त्र्यूषणं तैलं हरिद्रां कटुरोहिणीम् ४४
पिप्पलीं मरिचं चण्डां गोशकृद्र समेव च
तलकोटस्य बीजेषु पचेदुत्कारिकां शुभाम् ४५
सेव्यमाना निहन्त्येषा श्वासानाशु सुदुस्तरान्
पुराणसर्पिः पिप्पल्यः कौलत्था जाङ्गला रसाः ४६
सुरा सौवीरकं हिङ्गु मातुलुङ्गरसो मधु
द्रा क्षामलकबिल्वानि शस्तानि श्वासिहिक्किनाम् ४७
श्वासहिक्कापरिगतं स्निग्धैः स्वेदैरुपाचरेत्
आक्तं लवणतैलाभ्यां तैरस्य ग्रथितः कफः ४८
खस्थो विलयनं याति मारुतश्च प्रशाम्यति
स्विन्नं ज्ञात्वा ततश्चैव भोजयित्वा रसौदनम् ४९
वातश्लेष्मविबन्धे वा भिषग् धूमं प्रयोजयेत्
मनःशिलादेवदारुहरिद्रा च्छदनामिषैः ५०
लाक्षोरुबूकमूलैश्च कृत्वा वर्तीर्विधानतः
सर्पिर्यवमधूच्छिष्टशालनिर्यासजं तथा ५१
शृङ्गबालखुरस्नायुत्वक् समस्तं गवामपि
तुरुष्कशल्लकीनां च गुग्गुलोः पद्मकस्य च ५२
एते सर्वे ससर्पिष्का धूमाः कार्या विजानता
बलीयसि कफग्रस्ते वमनं सविरेचनम् ५३
दुर्बले चैव रूक्षे च तर्पणं हितमुच्यते
जाङ्गलोरभ्रजैर्मांसैरानूपैर्वा सुसंस्कृतैः ५४
निदिग्धिकां चामलकप्रमाणां हिङ्ग्वर्धयुक्तां मधुना सुयुक्ताम्
लिहन्नरः श्वासनिपीडितो हि श्वासं जयत्येव बलात्त्र्यहेण ५५
यथाऽग्निरिद्धः पवनानुविद्धो वज्रं यथा वा सुरराजमुक्तम्
रोगास्तथैते खलु दुर्निवाराः श्वासश्च कासश्च विलम्बिका च ५६
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे हिक्काश्वासप्रतिषेधो नाम एकपञ्चाशत्तमोऽध्यायः ५१

द्विपञ्चाशत्तमोऽध्यायः
अथातः कासप्रतिषेधमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
उक्ता ये हेतवो नॄणां रोगयोः श्वासहिक्कयोः
कासस्यापि च विज्ञेयास्त एवोत्पत्तिहेतवः ३
धूमोपघाताद्र जसस्तथैव व्यायामरूक्षान्ननिषेवणाच्च
विमार्गगत्वादपि भोजनस्य वेगावरोधात् क्षवथोस्तथैव ४
प्राणो ह्युदानानुगतः प्रदुष्टः संभिन्नकांस्यस्वनतुल्यघोषः
निरेति वक्त्रात् सहसा सदोषः कासः स विद्वद्भिरुदाहृतस्तु ५
स वातपित्तप्रभवः कफाच्च क्षतात्तथाऽन्यः क्षयजोऽपरश्च
पञ्चप्रकारः कथितो भिषग्भिर्विवर्धितो यक्ष्मविकारकृत् स्यात् ६
भविष्यतस्तस्य तु कण्ठकण्डूर्भोज्योपरोधो गलतालुलेपः
स्वशब्दवैषम्यमरोचकोऽग्निसादश्च लिङ्गानि भवन्त्यमूनि ७
हृच्छङ्खमूर्धोदरपार्श्वशूली क्षामाननः क्षीणबलस्वरौजाः
प्रसक्तमन्तःकफमीरणेन कासेत्तु शुष्कं स्वरभेदयुक्तः ८
उरोविदाहज्वरवक्त्रशोषैरभ्यर्दितस्तिक्तमुखस्तृषार्तः
पित्तेन पीतानि वमेत् कटूनि कासेत् स पाण्डुः परिदह्यमानः ९
प्रलिप्यमानेन मुखेन सीदन् शिरोरुजार्तः कफपूर्णदेहः
अभक्तरुग्गौरवसादयुक्तः कासेत ना सान्द्र कफं कफेन १०
वक्षोऽतिमात्रं विहतं तु यस्य व्यायामभाराध्ययनाभिघातैः
विश्लिष्टवक्षाः स नरः सरक्तं ष्ठीवत्यभीक्ष्णं क्षतजं तमाहुः ११
स गात्रशूलज्वरदाहमोहान् प्राणक्षयं चोपलभेत कासी
शुष्यन् विनिष्ठीवति दुर्बलस्तु प्रक्षीणमांसो रुधिरं सपूयम् १२
ससर्वलिङ्गं भृशदुश्चिकित्स्यं चिकित्सितज्ञाः क्षयजं वदन्ति
वृद्धत्वमासाद्य भवेत्तु यो वै याप्यं तमाहुर्भिषजस्तु कासम् १३
शृङ्गीवचाकट्फलकत्तृणाब्दधान्याभयाभार्ग्यमराह्वविश्वम्
उष्णाम्बुना हिङ्गुयुतं तु पीत्वा बद्धास्यमप्याशु जहाति कासम् १४
फलत्रिकव्योषविडङ्गशृङ्गीरास्नावचापद्मकदेवकाष्ठैः
लेहः समैः क्षौद्र सिताघृताक्तः कासं निहन्यादचिरादुदीर्णम् १५
पथ्यां सितामामलकानि लाजां समागधीं चापि विचूर्ण्य शुण्ठीम्
सर्पिर्मधुभ्यां विलिहीत कासी ससैन्धवां वोष्णजलेन कृष्णाम् १६
खादेद्गुडं नागरपिप्पलीभ्यां द्रा क्षां च सर्पिर्मधुनाऽवलिह्यात्
द्रा क्षां सितां मागधिकां च तुल्यां सशृङ्गवेरं मधुकं तुगां च १७
लिह्याद्घृतक्षौद्र युतां समांशां सितोपलां वा मरिचांशयुक्ताम्
धात्रीकणाविश्वसितोपलाश्च संचूर्ण्य मण्डेन पिबेच्च दध्नः १८
हरेणुकां मागधिकां च तुल्यां दध्ना पिबेत् कासगदाभिभूतः
उभे हरिद्रे सुरदारुशुण्ठीं गायत्रिसारं च पिबेत् समांशम् १९
बस्तस्य मूत्रेण सुखाम्बुना वा दन्तीं द्र वन्तीं च सतिल्वकाख्याम्
भृष्टानि सर्पींष्यथ बादराणि खादेत् पलाशानि ससैन्धवानि २०
कोलप्रमाणं प्रपिबेद्धि हिङ्गु सौवीरकेणाम्लरसेन वाऽपि
क्षौद्रे ण लिह्यान्मरिचानि वाऽपि भार्गीवचाहिङ्गुकृता च वर्तिः २१
धूमे प्रशस्ता घृतसंप्रयुक्ता वेणुत्वगेलालवणैः कृता वा
मुस्तेङ्गुदीत्वङ्मधुकाह्वमांसीमनःशिलालैश्छगलाम्बुपिष्टैः २२
विधाय वर्तीश्च पयोऽनुपानं धूमं पिबेद्वातबलासकासी
पिबेच्च सीधुं मरिचान्वितं वा तेनाशु कासं जयति प्रसह्य २३
द्रा क्षाम्बुमञ्जिष्टपुराह्वयाभिः क्षीरं शृतं माक्षिकसंप्रयुक्तम्
निदिग्धिकानागरपिप्पलीभिः खादेच्च मुद्गान्मधुना सुसिद्धान् २४
उत्कारिकां सर्पिषि नागराढ्यां पक्त्वा समूलैस्त्रुटिकोलपत्रैः
एभिर्निषेवेत कृतां च पेयां तन्वीं सुशीतां मधुना विमिश्राम् २५
यत् प्लीह्नि सर्पिर्विहितं षडङ्गं तद्वातकासं जयति प्रसह्य
विदारिगन्धादिकृतं घृतं वा रसेन वा वासकजेन पक्वम् २६
विरेचनं स्नैहिकमत्र चोक्तमास्थापनं चाप्यनुवासनं च
धूमं पिबेत् स्नैहिकमप्रमत्तः पिबेत् सुखोष्णं घृतमेव चात्र २७
हिता यवाग्वश्च रसेषु सिद्धाः पयांसि लेहाः सघृतास्तथैव
प्रच्छर्दनं कायशिरोविरेकास्तथैव धूमाः कवलग्रहाश्च २८
उष्णाश्च लेहाः कटुका निहन्युः कफं विशेषेण विशोषणं च
कटुत्रिकं चापि वदन्ति पथ्यं घृतं कृमिघ्नस्वरसे विपक्वम् २९
निर्गुण्डिपत्रस्वरसे च पक्वं सर्पिः कफोत्थं विनिहन्ति कासम्
पाठाविडव्योषविडङ्गसिन्धुत्रिकण्टरास्नाहुतभुग्बलाभिः ३०
शृङ्गीवचाम्भोधरदेवदारुदुरालभाभार्ग्यभयाशटीभिः
सम्यग्विपक्वं द्विगुणेन सर्पिर्निदिग्धिकायाः स्वरसेन चैतत् ३१
श्वासाग्निसादस्वरभेदभिन्नान्निहन्त्युदीर्णानपि पञ्च कासान्
विदारिगन्धोत्पलसारिवादीन् निष्क्वाथ्य वर्गं मधुरं च कृत्स्नम् ३२
घृतं पचेदिक्षुरसाम्बुदुग्धैः काकोलिवर्गे च सशर्करं तत्
प्रातः पिबेत् पित्तकृते च कासे रतिप्रसूते क्षतजे च कासे ३३
खर्जूरभार्गीमगधाप्रियालमधूलिकैलामलकैः समांशैः
चूर्णं सिताक्षौद्र घृतप्रगाढं त्रीन् हन्ति कासानुपयुज्यमानम् ३४
रक्ताहरिद्रा ञ्जनवह्निपाठामूर्वोपकुल्या विलिहेत् समांशाः
क्षौद्रे ण कासे क्षतजे क्षयोत्थे पिबेद्घृतं चेक्षुरसे विपक्वम् ३५
चूर्णं पिबेदामलकस्य वाऽपि क्षीरेण पक्वं सघृतं हिताशी
चूर्णानि गोधूमयवोद्भवानि काकोलिवर्गश्च कृतः सुसूक्ष्मः ३६
कासेषु पेयस्त्रिषु कासवद्भिः क्षीरेण सक्षौद्र घृतेन वाऽपि
गुडोदकं वा क्वथितं पिबेद्धि क्षौद्रे ण शीतं मरिचोपदंशम् ३७
प्रस्थत्रयेणामलकीरसस्य शुद्धस्य दत्त्वाऽर्धतुलां गुडस्य
चूर्णीकृतैर्ग्रन्थिकचव्यजीरव्योषेभकृष्णाहपुषाजमोदैः ३८
विडङ्गसिन्धुत्रिफलायवानीपाठाग्निधान्यैश्च पिचुप्रमाणैः
दत्त्वा त्रिवृच्चूर्णपलानि चाष्टावष्टौ च तैलस्य पचेद्यथावत् ३९
तं भक्षयेदक्षफलप्रमाणं यथेष्टचेष्टस्त्रिसुगन्धियुक्तम्
अनेन सर्वे ग्रहणीविकाराः सश्वासकासस्वरभेदशोथाः ४०
शाम्यन्ति चायं चिरमन्तरग्नेर्हतस्य पुंस्त्वस्य च वृद्धिहेतुः
स्त्रीणां च वन्ध्यामयनाशनः स्यात् कल्याणको नाम गुडः प्रतीतः ४१
द्विपञ्चमूलेभकणात्मगुप्ताभार्गीशटीपुष्करमूलविश्वान्
पाठामृताग्रन्थिकशङ्खपुष्पीरास्नाग्न्यपामार्गबलायवासान् ४२
द्विपालिकान् न्यस्य यवाढकं च हरीतकीनां च शतं गुरूणाम्
द्रो ने जलस्याढकसंयुते च क्वाथे कृते पूतचतुर्थभागे ४३
पचेत्तुलां शुद्धगुडस्य दत्त्वा पृथक् च तैलात् कुडवं घृताच्च
चूर्णं च तावन्मगधोद्भवाया देयं च तस्मिन्मधु सिद्धशीते ४४
रसायनात् कर्षमतो विलिह्याद्द्वे चाभये नित्यमथाशु हन्यात्
तद्रा जयक्ष्मग्रहणीप्रदोषशोफाग्निमान्द्यस्वरभेदकासान् ४५
पाण्ड्वामयश्वासशिरोविकारान् हृद्रो गहिक्काविषमज्वरांश्च
मेधाबलोत्साहमतिप्रदं च चकार चैतद्भगवानगस्त्यः ४६
कुलीरशुक्तीचटकैणलावान्निष्क्वाथ्य वर्गं मधुरं च कृत्स्नम्
पचेद्घृतं तत्तु निषेव्यमाणं हन्यात् क्षतोत्थं क्षयजं च कासम् ४७
शतावरीनागबलाविपक्वं घृतं विधेयं च हिताय कासिनाम्
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे कासप्रतिषेधो नाम द्विपञ्चाशत्तमोऽध्यायः ५२

