सुत्रस्थान

प्रथमोऽध्यायः
अथातो वेदोत्पत्तिमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
अथ खलु भगवन्तममरवरमृषिगणपरिवृतमाश्रमस्थं काशिराजं दिवोदासं धन्वन्तरिमौपधेनववैतरणौरभ्रपौष्कलावतकरवीर्य गोपुररक्षितसुश्रुतप्रभृतय ऊचुः ३
भगवन् शारीरमानसागन्तुभिर्व्याधिभिर्विविधवेदनाभिघातोपद्रुतान् सनाथानप्यनाथवद्विचेष्टमानान् विक्रोशतश्च मानवानभिसमीक्ष्यमनसि नः पीडा भवति तेषां सुखैषिणां रोगोपशमार्थमात्मनश्च प्राणयात्रार्थं प्रजाहितहेतोरायुर्वेदं श्रोतुमिच्छाम इहोपदिश्यमानम् अत्रायत्तमैहिकमा मुष्मिकं च श्रेयः तद्भगवन्तमुपपन्नाः स्मः शिष्यत्वेनेति ४
तानुवाच भगवान् स्वागतं वः सर्व एवामीमांस्या अध्याप्याश्च भवन्तो वत्साः ५
इह खल्वायुर्वेदं नामोपाङ्गमथर्ववेदस्यानुत्पाद्यैवपरजाः श्लोकशत सहस्रमध्यायसहस्रं च कृतवान् स्वयम्भूः ततोऽल्पायुष्ट्वमल्पमेध स्त्वं चालोक्य नराणां भूयोऽष्टधा प्रणीतवान् ६
यद्यथा शल्यं शालाक्यं कायचिकित्सा भूतविद्या कौमारभृत्यम् अगदतन्त्रं रसायनतन्त्रं वाजीकरणतन्त्रमिति ७
अथास्य प्रत्यङ्गलक्षणसमासः तत्र शल्यं नाम विविधतृणकाष्ठपाषाणपांशुलोहलोष्टासथिबालनख पूयास्रावदुष्टव्रणान्तर्गर्भ शल्योद्धरणार्थं यन्त्रशस्त्रक्षाराग्निप्रणिधानव्रणविनिश्चयार्थं च १
शालाक्यं नामोर्ध्वजत्रुगतानां श्रवणनयनवदनघ्राणादिसंश्रितानां व्याधीनामुपशमनार्थम् २
कायचिकित्सा नाम सर्वाङ्गसंश्रितानां व्याधीनां ज्वररक्तपित्तशोषोन्मादापस्मारकुष्ठमेहातिसारादीनामुपशमनार्थम् ३
भूतविद्या नाम देवासुरगन्धर्वयक्षरक्षः पितृपिशाचनागग्रहाद्युपसृष्टचेतसां शान्तिकर्मबलिहरणादिग्रहोपशमनार्थम् ४
कौमारभृत्यं नाम कुमारभरणधात्रीक्षीरदोषसंशोधनार्थंदुष्टस्तन्यग्रहसमुत्थानां च व्याधीनामुपशमनार्थम् ५
अगदतन्त्रं नाम सर्पकीटलूतामूषकादिदष्टविषव्यञ्जनार्थं विविधविषसंयोगोपशमनार्थं च ६
रसायनतन्त्रं नाम वयःस्थापनमायुर्मेधा वलकरं रोगापहरणसमर्थं च ७
वाजीकरणतन्त्रं नामाल्पदुष्टक्षीणविशुष्करेतसामाप्यायनप्रसादोपचयजननिमित्तं प्रहर्षजननार्थं च ८
एवमयमायुर्वेदोऽष्टाङ्ग उपदिश्यते अत्र कस्मै किमुच्यतामिति ९
त ऊचुःअस्माकं सर्वेषामेव शल्यज्ञानं मूलं कृत्वोपदिशतु भगवानिति १०
स उवाचैवमस्त्विति ११
त ऊचुर्भूयोऽपि भगवन्तमस्माकमेकमतीनां मतमभिसमीक्ष्य सुश्रुतो भगवन्तं प्रक्ष्यति अस्मै चोपदिश्यमानं वयमप्युपधारयिष्यामः १२
स उवाचैवमस्त्विति १३
वत्स सुश्रुत इह खल्वायुर्वेदप्रयोजनं व्याध्युपसृष्टानां व्याधिपरिमोक्षः स्व स्थस्य रक्षणं च १४
आयुरस्मिन् विद्यते अनेन वाऽयुर्विन्दन्ति इत्यायुर्वेदः १५
तस्याङ्गवरमाद्यं प्रत्यक्षागमानुमानोपमानैरविरुद्धमुच्यमानमुपधारय १६
एतद्ध्य्ङ्गं प्रथमं प्रागभिघातव्रणसंरोहाद्यज्ञशिरःसन्धानाच्च श्रूयतेहि यथा रुद्रे ण यज्ञस्य शिरश्छिन्नमिति ततो देवाअश्विनावभिगम्योचुःभगवन्तौ नः श्रेष्ठतमौ युवां भविष्यथः भवद्भ्यां यज्ञस्यशिरः सन्धा तव्यमिति तावूचतुरेवमस्त्विति अथतयोरर्थे देवा इन्द्रं यज्ञभागेन प्रासादयन् ताभ्यां यज्ञस्य शिरः संहितम् इति १७
अष्टास्वपि चायुर्वेदतन्त्रेष्वेतदेवाधिकमभिमतम् आशुक्रिया करणाद्यन्त्रशस्त्रक्षाराग्निप्रणिधानात् सर्वतन्त्रसामान्याच्च १८
तदिदं शाश्वतं पुण्यं स्वर्ग्यं यशस्यमायुष्यं वृत्तिकरं चेति १९
ब्रह्मा प्रोवाच ततः प्रजापतिरधिजगे तस्मादश्विनौ अश्विभ्यामिन्द्रः इन्द्रा दहं मया त्विह प्रदेयमर्थिभ्यः प्रजाहितहेतोः २०
भवति चात्र अहं हि धन्वन्तरिरादिदेवो जरारुजामृत्युहरोऽमराणाम् शल्याङ्गमङ्गैरपरैरुपेतं प्राप्तोऽस्मि गां भूय इहोपदेष्टुम् २१
अस्मिञ्छास्त्रे पञ्चमहाभूतशरीरिसमवायः पुरुष इत्युच्यते तस्मिन् क्रिया सोऽधिष्ठानं कस्मात् लोकस्य द्वैविध्यात् लोको हि द्विविधः स्थावरो जङ्गमश्च द्विविधात्मक एवाग्नेयः सौम्यश्च तद्भूयस्त्वात् पञ्चात्मको वा तत्र चतुर्विधो भूतग्रामःसंस्वेदजजरायुजाण्डजोद्भिज्जसंज्ञः तत्र पुरुषः प्रधानं तस्योपकरणमन्यत् तस्मात् पुरुषोऽधिष्ठानम् २२
तद्दुःखसंयोगा व्याधय उच्यन्ते २३
ते चतुर्विधाःआगन्तवः शारीराः मानसाः स्वाभाविकाश्चेति २४
तेषामागन्तवोऽभिघातनिमित्ताः १
शारीरास्त्वन्नपानमूलावातपित्तकफशोणितसन्निपातवैषम्यनिमित्ताः २
मानसास्तुक्रोधशोकभयहर्षविषादेर्ष्याभ्यसूया दैन्यमात्सर्यकामलोभप्रभृतयइच्छाद्वेषभेदैर्भवन्ति ३
स्वाभाविकास्तु क्षुत्पिपासाजरामृत्युनिद्रा प्रकृभिऋतियः ४ २५
त एते मनःशरीराधिष्ठानाः २६
तेषां संशोधनसंशमनाहाराचाराःसम्यक्प्रयुक्ता निग्रहहेतवः २७
प्राणिनां पुनर्मूलमाहारो बलवर्णौजसां च स षट्सु रसेष्वायत्तः रसाः पुनर्द्र व्याश्रयाःद्र व्याणि पुनरोषधयः तास्तु द्विविधाः स्थावरा जङ्गमाश्च २८
तासां स्थावराश्चतुर्विधाःवनस्पतयो वृक्षा वीरुध ओषधय इति तासु अपुष्पाः फलवन्तो वनस्पतयः पुष्पफलवन्तो वृक्षाः प्रतानवत्यः स्तम्बिन्यश्च वीरुधः फलपाकनिष्ठआ ओषधय इति २९
जङ्गमाः खल्वपि चतुर्विधाःजरायुजाण्डजस्वेदजोद्भिज्जाः तत्र पशुमनुष्यव्यालादयो जरायुजाः खगसर्पसरीसृपप्रभृतयोऽण्डजाः कृमिकीट पिपीलिकाप्रभृतयः स्वेदजाः इन्द्र गोपमण्डूकप्रभृतय उद्भिज्जाः ३०
तत्रस्थावरेभ्यस्त्वक्पत्रपुष्पफलमूलकन्दनिर्यासस्वरसादयः प्रयोजनवन्तःजङ्गमेभ्यश्चर्मनखरोमरुधिरादयः ३१
पार्थिवाः सुवर्णरजतमणिमुक्तामनःशिलामृत्कपालादयः ३२
कालकृताः प्रवातनिवातातपच्छायाज्योत्स्नातमः शीतोष्णवर्षाहोरात्र पक्षमासर्त्वयनादयः संवत्सरविशेषाः ३३
त एते स्वभावत एव दोषाणां संचयप्रकोपप्रशमप्रतीकारहेतवः प्रयोजनवन्तश्च ३४
भवन्ति चात्र श्लोका शारीराणां विकाराणामेष वर्गश्चतुर्विधः प्रकोपे प्रशमे चैव हेतुरुक्तश्चिकित्सकैः ३५
आगन्तवस्तु ये रोगास्ते द्विधा निपतन्ति हि मनस्यन्ये शरीरेऽन्ये तेषां तु द्विविधा क्रिया ३६
शरीरपतितानां तु शारीरवदुपक्रमः मानसानां तु शब्दादिरिष्टो वर्गः सुखावहः ३७
एवमेतत् पुरुषो व्याधिरौषधं क्रियाकाल इति चतुष्टयं समासेन व्याख्यातम् तत्र पुरुषग्रहणात् तत्संभवद्र व्यसमूहो भूतादिरुक्त स्तदङ्गप्रत्यङ्गविकल्पाश्च त्वङ्मांसास्थिसिरास्नायुप्रभृतयः व्याधिग्रहणाद्वात पित्तकफशोणितसन्निपातवैषम्यनिमित्ताः सर्व एव व्याधयो व्याख्याताः औषधग्रहरणाद्द्र व्यरसगुणवीर्यविपाकानामादेशः क्रियाग्रहरणात् स्नेहादीनि च्छेद्यादीनि च कर्माणि व्याख्यातानि कालग्रहरणात् सर्वक्रियाकालानामादेशः ३८
भवति चात्र बीजं चिकित्सितस्यैतत्समासेन प्रकीर्तितम् सविंशमध्यायशतमस्य व्याख्या भविष्यति ३९
तच्च सविंशमध्यायशतं पञ्चसु स्थानेषु तत्र सूत्रनिदानशारीरचिकित्सित कल्पेष्वर्थवशात् संविभज्योत्तरे तन्त्रे शेषानर्थान्वक्ष्यामः ४०
भवति चात्र स्वयम्भुवा प्रोक्तमिदं सनातनं पठेद्धि यः काशिपतिप्रकाशितम् स पुण्यकर्मा भुवि पूजितो नृपैरसुक्षये शक्रसलोकतां व्रजेत् ४१
इति सुश्रुतसंहितायां सूत्रस्थाने वेदोत्पत्तिर्नाम प्रथमोऽध्यायः १

द्वितीयोऽध्यायः
अथातःशिष्योपनयनीयमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
ब्राह्मणक्षत्रियवैश्यानामन्यतममन्वयवयः शीलशौर्यशौचाचारविनयशक्तिबल मेधाधृतिस्मृतिमतिप्रतिपत्तियुक्तं तनुजिह्वौष्ठदन्ताग्रमृजुवक्त्राक्षि नासं प्रसन्न चित्तवाक्चेष्टं क्लेशसहं च भिषक् शिष्यमुपनयेत् अतो विपरीतगुणं नोपनयेत् ३
उपनयनीयं तु ब्राह्मणं प्रशस्तेषु तिथिकरणमुहूर्तनक्षत्रेषु प्रशस्तायां दिशि शुचौ समे देशे चतुर्हस्तं चतुरस्रं स्थण्डिलमुपलिप्य गोमयेन दर्भैः संस्तीर्य रत्नपुष्पलाजभक्तैर्देवताःपूजयित्वा विप्रान् भिषजश्च तत्रोल्लिख्याभ्युक्ष्य च दक्षिणतो ब्रह्माणं स्थापयित्वाऽग्निमुपसमाधाय खदिरपलाशदेवदारुबिल्वानां समिद्भिश्चतुर्णां वा क्षीरिवृक्षाणां न्यग्रोधो दुम्बराश्वत्थमधूकानां दधिमधुघृताक्ताभिर्दार्वीहौमिकेन विधिनासप्रणवा भिर्महाव्याहृतिभिः स्रुवेणाज्याहुतीर्जुहुयात् ततः प्रतिदैवतमृषींश्च स्वाहाकारं कुर्यात् शिष्यमपि कारयेत् ४
ब्राह्मणस्त्रयाणां वर्णानामुपनयनं कर्तुमर्हति राजन्यो द्वयस्यवैश्यो वैश्यस्यैवेति शूद्र मपि कुलगुणसंपन्नं मन्त्रवर्जमनुपनीतमध्यापयेदित्येके ५
ततोऽग्नि त्रिः परिणीयाग्निसाक्षिकं शिष्यं ब्रूयात् कामक्रोधलोभमोहमानाहङ्कारेर्ष्यापारुष्यपैशुन्यानृतालस्यायशस्यानि हित्वा नीचनखरोम्णा शुचिना कषायवाससा सत्यव्रतब्रह्मचर्याभिवादनतत्परेणावश्यं भवितव्यं मदनुमतस्थानगमनशयनासनभोजनाध्ययनपरेण भूत्वा मत्प्रियहितेषु वर्तितव्यम् अतोऽन्यथा ते वर्तमानस्याधर्मो भवति अफला च विद्या न च प्राकाश्यंप्राप्नोति ६
अहं वा त्वयि सम्यग्वर्तमाने यद्यन्यथादर्शी स्यामेनोभाग्भवेयमफलविद्यश्च ७
द्विजगुरु दरिद्र मित्रप्रव्रजितोपनत साध्वनाथाभ्युपगतानां चात्मबान्धवानामिव स्वभैषजैः प्रतिकर्तव्यम् एवं साधु भवति व्याधशाकुनिकपतितपापकारिणां च न प्रतिकर्तव्यम् एवं विद्या प्रकाशते मित्रयशोधर्मार्थकामांश्च प्राप्नोति ८
भवतश्चात्र कृष्णेऽष्टमी तन्निधनेऽहनी द्वे शुक्ले तथाऽप्येवमहर्द्विसन्ध्यम् अकालविद्युत्स्तनयित्नुघोषे स्वतन्त्रराष्ट्रक्षितिपव्यथासु ९
श्मशानयानाद्यतनाहवेषु महोत्सवौत्पातिकदर्शनेषु नाध्येयमन्येषु च येषु विप्रा नाधीयते नाशुचिना च नित्यम् १०
इति सुश्रुतसंहितायां सूत्रस्थाने शिष्योपनयनीयो नाम द्वितीयोऽध्यायः २

तृतीयोऽध्यायः
अथातोऽध्ययनसंप्रदानीयमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
प्रागभिहितं सविंशमध्यायशतं पञ्चसु स्थानेषु तत्र सूत्रस्थानमध्यायाः षट्चत्वारिंशत्षोडश निदानानि दश शारीराणि चत्वारिंशच्चिकित्सितानि अष्टौ कल्पाः तदुत्तरं षट्षष्टिः ३
वेदोत्पत्तिः शिष्य नयस्तथाऽध्ययनदानिकः
प्रभाषणाग्रहरणा वृतुचर्याऽथ यान्त्रिकः ४
शस्त्रावचारणं योग्या विशिखा क्षारकल्पनम्
अग्निकर्म जलौकाख्यो ह्यध्यायो रक्तवर्णनम् ५
दोषधातुमलाद्यानां विज्ञानाध्याय एव च
कर्णव्यधामपक्वैषावालेपो व्रण्युपासनम् ६
हिताहितो व्रणप्रश्नो व्रणास्रावश्च यः पृथक्
कृत्याकृत्यविधिर्व्याधिसमुद्देशीय एव च ७
विनिश्चयः शस्त्रविधौ प्रनष्टज्ञानिकस्तथा
शल्योद्धृतिर्व्रणज्ञानं दूतस्वप्ननिदर्शनम् ८
पञ्चेन्द्रि यं तथा छाया स्वभावाद्वैकृतं तथा
अवारणो युक्तसेनीय आतुरक्रमभूमिकौ ९
मिश्रकाख्यो द्र व्यगणः संशुद्धौ शमने च यः
द्र व्यादीनां च विज्ञानं विशेषो द्र व्यगोऽपरः १०
रसज्ञानं वमनार्थमध्यायो रेचनाय च
द्र वद्र व्यविधिस्तद्वदन्नपानविधिस्तथा ११
सूचनात् सूत्रणाच्चैव सवनाच्चार्थसन्ततेः
षट्चत्वारिंशदध्यायं सूत्रस्थानं प्रचक्षते १२
वातव्याधिकमर्शांसि साश्मरिश्च भगन्दरः
कुष्ठमेहोदरं मूढो विद्र धिः परिसर्पणम् १३
ग्रन्थिवृद्धिक्षुद्र शूकभग्नाश्च मुखरोगिकम्
हेतुलक्षणनिर्देशान्निदानानीति षोडश १४
भूतचिन्ता रजःशुद्धिर्गर्भावक्रान्तिरेव च
व्याकरणं च गर्भस्य शरीरस्य च यत्स्मृतम् १५
प्रत्येकं मर्मनिर्देशः सिरावर्णनमेव च
सिराव्यधो धमनीनां गर्भिण्या व्याकृतिस्तथा १६
निर्दिष्टानि दशैतानि शारीराणि महर्षिणा
विज्ञानार्थं शरीरस्य भिषजां योगिनामपि १७
द्विव्रणीयो व्रणः सद्यो भग्नानां वातरोगिकम्
महावातिकमर्शांसि साश्मरिश्च भगन्दरः १८
कुष्ठानां महतां चापि मैहिकं पैडिकं तथा
मधुमेहचिकित्सा च तथा चोदरिणामपि १९
मूढगर्भचिकित्सा च विद्र धीनां विसर्पिणाम्
ग्रन्थिवृद्ध्य्पुदंशानां तथा च क्षुद्र रोगिणाम् २०
शूकदोषचिकित्सा च तथा च मुखरोगिणाम्
शोफस्यानागतानां च निषेधो मिश्रकं तथा २१
वाजीकरं च यत् क्षीणे सर्वाबाधशमोऽपि च
मेधायुष्करणं चापि स्वभावव्याधिवारणम् २२
निवृत्तसंतापकरं कीर्तितं च रसायनम्
स्नेहोपयौगिकः स्वेदो वमने सविरेचने २३
तयोर्व्यापच्चिकित्सा च नेत्रबस्तिविभागिकः
नेत्रबस्तिविपत्सिद्धिस्तथा चोत्तरबस्तिकः २४
निरूहक्रमसंज्ञश्च तथैवातुरसंज्ञकः
धूमनस्यविधिश्चान्त्यश्चत्वारिंशदिति स्मृताः २५
प्रायश्चित्तं प्रशमनं चिकित्सा शान्तिकर्म च
पर्यायास्तस्य निर्देशाच्चिकित्सास्थानमुच्यते २६
अन्नस्य रक्षा विज्ञानं स्थावरस्येतरस्य च
सर्पदष्टविषज्ञानं तस्यैव च चिकित्सितम् २७
दुन्दुभेर्मूषिकाणां च कीटानां कल्प एव च
अष्टौ कल्पाः समाख्याता विषभेषजकल्पनात् २८
अध्यायानां शतं विंशमेवमेतदुदीरितम्
अतः परं स्वनाम्नैव तन्त्रमुत्तरमुच्यते २९
अधिकृत्य कृतं यस्मात्तन्त्रमेतदुपद्र वान्
औपद्र विक इत्येष तस्याग्र्यत्वान्निरुच्यते ३०
सन्धौ वर्त्मनि शुक्ले च कृष्णे सर्वत्र दृष्टिषु
संविज्ञानार्थमध्याया गदानां तु प्रति प्रति ३१
चिकित्साप्रविभागीयो वाताभिष्यन्दवारणः
पैत्तस्य श्लैष्मिकस्यापि रौधिरस्य तथैव च ३२
लेख्यभेद्यनिषेधौ च छेद्यानां वर्त्मदृष्टिषु
क्रियाकल्पोऽभिघातश्च कर्णोत्थास्तच्चिकित्सितम् ३३
घ्राणोत्थानां च विज्ञानं तद्गदप्रतिषेधनम्
प्रतिश्यायनिषेधश्च शिरोगदविवेचनम् ३४
चिकित्सा तद्गदानां च शालाक्यं तन्त्रमुच्यते
नवग्रहाकृतिज्ञानं स्कन्दस्य च निषेधनम् ३५
अपस्मारशकुन्योश्च रेवत्याश्च पुनः पृथक्
पूतनायास्तथाऽन्धायाः शीतपूतनमण्डिका ३६
नैगमेषचिकित्सा च ग्रहोत्पत्तिः सयोनिजा
कुमारतन्त्रमित्येतच्छारीरेषु च कीर्तितम् ३७
ज्वरातिसारशोषाणां गुल्महृद्रो गिणामपि
पाण्डूनां रक्तपित्तस्य मूर्च्छायाः पानजाश्च ये ३८
तृष्णायाश्छर्दिहिक्कानां निषेधः श्वासकासयोः
स्वरभेदचिकित्सा च कृम्युदावर्तिनोः पृथक् ३९
विसूचिकारोचकयोर्मूत्राघातविकृच्छ्रयोः
इति कायचिकित्सायाः शेषमत्र प्रकीर्तितम् ४०
अमानुषनिषेधश्च तथाऽपस्मारिकोऽपरः
उन्मादप्रतिषेधश्च भूतविद्या निरुच्यते ४१
रसभेदाः स्वस्थवृत्तं युक्तयस्तान्त्रिकाश्च याः
दोषभेदा इति ज्ञेया अध्यायास्तन्त्रभूषणाः ४२
श्रेष्ठत्वादुत्तरं ह्येतत्तन्त्रमाहुर्महर्षयः
बह्वर्थसंग्रहाच्छ्रेष्ठमुत्तरं वाऽपि पश्चिमम् ४३
शालाक्यतन्त्रं कौमारं चिकित्सा कायिकी च या
भूतविद्येति चत्वारि तन्त्रे तूत्तरसंज्ञिते ४४
वाजीकरं चिकित्सासु रसायनविधिस्तथा
विषतन्त्रं पुनः कल्पाः शल्यज्ञानं समन्ततः ४५
इत्यष्टाङ्गमिदं तन्त्रमादिदेवप्रकाशितम्
विधिनाऽधीत्य युञ्जाना भवन्ति प्राणदा भुवि ४६
एतद्ध्य्वश्यमध्येयम् अधीत्य च कर्माप्यवश्यमुपा
सितव्यम् उभयज्ञो हि भिषग् राजार्हो भवति ४७
भवन्ति चात्र
यस्तु केवलशास्त्रज्ञः कर्मस्वपरिनिष्ठितः
स मुह्यत्यातुरं प्राप्य प्राप्य भीरुरिवाहवम् ४८
यस्तु कर्मसु निष्णातो धार्ष्ट्याच्छास्त्रबहिष्कृतः
स सत्सु पूजां नाप्नोति वधं चर्च्छति राजतः ४९
उभावेतावनिपुणावसमर्थौ स्वकर्मणि
अर्धवेदधरावेतावेकपक्षाविव द्विजौ ५०
ओषध्योऽमृतकल्पास्तु शस्त्राशनिविषोपमाः
भवन्त्यज्ञैरुपहृतास्तस्मादेतान् विवर्जयेत् ५१
स्नेहादिष्वनभिज्ञो यश्छेद्यादिषु च कर्मसु
स निहन्ति जनं लोभात् कुवैद्यो नृपदोषतः ५२
यस्तूभयज्ञो मतिमान् स समर्थोऽथसाधने
आहवे कर्म निर्वोढुं द्विचक्रः स्यन्दनो यथा ५३
अथ वत्स तदेतदध्येयं यथा तथोपधारय मया प्रोच्यमानं अथ शुचये कृतोत्तरासङ्गायाव्याकुलायोपस्थितायाध्यनकाले शिष्याय यथाशक्ति गुरुरुपदिशेत् पदं पादं श्लोकं वा ते चपदपादश्लोका भूयः क्रमेणानुसंधेयाः एवमेकैकशो घटयेदात्मना चानुपठेत् अद्रुतमविलम्बितमविशङ्कितमननुनासिकं सुव्यक्ताक्षरमपीडितवर्ण मक्षिभ्रुवौष्ठहस्तैरनभिनीतं सुसंस्कृतंनात्युच्चैर्नातिनीचैश्च स्वरैः पठेत् न चान्तरेण कश्चिद्व्रजेत् तयारधीयानयोः ५४
भवतश्चात्र शुचिर्गुरुपरो दक्षस्तन्द्रा निद्रा विवर्जितः
पठन्नेतेन विधिना शिष्यः शास्त्रान्तमाप्नुयात् ५५
वाक्सौष्ठवेऽथविज्ञाने प्रागल्भ्ये कर्मनैपुणे तदभ्यासे च सिद्धौ च यतेताध्ययनान्तगः ५६
इति सुश्रुतसंहितायां सूत्रस्थानेऽध्ययनसंप्रदानीयो नाम तृतीयोऽध्यायः ३

चतुर्थोऽध्यायः
अथातः प्रभाषणीयमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
अधिगतमप्यध्ययनमप्रभाषितमर्थतः खरस्य
चन्दनभार इव केवलं परिश्रमकरं भवति ३
भवति चात्र यथा खरश्चन्दनभारवाही भारस्य वेत्ता न तु चन्दनस्य एवं हि शास्त्राणि बहून्यधीत्य चार्थेषु मूढाः खरवद्वहन्ति ४
तस्मात् सविंशमध्यायशतमनुपदपादश्लोकमनुवर्णयितव्यमनुश्रोतव्यं चकस्मात् सूक्ष्मा हि द्र व्यरसगुणवीर्यविपाकदोषधातु मलाशयमर्मसिरास्नायुसन्ध्यस्थिगर्भसंभवद्र व्यसमूहविभागास्तथा प्रनष्ट शल्योद्धरण व्रणविनिश्चयभर्नगविकल्पाः साध्ययाप्यप्रत्याख्येयता च विकाराणामेवमादयश्चान्ये विशेषाः सहस्रशो ये विचिन्त्यमाना विमलविपुलबुद्धेरपि बुद्धिमाकुलीकुर्युः किंपुनरल्पबुद्धेः तस्मादवश्यमनुपदपादश्लोकमनुवर्णयितव्यमनुश्रोतव्यं च ५
अन्यशास्त्रोपपन्नानांचार्थानामिहोपनीतानामर्थवशात्तेषांतद्विद्येभ्य एव व्याख्यानमनुश्रोतव्यं कस्मात् न ह्येकस्मिनशास्त्रे शक्यः सर्वशास्त्राणामवरोधः कर्तुम् ६
भवन्ति चात्र एकं शास्त्रमधीयानो न विद्याच्छास्त्रनिश्चयम् तस्माद्बहुश्रुतः शास्त्रं विजानीयाच्चिकित्सकः ७
शास्त्रं गुरुमुखोद्गीर्णमादायोपास्य चासकृत् यः कर्म कुरुते वैद्यः स वैद्योऽन्ये तु तस्कराः ८
औपधेनवमौरभ्रं सौश्रुतं पौष्कलावतम् शेषाणां शल्यतन्त्राणां मूलान्येतानि निर्दिशेत् ९
इति सुश्रुतसंहितायां सूत्रस्थाने प्रभाषणीयोनाम चतुर्थोऽध्यायः ४