त्रिपञ्चाशत्तमोऽध्यायः
अथातः स्वरभेदप्रतिषेधमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
अत्युच्चभाषणविषाध्ययनातिगीत-
शीतादिभिः प्रकुपिताः पवनादयस्तु
स्रोतःसु ते स्वरवहेषु गताः प्रतिष्ठां
हन्युः स्वरं भवति चापि हि षड्विधः सः ३
वातेन कृष्णनयनाननमूत्रवर्चा
भिन्नं शनैर्वदति गद्गदवत् स्वरं च
पित्तेन पीतवदनाक्षिपुरीषमूत्रो
ब्रूयाद्गलेन परिदाहसमन्वितेन ४
कृच्छ्रात् कफेन सततं कफरुद्धकण्ठो
मन्दं शनैर्वदति चापि दिवा विशेषः
सर्वात्मके भवति सर्वविकारसंप-
दव्यक्तता च वचसस्तमसाध्यमाहुः ५
धूप्येत वाक् क्षयकृते क्षयमाप्नुयाच्च
वागेष चापि हतवाक् परिवर्जनीयः
अन्तर्गलं स्वरमलक्ष्यपदं चिरेण
मेदश्चयाद्वदति दिग्धगलौष्ठतालुः ६
क्षीणस्य वृद्धस्य कृशस्य चापि चिरोत्थितो यश्च सहोपजातः
मेदस्विनः सर्वसमुद्भवश्च स्वरामयो यो न स सिद्धिमेति ७
स्निग्धान् स्वरातुरनरानपकृष्टदोषान्
न्यायेन तान् वमनरेचनबस्तिभिश्च
नस्यावपीडमुखधावनधूमलेहैः
संपादयेच्च विविधैः कवलग्रहैश्च ८
यः श्वासकासविधिरादित एव चोक्त-
स्तं चाप्यशेषमवतारयितुं यतेत
वैशेषिकं च विधिमूर्ध्वमतो वदामि
तं वै स्वरातुरहितं निखिलं निबोध ९
स्वरोपघातेऽनिलजे भुक्तोपरि घृतं पिबेत्
कासमर्दकवार्ताकमार्कवस्वरसे शृतम् १०
पीतं घृतं हन्त्यनिलं सिद्धमार्तगले रसे
यवक्षाराजमोदाभ्यां चित्रकामलकेषु वा ११
देवदार्वग्निकाभ्यां वा सिद्धमाजं समाक्षिकम्
सुखोदकानुपानो वा ससर्पिष्को गुडौदनः १२
क्षीरानुपानं पित्ते तु पिबेत् सर्पिरतन्द्रि तः
अश्नीयाच्च ससर्पिष्कं यष्टीमधुकपायसम् १३
लिह्यान्मधुरकाणां वा चूर्णं मधुघृताप्लुतम्
शतावरीचूर्णयोगं वलाचूर्णमथापि वा १४
पिबेत् कटूनि मूत्रेण कफजे स्वरसंक्षये
लिह्याद्वा मधुतैलाभ्यां भुक्त्वा खादेत् कटूनि वा १५
स्वरोपघाते मेदोजे कफवद्विधिरिष्यते
सर्वजे क्षयजे चापि प्रत्याख्यायाचरेत् क्रियाम् १६
शर्करामधुमिश्राणि शृतानि मधुरैः सह
पिबेत् पयांसि यस्योच्चैर्वदतोऽभिहतः स्वरः १७
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे छर्दिप्रतिषेधो नाम त्रिपञ्चाशत्तमोऽध्यायः

चतुःपञ्चाशत्तमोऽध्यायः
अथातः कृमिरोगप्रतिषेधमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
अजीर्णाध्यशनासात्म्यविरुद्धमलिनाशनैः
अव्यायामदिवास्वप्नगुर्वतिस्निग्धशीतलैः ३
माषपिष्टान्नविदलबिसशालूकसेरुकैः
पर्णशाकसुराशुक्तदधिक्षीरगुडेक्षुभिः ४
पललानूपपिशितपिण्याकपृथुकादिभिः
स्वाद्वम्लद्र वपानैश्च श्लेष्मा पित्तं च कुप्यति ५
कृमीन् बहुविधाकारान् करोति विविधाश्रयान्
आमपक्वाशये तेषां कफविड्जन्मनां पुनः
धमन्यां रक्तजानां च प्रसवः प्रायशः स्मृतः ६
विंशते कृमिजातीनां त्रिविधः संभवः स्मृतः
पुरीषकफरक्तानि तासां वक्ष्यामि विस्तरम् ७
अजवा विजवाः किप्याश्चिप्या गण्डूपदास्तथा
चूरवो द्विमुखाश्चैव ज्ञेयाः सप्त पुरीषजाः ८
श्वेताः सूक्ष्मास्तुदन्त्येते गुदं प्रतिसरन्ति च
तेषामेवापरे पुच्छैः पृथवश्च भवन्ति हि ९
शूलाग्निमान्द्यपाण्डुत्वविष्टम्भबलसंक्षयाः
प्रसेकारुचिहृद्रो गविड्भेदास्तु पुरीषजैः १०
रक्ता गण्डूपदा दीर्घा गुदकण्डूनिपातिनः
शूलाटोपशकृद्भेदपक्तिनाशकराश्च ते ११
दर्भपुष्पा महापुष्पाः प्रलूनाश्चिपिटास्तथा
पिपीलिका दारुणाश्च कफकोपसमुद्भवाः १२
रोमशा रोममूर्धानः सपुच्छाः श्यावमण्डलाः
रूढधान्याङ्कुराकाराः शुक्लास्ते तनवस्तथा १३
मज्जादा नेत्रलेढारस्तालुश्रोत्रभुजस्तथा
शिरोहृद्रो गवमथुप्रतिश्यायकराश्च ते १४
केशरोमनखादाश्च दन्तादाः किक्किशास्तथा
कुष्ठजाः सपरीसर्पा ज्ञेयाः शोणितसंभवाः १५
ते सरक्ताश्च कृष्णाश्च स्निग्धाश्च पृथवस्तथा
रक्ताधिष्ठानजान् प्रायो विकारान् जनयन्ति ते १६
माषपिष्टान्नविदलपर्णशाकैः पुरीषजाः
मांसमाषगुडक्षीरदधितैलैः कफोद्भवाः १७
विरुद्धाजीर्णशाकाद्यैः शोणितोत्था भवन्ति हि
ज्वरो विवर्णता शूलं हृद्रो गः सदनं भ्रमः १८
भक्तद्वेषोऽतिसारश्च संजातकृमिलक्षणम्
दृश्यास्त्रयोदशाद्यास्तु कृमीणां परिकीर्तिताः १९
केशादाद्यास्त्वदृश्यास्ते द्वावाद्यौ परिवर्जयेत्
एषामन्यतमं ज्ञात्वा जिघांसुः स्निग्धमातुरम् २०
सुरसादिविपक्वेन सर्पिषा वान्तमादितः
विरेचयेत्तीक्ष्णतरैर्योगैरास्थापयेच्च तम् २१
यवकोलकुलत्थानां सुरसादेर्गणस्य च
विडङ्गस्नेहयुक्तेन क्वाथेन लवणेन च २२
प्रत्यागते निरूहे तु नरं स्नातं सुखाम्बुना
युञ्ज्यात् कृमिघ्नैरशनैस्ततः शीघ्रं भिषग्वरः २३
स्नेहेनोक्तेन चैनं तु योजयेत् स्नेहबस्तिना
ततः शिरीषकिणिहीरसं क्षौद्र युतं पिबेत् २४
केवूकस्वरसं वाऽपि पूर्ववत्तीक्ष्णभोजनः
पलाशबीजस्वरसं कल्कं वा तण्डुलाम्बुना २५
पारिभद्र कपत्राणां क्षौद्रे ण स्वरसं पिबेत्
पत्तूरस्वरसं वाऽपि पिबेद्वा सुरसादिजम् २६
लिह्यादश्वशकृच्चूर्णं वैडङ्गं वा समाक्षिकम्
पत्रैर्मूषिकपर्ण्या वा सुपिष्टैः पिष्टमिश्रितैः २७
खादेत् पूपलिकाः पक्वा धान्याम्लं च पिबेदनु
सुरसादिगणे पक्वं तैलं वा पानमिष्यते २८
विडङ्गचूर्णयुक्तैर्वा पिष्टैर्भक्ष्यांस्तु कारयेत्
तत्कषायप्रपीतानां तिलानां स्नेहमेव वा २९
श्वाविधः शकृतश्चूर्णं सप्तकृत्वः सुभावितम्
विडङ्गानां कषायेण त्रैफलेन तथैव च ३०
क्षौद्रे ण लीढ्वाऽनुपिबेद्र समामलकोद्भवम्
अक्षाभयारसं वाऽपि विधिरेषोऽयसामपि ३१
पूतीकस्वरसं वाऽपि पिबेद्वा मधुना सह
पिबेद्वा पिप्पलीमूलमजामूत्रेण संयुतम् ३२
सप्तरात्रं पिबेद्घृष्टं त्रपु वा दधिमस्तुना
पुरीषजान् कफोत्थांश्च हन्यादेवं कृमीन् भिषक्
शिरोहृद्घ्राणकर्णाक्षिसंश्रितांश्च पृथग्विधान्
विशेषेणाञ्जनैर्नस्यैरवपीडैश्च साधयेत् ३४
शकृद्र सं तुरङ्गस्य सुशुष्कं भावयेदति
निष्क्वाथेन विडङ्गानां चूर्णं प्रधमनं तु तत् ३५
अयश्चूर्णान्यनेनैव विधिना योजयेद्भिषक्
सकांस्यनीलं तैलं च नस्यं स्यात्सुरसादिके ३६
इन्द्र लुप्तविधिश्चापि विधेयो रोमभोजिषु
दन्तादानां समुद्दिष्टं विधानं मुखरोगिकम् ३७
रक्तजानां प्रतीकारं कुर्यात् कुष्ठचिकित्सिते
सुरसादिं तु सर्वेषु सर्वथैवोपयोजयेत् ३८
प्रव्यक्ततिक्तकटुकं भोजनं च हितं भवेत्
कुलत्थक्षारसंसृष्टं क्षारपानं च पूजितम् ३९
क्षीराणि मांसानि घृतानि चैव दधीनि शाकानि च पर्णवन्ति
समासतोऽम्लान्मधुरान् हिमांश्च कृमीन् जिघांसुः परिवर्जयेत्तु ४०
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे कृमिप्रतिषेधो नाम चतुःपञ्चाशत्तमोऽध्यायः ५४

पञ्चपञ्चाशत्तमोऽध्यायः
अथात उदावर्तप्रतिषेधमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
अधश्चोर्ध्वं च भावानां प्रवृत्तानां स्वभावतः
न वेगान् धारयेत् प्राज्ञो वातादीनां जिजीविषुः ३
वातविण्मूत्रजृम्भाश्रुक्षवोद्गारवमीन्द्रि यैः
व्याहन्यमानैरुदितैरुदावर्तो निरुच्यते ४
क्षुत्तृष्णाश्वासनिद्रा णामुदावर्तो विधारणात्
तस्याभिधास्ये व्यासेन लक्षणं च चिकित्सितम् ५
त्रयोदशविधश्चासौ भिन्न एतैस्तु कारणैः
अपथ्यभोजनाच्चापि वक्ष्यते च तथाऽपरः ६
आध्मानशूलौ हृदयोपरोधं शिरोरुजं श्वासमतीव हिक्काम्
कासप्रतिश्यायगलग्रहांश्च बलासपित्तप्रसरं च घोरम् ७
कुर्यादपानोऽभिहतः स्वमार्गे हन्यात् पुरीषं मुखतः क्षिपेद्वा
आटोपशूलौ परिकर्तनं च सङ्गः पुरीषस्य तथोर्ध्ववातः ८
पुरीषमास्यादपि वा निरेति पुरीषवेगेऽभिहते नरस्य
मूत्रस्य वेगेऽभिहते नरस्तु कृच्छ्रेण मूत्रं कुरुतेऽल्पमल्पम् ९
मेढ्रे गुदे वङ्क्षणबस्तिमुष्कनाभिप्रदेशेष्वथवाऽपि मूर्ध्नि
आनद्धबस्तिश्च भवन्ति तीव्राः शूलाश्च शूलैरिव भिन्नमूर्तेः १०
मन्यागलस्तम्भशिरोविकारा जृम्भोपघातात् पवनात्मकाः स्युः
श्रोत्राननघ्राणविलोचनोत्था भवन्ति तीव्राश्च तथा विकाराः ११
आनन्दजं शोकसमुद्भवं वा नेत्रोदकं प्राप्तममुञ्चतो हि
शिरोगुरुत्वं नयनामयाश्च भवन्ति तीव्राः सह पीनसेन १२
भवन्ति गाढं क्षवथोर्विघाताच्छिरोक्षिनासाश्रवणेषु रोगाः
कण्ठास्यपूर्णत्वमतीव तोदः कूजश्च वायोरुत वाऽप्रवृत्तिः १३
उद्गारवेगेऽभिहते भवन्ति घोरा विकाराः पवनप्रसूताः
छर्देर्विघातेन भवेच्च कुष्ठं येनैव दोषेण विदग्धमन्नम् १४
मूत्राशये पायुनि मुष्कयोश्च शोफो रुजो मूत्रविनिग्रहश्च
शुक्राश्मरी तत्स्रवणं भवेद्वा ते ते विकारा विहते तु शुक्रे १५
तन्द्रा ङ्गमर्दारुचिविभ्रमाः स्युः क्षुधोऽभिघातात् कृशता च दृष्टेः
कण्ठास्यशोषः श्रवणावरोधस्तृष्णाभिघाताद्धृदये व्यथा च १६
श्रान्तस्य निःश्वासविनिग्रहेण हृद्रो गमोहावथवाऽपि गुल्मः
जृम्भाऽङ्गमर्दोऽङ्गशिरोक्षिजाड्यं निद्रा भिघातादथवाऽपि तन्द्रा १७
तृष्णार्दितं परिक्लिष्टं क्षीणं शूलैरभिद्रुतम्
शकृद्वमन्तं मतिमानुदावर्तिनमुत्सृजेत् १८
सर्वेष्वेतेषु विधिवदुदावर्तेषु कृत्स्नशः
वायोः क्रिया विधातव्याः स्वमार्गप्रतिपत्तये १९
सामान्यतः पृथक्त्वेन क्रियां भूयो निबोध मे
आस्थापनं मारुतजे स्निग्धस्विन्ने विशिष्यते २०
पुरीषजे तु कर्तव्यो विधिरानाहिको भवेत्
सौवर्चलाढ्यां मदिरां मूत्रे त्वभिहते पिबेत् २१
एलां वाऽप्यथ मद्येन क्षीरं वाऽपि पिबेन्नरः
धात्रीफलानां स्वरसं सजलं वा पिबेत्त्र्यहम् २२
रसमश्वपुरीषस्य गर्दभस्याथवा पिबेत्
मांसोपदंशं मधु वा पिबेद्वा सीधु गौडिकम् २३
भद्र दारु घनं मूर्वा हरिद्रा मधुकं तथा
कोलप्रमाणानि पिबेदान्तरिक्षेण वारिणा २४
दुःस्पर्शास्वरसं वाऽपि कषायं कुङ्कुमस्य च
एर्वारुबीजं तोयेन पिबेद्वाऽलवणीकृतम् २५
पञ्चमूलीशृतं क्षीरं द्रा क्षारसमथापि वा
योगांश्च वितरेदत्र पूर्वोक्तानश्मरीभिदः २६
मूत्रकृच्छ्रक्रमं चापि कुर्यान्निरवशेषतः
भूयो वक्ष्यामि योगान् यान् मूत्राघातोपशान्तये
स्नेहैः स्वेदैरुदावर्तं जृम्भाजं समुपाचरेत्
अश्रुमोक्षोऽश्रुजे कार्यः स्निग्धस्विन्नस्य देहिनः २८
तीक्ष्णाञ्जनावपीडाभ्यां तीक्ष्णगन्धोपशिङ्घनैः
वर्तिप्रयोगैरथवा क्षवसक्तिं प्रवर्तयेत् २९
उद्गारजे क्रमोपेतं स्नैहिकं धूममाचरेत् ३०
सुरां सौवर्चलवतीं बीजपूररसान्विताम्
छर्द्याघातं यथादोषं सम्यक् स्नेहादिभिर्जयेत् ३१
सक्षारलवणोपेतमभ्यङ्गं चात्र दापयेत्
बस्तिशुद्धिकरावापं चतुर्गुणजलं पयः ३२
आवारिनाशात् क्वथितं पीतवन्तं प्रकामतः
रमयेयुः प्रिया नार्यः शुक्रोदावर्तिनं नरम् ३३
क्षुद्विघाते हितं स्निग्धमुष्णमल्पं च भोजनम्
तृष्णाघाते पिबेन्मन्थं यवागूं वाऽपि शीतलाम् ३४
भोज्यो रसेन विश्रान्तः श्रमश्वासातुरो नरः
निद्रा घाते पिबेत् क्षीरं स्वप्याच्चेष्टकथा नरः ३५
आध्मानाद्येषु रोगेषु यथास्वं प्रयतेत हि
यच्च यत्र भवेत्प्राप्तं तच्च तस्मिन् प्रयोजयेत् ३६
वायुः कोष्ठानुगो रूक्षैः कषायकटुतिक्तकैः
भोजनैः कुपितः सद्य उदावर्तं करोति हि ३७
वातमूत्रपुरीषासृक्कफमेदोवहानि वै
स्रोतांस्युदावर्तयति पुरीषं चातिवर्तयेत् ३८
ततो हृद्बस्तिशूलार्तो गौरवारुचिपीडितः
वातमूत्रपुरीषाणि कृच्छ्रेण कुरुते नरः ३९
श्वासकासप्रतिश्यायदाहमोहवमिज्वरान्
तृष्णाहिक्काशिरोरोगमनःश्रवणविभ्रमान् ४०
लभते च बहूनन्यान् विकारान् वातकोपजान्
तं तैललवणाभ्यक्तं स्निग्धं स्विन्नं निरूहयेत् ४१
दोषतो भिन्नवर्चस्कं भुक्तं चाप्यनुवासयेत्
न चेच्छान्तिं व्रजत्येवमुदावर्तः सुदारुणः ४२
अथैनं बहुशः स्विन्नं युञ्ज्यात् स्नेहविरेचनैः
पाययेत त्रिवृत्पीलुयवानीरम्लपाचनैः ४३
हिङ्गुकुष्ठवचास्वर्जिविडङ्गं वा द्विरुत्तरम्
योगावेतावुदावर्तं शूलं चानिलजं हतः ४४
देवदार्वग्निकौ कुष्ठं शुण्ठीं पथ्यां पलङ्कषाम्
पौष्कराणि च मूलानि तोयस्यर्धाढके पचेत् ४५
पादावशिष्टं तत् पीतमुदावर्तमपोहति
मूलकं शुष्कमार्द्रं च वर्षाभूः पञ्चमूलकम् ४६
आरेवतफलं चाप्सु पक्त्वा तेन घृतं पचेत्
तत् पीयमानं शास्त्युग्रमुदावर्तमशेषतः ४७
वचामतिविषां कुष्ठं यवक्षारं हरीतकीम्
कृष्णां निर्दहनीं चापि पिबेदुष्णेन वारिणा ४८
इक्ष्वाकुमूलं मदनं विशल्यातिविषे वचाम्
कुष्ठं किण्वाग्निकौ चैव पिबेत्तुल्यानि पूर्ववत् ४९
मूत्रेण देवदार्वग्नित्रिफलाबृहतीः पिबेत्
यवप्रस्थं फलैः सार्धं कण्टकार्या जलाढके ५०
पक्त्वाऽर्धप्रस्थशेषं तु पिबेद्धिङ्गुसमन्वितम्
मदनालाबुबीजानि पिप्पलीं सनिदिग्धिकाम् ५१
संचूर्ण्य प्रधमेन्नाड्या विशत्येतद्यथा गुदम्
चूर्णं निकुम्भकम्पिल्लश्यामेक्ष्वाक्वग्निकोद्भवम् ५२
कृतवेधनमागध्योर्लवणानां च साधयेत्
गवां मूत्रेण ता वर्तीः कारयेत्तु गुदानुगाः
सद्यः शर्मकरावेतौ योगावमृतसंमतौ ५३
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे उदावर्तप्रतिषेधो नाम पञ्चपञ्चाशत्तमोऽध्यायः ५५

षट्पञ्चाशत्तमोऽध्यायः
अथातो विसूचिकाप्रतिषेधमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
अजीर्णमामं विष्टब्धं विदग्धं च यदीरितम्
विसूच्यलसकौ तस्माद्भवेच्चापि विलम्बिका ३
सूचीभिरिव गात्राणि तुदन् संतिष्ठतेऽनिलः
यस्याजीर्णेन सा वैद्यैरुच्यते ति विसूचिका ४
न तां परिमिताहारा लभन्ते विदितागमाः
मूढास्तामजितात्मानो लभन्ते कलुषाशयाः ५
मूर्च्छातिसारौ वमथुः पिपासा शूलं भ्रमोद्वेष्टनजृम्भदाहाः
वैवर्ण्यकम्पौ हृदये रुजश्च भवन्ति तस्यां शिरसश्च भेदः ६
कुक्षिरानह्यतेऽत्यर्थं प्रताम्यति विकूजति
निरुद्धो मारुतश्चापि कुक्षौ विपरिधावति ७
वातवर्चोनिरोधश्च कुक्षौ यस्य भृशं भवेत्
तस्यालसकमाचष्टे तृष्णोद्गारावरोधकौ ८
दुष्टं तु भुक्तं कफमारुताभ्यां प्रवर्तते नोर्ध्वमधश्च यस्य
विलम्बिकां तां भृशदुश्चिकित्स्यामाचक्षते शास्त्रविदः पुराणाः ९
यत्रस्थमामं विरुजेत्तमेव देशं विशेषेण विकारजातैः
दोषेण येनावततं स्वलिङ्गैस्तं लक्षयेदामसमुद्भवैश्च १०
यः श्यावदन्तौष्ठनखोऽल्पसंज्ञश्छर्द्यर्दितोऽभ्यन्तरयातनेत्रः
क्षामस्वरः सर्वविमुक्तसन्धिर्यायान्नरः सोऽपुनरागमाय ११
साध्यासु पार्ष्ण्योर्दहनं प्रशस्तमग्निप्रतापो वमनं च तीक्ष्णम्
पक्वे ततोऽन्ने तु विलङ्घनं स्यात् संपाचनं चापि विरेचनं च १२
विशुद्धदेहस्य हि सद्य एव मूर्च्छातिसारादिरुपैति शान्तिम्
आस्थापनं चापि वदन्ति पथ्यं सर्वासु योगानपरान्निबोध १३
पथ्यावचाहिङ्गुकलिङ्गगृञ्जसौवर्चलैः सातिविषैश्च चूर्णम्
सुखाम्बुपीतं विनिहन्त्यजीर्णं शूलं विसूचीमरुचिं च सद्यः १४
क्षारागदं वा लवणं विडं वा गुडप्रगाढानथ सर्षपान् वा
अम्लेन वा सैन्धवहिङ्गुयुक्तौ सबीजपूर्णौ सधृतौ त्रिवर्गौ १५
कटुत्रिकं वा लवणैरुपेतं पिबेत् स्नुहीक्षीरविमिश्रितं तु
कल्याणकं वा लवणं पिबेत्तु यदुक्तमादावनिलामयेषु १६
कृष्णाजमोदक्षवकाणि वाऽपि तुल्यौ पिबेद्वा मगधानिकुम्भौ
दन्तीयुतं वा मगधोद्भवानां कल्कं पिबेत् कोषवतीरसेन १७
उष्णाभिरद्भिर्मगधोद्भवानां कल्कं पिबेन्नागरकल्कयुक्तम्
व्योषं करञ्जस्य फलं हरिद्रे मूलं समं चाप्यथ मातुलुङ्ग्याः १८
छायाविशुष्का गुटिकाः कृतास्ता हन्युर्विसूचीं नयनाञ्जनेन
सुवामितं साधुविरेचितं वा सुलङ्घितं वा मनुजं विदित्वा १९
पेयादिभिर्दीपनपाचनीयैः सम्यक्क्षुधार्तं समुपक्रमेत
आमं शकृद्वा निचितं क्रमेण भूयो विबद्धं विगुणानिलेन २०
प्रवर्तमानं न यथास्वमेनं विकारमानाहमुदाहरन्ति
तस्मिन् भवन्त्यामसमुद्भवे तु तृष्णाप्रतिश्यायशिरोविदाहाः २१
आमाशये शूलमथो गुरुत्वं हृल्लास उद्गारविघातनं च
स्तम्भः कटीपृष्ठपुरीषमूत्रे शूलोऽथ मूर्च्छा स शकृद्वमेच्च २२
श्वासश्च पक्वाशयजे भवन्ति लिङ्गानि चात्रालसकोद्भवानि
आमोद्भवे वान्तमुपक्रमेत संसर्गभक्तक्रमदीपनीयैः २३
अथेतरं यो न शकृद्वमेत्तमामं जयेत् स्वेदनपाचनैश्च
विसूचिकायां परिकीर्तितानि द्र व्याणि वैरेचनिकानि यानि २४
तान्येव वर्तीर्विरचेद्विचूर्ण्य महिष्यजावीभगवां तु मूत्रैः
स्विन्नस्य पायौ विनिवेश्य ताश्च चूर्णानि चैषां प्रधमेत्तु नाड्या २५
मूत्रेषु संसाध्य यथाविधानं द्र व्याणि यान्यूर्ध्वमधश्च यान्ति
क्वाथेन तेनाशु निरूहयेच्च मूत्रार्धयुक्तेन समाक्षिकेण २६
त्रिभण्डियुक्तं लवणप्रकुञ्चं दत्त्वा विरिक्तक्रममाचरेच्च
एष्वेव तैलेन च साधितेन प्राप्तं यदि स्यादनुवासयेच्च २७
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे विसूचिकाप्रतिषेधो नाम षट्पञ्चाशत्तमोऽध्यायः

सप्तपञ्चाशत्तमोऽध्यायः
अथातोऽरोचकप्रतिषेधमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
दोषैः पृथक् सह च चित्तविपर्ययाच्च भक्तायनेषु हृदि चावतते प्रगाढम्
नान्ने रुचिर्भवति तं भिषजो विकारं भक्तोपघातमिह पञ्चविधं वदन्ति ३
हृच्छूलपीडनयुतं विरसाननत्वं वातात्मके भवति लिङ्गमरोचके तु
हृद्दाहचोषबहुता मुखतिक्तता च मूर्च्छा सतृड् भवति पित्तकृते तथैव ४
कण्डूगुरुत्वकफसंस्रवसादतन्द्राः श्लेष्मात्मके मधुरमास्यमरोचके तु
सर्वात्मके पवनपित्तकफा बहूनि रूपाण्यथास्य हृदये समुदीरयन्ति ५
संरागशोकभयविप्लुतचेतसस्तु चिन्ताकृतो भवति सोऽशुचिदर्शनाच्च
वाते वचाम्बुवमनं कृतवान् पिबेच्च स्नेहैः सुराभिरथवोष्णजलेन चूर्णम् ६
कृष्णाविडङ्गयवभस्महरेणुभार्गीरास्नैलहिङ्गुलवणोत्तमनागराणाम्
पित्ते गुडाम्बुमधुरैर्वमनं प्रशस्तं स्नेहः ससैन्धवसितामधुसर्पिरिष्टः ७
निम्बाम्बुवामितवतः कफजेऽनुपानं राजद्रुमाम्बु मधुना तु सदीप्यकं स्यात्
चूर्णं यदुक्तमथवाऽनिलजे तदेव सर्वैश्च सर्वकृतमेवमुपक्रमेत ८
द्रा क्षापटोलविडवेत्रकरीरनिम्बमूर्वाभयाक्षबदरामलकेन्द्र वृक्षैः
बीजैः करञ्जनृपवृक्षभवैश्च पिष्टैर्लेहं पचेत् सुरभिमूत्रयुतं यथावत् ९
मुस्तां वचां त्रिकटुकं रजनीद्वयं च भार्गीं च कुष्ठमथ निर्दहनीं च पिष्ट्वा
मूत्रेऽविजे द्विरदमूत्रयुते पचेद्वा पाठां तुगामतिविषां रजनीं च मुख्याम् १०
मण्डूकिमर्कममृतां च सलाङ्गलाख्यां मूत्रे पचेत्तु महिषस्य विधानविद्वा
एतान्न सन्ति चतुरो लिहतस्तु लेहान् गुल्मारुचिश्वसनकण्ठहृदामयाश्च ११
सात्म्यान् स्वदेशरचितान् विविधांश्च भक्ष्यान्
पानानि मूलफलषाडवरागयोगान्
अद्याद्र सांश्च विविधान् विविधैः प्रकारै-
र्भुञ्जीत चापि लघुरूक्षमनःसुखानि १२
आस्थापनं विधिवदत्र विरेचनं च कुर्यान्मृदूनि शिरसश्च विरेचनानि
त्रीण्यूषणानि रजनीत्रिफलायुतानि चूर्णीकृतानि यवशूकविमिश्रितानि १३
क्षौद्रा युतानि वितरेन्मुखबोधनार्थमन्यानि तिक्तकटुकानि च भेषजानि
मुस्तादिराजतरुवर्गदशाङ्गसिद्धैः क्वाथैर्जयेन्मधुयुतैर्विविधैश्च लेहैः १४
मूत्रासवैर्गुडकृतैश्च तथा त्वरिष्टैः क्षारासवैश्च मधुमाधवतुल्यगन्धैः
स्यादेष एव कफवातहते विधिश्च शान्तिं गते हुतभुजि प्रशमाय तस्य १५
इच्छाभिघातभयशोकहतेऽन्तरग्नौ भावान् भवाय वितरेत् खलु शक्यरूपान्
अर्थेषु चाप्यपचितेषु पुनर्भवाय पौराणिकैः श्रुतिशतैरनुमानयेत्तम् १६
दैन्यं गते मनसि बोधनमत्र शस्तं
यद्यत् प्रियं तदुपसेव्यमरोचके तु १७
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रेऽरोचकप्रतिषेधो नाम सप्तपञ्चाशत्तमोऽध्यायः ५७