पञ्चमोऽध्यायः
अथातोऽग्रोपहरणीयमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
त्रिविधं कर्म पूर्वकर्म प्रधानकर्म पश्चा त्कर्मेति तद्व्याधिं प्रत्युपदेक्ष्यामः ३
अस्य तु शास्त्रस्य शस्त्रकर्मप्राधान्याच्छस्त्रकर्मैवतावत् पूर्वमुपदेक्ष्यामस्तत्सम्भारांश्च ४
तच्च शस्त्रकर्माष्टविधं तद्यथाछेद्यं भेद्यं लेख्यं वेध्यम् एष्यम् आहार्यं विस्राव्यं सीव्यमिति ५
अतोऽन्यतमं कर्म चिकीर्षता वैद्येन पूर्वमेवोपकल्पयितव्यानि भवन्ति तद्यथा यन्त्रशस्त्रक्षाराग्निशलाकाशृङ्गजलौकालाबूजाम्ब वौष्ठपिचुप्रोतसूत्रपत्रपट्टमधुघृत वसापयस्तैलतर्पणकषायालेपन कल्कव्यजन शीतोषणोदककटाहादीनि परिकर्मिणश्च स्निग्धाः स्थिरा बलवन्तः ६
ततः प्रशस्तेषु तिथिकरणमुहूर्तनक्षत्रेषु दध्यक्षतान्नपानरत्नैरग्निं विप्रान् भिषजश्चार्चयित्वा कृतबलिमङ्गलस्वस्तिवाचनं लघुभुक्तवन्तं प्राङ्मुखमातुर मुपवेश्य यन्त्रयित्वा प्रत्यङ्मुखो वैद्यो मर्मसिरास्नायुसन्ध्यस्थिधमनीः परिहरन् अनुलोमं शस्त्रं निदध्यादापूयदर्शनात् सकृदेवापहरेच्छस्त्रमाशु च महत्स्वपि च पाकेषु द्व्यङ्गुलान्तरं त्र् यङ्गुलान्तरं वा शस्त्रपदमुक्तम् ७
तत्रायतो विशालः समः सुविभक्तो निराश्रय इति व्रणगुणाः ८
भवतश्चात्र आयतश्च विशालश्च सुविभक्तो निराश्रयः प्राप्तकालकृतश्चापि व्रणः कर्मणि शस्यते ९
शौर्यमाशुक्रिया शस्त्रतैक्ष्ण्यमस्वेदवेपथु असंमोहश्च वैद्यस्य शस्त्रकर्मणि शस्यते १०
एकेन वा व्रणेनाशुध्यमाने नाऽन्तरा बुद्ध्याऽवेक्ष्यापरान् व्रणान् कुर्यात् ११
भवति चात्र यतो यतो गतिं विद्यादुत्सङ्गो यत्र यत्र च तत्र तत्र व्रणं कुर्याद्यथा दोषो न तिष्ठति १२
तत्र भ्रूगण्डशङ्खललाटाक्षिपुटौष्ठदन्तवेष्टककक्षाकुक्षिवङ्क्षणेषु तिर्यक् छेद उक्तः १३
चिन्द्र मण्डलवच्छेदान् पाणिपादेषु कारयेत् अर्धचन्द्रा कृतींश्चापि गुदे मेढ्रे च बुद्धिमान् १४
अन्यथा तु सिरास्नायुच्छेदनम् अतिमात्रं वेदना चिराद्व्रणसंरोहो मांसकन्दीप्रादुर्भावश्चेति १५
मूढगर्भोदरार्शोऽश्मरीभगन्दरमुखरोगेष्वभुक्तवतः कर्म कुर्वीत १६
ततः शस्त्रमवचार्यशीताभिरद्भिरातुरमाश्वास्य समन्तात् परिपीड्याङ्गुल्या व्रणमभिमृद्यज्यिइ प्रक्षाल्य कषायेण प्रोतेनोदकमादाय तिलकल्कमधुसर्पिःप्रगाढामौषधयुक्तां नातिस्निग्धां नातिरूक्षां वर्तिं प्रणिदध्यात् ततः कल्केनाच्छाद्य घनां कवलिकां दत्त्वा वस्त्रपट्टेन बध्नीयात् वेदनारक्षोघ्नैर्धूपैर्धूपयेत् रक्षोघ्नैश्च मन्त्रै रक्षां कुर्वीत १७
ततो गुग्गुल्वगुरुसर्जरसवचागौरसर्षपचूर्णैर्लवणनिम्बपत्रविमिश्रैराज्ययुक्तैर्धूपयेत् आज्यशेषेण चास्य प्राणान् समालभेत १८
उदकुम्भाच्चापो गृहीत्वा प्रोक्षयन् रक्षाकर्म कुर्यात् तद्वक्ष्यामः १९
कृत्यानां प्रतिघातार्थं तथा रक्षोभयस्य च
रक्षाकर्म करिष्यामि ब्रह्मा तदनुमन्यताम् २०
नागाः पिशाचा गन्धर्वाः पितरो यक्षराक्षसाः
अभिद्र वन्ति ये ये त्वां ब्रह्माद्या घ्नन्तु तान् सदा २१
पृथिव्यामन्तरिक्षे च ये चरन्ति निशाचराः
दिक्षु वास्तुनिवासाश्च पान्तु त्वां ते नमस्कृताः २२
पान्तु त्वां मुनयो ब्राह्म्या दिव्या राजर्षयस्तथा
पर्वताश्चैव नद्यश्च सर्वाः सर्वे च सागराः २३
अग्नी रक्षतु ते जिह्वां प्राणान् वायुस्तथैव च
सोमो व्यानमपानं ते पर्जन्यः परिरक्षतु २४
उदानं विद्युतः पान्तु समानं स्तनयित्नवः
बलमिन्द्रो बलपतिर्मनुर्मन्ये मतिं तथा २५
कामांस्ते पान्तु गन्धर्वाः सत्त्वमिन्द्रो ऽभिरक्षतु
प्रज्ञां ते वरुणो राजा समुद्रो नाभिमण्डलम् २६
चक्षुः सूर्यो दिशः श्रोत्रे चन्द्र माः पातु ते मनः
नक्षत्राणि सदा रूपं छायां पान्तु निशास्तव २७
रेतस्त्वाप्याययन्त्वापो रोमाण्योषधयस्तथा
आकाशं खानि ते पान्तु देहं तव वसुन्धरा २८
वैश्वानरः शिरः पातु विष्णुस्तव पराक्रमम्
पौरुषं पुरुषश्रेष्ठो ब्रह्माऽत्मानं ध्रुवो भ्रुवौ २९
एता देहे विशेषेण तव नित्या हि देवताः
एतास्त्वां सततं पान्तु दीर्घमायुरवाप्नुहि ३०
स्वस्ति ते भगवान् ब्रह्मा स्वस्ति देवाश्च कुर्वताम् स्विस्ति ते चन्द्र सूर्यौ च स्वस्ति नारदपर्वतौ स्वस्त्यग्निश्चैव वायुश्च स्वस्ति देवाः सहेन्द्र गाः ३१
पितामहकृता रक्षा स्वस्त्यायुर्वर्धतां तव
ईतयस्ते प्रशाम्यन्तु सदा भव गतव्यथः ३२
इति स्वाहा एतैर्वेदात्मकैर्मन्त्रैः कृत्याव्याधिविनाशनैः मयैवं कृतरक्षस्त्वं दीर्घमायुरवाप्नुहि ३३
ततः कृतरक्षमातुरमागारं प्रवेश्य आचारिकमादिशेत् ३४
ततस्तृतीयेऽहनि विमुच्यैवमेव बध्नीयाद्वस्त्र पट्टेन न चैनं त्वरमाणोऽपरेद्युर्मोक्षयेत् ३५
द्वितीयदिवसपरिमोक्षणाद्विग्रथितोव्रणश्चिरा दुपसंरोहति तीव्ररुजश्च भवति ३६
अत ऊर्ध्वं दोषकालबलादीनवेक्ष्य कषा यालेपनबन्धाहाराचारान् विदध्यात् ३७
न चैनं त्वरमाणः सान्तर्दोषं रोपयेत्स ह्यल्पेनाप्यप चारेणाभ्यन्तरमुत्सङ्गं कृत्वा भूयोऽपि विकरोति ३८
भवन्ति चात्र तस्मादन्तर्बहिश्चैव सुशुद्धं रोपयेद्व्रणम् रूढेऽप्यजीर्णव्यायामव्यवायादीन् विवर्जयेत् हर्षं क्रोधं भयं चापि यावत् स्थैर्योपसंभवात् ३९
हेमन्ते शिशिरे चैव वसन्ते चापि मोक्षयेत् त्र्! यहाद्द्व्यहाच्छरद्ग्रीष्मवर्षास्वपि च बुद्धिमान् ४०
अतिपातिषु रोगेषु नेच्छेद्विधिमिमं भिषक् प्रदीप्तागारवच्छीघ्रं तत्र कुर्यात् प्रतिक्रियाम् ४१
या वेदना शस्त्रनिपातजाता तीव्रा शरीरं प्रदुनोति जन्तोः धृतेन सा शान्तिमुपैति सिक्ता कोष्णेन यष्टीमधुकान्वितेन ४२
इति सुश्रुतसंहितायां सूत्रस्थानेऽग्रोपहरणीयो नाम पञ्चमोऽध्यायः ५

षष्ठोऽध्यायः
अथात ऋतुचर्यमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
कालो हि नामभिगवान्स्वियम्भुरनादिमध्यनिधनः अत्र रस व्यापत्संपत्ती जीवितमरणे च मनुष्याणामायत्ते स सूक्ष्मामपि कलां न लीयत इति कालः संकलयति कालयति वा भूतानीति कालः ३
तस्य संवत्सरात्मनो भगवानादित्यो गतिविशेषेणाक्षिनिमेषकाष्ठाकलामुहूर्ताहोरात्रपक्षमासर्त्वयनसंवत्सरयुगप्रविभागं करोति ४
तत्र लघ्वक्षरोच्चारणमात्रोऽक्षिनिमेषः पञ्चदशाक्षिनिमेषाः काष्ठा त्रिंशत्काष्ठाः कला विंशतिकलो मुहूर्तः कलादशभागश्च त्रिंशन्मुहूर्तमहोरात्रं पञ्चदशाहोरात्राणि पक्षः स च द्विविधः शुक्लः कृष्णश्च तौ मासः ५
तत्र माघादयो द्वादश मासाः द्विमासिकमृतुं कृत्वा षडृतवो भवन्ति ते शिशिरवसन्तग्रीष्मवर्षाशरद्धेमन्ताःतेषां तपस्तपस्यौ शिशिरः मधुमाधवौ वसन्तः शुचिशुक्रौ ग्रीष्मः नभोनभस्यौ वर्षाः इषोर्जौ शरत् सहःसहस्यौ हेमन्त इति ६
त एते शीतोष्णवर्षलक्षणाश्चन्द्रा दित्ययोः कालविभागकरत्वादयने द्वे भवतोदक्षिणमुत्तरं च तयोर्दक्षिणं वर्षाशरद्धेमन्ताः तेषु भगवानाप्यायते सोमः अम्ललवणमधुराश्च रसा बलवन्तो भवन्ति उत्तरोत्तरं च सर्वप्राणिनां बलमभिवर्धते उत्तरं च शिशिर वसन्तग्रीष्माः तेषु भगवानाप्यायतेऽक तिक्तकषायकटुकाश्च रसा बलवन्तो भवन्ति उत्तरोत्तरं च सर्वप्राणिनां बलमपहीयते ७
भवति चात्र शीतांशुः क्लेदयत्युर्वीं विवस्वान् शोषयत्यपि तावुभावपि संश्रित्य वायुः पालयति प्रजाः ८
अथ खल्वयने द्वे युगपत् संवत्सरो भवति ते तु पञ्च युगमिति संज्ञां लभन्ते स एष निमेषादिर्युगपर्यन्तः कालश्चक्रवत्परिवर्तमानः कालचक्रमित्युच्यत इत्येके ९
इह तु वर्षाशरद्धेमन्तवसन्तग्रीष्मप्रावृषः षडृतवो भवन्ति दोषोपचयप्रकोपोपशमनिमित्तं ते तु भाद्र पदाद्येन द्विमासिकेन व्याख्याताः तद्यथा भाद्र पदाश्वयुजौ वर्षाः कार्तिकमार्गशीर्षौ शरत् पौषमाघौ हेमन्तः फाल्गुनचैत्रौ वसन्तः वैशाखज्येष्ठौ ग्रीष्मः आषाढश्रावणौ प्रावृडिति १०
तत्र वर्षास्वोषधयस्तरुण्योऽल्पवीर्या आपश्चाप्रशान्ताः क्षितिमल प्रायाः ता उपयुज्यमाना नभसि मेघावतते जलप्रक्लिन्नायां भूमौ क्लिन्नदेहानां प्राणिनां शीतवातविष्टम्भिताग्नीनां विदह्यन्ते विदाहात्पित्तसंचयमापादयन्ति स संचयः शरदि प्रविरलमेघे वियत्युपशुष्यति पङ्केऽककिरणप्रविलायितः पैत्तिकान् व्याधीञ्जनयति ता एवौषधयः कालपरिणामात् परिणतवीर्या बलवत्यो हेमन्ते भवन्त्यापश्च प्रशान्ताः स्निग्धा अत्यर्थं गुर्व्यश्च ताउपयुज्यमाना मन्दकिरणत्वाद्भानोः सतुषारपवनोपस्तम्भितदेहानां देहिनामविदग्धाः स्नेहाच्छत्याद्गौरवादुपलेपाच्च श्लेष्मसंचयमापादयन्ति स संचयो वसन्तेऽकरश्मिप्रविलायित ईषत्स्तब्धदेहानां देहिनां श्लैष्मिकान् व्याधीञ्जनयति ता एवौषधयो निदाघे निःसारा रूक्षा अतिमात्रं लघ्व्यो भवन्त्यापश्च ता उपयुज्यमानाः सूर्यप्रतापोपशोषितदेहानां देहिनां रौक्ष्याल्लघुत्वाच्च वायोः संचयमापादयन्ति स संचयः प्रावृषि चात्यर्थं जलोपक्लिन्नायां भूमौ क्लिन्नदेहानां देहिनां शीतवातवर्षेरितो वातिकान्व्याधीञ्जनयति एवमेष दोषाणां संचयप्रकोपहेतुरुक्तः ११
तत्र वर्षाहेमन्तग्रीष्मेषु संचितानां दोषाणां शरद्वसन्त प्रावृट्सु च प्रकुपितानां निर्हरणं कर्तव्यम् १२
तत्र पैत्तिकानां व्याधीनामुपशमो हेमन्ते श्लैष्मिकाणां निदाघे वातिकानां शरदि स्वभावत एव त एते संचयप्रकोपोपशमा व्याख्याताः १३
तत्र पूर्वाह्णे वसन्तस्य लिङ्गं मध्याह्ने ग्रीष्मस्य अपराह्णे प्रावृषः प्रदोषे वार्षिकं शारदमर्धरात्रे प्रत्युषसि हैमन्तमुपलक्षयेत् एवमहोरात्रमपिवर्षमिव शीतोष्णवर्षलक्षणं दोषोपचयप्रकोपोपशमैर्जानीयात् १४
तत्र अव्यापन्नेषु ऋतुष्वव्यापन्ना ओषधयो भवन्त्यापश्च ता उपयुज्यमानाः प्राणायुर्बलवीर्यौजस्कर्यो भवन्ति १५
तेषां पुनर्व्यापदोऽदृष्टकारिताः शीतोष्णवातवर्षाणिखलु विपरीतान्योषधीर्व्यापादयन्त्यपश्च १६
तासामुपयोगाद्विविधरोगप्रादुर्भावो मरको वा भवेदिति १७
तत्र अव्यापन्नानामोषधीनामपां चोपयोगः १८
कदाचिदव्यापन्नेष्वपि ऋतुषु कृत्याभिशापरक्षः क्रोधाधर्मैरुपध्वस्यन्ते जनपदाः विषौषधिपुष्पगन्धेन वा वायुनोपनीतेनाक्रम्यतेयो देशस्तत्र दोषप्रकृत्यविशेषेण कासश्वासवमथुप्रतिश्यायशिरोरुग्ज्वरैरुपतप्यन्ते ग्रहनक्षत्रचरितैर्वा गृहदारशयनासनयानवाहनमणिरत्नोपकरणगर्हितलक्षणनिमित्तप्रादुर्भावैर्वा १९
तत्र स्थानपरित्यागशान्तिकर्मप्रायश्चित्तमङ्गलजपहोमोपहारेज्याञ्जलिनमस्का रतपोनियमदयादानदीक्षाभ्युपगम देवताब्राह्मणगुरु परैर्भवितव्यम् एवं साधु भवति २०
अत ऊर्ध्वमव्यापन्नानामृतूनां लक्षणान्युपदेक्ष्यामः २१
वायुर्वात्युत्तरः शीतो रजोधूमाकुला दिशः
छन्नस्तुषारैः सविता हिमानद्धा जलाशयाः २२
दर्पिता ध्वाङ्क्षखङ्गाह्वमहिषोरभ्रकुञ्जराः
रोध्रप्रियङ्गुपुन्नागाः पुष्पिता हिमसाह्वये २३
शिशिरे शीतमधिकं वातवृष्ट्याकुला दिशः
शेषं हेमन्तवत् सर्वं विज्ञेयं लक्षणं बुधैः २४
सिद्धविद्याधरवधूचरणालक्तकाङ्किते
मलये चन्दनलतापरिष्वङ्गाधिवासिते २५
वाति कामिजनानन्दजननोऽनङ्गदीपनः
दम्पत्योर्मानभिदुरो वसन्ते दक्षिणोऽनिलः २६
दिशो वसन्ते विमलाः काननैरुपशोभिताः
किंशुकाम्भोजबकुलचूताशोकादिपुष्पितैः २७
कोकिलाषट्पदगणैरुपगीता मनोहराः
दक्षिणानिलसंवीताः सुमुखाः पल्लवोज्ज्वलाः २८
ग्रीष्मे तीक्ष्णांशुरादित्यो मारुतो नैरृतोऽसुखः
भूस्तप्ता सरितस्तन्व्यो दिशः प्रज्वलिता इव २९
भ्रान्तचक्राह्वयुगलाः पयःपानाकुला मृगाः
ध्वस्तवीरुत्तृणलता विपर्णाङ्कितपादपाः ३०
प्रावृष्यम्बरमानद्धं पश्चिमानिलकर्षितैः
अम्बुदैर्विद्युदुद्द्योतप्रस्रुतैस्तुमुलस्वनैः ३१
कोमलश्यामशष्पाढ्या शक्रगोपोज्ज्वला मही
कदम्बनीपकुटजसर्जकेतकिभूषिता ३२
तत्र वर्षासु नद्योऽम्भश्छन्नोखाततटद्रुमाः
वाप्यः प्रोत्फुल्लकुमुदनीलोत्पलविराजिताः ३३
भूरव्यक्तस्थलश्वभ्रा बहुशस्योपशोभिता
नातिगर्जत्स्रवन्मेघनिरुद्धार्कग्रहं नभः ३४
बभ्रुरुष्णः शरद्यर्कः श्वेताभ्रविमलं नभः
तथा सरांस्यम्बुरुहैर्भान्ति हंसांसघट्टितैः ३५
पङ्कशुष्कद्रुमाकीर्णा निम्नोन्नतसमेषु भूः
वाणसप्ताह्वबन्धूककाशासनविराजिता ३६
स्वगुणैरतियुक्तेषु विपरीतेषु वा पुनः
विषमेष्वपि वा दोषाः कुप्यन्त्यृतुषु देहिनाम् ३७
हरेद्वसन्ते श्लेष्माणं पित्तं शरदि निर्हरेत्
वर्षासु शमयेद्वायुं प्राग्विकारसमुच्छ्रयात् ३८
इति सुश्रुतसंहितायां सूत्रस्थाने ऋतुचर्या नाम षष्ठोऽध्यायः ६

सप्तमोऽध्यायः
अथातो यन्त्रविधिमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
यन्त्रशतमेकोत्तरम् अत्र हस्तमेव प्रधानतमं यन्त्राणामवगच्छ किं कारणं यस्माद्धस्तादृते यन्त्राणामप्रवृत्तिरेव तदधीनत्वाद्यन्त्रकर्मणाम् ३
तत्र मनः शरीराबाधकराणि शल्यानि तेषामाहरणोपायो यन्त्राणि ४
तानि षट्प्रकाराणि तद्यथास्वस्तिकयन्त्राणि संदंशयन्त्राणि तालयन्त्राणि नाडीयन्त्राणि शलाका यन्त्राणि उपयन्त्राणि चेति ५
तत्र चतुर्विंशतिः स्वस्तिकयन्त्राणि द्वे संदंशयन्त्रे द्वे एव तालयन्त्रेविंशतिर्नाड्यः अष्टाविंशतिः शलाकाः पञ्चविंशतिरुपयन्त्राणि ६
तानि प्रायशो लौहानि भवन्ति तत्प्रतिरूपकाणि वा तदलाभे ७
तत्र नानाप्रकाराणां व्यालानां मृगपक्षिणां मुखैर्मुखानि यन्त्राणां प्रायशः सदृशानि तस्मात्तत्सारूप्यादागमादुपदेशादन्ययन्त्रदर्शना द्युक्तितश्च कारयेत् ८
समाहितानि यन्त्राणि खरश्लक्ष्णमुखानि च
सुदृढानि सुरूपाणि सुग्रहाणि च कारयेत् ९
तत्र स्वस्तिकयन्त्राणिअष्टादशाङ्गुलप्रमाणानि सिंहव्याघ्रवृकत रक्ष्वृक्षद्वीपिमार्जारशृगालमृगैरवारुककाककङ्ककुररचास भासशशघात्युलूक चिल्लिश्येनगृघ्रक्रौञ्चभृङ्गराजाञजलिकर्णावभञ्जन नन्दीमुख मुखानि मसूराकृतिभिः कीलैरवबद्धानि मूलेऽङकुशवदावृत्त वारङ्गाणि अस्थि विदष्टशल्योद्धरणार्थमुपदिश्यन्ते १०
सनिग्रहोऽनिग्रहश्च संदंशौ षोडशाङ्गुलौ भवतः त्वङ्मांससिरास्नायुगतशल्योद्धरणार्थमुपदिश्येते ११
तालयन्त्रे द्वादशाङ्गुले मत्स्यतालवदेकतालद्वितालके कर्णनासानाडीशल्यानामाहरणार्थम् १२
नाडीयन्त्राणिअनेकप्रकाराणि अनेकप्रयोजनानि एकतोमुखान्युभयतोमुखानि च तानि स्रोतोगतशल्योद्धरणार्थं रोगदर्शनार्थम् आचूषणार्थं क्रियासौकर्यार्थं चेति तानि स्रोतोद्वरापरिणाहानि यथायोगदीर्घाणि च तत्र भगन्दरार्शोव्रणबस्त्युत्तरबस्तिमूत्रवृद्धिदकोदरधूमनिरुद्धप्रकश सन्निरुद्धगुदयन्त्राण्यलाबूशृङ्गयन्त्राणि चोपरिष्टाद्वक्ष्यामः १३
शलाकायन्त्राण्यपि नानाप्रकाराणि नानाप्रयोजनानि यथायोगपरिणाहदीर्घाणि च तेषां गण्डूपदसर्पफणशरपुङ्खबडिशमुखे द्वे द्वे एषणव्यूहनचालनाहरणार्थमुपदिश्येते मसूरदलमात्रमुखे द्वए किंचिदानताग्रे स्रोतोगतशल्योद्धरणार्थं षट् कार्पासकृतोष्णीषाणि प्रमार्जनक्रियासु त्रीणि दर्व्याकृतीनि खल्लमुखानि क्षारौषधप्रणिधानार्थां त्रीण्यन्यानि जाम्बववदनानि त्रीण्यङ्कुशवदनानि षडेवाग्निकर्मस्वभिप्रेतानि नासार्बुदहरणार्थमेकं कोलास्थिदलमात्रमुखं खल्लतीक्ष्णौष्ठं अञ्जनार्थमेकं कलायपरिमण्डलमुभयतो मुकुलाग्रं मूत्रमार्गविशोधनार्थमेकं मालतीपुष्पवृन्ताग्रप्रमाणपरिमणडलमिति १४
उपयन्त्राण्यपि रज्जुवेणिकापट्टचर्मान्तवल्कललता वस्त्राष्ठीलाश्ममुद्गरपाणि पादतलाङ्गुलिजिह्वादन्तनख मुखबालाश्वकटकशाखा ष्ठीवनप्रवाहणहर्षयस्कान्तमयानि क्षाराग्निभेषजानि चेति १५
एतानि देहे सर्वस्मिन् देहस्यावयवे तथा
संधौ कोष्ठे धमन्यां च यथायोगं प्रयोजयेत् १६
यन्त्रकर्माणितु निर्घातनपूरणबन्धनव्यूहनवर्तनचालनववर्तनविवरण पीडनमार्गविशोधनविकर्षणाहरणाञ्छनोन्नमनविनमन भञ्जनोन्मथना चूषणैषणदारणर्जूकरणप्रक्षालनप्रधमनप्रमार्जनानिचतुर्विंशतिः १७
स्वबुद्ध्या चापि विभजेद्यन्त्रकर्माणि बुद्धिमान्
असंख्येयविकल्पत्वाच्छल्यानामिति निश्चयः १८
तत्र अतिस्थूलम् असारम् अतिदीर्घम् अतिह्रस्वम् अग्राहि विषमग्राहि वक्रं शिथिलम् अत्युन्नतम् मृदुकीलं मृदुमुखं मृदुपाशम् इति द्वादश यन्त्रदोषाः १९
एतैर्दोषैर्विनिर्मुक्तं यन्त्रमष्टादशाङ्गुलम् प्रशस्तं भिषजा ज्ञेयं तद्धि कर्मसु योजयेत् २०
दृश्यं सिंहमुखाद्यैस्तु गूढं कङ्कमुखादिभिः निर्हरेत शनैः शल्यं शास्त्रयुक्तिव्यपेक्षया २१
निवर्तते साध्ववगाहते च शल्यं निगृह्योद्धरते च यस्मात् यन्त्रेष्वतः कङ्कमुखं प्रधानं स्थानेषु सर्वेष्वधिकारि चैव २२
इति सुश्रुतसंहितायां सूत्रस्थाने यन्त्रविधिर्नाम सप्तमोऽध्यायः ७