अष्टापञ्चाशत्तमोऽध्यायः
अथातो मूत्राघातप्रतिषेधमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
वातकुण्डलिकाऽष्ठीला वातबस्तिस्तथैव च
मूत्रातीतः सजठरो मूत्रोत्सङ्गः क्षयस्तथा ३
मूत्रग्रन्थिर्मूत्रशुक्रमुष्णवातस्तथैव च
मुत्रौकसादौ द्वौ चापि रोगा द्वादश कीर्तिताः ४
रौक्ष्याद्वेगविघाताद्वा वायुरन्तरमाश्रितः
मूत्रं चरति संगृह्य विगुणः कुण्डलीकृतः ५
सृजेदल्पाल्पमथवा सरुजस्कं शनैः शनैः
वातकुण्डलिकां तं तु व्याधिं विद्यात् सुदारुणम् ६
शकृन्मार्गस्य बस्तेश्च वायुरन्तरमाश्रितः
अष्ठीलावद्घनं ग्रन्थिं करोत्यचलमुन्नतम् ७
विण्मूत्रानिलसङ्गश्च तत्राध्मानं च जायते
वेदना च परा बस्तौ वाताष्ठीलेति तां विदुः ८
वेगं विधारयेद्यस्तु मूत्रस्याकुशलो नरः
निरुणद्धि मुखं तस्य बस्तेर्बस्तिगतोऽनिलः ९
मूत्रसङ्गो भवेत्तेन बस्तिकुक्षिनिपीडितः
वातबस्तिः स विज्ञेयो व्याधिः कृच्छ्रप्रसाधनः १०
वेगं सन्धार्य मूत्रस्य यो भूयः स्रष्टुमिच्छति
तस्य नाभ्येति यदि वा कथञ्चित्संप्रवर्तते ११
प्रवाहतो मन्दरुजमल्पमल्पं पुनः पुनः
मूत्रातीतं तु तं विद्यान्मूत्रवेगविघातजम् १२
मूत्रस्य विहते वेगे तदुदावर्तहेतुना
अपानः कुपितो वायुरुदरं पूरयेद्भृशम् १३
नाभेरधस्तादाध्मानं जनयेत्तीव्रवेदनम्
तं मूत्रजठरं विद्यादधःस्रोतोनिरोधनम् १४
बस्तौ वाऽप्यथवा नाले मणौ वा यस्य देहिनः
मूत्रं म्प्रवृत्तं सज्जेत सरक्तं वा प्रवाहतः १५
स्रवेच्छनैरल्पमल्पं सरुजं वाऽथ नीरुजम्
विगुणानिलजो व्याधिः स मूत्रोत्सङ्गसंज्ञितः १६
रूक्षस्य क्लान्तदेहस्य बस्तिस्थौ पित्तमारुतौ
सदाहवेदनं कृच्छ्रं कुर्यातां मूत्रसंक्षयम् १७
अभ्यन्तरे बस्तिमुखे वृत्तोऽल्पः स्थिर एव च
वेदनावानति सदा मूत्रमार्गनिरोधनः १८
जायते सहसा यस्य ग्रन्थिरश्मरिलक्षणः
स मुत्रग्रन्थिरित्येवमुच्यते वेदनादिभिः १९
प्रत्युपस्थितमूत्रस्तु मैथुनं योऽभिनन्दति
तस्य मूत्रयुतं रेतः सहसा संप्रवर्तते २०
पुरस्ताद्वाऽपि मूत्रस्य पश्चाद्वाऽपि कदाचन
भस्मोदकप्रतीकाशं मूत्रशुक्रं तदुच्यते २१
व्यायामाध्वातपैः पित्तं बस्तिं प्राप्यानिलावृतम्
बस्तिं मेढ्रं गुदं चैव प्रदहन् स्रावयेदधः २२
मूत्रं हारिद्र मथवा सरक्तं रक्तमेव वा
कृच्छ्रात् प्रवर्तते जन्तोरुष्णवातं वदन्ति तम् २३
विशदं पीतकं मूत्रं सदाहं बहलं तथा
शुष्कं भवति यच्चापि रोचनाचूर्णसन्निभम् २४
मूत्रौकसादं तं विद्याद्रो गं पित्तकृतं बुधः
पिच्छिलं संहतं श्वेतं तथा कृच्छ्रप्रवर्तनम् २५
शुष्कं भवति यच्चापि शङ्खचूर्णप्रपाण्डुरम्
मूत्रौकसादं तं विद्यादामयं द्वादशं कफात् २६
कषायकल्कसर्पींषि भक्ष्यान् लेहान् पयांसि च
क्षारमद्यासवस्वेदान् बस्तींश्चोत्तरसंज्ञितान् २७
विदध्यान्मतिमांस्तत्र विधिं चाश्मरिनाशनम्
मूत्रोदावर्तयोगांश्च कार्त्स्न्येनात्र प्रयोजयेत् २८
कल्कमेर्वारुबीजानामक्षमात्रं ससैन्धवम्
धान्याम्लयुक्तं पीत्वैव मूत्रकृच्छ्रात् प्रमुच्यते २९
सुरां सौवर्चलवतीं मूत्रकृच्छ्री पिबेन्नरः
मधु मांसोपदंशं वा पिबेद्वाऽप्यथ गौडिकम् ३०
पिबेत् कुङ्कुमकर्षं वा मधूदकसमायुतम्
रात्रिपर्युषितं प्रातस्तथा सुखमवाप्नुयात् ३१
दाडिमाम्लां युतां मुख्यामेलाजीरकनागरैः
पीत्वा सुरां सलवणां मूत्रकृच्छ्रात् प्रमुच्यते ३२
पृथक्पर्ण्यादिवर्गस्य मूलं गोक्षुरकस्य च
अर्धप्रस्थेन तोयस्य पचेत् क्षीरचतुर्गुणम् ३३
क्षीरावशिष्टं तच्छीतं सिताक्षौद्र युतं पिबेत्
नरो मारुतपित्तोत्थमूत्राघातनिवारणम् ३४
निष्पीड्य वाससा सम्यग्वर्चो रासभवाजिनोः
रसस्य कुडवं तस्य पिबेन्मूत्ररुजापहम् ३५
मुस्ताभयादेवदारुमूर्वाणां मधुकस्य च
पिबेदक्षसमं कल्कं मूत्रदोषनिवारणम् ३६
अभयामलकाक्षाणां कल्कं बदरसंमितम्
अम्भसाऽलवणोपेतं पिबेन्मूत्ररुजापहम् ३७
उदुम्बरसमं कल्कं द्रा क्षाया जलसंयुतम्
पिबेत् पर्युषितं रात्रौ शीतं मूत्ररुजापहम् ३८
निदिग्धिकायाः स्वरसं पिबेत् कुडवसंमितम्
मूत्रदोषहरं कल्यमथवा क्षौद्र संयुतम् ३९
प्रपीड्यामलकानां तु रसं कुडवसंमितम्
पीत्वाऽगदी भवेज्जन्तुर्मूत्रदोषरुजातुरः ४०
धात्रीफलरसेनैवं सूक्ष्मैलां वा पिबेन्नरः
पिष्ट्वऽथवा सुशीतेन शालितण्डुलवारिणा ४१
तालस्य तरुणं मूलं त्रपुसस्य रसं तथा
श्वेतं कर्कटकं चैव प्रातस्तु पयसा पिबेत् ४२
शृतं वा मधुरैः क्षीरं सर्पिर्मिश्रं पिबेन्नरः
मूत्रदोषविशुद्ध्यर्थं तथैवाश्मरिनाशनम् ४३
बलाश्वदंष्ट्राक्रौञ्चास्थिकोकिलाक्षकतण्डुलान्
शतपर्वकमूलं च देवदारु सचित्रकम् ४४
अक्षबीजं च सुरया कल्कीकृत्य पिबेन्नरः
मूत्रदोषविशुद्ध्यर्थं तथैवाश्मरिनाशनम् ४५
पाटलाक्षारमाहृत्य सप्तकृत्वः परिस्रुतम्
पिबेन्मूत्रविकारघ्नं संसृष्टं तैलमात्रया ४६
नलाश्मभेददर्भेक्षुत्रपुसैर्वारुबीजकान्
क्षीरे परिशृतान् तत्र पिबेत् सर्पिःसमायुतान् ४७
पाटल्या यावशूकाच्च पारिभद्रा त्तिलादपि
क्षारोदकेन मतिमान् त्वगेलोषणचूर्णकम् ४८
पिबेद्गुडेन मिश्रं वा लिह्याल्लेखान् पृथक् पृथक्
अत ऊर्ध्वं प्रवक्ष्यामि मूत्रदोषे क्रमं हितम् ४९
स्नेहस्वेदोपपन्नानां हितं तेषु विरेचनम्
ततः संशुद्धदेहानां हिताश्चोत्तरबस्तयः ५०
स्त्रीणामतिप्रसङ्गेन शोणितं यस्य दृश्यते
मैथुनोपरमस्तस्य बृंहणश्च विधिः स्मृतः ५१
ताम्रचूडवसा तैलं हितं चोत्तरबस्तिषु
विधानं तस्य पूर्वं हि व्यासतः परिकीर्तितम् ५२
क्षौद्रा र्धपात्रं दत्त्वा च पात्रं तु क्षीरसर्पिषः
शर्करायाश्च चूर्णं च द्रा क्षाचूर्णं च तत्समम् ५३
स्वयङ्गुप्ताफलं चैव तथैवेक्षुरकस्य च
पिप्पलीचूर्णसंयुक्तमर्धभागं प्रकल्पयेत् ५४
तदैकध्यं समानीय खजेनाभिप्रमन्थयेत्
ततः पाणितलं चूर्णं लीढ्वा क्षीरं ततः पिबेत् ५५
एतत् सर्पिः प्रयुञ्जानः शुद्धदेहो नरः सदा
मूत्रदोषाञ्जयेत् सर्वानन्ययोगैः सुदुर्जयान् ५६
जयेच्छोणितदोषांश्च वन्ध्या गर्भं लभेत च
नारी चैतत् प्रयुञ्जाना योनिदोषात् प्रमुच्यते ५७
बला कोलास्थि मधुकं श्वदंष्ट्राऽथ शतावरी
मृणालं च कशेरुश्च बीजानीक्षुरकस्य च ५८
सहस्रवीर्यांऽशुमती पयस्या सह कालया
शृगालविन्नाऽतिबला बृंहणीयो गणस्तथा ५९
एतानि समभागानि मतिमान् सह साधयेत्
चतुर्गुणेन पयसा गुडस्य तुलया सह ६०
द्रो णावशिष्टं तत् पूतं पचेत्तेन घृताढकम्
तत् सिद्धं कलशे स्थाप्यं क्षौद्र प्रस्थेन संयुतम् ६१
सर्पिरेतत् प्रयुञ्जानो मूत्रदोषात् प्रमुच्यते
तुगाक्षीर्याश्च चूर्णानि शर्करायास्तथैव च ६२
क्षौद्रे ण तुल्यान्यालोड्य प्रशस्तेऽहनि लेहयेत्
तस्य खादेद्यथाशक्ति मात्रां क्षीरं ततः पिबेत् ६३
शुक्रदोषाञ्जयेन्मर्त्यः प्राश्य सम्यक् सुयन्त्रितः
व्यवायक्षीणरेतास्तु सद्यः संलभते सुखम् ६४
ओजस्वी बलवान्मर्त्यः पिबन्नेव च हृष्यति
चित्रकः सारिवा चैव बला कालानुसारिवा ६५
द्रा क्षा विशाला पिप्पल्यस्तथा चित्रफला भवेत्
तथैव मधुकं पथ्यां दद्यादामलकानि च ६६
घृताढकं पचेदेभिः कल्कैः कर्षसमन्वितैः
क्षीरद्रो णे जलद्रो णे तत्सिद्धमवतारयेत् ६७
शीतं परिस्रुतं चैव शर्कराप्रस्थसंयुतम्
तुगाक्षीर्याश्च तत् सर्वं मतिमान् परिमिश्रयेत् ६८
ततो मितं पिबेत्काले यथादोषं यथाबलम्
वातरेताः श्लेष्मरेताः पित्तरेतास्तु यो भवेत् ६९
रक्तरेता ग्रन्थिरेताः पिबेदिच्छन्नरोगताम्
जीवनीयं च वृष्यं च सर्पिरेतद्बलावहम् ७०
प्रज्ञाहितं च धन्यं च सर्वरोगापहं शिवम्
सर्पिरेतत् प्रयुञ्जाना स्त्री गर्भं लभतेऽचिरात् ७१
असृग्दोषाञ्जयेच्चापि योनिदोषांश्च संहतान्
मूत्रदोषेषु सर्वेषु कुर्यादेतच्चिकित्सितम् ७२
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे मूत्राघातप्रतिषेधो नाम अष्टपञ्चाशत्तमोऽध्यायः ५८

ऊनषष्टितमोऽध्यायः
अथातो मूत्रकृच्छ्रप्रतिषेधमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
वातेन पित्तेन कफेन सर्वैस्तथाऽभिघातैः शकृदश्मरीभ्याम्
तथाऽपरः शर्करया सुकष्टो मूत्रोपघातः कथितोऽष्टमस्तु ३
अल्पमल्पं समुत्पीड्य मुष्कमेहनबस्तिभिः
फलद्भिरिव कृच्छ्रेण वाताघातेन मेहति ४
हारिद्र मुष्णं रक्तं वा मुष्कमेहनबस्तिभिः
अग्निना दह्यमानाभैः पित्ताघातेन मेहति ५
स्निग्धं शुक्लमनुष्णं च मुष्कमेहनबस्तिभिः
संहृष्टरोमा गुरुभिः श्लेष्माघातेन मेहति ६
दाहशीतरुजाविष्टो नानावर्णं मुहुर्मुहुः
ताम्यमानस्तु कृच्छ्रेण सन्निपातेन मेहति ७
मूत्रवाहिषु शल्येन क्षतेष्वभिहतेषु च
स्रोतःसु मूत्राघातस्तु जायते भृशवेदनः ८
वातबस्तेस्तु तुल्यानि तस्य लिङ्गानि लक्षयेत्
शकृतस्तु प्रतीधाताद्वायुर्विगुणतां गतः ९
आध्मानं च सशूलं च मूत्रसङ्गं करोति हि
अश्मरीहेतुकः पूर्वं मूत्राघात उदाहृतः १०
अश्मरी शर्करा चैव तुल्ये संभवलक्षणैः
शर्कराया विशेषं तु शृणु कीर्तयतो मम ११
पच्यमानस्य पित्तेन भिद्यमानस्य वायुना
श्लेष्मणोऽवयवा भिन्नाः शर्करा इति संज्ञिताः १२
हृत्पीडा वेपथुः शूलं कुक्षौ वह्निः सुदुर्बलः
ताभिर्भवति मूर्च्छा च मूत्राघातश्च दारुणः १३
मूत्रवेगनिरस्तासु तासु शाम्यति वेदना
यावदन्या पुनर्नैति गुडिका स्रोतसो मुखम् १४
शर्करासंभवस्यैतन्मूत्राघातस्य लक्षणम्
चिकित्सितमथैतेषामष्टानामपि वक्ष्यते १५
अश्मरीं च समाश्रित्य यदुक्तं प्रसमीक्ष्य तत्
यथादोषं प्रयुञ्जीत स्नेहादिमपि च क्रमम् १६
श्वदंष्ट्राश्मभिदौ कुम्भीं हपुषां कण्टकारिकाम्
बलां शतावरीं रास्नां वरुणं गिरिकर्णिकाम् १७
तथा विदारिगन्धादिं संहृत्य त्रैवृतं पचेत्
तैलं घृतं वा तत् पेयं तेन वाऽप्यनुवासनम् १८
दद्यादुत्तरबस्तिं च वातकृच्छ्रोपशान्तये
श्वदंष्ट्रास्वरसे तैलं सगुडक्षीरनागरम् १९
पक्त्वा तत् पूर्ववद्योज्यं तत्रानिलरुजापहम्
तृणोत्पलादिकाकोलीन्यग्रोधादिगणैः कृतम् २०
पीतं घृतं पित्तकृच्छ्रं नाशयेत् क्षीरमेव वा
दद्यादुत्तरबस्तिं च पित्तकृच्छ्रोपशान्तये २१
एभिरेव कृतः स्नेहस्त्रिविधेष्वपि बस्तिषु
हितं विरेचनं चेक्षुक्षीरद्रा क्षारसैर्युतम् २२
सुरसोषकमुस्तादौ वरुणादौ च यत् कृतम्
तैलं तथा यवाग्वादि कफाघाते प्रशस्यते २३
यथादोषोच्छ्रयं कुर्यादेतानेव च सर्वजे
फल्गुवृश्चीरदर्भाश्मसारचूर्णं च वारिणा २४
सुरेक्षुरसदर्भाम्बुपीतं कृच्छ्ररुजापहम्
तथाऽभिघातजे कुर्यात् सद्योव्रणचिकित्सितम् २५
मूत्रकृच्छ्रे शकृज्जाते कार्या वातहरी क्रिया
स्वेदावगाहावभ्यङ्गबस्तिचूर्णक्रियास्तथा २६
ये त्वन्ये तु तथा कृच्छ्रे तयोः प्रोक्तः क्रियाविधिः २७
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे मूत्रकृच्छ्रप्रतिषेधो नाम एकोनषष्टितमोऽध्यायः ५९

षष्टितमोऽध्यायः
अथातोऽमानुषोपसर्गप्रतिषेधमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
निशाचरेभ्यो रक्ष्यस्तु नित्यमेव क्षतातुरः
इति यत् प्रागभिहितं विस्तरस्तस्य वक्ष्यते ३
गुह्यानागतविज्ञानमनवस्थाऽसहिष्णुता
क्रिया वाऽमानुषी यस्मिन् सग्रहः परिकीर्त्यते ४
अशुचिं भिन्नमर्यादं क्षतं वा यदि वाऽक्षतम्
हिंस्युर्हिंसाविहारार्थं सत्कारार्थमथापि वा ५
असङ्ख्येया ग्रहगणा ग्रहाधिपतयस्तु ये
व्यज्यन्ते विविधाकारा भिद्यन्ते ते तथाऽष्टधा ६
देवास्तथा शत्रुगणाश्च तेषां गन्धर्वयक्षाः पितरो भुजङ्गाः
रक्षांसि या चापि पिशाचजातिरेषोऽष्टको देवगणो ग्रहाख्यः ७
संतुष्टः शुचिरपि चेष्टगन्धमाल्यो निस्तन्द्री ह्यवितथसंस्कृतप्रभाषी
तेजस्वी स्थिरनयनो वरप्रदाता ब्रह्मण्यो भवति नरः स देवजुष्टः ८
संस्वेदी द्विजगुरुदेवदोषवक्ता जिह्माक्षो विगतभयो विमार्गदृष्टिः
सन्तुष्टो भवति न चान्नपानजातैर्दुष्टात्मा भवति च देवशत्रुजुष्टः ९
हृष्टात्मा पुलिनवनान्तरोपसेवी स्वाचारः प्रियपरिगीतगन्धमाल्यः
नृत्यन् वै प्रहसति चारु चाल्पशब्दं गन्धर्वग्रहपरिपीडितो मनुष्यः १०
ताम्राक्षः प्रियतनुरक्तवस्त्रधारी तम्भीरो द्रुतमतिरल्पवाक् सहिष्णुः
तेजस्वी वदति च किं ददामि कस्मै यो यक्षग्रहपरिपीडितो मनुष्यः ११
प्रेतेभ्यो विसृजति संस्तरेषु पिण्डान् शान्तात्मा जलमपि चापसव्यवस्त्रः
मांसेप्सुस्तिलगुडपायसाभिकामस्तद्भुक्तो भवति पितृग्रहाभिभूतः १२
भूमौ यः प्रसरति सर्पवत् कदाचित् सृक्किण्यौ विलिखति जिह्वया तथैव
निद्रा लुर्गुडमधुदुग्धपायसेप्सुर्विज्ञेयो भवति भुजङ्गमेन जुष्टः १३
मांसासृग्विविधसुराविकारलिप्सुर्निर्लज्जो भृशमतिनिष्ठुरोऽतिशूरः
क्रोधालुर्विपुलबलो निशाविहारी शौचद्विड् भवति च रक्षसा गृहीतः १४
उद्धस्तः कृशपरुषश्चिरप्रलापी दुर्गन्धो भृशमशुचिस्तथाऽतिलोलः
बह्वाशी विजनहिमाम्बुरात्रिसेवी व्याविग्नो भ्रमति रुदन् पिशाचजुष्टः १५
स्थूलाक्षस्त्वरितगतिः स्वफेनलेही निद्रा लुः पतति च कम्पते च योऽति
यश्चाद्रि द्विरदनगादिविच्युतः सन् संसृष्टो न भवति वार्धकेन जुष्टः १६
देवग्रहाः पौर्णमास्यामसुराः सन्ध्ययोरपि
गन्धर्वाः प्रायशोऽष्टम्यां यक्षाश्च प्रतिपद्यथ १७
कृष्णक्षये च पितरः पञ्चम्यामपि चोरगाः
रक्षांसि निशि पैशाचाश्चतुर्दश्यां विशन्ति च १८
दर्पणादीन् यथा छाया शितोष्णं प्राणिनो यथा
स्वमणिं भास्करस्योस्रा यथा देहं च देहधृक्
विशन्ति च न दृश्यन्ते ग्रहास्तद्वच्छरीरिणम् १९
तपांसि तीव्राणि तथैव दानं व्रतानि धर्मो नियमाश्च सत्यम्
गुणास्तथाऽष्टावपि तेषु नित्या व्यस्ताः समस्ताश्च यथाप्रभावम् २०
न ते मनुष्यैः सह संविशन्ति न वा मनुष्यान् क्वचिदाविशन्ति
ये त्वाविशन्तीति वदन्ति मोहात्ते भूतविद्याविषयादपोह्याः २१
तेषां ग्रहाणां परिचारका ये कोटीसहस्रायुतपद्मसंख्याः
असृग्वसामांसभुजः सुभीमा निशाविहाराश्च तमाविशन्ति २२
निशाचराणां तेषां हि ये देवगणमाश्रिताः
ते तु तत्सत्त्वसंसर्गाद्विज्ञेयास्तु तदञ्जनाः २३
देवग्रहा इति पुनः प्रोच्यन्तेऽशुचयश्च ये
देववच्च नमस्यन्ते प्रत्यर्थ्यन्ते च देववत् २४
स्वामिशीलक्रियाचाराः क्रम एष सुरादिषु
निरृतेर्या दुहितरस्तासां स प्रसवः स्मृतः २५
सत्यत्वादपवृत्तेषु वृत्तिस्तेषां गणैः कृता
हिंसाविहारा ये केचिद्देवभावमुपाश्रिताः २६
भूतानीति कृता संज्ञा तेषां संज्ञाप्रवक्तृभिः
ग्रहसंज्ञानि भूतानि यस्माद्वेत्त्यनया भिषक् २७
विद्यया भूतविद्यात्वमत एव निरुच्यते
तेषां शान्त्यर्थमन्विच्छन् वैद्यस्तु सुसमाहितः २८
जपैः सनियमैर्होमैरारभेत चिकित्सितुम्
रक्तानि गन्धमाल्यानि बीजानि मधुसर्पिषी २९
भक्ष्याश्च सर्वे सर्वेषां सामान्यो विधिरुच्यते
वस्त्राणि गन्धमाल्यानि मांसानि रुधिराणि च ३०
यानि येषां यथेष्टानि तानि तेभ्यः प्रदापयेत्
हिंसन्ति मनुजान् येषु प्रायशो दिवसेषु तु ३१
दिनेषु तेषु देयानि तद्भूतविनिवृत्तये
देवग्रहे देवगृहे हुत्वाऽग्निं प्रापयेद्बलिम् ३२
कुशस्वस्तिकपूपाज्यच्छत्रपायससंभृतम्
असुराय यथाकालं विदध्याच्चत्वरादिषु ३३
गन्धर्वस्य गवां मध्ये मद्यमांसाम्बुजाङ्गलम्
हृद्ये वेश्मनि यक्षस्य कुल्माषासृक्सुरादिभिः ३४
अतिमुक्तककुन्दाब्जैः पुष्पैश्च वितरेद्बलिम्
नद्यां पितृग्रहायेष्टं कुशास्तरणभूषितम् ३५
तत्रैवोपहरेच्चापि नागाय विविधं बलिम्
चतुष्पथे राक्षसस्य भीमेषु गहनेषु वा ३६
शून्यागारे पिशाचस्य तीव्रं बलिमुपाहरेत्
पूर्वमाचरितैर्मन्त्रैर्भूतविद्यानिदर्शितैः ३७
न शक्या बलिभिर्जेतुं योगैस्तान् समुपाचरेत्
अजर्क्षचर्मरोमाणि शल्यकोलूकयोस्तथा ३८
हिङ्गु मूत्रं च बस्तस्य धूममस्य प्रयोजयेत्
एतेन शाम्यति क्षिप्रं बलवानपि यो ग्रहः ३९
गजाह्वपिप्पलीमूलव्योषामलकसर्षपान्
गोधानकुलमार्जारऋष्यपित्तप्रपेषितान् ४०
नस्याभ्यञ्जनसेकेषु विदध्याद्योगतत्त्ववित्
खराश्वाश्वतरोलूककरभश्वशृगालजम् ४१
पुरीषं गृध्रकाकानां वराहस्य च पेषयेत्
बस्तमूत्रेण तत्सिद्धं तैलं स्यात् पूर्ववद्धितम् ४२
शिरीषबीजं लशुनं शुण्ठीं सिद्धार्थकं वचाम्
मञ्जिष्ठां रजनीं कृष्णां बस्तमूत्रेण पेषयेत् ४३
वर्त्यश्छायाविशुष्कास्ताः सपित्ता नयनाञ्जनम्
नक्तमालफलं व्योषं मूलं श्योनाकबिल्वयोः ४४
हरिद्रे च कृता वर्त्यः पूर्ववन्नयनाञ्जनम्
सैन्धवं कटुकां हिङ्गुं वयःस्थां च वचामपि
बस्तमूत्रेण संपिष्टं मत्स्यपित्तेन पूर्ववत् ४५
ये ये ग्रहा न सिध्यन्ति सर्वेषां नयनाञ्जनम्
पुराणसर्पिर्लशुनं हिङ्गु सिद्धार्थकं वचा ४६
गोलोमी चाजलोमी च भूतकेशी जटा तथा
कुक्कुटा सर्पगन्धा च तथा काणविकाणिके ४७
वज्रप्रोक्ता वयःस्था च शृङ्गी मोहनवल्लिका
अर्कमूलं त्रिकटुकं लता स्रोतोजमञ्जनम् ४८
नैपाली हरितालं च रक्षोघ्ना ये च कीर्तिताः
सिंहव्याघ्रर्क्षमार्जारद्वीपिवाजिनवां तथा ४९
श्वाविच्छल्यकगोधानामुष्ट्रस्य नकुलस्य च
विट्त्वग्रोमवसामूत्ररक्तपित्तनखादयः ५०
अस्मिन् वर्गे भिषक् कुर्यात्तैलानि च घृतानि च
पानाभ्यञ्जननस्येषु तानि योज्यानि जानता ५१
अवपीडेऽञ्जने चैव विदध्याद्गुटिकीकृतम्
विदधीत परीषेके क्वथितं चूर्णितं तथा ५२
उद्धूलने श्लक्ष्णपिष्टं प्रदेहे चावचारयेत्
एष सर्वविकारांस्तु मानासानपराजितः ५३
हन्यादल्पेन कालेन स्नेहादिरपि च क्रमः
न चाचौक्षं प्रयुञ्जीत प्रयोगं देवताग्रहे ५४
ऋते पिशाचादन्यत्र प्रतिकूलं न चाचरेत्
वैद्यातुरौ निहन्युस्ते ध्रुवं क्रुद्धा महौजसः ५५
हिताहितीये यच्चोक्तं नित्यमेव समाचरेत्
ततः प्राप्स्यति सिद्धिं च यशश्च विपुलं भिषक् ५६
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते भूतविद्यातन्त्रेऽमानुषोपसर्गप्रतिषेधो नाम षष्टितमोऽध्यायः ६०