अष्टमोऽध्यायः
अथातः शस्त्रावचारणीयमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
विंशतिः शस्त्राणि तद्यथा मण्डलाग्रकरपत्रवृद्धिपत्रनखशस्त्रमुद्रि कोत्पलपत्रकार्ध धारसूचिकुशपत्राटी मुखशरारिमुखान्त र्मुखत्रि कूर्चककुठारिकाव्रीहिमुखारावेतसपत्रकबडिशदन्तशङ्क्वेषण्य इति ३
तत्र मण्डलाग्रकरपत्रे स्यातां छेदने लेखने च वृद्धिपत्रनखशस्त्रमुद्रि कोत्पलपत्रकार्धधाराणि छेदने भेदने च सूचीकुशपत्राटीटिआमिउखशरारिमुखान्तर्मुखत्रिकूर्चकानि विस्रावणे कुठारिकाव्रीहिमुखारावेतसपत्रकाणि व्यधने सूची च बडिशं दन्तशङ्कुश्चाहरणे एषण्येषणे आनुलोम्ये च सूच्यः सीवने इत्यष्टविधेकर्मण्युपयोगः शस्त्राणां व्याख्यातः ४
तेषामथ यथायोगं ग्रहणसमासोपायः कर्मसुवक्ष्यतेतत्र वृद्धिपत्रंवृन्तफलसाधारणे भागे गृह्णीयात् भेदनान्येवं सर्वाणि वृद्धिपत्रंमण्डलाग्रं च किंचिदुत्तानेन पाणिना लेखने बहुशोऽवचार्यंवृन्ताग्रे विस्रावणानि विशेषेण तु बालवृद्धसुकुमारभीरुनारीणांराज्ञां राजमापिउ!त्रिआ!णां च त्रिकूर्चकेन विस्रावयेत् तलप्रच्छादितवृन्तमङ्गुष्ठप्रदेशिनीभ्यां व्रीहिमुखं कुठारिकां वामहस्तन्यस्तामितरहस्तमध्यमाङ्गुल्याऽङगुष्ठविष्टब्धयाऽभिहन्यात् आराकरपत्रैषण्यो मूले शेषाणि तु यथायोगं गृह्णीयात् ५
तेषां नामभिरेवाकृतयः प्रायेण व्याख्याताः ६
तत्र नखशस्त्रैषण्यावष्टाङ्गुले सूच्यो वक्ष्यन्ते प्रिदेशिन्यग्रपर्वप्रदेशप्रमाणा मुद्रि का दशाङ्गुला शरारिमुखी सा च कर्तरीति कथ्यते शेषाणि तु षडङ्गुलानि ७
तानि सुग्रहाणि सुलोहानि सुधाराणि सुरूपाणि सुसमाहितमुखाग्राणि अकरालानि चेतिशस्त्रसंपत् ८
तत्र वक्रं कुण्ठं खण्डं खरधारम् अतिस्थूलम् अत्यल्पम् अतिदीर्घम् अतिह्रस्वम् इत्यष्टौ शस्त्रदोषाः अतो विपरीतगुणमाददीत अन्यत्र करपत्रात् तद्धि खरधारमस्थिच्छेदनार्थम् ९
तत्र धारा भेदनानां मासूरी लेखनानामर्धमासूरी व्यधनानां विस्रावणानां च कैशिकी छेदनानामर्धकैशिकीति १०
वडिशं दन्तशङ्कुश्चानताग्रे तीक्ष्णकण्टकप्रथम यवपत्रमुख्येषणी गिण्डूपदाकारमुखी च ११
तेषां पायना त्रिविधा क्षारोदकतैलेषु तत्र क्षारपायितं शरशल्यास्थिच्छेदनेषु उदकपायितं मांसच्छेदनभेदनपाटनेषु तैलपायितं सिराव्यधनस्नायुच्छेदनेषु १२
तेषां निशानार्थं श्लक्ष्णशिला माषवर्णा धारासंस्थापनार्थं शाल्मलीफलकमिति १३
भवति चात्र यदा सुनिशितं शस्त्रं रोमच्छेदि सुसंस्थितम् सुगृहीतं प्रमाणेन तदा कर्मसु योजयेत् १४
अनुशस्त्राणि तु त्वक्सारस्फटिककाचकुरुविन्दजलौकोग्निक्षा रनखगोजीशेफालिकाशाकपत्रकरीरबालाङ्गुलय इति १५
शिशूनां शस्त्रभीरूणां शस्त्राभावे च योजयेत्
त्वक्सारादिचतुर्वर्गं छेद्ये भेद्ये च बुद्धिमान् १६
आहार्यच्छेद्यभेद्येषु नखं शक्येषु योजयेत्
विधिः प्रवक्ष्यते पश्चात् क्षारवह्निजलौकसाम् १७
ये स्युर्मुखगता रोगा नेत्रवर्त्मगताश्च ये
गोजीशेफालिकाशाकपत्रैर्विस्रावयेत्तु तान् १८
एष्येष्वेषण्यलाभे तु बालाङ्गुल्यङ्कुरा हिताः
शस्त्राण्येतानि मतिमान् शुद्धशैक्यायसानि तु
कारयेत् करणप्राप्तं कर्मारं कर्मकोविदम् १९
प्रयोगज्ञस्य वैद्यस्य सिद्धिर्भवति नित्यशः
तस्मात् परिचयं कुर्याच्छस्त्राणां ग्रहणे सदा २०
इति सुश्रुतसंहितायां सूत्रस्थाने शस्त्रावचारणीयो नामाष्टमोऽध्यायः ८

नवमोऽध्यायः
अथातो योग्यासूत्रीयमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
अधिगतसर्वशास्त्रार्थमपि शिष्यं योग्यां कारयेत्
स्नेहादिषु छेद्यादिषु च कर्मपथमुपदिशेत्
सुबहुश्रुतोऽप्यकृतयोग्यः कर्मस्वयोग्यो भवति ३
तत्र पुष्पफलालाबूकालिन्दकत्रपुसैर्वारुकर्कारुकप्रभृतिषु छेद्यविशेषान् दर्शयेत् उत्कर्तनापकर्तनानि चोपदिशेत् दृतिबस्ति प्रसेवकप्रभृतिषूदकपङ्कपूर्णेषु भेद्ययोग्यां सरोम्णि चर्मण्यातते लेख्यस्य मृतपशुसिरासूत्पलनालेषु च वेध्यस्य घुणोपहत काष्ठवेणुनलनालीशुष्कालाबूमुखेष्वेष्यस्य पनसबिम्बीबिल्व फलमज्जमृतपशुदन्तेष्वाहार्यस्य मधूच्छिष्टोपलिप्ते शाल्मलीफलके विस्राव्यस्य सूक्ष्मघनवस्त्रान्तयोर्मृदुचर्मानतयोश्च सीव्यस्य पुस्तमयपुरुषाङ्गप्रत्यङ्गविशेषेषु बन्धनयोग्यां मृदुषु मांसखण्डेष्वग्नि क्षारयोग्यां मृदुचर्ममांसपेशीषूत्पलनालेषु च कर्णसन्धिबन्धयोग्याम् उदकपूर्णघटपार्श्वस्रोतस्यलाबूमुखादिषु च नेत्रप्रणिधानवस्तिव्रणबस्तिपीडनयोग्यामिति ४
भवतश्चात्र एवमादिषु मेधावी योग्यार्हेषु यथाविधि द्र व्येषु योग्यां कुर्वाणो न प्रमुह्यति कर्मसु ५
तस्मात् कौशलमन्विच्छन् शस्त्रक्षाराग्निकर्मसु
यस्य यत्रेह साधर्म्यं तत्र योग्यां समाचरेत् ६
इति सुश्रुतसंहितायां सूत्रस्थाने योग्यासूत्रीयो नाम नवमोऽध्यायः ९

दशमोऽध्यायः
अथातो विशिखानुप्रवेशनीयमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
अधिगततन्त्रेणोपासिततन्त्रार्थेन दृष्टकर्मणा कृतयोग्येन शास्त्रं निगदता राजानुज्ञातेन नीचनखरोम्णा शुचिना शुक्लवस्त्रपरिहितेन छत्रवता दण्डहस्तेन सोपानत्केनानुद्धतवेशेन सुमनसा कल्याणाभिव्याहारेणाकुहकेन बन्धुभूतेन भूतानां सुसहायवता वैद्येनविशिखाऽनुप्रवेष्टव्या ३
ततो दूतनिमित्तशकुनमङ्गलानुलोम्येनातुरगृहमभिगम्य उपविश्यआतुरमभिपश्येत् स्पृशेत् पृच्छेच्च त्रिभिरेतैर्विज्ञानोपायै रोगाः प्रायशोवेदितव्या इत्येके तत्तु न सम्यक् षड्विधो हि रोगाणांविज्ञानोपायः तद्यथापञ्चभिः श्रोत्रादिभिः प्रश्नेन चेति ४
तत्र श्रोत्रेन्द्रि यविज्ञेया विशेषा रोगेषु व्रणास्रावविज्ञानीयादिषु वक्ष्यन्तेतत्र सफेनं रक्तमीरयन्ननिलः सशब्दो निर्गच्छति इत्येवमादयः स्पर्शनेन्द्रि यविज्ञेयाः शीतोष्णश्लक्ष्ण कर्कशमृदुकठिनत्वादयःस्पिर्शविशेषाज्विरशोफादिषु चक्षुरि न्द्रि यविज्ञेयाः शरीरोपचयापचयायुर्लक्षणबलवर्ण विकारादयःरसनेन्द्रि यविज्ञेयाः प्रमेहादिषु रसविशेषाः घ्राणेन्द्रि यविज्ञेयाअरिष्टलिङ्गादिषु व्रणानामव्रणानां च गन्धविशेषाः प्रश्नेन चविजानीयाद्देशं कालं जातिं सात्म्यमातङ्कसमुत्पत्तिं वेदनासमुच्छ्रायं बलमन्तरग्निं वातमूत्रपुरीषाणां प्रवृत्तिमप्रवृत्तिं कालप्रकर्षादींश्च विशेषान् आत्मसदृशेषु विज्ञानाभ्युपायेषु तत्स्थानीयैर्जानीयात् ५
एवमभिसमीक्ष्य साध्यान् साधयेत् याप्यान् यापयेत् असाध्यान्नैवोपक्रमेत परिसंवत्सरोत्थितांश्च विकारान्प्रायशो वर्जयेत् ६
भवति चात्र मिथ्यादृष्टा विकारा हि दुराख्यातास्तथैव च तथा दुष्परिमृष्टाश्च मोहयेयुश्चिकित्सकम् ७
तत्र साध्या अपि व्याधयः प्रायेणैषां दुश्चिकित्स्यतमा भवन्ति तद्यथा श्रोत्रियनृपतिस्त्रीबालवृद्ध भीरुराजसेवककितवदुर्बलवैद्यविदग्धव्याधिगोपकदरिद्र कृपणक्रोधनानाम-नात्मवतामनाथानां च एवं निरूप्य चिकित्सां कुर्वन् धर्मार्थकामयशांसि प्राप्नोति ८
भवति चात्र स्त्रीभिः सहास्यां संवासं परिहासं च वर्जयेत् दत्तं च ताभ्यो नादेयमन्नादन्यद्भिषग्वरैः ९
इति सुश्रुतसंहितायां सूत्रस्थाने विशिखानुप्रवेशनीयो नाम दशमोऽध्यायः १०

एकादशोऽध्यायः
अथातः क्षारपाकविधिमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
शस्त्रानुशस्त्रेभ्यः क्षारः प्रधानतमः छेद्यभेद्यलेख्यकरणात्त्रिदोषघ्नत्वाद्विशेषक्रियावचारणाच्च ३
तत्र क्षरणात् क्षणनाद्वा क्षारः ४
नानौषधिसमवायात्त्रिदोषघ्नः शुक्लत्वात् सौम्यः तस्य सौम्यस्यापि सतो दहनपचनदारणादिशक्तिरविरुद्धा आग्नेयौषधिगुणभूयिष्ठत्वात् कटुक उष्णस्तीक्ष्णः पाचनओ विलयनः शोधनो रोपणः शोषणः स्तम्भनो लेखनः कृम्यामकफकुष्ठविषमेदसामुपहन्तापुंस्त्वस्य चातिसेवितः ५
स द्विविधः प्रतिसारणीयः पानीयश्च ६
तत्र प्रतिसारणीयः कुष्ठकिटिभदद्रुमण्डलकिलासभगन्दरार्बुदार्शोदुष्ट व्रणनाडीचर्मकीलतिलकालकन्यच्छव्यङ्गमशकबाह्यविद्र धिकृमिविषादिषूपदिश्यते सप्तसु च मुखरोगेषूपजिह्वाधिजिह्वोपकुशदन्त वैदर्भेषु तिसृषु च रोहिणीषु एतेष्वेवानुशस्त्रप्रणिधानमुक्तम् ७
पानीयस्तु गरगुल्मोदराग्निसङ्गाजीर्णारोचकानाहशर्कराश्मर्याभ्यन्तरविद्र धिकृमिविषार्शःसूपयुज्यते ८
अहितस्तु रक्तपित्तज्वरितपित्तप्रकृतिबालवृद्धदुर्बलभ्र ममदमूर्च्छातिमिरपरीतेभ्योऽन्येभ्यश्चैवंविधेभ्यः ९
तं चेतरक्षारवद्दग्ध्वा परिस्रावयेत् तस्य विस्तरोऽन्यत्र १०
अथेतरस्त्रिविधो मृदुर्मध्यस्तीक्ष्णश्च तं चिकीर्षुः शरदि गिरिसानुजं शुचिरुपोष्य प्रशस्तेऽहनि प्रशस्तदेशजातमनुपहतं मध्यमवयसं महान्तमसितमुष्ककमधिवास्यापरेद्युः पाटयित्वा खण्डशः प्रकल्प्यावपाट्य निवाते देशे निचितिं कृत्वा सुधाशर्कराश्च प्रक्षिप्य तिलनालैरादीपयेत् अथोपशान्तेऽग्नौ तद्भस्म पृथग्गृह्णीयाद्भस्मशर्कराश्च अथानेनैवविधानेन कुटजपलाशाश्व कर्णपारिभद्र कबिभीतकारग्वधतिल्वकार्कस्नुह्य पामार्गपाटलानक्त मालवृषकदलीचित्रकपूतीकेन्द्र वृक्षास्फोताश्वमारक सप्तच्छदाग्निमन्थगुञ्जाश्चतस्रश्च कोशातकीः समूलफलपत्रशाखा दहेत् ततः क्षारद्रो णमुदकद्रो णैः षड्भिरालोड्य मूत्रैर्वा यथोक्तैरेकविंशतिकृत्वः परिस्राव्य महति कटाहे शनैर्दर्व्याऽवघट्टयन् विपचेत् स यदा भवत्यच्छो रक्तस्तीक्ष्णः पिच्छिलश्च तमादाय महति वस्त्रे परिस्राव्येतरं विभज्य पुनरग्नावधिश्रयेत् तत एव क्षारोदकात्कुडवमध्यर्धंवाऽपनयेत् ततः कटशर्कराभस्मशर्कराक्षीरपाक शङ्खनाभीरग्निवर्णाः कृत्वाऽयसे पात्रे तस्मिन्नेव क्षारोदके निषिच्य पिष्ट्वा तेनैव द्विद्रो णेऽष्टपलसंमितं शङ्खनाभ्यादीनां प्रमाणं प्रतिवाप्य सततमप्रमत्तश्चैनमवघट्टयन् विपचेत् स यथा नातिसान्द्रो नातिद्र वश्च भवति तथा प्रयतेत अथैनमागतपाकमवतार्यानु गुप्तमायसे कुम्भे संवृतमुखे निदध्यादेष मध्यमः ११
एष चैवाप्रतीवापः पक्वः संव्यूहिमो मृदुः १२
प्रतीवापे यथालाभं दन्तीद्र वन्तीचित्रकलाङ्गलीपूतिकप्रवालतालप त्रीविडसुवर्चिकाकनकक्षीरीहिङ्गुवचातिविषाः समाःश्लक्ष्णचूर्णाः शुक्तिप्रमाणाः प्रतीवापः स एव सप्रतीवापः पक्वः पाक्यस्तीक्ष्णः १३
तेषां यथाव्याधिबलमुपयोगः १४
क्षीणबले तु क्षारोदकमावपेद्बलकरणार्थम् १५
भवतश्चात्र नैवातितीक्ष्णो न मृदुः शुक्लः श्लक्ष्णोऽथपिच्छिलः अविष्यन्दी शिवः शीघ्रः क्षारो ह्यष्टगुणः स्मृतः १६
अतिमार्दवश्वैत्यौष्ण्यतैक्ष्ण्यपैच्छिल्यसर्पिताः
सान्द्र ताऽपक्वता हीनद्र व्यता दोष उच्यते १७
तत्र क्षारसाध्यव्याधिव्याधितमुपवेश्य निवातातपेदेशेऽसबाधेऽग्रोपहरणीयोक्तेन विधानेनोपसंभृतसंभारं ततोऽस्य तमवकाशं निरीक्ष्यावघृष्यावलिख्य प्रच्छयित्वा शलाकया क्षारं प्रतिसारयेत् दत्त्वा वाक्शतमात्रमुपेक्षेत १८
तस्मिन्निपतिते व्याधौ कृष्णता दग्धलक्षणम्
तत्राम्लवर्गः शमनः सर्पिर्मधुकसंयुतः १९
अथ चेत् स्थिरमूलत्वात् क्षारदग्धं न शीर्यते
इदमालेपनं तत्र समग्रमवचारयेत् २०
अम्लकाञ्जिकबीजानि तिलान् मधुकमेव च
प्रपेष्य समभागानि तेनैनमनुलेपयेत् २१
तिलकल्कः समधुको घृताक्तो व्रणरोपणः
रसेनाम्लेन तीक्ष्णेन वीर्योष्णेन च योजितः २२
आग्नेयेनाग्निना तुल्यः कथं क्षारः प्रशाम्यति
एवं चेन्मन्यसे वत्स प्रोच्यमानं निबोध मे २३
अम्लवर्जान् रसान् क्षारे सर्वानेव विभावयेत्
कटुकस्तत्र भूयिष्ठो लवणोऽनुरसस्तथा
अम्लेन सह संयुक्तः स तीक्ष्णलवणो रसे २४
माधुर्यं भजतेऽत्यर्थं तीक्ष्णभावं विमुञ्चति
माधुर्याच्छममाप्नोति वह्निरद्भिरिवाप्लुतः २५
तत्र सम्यग्दग्धे विकारोपशमो लाघवमनास्रावश्च
हीनदग्धे तोदकण्डुजाड्यानि व्याधिवृद्धिश्च
अतिदग्धे दाहपाकरागस्रावाङ्गमर्दक्लम
पिपासामूर्च्छाः स्युर्मरणं वा २६
क्षारदग्धव्रणं तु यथादोषं यथाव्याधि चोपक्रमेत् २७
अथ नैते क्षारकृत्याः तद्यथा दुर्बलबालस्थविरभीरुसर्वाङ्गशूनोदररक्तपित्तिगर्भिण्यृतुमतीप्रवृद्धजवरिप्रमेहिरूक्षक्षत-क्षीणतृष्णा मूर्च्छोपद्रुतक्लीबापवृत्तोद्वृत्तफलयोनयः २८
तथा मर्मसिरास्नायुसन्धितरुणास्थिसेवनीधमनीगलनाभिनखान्तः शेफः स्रोतः स्वल्पमांसेषु च देशेष्वक्ष्णोश्च न दद्यादन्यत्र वर्त्मरोगात् २९
तत्र क्षारसाध्येष्वपि व्याधिषु शूनगात्रमस्थिशूलिनमन्नद्वेषिणं हृदयसन्धिपीडोपद्रुतं च क्षारो न साधयति ३०
भवति चात्र विषाग्निशस्त्राशनिमृत्युकल्पः क्षारो भवत्यल्पमतिप्रयुक्तः स धीमता सम्यगनुप्रयुक्तो रोगान्निहन्यादचिरेण घोरान् ३१
इति श्रीसुश्रुतसंहितायां सूत्रस्थाने क्षारपाकविघिर्नामैकादशोऽध्यायः ११

द्वादशोऽध्यायः
अथातोऽग्निकर्मविधिमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
क्षारादग्निर्गरीयान् क्रियासु व्याख्यातः तद्दग्धानां रोगा
णामपुनर्भावाद्भेषजशस्त्रक्षारैरसाध्यानां तत्साध्यत्वाच्च ३
अथेमानि दहनोपकरणानि भवन्तितद्यथा पिप्पल्यजाशकृद्गो दन्तशरशलाकाजाम्बवौष्ठेतरलौहाः क्षौद्र गुडस्नेहाश्च तत्र पिप्पल्य जाशकृद्गोदन्तशरशलाकास्त्वग्गतानां जाम्बवौष्ठेतरलौहामांसगतानां क्षौद्र गुडस्नेहाः सिरास्नायुसन्ध्यस्थिगतानाम् ४
तत्राग्निकर्म सर्वर्तुषु कुर्यादन्यत्र शरद्ग्रीष्माभ्यां तत्राप्यात्य
यिकेऽग्निकर्मसाध्ये व्याधौ तत्प्रत्यनीकं विधिं कृत्वा ५
सर्वव्याधिष्वृतुषु च पिच्छिलमन्नं भुक्तवतः मूढगर्भा
श्मरीभगन्दरोदरार्शोमुखरोगेष्वभुक्तवतः कर्म कुर्वीत ६
तत्र द्विविधमग्निकर्माहुरेके त्वग्दग्धं मांसदग्धं च
इहतु सिरास्नायुसन्ध्यस्थिष्वपि न प्रतिषिद्धोऽग्नि ७
तत्र शब्दप्रादुर्भावो दुर्गन्धता त्वक्संकोचश्च त्वग्दग्धे कपोत वर्णताऽल्पश्वयथुवेदना शुष्कसंकुचितव्रणता च मांसदग्धे कृष्णोन्नतव्रणता स्रावसन्निरोधश्च सिरास्नायुदग्धे रुक्षारुणता कर्कशस्थिरव्रणता च सन्ध्यस्थिदग्धे ८
तत्र शिरोरोगाधिमन्थयोर्भ्रूललाटशङ्खप्रदेशेषु दहेत्वर्त्मरोगेष्वार्द्रा लक्तकप्रतिच्छन्नां दृष्टिं कृत्वा वर्त्मरोमकूपान् ९
त्वङ्मांससिरास्नायुसन्ध्यस्थिस्थितेऽत्युग्ररुजि वायावुच्छ्रितकठिन सुप्तमांसे व्रणे ग्रन्थ्यर्शोऽबुदभगन्दरापचीश्लीपदचर्मकीलतिलकालकान्त्रवृद्धिसन्धिसिराच्छेदनादिषु नाडीशोणितातिप्रवृत्तिषुचाइग्नकर्म कुर्यात् १०
तत्र वलयबिन्दुविलेखाप्रतिसारणानीति दहनविशेषाः ११
भवति चात्र रोगस्य संस्थानमवेक्ष्य सम्यङ्नरस्य मर्माणि बलाबलं च व्याधिं तथर्तुं च समीक्ष्य सम्यक्ततोऽव्यवस्येद्भिषगग्निकर्म १२
तत्र सम्यग्दग्धे मधुसर्पिर्भ्यामभ्यङ्गः १३
अथेमानग्निना परिहरेत्पित्तप्रकृतिमन्तःशोणितं भिन्नकोष्ठमनुद्धृत शल्यं दुर्बलं बालं वृद्धं भीरुमनेकव्रणपीडितमस्वेद्यांश्चेति १४
अत ऊर्ध्वमितरथादग्धलक्षणं वक्ष्यामः तत्र स्निग्धं रूक्षं वाचिआइश्रित्य द्र व्यमग्निर्दहति अग्निसंतप्तो हि स्नेहः सूक्ष्म सिरानुसारित्वात्त्वगादीननुप्रविश्याशु दहति तस्मात् स्नेहदग्धेऽधिका रुजो भवन्ति १५
तत्र प्लुष्टं दुर्दग्धं सम्यग्दग्धमतिदग्धं चेति चतुर्विधमग्निदग्धम् तत्र यद्विवर्णं प्लुष्यतेऽतिमात्रं तत् प्लुष्टं यत्रोत्तिष्ठन्ति स्फोटा स्तीव्राश्चोषदाहरागपाकवेदनाश्चिराच्चोपशाम्यन्ति तद्दुर्दग्धं सम्यग्दग्धमनवगाढं तालवर्णं सुसंस्थितं पूर्वलक्षणयुक्तं च अतिदग्धे मांसावलम्बनं गात्रविश्लेषः सिरास्नायुसन्ध्यस्थिव्यापादनमतिमात्रं ज्वरदाह पिपासा मूर्च्छाश्चोपद्र वा भवन्ति व्रणश्चास्य चिरेण रोहति रूढश्च विवर्णो भवति तदेतच्चतुर्विधमग्निदग्धलक्षणमात्मकर्मप्रसाधकं भवति १६
भवन्ति चात्र अग्निना कोपितं रक्तं भृशं जन्तोः प्रकुप्यति ततस्तेनैव वेगेन पित्तमस्याभ्युदीर्यते १७
तुल्यवीर्ये उभे ह्येते रसतो द्र व्यतस्तथा
तेनास्य वेदनास्तीव्राः प्रकृत्या च विदह्यते १८
स्फोटाः शीघ्रं प्रजायन्ते ज्वरस्तृष्णा च बाधते
दग्धस्योपशमार्थाय चिकित्सा संप्रवक्ष्यते १९
प्लुष्टस्याग्निप्रतपनं कार्यमुष्णं तथौषधम्
शरीरे स्विन्नभूयिष्ठे स्विन्नं भवति शोणितम् २०
प्रकृत्या ह्युदकं शीतं स्कन्दयत्यतिशोणितम्
तस्मात् सुखयति ह्युष्णं ननु शीतं कथंचन २१
शीतामुष्णां च दुर्दग्धे क्रियां कुर्याद्भिषक् पुनः
घृतालेपनसेकांस्तु शीतानेवास्य कारयेत् २२
सम्यग्दग्धे तुगाक्षीरीप्लक्षचन्दनगैरिकैः
सामृतैः सर्पिषा स्निग्धैरालेपं कारयेद्भिषक् २३
ग्राम्यानूपौदकैश्चैनं पिष्टैर्मांसैः प्रलेपयेत्
पित्तविद्र धिवच्चैनं संततोष्माणमाचरेत् २४
अतिदग्धे विशीर्णानि मांसान्युद्धृत्य शीतलाम्
क्रियां कुर्याद्भिषक् पश्चाच्छालितण्डुलकण्डनैः २५
तिन्दुकीत्वक्कपालैर्वा घृतमिश्रैः प्रलेपयेत्
व्रणं गुडूचीपत्रैर्वा छादयेदथवौदकैः २६
क्रियां च निखिलां कुर्याद्भिषक् पित्तविसर्पवत्
मधूच्छिष्टं समधुकं रोध्रं सर्जरसं तथा २७
मञ्जिष्ठां चन्दनं मूर्वां पिष्ट्वा सर्पिर्विपाचयेत्
सर्वेषामग्निदग्धानामेतद्रो पणमुत्तमम् २८
स्नेहदग्धे क्रियां रूक्षां विशेषेणावचारयेत्
अत ऊर्ध्वं प्रवक्ष्यामि धूमोपहतलक्षणम् २९
श्वसिति क्षौति चात्यर्थमप्याधमति कासते
चक्षुषोः परिदाहश्च रागश्चैवोपजायते ३०
सधूमकं निश्वसिति घ्रेयमन्यन्न वेत्ति च
तथैव च रसान् सर्वान् श्रुतिश्चास्योपहन्यते ३१
तृष्णादाहज्वरयुतः सीदत्यथ च मूर्च्छति
धूमोपहत इत्येषः शृणु तस्य चिकित्सितम् ३२
सर्पिरिक्षुरसं द्रा क्षां पयो वा शर्कराम्बु वा
मधुराम्लौ रसौ वाऽपि वमनाय प्रदापयेत् ३३
वमतः कोष्ठशुद्धिः स्याद्धूमगन्धश्च नश्यति
विधिनाऽनेन शाम्यन्ति सदनक्षवथुज्वराः ३४
दाहमूर्च्छातृडाध्मानश्वासकासाश्च दारुणाः
मधुरैर्लवणाम्लैश्च कटुकैः कवलग्रहैः ३५
सम्यग्गृह्णातीन्द्रि यार्थान् मनश्चास्य प्रसीदति
शिरोविरेचनं चास्मै दद्याद्योगेनशास्त्रवित् ३६
दृष्टिर्विशुध्यते चास्य शिरोग्रीवं च देहिनः
अविदाहि लघु स्निग्धमाहारं चास्य कल्पयेत् ३७
उष्णवातातपैर्दग्धे शीतः कार्यो विधिः सदा
शीतवर्षानिलैर्दग्धे स्निग्धमुष्णं च शस्यते ३८
तथाऽतितेजसा दग्धे सिद्धिर्नास्ति कथंचन
इन्द्र वज्राग्निदग्धेऽपि जीवति प्रतिकारयेत्
स्नेहाभ्यङ्गपरीषेकैः प्रदेहैश्च तथा भिषक् ३९
इति श्रीसुश्रुतसंहितायां सूत्रस्थानेऽग्निकर्मविधिर्नाम द्वादशोऽध्यायः १२

त्रयोदशोऽध्यायः
अथातो जलौकावचारणीयमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
नृपाढ्यबालस्थविरभीरुदुर्बल नारी सुकुमाराणा मनुग्रहार्थं परमसुकुमारोऽय शोणितावसेचनोपायोऽभिहितो जलौकसः ३
तत्र वातपित्तकफदुष्टशोणितं यथासंख्यं शृङ्गजलौकाला बुभिरवसेचयेत् सर्वाणि सर्वैर्वा विशेषस्तु विस्राव्यं शृङ्गजलौकालाबुभिर्गृह्णीयात् ४
भवन्ति चात्र श्लोकाः उष्णं समधुरं स्निग्धं गवां शृङ्गं प्रकीर्तितम् तस्माद्वातोपसृष्टे तु हितं तदवसेचने ५
शीताधिवासा मधुरा जलौका वारिसंभवा
तस्मात् पित्तोपसृष्टे तु हिता सा त्ववसेचने ६
अलाबु कटुकं रूक्षं तीक्ष्णं च परिकीर्तितम्
तस्माच्छ्लेष्मोपसृष्टे तु हितं तदवसेचने ७
तत्र प्रच्छिते तनुबस्तिपटलावनद्धेन शृङ्गेण शोणितमवसेचयेदा चूषणात् सान्तर्दीपयाऽलाब्वा जिलायुका वक्ष्यन्तेइ ८
जलमासामायुरिति जलायुकाः जलमासामोक इति जलौकसः ९
ता द्वादश तासां सविषाः षट् तावत्य एव निर्विषाः १०
तत्र सविषाःकृष्णा कर्बुरा अलगर्दा इन्द्रा युधा सामुद्रि का गोचन्दना चेति तासु अञ्जनचूर्णवर्णा पृथुशिराः कृष्णा वर्मिमत्स्यवदायता छिन्नोन्नतकुक्षिः कर्बुरा रोमशा महापार्श्वा कृष्णमुखी अलगर्दा इन्द्रा युधवदूर्ध्वराजिभिश्चित्रा इन्द्रा युधा ईषदसितपीतिका विचित्रपुष्पाकृतिचित्रा सामुद्रि काः गोवृषणवदधोभागे द्विधाभूताकृतिरणुमुखी गोचन्दनेति ताभिर्दष्टे पुरुषे दंशे श्वयथुरतिमात्रं कण्डूर्मूर्च्छा ज्वरो दाहश्छर्दिर्मदः सदनमिति लिङ्गानि भवन्ति तत्र महागदः पानालेपननस्यकर्मादिषूपयोज्यः इन्द्रा युधादष्टमसाध्यम् इत्येताः सविषाः सचिकित्सिता व्याख्याताः ११
अथ निर्विषाःकपिला पिङ्गला शङ्कुमुखी मूषिका पुण्डरीक मुखी सावरिका चेति तत्र मनः शिलारञ्जिताभ्यामिव पार्श्वाभ्यां पृष्ठे स्निग्धा मुद्गवर्णा कपिला किंचिद्र क्ता वृत्तकाया पिङ्गाऽशुगा च पिङ्गला यकृद्वर्णा शीघ्रपायिनी दीर्घतीक्ष्णमुखी शङ्कुमुखी मूषिकाकृतिवर्णाऽनिष्टगन्धा च मूषिका मुद्गवर्णा पुण्डरीकतुल्यवक्त्रा पुण्डरीकमुखी स्निग्धा पद्म पत्रवर्णाऽष्टादशाङ्गुल प्रमाणा सावरिका सा च पश्वर्थे इत्येता अविषा व्याख्याताः १२
तासा यवनपाण्ड्यसह्यपौतनादीनि क्षेत्राणि तेषु महाशरीरा बलवत्यः शीघ्रपायिन्यो महाशना निर्विषाश्च विशेषेण भवन्ति १३
तत्र सविषमत्स्यकीटदर्दुरमूत्रपुरीषकोथजताः कलुषेष्वम्भसु च सविषाः पद्मोत्पलनलिनकुमुदसौगन्धिककुवलय पुण्डरीकशैवलकोथजाता विलेष्वम्भः सु च निर्विषाः १४
भवति चात्र क्षेत्रेषु विचरन्त्येताः सलिलाढ्यसुगन्धिषु न च संकीर्णचारिण्यो न च पङ्केशयाः सुखाः १५
तासां ग्रहणमार्द्र चर्मणा अन्यैर्वा प्रयोगैर्गृह्णीयात् १६
अथैनां नवे महति घटे सरस्तडागोदकपङ्कमावाप्य निदध्यात्भक्ष्यार्थे चासामुपहरेच्छवलं वल्लूरमौदकांश्च कन्दांश्चूर्णीकृत्यशय्यार्थं तृणमौदकानि च पत्राणि त्र्! यहात्त्र्यहाच्चाभ्योऽन्यज्जलंभक्ष्यं च दद्यात् सप्तरात्रात् सप्तरात्राच्च घटमन्यं संक्रामयेत् १७
भवति चात्र स्थूलमध्याः परिक्लिष्टाः पृथ्व्यो मन्दविचेष्टिताः अग्राहिण्योऽल्पपायिन्यः सविषाश्च न पूजिताः १८
अथ जलौकोवसेकसाध्यव्याधितमुपवेश्य सवेश्य वा विरूक्ष्य चास्य तमवकाशं मृद्गोमयचूर्णैर्यद्यरुजः स्यात् गृहीताश्च ताः सर्षपरजनीकल्कोदकप्रदिग्धगात्रीः सलिलसरकमध्ये मुहूर्तस्थिता विगतक्लमा ज्ञात्वा ताभी रोगं ग्राहयेत् श्लक्ष्णशुक्लार्द्र पिचु प्रोतावच्छन्नां कृत्वा मुखमपावृणुयात् अगृह्णन्त्यै क्षीरबिन्दुं शोणितबिन्दुं वादद्यात् शस्त्रपदानि वा कुर्वीत यद्येवमपि न गृह्णीयात्तदान्यां ग्राहयेत् १९
यदा च निविशतेऽश्वखुरवदाननं कृत्वोन्नम्य च स्कन्धं तदा जानीयाद्गृह्णातीति गृह्णन्तीं चार्द्र वस्त्रावच्छन्नां कृत्वा धारयेत् २०
दंशे तोदकण्डुप्रादुर्भावैर्जानीयाच्छुद्धमियमादत्त इति शुद्ध माददानामपनयेत् अथ शोणितगन्धेन न मुञ्चेन्मुखमस्याः सैन्धवचूर्णेनावकिरेत् २१
अथ पतितां तण्डुलकण्डनप्रदिग्धगात्रीं तैललवणाभ्यक्तमुखीं वामहस्ताङ्गुष्ठाङ्गुलीभ्यां गृहीतपुच्छां दक्षिणहस्ताङ्गुष्ठाङ्गुलिभ्यां शनैः शनैरनुलोममनुमार्जयेदामुखात् वामयेत् तावद्यावत् सम्यग्वान्तलिङ्गानीति सम्यग्वान्ता सलिलसरकेन्यस्ता भोक्तुकामा सती चरेत् या सीदती न चेष्टतेसा दुर्वान्ता तां पुनः सम्यग्वामयेत् दुर्वान्ताया व्याधिरसाध्य इन्द्र मदो नाम भवति अथ सुवान्तां पूर्ववत् सन्निदध्यात् २२
शोणितस्य योगायोगानवेक्ष्य शतधौतघृताभ्यङ्गः तत्पिचुधारणं वा जलौकोव्रणान् मधुनाऽवघट्टयेत् शीताभिरद्भिः परिषेचयेद्बध्नीत वा कषायमधुरस्निग्धशीतैश्च प्रदेहैः प्रदिह्यादिति २३
भवति चात्र क्षेत्राणि ग्रहणं जातीः पोषणं सावचारणम् जलौकसां च यो वेत्ति तत्साध्यान् स जयेद्गदान् २४
इति सुश्रुतसंहितायां सूत्रस्थाने जलौकावचारणीयो नाम त्रयोदशोऽध्यायः १३

चतुर्दशोऽध्यायः
अथातः शोणितवर्णनीयमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
तत्र पाञ्चभौतिकस्य चतुर्विधस्य षड्रसस्य द्विविधवीर्यस्याष्ट विधवीर्यस्य वाऽनेकगुणस्योपयुक्तस्याहारस्य सम्यक्परिणतस्य यस्तेजोभूतः सारः परमसूक्ष्मः स रसः इत्युच्यते तस्य हृदयं स्थानं स हृदयाच्चतुर्विंशतिधमनीरनुप्रविश्योर्ध्वगा दश दशा धोगामिन्यश्चतस्रश्च तिर्यग्गाः कृत्स्नं शरीरमहरहस्तर्पयति वर्धयति धारयति यापयति चादृष्टहेतुकेन कर्मणा तस्य शरीरमनुसरतोऽनुमानाद्गतिरुपलक्षयितव्या क्षयवृद्धिवैकृतैः तस्मिन् सर्वशरीरावयवदोषधातुमलाशयानुसारिणि रसे जिज्ञासाकिमयं सौम्यस्तैजस इति अत्रोच्यतेस खलु द्र वानुसारी स्नेहनजीवनत र्पणधारणादिभिर्विशेषैः सौम्य इत्यवगम्यते ३
स खल्वाप्यो रसो यकृत्प्लीहानौ प्राप्य रागमुपैति ४
श्लोकौ चात्र भवतः रञ्जितास्तेजसा त्वापः शरीरस्थेन देहिनाम्
अव्यापन्नाः प्रसन्नेन रक्तमित्यभिधीयते ५
रसादेव स्त्रिया रक्तं रजःसंज्ञं प्रवर्तते
तद्वर्षाद्द्वादशादूर्ध्वं याति पञ्चाशतः क्षयम् ६
आर्तवं शोणितं त्वाग्नेयम् अग्नीषोमीयत्वाद्गर्भस्य ७
पाञ्चभौतिकं त्वपरे जीवरक्तमाहुराचार्याः ८
विस्रता द्र वता रागः स्पन्दनं लघुता तथा
भूम्यादीनां गुणा ह्येते दृश्यन्ते चात्र शोणिते ९
रसाद्र क्तं ततो मांसं मांसान्मेदः प्रजायते
मेदसोऽस्थि ततो मज्जा मज्ज्ञः शुक्रं तु जायते १०
तत्रैतेषां धातूनामन्नपानरसः प्रीणयिता ११
रसजं पुरुषं विद्याद्र सं रक्षेत् प्रयत्नतः
अन्नात्पानाच्च मतिमानाचाराच्चाप्यतन्द्रि तः १२
तत्र रसगतौ धातुः अहरहर्गच्छतीत्यतो रसः १३
स खलु त्रीणि त्रीणि कलासहस्राणि पञ्चदश च कला एकैकस्मिन् धाताववतिष्ठते एवं मासेन रसः शुक्रं स्त्रीणां चार्तवं भवति १४
भवति चात्र अष्टादशसहस्राणि सङ्ख्या ह्यस्मिन् समुच्चये
कलानां नवतिः प्रोक्ता स्वतन्त्रपरतन्त्रयोः १५
स शब्दार्चिर्जलसन्तानवदणुना विशेषेणानुधावत्येवं शरीरं केवलम् १६
वाजीकरण्यस्त्वोषधयः स्वबलगुणोत्कर्षाद्विरेचनवदुपयुक्ताः शुक्रं शीघ्रं विरेचयन्ति १७
यथाहि पुष्पमुकुलस्थो गन्धो न शक्यमिहास्तीति वक्तुं नैव नास्तीति अथ चास्ति सतां भावानामभिव्यक्तिरिति ज्ञात्वा केवलं सौक्ष्म्यान्नाभिव्यज्यते स एव विवृतपत्रकेशरे पुष्पे कालान्तरेणाभिव्यक्तिं गच्छति एवं बालानामपि वयःपरिणामा च्छुक्रप्रादुर्भावो भवति रोमराज्यादयश्च विशेषा नारीणाम् १८
स एवान्नरसो वृद्धानांजिरापिरिपक्वशरीरत्वादप्रीणनो भवति १९
त एते शरीरधारणाद्धातव इत्युच्यन्ते २०
तेषां क्षयवृद्धी शोणितनिमित्ते तस्मात्तदधिकृत्य वक्ष्यामः तत्र फेनिलमरुणं कृष्णं परुषं तनुशीघ्रगमस्कन्दि च वातेनदुष्टं नीलं पीतं हरितं श्यावं विस्रमनिष्टं पिपीलिकामक्षिकाणामस्कन्दि च पित्तेन दुष्टं गैरिकोदकप्रतीकाशं स्निग्धंशीतलं बहलं पिच्छिलं चिरस्रावि मांसपेशीप्रभं च श्लेष्मदुष्टंसर्वलक्षणसंयुक्तं काञ्जिकाभं विशेषतो दुर्गन्धि च सन्निपातदुष्टंद्विदोषलिङ्गं संसृष्टम् २१
इन्द्र गोपकप्रतीकाशमसंहतमविवर्णं च प्रकृतिस्थं जानीयात् २२
विस्राव्याण्यन्यत्र वक्ष्यामः २३
अथाविस्राव्याःसर्वाङ्गशोफः क्षीणस्य चाम्लभोजननिमित्तः पाण्डुरोग्यर्शसोदरिशोषिगर्भिणीनां च श्वयथवः २४
शस्त्रविस्रावणं द्विविधंप्रच्छानं सिराव्यधनं च २५
तत्र ऋज्वसंकीर्णं सूक्ष्मं सममनवगाढमनुत्तानमाशु च शस्त्रं पातयेन्मर्मसिरास्नायुसन्धीनां चानुपघाति २६
तत्र दुर्दिने दुर्विद्धे शीतवातयोरस्विन्ने भुक्तमात्रे स्कन्दत्वाच्छोणितं न स्रवत्यल्पं वा स्रवति २७
मदमूर्च्छाश्रमार्तानां वातविण्मूत्रसंगिनाम् निद्रा भिभूतभीतानां नृणां नासृक् प्रवर्तते २८
तद्दुष्टं शोणितमनिर्ह्रियमाणं शोफदाहरागपाकवेदना जनयेत् २९
अत्युष्णेऽतिस्विन्नेऽतिविद्धेऽज्ञर्विस्रावितमतिप्रवर्तते तदतिप्रवृत्तं शिरोऽभितापमान्ध्यमधिमन्थतिमिरप्रादुर्भावं धातुक्षयमाक्षेपकं दाहं पक्षाघातमेकाङ्गविकारं हिक्कां श्वासकासौ पाण्डुरोगं मरणं चापादयति ३०
तस्मान्न शीते नात्युष्णे नास्विन्ने नातितापिते
यवागूं प्रतिपीतस्य शोणितं मोक्षयेद्भिषक् ३१
सम्यग्गत्वा यदा रक्तं स्वयमेवावतिष्ठते
शुद्धं तदा विजानीयात् सम्यग्विस्रावितं च तत् ३२
लाघवं वेदनाशान्तिर्व्याधेर्वेगपरिक्षयः
सम्यग्विस्राविते लिङ्गं प्रसादो मनसस्तथा ३३
त्वग्दोषा ग्रन्थयः शोफा रोगाः शोणितजाश्च ये
रक्तमोक्षणशीलानां न भवन्ति कदाचन ३४
अथ खल्वप्रवर्तमाने रक्ते एलाशीतशिवकुष्ठतगरपाठाभद्र दारुवि डङ्गचित्रकत्रिकटुकागारधूमहरिद्रा र्काङ्कुरनक्तमालफलैर्यथालाभं त्रिभिश्चतुर्भिः समस्तैर्वा चूर्णीकृतैर्लवण तैलप्रगाढैर्व्रण मुखमवघर्षयेत् एवं सम्यक् प्रवर्तते ३५
अथातिप्रवृत्ते रोध्रमधुकप्रियङ्गुपत्तङ्गगैरिकसर्जरसरसाञ्जनशाल्म लीपुष्पशङ्खशुक्तिमाषयवगोधूमचूर्णै शनैः शनैर्व्रणमुखमवचूर्ण्या ङ्गुल्यग्रेणावपीडयेत् सालसर्जार्जुनारिमेदमेषशृङ्गधवधन्वनत्वग्भिर्वा चूर्णिताभिः क्षौमेण वा ध्मापितेन समुद्र फेनलाक्षाचूणैर्वा यथोक्तैर्व्रणबन्धनद्र व्यैर्गाढं बध्नीयात् शीताच्छादनभोजनागारैः शीतैः प्रदेहपरिषेकैश्चोपचरेत् क्षारेणाग्निना वा दहेद्यथोक्तं व्यधादनन्तरं तामेवातिप्रवृत्तां सिरां विध्येत् काकोल्यादिक्वाथं वा शर्करा मधुमधुरं पाययेत् एणहरिणोरभ्रशशमहिषवराहाणां वा रुधिरं क्षीरयूषरसैः सुस्निग्धैश्चाश्नीयात् उपद्र वांश्च यथास्वमुपचरेत् ३६
भवन्ति चात्र धातुक्षयात् स्रुते रक्ते मन्दः संजायतेऽनलः
पवनश्च परं कोपं याति तस्मात् प्रयत्नतः ३७
तं नातिशीतैर्लघुभिः स्निग्धैः शोणितवर्धनैः
ईषदम्लैरनम्लैर्वा भोजनैः समुपाचरेत् ३८
चतुर्विधं यदेतद्धि रुधिरस्य निवारणम्
संधानं स्कन्दनं चैव पाचनं दहनं तथा ३९
व्रणं कषायः संधत्ते रक्तं स्कन्दयते हिमम्
तथा संपाचयेद्भस्म दाहः संकोचयेत् सिराः ४०
अस्कन्दमाने रुधिरे संधानानि प्रयोजयेत्
संधाने भ्रश्यमाने तु पाचनैः समुपाचरेत् ४१
कल्पैरेतैस्त्रिभिर्वैद्यः प्रयतेत यथाविधि
असिद्धिमत्सु चैतेषु दाहः परम इष्यते ४२
शेषदोषे यतो रक्ते न व्याधिरतिवर्तते
सावशेषे ततः स्थेयं न तु कुर्यादतिक्रमम् ४३
देहस्य रुधिरं मूलं रुधिरेणैव धार्यते
तस्माद्यत्नेन संरक्ष्यं रक्तं जीव इति स्थितिः ४४
स्रुतरक्तस्य सेकाद्यैः शीतैः प्रकुपितेऽनिले
शोफं सतोदं कोष्णेन सर्पिषा परिषेचयेत् ४५
इति सुश्रुतसंहितायां सूत्रस्थाने शोणितवर्णनीयो नाम चतुर्दशोऽध्यायः १४

पञ्चदशोऽध्यायः
अथातो दोषधातुमलक्षयवृद्धिविज्ञानीयमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
दोषधातुमलमूलं हि शरीरं तस्मादेतेषां लक्षणमुच्यमानमुपधारय ३
तत्र प्रस्पन्दनोद्वहनपूरणविवेकधारणलक्षणो वायुः पञ्चधा प्रविभक्तः शरीरं धारयति १
रागपक्त्योजस्तेजोमेधोष्मकृत् पित्तं पञ्चधा
प्रविभक्तमग्निकर्मणाऽनुग्रहं करोति २
सन्धिसंश्लेषणस्नेहनरोपणपूरणबलस्थैर्यकृच्छ्लेष्मा पञ्चधा प्रविभक्त उदककर्मणाऽनुग्रहं करोति ४
रसस्तुष्टिं प्रीणनं रक्तपुष्टिं च करोति रक्तं वर्णप्रसादं मांसपुष्टिंजीवयति च मांसं शरीरपुष्टिं मेदसश्च मेदः स्नेहस्वेदौ दृढत्वंपुष्टिमस्थ्नां च अस्थीनि देहधारणं मज्ज्ञः पुष्टिं च मज्जास्नेहं बलं शुक्रपुष्टिं पूरणमस्थ्नां च करोति शुक्रं धैर्यं च्यवनंप्रीतिं देहबलं हर्षं बीजार्थं च १
पुरीषमुपस्तम्भं वाय्वग्निधारणं च बस्तिपूरणविक्ले दकृन्मूत्रं स्वेदः क्लेदत्वक्सौकुमार्यकृत् २
रक्तलक्षणमार्तवं गर्भकृच्च गर्भो गर्भलक्षणं स्तन्यं स्तनयोरापीनत्वजननं जीवनं चेति ५
तत्र विधिवत् परिरक्षणं कुर्वीत ६
अत ऊर्ध्वमेषां क्षीणलक्षणं वक्ष्यामः तत्र वातक्षये मन्दचेष्टताऽल्पवाक्त्वमप्रहर्षो मूढसंज्ञता च पित्तक्षये मन्दोष्माग्निता निष्प्रभता च श्लेष्मक्षये रूक्षताऽन्तर्दाह आमाशयेतरश्लेष्माशयशून्यता सन्धिशैथिल्यं तिऋष्णा दौर्बल्यं प्रजागरणं च ७
तत्र स्वयोनिवर्धनान्येव प्रतीकारः ८
रसक्षये हृत्पीडाकम्पशून्यतास्तृष्णा च शोणितक्षये त्वक्पारुष्यमम्लशीतप्रार्थना सिराशैथिल्यं च मांसक्षये स्फिग्गण्डौष्ठोपस्थोरुवक्षः कक्षापिण्डिकोदरग्रीवाशुष्कता रौक्ष्यतोदौ गात्राणां सदनं धमनीशैथिल्यं च मेदःक्षये प्लीहाभिवृद्धिः सन्धिशून्यता रौक्ष्यं मेदुरमांसप्रार्थना च अस्थिक्षयेऽस्थिशूलं दन्तनखभङ्गो रौक्ष्यं च मज्जक्षयेऽल्पशुक्रता पर्वभेदोऽस्थिनिस्तोदोऽस्थिशून्यता च शुक्रक्षये मेढ्रवृषणवेदनाऽशक्तिर्मैथुने चिराद्वा प्रसेकः प्रसेके चाल्परक्तशुक्रदर्शनम् ९
तत्रापि स्वयोनिवर्धनद्र व्योपयोगः प्रितीकारः १०
पुरीषक्षये हृदयपार्श्वपीडा सशब्दस्य च वायोरूर्ध्वगमनं कुक्षौ संचरणं च मूत्रक्षये बस्तितोदोऽल्पमूत्रता च अत्रापि स्वयो निवर्धनद्र व्योपयोगः स्वेदक्षये स्तब्धरोमकूपता त्वक्शोषः स्पर्शवैगुण्यं स्वेदनाशश्च तत्राभ्यङ्गः स्वेदोपयोगश्च ११
आर्तवक्षये यथोचितकालादर्शनमल्पता वा योनिवेदना च तत्र संशोधनमाग्नेयानां च द्र व्याणां विधिवदुपयोगः स्तनक्षये स्तनयोर्म्लानता स्तन्यासंभवोऽल्पता वा तत्र श्लेष्मवर्धनद्रव्यो पयोगः गर्भक्षये गर्भास्पन्दनमनुन्नतकुक्षिता च तत्र प्राप्तबस्ति कालायाः क्षीरबस्तिप्रयोगो मेद्यान्नोपयोगश्चेति १२
अत ऊर्ध्वमतिवृद्धानां दोषधातुमलानां लक्षणं वक्ष्यामः वृद्धिः पुनरेषां स्वयोनिवर्धनात्युपसेवनाद्भवति तत्र वातवृद्धौ वाक्पारुष्यं कार्श्यं कार्ष्ण्यं गात्रस्फुरणमुष्णकामिता निद्रा नाशोऽल्पबलत्वं गाढवर्चस्त्वं च पित्तवृद्धौ पीतावभासता संतापः शीतकामित्वमल्पनिद्र ता मूर्च्छा बलहानिरिन्द्रि यदौर्बल्यं पीत विण्मूत्रनेत्रत्वं च श्लेष्मवृद्धौ शौक्ल्यं शैत्यं स्थैर्यं गौरवमवसादस्तन्द्रा निद्रा सन्धिविश्लेषश्च १३
रसोऽतिवृद्धो हृदयोत्क्लेदं प्रसेकं चापादयति रक्तं रक्ताङ्गाक्षितां सिरापूर्णत्वं च मांसं स्फिग्गण्डौष्ठोपस्थोरुबाहुजङ्घासु वृद्धिं गुरुगात्रतां च मेदः स्निग्धाङ्गतामुदरपाश्वर्वृद्धिं कासश्वासादीन् दौर्गन्ध्यं च अस्थ्यध्यस्थीन्यधिदन्तांश्चा मज्जा सर्वाङ्गनेत्रगौरवं च शुक्रं शुक्राश्मरीमतिप्रादुर्भावं च १४
पुरीषमाटोपं कुक्षौ शूलं च मूत्रं मूत्रवृद्धिं मुहुर्मुहुः प्रवृत्तिं बस्तितोदमाध्मानं च स्वेदस्त्वचो दौर्गन्ध्यं कण्डूं च १५
आर्तवमङ्गमर्दमतिप्रवृत्तिं दौर्गन्ध्यं च स्तन्यं स्तनयोरापीनत्वं मुहुर्मुहुः प्रवृत्तिं तोदं च गर्भो जठराभिवृद्धिं स्वेदं च १६
तेषां यथास्वं संशोधनं क्षपणं च क्षयाद विरुद्धैः क्रियाविशेषैः प्रकुर्वीत १७
पूर्वः पूर्वोऽतिवृद्धत्वाद्वर्धयेद्धि परं परम्
तस्मादतिप्रवृद्धानां धातूनां ह्रासनं हितम् १८
बललक्षणं बलक्षयलक्षणं चात ऊर्ध्वमुपदेक्ष्यामः तत्र रसादीनां शुक्रान्तानां धातूनां यत् परं तेजस्तत् खल्वोजस्तदेव बलमित्युच्यते स्वशास्त्रसिद्धान्तात् १९
तत्र बलेन स्थिरोपचितमांसता सर्वचेष्टास्वप्रतिघातः स्वरवर्णप्रसादो बाह्यानामाभ्यन्तराणां च करणानामात्मकार्यप्रतिपत्तिर्भवति २०
भवन्ति चात्र ओजः सोमात्मकं स्निग्धं शुक्लं शीतं स्थिरं सरम् विविक्तं मृदु मृत्स्नं च प्राणायतनमुत्तमम् २१
देहः सावयवस्तेन व्याप्तो भवति देहिनः
तदभावाच्च शीर्यन्ते शरीराणि शरीरिणाम् २२
अभिघातात्क्षयात्कोपाच्छोकाद्ध्य्नाआच्छ्रमात्क्षुधः
ओजः संक्षीयते ह्येभ्यो धातुग्रहणनिःसृतम्
तेजः समीरितं तस्माद्विस्रंसयति देहिनः २३
तस्य विस्रंसो व्यापत् क्षय इति त्रियो दोषाःइ लिङ्गानि भवन्ति संन्धिविश्लेषो गात्राणां सदनं दोषच्यवनं क्रियासन्निरोधश्च विस्रंसे स्तब्धगुरुगात्रता वातशोफो वर्णभेदो ग्लानिस्तन्द्रा निद्रा च व्यापन्ने मूर्च्छा मांसक्षयो मोहः प्रलापोमरणमिति च क्षये २४
भवन्ति चात्र त्रयो दोषा बलस्योक्ता व्यापद्विस्रंसनक्षयाः विश्लेषसादौ गात्राणां दोषविस्रंसनं श्रमः २५
अप्राचुर्यं क्रियाणां च बलविस्रंसलक्षणम्
गुरुत्वं स्तब्धताऽङ्गेषु ग्लानिर्वर्णस्य भेदनम् २६
तन्द्रा निद्रा वातशोफो बलव्यापदि लक्षणम्
मूर्च्छा मांसक्षयो मोहः प्रलापोऽज्ञानमेव च २७
पूर्वोक्तानि च लिङ्गानि मरणं च बलक्षये तत्र विस्रंसेव्यापन्ने च क्रियाविशेषैरविरुद्धैर्बलमाप्याययेत् इतरं तु मूढसंज्ञं वर्जयेत् २८
दोषधातुमलक्षीणो बलक्षीणोऽपि वा नरः
स्वयोनिवर्धनं यत्तदन्नपानं प्रकाङ्क्षति २९
यद्यदाहारजातं तु क्षीणः प्रार्थयते नरः
तस्य तस्य स लाभे तु तं तं क्षयमपोहति ३०
यस्य धातुक्षयाद्वायुः संज्ञां कर्म च नाशयेत्
प्रक्षीणं च बलं यस्य नासौ शक्यश्चिकित्सितुम् ३१
रसनिमित्तमेव स्थौल्यं कार्श्यं च तत्र श्लेष्मलाहारसेविनोऽध्यशनशीलस्याव्यायामिनो दिवास्वप्नरतस्य चाम एवान्नरसो मधुरतरश्च शरीरमुनक्रामन्नतिस्नेहान्मेदो जनयति तदतिस्थौल्यमापादयति तमतिस्थूलं क्षुद्र श्वासपिपासाक्षुत्स्वप्नस्वेदगात्रदौर्गन्ध्यक्रथनगात्रसादगद्गदत्वान क्षिप्रमेवाविशन्ति सौकुमार्यान्मेदसः सर्वक्रियास्वसमर्थः कफमेदोनिरुद्धमार्गत्वाच्चाल्पव्यवयो भवति आवृतमार्गत्वादेव शेषा धातवो नाप्यायन्तेऽत्यर्थमतोऽल्पप्राणो भवति प्रमेहपिडकाज्वरभगन्दरविद्र धिवातविकाराणामन्यतमं प्राप्य पञ्चत्वमुपयाति सर्व एव चास्य रोगा बलवन्तो भवन्त्यावृतमार्गत्वात् स्रोतसाम् अतस्तस्योत्पत्तिहेतुं परिहरेत् उत्पन्ने तु शिलाजतुगुग्गुलुगोमूत्रत्रिफला लोहरजोरसाञ्जन मधु यवमुद्गकोरदूषकश्यामाकोद्दालकादीना विरूक्षणच्छेदनीयानां च द्र व्याणां विधिवदुपयोगो व्यायामो लेखनबस्त्युपयोगश्चेति ३२
तत्र पुनर्वातलाहारसेविनोऽतिव्यायामव्यवयाध्ययनभयशोकध्यानरात्रिजाग-रणपिपासक्षुत्कषायाल्पाशनप्रभृतिभिरुपशोषितोरसधातुः शरीरमननुक्रामन्नल्पत्वान्न प्रीणाति तस्मादतिकार्श्यं भवति सोऽतिकृशः क्षुत्पिपासाशीतोष्णवातवर्षभारादानष्वसहिष्णुर्वातरोगप्रायोऽल्पप्राणश्च क्रियासु भवति श्वासकासशोषप्लीहोदराग्निसादगुल्मरक्तपित्ता नामन्यतममासाद्य मरणमुपयाति सर्व एव चास्य रोगा बलवन्तो भवन्त्यल्पप्राणत्वात् अतस्तस्योत्पत्तिहेतुं परिहरेत् उत्पन्ने तु पयस्याश्वगन्धा विदारिगन्धा शतावरीबलातिबलानागबलानां मधुराणामन्यासां चौषधी नामुपयोगः क्षीरदधिघृतमांसशालिषष्टिकयवगोधूमानां च दिवास्वप्नब्रह्मचर्याव्यायामबृंहणबस्त्युपयोगश्चेति ३३
यः पुनरुभयसाधारणान्यासेवेत तस्यान्नरसः शरीरमनुक्रामन् समान् धातूनुपचिनोति समधातुत्वान्मध्यशरीरो भवति सर्वक्रियासु समर्थः क्षुत्पिपासाशीतोष्णवातवर्षातपसहो बलवांश्च स सततमनुपालयितव्य इति ३४
भवन्ति चात्र अत्यन्तगर्हितावेतौ सदा स्थूलकृशौ नरौ
श्रेष्ठो मध्यशरीरस्तु कृशः स्थूलात्तु पूजितः ३५
दोषः प्रकुपितो धातून् क्षपयत्यात्मतेजसा
इद्धः स्वतेजसा वह्निरुखागतमिवोदकम् ३६
वैलक्षण्याच्छरीराणामस्थायित्वात्तथैव च
दोषधातुमलानां तु परिमाणं न विद्यते ३७
एषां समत्वं यच्चापि भिषग्भिरवधार्यते
न तत् स्वास्थ्यादृते शक्यं वक्तुमन्येन हेतुना ३८
दोषादीनां त्वसमतामनुमानेन लक्षयेत्
अप्रसन्नेन्द्रि यं वीक्ष्य पुरुषं कुशलो भिषक् ३९
स्विस्थस्य रक्षणं कुर्यादस्वस्थस्य तु बुद्धिमान्
क्षपयेद्बृंहयेच्चापि दोषधातुमलान् भिषक्
तावद्यावदरोगः स्यादेतत्साम्यस्य लक्षणम् ४०
समदोषः समाग्निश्च समधातुमलक्रियः
प्रसन्नात्मेन्द्रि यमनाः स्वस्थ इत्यभिधीयते ४१
इति सुश्रुतसंहितायां सूत्रस्थाने दोषधातुमलक्षयवृद्धिविज्ञानीयो
नाम पञ्चदशोऽध्यायः १५