एकषष्टितमोऽध्यायः
अथातोऽपस्मारप्रतिषेधमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
स्मृतिर्भूतार्थविज्ञानमपश्च परिवर्जने
अपस्मार इति प्रोक्तस्ततोऽयं व्याधिरन्तकृत् ३
मिथ्यातियोगेन्द्रि यार्थकर्मणामभिसेवनात्
विरुद्धमलिनाहारविहारकुपितैर्मलैः ४
वेगनिग्रहशीलानामहिताशुचिभोजिनाम्
रजस्तमोभिभूतानां गच्छतां च रजस्वलाम् ५
तथा कामभयोद्वेगक्रोधशोकादिभिर्भृशम्
चेतस्यभिहते पुंसामपस्मारोऽभिजायते ६
हृत्कम्पः शून्यता स्वेदो ध्यानं मूर्च्छा प्रमूढता
निद्रा नाशश्च तस्मिंस्तु भविष्यति भवन्त्यथ ७
संज्ञावहेषु स्रोतःसु दोषव्याप्तेषु मानवः
रजस्तमःपरीतेषु मूढो भ्रान्तेन चेतसा ८
विक्षिपन् हस्तपादं च विजिह्मभ्रूर्विलोचनः
दन्तान् खादन् वमन् फेनं विवृताक्षः पतेत् क्षितौ ९
अल्पकालान्तरम् चापि पुनः संज्ञां लभेत सः
सोऽपस्मार इति प्रोक्तः स च दृष्टश्चतुर्विधः १०
वातपित्तकफैर्नॄणां चतुर्थः सन्निपाततः
वेपमानो दशन् दन्तान् श्वसन् फेनं वमन्नपि ११
यो ब्रूयाद्विकृतं सत्त्वं कृष्णं मामनुधावति
ततो मे चित्तनाशः स्यात् सोऽपस्मारोऽनिलात्मकः १२
तृट्तापस्वेदमूर्च्छार्तो धुन्वन्नङ्गानि विह्वलः
यो ब्रूयाद्विकृतं सत्त्वं पीतं मामनुधावति १३
ततो मे चित्तनाशः स्यात् स पित्तभव उच्यते
शीतहृल्लासनिद्रा र्तः पतन् भूमौ वमन् कफम् १४
यो ब्रूयाद्विकृतं सत्त्वं शुक्लं मामनुधावति
ततो मे चित्तनाशः स्यात् सोऽपस्मारः कफात्मकः १५
हृदि तोदस्तृडुत्क्लेदस्त्रिष्वप्येतेषु संख्यया
प्रलापः कूजनं क्लेशः प्रत्येकं तु भवेदिह १६
सर्वलिङ्गसमवायः सर्वदोषप्रकोपजे
अनिमित्तागमाद्व्याधेर्गमनादकृतेऽपि च १७
आगमाच्चाप्यपस्मारं वदन्त्यन्ये न दोषजम्
क्रमोपयोगाद्दोषाणां क्षणिकत्वात्तथैव च १८
आगमाद्वैश्वरूप्याच्च स तु निर्वर्ण्यते बुधैः
देवे वर्षत्यपि यथा भूमौ बीजानि कानिचित् १९
शरदि प्रतिरोहन्ति तथा व्याधिसमुद्भवः
स्थायिनः केचिदल्पेन कालेनाभिप्रवर्धिताः २०
दर्श्यन्ति विकारांस्तु विश्वरूपान्निसर्गतः
अपस्मारो महाव्याधिस्तस्माद्दोषज एव तु २१
तस्य कार्यो विधिः सर्वो य उन्मादेषु वक्ष्यते
पुराणसर्पिषः पानमभ्यङ्गश्चैव पूजितः २२
उपयोगो ग्रहोक्तानां योगानां तु विशेषतः
ततः सिध्यन्ति ते सर्वे योगैरन्यैश्च साधयेत्
शिग्रुकट्वङ्गकिण्वाहिनिम्बत्वग्रससाधितम् २३
चतुर्गुणे गवां मूत्रे तैलमभ्यञ्जने हितम्
गोधानकुलनागानां पृषतर्क्षगवामपि २४
पित्तेषु सिद्धं तैलं च पानाभ्यङ्गेषु पूजितम्
तीक्ष्णैरुभयतोभागैः शिरश्चापि विशोधयेत् २५
पूजां रुद्र स्य कुर्वीत तद्गणानां च नित्यशः
वातिकं बस्तिभिश्चापि पैत्तिकं तु विरेचनैः २६
कफजं वमनैर्धीमानपस्मारमुपाचरेत्
कुलत्थयवकोलानि शणबीजं पलङ्कषाम् २७
जटिलां पञ्चमूल्यौ द्वे पथ्यां चोत्क्वाथ्य यत्नतः
बस्तमूत्रयुतं सर्पिः पचेत्तद्वातिके हितम् २८
काकोल्यादिप्रतीवापं सिद्धं च प्रथमे गणे
पयोमधुसितायुक्तं घृतं तत् पैत्तिके हितम् २९
कृष्णावचामुस्तकाद्यैर्युक्तमारग्वधादिके
पक्वं च मूत्रवर्गे तु श्लेष्मापस्मारिणे हितम् ३०
सुरद्रुमवचाकुष्ठसिद्धार्थव्योषहिङ्गुभिः
मञ्जिष्ठारजनीयुग्मसमङ्गात्रिफलाम्बुदैः ३१
करञ्जबीजशैरीषगिरिकर्णीहुताशनैः
सिद्धं सिद्धार्थकं नाम सर्पिर्मूत्रचतुर्गुणम् ३२
कृमिकुष्ठगरश्वासबलासविषमज्वरान्
सर्वभूतग्रहोन्मादानपस्मारांश्च नाशयेत् ३३
दशमूलेन्द्र वृक्षत्वङ्मूर्वाभार्गीफलत्रिकैः
शम्पाकश्रेयसीसप्तपर्णापामार्गफल्गुभिः ३४
शृतैः कल्कैश्च भूनिम्बपूतीकव्योषचित्रकैः
त्रिवृत्पाठानिशायुग्मसारिवाद्वयपौष्करैः ३५
कटुकायासदन्त्युग्रानीलिनीक्रिमिशत्रुभिः
सर्पिरेभिश्च गोक्षीरदधिमूत्रशकृद्र सैः ३६
साधितं पञ्चगव्याख्यं सर्वापस्मारभूतनुत्
चातुर्थकक्षयश्वासानुन्मादांश्च नियच्छति ३७
भार्गीशृते पचेत् क्षीरे शालितण्डुलपायसम्
त्र्यहं शुद्धाय तं भोक्तुं वराहायोपकल्पयेत् ३८
ज्ञात्वा च मधुरीभूतं तं विशस्यान्नमुद्धरेत्
त्रीन् भागांस्तस्य चूर्णस्य किण्वभागेन संसृजेत् ३९
मण्डोदकार्थे देयश्च भार्गीक्वाथः सुशीतलः
शुद्धे कुम्भे निदध्याच्च संभारं तं सुरां ततः ४०
जातगन्धां जातरसां पाययेदातुरं भिषक्
सिरां विध्येदथ प्राप्तां मङ्गल्यानि च धारयेत् ४१
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते भूतविद्यातन्त्रेऽपस्मारप्रतिषेधो नाम एकषष्टितमोऽध्यायः ६१

द्विषष्टितमोऽध्यायः
अथात उन्मादप्रतिषेधमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
मदयन्त्युद्धता दोषा यस्मादुन्मार्गमाश्रिताः
मानसोऽयमतो व्याधिरुन्माद इति कीर्तितः ३
एकैकशः समस्तैश्च दोषैरत्यर्थमूर्च्छितैः
मानसेन च दुःखेन स पञ्चविध उच्यते ४
विषाद्भवति षष्ठश्च यथास्वं तत्र भेषजम्
स चाप्रवृद्धस्तरुणो मदसंज्ञां बिभर्ति च ५
मोहोद्वेगौ स्वनः श्रोत्रे गात्राणामपकर्षणम्
अत्युत्साहोऽरुचिश्चान्ने स्वप्ने कलुषभोजनम् ६
वायुनोन्मथनं चापि भ्रमश्चक्रगतस्य वा
यस्य स्यादचिरेणैव उन्मादं सोऽधिगच्छति ७
रूक्षच्छविः परुषवाग्धमनीततो वा
शीतातुरः कृशतनुः स्फुरिताङ्गसन्धिः
आस्फोटयत्यटति गायति नृत्यशीलो
विक्रोशति भ्रमति चाप्यनिलप्रकोपात् ८
तृट्स्वेददाहबहुलो बहुभुग्विनिद्र -
श्छायाहिमानिलजलान्तविहारसेवी
तीक्ष्णो हिमाम्बुनिचयेऽपि स वह्निशङ्की
पित्ताद्दिवा नभसि पश्यति तारकाश्च ९
छर्द्यग्निसादसदनारुचिकासयुक्तो
योषिद्विविक्तरतिरल्पमतिप्रचारः
निद्रा परोऽल्पकथनोऽल्पभुगुष्णसेवी
रात्रौ भृशं भवति चापि कफप्रकोपात् १०
सर्वात्मके पवनपित्तकफा यथास्वं
संहर्षिता इव च लिङ्गमुदीरयन्ति ११
चौरैर्नरेन्द्र पुरुषैररिभिस्तथाऽन्यै-
र्वित्रासितस्य धनबान्धवसंक्षयाद्वा
गाढं क्षते मनसि च प्रियया रिरंसो-
र्जायेत चोत्कटतरो मनसो विकारः १२
चित्रं स जल्पति मनोनुगतं विसंज्ञो
गायत्यथो हसति रोदिति मूढसंज्ञः
रक्तेक्षणो हतबलेन्द्रि यभाः सुदीनः
श्यावाननो विषकृतेऽथ भवेत् परासुः १३
स्निग्धं स्विन्नं तु मनुजमुन्मादार्तं विशोधयेत्
तीक्ष्णैरुभयतोभागैः शिरसश्च विरेचनैः १४
विविधैरवपीडैश्च सर्षपस्नेहसंयुतैः
योजयित्वा तु तच्चूर्णं घ्राणे तस्य प्रयोजयेत् १५
सततं धूपयेच्चैनं श्वगोमांसैः सुपूतिभिः
सर्षपानां च तैलेन नस्याभ्यङ्गौ हितौ सदा १६
दर्शयेदद्भुतान्यस्य वदेन्नाशं प्रियस्य वा
भीमाकारैर्नरैर्नागैर्दान्तैर्व्यालैश्च निर्विषैः १७
भीषयेत् संयतं पाशैः कशाभिर्वाऽथ ताडयेत्
यन्त्रयित्वा सुगुप्तं वां त्रासयेत्तं तृणाग्निना १८
जलेन तर्जयेद्वाऽपि रज्जुघातैर्विभावयेत्
बलवांश्चापि संरक्षेत् जलेऽन्तः परिवासयेत्
प्रतुदेदारया चैनं मर्माघातं विवर्जयेत्
वेश्मनोऽन्तः प्रविश्यैनं रक्षंस्तद्वेश्म दीपयेत् १९
सापिधाने जरत्कूपे सततं वा निवासयेत्
त्र्यहात्त्र्यहाद्यवागूश्च तर्पणान् वा प्रदापयेत् २०
केवलानम्बुयुक्तान् वा कुल्माषान् वा बहुश्रुतः
हृद्यं यद्दीपनीयं च तत्पथ्यम् तस्य भोजयेत् २१
---
ब्राह्मीमैन्द्रीं विडङ्गानि व्योषं हिङ्गु सुरां जटाम्
विषघ्नीं लशुनं रास्नां विशल्यां सुरसां वचाम् ३०
ज्योतिष्मतीं नागरं च अनन्तामभयां तथा
सौराष्ट्रीं च समांशानि गजमूत्रेण पेषयेत् ३१
छायाविशुष्कास्तद्वर्तीर्योजयेद्विधिकोविदः
अवपीडेऽञ्जनेऽभ्यङ्गे नस्ये धूमे प्रलेपने ३२
उरोपाङ्गललाटेषु सिराश्चास्य विमोक्षयेत्
अपस्मारक्रियां चापि ग्रहोद्दिष्टां च कारयेत् ३३
शान्तदोषं विशुद्धं च स्नेहबस्तिभिराचरेत्
उन्मादेषु च सर्वेषु कुर्याच्चित्तप्रसादनम्
मृदुपूर्वां मदेऽप्येवं क्रियां मृद्वीं प्रयोजयेत् ३४
शोकशल्यं व्यपनयेदुन्मादे पञ्चमे भिषक्
विषजे मृदुपूर्वां च विषघ्नीं कारयेत् क्रियाम् ३५
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते भूतविद्यातन्त्रे उन्मादप्रतिषेधो नाम द्विषष्टितमोऽध्यायः ६२