षोडशोऽध्यायः
अथातः कर्णव्यधबन्धविधिमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
रक्षाभूषणनिमित्तं बालस्य कर्णौ विध्येते तौ षष्ठे मासि सप्तमे वा शुक्लपक्षे प्रशस्तेषु तिथिकरणमुहूर्तनक्षत्रेषु कृतमङ्गलस्वस्तिवाचनं धात्र् यङ्के कुमारधराङ्के वा कुमारमुपवेश्य बालक्रीडनकैःप्रलोभ्याभिसान्त्वयन् भिषग्वामहस्तेनाकृषय कर्णं दैवकृते छिद्र आदित्यकरावभासिते शनैः शनैर्दक्षिणहस्तेनर्जु विध्येत् प्रतनुकं सूच्या बहलमारया पूर्वं दक्षिणं कुमारस्य वामं कुमार्याः ततः पिचुवर्तिं प्रवेशयेत् ३
शोणितबहुत्वेन वेदनया चान्यदेशविद्धमिति जानीयात् निरुपद्र वतया तद्देशविद्धमिति ४
तत्राज्ञेन यदृच्छया विद्धासु सिरासु कालिकामर्मरिकालोहितिकासूपद्र वा भवन्ति तत्र कालिकायां ज्वरो दाहः श्वयथुर्वेदना च भवति मर्मरिकायां वेदना ज्वरो ग्रन्थयश्च लोहितिकायां मन्यास्तम्भापतानकशिरोग्रहकर्णशूलानि भवन्ति तेषु यथास्वं प्रतिकुर्वीत ५
क्लिष्टजिह्माप्रशस्तसूचीव्यधाद्गाढतरवर्तित्वाद्दोषसमुदाया प्रशस्तव्यधाद्वा यत्र संरम्भो वेदना वा भवति तत्र वर्तिमुपहृत्याशु मधु कैरण्डमूलमञ्जिष्ठायवतिलकल्कैर्मधुघृतप्रगाढैरालेपयेत्तावद्यावत् सुरूढ इति सुरूढं चैनं पुनर्विध्येत् विधानं तु पूर्वोक्तमेव ६
तत्र सम्यग्विद्धमामतैलेन परिषेचयेत् त्र् यहात्त्र् यहाच्च वर्ति स्थूलतरां दद्यात् परिषेकं च तमेव ७
अथ व्यपगतदोषोपद्र वे कर्णे वर्धनार्थं लघु वर्धनकं कुर्यात् ८
एवं विवर्धितः कर्णश्छिद्यते तु द्विधा नृणाम्
दोषतो वाऽभिघाताद्वा सन्धानं तस्य मे शृणु ९
तत्र समासेन पञ्चदशकर्णबन्धाकृतयः तद्यथानेमिसन्धानक उत्पलभेद्यको वल्लूरक आसङ्गिमो गण्डकर्ण आहार्यो निर्वेधिमो व्यायोजिमः कपाटसन्धिकोऽधकपाटसन्धिकः संक्षिप्तो हीनकर्णो वल्लीकर्णो यष्टिकर्णः काकौष्ठकः इति तेषु पृथुलायतसमोभयपालिर्नेमिसन्धानकः वृत्तायतसमोभयपालिरुत्पलभेद्यकः ह्रस्ववृत्तसमोभयपालिर्वल्लूरकः अभ्यन्तरदीर्घैकपालिरासङ्गिमः बाह्यदीर्घैकपालिर्गण्डकर्णः अपालि रुभयतोऽप्याहार्यः पीठोपमपालिरुभयतः क्षीणपुत्रिकाश्रितो निर्वेधिम् स्थूलाणुसमविषमपालिर्व्यायोजिमःअभ्यन्तर दीर्घैकपालिरितराल्पपालि कपाटसन्धिकः बाह्यदीर्घैकपालि रितराल्पपालिरर्धकपाटसन्धिकः तत्र दशैते कर्णबन्धविकल्पाः साध्याः तेषां स्वनामभिरेवाकृतयः प्रायेण व्याख्याताः संक्षिप्तादयः पञ्चासाध्याः तत्र शुष्कशष्कुलिरुत्सन्नपालिरितराल्पपलि संक्षिप्तः अनधिष्ठानपालि पर्यन्तयोः क्षीणमांसो हीनकर्णः तनुविषमाल्पपालिर्वल्लीकर्णः ग्रथितमांसस्तब्धसिरातत सूक्ष्मपालिर्यष्टिकर्णः निर्मांससंक्षिप्ताग्राल्पशोणितपाल काकौष्ठक इति बद्धेषवपि तु शोफदाहरागपाकपिडकास्रावयुक्ता न सिद्धिमुपयान्ति १०
भवन्ति चात्र यस्य पालिद्वयमपि कर्णस्य न भवेदिह
कर्णपीठं समे मध्ये तस्य विद्ध्वा विवर्धयेत् ११
वाह्यायामिह दीर्घायां सन्धिराभ्यन्तरो भवेत्
आभ्यन्तरायां दीर्घायां बाह्यसन्घिरुदाहृतः १२
एकैव तु भवेत् पालि स्थूला पृथ्वी स्थिरा च या
तां द्विधा पाटयित्वा तु छित्त्वा चोपरि सन्धयेत् १३
गण्डादुत्पाट्य मांसेन सानुबन्धेन जीवता
कर्णपालीमपालेस्तु कुर्यान्निर्लिख्य शास्त्रवित् १४
अतोऽन्यतमं बन्धं चिकीर्षुरग्रोपहरणीयोक्तोपसंभृतसंभरं विशेषतश्चात्रोपहरेत् सुरामण्डं क्षीरमुदकं धान्याम्लं कपालचूर्णं चेति ततोऽङ्गनां पुरुषं वा ग्रथितकेशान्तं लघु भुक्तवन्तमाप्तऐः सुपरिगृहीतं च कृत्वा बन्धमुपधार्य छेद्यभेद्यलेख्यव्यधनैरुपपन्नैरुपपद्य कर्णशोणितमवेक्ष्य दुष्टमदुष्टं वेति तत्र वातदुष्टे धान्याम्लोष्णोदकाभ्यां पित्तदुष्टे शीतोदकपयोभ्यां श्लेष्मदुष्टे सुरामण्डोष्णोदकाभ्यां प्रक्षाल्य कर्णौ पुनवलिख्यानुन्नतमहीनमविषमं च कर्णसन्धिं सन्निवेश्य स्थितरक्तं संदध्यात् ततो मधुघृतेनाभ्यज्य पिचुप्रोतयोरन्यतरेणावगुण्ठ्य सूत्रेणानवगाढमनतिशिथिलं च बद्ध्वा कपालचूर्णे नावकीर्याचारिकमुपदिशेत् द्विव्रणीयोक्तने च विधानेनोपचरेत् १५
भवति चात्र विघट्टनं दिवास्वप्नं व्यायाममतिभोजनम् व्यवायमग्निसंतापं वाक्श्रमं च विवर्जयेत् १६
न चाशुद्धरक्तमतिप्रवृत्तरक्तं क्षीणरक्तं वा संदध्यात् स हि वातदुष्टे रक्ते रूढोऽपि परिपुटनवान् पित्तदुष्टे दाहपाकरागवेदनावान् श्लेष्मदुष्टे स्तब्धः कण्डूमान् अतिप्रवृत्तरक्ते श्यावशोफवान् क्षीणोऽल्पमांसो न वृद्धिमुपैति १७
आमतैलेन त्रिरात्रं परिषेचयेत् त्रिरात्राच्च पिचुं परिवर्तयेत् स यदा सुरूढो निरुपद्र वः सवर्णो भवति तदैनं शनैः शनैरभिवर्धयेत् अतोऽन्यथा संरम्भदाहपाकरागवेदनावान् पुनश्छिद्यते वा १८
अथास्याप्रदुष्टस्याभिवर्धनार्थमभ्यङ्गः तद्यथा गोधाप्रतुदविष्किरानूपौदकवसामज्जान पयः सर्पिस्तैलं गौरसर्षपजं च यथालाभं संभृत्यार्कालर्कबलातिबलानन्तापामार्गाश्वगन्धा विदारिगन्धाक्षीरशुक्लाजलशूकमधुरवरगपयस्याप्रतिवापं तैलं वा पाचयित्वा स्वनुगुप्तं निदध्यात् १९
स्वेदितोन्मर्दितं कर्णं स्नेहेनैतेन योजयेत्
अथानुपद्र वः सम्यग्बलवांश्च विवर्धते २०
यवाश्वागन्धायष्ट्याह्वैस्तिलैश्चोद्वर्तनं हितम्
शतावर्यश्वगन्धाभ्यां पयस्यैरण्डजीवनैः २१
तैलं विपक्वं सक्षीरमभ्यङ्गात् पालिवर्धनम्
ये तु कर्णा न वर्धन्ते स्वेदस्नेहोपपादिताः २२
तेषामपाङ्गदेशे तु कुर्यात् प्रच्छानमेव तु
बाह्यच्छेदंन कुर्वीत व्यापदः स्युस्ततो ध्रुवाः २३
बद्धमात्रं तु यः कर्णं सहसैवाभिवर्धयेत्
आमकोशी समाध्मातः क्षिप्रमेव विमुच्यते २४
जातरोमा सुवर्त्मा च श्लिष्टसन्धिः समः स्थिरः
सुरूढोऽवेदनो यश्च तं कर्णं वर्धयेच्छनैः २५
अमिताः कर्णबन्धास्तु विज्ञेयाः कुशलैरिह
यो यथा सुविशिष्टः स्यात्तं तथा विनियोजयेत् २६
किर्णपाल्यामयान्नॄणां पुनर्वक्ष्यामि सुश्रुत
कर्णपाल्यां प्रकुपिता वातपित्तकफास्त्रयः १
द्विधा वाऽप्यथ संसृष्टाः कुर्वन्ति विविधा रुजः
विस्फोटः स्तब्धता शोफः पाल्यां दोषे तु वातिके २
दाहविस्फोटजननं शोफः पाकश्च पैत्तिके
कण्डूः सश्वयथुः स्तम्भो गुरुत्वं च कफात्मके ३
यथादोषं च संशोध्य कुर्यात्तेषां चिकित्सितम्
स्वेदाभ्यङ्गपरीषेकैः प्रलेपासृग्विमोक्षणैः ४
मृद्वीं क्रियां बृंहणीयैर्यथास्वं भोजनैस्तथा
य एवं वेत्ति दोषाणां चिकित्सां कर्तुमर्हति ५
अत ऊर्ध्वं नामलिङ्गैर्वक्ष्ये पाल्यामुपद्र वान्
उत्पाटकश्चोत्पुटकः श्यावः कण्डूयुतो भृशम् ६
अवमन्थः सकण्डूको ग्रन्थिको जम्बुलस्तथा
स्रावी च दाहवांश्चैव शृण्वेषां क्रमशः क्रियाम् ७
अपामार्गः सर्जरसः पाटलालकुचत्वचौ
उत्पाटके प्रलेपः स्यात्तैलमेभिश्च पाचयेत् ८
शम्पाकशिग्रुपूतीकान् गोधामेदोऽथ तद्वसाम्
वाराहं गव्यमैणेयं पित्तं सर्पिश्च संसृजेत् ९
लेपमुत्पुटके दद्यात्तैलमेभिश्च साधितम्
गौरीं सुगन्धां सश्यामामनन्तां तण्डुलीयकम् १०
श्यावे प्रलेपनं दद्यात्तैलमेभिश्च साधितम्
पाठां रसाञ्जनं क्षौद्रं तथा स्यादुष्णकाञ्जिकम् ११
दद्याल्लेपं सकण्डूके तैलमेभिश्च साधितम्
व्रणीभूतस्य देयं स्यादिदं तैलं विजानता १२
मधुकक्षीरकाकोलीजीवकाद्यैर्विपाचितम्
गोधावराहसर्पाणां वसाः स्युः कृतबृंहणे १३
प्रलेपनमिदं दद्यादवसिच्यावमन्थके
प्रपौण्डरीकं मधुकं समङ्गां धवमेव च १४
तैलमेभिश्च संपक्वं शृणु कण्डूमतः क्रियाम्
सहदेवा विश्वदेवा अजाक्षीरं ससैन्धवम्
एतैरालेपनं दद्यात्तैलमेभिश्च साधितम् १५
ग्रन्थिके गुटिकां पूर्वं स्रावयेदवपाट्य तु
ततः सैन्धवचूर्णं तु घृष्ट्वा लेपं प्रदापयेत् १६
लिखित्वा तत्स्रुतं घृष्ट्वा चूर्णैर्लोध्रस्य जम्बुले
क्षीरेण प्रतिसार्यैनं शुद्धं संरोपयेत्ततः १७
मधुपर्णी मधूकं च मधुकं मधुना सह
लेपः स्राविणि दातव्यस्तैलमेभिश्च साधितम् १८
पञ्चवल्कैः समधुकैः पिष्टैस्तैश्च घृतान्वितैः
जीवकाद्यैः ससर्पिष्कैर्दह्यमानं प्रलेपयेत् १९
विश्लेषितायास्त्वथ नासिकाया वक्ष्यामि सन्धानविधिं यथावत् नासाप्रमाणं पृथिवीरुहाणां पत्रं गृहीत्वा त्ववलम्बि तस्य २७
तेन प्रमाणेन हि गण्डपार्श्वादुत्कृत्य बद्धं त्वथ नासिकाग्रम् विलिख्य चाशु प्रतिसंदधीत तत् साधुबन्धैर्भिषगप्रमत्तः २८
सुसंहितं सम्यगतो यथावन्नाडीद्वयेनाभिसमीक्ष्य बद्ध्वा प्रोन्नम्य चैनामवचूर्णयेत्तुपतङ्गयष्टीमधुकाञ्जनैश्च २९
संछाद्य सम्यक् पिचुना सितेन तैलेन सिञ्चेदसकृत्तिलानाम् घृतं च पाय्यः स नरः सुजीर्णे स्निग्धो विरेच्यः स यथोपदेशम् ३०
रूढं च सन्धानमुपागतं स्यात्तदर्धशेषं तु पुनर्निकृन्तेत् हीनां पुनर्वर्धयितुं यतेत समां च कुर्यादतिवृद्धमांसाम् ३१
नाडीयोगं विनौष्ठस्य नासासन्धानवद्विधिम्
य एवमेव जानीयात् स राज्ञः कर्तुमर्हति ३२
इति श्रीसुश्रुतसंहितायां सूत्रस्थाने कर्णव्यधबन्धविधिर्नाम षोडशोऽध्यायः १६

सप्तदशोऽध्यायः
अथात आमपक्वैषणीयमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
शोफसमुत्थाना ग्रन्थिविद्र ध्यलजीप्रभृतयः प्रायेण व्याधयोऽभिहिता अनेकाकृतयः तैर्विलक्षणः पृथुर्ग्रथितः समो विषमो वा त्वङ्मांसस्थायी दोषसंघातः शरीरैकदेशोत्थितः शोफ इत्युच्यते ३
स षड्विधो वातपित्तकफशोणितसन्निपातागन्तुनिमित्तः तस्य दोषरूपव्यञ्जनैर्लक्षणानि व्याख्यास्यामः तत्र वातशोफः कृष्णोऽरुणो वा परुषो मृदुरनवस्थितास्तोदादयश्चात्र वेदना विशेषा भवन्ति पित्तशोफः पीतो मृदुः सरक्तो वा शीघ्रानुसार्योषादयश्चत्रा वेदनाविशेषा भवन्ति श्लेष्मश्वयथुः पाण्डुः कठिनः स्निग्धः शीतो स्निग्धो मन्दानुसारी कण्ड्वादयश्चात्र वेदना विशेषा भवन्ति सर्ववर्णवेदनः सन्निपातश्वयथ् पित्तवच्छोणितजोऽतिकृष्णश्चा पित्तरक्तलक्षण आगन्तुर्लोहितावभासश्च ४
स यदा बाह्याभ्यन्तरैः क्रियाविशेषैर्न संभावितः प्रशमयितुं क्रियाविपर्ययाद्बहुत्वाद्वा दोषाणां तदा पाकाभिमुखो भवति तस्यामस्य पच्यमानस्य पक्वस्य च लक्षणमुच्यमानमुपधारय तत्र मन्दोष्मता त्वक्सवर्णता शीतशोफता स्थैर्यं मन्दवेदनताऽल्पशोफता चामलक्षणमुद्दिष्टं सूचिभिरिव निस्तुद्यते दश्यत इव पिपीलिकाभिः ताभिश्चसंसर्प्यत इव छिद्यत इव शस्त्रेणभिद्यत इव शक्तिभिः ताड्यत इव दण्डेन पीड्यत इव पाणिना घट्यत इव चाङ्गुल्या दह्यते पच्यत इव चाग्निक्षाराभ्याम् ओषचोषपरीदाहाश्च भवन्ति वृश्चिकविद्ध इव च स्थानासनशयनेषु न शान्तिमुपैति आध्मातबस्तिरिवाततश्चशोफो भवति त्वग्वैवर्ण्यं शोफाभिवृद्धिर्ज्वरदाहपिपासा भक्तारुचिश्च पच्यमानलिङ्गं वेदनोपशान्तिः पाण्डुताऽल्पशोफता वलीप्रादुर्भावस्त्वक्परिपुटनं निम्नदर्शनमङ्गुल्याऽवपीडिते प्रत्युन्नमनं बस्ताविवोदकसंचरणं पूयस्य प्रपीडयत्येकमन्तमन्ते चावपीडिते मुहुर्मुहुस्तोदः कण्डूरुन्नतता व्याधेरुपद्र वशान्तिर्भक्ताभिकाङ्क्षा च पक्वलिङ्गम् कफजेषु तु रोगेषु गम्भीरगतित्वादभिघातजेषु वा केषुचिदसमस्तं पक्वलक्षणं दृष्ट्वा पक्वमपक्वमिति मन्यमानो भिषङ्मोहमुपैति तत्र हि त्वक्सवर्णता शीतशोफता स्थैर्यमल्परुजताऽश्मवच्च घनता न मोहमुपेयादिति ५
भवन्ति चात्र आमं विपच्यमानं च सम्यक् पक्वं च यो भिषक् जानीयात् स भवेद्वैद्यः शेषास्तस्करवृत्तयः ६
वातादृते नास्ति रुजा न पाकः पित्तादृते नास्ति कफाच्च पूयः तस्मात् समस्तान् परिपाककाले पचन्ति शोफांस्त्रय एव दोषाः ७
कालान्तरेणाभ्युदितं तु पित्तं कृत्वा वशे वातकफौ प्रसह्य पचत्यतः शोणितमेव पाकोमतोऽपरेषां विदुषां द्वितीयः ८
तत्र आमच्छेदे मांससिरास्नायुसन्ध्यस्थिव्यापादनमतिमात्रं शोणितातिप्रवृत्तिर्वेदनाप्रादुर्भवोऽवदरणमनेकोपद्र व दर्शनं क्षतविद्र धिर्वा भवति स यदा भयमोहाभ्यां पक्वमप्यपक्वमिति मन्यमानश्चिरमुपेक्षते व्याधिं वैद्यस्तदा गम्भीरानुगतो द्वारमलभमानः पूयः स्वमाश्रयमवदार्योत्सङ्गं महान्तमवकाशं कृत्वा नाडीं जनयित्वा कृच्छ्रसाध्यो भवत्यसाध्यो वेति ९
भवति चात्र यश्छिनत्त्याममज्ञानाद्यश्च पक्वमुपेक्षते श्वपचाविव मन्तव्यौ तावनिश्चितकारिणौ १०
प्राक् शस्त्रकर्मणश्चेष्टं भोजयेदातुरं भिषक्
मद्यपं पाययेन्मद्यं तीक्ष्णं यो वेदनाऽसहः ११
न मूर्च्छत्यन्नसंयोगान्मत्तः शस्त्रं न बुध्यते
तस्मादवश्यं भोक्तव्यं रोगेषूक्तेषु कर्मणि १२
प्राणो ह्याभ्यन्तरो नॄणां बाह्यप्राणगुणान्वितः
धारयत्यविरोधेन शरीरं पाञ्चभौतिकम् १३
अल्पो महान् वा क्रियया विना यः समुच्छ्रितः पाकमुपैति शोफः विशालमूलो विषमं विदग्धः स कृच्छ्रतां यात्यवगाढदोषः १४
आलेपविस्रावणाशोधनैस्तु सम्यक् प्रयुक्तैर्यदि नोपशाम्येत् पच्येत शीघ्रं सममल्पमूलः स पिण्डितश्चोपरि चोन्नतः स्यात् १५
कक्षं समासाद्य यथैव वह्निर्वाय्वीरितः संदहति प्रसह्य तथैव पूयोऽप्यविनिःसृतो हि मांसं सिराः स्नायु च खादतीह १६
आदौ विम्लापनं कुर्याद्द्वितीयमवसेचनम्
तृतीयमुपनाहं तु चतुर्थीं पाटनक्रियाम् १७
पञ्चमं शोधनं कुर्यात् षष्ठं रोपणमिष्यते
एते क्रमा व्रणस्योक्ताः सप्तमं वैकृतापहम् १८
इति सुश्रुतसंहितायां सूत्रस्थाने आमपक्वैषणीयो नाम सप्तदशोऽध्यायः १७