त्रिषष्टितमोऽध्यायः
अथातो रसभेदविकल्पमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
दोषाणां पञ्चदशधा प्रसरोऽभिहितस्तु यः
त्रिषष्ट्या रसभेदानां तत्प्रयोजनमुच्यते ३
अविदग्धा विदग्धाश्च भिद्यन्ते ते त्रिषष्टिधा
रसनेदत्रिषष्टिं तु वीक्ष्य वीक्ष्यावचारयेत् ४
एकैकेनानुगमनं भागशो यदुदीरितम्
दोषाणां तत्र मतिमान् त्रिषष्टिं तु प्रयोजयेत् ५
यथाक्रमप्रवृत्तानां द्विकेषु मधुरो रसः
पञ्चानुक्रमते योगानम्लश्चतुर एव तु ६
त्रींश्चानुगच्छति रसो लवणः कटुको द्वयम्
तिक्तः कषायमन्वेति ते द्विका दश पञ्च च ७
तद्यथा--मधुराम्लः १ मधुरलवणः २ मधुरकटुकः ३ मधुरतिक्तः ४ मधुरकषायः ५ एते पञ्चानुक्रान्ता मधुरेण अम्ललवणः १ अम्लकटुकः २ अम्लतिक्तः ३ अम्लकषायः ४ एते चत्वारोऽनुक्रान्ता अम्लेन लवणकटुकः १ लवणतिक्तः २ लवणकषायः ३ एते त्रयोऽनुक्रान्ता लवणेन कटुतिक्तः १ कटुकषायः २ द्वावेतावनुक्रान्तौ कटुकेन तिक्तकषायः १ एक एवानुक्रान्तस्तिक्तेन एवमेते पञ्चदश द्विकसंयोगा व्याख्याताः ८
त्रिकान् वक्ष्यामः--
आदौ प्रयुज्यमानस्तु मधुरो दश गच्छति
षडम्लो लवणस्तस्मादर्धमेकं तथा कटुः ९
तद्यथामधुराम्ललवणः १ मधुराम्लकटुकः २ मधुराम्लतिक्तः ३ मधुराम्लकषायः ४ मधुरलवणकटुकः ५ मधुरलवणतिक्तः ६ मधुरलवणकषायः ७ मधुरकटुकतिक्तः ८ मधुरकटुकषायः ९ मधुरतिक्तकषायः १० एवमेषां दशानां त्रिकसंयोगानामादौ मधुरः प्रयुज्यते अम्ललवणकटुकः १ अम्ललवणतिक्तः २ अम्ललवणकषायः ३ अम्लकटुतिक्तः ४ अम्लकटुकषायः ५ अम्लतिक्तकषायः ६ एवमेषां षण्णामादावम्लः प्रयुज्यते लवणकटुतिक्तः १ लवणकटुकषायः २ लवणतिक्तकषायः ३ एवमेषां त्रयाणामादौ लवणः प्रयुज्यते कटुतिक्तकषायः १ एवमेकस्यादौ कटुकः प्रयुज्यते एवमेते त्रिकसंयोगा विंशतिर्व्याख्याताः १०
चतुष्कान् वक्ष्यामः --
चतुष्करससंयोगान्मधुरो दश गच्छति
चतुरोऽम्लोऽनुगच्छेच्च लवणस्त्वेकमेव तु ११
मधुराम्ललवणकटुकः १ मधुराम्ललवणतिक्तः २ मधुराम्ललवणकषायः ३ मधुराम्लकटुकतिक्तः ४ मधुराम्लकटुकषायः ५ मधुराम्लतिक्तकषायः ६ मधुरलवणकटुकतिक्तः ७ मधुरलवणकटुकषायः ८ मधुरलवणतिक्तकषायः ९ मधुरकटुतिक्तकषायः १० एवमेषां दशानामादौ मधुरः प्रयुज्यते अम्ललवणकटुतिक्तः १ अम्ललवणकटुकषायः २ अम्ललवणतिक्तकषायः ३ अम्लकटुतिक्तकषायः ४ एवमेषां चतुर्णामादावम्लः लवणकटुतिक्तकषायः १ एवमेकस्यादौ लवणः एवमेते चतुष्करससंयोगाः पञ्चदश कीर्तिताः १२
पञ्चकान् वक्ष्यामः --
पञ्चकान् पञ्च मधुर एकमम्लस्तु गच्छति १३
मधुराम्ललवणकटुतिक्तः १ मधुराम्ललवणकटुकषायः २ मधुराम्ललवणतिक्तकषायः ३ मधुराम्लकटुतिक्तकषायः ४ मधुरलवणकटुतिक्तकषायः ५ एवमेषां पञ्चानामादौ मधुरः प्रयुज्यतेअम्ललवणकटुतिक्तकषायः १ एवमेकस्यादावम्लः एवमेते षट् पञ्चकसंयोगा व्याख्याताः १४
षट्कमेकं वक्ष्यामः एकस्तु षट्कसंयोगः--मधुराम्ललवणकटुतिक्तकषायः एष एक एव षट्संयोगः १५
एकैकश्च षड्रसा भवन्ति--मधुरः १ अम्लः २ लवणः ३ कटुकः ४ तिक्तः ५ कषायः ६ इति १६
भवन्ति चात्र--
एषा त्रिषष्टिर्व्याख्याता रसानां रसचिन्तकैः
दोषभेदत्रिषष्ट्यां तु प्रयोक्तव्या विचक्षणैः १७
इति सुश्रुतसंहितायामुत्तरतन्त्रे तन्त्रभूषणाध्यायेषु रसभेदविकल्पाध्यायो नाम त्रिषष्टितमोऽध्यायः ६३

चतुःषष्टितमोऽध्यायः
अथातः स्वस्थवृत्तमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
सूत्रस्थाने समुद्दिष्टः स्वस्थो भवति यादृशः
तस्य यद्र क्षणं तद्धि चिकित्सायाः प्रयोजनम् ३
तस्य यद्वृत्तमुक्तं हि रक्षणं च मयाऽऽदितः
तस्मिन्नर्थाः समासोक्ता विस्तरेणेह वक्ष्यते ४
यस्मिन् यस्मिन्नृतौ ये ये दोषाः कुप्यन्ति देहिनाम्
तेषु तेषु प्रदातव्याः रसास्ते ते विजानता ५
प्रक्लिन्नत्वाच्छरीराणां वर्षासु भिषजा खलु
मन्देऽग्नौ कोपमायान्ति सर्वेषां मारुतादयः ६
तस्मात् क्लेदविशुद्ध्यर्थं दोषसंहरणाय च
कषायतिक्तकटुकै रसैर्युक्तमपद्र वम् ७
नातिस्निग्धं नातिरूक्षमुष्णं दीपनमेव च
देयमन्नं नृपतये यज्जलं चोक्तमादितः ८
तप्तावरतमम्भो वा पिबेन्मधुसमायुतम्
अह्नि मेघानिलाविष्टेऽत्यर्थशीताम्बुसङ्कुले ९
तरुणत्वाद्विदाहं च गच्छन्त्योषधयस्तदा
मतिमांस्तन्निमित्तं च नातिव्यायाममाचरेत् १०
अत्यम्बुपानावश्यायग्राम्यधर्मातपांस्त्यजेत्
भूबाष्पपरिहारार्थं शयीत च विहायसि ११
शीते साग्नौ निवाते च गुरुप्रावरणे गृहे
यायान्नागवधूभिश्च प्रशस्तागुरुभूषितः १२
दिवास्वप्नमजीर्णं च वर्जयेत्तत्र यत्नतः
सेव्याः शरदि यत्नेन कषायस्वादुतिक्तकाः १३
क्षीरेक्षुविकृतिक्षौद्र शालिमुद्गादिजाङ्गलाः
श्वेतस्रजश्चन्द्र पादाः प्रदोषे लघु चाम्बरम् १४
सलिलं च प्रसन्नत्वात् सर्वमेव तदा हितम्
सरःस्वाप्लवनं चैव कमलोत्पलशालिषु १५
प्रदोषे शशिनः पादाश्चन्दनं चानुलेपनम्
तिक्तस्य सर्पिषः पानैरसृक्स्रावैश्च युक्तितः १६
वर्षासूपचितं पित्तं हरेच्चापि विरेचनैः
नोपेयात्तीक्ष्णमम्लोष्णं क्षारं स्वप्नं दिवाऽतपम् १७
रात्रौ जागरणं चैव मैथुनं चापि वर्जयेत्
हेमन्ते लवणक्षारतिक्ताम्लकटुकोत्कटम् २३
ससर्पिस्तैलमहिममशनं हितमुच्यते
तीक्ष्णान्यपि च पानानि पिबेदगुरुभूषितः २४
तैलाक्तस्य सुखोष्णे च वारिकोष्ठेऽवगाहनम्
साङ्गारयाने महति कौशेयास्तरणास्तृते २५
शयीत शयने तैस्तैर्वृतो गर्भगृहोदरे
स्त्रीः श्लिष्ट्वाऽगुरुधूपाढ्याः पीनोरुजघनस्तनीः २६
प्रकामं च निषेवेत मैथुनं तर्पितो नृपः
एष एव विधिः कार्यः शिशिरे समुदाहृतः ३१
तीक्ष्णरूक्षकटुक्षारकषायं कोष्णमद्र वम्
यवमुद्गमधुप्रायं वसन्ते भोजनं हितम् ३७
व्यायामोऽत्र नियुद्धाध्वशिलानिर्घातजो हितः
उत्सादनं तथा स्नानं वनिताः काननानि च ३८
सेवेत निर्हरेच्चापि हेमन्तोपचितं कफम्
शिरोविरेकवमननिरूहकवलादिभिः ३९
वर्जयेन्मधुरस्निग्धदिवास्वप्नगुरुद्र वान्
व्यायाममुष्णमायासं मैथुनं परिशोषि च ४०
रसांश्चाग्निगुणोद्रि क्तान् निदाघे परिवर्जयेत्
सरांसि सरितो वापीर्वनानि रुचिराणि च ४१
चन्दनानि परार्ध्यानि स्रजः सकमलोत्पलाः
तालवृन्तानिलाहारांस्तथा शीतगृहाणि च ४२
घर्मकाले निषेवेत वासांसि सुलघूनि च
शर्कराखण्डदिग्धानि सुगन्धीनि हिमानि च ४३
पानकानि च सेवेत मन्थांश्चापि सशर्करान्
भोजनं च हितं शीतं सघृतं मधुरद्र वम् ४४
शृतेन पयसा रात्रौ शर्करामधुरेण च
प्रत्यग्रकुसुमाकीर्णे शयने हर्म्यसंस्थिते ४५
शयीत चन्दनार्द्राङ्गः स्पृश्यमानोऽनिलैः सुखैः
तापात्यये हिता नित्यं रसा ये गुरवस्त्रयः ४६
पयो मांसरसाः कोष्णास्तैलानि च घृतानि च
बृंहणं चापि यत्किञ्चिदभिष्यन्दि तथैव च ४७
निदाघोपचितं चैव प्रकुप्यन्तं समीरणम्
निहन्यादनिलघ्नेन विधिना विधिकोविदः ४८
नदीजलं रूक्षमुष्णमुदमन्थं तथाऽतपम्
व्यायामं च दिवास्वप्नं व्यवायं चात्र वर्जयेत् ४९
नवान्नरूक्षशीताम्बुसक्तूंश्चापि विवर्जयेत्
यवषष्टिकगोधूमान् शालींश्चाप्यनवांस्तथा ५०
हर्म्यमध्ये निवाते च भजेच्छय्यां मृदूत्तराम्
सविषप्राणिविण्मूत्रलालादिष्ठीवनादिभिः ५१
समाप्लुतं तदा तोयमान्तरीक्षं विषोपमम्
वायुना विषदुष्टेन प्रावृषेण्येन दूषितम् ५२
तद्धि सर्वोपयोगेषु तस्मिन् काले विवर्जयेत्
अरिष्टासवमैरेयान् सोपदंशांस्तु युक्तितः ५३
पिबेत् प्रावृषि जीर्णांस्तु रात्रौ तानपि वर्जयेत्
निरूहैर्बस्तिभिश्चान्यैस्तथाऽन्यैर्मारुतापहैः ५४
कुपितं शमयेद्वायुं वार्षिकं चाचरेद्विधिम्
ऋतावृतौ य एतेन विधिना वर्तते नरः ५५
घोरानृतुकृतान् रोगान्नाप्नोति स कदाचन
अत ऊर्ध्वं द्वादशाशनप्रविचारान् वक्ष्यामः
तत्र शीतोष्णस्निग्धरूक्षद्र वशुष्कैककालिकद्विकालिकौषधयुक्तमात्राहीनदोषप्रशमनवृत्त्यर्थाः ५६
तृष्णोष्णमददाहार्तान् रक्तपित्तविषातुरान्
मूर्च्छार्तान् स्त्रीषु च क्षीणान् शीतैरन्नैरुपाचरेत् ५७
कफवातामयाविष्टान् विरिक्तान् स्नेहपायिनः
अक्लिन्नकायांश्च नरानुष्णैरन्नैरुपाचरेत् ५८
वातिकान् रूक्षदेहांश्च व्यवायोपहतांस्तथा
व्यायामिनश्चापि नरान् स्निग्धैरन्नैरुपाचरेत् ५९
मेदसाऽभिपरीतांस्तु स्निग्धान्मेहातुरानपि
कफाभिपन्नदेहांश्च रूक्षैरन्नैरुपाचरेत् ६०
शुष्कदेहान् पिपासार्तान् दुर्बलानपि च द्र वैः
प्रक्लिन्नकायान् व्रणिनः शुष्कैर्मेहिन एव च ६१
एककालं भवेद्देयो दुर्बलाग्निविवृद्धये
समाग्नये तथाऽऽहारो द्विकालमपि पूजितः ६२
औषधद्वेषिणे देयस्तथौषधसमायुतः
मन्दाग्नये रोगिणे च मात्राहीनः प्रशस्यते ६३
यथर्तुदत्तस्त्वाहारो दोषप्रशमनः स्मृतः
अतः परं तु स्वस्थानां वृत्त्यर्थं सर्व एव च
प्रविचारानिमानेवं द्वादशात्र प्रयोजयेत् ६४
अत ऊर्ध्वं दशौषधकालान् वक्ष्यामः
तत्राभक्तं प्राग्भक्तमधोभक्तं मध्येभक्तमन्तराभक्तं सभक्तं सामुद्गं मुहुर्मुहुर्ग्रासं ग्रासान्तरं चेति दशौषधकालाः ६५
तत्राभक्तं तु यत् केवलमेवौषधमुपयुज्यते ६६
वीर्याधिकं भवति भेषजमन्नहीनं हन्यात्तथाऽऽमयमसंशयमाशु चैवतद्बालवृद्धवनितामृदवस्तु पीत्वा ग्लानिं परां समुपयान्ति बलक्षयं च ६७
प्राग्भक्तं नाम यत् प्राग्भक्तस्योपयुज्यते ६८
शीघ्रं विपाकमुपयाति बलं न हिंस्यादन्नावृतं न च मुहुर्वदनान्निरेतिप्राग्भक्तसेवितमथौषधमेतदेव दद्याच्च वृद्धशिशुभीरुकृशाङ्गनाभ्यः ६९
अधोभक्तं नाम यदधो भक्तस्येति ७०
मध्येभक्तं नाम यन्मध्ये भक्तस्य पीयते ७१
पीतं यदन्नमुपयुज्य तदूर्ध्वकाये हन्याद्गदान् बहुविधांश्च बलं ददातिमध्ये तु पीतमपहन्त्यविसारिभावाद्ये मध्यदेहमभिभूय भवन्ति रोगाः ७२
अन्तराभक्तं नाम-यदन्तरा पीयते पूर्वापरयोर्भक्तयोः ७३
सभक्तं नाम यत् सह भक्तेन ७४
पथ्यं सभक्तमबलाबलयोर्हि नित्यं तद्द्वेषिणामपि तथा शिशुवृद्धयोश्चहृद्यं मनोबलकरं त्वथ दीपनं च पथ्यं सदा भवति चान्तरभक्तकं यत् ७५
सामुद्गं नाम यद्भक्तस्यादावन्ते च पीयते ७६
दोषे द्विधा प्रविसृते तु समुद्गसंज्ञमाद्यन्तयोर्यदशनस्य निषेव्यते तु ७७
मुहुर्मुहुर्नाम-सभक्तमभक्तं वा यदौषधं मुहुर्मुहुरुपयुज्यते ७८
श्वासे मुहुर्मुहुरतिप्रसृते च कासे
हिक्कावमीषु स वदन्त्युपयोज्यमेतत् ७९
ग्रासं तु यत्पिण्डव्यामिश्रम् ८०
ग्रासान्तरं तु यद्ग्रासान्तरेषु ८१
ग्रासेषु चूर्णमबलाग्निषु दीपनीयं वाजीकराण्यपि तु योजयितुं यतेतग्रासान्तरेषु वितरेद्वमनीयधूमान् श्वासादिषु प्रथितदृष्टगुणांश्च लेहान् ८२
एवमेते दशौषधकालाः ८३
विसृष्टे विण्मूत्रे विशदकरणे देहे च सुलघौ विशुद्धे चोद्गारे हृदि सुविमले वाते च सरति तथाऽन्नश्रद्धायां क्लमपरिगमे कुक्षौ च शिथिले प्रदेयस्त्वाहारो भवति भिषजां कालः स तु मतः ८४
इति सुश्रुतसंहितायामुत्तरतन्त्रे तन्त्रभूषणाध्यायेषु स्वस्ववृत्ताध्यायो नाम चतुःषष्टितमोऽध्यायः ६४