अष्टादशोऽध्यायः
अथातो व्रणालेपनबन्धविधिमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
आलेप आद्य उपक्रमः एष सर्वशोफानां सामान्यः प्रधानतमश्च तं च प्रतिरोगं वक्ष्यामः ततो बन्धः प्रधानं तेन शुद्धिर्व्रणरोपणमस्थिसंधिस्थैर्यं च ३
तत्र प्रतिलोममालिम्पेत् प्रतिलोमे हि सम्यगौषधमवतिष्ठतेऽनु प्रविशति च रोमकूपान् स्वेदवाहिभिश्च सिरामुखैर्वीर्यं प्राप्नोति ४
न च शुष्यमाणमुपेक्षेत अन्यत्र पीडयितव्यात्
शुष्को ह्यपार्थको रुक्करश्च ५
स त्रिविधः प्रलेपः प्रदेह आलेपश्च प्रलेपप्रदेहयोरन्तरंतत्र प्रलेपः शीतस्तनुरविशोषी विशोषी वा प्रदेहस्तूष्णः शीतो वा बहलोऽबहुरविशोषी च मध्यमोऽत्रालेपः तत्र रक्तपित्त प्रसादकृदालेपः प्रदेहो वातश्लेष्मप्रशमनः शोधनो रोपणः शोफवेदनापहश्च तस्योपयोगः क्षताक्षतेषु यस्तु क्षतेषूपयुज्यते स भूयः कल्क इति संज्ञां लभते निरुद्धालेपनसंज्ञः तेनास्रावसन्निरोधो मृदुता पूतिमांसापकर्षणमनन्तर्दोषता व्रणशुद्धिश्च भवति ६
अविदग्धेषु शोफेषु हितमालेपनं भवेत्
यथास्वं दोषशमनं दाहकण्डूरुजापहम् ७
त्वक्प्रसादनमेवाग्र्यं मांसरक्तप्रसादनम्
दाहप्रशमनं श्रेष्ठं रुजाकण्डूविनाशनम् ८
मर्मदेशेषु ये रोगा गुह्येष्वपि तथा नृणाम्
संशोधनाय तेषां हि कुर्यादालेपनं भिषक् ९
षिड्भागं पैत्तिके स्नेहं चतुर्भागं तु वातिके
अष्टभागं तु कफजे स्नेहमात्रां प्रदापयेत् १०
तस्य प्रमाणं महिषार्द्र चर्मोत्सेधमुपदिशन्ति ११
न चालेपं रात्रौ प्रयुञ्जीत मा भूच्छत्यविहतोष्मणस्तदनिर्गमाद्विकारप्रवृत्तिरिति १२
प्रदेहसाध्ये व्याधौ तु हितमालेपनं दिवा
पित्तरक्ताभिघातोत्थे सविषे च विशेषतः १३
न च पर्युषितं लेपं कदाचिदवचारयेत्
उपर्युपरि लेपं च न कदाचित् प्रदापयेत् १४
ऊष्माणं वेदनां दाहं घनत्वाज्जनयेत् स हि
न च तेनैव लेपेन प्रदेहं दापयेत् पुनः
शुष्कभावात्स निर्वीर्यो युक्तोऽपि स्यादपार्थकः १५
अत ऊर्ध्वं व्रणबन्धनद्र व्याण्युपदेक्ष्यामः
तद्यथाक्षौमकार्पासाविकदुकूलकौशेयपत्रोर्णचीनपट्टचर्मान्तर्वल्कला-लाबशकललताविदलरज्जुतूलफलसन्तानिकालौहानीति तेषां व्याधिं कालं चावेक्ष्योपयोगः प्रकरणतश्चैषामादेशः १६
तत्र कोशदामस्वस्तिकानुवेल्लितमुत्तोलीमण्डलस्थगिकायमकखट्वा-चीनविबन्धवितानगोफणाः पञ्चाङ्गी चेति चतुर्दशबन्धविशेषाः तेषां नामभिरेवाकृतयः प्रायेण व्याख्याताः १७
तत्र कोशमङ्गुष्ठाङ्गुलिपर्वसु विदध्यात् दाम संबाधेऽङ्गे सन्धिकूर्चकभ्रूस्तनान्तरतलकर्णेषु स्वस्तिकम् अनुवेल्लितं शाखासु ग्रीवामेढ्रयोः प्रतोलीं वृत्तेऽङ्गे मण्डलम् अङ्गुष्ठाङ्गुलिमेढ्राग्रेषु स्थगिकां यमलव्रणयोर्यमकं हनुशङ्खगण्डेषु खट्वाम् अपाङ्गयोश्चीनं पृष्ठोदरोरःसु विबन्धं मूर्धनि वितानं चिबुकनासौष्ठांसबस्तिषु गोफणां जत्रुण ऊर्ध्वं पञ्चाङ्गीमिति यो वा यस्मिन् शरीरप्रदेशे सुनिविष्टो भवति तं तस्मिन् विदध्यात् १८
यन्त्रणमूर्ध्वमधस्तिर्यक् च १९
तत्र घनां कवलिकां दत्त्वा वामहस्तपरिक्षेपमृजुमनाविद्धमसंकुचतं मृदु पट्टं निवेश्य बध्नीयात् न च व्रणस्योपरि कुर्याद्ग्रन्थिमाबाधकरं च २०
न च विकेशिकौषधे अतिस्निग्धे अतिरूक्षे विषमे वा कुर्वीता यस्मादतिस्नेहात् क्लेदो रौक्ष्याच्छेदोदुर्न्यासाद्व्रणवर्त्मावघर्षणमिति २१
तत्र व्रणायतनविशेषाद्बन्धविशेषस्त्रिविधो भवतिगाढः समःशिथिल इति २२
पीडयन्नरुजो गाढः सोच्छ्वासः शिथिलः स्मृतः नैव गाढो न शिथिलः समो बन्धः प्रकीर्तितः २३
तत्र स्फिक्कुक्षिकक्षावङ्क्षणोरुशिरःसु गाढः शाखावदनकर्ण कण्ठमेढ्रमुष्कपृष्ठपार्श्वोदरोरःसु समः अक्ष्णोः सन्धिषु च शिथिल इति २४
तत्र पैत्तिकं गाढस्थाने समं बध्नीयात् समस्थाने शिथिलं शिथिलस्थाने नैवा एवं शोणितदुष्टं च श्लैष्मिकं शिथिलस्थाने समं समस्थाने गाढं गाढस्थाने गाढतरं एवं वातदुष्टं च २५
तत्र पैत्तिकं शरदि ग्रीष्मे द्विरह्नो बध्नीयात् रक्तोपद्रुतमप्येवां श्लैष्मिकं हेमन्तवसन्तयोस्त्र् यहात् वातोपद्रुतमप्येवम् एवमभ्यूह्य बन्धविपर्ययं च कुर्यात् २६
तत्र समशिथिलस्थानेषु गाढं बद्धे विकेशिकौषधनैरर्थक्यं शोफवेदनाप्रादुर्भावश्च गाढसमस्थानेषु शिथिलं बद्धे विके शिकौषधपतनं पट्टसंचाराद्द्र णवर्त्मावघर्षणमिति गाढशिथिलस्थानेषु समं बद्धे गुणाभाव इति २७
अविपरीतबन्धे वेदनोपशान्तिरसृक्प्रसादो मार्दवं च २८
अबध्यमानो दंशमशकतृणकाष्ठोपलपांशुशीतवातातपप्रभृतिभिर्विशेषैरभिहन्यते व्रणः विविधवेदनोपद्रुतश्च दुष्टतामुपैति आलेपनादीनि चास्य विशोषमुपयान्ति २९
चूर्णितं मथितं भग्नं विश्लिष्टमतिपातितम्
अस्थिस्नायुसिराच्छिन्नमाशु बन्धेन रोहति ३०
सुखमेवं व्रणी शेते सुखं गच्छति तिष्ठति
सुखं शय्यासनस्थस्य क्षिप्रं संरोहति व्रणः ३१
अबन्ध्याः पित्तरक्ताभिघातविषनिमित्ता यदा शोफदाहपाकरागतोदवेदनाभिभूताः क्षाराग्निदग्धाः पाकात् प्रकुथितप्रशीर्णमांसाश्च भवन्ति ३२
कुष्ठिनामग्निदग्धानां पिडका मधुमेहिनाम्
कर्णिकाश्चोन्दुरुविषे विषजुष्टाश्च ये व्रणाः ३३
मांसपाके न बध्यन्ते गुदपाके च दारुणे
स्वबुद्ध्या चापि विभजेत्कृत्याकृत्यांश्च बुद्धिमान् ३४
देशं दोषं च विज्ञाय व्रणं च व्रणकोविदः
ऋतूंश्च परिसंख्याय ततो बन्धान्निवेशयेत् ३५
ऊर्ध्वं तिर्यगधस्ताच्च यन्त्रणा त्रिविधा स्मृता
यथा च बध्यते बन्धस्तथा वक्ष्याम्यशेषतः ३६
घनां कवलिकां दत्त्वा मृदु चैवापि पट्टकम्
विकेशिकामौषधं च नातिस्निग्धं समाचरेत् ३७
प्रक्लेदयत्यतिस्निग्धा तथा रूक्षा क्षिणोति च
युक्तस्नेहा रोपयति दुर्न्यस्ता वर्त्म घर्षति ३८
विषमं च व्रणं कुर्यात् स्तम्भयेत् स्रावयेत्तथा
यथाव्रणं विदित्वा तु योगं वैद्यः प्रयोजयेत् ३९
पित्तजे रक्तजे वाऽपि सकृदेव परिक्षिपेत्
असकृत् कफजे वाऽपि वातजे च विचक्षणः ४०
तलेन प्रतिपीड्याथ स्रावयेदनुलोमतः
सर्वांश्च बन्धान् गूढान्तान् सन्धींश्च विनिवेशयेत् ४१
ओष्ठस्याप्येष सन्धाने यथोद्दिष्टो विधिः स्मृतः
बुद्ध्य्त्प्रोए!क्ष्याभियुक्तेन तथा चास्थिषु जानता ४२
उत्तिष्ठतो निषण्णस्य शयनं चाधिगच्छतः
गच्छतो विविधैर्यानैर्नास्य दुष्यति स व्रणः ४३
ये च स्युर्मांससंस्था वै त्वग्गताश्च तथा व्रणाः
सन्ध्यस्थिकोष्ठप्राप्ताश्च सिरास्नायुगतास्तथा ४४
तथाऽवगाढगम्भीराः सर्वतो विषमस्थिताः
नैते साधयितुं शक्या ऋते बन्धाद्भवन्ति हि ४५
इति सुश्रुतसंहितायां सूत्रस्थाने व्रणालेपनबन्धविधिर्नामाष्टादशोऽध्यायः १८

एकोनविंशोऽध्यायः
अथातो व्रणितोपासनीयमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
व्रणितस्य प्रथममेवागारमन्विच्छेत्
तच्चागारं प्रशस्तवास्त्वादिकं कार्यम् ३
प्रशस्तवास्तुनि गृहे शुचावातपवर्जिते
निवाते न च रोगाः स्युः शारीरागन्तुमानसाः ४
तस्मिञ् शयनमसंबाधं स्वास्तीर्णं मनोज्ञं प्राक्शिरस्कं सशस्त्रं कुर्वीत ५
सुखचेष्टाप्रचारः स्यात् स्वास्तीर्णे शयने व्रणी
प्राच्यां दिशि स्थिता देवास्तत्पूजार्थं च तच्छिरः ६
तस्मिन् सुहृद्भिरनुकूलैः प्रियंवदैरुपास्यमानो यथेष्टमासीत ७
सुहृदो विक्षिपन्त्याशु कथाभिर्व्रणवेदनाः
आश्वासयन्तो बहुशः स्वनुकूलाः प्रियंवदाः ८
न च दिवानिद्रा वशगः स्यात् ९
दिवास्वप्नाद्व्रणे कण्डूर्गात्राणां गौरवं तथा
श्वयथुर्वेदना रागः स्रावश्चैव भृशं भवेत् १०
उत्थानसंवेशनपरिवर्तनचङ्क्रमणोच्चैर्भाषणाद्यास्वात्मचेष्टास्वप्रमत्तो व्रणं संरक्षेत् ११
स्थानासनं चङ्क्रमणं दिवास्वप्नं तथैव च
व्रणितो न निषेवेत शक्तिमानपि मानवः १२
उत्थानाद्यासनं स्थानं शय्या चातिनिषेविता
प्राप्नुयान्मारुतादङ्गरुजस्तस्माद्विवर्जयेत् १३
गम्यानां च स्त्रीणां संदर्शनसंभाषणसंस्पर्शनानि दूरत एव परिहरेत् १४
स्त्रीदर्शनादिभिः शुक्रं कदाचिच्चलितं स्रवेत्
ग्राम्यधर्मकृतान्दोषान् सोऽससर्गेऽप्यवाप्नुयात् १५
नवधान्यमाषतिलकलायकुलत्थनिष्पावहरितकशाकाम्ललवणकटुकगुडपिष्ट-विकृतिवल्लूरशुष्कशाकाजाविकानूपौदकमांसवसाशीतोदककृशरापायसद-धिदुग्धतक्रप्रभृतीनि परिहरेत् १६
तक्रान्तो नवधान्यादिर्योऽय वर्ग उदाहृतः
दोषसंजननो ह्येष विज्ञेयः पूयवर्धनः १७
मद्यपश्च मैरेयारिष्टासवसीधुसुराविकारान् परिहरेत् १८
मद्यमम्लं तथा रूक्षं तीक्ष्णमुष्णं च वीर्यतः
आशुकारि च तत् पीतं क्षिप्रं व्यापादयेद्व्रणम् १९
वातातपरजोधूमावश्यायातिसेवनातिभोजनानिष्टभोजनश्रवणदर्शनेर्ष्यामर्षभयशो-कध्यानरात्रिजागरणविषमाशनशयनोपवासवाग्व्यायामस्थानचङ्क्रमणशीत वातविरुद्धाध्यश-नाजीर्णमक्षिकाद्याबाधाः परिहरेत् २०
व्रणिनः संप्रतप्तस्य कारणैरेवमादिभिः
क्षीणशोणितमांसस्य भुक्तं सम्यङ्न जीर्यति २१
अजीर्णात् पवनादीनां विभ्रमो बलवान् भवेत्
ततः शोफरुजास्रावदाहपाकानवाप्नुयात् २२
सदा नीचनखरोम्णा शुचिना शुक्लवाससा शान्तिमङ्गलदेवताब्राह्मणगुरुपरेण भवितव्यमिति तत् कस्य हेतोः हिंसाविहाराणि हिमहावीर्याणि रक्षांसि पशुपतिकुबेरकुमारानुचराणि मांसशोणितप्रियत्वात् क्षतजनिमित्तं व्रणिनमुपसर्पन्ति सत्कारार्थंजिघांसूनि वा कदाचित् २३
भवति चात्र
तेषां सत्कारकामानां प्रयतेतान्तरात्मना
धूपबल्युपहारांश्च भक्ष्यांश्चैवोपहारयेत् २४
ते तु संतर्पिता आत्मवन्तं न हिंस्युः तस्मात् सततमतन्द्रि तो जनपरिवृतो नित्यं दीपोदकशस्त्रस्रग्दामपुष्पलाजाद्यलङ्कृते वेश्मनि संपन्मङ्गलमनोऽनुकूलाः कथाः शृण्वन्नासीत २५
संपदाद्यनुकूलाभिः कथाभिः प्रीतमानसः
आशावान् व्याधिमोक्षाय क्षिप्रं सुखमवाप्नुयात् २६
ऋग्यजुःसामाथर्ववेदाभिहितैरपरैश्चाशीर्विधानैरुपा
ध्याया भिषजश्च सन्ध्ययो रक्षां कुर्युः २७
सर्षपारिष्टपत्राभ्यां सर्पिषा लवणेन च
द्विरह्नः कारयेद्धूपं दशरात्रमतन्द्रि तः २८
छत्रामतिच्छत्रां लाङ्गूङ्गिलिद्यं जटिलां ब्रह्मचारिणीं लक्ष्मीं गुहामतिगुहां
वचामतिविषां शतवीर्यां सहस्रवीर्यां सिद्धार्थकांश्च शिरसा धारयेत् २९
व्यज्येत बालव्यजनैर्व्रणं न च विघट्टयेत्
न तुदेन्न च कण्डूयेच्छयानः परिपालयेत् ३०
अनेन विधिना युक्तमादावेव निशाचराः
वनं केशरिणाऽक्रान्तं वर्जयन्ति मृगा इव ३१
जीर्णशाल्योदनं स्निग्धमल्पमुष्णं द्र वोत्तरम्
भुञ्जानो जाङ्गलैर्मांसैः शीघ्रं व्रणमपोहति ३२
तण्डुलीयकजीवन्तीसुनिषण्णकवास्तुकैः
बालमूलकवार्ताकपटोलैः कारवेल्लकैः ३३
सदाडिमैः सामलकैर्घृतभृष्टैः ससैन्धवैः
अन्यैरेवंगुणैर्वाऽपि मुद्गादीनां रसेन वा
शक्तून् विलेपीं कुल्माषाञ्जलं चापि शृतं पिबेत् ३४
दिवा न निद्रा वशगो निवातगृहगोचरः
व्रणी वैद्यवशे तिष्ठञ् शीघ्रं व्रणमपोहति ३५
व्रिणे श्वयथुरायासात् स च रागश्च जागरात्
तौ च रुक् च दिवास्वापात्ताश्च मृत्युश्च मैथुनात् ३६
एवंवृत्तसमाचारो व्रणी संपद्यते सुखी
आयुश्च दीर्घमाप्नोति धन्वन्तरिवचो यथा ३७
इति श्रीसुश्रुतसंहितायां सूत्रस्थाने व्रणितोपासनीयोनामैकोनविंशोऽध्यायः १९

विंशतितमोऽध्यायः
अथातो हिताहितीयमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
यद्वायोः पथ्यं तत् पित्तस्यापथ्यमित्यनेन हेतुना न किंचिद्द्र व्यमेकान्तेन हितमहितं वाऽस्तीति केचिदाचार्या ब्रुवते तत्तु न सम्यक् इह खलु यस्माद्द्र व्याणि स्वभावतः संयोगतश्चैकान्तहितान्येकान्ताहितानि हिताहितानि च भवन्ति ३
तत्र एकान्तहितानि जातिसात्म्यात् सलिलघृतदुग्धौदनप्रभृतीनि एकान्ताहितानि तु दहनपचनमारणादिषुप्रवृत्तान्यनलक्षारविषादीनि संयोगादपराणि विषतुल्यानि भवन्ति हिताहितानि तु यद्वायोः पथ्यं तत् पित्तस्यापथ्यमिति ४
अतः सर्वप्राणिनामयमाहारार्थं वर्ग उपदिश्यते तद्यथारक्तशालिषष्टिककङ्गुकमुकुन्दकपाण्डुकपीतकप्रमोदक कालकासनपुष्पककर्दमकशकुनाहृतसुगन्धककलमनीवारकोद्र वोद्दालक श्यामाकगोधूमयववैणवैणहरिणकुरङ्गमृगमातृकाश्वदंष्ट्राकरालक्रकरकपोतलावतित्ति-रिकपिञ्जलवर्तीरवर्तिकामुद्गवनमुद्गमकुष्ठकलायमसूरमङ्गल्यचणकहरेण्वाढकीसतीना-श्चिल्लिवास्तुकसुनिषण्णक जीवन्ती तण्डुलीयकमण्डूकपर्ण्यः गव्यं घृतं सैन्धवं दाडिमामलकमित्येष वर्गः सर्वप्राणिनां सामान्यतः पथ्यतमः ५
तथा ब्रह्मचर्यनिवातशयनोष्णोदकस्नाननिशास्वप्नव्यायामाश्चैकान्ततः पथ्यतमाः ६
एकान्तहितान्येकान्ताहितानि तु प्रागुपदिष्टानि हिताहितानि तु यद्वायोः पथ्यं तत् पित्तस्यापथ्यमिति ७
संयोगतस्त्वपराणि विषतुल्यानि भवन्ति तद्यथावल्लीफलकवककरीराम्लफललवणकुलत्थपिण्याकदधितै-लविरोहिपिष्टशुष्कशाकाजाविकमांसमद्यजाम्बवचिलिचिममत्स्यगोधावराहांश्च नैकध्यमश्र्नीयात् पयसा ८
रोगं सात्म्यं च देशं च कालं देहं च बुद्धिमान्
अवेक्ष्याग्न्यादिकान् भावान् रोगवृत्तेः प्रयोजयेत् ९
अवस्थान्तरबाहुल्याद्रो गादीनां व्यवस्थितम्
द्र व्यं नेच्छन्ति भिषज इच्छन्ति स्वस्थरक्षणे १०
द्वयोरन्यतरादाने वदन्ति विषदुग्धयोः
दुग्धस्यैकान्तहिततां विषमेकान्ततोऽहितम् ११
एवं युक्तरसेष्वेषु द्र व्येषु सलिलादिषु
एकान्तहिततां विद्धि वत्स सुश्रुत नान्यथा १२
अतोऽन्यान्यपि संयोगादहितानि वक्ष्यामःनवविरूढधान्यैर्वसामधुपयगुडमाषैर्वा ग्राम्यानूपौदकपिशितादीनि नाभ्यवहरेत् न पयोमधुभ्यां रोहिणीशाकं जातुकशाकंवाऽश्र्नीयात् बलाकां वारुणीकुल्माषाभ्यां काकमाचीं पिप्पलीमरिचाभ्यां नाडीभङ्गशककुक्कुटदधीनि च नैकध्यां मधु चोष्णोदकानुपानां पित्तेन चाममांसानि सुराकृशरापायसांश्च नैकध्यं सव्रकेण सहतिलशष्कुल्ममत्स्यैः सहेक्षुविकाराना गुडेन काकमाचीं मधुना मूलकं गुडेन वाराहं मधुना च सह विरुद्धं क्षीरेण मूलकम् आम्रजाम्बवश्वाविच्छूकरगोधाश्चा सर्वांश्च मत्स्यान् पयसा विशेषेण चिलिचिमं कदलीफलं तालफलेन पयसा दध्ना तक्रेण वा लकुचफलं पयसा दध्ना माषसूपेन वा प्राक्पयसः पयसोऽन्ते वा १३
अतः कर्मविरुद्धान् वक्ष्यामःकपोतान् सर्षपतैलभृष्टान्नाद्याता कपिञ्जलमयूरलावतित्तिरिगोधाश्चैरण्डदार्व्यग्निसिद्धा एरण्डतैलसिद्धा वा नाद्यात् कांस्यभाजने दशरात्रपर्युषितं सर्पिः मधु चोष्णैरुष्णे वा मत्स्यपरिपचने शृङ्गवेरपरिपचने वा सिद्धां काकमाचीं । तिलकल्कसिद्धमुपोदिकाशाकं नारिकेलेन वराहवसापरिभृष्टां बलाकां भासमङ्गारशूल्यं नाश्नीयादिति १४
अतो मानविरुद्धान् वक्ष्यामःमध्वम्बुनी मधुसर्पिषी मानतस्तुल्ये नाश्नीयात् स्नेहौ मधुस्नेहौ जलस्नेहौ वा विशेषादान्तरीक्षोदकानुपानौ १५
अत ऊर्ध्वं रसद्वन्द्वानि रसतो वीर्यतो विपाकतश्च विरुद्धानिवक्ष्यामःतत्र मधुराम्लौ रसवीर्यविरुद्धौ मधुरलवणौ च मधुरकटुकौ च सर्वतः मधुर तिक्तौ रसविपाकाभ्यां मधुरकषायऔ च अम्ललवणौ रसतः अम्लकटुकौ रसविपाकाभ्याम् अम्लतिक्तावम्लकषायौ च सर्वतः लवणकटुकौ रसविपाकाभ्यां लवणतिक्तौ लवणकषायौ च सर्वतः कटुतिक्तौ रसवीर्याभ्यां कटुकषायौ च तिक्तकषायौ रसतः १६
तरतमयोगयुक्तांश्च भावानतिस्निग्धानतिरूक्षानत्यु ष्णानतिशीतानित्येवमादीन् विवर्जयेत् १७
भवन्ति चात्र
विरुद्धान्येवमादीनि वीर्यतो यानि कानिचित्
तान्येकान्ताहितान्येव शेषं विद्याद्धिताहितम् १८
व्याधिमिन्द्रि यदौर्बल्यं मरणं चाधिगच्छति
विरुद्धरसवीर्याणि भुञ्जानोऽनात्मवान्नरः १९
यत्किंचिंद्दोषमुत्क्लेश्य भुक्तं कायान्न निर्हरेत्
रसादिष्वयथार्थं वा तद्विकाराय कल्पते २०
विरुद्धाशनजान् रोगान् प्रतिहन्ति विरेचनम्
वमनं शमनं वाऽपि पूर्वं वा हितसेवनम् २१
सात्म्यतोऽल्पतया वाऽपि दीप्ताग्नेस्तरुणस्य च
स्निग्धव्यायामबलिनां विरुद्धं वितथं भवेत् २२
अथ वातगुणान् वक्ष्याम पूर्वः समधुरः स्निग्धो लवणश्चैव मारुतः गुरुर्विदाहजननो रक्तपित्ताभिवर्धनः २३
क्षतानां विषजुष्टानां व्रणिनः श्लेष्मलाश्च ये
तैषामेव विशेषेण सदा रोगविवर्धनः २४
वातलानां प्रशस्तश्च श्रान्तानां कफशोषिणाम्
मधुरश्चाविदाही च कषायानुरसो लघुः
दक्षिणो मारुतः श्रेष्ठश्चक्षुष्यो बलवर्धनः २५
रक्तपित्तप्रशमनो न च वातप्रकोपणः
विशदो रूक्षपरुषः खरः स्नेहबलापहः २६
पश्चिमो मारुतस्तीक्ष्णः कफमेदोविशोषणः
सद्यः प्राणक्षयकरः शोषणस्तु शरीरिणाम् २७
उत्तरो मारुतः स्निग्धो मृदुर्मधुर एव च
कषायानुरसः शीतो दोषाणां चाप्रकोपणः २८
तस्माच्च प्रकृतिस्थानां क्लेदनो बलवर्धनः
क्षीणक्षयविषार्तानां विशेषेण तु पूजितः २९
इति सुश्रुतसंहितायां सूत्रस्थाने हिताहितीयो नाम विंशोऽध्यायः २०

एकविंशोऽध्यायः
अथातो व्रणप्रश्नमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
वातपित्तश्लेष्माण एव देहसंभवहेतवः तैरेवाव्यापन्नैरधोमध्योर्ध्वसन्निविष्टैः शरीरमिदं धार्यतेऽगारमिव स्थूणाभिस्तिसृभिः अतश्च त्रिस्थूणमाहुरेके त एव च व्यापय्ननाः प्रलयहेतवः तदेभिरेव शोणितचतुर्थैः संभवस्थितिप्रलयेष्वप्यविरहितं शरीरं भवति ३
भवति चात्र
नर्ते देहः कफादस्ति न पित्तान्न च मारुतात्
शोणितादपि वा नित्यं देह एतैस्तु धार्यते ४
तत्र वा गतिगन्धनयोः इति धातुः तप संतापे श्लिष आलिङ्गने एतेषां कृद्विहितैः प्रत्ययैर्वातः पित्तं श्लेष्मेति च रूपाणि भवन्ति ५
दोषस्थानान्यत ऊर्ध्वं वक्ष्यामःतत्र समासेन वातः श्रोणिगुदसंश्रयःतदुपर्यधो नाभेः पक्वाशयः पक्वामाशयमध्यं पित्तस्य आमाशयः श्लेष्मणः ६
अतः परं पञ्चधा विभज्यन्ते तत्र वातस्य वातव्याधौ वक्ष्यामः पित्तस्य यकृत्प्लीहानौ हृदयं दृष्टिस्त्वक् पूर्वोक्तं च श्लेष्मण उरः शिरः कण्ठो जिह्वामूलं सन्धय इति पूर्वोक्तं च एतानि खलु दोषाणां स्थानान्यव्यापन्नानाम् ७
भवति चात्र
विसर्गोदानविक्षेपैः सोमसूर्यानिला यथा
धारयन्ति जगद्देहं कफपित्तानिलास्तथा ८
तत्र जिज्ञास्यं किं पित्तव्यतिरेकादन्योऽग्नि आहोस्वित् पित्तमेवाग्निरिति अत्रोच्यते न खलु पित्तव्यतिरेकादन्योऽग्निरुपलभ्यते आग्नेयत्वात् पित्ते दहनपचनादिष्वभिप्रवर्तमानेऽर्निगवदुपचारः क्रियतेऽन्तरग्निरिति क्षीणे ह्यग्निगुणे तत्समानद्र व्योपयोगात् अतिवृद्धे शीतक्रियोपयोगात् आगमाच्च पश्यामो न खलु पित्तव्यतिरेकादन्योऽग्निरिति ९
तच्चादृष्टहेतुकेन विशेषेण पक्वामाशयमध्यस्थं पित्तं चतुर्विधमन्नपानं पचति विवेचयति च दोषरसमूत्रपुरीषाणि तत्रस्थमेव चात्मशक्त्या शेषाणां पित्तस्थानानां शरीरस्य चाग्निकर्मणाऽनुग्रहं करोति तस्मिन् पित्ते पाचकोऽग्निरिति संज्ञा यत्तु यकृत्प्लीह्नोः पित्तं तस्मिन् रञ्जकोऽग्निरिति संज्ञा स रसस्य रागकृदुक्ताः यत् पित्तं हृदयस्थं तस्मिन् साधकोऽग्निरिति संज्ञा सोऽभिप्रार्थितमनोरथसाधनकृदुक्तः यदृष्ट्यां पित्तं तस्मिन्नालोचकोऽन्निगरिति संज्ञा स रूपग्रहणाधिकृताः यत्तु त्वचि पित्तं तस्मिन् भ्राजकोऽग्निरिति संज्ञा सोऽभ्यङ्गपरिषेकावगाहालेपनादीनां क्रियाद्र व्याणां पक्ता छायानां च प्रकाशकः १०
भवति चात्र
पित्तं तीक्ष्णं द्र वं पूति नीलं पीतं तथैव च
उष्णं कटुरसं चैव विदग्धं चाम्लमेव च ११
अत ऊर्ध्वं श्लेष्मस्थानान्यनुव्याख्यास्यामः
तत्र आमाशयः पित्ताशयस्योपरिष्टात् तत्प्रत्यनीकत्वादूर्ध्वगतित्वात्तेजसः चन्द्र इव आदित्यस्य चतुर्विधस्याहारस्याधाराः स च तत्रौदकैर्गुणैराहारःप्रक्लिन्नो भिन्नसंघातः सुखजरो भवति १२
माधुर्यात् पिच्छिलत्वाच्च प्रक्लेदित्वात्तथैव च
आमाशये संभवति श्लेष्मा मधुरशीतलः १३
स तत्रस्थ एव स्वशक्त्या शेषाणां श्लेष्मस्थानानां शरीरस्य चोदककर्मणाऽनुग्रहं करोति उरःस्थस्त्रिकसन्धारणमात्मवीर्येणान्नरससहितेन हृदयावलम्बनं करोति जिह्वामूलकण्ठस्थो जिह्वेन्द्रि यस्य सौम्यत्वात् सम्यग्रसज्ञाने वर्तते शिरःस्थः स्नेहसंतर्पणाधिकृतत्वादिन्द्रि याणामात्मवीर्येणानुग्रहं करोति सन्धिस्थः श्लेष्मा सर्वसन्धिसंश्लेषात् सर्वसन्ध्यनुग्रहं करोति १४
भवति चात्र
श्लेष्मा श्वेतो गुरुः स्निग्धः पिच्छिलः शीत एव च
मधुरस्त्वविदग्धः स्याद्विदग्धो लवणः स्मृतः १५
शोणितस्य स्थानं यकृत्प्लीहानौ तच्च प्रागभिहितं
तत्रस्थमेव शेषाणां शोणितस्थानानामनुग्रहं करोति १६
भवति चात्र
अनुष्णशीतं मधुरं स्निग्धं रक्तं च वर्णतः
शोणितं गुरु विस्रं स्याद्विदाहश्चास्य पित्तवत् १७
एतानि खलु दोषस्थानानि एषु संचीयन्ते दोषाः प्राक् संचयहेतुरुक्तः तत्र संचितानां खलु दोषाणां स्तब्धपूर्णकोष्ठता पीतावभासता मन्दोष्मता चाङ्गानां गौरवमालस्यं चयकारणविद्वेषश्चेति लिङ्गआनि भवन्ति तत्र प्रथमः क्रियाकालः १८
अत ऊर्ध्वं प्रकोपणानि वक्ष्यामः तत्र बलवद्विग्रहातिव्यायामव्यवायाध्ययनप्रपतनप्रधावनप्रपीडनाभिघात लङ्घनप्लवनप्रतरण रात्रिजागरणभारहरणगजतुरगरथपदातिचर्या कटुकषायतिक्तरूक्षलघुशीत-वीर्यशुष्कशाकवल्लूरवरकोद्दलाक कोरदूषश्यामाकनीवारमुद्गमसूराढकीहरेणुकलायनिष्पावान-शनविषमाशनाध्यशनवातमूत्रपुरीषशुक्रच्छर्दिक्षवथूद्गार बाष्पवेग विघातादिभिर्विशेषैर्वायुः प्रकोपमापद्यते १९
स शीताभ्रप्रवातेषु घर्मान्ते च विशेषतः
प्रत्यूषस्यपराह्णे च जीर्णेऽन्ने च प्रकुप्यति २०
क्रोधशोकभयायासोपवासविदग्धमैथुनोपगमनकट्वम्ललवणतीक्ष्णोष्णलघुवि-दाहितिलतैलपिण्याककुलत्थसर्षपातसीहरितकशाकगोधामत्स्याजावि-कमांसदधितक्रकूर्चिकामस्तुसौवीरकसुराविकाराम्लफलकट्वरप्रभृतिभिः पित्तं प्रकोपमापद्यते २१
तदुष्णैरुष्णकाले च घनान्ते च विशेषतः
मध्याह्ने चार्धरात्रे च जीर्यत्यन्ने च कुप्यति २२
दिवास्वप्नाव्यायामालस्यमधुराम्ललवणशीतस्निग्धगुरुपिच्छिलाभिष्यन्दिहाय-नकयवकनैषधेत्कटमाषमहामाषगोधूमतिलपिष्टविकृतिद-धिदुग्धकृशरापायसेक्षुविकारानूपौदकमांसवसाबि समृणालकसेरुकशृङ्गटाकमधुरवल्ली फलसमशनाध्यशनप्रभृतिभिः श्लेष्मा प्रकोपमापद्यते २३
स शीतैः शीतकाले च वसन्ते च विशेषतः
पूर्वाह्णे च प्रदोषे च भुक्तमात्रे प्रकुप्यति २४
पित्तप्रकोपणैरेव चाभीक्ष्णं द्र वस्निग्धगुरुभिराहारैर्दिवास्वप्नक्रोधानलातपश्रमाभिघाताजीर्णविरुद्धाध्यश-नादिभिर्विशेषैरसृक् प्रकोपमापद्यते २५
यस्माद्र क्तं विना दोषैर्न कदाचित् प्रकुप्यति
तस्मात्तस्य यथादोषं कालं विद्यात् प्रकोपणे २६
तेषां प्रकोपात् कोष्ठतोदसंचरणाम्लीकापिपासापरिदाहान्नद्वेषहृदयोत्क्लेदाश्च जायन्ते तत्र द्वितीयः क्रियाकालः २७
अत ऊर्ध्वं प्रसरं वक्ष्यामःतेषामेभिरातङ्कविशेषैः प्रकुपितानां किण्वोकपिष्टसमवाय इवोद्रि क्तानां प्रसरो भवति तेषां वायुर्गतिमत्त्वात् प्रसरणहेतुः सत्यप्यचैतन्ये स हि रजोभूयिष्ठाः रजश्च प्रवर्तकं सर्वभावानाम् यथामहानुदकसंचयोऽतिवृद्धः सेतुमवदार्यापरेणोदकेन व्यामिश्रः सर्वतः प्रधावति एवं दोषाः कदाचिदेकशो द्विशः समस्ताः शोणितसहिता वाऽनेक्रधा प्रसरन्ति तद्यथावातः पित्तं श्लेष्मा शोणितं वातपित्ते वातश्लेष्माणौ पित्तश्लेष्माणौ वातशोणिते पित्तशोणिते श्लेष्मशोणिते वातपित्तशोणितानि वातश्लेष्मशोणितानि पित्तश्लेष्मशोणितानि वातपित्तकफाः वातपित्तकफशोणितानीति एवं पश्चदशधा प्रसरन्ति २८
कृत्स्नेऽधेऽवयवे वाऽपि यत्राङ्गे कुपितो भृशम्
दोषो विकारं नभसि मेघवत्तत्र वर्षति २९
नात्यर्थं कुपितश्चापि लीनो मार्गेषु तिष्ठति
निष्प्रत्यनीकः कालेन हेतुमासाद्य कुप्यति ३०
तत्र वायोः पित्तस्थानगतस्य पित्तवत् प्रतीकारः पित्तस्य च कफस्थानगतस्य कफवत् कफस्य च वातस्थानगतस्य वातवता एष क्रियाविभागः ३१
एवं प्रकुपितानां प्रसरतां वायोर्विमार्गगमनाटोपौ ओषचोषपरिदाहधूमायनानि पित्तस्य अरोचकाविपाकाङ्गसादाश्छर्दिश्चेति श्लेष्मणो लिङ्गानि भवन्ति तत्र तृतीयः क्रियाकालः ३२
अत ऊर्ध्वं स्थानसंश्रयं वक्ष्यामः एवं प्रकुपितातांस्ताञ् शरीरप्रदेशानागम्य तांस्तान् व्याधीन् जनयन्ति ते यदोदरसन्निवेशं कुर्वन्ति तदा गुल्म विद्र ध्युदराग्निसङ्गानाहविसूचिकातिसारप्रभृतीञ्जनयन्ति वस्तिगताः प्रमेहाश्मरीमूत्राघातमूत्रदोषप्रभृतीना मेढ्रगता निरुद्ध प्रकशोपदंशशूकदोष प्रभृतीन् गुदगता भगन्दरार्शः प्रभृतीना वृषणगता वृद्ध् ऊर्ध्वजत्रुगतास्तूर्ध्वजाना त्वङ्मांसशोणितस्थाः क्षुद्र रोगान् कुष्ठानि विसर्पांश्चा मेदोगताग्रन्थ्यपच्यर्बुदगलगण्डालजीप्रभृतीना अस्थिगताविद्र ध्यनुशयी प्रभृतीना पादगताः श्लीपदवातशोणितवातकण्टकप्रभृतीना सर्वाङ्गगता ज्वरसर्वाङ्गरोगप्रभृतीन् तेषामेवमभिसंनिविष्टानां पूर्वरूपप्रादुर्भावाः तं प्रतिरोगं वक्ष्यामः तत्र पूर्वरूपगतेषु चतुर्थः क्रियाकालः ३३
अत ऊर्ध्वं व्याधेर्दर्शनं वक्ष्यामःशोफार्बुदग्रन्थिविद्र धिविसर्प प्रभृतीनां प्रव्यक्तलक्षणता ज्वरातीसारप्रभृतीनां च तत्र पञ्चमः क्रियाकालः ३४
अत ऊर्ध्वमेतेषामवदीर्णानां व्रणभावमापन्नानां षष्ठः क्रियाकालः ज्वरातिसारप्रभृतीनां च दीर्घकालानुबन्धः तत्राप्रतिक्रियमाणेऽसाध्यतामुपयान्ति ३५
भवति चात्र
संचयं च प्रकोपं च प्रसरं स्थानसंश्रयम्
व्यक्तिं भेदं च यो वेत्ति दोषाणां स भवेद्भिषक् ३६
संचयेऽपहृता दोषा लभन्ते नोत्तरा गतीः
ते तूत्तरासु गतिषु भवन्ति बलवत्तराः ३७
सर्वैर्भावैस्त्रिभिर्वाऽपि द्वाभ्यामेकेन वा पुनः
संसर्गे कुपितः क्रुद्धं दोषं दोषोऽनुधावति ३८
संसर्गे यो गरीयान् स्यादुपक्रम्यः स वै भवेत्
शेषदोषाविरोधेन सन्निपाते तथैव च ३९
वृणोति यस्माद्रू ढेऽपि व्रणवस्तु न नश्यति
आदेहधारणात्तस्माद्ब्रण इत्युच्यते बुधैः ४०
इति सुश्रुतसंहितायां सूत्रस्थाने व्रणप्रश्नाध्यायोनामैकविंशोध्यायः २१

द्वाविंशोऽध्यायः
अथातो व्रणास्रावविज्ञानीयमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
त्वङ्मांससिरास्नाय्वस्थिसन्धिकोष्ठमर्माणीत्यष्टौ व्रणवस्तूनि
अत्र सर्वव्रणसन्निवेशः ३
तत्र आद्यैकवस्तुसन्निवेशी त्वग्भेदी व्रणः सूपचरः शेषाः स्वयमवदीर्यमाणा
दुरुपचाराः ४
तत्रायतश्चतुरस्रो वृत्तस्त्रिपुटक इति व्रणाकृतिसमासः शेषास्तु विकृताकृतयो
दुरुपक्रमा भवन्ति ५
सर्व एव व्रणाः क्षिप्रं संरोहन्त्यात्मवतां सुभिषग्भिश्चोपक्रान्ताः अनात्मवतामज्ञैश्चोपक्रान्ताः प्रदुष्यन्ति प्रवृद्धत्वाद्दोषाणाम् ६
तत्रातिसंवृतोऽतिविवृतोऽतिकठिनोऽतिमृदुरुत्सन्नोऽवसन्नोऽतिशीतोऽत्युष्णः कृष्णरक्तपीतशुक्लादीनां वर्णानामन्यतमवर्णो भैरवः पूतिपूयमांससिरास्नायुप्रभृतिभिः पूर्णः पूतिपूयास्राव्युन्मार्ग्युत्सङ्ग्यमनोज्ञदर्शनगन्धोऽत्यर्थं वेदनावान् दाहपाकरागकण्डूशोफपिडकोपद्रुतोऽत्यर्थं दुष्टशोणितास्रावी दीर्घकालानुबन्धी चेति दुष्टव्रणलिङ्गानि तस्य दोषोच्छ्रायेण षट्त्वं विभज्य यथास्वं प्रतीकारे प्रयतेत ७
अत ऊर्ध्वं सर्वस्रावान् वक्ष्यामः-- तत्र घृष्टासु छिन्नासु वा त्वक्षु स्फोटे भिन्ने विदारिते वा सलिलप्रकाशो भवत्यास्रावः किंचिद्विस्रः पीतावभासश्चा मांसगतः सर्पिःप्रकाशः सान्द्रः श्वेतः पिच्छिलश्चा सिरागतः सद्यश्छिन्नासु सिरासु रक्तातिप्रवृत्तिः पक्वासु च तोयनाडीभिरिव तोयागमनं पूयस्य आस्रावश्चात्र तनुर्विच्छिन्नः पिच्छिलोऽवलम्बी श्यावोऽवश्यायप्रतिमश्च स्नायुगतः स्निग्धो घनः सिंघाणकप्रतिमः सरक्तश्चा अस्थिगतोऽस्थन्यभिहते स्फुटिते भिन्ने दोषावदारिते वा दोषभक्षितत्वादस्थि निःसारं शुक्तिधौत मिवाभाति आस्रावश्चात्र मज्जमिश्रः सरुधिरः स्निग्धश्च संधिगतः पीड्यमानो न प्रवर्तते आकुञ्चनप्रसारणोन्नमनविनमनप्रधावनोत्कासनप्रवाहणैश्च स्रवति आस्रावश्चात्र पिच्छिलोऽवलम्बी सरुधिरोन्मथितश्चा कोष्ठगतोऽसृङ्मूत्रपुरीषपूयोदकानि स्रवति मर्मगतस्त्वगादिष्ववरुद्धत्वान्नोच्यते तत्र त्वगादिगतानामास्रा वाणां यथाक्रमं पारुष्यश्यावावश्यायदधिमस्तुक्षारोदकमांस धावनपुलाकोदकसन्निभत्वानि मारुताद्भवन्ति पित्ताद्गोमेदकगोमूत्रभस्मशङ्खकषायोदकमाध्वीकतैलसन्निभत्वानि पित्तवद्र क्तादति विस्रत्वं चा कफान्नवनीतकासीसमज्जपिष्टतिलनालिकेरोदकव राहवसासन्निभत्वानि सन्निपातान्नालिकेरोदकैर्वारुकरसकाञ्जिक प्रसादारुकोदकप्रियङ्गुफलयकृन्मुद्गयूषसवर्णत्वानीति ८
श्लेकौ चात्र भवत
पक्वाशयादसाध्यस्तु पुलाकोदकसन्निभः
क्षारोदकनिभः स्रावो वर्ज्यो रक्ताशयात्स्रवन् ९
आमाशयात् कलायाम्भोनिभश्च त्रिकसन्धिजः
स्रावानेतान् परीक्ष्यादौ ततः कर्माचरेद्भिषक् १०
अत ऊर्ध्वं सर्वव्रणवेदना वक्ष्यामःतोदनभेदनताडनच्छेदनाया मनमन्थनविक्षेपणचुमुचुमायननिर्दहनावभञ्जनस्फोटनविदारणोत्पाटन-कम्पनविविधशूलविश्लेषण विकिरणस्तम्भनपूरणस्वप्नाकुञ्चनाङ् कुशिकाः संभवन्ति अनिमित्तविविधवेदनाप्रादुर्भावो वा मुहुर्मुहुर्यत्रागच्छन्ति वेदनाविशेषास्तं वातिकमिति विद्याताओषचोषपरिदाहधूमायनानि यत्र गात्रमङ्गारावकीर्णमिव पच्यतेयत्र चोष्माभिवृद्धिः क्षते क्षारावसिक्तवच्च वेदना विशेषास्तं पैत्तिकमिति विद्याता पित्तवद्र क्तसमुत्थं जानीयाता कण्डूर्गुरुत्वं सुप्तत्वमुपदेहोऽल्पवेदनत्वं स्तम्भः शैत्यं च यत्र तं श्लैष्मिकमिति विद्याता यत्र सर्वासां वेदनानामुत्पत्तिस्तं सान्निपातिकमिति विद्यात् ११
अत ऊर्ध्वं व्रणवर्णान् वक्ष्यामःभस्मकपोतास्थिवर्णः परुषोऽरुणः कृष्ण इति मारुतजस्या नीलः पीतो हरितः श्यावः कृष्णो रक्तः पिङ्गलः कपिल इति रक्तपित्तसमुत्थयोः श्वेतः स्निग्धः पाण्डुरिति श्लेष्मजस्या सर्ववर्णोपेतः सान्निपातिक इति १२
भवति चात्र
न केवलं व्रणेषूक्तो वेदनावर्णसंग्रहः
सर्वशोफविकारेषु व्रणवल्लक्षयेद्भिषक् १३
इति सुश्रुतसंहितायां सूत्रस्थाने व्रणास्रावविज्ञानीयो नाम द्वाविंशतितमोऽध्यायः २२

त्रयोविंशतितमोऽध्यायः
अथातः कृत्याकृत्यविधिमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
तत्र वयःस्थानां दृढानां प्राणवतां सत्त्ववतां आत्मवतां च सुचिकित्स्या व्रणाः एकस्मिन् वा पुरुषे यत्रैतद्गुणचतुष्टयं तस्य सुखसाधनीयतमाः तत्र वयः स्थानां प्रत्यग्रधातुत्वादाशु व्रणा रोहन्ति दृढानां स्थिरबहुमांसत्वाच्छस्त्रमवचार्यमाणं सिरास्नाय्वादिविशेषान्न प्राप्नोति प्राणवतां वेदनाभिघाताहारयन्त्रणादिभिर्न ग्लानिरुत्पद्यते सत्त्ववतां दारुणैरपि क्रियाविशेषैर्न व्यथा भवति तस्मादेतेषां सुखसाधनीयतमाः ३
त एव विपरीतगुणा वृद्धकृशाल्पप्राणभीरुषुद्र ष्टव्याः ४
स्फिक्पायुप्रजननललाटगण्डौष्ठपृष्ठकर्णफलकोषो
दरजत्रुमुखाभ्यन्तरसंस्थाः सुखरोपणीया व्रणाः ५
अक्षिदन्तनासापाङ्गश्रोत्रनाभिजठरसेवनीनितम्बपार्श्वकुक्षिवक्षः कक्षास्तनसन्धिभागगताः सफेनपूयरक्तानिलवाहिनोऽन्त शल्याश्च दुश्चिकित्स्याः अधो भागाश्चौर्ध्वभागनिर्वाहिणो रोमान्तोपनखमर्मजङ्घास्थिसंश्रिताश्च भगन्दरमपि चान्तर्मुखं सेवनीकुटकास्थिसंश्रितम् ६
कुष्ठिनां विषजुष्टानां शोषिणां मधुमेहिनाम्
व्रणाः कृच्छ्रेण सिध्यन्ति येषां चापि व्रणे व्रणाः ७
अवपाटिकानिरुद्धप्रकशसन्निरुद्धगुदजठराणि ग्रन्थिक्षतक्रिमयः प्ररिश्यायजाः कोष्ठजाश्च त्वग्दोषिणां प्रमेहिणां वा ये परिक्षतेषु दृश्यन्ते शर्करा सिकतामेहो वातकुण्डलिकाऽष्ठीला दन्तशर्क रोपकुशः कण्ठशालूकं निष्कोषणदूषिताश्च दन्तवेष्टा विसर्पा स्थिक्षतोरःक्षतव्रणग्रन्थिप्रभृतयश्च याप्याः ८
साध्या याप्यत्वमायान्ति याप्याश्चासाध्यतां तथा
घ्नन्ति प्राणानसाध्यास्तु नराणामक्रियावताम् ९
यापनीयं विजानीयात् क्रिया धारयते तु यम्
क्रियायां तु निवृत्तायां सद्य एव विनश्यति १०
प्राप्ता क्रिया धारयति याप्यव्याधितमातुरम्
प्रपतिष्यदिवागारं विष्कम्भः साधुयोजितः ११
अत ऊर्ध्वमसाध्यान् वक्ष्यामःमांसपिण्डवदुद्गताः प्रसेकिनोऽन्त पूयवेदनावन्तोऽश्वापानवदुद्वृत्तौष्ठाः केचित् कठिना गोशृङ्गवदुद्गतमृदुमांसप्ररोहाः अपरे दुष्टरुधिरास्राविणस्तनुशीतपिच्छि लास्राविणो वा मध्योन्नताः केचिदवसन्नशुषिरपर्यन्ताः शणतूलवत् स्नायुजालवन्तो दुर्दर्शनाः वसामेदोमज्जमस्तुलुङ्गस्राविणश्च दोषसमुत्थाः पीतासितमूत्रपुरीषवातवाहिनश्च कोष्ठस्थाः त एवोभयतोभागव्रणमुखेषु पूयरक्तनिर्वाहिणः क्षीणमांसानां च सर्वतोगतयश्चाणुमुखा मांसबुद्बुदवन्तः सशब्दवातवाहिनश्च शिरःकण्ठस्थाः क्षीणमांसानां च पूयरक्तनिर्वाहिणोऽरोचका विपाककासश्वासोपद्र वयुक्ताः भिन्ने वा शिरः कपाले यत्र मस्तु लुङ्गदर्शनं त्रिदोषलिङ्गप्रादुर्भावः कासश्वासौ वा यस्येति १२
भवति चात्र
वसां मेदोऽथ मज्जानं मस्तुलुङ्गं च यः स्रवेत्
आगन्तुस्तु व्रणः सिध्येन्न सिध्येद्दोषसंभवः १३
अमर्मोपहिते देशे सिरासन्ध्यस्थिवर्जिते
विकारोयोऽनुपर्येति तदसाध्यस्य लक्षणम् १४
क्रमेणोपचयं प्राप्य धातूननुगतः शनैः
न शक्य उन्मूलयितुं वृद्धो वृक्ष इवामयः १५
स स्थिरत्वान्महत्त्वाच्च धात्वनुक्रमणेन च
निहन्त्यौषधवीर्याणि मन्त्रान् दुष्टग्रहो यथा १६
अतो यो विपरीतः स्यात् सुखसाध्यः स उच्यते
अबद्धमूलः क्षुपको यद्वदुत्पाटने सुखः १७
त्रिभिर्दोषैरनाक्रान्तः श्यावौष्ठः पिडकी समः
अवेदनो निरास्रावो व्रणः शुद्ध इहोच्यते १८
कपोतवर्णप्रतिमा यस्यान्ताः क्लेदवर्जिताः
स्थिराश्चिपिटिकावन्तो रोहतीति तमादिशेत् १९
रूढवर्त्मानमग्रन्थिमशूनमरुजं व्रणम्
त्वक्सवर्णं समतलं सम्यग्रूढं विनिर्दिशेत् २०
दोषप्रकोपाद्व्यामादभिघातादजीर्णतः
हर्षात् क्रोघाद्भयाद्वाऽपि व्रणो रूढोऽपि दीर्यते २१
इति सुश्रुतसंहितायां सूत्रस्थाने कृत्याकृत्यविधिर्नाम त्रयोविंशोऽध्यायः २३

चतुर्विंशतितमोऽध्यायः
अथातो व्याधिसमुद्देशीयमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
द्विविधास्तु व्याधयःशस्त्रसाध्याः स्नेहादिक्रियासाध्याश्च तत्र शस्त्रसाध्येषु स्नेहादिक्रिया न प्रतिषिध्यते स्नेहादिक्रियासाध्येषु शस्त्रकर्म न क्रियते ३
अस्मिन् पुनः शास्त्रे सर्वतन्त्रसामान्यात् सर्वेषां व्याधीनां यथास्थूलमवरोधः क्रियते प्रागभिहितं तद्दुःखसंयोगा व्याधय इति तच्च दुःखं त्रिविधम् आध्यात्मिकम् आघिभौतिकम् आधिदैविकमिति तत्तु सप्तविधे व्याधावुपनिपतति ते पुनः सप्तविधा व्याधयः तद्यथाआदिबलप्रवृत्ताः जन्मबलप्रवृत्ताः दोषबलप्रवृत्ताः संघातबलप्रवृत्ताः कालबलप्रवृत्ताः दैवबलप्रवृत्ताः स्वभावबलप्रवृत्ता इति ४
तत्र आदिबलप्रवृत्ता ये शुक्रशोणितदोषान्वयाः कुष्ठार्शःप्रभृतयः तेऽपि द्विविधाःमातृजाः पितृजाश्च जन्मबलप्रवृत्ता ये मातुरपचारात् पङ्गुजात्यन्धबधिरमूकमिन्मिनवामनप्रभृतयो जायन्ते तेऽपि द्विविधा रसकृताः दौहृदापचारकृताश्च दोषबलप्रवृत्ता ये आतङ्कसमुत्पन्ना मिथ्याहाराचारकृताश्च तेऽपि द्विविधाःआमाशयसमुत्थाः पक्वाशयसमुत्थाश्च पुनश्च द्विविधाः शारीरा मानसाश्च त एते आध्यात्मिकाः ५
संघातबलप्रवृत्ता य आगन्तवो दुर्बलस्य बलवद्विग्रहात् तेऽपि द्विविध शस्त्रकृता व्यालकृताश्च एते आधिभौतिकाः ६
कालबलप्रवृत्ता ये शीतोष्णवातवर्षातपप्रभृतिनिमित्ताः तेऽपि द्विविधा व्यापन्नर्तुकृता अव्यापन्नर्तुकृताश्च दैवबलप्रवृता ये देवद्रो हादभिशप्तका अथर्वणकृता उपसर्गजाश्च तेऽपि द्विविधाःविद्युदशनिकृताः पिशाचादिकृताश्च पुनश्च द्विविधाःसंसर्गजा आकस्मिकाश्च स्वभावबलप्रवृत्ता ये क्षुत्पिपासाजरामृत्युनिद्रा प्रभृतयाः तेऽपि द्विविधाःकालजा अकालजाश्च तत्र परिरक्षणकृताः कालजाः अपरिरक्षणकृता अकालजाः एते आधिदैविकाः अत्र सर्वव्याध्यवरोधः ७
सर्वेषां च व्याधीनां वातपित्तश्लेष्माण एव मूलं तल्लिङ्गत्वाद्दृष्टफलत्वादागमाच्च यथा हि कृत्स्नं विकारजातं विश्वरूपेणावस्थितं सत्त्वरजस्तमांसि न व्यतिरिच्यन्ते एवमेव कृत्स्नं विकारजातं विश्वरूपेणावस्थितमव्यतिरिच्य वातपित्तश्लेषमाणो वर्तन्ते दोषधातुमल संसर्गादायतनविशेषान्निमित्ततश्चैषां विकल्पः दोष दूषितेष्वत्यर्थं धातुषु संज्ञारसजोऽय शोणितजोऽय मांसजोऽय मेदोजोऽय अस्थिजोऽयमज्जजोऽय शुक्रजोऽय व्याधिरिति ८
तत्र अन्नाश्रद्धारोचकाविपाकाङ्गमर्दज्वरहृल्लासतृप्तिगौरवहृत्पाण्डुरोगमार्गो-परोधकार्श्यवैरस्याङ्गसादाकालजवलीपलितदर्शनप्रभृतयो रसदोषजा विकाराः कुष्ठविसर्पपिडकामशकनीलिकातिलकालकन्यच्छव्यङ्गन्द्रे लुप्तप्लीहविद्र धिगुल्मवातशोणितार्शोऽबुदाङ्गमर्दासृग्दर रक्तपित्तप्रभृतयो रक्तदोषजाः गुदमुखमेढ्रपाकाश्चा अघिमांसार्बुदार्शोऽधिजिह्वोपजिह्वोपकुशगलशुण्डिका-लजीमांससंघातौष्ठप्रकोपगलगण्डगण्डमालाप्रभृतयो मांसदोषजाः ग्रन्थिवृद्धिगल गण्डार्बुदमेदोजौष्ठप्रकोपम धुमे हातिस्थौल्यातिस्वेदप्रभृतयो मेदोदोषजाः अध्यस्थ्यधिदन्तास्थितोदशूलकुनख प्रभृतयोऽस्थिदोषजाः तमोदर्शनमूर्च्छाभ्रमपर्वस्थूलमूलारुर्जन्मनेत्राभिष्यन्दप्रभृतयो मज्जदोषजाः क्लैब्याप्रहर्षशुक्राश्मरीशुक्रमेहशुक्रदोषादयश्च तद्दोषाः त्वग्दोषाः सङ्गोऽतिप्रवृत्तिरयथाप्रवृत्तिर्वा मलायतनदोषाः इन्द्रि याणामप्रवृत्तिरयथाप्रवृत्तिर्वेन्द्रि यायतनदोषाः इत्येष समास उक्त् विस्तरं निमित्तानि चैषां प्रतिरोगं वक्ष्यामः ९
भवति चात्र
कुपितानां हि दोषाणां शरीरे परिधावताम्
यत्र सङ्गः खवैगुण्याद्व्याधिस्तत्रोपजायते १०
भूयोऽत्र जिज्ञास्यं किं वातादीनां ज्वरादीनां च
नित्यः संश्लेषः परिच्छेदो वा इति यदि नित्यः
संश्लेषः स्यात्तर्हि नित्यातुराःसर्व एव प्राणिनः
स्युः अथाप्यन्यथा वातादीनां ज्वरादीना च अन्यत्र
वर्तमानानामन्यत्र लिङ्गं न भवति इति कृत्वा यदुच्यते
वातादयो ज्वरादीनां मूलानीति तन्न अत्रोच्यते
दोषान् प्रत्याख्याय ज्वरादयो न भवन्ति अथ च न
नित्यःसिंबन्धः यथाहि विद्युद्वाताशनिवर्षाण्याकाशं
प्रत्याख्याय न भवन्ति सत्यप्याकाशे कदाचिन्न भवन्ति अथ च निमित्ततस्तत एवोत्पत्तिरिति तरङ्गबुद्बुदादयश्चोदकविशेषा एव वातादीनां ज्वरादीनां च नाप्येवं संश्लेषो न परिच्छेदः शाश्वतिकः अथ च निमित्तत एवोत्पत्तिरिति ११
भवति चात्र
विकारपरिमाणं च संख्या चैषां पृथक् पृथक्
विस्तरेणोत्तरे तन्त्रे सर्वाबाधाश्च वक्ष्यते १२
इति सुश्रुतसंहितायां सूत्रस्थाने व्याधिसमुद्देशीयो नाम चतुर्विंशोऽध्यायः २४