पञ्चषष्टितमोऽध्यायः
अथातस्तन्त्रयुक्तिमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
द्वात्रिंशत्तन्त्रयुक्तयो भवन्ति शास्त्रे
तद्यथा--अधिकरणं १ योगः २ पदार्थः ३ हेत्वर्थः ४ उद्देशः ५ निर्देशः ६ उपदेशः ७ अपदेशः ८ प्रदेशः ९ अतिदेशः १० अपवर्जः ११ वा-क्यशेषः १२ अर्थापत्तिः १३ विपर्ययः १४ प्रसङ्गः १५ एकान्तः १६ अने-कान्तः १७ पूर्वपक्षः १८ निर्णयः १९ अनुमतं २० विधानम् २१ अनाग-तावेक्षणम् २२ अतिक्रान्तावेक्षणं २३ संशयः २४ व्याख्यानं २५ स्व-संज्ञा २६ निर्वचनं २७ निदर्शनं २८ नियोगः २९ विकल्पः ३० समुच्च-
यः ३१ ऊह्यम् ३२ इति ३
अत्रासां तन्त्रयुक्तीनां किं प्रयोजनम् उच्यते--वाक्ययोजनमर्थयोजनं च ४
भवन्ति चात्र श्लोकाः
असद्वादिप्रयुक्तानां वाक्यानां प्रतिषेधनम्
स्ववाक्यसिद्धिरपि च क्रियते तन्त्रयुक्तितः ५
व्यक्ता नोक्तास्तु ये ह्यर्था लीना ये चाप्यनिर्मलाः
लेशोक्ता ये च केचित्स्युस्तेषां चापि प्रसाधनम् ६
यथाऽम्बुजवनस्यार्कः प्रदीपो वेश्मनो यथा
प्रबोधस्य प्रकाशार्थं तथा तन्त्रस्य युक्तयः ७
तत्र यमर्थमधिकृत्योच्यते तदधिकरणं यथा-रसं दोषं वा ८
येन वाक्यं युज्यते स योगः यथा--
तैलं पिबेच्चामृतवल्लिनिम्बहिंस्राभयावृक्षकपिप्पलीभिःसिद्धं बलाभ्यां च सदेवदारु हिताय नित्यं गलगण्डरोगेइत्यत्र तैलं सिद्धं पिबेदिति प्रथमं वक्तव्ये तृतीयपादे सिद्धमिति प्रयुक्तं एवं दूरस्थानामपि पदानामेकीकरणं योगः ९
योऽर्थोऽभिहितः सूत्रे पदे वा स पदार्थः पदस्य पदयोः पदानां वाऽर्थः पदार्थः अपरिमिताश्च पदार्थाः यथा--स्नेहस्वेदाञ्जनेषु निर्दिष्टेषु द्वयोस्त्रयाणां वाऽर्थानामुपपत्तिर्दृश्यते तत्र योऽर्थः पूर्वापरयोगसिद्धो भवति स ग्रहीतव्यः यथा--वेदोत्पत्तिमध्यायं व्याख्यास्याम इत्युक्ते सन्दिह्यते बुद्धिः--कतम-स्य वेदस्योत्पत्तिं वक्ष्यतीति यतः ऋग्वेदादयस्तु वेदाः विद विचारणे वि-द्लृ लाभे इत्येतयोश्च धात्वोरनेकार्थयोः प्रयोगात् तत्र पूर्वापरयोगमुपलभ्य प्रतिपत्तिर्भवति आयुर्वेदोत्पत्तिमयं विवक्षुरिति एष पदार्थः १०
यदन्यदुक्तमन्यार्थसाधकं भवति स हेत्वार्थः यथा--मृत्पिण्डोऽद्भिः प्रक्लिद्यते तथा माषदुग्धप्रभृतिभिर्व्रणः प्रक्लिद्यत इति ११
समासवचनमुद्देशः यथा-शल्यमिति १२
विस्तरवचनं निर्देशः यथा-शारीरमागन्तुकं चेति १३
एवमित्युपदेशः यथा--तथा न जागृयाद्रा त्रौ दिवास्वप्नं च वर्जयेत् इति १४
अनेन कारणेनेत्यपदेशः यथाऽपदिश्यते--मधुरः श्लेष्माणमभिवर्धयतीति १५
प्रकृतस्यातिक्रान्तेन साधनं प्रदेशः यथा--देवदत्तस्यानेन शल्यमुद्धृतं तथा यज्ञदत्तस्याप्ययमुद्धरिष्यतीति १६
प्रकृतस्यानागतस्य साधनमतिदेशः यथा--यतोऽस्य वायुरूर्ध्वमुत्तिष्ठते तेनोदावर्ती स्यादिति १७
अभिव्याप्यापकर्षणमपवर्गः यथा--अस्वेद्या विषोपसृष्टाः अन्यत्र कीटविषादिति १८
येन पदेनानुक्तेन वाक्यं समाप्येत स वाक्यशेषः यथा--शिरःपाणिपादपार्श्वपृष्ठोदरोरसामित्युक्ते पुरुषग्रहणं विनाऽपि गम्यते पुरुषस्येति १९
यदकीर्तितमर्थादापद्यते साऽर्थापत्तिः यथा-ओदनं भोक्ष्ये इत्युक्तेऽर्थादापन्नं भवति नायं पिपासुर्यवागूमिति २०
यद्यत्राभिहितं तस्य प्रातिलोम्यं विपर्ययः यथा--कृशाल्पप्राणभीरवो दुश्चिकित्स्या इत्युक्ते विपरीतं गृह्यते दृढादयः सुचिकित्स्या इति २१
प्रकरणान्तरेण समापनं प्रसङ्गः यद्वा प्रकरणान्तरितो योऽर्थोऽसकृदुक्तः समा-प्यते स प्रसङ्गः यथा--पञ्चमहाभूतशरीरिसमवायः पुरुषस्तस्मिन् क्रिया सोऽधिष्ठानमिति वेदोत्पत्तावभिधाय भूतचिन्तायां पुनरुक्तं-यतोऽभिहितं प-ञ्चमहाभूतशरीरिसमवायः पुरुष इति स खल्वेष कर्मपुरुषश्चिकित्साधिकृत इति २२
यदवधारणेनोच्यते स एकान्तः यथा--त्रिवृद्विरेचयति मदनफलं वामयति २३
क्वचित्तथा क्वचिदन्यथेति यः सोऽनेकान्तः यथा--केचिदाचार्या ब्रुवते द्र व्यं प्रधानं केचिद्र सं केचिद्वीर्यं केचिद्विपाकमिति २४
आक्षेपपूर्वकः प्रश्नः पूर्वपक्षः यथा--कथं वातनिमित्ताश्चत्वारः प्रमेहा असाध्या भवन्तीति २५
तस्योत्तरं निर्णयः यथा--शरीरं प्रपीड्य पश्चादधो गत्वा वसामेदोमज्जानुविद्धं मूत्रं विसृजति वातः एवमसाध्या वातजा इति २६
तथा चोक्तम्--
कृत्स्नं शरीरं निष्पीड्य मेदोमज्जावसायुतः
अधः प्रकुप्यते वायुस्तेनासाध्यास्तु वातजाः २७
परमतमप्रतिषिद्धमनुमतम् यथा--अन्यो ब्रूयात्--सप्त रसा इति तच्चाप्रतिषेधादनुमन्यते कथंचिदिति २८
प्रकरणानुपूर्व्याऽभिहितं विधानम् यथा--सक्थिमर्माण्येकादश प्रकरणानुपूर्व्याऽभिहितानि २९
एवं वक्ष्यतीत्यनागतावेक्षणम् यथा--श्लोकस्थाने ब्रूयात्--चिकित्सितेषु वक्ष्यामीति ३०
यत्पूर्वमुक्तं तदतिक्रान्तावेक्षणम् यथा--चिकित्सितेषु ब्रूयात्--श्लोकस्थाने यदीरितमिति ३१
उभयहेतुदर्शनं संशयः यथा--तलहृदयाभिघातः प्राणहरः पाणिपादच्छेदनमप्राणहरमिति ३२
तन्त्रेऽतिशयोपवर्णनं व्याख्यानम् यथा--इह पञ्चविंशतिकः पुरुषो व्याख्यायते अन्येष्वायुर्वेदतन्त्रेषु भूतादिप्रभृत्यारभ्य चिन्ता ३३
अन्यशास्त्रासामान्या स्वसंज्ञा यथा--मिथुनमिति मधुसर्पिषोर्ग्रहणं लोकप्रसिद्धमुदाहरणं वा ३४
निश्चितं वचनं निर्वचनम् यथा--आयुर्विद्यतेऽस्मिन्ननेन वा आयुर्विन्दतीत्यायुर्वेदः ३५
दृष्टान्तव्यक्तिर्निदर्शनम् यथा--अग्निर्वायुना सहितः कक्षे वृद्धिं गच्छति तथा वातपित्तकफदुष्टो व्रण इति ३६
इदमेव कर्तव्यमिति नियोगः यथा--पथ्यमेव भोक्तव्यमिति ३७
इदं चेदं चेति समुच्चयः यथा--मांसवर्गे एणहरिणादयो लावतित्तिरिशारङ्गाश्च प्रधानानीति ३८
इदं वेदं वेति विकल्पः यथा--रसौदनः सघृता यवागूर्वा ३९
यदनिर्दिष्टं बुद्ध्याऽवगम्यते तदूह्यम् यथा--अभिहितमन्नपानविधौ चतुर्विधं चान्नमुपदिश्यते--भक्ष्यं भोज्यं लेह्यं पेयमिति एवं चतुर्विधे वक्तव्ये द्विविधमभिहितम् इदमत्रोह्यम्--अन्नपाने विशिष्टयोर्द्वयोर्ग्रहणे कृते चतुर्णामपि ग्रहणं भवतीति चतुर्विधश्चाहारः प्रविरलः प्रायेण द्विविध एव अतो द्वित्वं प्रसिद्धमिति किञ्चान्यत्--अन्नेन भक्ष्यमवरुद्धं घनसाधर्म्यात् पेयेन लेह्यं द्र वसाधर्म्यात् ४०
भवन्ति चात्र--
सामान्यदर्शनेनासां व्यवस्था संप्रदर्शिता
विशेषस्तु यथायोगमुपधार्यो विपश्चिता ४१
द्वात्रिंशद्युक्तयो ह्येतास्तन्त्रसारगवेषणे
मया सम्यग्विनिहिताः शब्दार्थन्यायसंयुताः ४२
यो ह्येता विधिवद्वेत्ति दीपीभूतास्तु बुद्धिमान्
स पूजार्हो भिषक्श्रेष्ठ इति धन्वन्तरेर्मतम् ४३
इति सुश्रुतसंहितायामुत्तरतन्त्रे तन्त्रभूषणाध्यायेषु तन्त्रयुक्तिर्नाम पञ्चषष्टितमोऽध्यायः ६५

षट्षष्टितमोऽध्यायः
अथातो दोषभेदविकल्पमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
अष्टाङ्गवेदविद्वांसं दिवोदासं महौजसम्
छिन्नशास्त्रार्थसंदेहं सूक्ष्मागाधागमोदधिम् ३
विश्वामित्रसुतः श्रीमान् सुश्रुतः परिपृच्छति
द्विषष्टिर्दोषभेदा ये पुरस्तात्परिकीर्तिताः ४
कति तत्रैकशो ज्ञेया द्विशो वाऽप्यथवा त्रिशः
तस्य तद्वचनं श्रुत्वा संशयच्छिन्महातपाः ५
प्रीतात्मा नृपशार्दूलः सुश्रुतायाह तत्त्वतः
त्रयो दोषा धातवश्च पुरीषं मूत्रमेव च ६
देहं सन्धारयन्त्येते ह्यव्यापन्ना रसैर्हितैः
पुरुषः षोडशकलः प्राणाश्चैकादशैव ये ७
रोगाणां तु सहस्रं यच्छतं विंशतिरेव च
शतं च पञ्च द्र व्याणां त्रिसप्तत्यधिकोत्तरम् ८
व्यासतः कीर्तितं तद्धि भिन्ना दोषास्त्रयो गुणाः
द्विषष्टिधा भवन्त्येते भूयिष्टमिति निश्चयः ९
त्रय एव पृथक् दोषा द्विशो नव समाधिकैः
त्रयोदशाधिकैकद्विसममध्योल्बणैस्त्रिशः १०
पञ्चाशदेवं तु सह भवन्ति क्षयमागतैः
क्षीणमध्याधिकक्षीणक्षीणवृद्धैस्तथाऽपरैः ११
द्वादशैवं समाख्यातास्त्रयो दोषा द्विषष्टिधा
मिश्रा धातुमलैर्दोषा यान्त्यसंख्येयतां पुनः १२
तस्मात् प्रसङ्गं संयम्य दोषभेदविकल्पनैः
रोगं विदित्वोपचरेद्र सभेदैर्यथैरितैः १३
भिषक् कर्ताऽथ करणं रसा दोषास्तु कारणम्
कार्यमारोग्यमेवैकमनारोग्यमतोऽन्यथा १४
अध्यायानां तु षट्षष्ट्या ग्रथितार्थपदक्रमम्
एवमेतदशेषेण तन्त्रमुत्तरमृद्धिमत् १५
स्पष्टगूढार्थविज्ञानमगाढमन्दचेतसाम्
यथाविधि यथाप्रश्नं भवतां परिकीर्तितम् १६
सहोत्तरं त्वेतदधीत्य सर्वं ब्राह्मं विधानेन यथोदितेन
न हीयतेऽर्थान्मनसोऽभ्युपेतादेतद्वचो ब्राह्मतीव सत्यम् १७
इति सुश्रुतसंहितायामुत्तरतन्त्रे दोषभेदविकल्पो नाम षट्षष्टितमोऽध्यायः ६६
इति सौश्रुते आयुर्वेदशास्त्रे उत्तरस्थानं समाप्तम्
समाप्तमिदं सुश्रुततन्त्रम्

Sushruta SamhitŒ, by Maharishi Sushruta,
edited by Bhishagacharya Hari Sastri, 1980 edition.
Typed by Om Prakash Sharma, B.A.
Proofread by Maya Nand Sastri, Ved Vyakaranacharya.