पञ्चविंशतितमोऽध्यायः
अथातोऽष्टविधशस्त्रकर्मीयमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
छेद्या भगन्दरा ग्रन्थिः श्लैष्मिकस्तिलकालकः
व्रणवर्त्मार्बुदान्यर्शश्चर्मकीलोऽस्थिमांसगम् ३
शल्यं जतुमणिर्मांससंघातो गलशुण्डिका
स्नायुमांससिराकोथो वल्मीकं शतपोनकः ४
अध्रुषश्चोपदंशाश्च मांसकन्द्यधिमांसकः
भेद्या विद्र धयोऽन्यत्र सर्वजाद्ग्रन्थयस्त्रयः ५
आदितो ये विसर्पाश्च वृद्धयः सविदारिकाः
प्रमेहपिडकाः शोफः स्तनरोगोऽवमन्थकः ६
कुम्भीकाऽनुशयी नाड्यो वृन्दौ पुष्करिकाऽलजी
प्रायशः क्षुद्र रोगाश्च पुप्पुटौ तालुदन्तजौ ७
तुण्डिकेरी गिलायुश्च पूर्वं ये च प्रपाकिणः
बस्तिस्तथाऽश्मरीहेतोर्मेदोजा ये च केचन ८
लेख्याश्चतस्रो रोहिण्यः किलासमुपजिह्विका
मेदोजो दन्तवैदर्भो ग्रन्थिर्वर्त्माधिजिह्विका ९
अर्शांसि मण्डलं मांसकन्दी मांसोन्नतिस्तथा
वेध्याः सिरा बहुविधा मूत्रवृद्धिर्दकोदरम् १०
एष्या नाड्यः सशल्याश्च व्रणा उन्मार्गिणश्च ये
आहार्याः शर्करास्तिस्रो दन्तकर्णमलोऽश्मरी ११
शल्यानि मूढगर्भाश्च वर्चश्च निचितं गुदे
स्राव्या विद्र धयः पञ्च भवेयुः सर्वजादृते १२
कुष्ठानि वायुः सरुजः शोफो यश्चैकदेशजः
पाल्यामयाः श्लीपदानि विषजुष्टं च शोणितम् १३
अर्बुदानि विसर्पाश्च ग्रन्थयश्चादितश्च ते
त्रयस्त्रयश्चोपदंशाः स्तनरोगा विदारिका १४
सुषिरो गलशालूकं कण्टकाः कृमिदन्तकः
देन्तवेष्टः सोपकुशः शीतादो दन्तपुप्पुटः १५
पित्तासृक्कफजाश्चौष्ठ्याः क्षुद्र रोगाश्च भूयशः
सीव्या मेदःसमुत्थाश्च भिन्नाः सुलिखिता गदाः १६
सद्योव्रणाश्च ये चैव चलसन्धिव्यपाश्रिताः
न क्षाराग्निविषैर्जुष्टा न च मारुतवाहिनः १७
नान्तर्लोहितशल्याश्च तेषु सम्यग्विशोधनम्
पांशुरोमनखादीनि चलमस्थि भवेच्च यत् १८
अहृतानि यतोऽमूनि पाचयेयुर्भृशं व्रणम्
रुजश्च विविधाः कुर्युस्तस्मादेतान् विशोधयेत् १९
ततो व्रणं समुन्नम्य स्थापयित्वा यथास्थितम्
सीव्येत् सूक्ष्मेण सूत्रेण वल्केनाश्मन्तकस्य वा २०
शणजक्षौमसूत्राभ्यां स्नाय्वा बालेन वा पुनः
मूर्वागुडूचीतानैर्वा सीव्येद्वेल्लितकं शनैः २१
सीव्येद्गोफणिकां वाऽपि सीव्येद्वा तुन्नसेवनीम्
ऋजुग्रन्थिमथो वाऽपि यथायोगमथापि वा २२
देशेऽल्पमांसे सन्धौ च सूची वृत्ताऽङगुलद्वयम्
आयता त्र्यङ्गुला त्र्यस्रा मांसले चाऽपि पूजिता २३
धनुर्वक्रा हिता मर्मफलकोशोदरोपरि
इतयेतास्त्रिविधाः सूचीस्तीक्ष्णाग्राः सुसमाहिताः २४
कारयेन्मालतीपुष्पवृन्ताग्रपरिमण्डलाः
नातिदूरे निकृष्टे वा सूचीं कर्मणि पातयेत् २५
दूराद्रुजो व्रणौष्ठस्य सन्निकृष्टेऽवलुञ्चनम् २६
अथ क्षौमपिचुच्छन्नं सुस्यूतं प्रतिसारयेत्
प्रियङ्ग्वञ्जनयष्ट्याह्वरोध्रचूर्णैः समन्ततः २७
शल्लकीफलचूर्णैर्वा क्षौमध्यामेन वा पुनः
ततो व्रणं यथायोगं बद्ध्वाऽचारिकमादिशेत् २८
एतदष्टविधं कर्म समासेन प्रकीर्तितम्
चिकित्सितेषु कार्त्स्न्येन विस्तरस्तस्य वक्ष्यते २९
हीनातिरिक्तं तिर्यक् च गात्रच्छेदनमात्मनः
एताश्चतस्रोऽष्टविधे कर्मणि व्यापदः स्मृताः ३०
अज्ञानलोभाहितवाक्ययोग भयप्रमोहैरपरैश्च भावैः
यदा प्रयुञ्जीत भिषक् कुशस्त्रं
तदा स शेषान् कुरुते विकारान् ३१
तं क्षारशस्त्राग्निभिरौषधैश्च भूयोऽभियुञ्जानमयुक्तियुक्तम्
जिजीविषुर्दूरत एव वैद्यंविवर्जयेदुग्रविषाहितुल्यम् ३२
तदेव युक्तं त्वति मर्मसन्धीन् हिंस्यात् सिराः स्नायुमथास्थि चैव
मूर्खप्रयुक्तं पुरुषं क्षणेन प्राणैर्वियुञ्ज्यादथवा कदाचित् ३३
भ्रमः प्रलापः पतनं प्रमोहो विचेष्टनं संलयनोष्णते च
स्रस्ताङ्गता मूर्च्छनमूर्ध्ववातस्तीव्रा रुजो वातकृताश्च तास्ताः ३४
मांसोदकाभं रुधिरं च गच्छेत् सर्वेन्द्रि यार्थोपरमस्तथैव
दशार्धसंख्येष्वपि विक्षतेषु सामान्यतो मर्मसु लिङ्गमुक्तम् ३५
सुरेन्द्र गोपप्रतिमं प्रभूतं रक्तं स्रवेद्वै क्षततश्च वायुः
करोति रोगान् विविधान् यथोक्तांश्छिन्नासु भिन्नास्वथवा सिरासु ३६
कौब्ज्यं शरीरावयवावसादः क्रियास्वशक्तिस्तुमुला रुजश्च
चिराद्व्रणो रोहति यस्य चापि तं स्नायुविद्धं मनुजं व्यवस्येत् ३७
शोफातिवृद्धिस्तुमुला रुजश्चबलक्षयः पर्वसु भेदशोफौ
क्षतेषु सन्धिष्वचलाचलेषु स्यात् सन्धिकर्मोपरतिश्च लिङ्गम् ३८
घोरा रुजो यस्य निशादिनेषु सर्वास्ववस्थासु न शान्तिरस्ति
तृष्णाऽङ्गसादौ श्वयथुश्च रुक् च तमस्थिविद्धं मनुजं व्यवस्येत् ३९
यथास्वमेतानि विभावयेच्च लिङ्गानि मर्मस्वभिताडितेषु
स्पर्शं न जानाति विपाण्डुवर्णो यो मांसमर्मण्यभिताडितः स्यात् ४०
आत्मानमेवाथ जघन्यकारी शस्त्रेण यो हन्ति हि कर्म कुर्वन्
तमात्मवानात्महनं कुवैद्यं विवर्जयेदायुरभीप्समानः ४१
तिर्यक्प्रणिहिते शस्त्रे दोषाः पूर्वमुदाहृताः
तस्मात् परिहरन् दोषान् कुर्याच्छस्त्रनिपातनम् ४२
मातरं पितरं पुत्रान् बान्धवानपि चातुरः
अप्येतानभिशङ्केत वैद्ये विश्वासमेति च ४३
विसृजत्यात्मनाऽत्मानं न चैनं परिशङ्कते
तस्मात् पुत्रवदेवैनं पालयेदातुरं भिषक् ४४
धर्मार्थौ कीर्तिमित्यर्थं सतां ग्रहणमुत्तमम्
प्राप्नुयात् स्वर्गवासं च हितमारभ्य कर्मणा ४५
कर्मणा कश्चिदेकेन द्वाभ्यां कश्चित्त्रिभिस्तथा
विकारः साध्यते कश्चिच्चतुर्भिरपि कर्मभिः ४६
इति सुश्रुतसंहितायां सूत्रस्थानेऽष्टविधशस्त्रकर्मीयो नाम पञ्चविंशोऽध्यायः २५

षड्विंशतितमोऽध्यायः
अथातः प्रनष्टशल्यविज्ञानीयमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
शल श्वल आशुगमने धातू तयोराद्यस्य शल्यमितिरूपम् ३
तद्द्विविधं शारीरमागन्तुकं च ४
सर्वशरीराबाधकरं शल्यं तदिहोपदिश्यत इत्यतः शल्यशास्त्रम् ५
तत्र शारीरं दन्तरोमनखादि धातवोऽन्नमला दोषाश्च दुष्टाः
आगन्त्वपि शारीरशल्यव्यतिरेकेण यावन्तो भावा दुःखमुत्पादयन्ति ६
अधिकारो हि लोहवेणुवृक्षतृणशृङ्गास्थिमयेषु तत्रापि विशेषतो लोहेष्वेव विशसनार्थोपपन्नत्वाल्लोहस्य लोहानामपि दुर्वारत्वादणुमुखत्वाद्दूरप्रयोजनकरत्वाच्च शर एवाधिकृतः स च द्विविधः कर्णी श्लक्ष्णश्च प्रायेण विविधवृक्षपत्रपुष्पफलतुल्याकृतयो व्याख्याताः व्यालमृगपक्षिवक्त्रसदृशाश्च ७
सर्वशल्यानां तु महतामणूनां वा पञ्चविधो गतिविशेषऊर्ध्वमधोऽवाचीनस्तिर्यगृजुरिति ८
तानि वेगक्षयात् प्रतिघाताद्वात्वगादिषु व्रणवस्तुष्ववतिष्ठन्तेधमनीस्रोतोऽस्थिविवरपेशीप्रभृतिषु वा शरीरप्रदेशेषु ९
तत्र शल्यलक्षणमुच्यमानमुपधारय तद्द्विविधं सामान्यं वैशेषिकं च श्यावं पिडकाचितं शोफवेदनावन्तं मुहुर्मुहुः शोणितास्राविणं बुद्बुदवदुन्नतं मृदुमांसं च व्रणं जानीयात् सशल्योऽयमिति सामान्यमेतल्लक्षणमुक्तम् वैशेषिकं तुत्वग्गते विवर्णः शोफो भवत्यायतः कठिनश्च मांसगते शोफाभिवृद्धिः शल्यमार्गानुपसंरोहः पीडनासहिष्णुता चोषपाकौ च पेश्यन्तरस्थेऽप्येतदेव चोषशोफवर्जं सिरागते सिराध्मानं सिराशूलं सिराशोफश्च स्नायुगते स्नायुजालोत्क्षेपणं संरम्भश्चोग्रा रुक् च स्रोतोगते स्रोतसां स्वकर्मगुणहानिः धमनीस्थे सफेनं रक्तमीरयन्ननिलः स शब्दो निर्गच्छत्यङ्गमर्दःपिपासा हृल्लासश्च अस्थिगते विविध वेदनाप्रादुर्भावःशोफश्च अस्थिविवरगतेऽस्थिपूर्णताऽस्थिनिस्तोदः संहर्षोबलवांश्च सन्धिगतेऽस्थिवच्चेष्टोपरमश्च कोष्ठगत आटोपानाहौ मूत्रपुरीषाहारदर्शनं च व्रणमुखात् मर्मगते मर्मविद्धवच्चेष्टते सूक्ष्मगतिषु शल्येष्वेतान्येव लक्षणान्यस्पष्टानि भवन्ति १०
महान्त्यल्पानि वा शुद्धदेहानामनुलोमसन्निविष्टानि रोहन्ति विशेषतः कण्ठस्रोतःसिरात्वक्पेश्यस्थिविवरेषु दोषप्रको पव्यायामाभिघाताजीर्णेभ्यः प्रचलितानि पुनर्बाधन्ते ११
तत्र त्वक्प्रनष्टे स्निग्धस्विन्नायां मृन्माषयवगो धूमगोमयमृदितायां त्वचि यत्र संरम्भो वेदना वा भवति तत्र शल्यं विजानीयात् स्त्यानघृतमृच्चन्द नकल्कैर्वा प्रदिग्धायां शल्योष्मणाऽशु विसरति घृतमुपशुष्यति चालेपो यत्र तत्र शल्यं विजानीयात् मांसप्रनष्टे स्नेहस्वेदादिभिः क्रियाविशेषैरविरुद्धैरातुरमुपपादयेत् कर्शितस्य तु शिथिलीभूतम नवबद्धं क्षुभ्यमाणं यत्र संरम्भं वेदनां वा जनयति तत्र शल्यं विजानीयात् कोष्ठास्थिसन्धिपेशीविव रेष्ववस्थितमेवमेव परीक्षेत सिराधमनीस्रोतः स्नायुप्रनष्टे खण्डचक्रसंयुक्ते याने व्याधितमारोप्याशु विषमेऽध्वनि यायात् यत्र संरम्भो वेदना वा भवति तत्र शल्यं विजानीयात् अस्थिप्रनष्टे स्नेहस्वेदोपपन्नान्यस्थीनि बन्धनपीडनाभ्यां भृशमु पाचरेत् यत्र संरम्भो वेदना वा भवति तत्र शल्यं विजानीयात् सन्धिप्रनष्टे स्नेहस्वेदोपपन्नान् सन्धीन् प्रसरणाकुञ्चनबन्धनपीडनैर्भृशमुपा चरेत् यत्र संरम्भो वेदना वा भवति तत्र शल्यं विजानीयात् सन्धिप्रनष्टे स्नेहस्वेदोपपन्नान् सन्धीन् प्रसरणाकुञ्चन बन्धनपीडनैर्भृशमुपाचरेत् यत्र संरम्भो वेदना वा भवति शल्यं विजानीयात् मर्मप्रनष्टे त्वनन्यभावान्मर्मणामुक्तं परीक्षणं भवति १२
सामान्यलक्षणमपि च हस्तिस्कन्धाश्वपृष्ठपर्वत द्रुमारोहणधनुर्व्यायामद्रुतयान नियुद्धाध्वगमनलङ्घनप्लवनप्रतरणव्यायामैर्जृम्भोद्गार कासक्षवथुष्ठीवन हसनप्राणायामैर्वातमूत्रपुरीषशुक्रोत्सर्गैर्वा यत्र संरम्भो वेदना वा भवति तत्र शल्यं विजानीयात् १३
भवन्ति चात्र
यस्मिंस्तोदादयो देशे सुप्तता गुरुताऽपि च
घट्टते बहुशो यत्र शूयते रुज्यतेऽपि च १४
आतुरश्चापि यं देशमभीक्ष्णं परिरक्षति
संवाह्यमानो बहुशस्तत्र शल्यं विनिर्दिशेत् १५
अल्पाबाधमशूनं च नीरुजं निरुपद्र वम्
प्रसन्नं मृदुपर्यन्तं निराघट्टमनुन्नतम् १६
एषण्या सर्वतो दृष्ट्वा यथामार्गं चिकित्सकः
प्रसाराकुञ्चनान्नूनं निःशल्यमिति निर्दिशेत् १७
अस्थ्यात्मकं भज्यते तु शल्यमन्तश्च शीर्यते
प्रायो निर्भुज्यते शार्ङ्गमायसं चेति निश्चयः १८
वार्क्षवैणवतार्णानि निर्ह्रियन्ते तु नो यदि
पचन्ति रक्तं मांसं च क्षिप्रमेतानि देहिनाम् १९
कानकं राजतं ताम्रं रैतिकं त्रपुसीसकम्
चिरस्थानाद्विलीयन्ते पित्ततेजःप्रतापनात् २०
स्वभावशीता मृदवो ये चान्येऽपीदृशा मताः
द्र वीभूताः शरीरेऽस्मिन्नेकत्वं यान्ति धातुमिः २१
विषाणदन्तकेशास्थिवेणुदारूपलानि तु
शल्यानि न विशीर्यन्ते शरीरे मृन्मयानि च २२
द्विविधं पञ्चगतिमत्त्वगादिव्रणवस्तुषु
यो वेत्ति विष्टितं शल्यं स राज्ञः कर्तुमर्हति २३
इति सुश्रुतसंहितायां सूत्रस्थाने प्रनष्टशल्यविज्ञानीयोनाम षड्विंशतितमोऽध्यायः २६

सप्तविंशतितमोऽध्यायः
अथातः शल्यापनयनीयमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
शल्यं द्विविधमवबद्धमनवबद्धं च ३
तत्र समासेनानवबद्धशल्योद्धरणार्थं पञ्चदश हेतून् वक्ष्यामः तद्यथास्वभावः पाचनं भेदनं दारणं पीडनं प्रमार्जनं निर्ध्मापनं वमनं विरेचनं प्रक्षालनं प्रतिमर्शः प्रवाहणम् आचूषणम् अयस्कान्तो हर्षश्चेति ४
तत्राश्रुक्षवथूद्गारकासमूत्रपुरीषानिलैः स्वभावबलप्रवृत्तैर्नयनादिभ्यः पतति मांसावगाढं शल्यमविदह्यमानं पाचयित्वा प्रकोथात्तस्य पूयशोणितवेगाद्गौरवाद्वा पतति पक्वमभिद्यमानं भेदयेद्दारयेद्वआ भिन्नमनिरस्यमानं पीडनीयैः पीडयेत् पाणिभिर्वा अणून्यक्षशल्यानि परिषेचनाध्मापनैर्बालवस्त्रपाणिभिः प्रमार्जयेत् आहारशेषश्लेष्महीनाणुशल्यानि श्वसनोत्कासनप्रधमनैर्निर्धमेत् अन्नशल्यानि वमनाङगुलिप्रतिमर्शप्रभृतिभिः विरेचनैः पक्वाशयगतानि व्रणदोषाशयगतानि प्रक्षालनैः वातमूत्रपुरीषगर्भसङ्गेषु प्रवाहणमुक्तम् मारुतोदकसविषरुधिरदुष्टस्तन्येष्वाचूषणमास्येन विषाणैर्वा अनुलोममनवबद्धमकर्णमनल्पव्रणमुखमयस्कान्तेन हृद्यवस्थितमनेककारणोत्पप्ननं शोकशल्यं हर्षेणेति ५
सर्वशल्यानां तु महतामणूनां वा द्वावेवाहरणहेतू भवतः प्रतिलोमोऽनुलोमश्च ६
तत्र प्रतिलोममर्वाचीनमानयेत् अनुलोमं पराचीनम् ७
उत्तुण्डितं छित्त्वा निर्घातयेच्छेदनीयमुखम् ८
छेदनीयमुखान्यपि कुक्षिवक्षःकक्षावंक्षणपर्शुकान्तरपतितानि च हस्तशक्यं यथामार्गेण हस्तेनैवापहर्तुं प्रयतेत ९
हस्तेनैवापहर्तुमशक्यं विशस्य शस्त्रेण यन्त्रेणापहरेत् १०
भवति चात्र
शीतलेन जलेनैनं मूर्च्छन्तमवसेचयेत्
संरक्षेदस्य मर्माणि मुहुराश्वासयेच्च तम् ११
ततः शल्यमुद्धृत्य निर्लोहितं व्रणं कृत्वा स्वेदार्हमग्निघृतप्रभृतिभिः संस्वेद्यावदह्य प्रदिह्य सर्पिर्मधुभ्यां बद्ध्वाऽचारिकमुपदिशेत् सिरास्नायुविलग्नं शलाकादिभिर्विमोच्यापनयेत् श्वयथुग्रस्तवारङ्गं समवपीड्य श्वयथुं दुर्बलवारङ्गं कुशादिभिर्बद्ध्वा १२
हृदयमभितो वर्तमानं शल्यं शीतजलादि भिरुद्वेजितस्यापहरेद्यथामार्गं दुरुपहरमन्यतोऽपबाध्यमानं पाटयित्वोद्धरेत् १३
अस्थिविवरप्रविष्टमस्थिविदष्टं वाऽवगृह्य पादाभ्यां यन्त्रेणापहरेत् अशक्यमेवं वा बलवद्भिः सुपरिगृहीतस्य यन्त्रेण ग्राहयित्वा शल्यवारङ्गं प्रविभुज्य धनुर्गुणैर्बद्ध्वैकतश्चास्य पञ्चाङ्ग्यामुपसंयतस्याश्वस्य वक्त्रकविके बध्नीयात् अथैनं कशया ताडयेद्यथोन्नामयञ् शिरो वेगेन शल्यमुद्धरति दृढां वा वृक्ष शाखामवनम्य तस्यां पूर्ववद्बद्ध्वोद्धरेत् १४
अदेशोत्तुण्डितमष्ठीलाश्ममुद्गराणामन्यतमस्य प्रहारेण विचाल्य यथामार्गमेव यन्त्रेण १५
विमृदितकर्णानि कर्णवन्त्यनाबाधकरदेशोत्तुण्डितानि पुरस्तादेव १६
जातुषे कण्ठासक्ते कण्ठे नाडीं प्रवेश्याग्नितप्तां च शलाकां तयाऽवगृह्य शीताभिरद्भिः परिषिच्य स्थिरीभूतं शल्यमुद्धरेत् १७
अजातुषं तु जतुमधूच्छिष्टप्रलिप्तया शलाकया पूर्वकल्पेनेत्येके १८
अस्थिशल्यमन्यद्वा तिर्यक्कण्ठासक्तमवेक्ष्य केशोण्डुकं दृढैकदीर्घसूत्रबद्धं
द्र वभक्तोपहितं पाययेदाकण्ठात् पूर्णकोष्ठं च वामयेत् वमतश्चशल्यैकदेशसक्तं ज्ञात्वा सूत्रं सहसा त्वाक्षिपेत् मृदुना वादन्तधावनकूर्चकेनापहरेत् प्रणुदेद्वाऽन्त क्षतकण्ठाय च मधु सर्पिषी लेढुं प्रयच्छेत्त्रिफलाचूर्णं वा मधुशर्कराविमिश्रम् १९
उदकपूर्णोदरमवाक्शिरसमवपीडयेद्धुनीयाद्वामयेद्वा भस्मराशौ वा निखनेदामुखात् २०
ग्रासशल्ये तु कण्ठासक्ते निःशङ्कमनवबुद्धं स्कन्धे
मुष्टिनाऽभिहन्यात् स्नेहं मद्यं पानीयं वा पाययेत् २१
बाहुरज्जुलतापाशैः कण्ठपीडनाद्वायुः प्रकुपितः श्लेष्माणं कोपयित्वा स्रोतो निरुणद्धि लालास्रावं फेनागमनं संज्ञानाशं चापादयति तमभ्यज्य संस्वेद्य शिरोविरेचनं तस्मै तीक्ष्णं विदध्याद्र सं च वातघ्नंदद्यादिति २२
भवन्ति चात्र
शल्याकृतिविशेषांश्च स्थानान्यावेक्ष्य बुद्धिमान्
तथा यन्त्रपृथक्त्वं च सम्यक् शल्यमथाहरेत् २३
कर्णवन्ति तु शल्यानि दुःखाहार्याणि यानि च
आददीत भिषक् तस्मात्तानि युक्त्या समाहितः २४
एतैरुपायैः शल्यं तु नैव निर्यात्यते यदि
मत्या निपुणया वैद्यो यन्त्रयोगैश्च निर्हरेत् २५
शोथपाकौ रुजश्चोग्राः कुर्याच्छल्यमनाहृतम्
वैकल्यं मरणं चापि तस्माद्यत्नाद्विनिर्हरेत् २६
इति सुश्रुतसंहितायां सूत्रस्थाने शल्यापनयनीयोनाम सप्तविंशतितमोऽध्यायः २७

अष्टाविंशतितमोऽध्यायः
अथातो विपरीताविपरीतव्रणविज्ञानीयमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
फलाग्निजलवृष्टीनां पुष्पभूमाम्बुदा यथा
ख्यापयन्ति भविष्यत्त्वं तथा रिष्टानि पञ्चताम् ३
तानि सौक्ष्म्यात् प्रमादाद्वा तथैवाशु व्यतिक्रमात्
गृह्यन्ते नोद्गतान्यज्ञैर्मुमूर्षोर्न त्वसंभवात् ४
ध्रुवं तु मरणं रिष्टे ब्राह्मणैस्तत् किलामलैः
रसायनतपोजप्यतत्परैर्वा निवार्यते ५
नक्षत्रपीडा बहुधा यथा कालं विपच्यते
तथैवारिष्टपाकं च ब्रुवते बहवो जनाः ६
असिद्धिमाप्नुयाल्लोके प्रतिकुर्वन् गतायुषः
अतोऽरिष्टानि यत्नेन लक्षयेत् कुशलो भिषक् ७
गन्धवर्णरसादीनां विशेषाणां स्वभावतः
वैकृतं यत् तदाचष्टे व्रणिनः पक्वलक्षणम् ८
कटुस्तीक्ष्णश्च विस्रश्च गन्धस्तु पवनादिभिः
लोहगन्धिस्तु रक्तेन व्यामिश्रः सान्निपातिकः ९
लाजातसीतैलसमाः किंचिद्विस्राश्च गन्धतः
ज्ञेयाः प्रकृतिगन्धाःस्युरतोऽन्यद्गन्धवैकृतम् १०
मद्यागुर्वाज्यसुमनापद्मचन्दनचम्पकैः
सगन्धा दिव्यगन्धाश्च मुमूर्षूणां व्रणाः स्मृताः ११
श्ववाजिमूषिकध्वाङ्क्षपूतिवल्लूरमत्कुणैः
सगन्धाः पङ्कगन्धाश्च भूमिगन्धाश्च गर्हिताः १२
कुङ्कुमध्यामकङ्कुष्ठसवर्णाः पित्तकोपतः
न दह्यन्ते न चूष्यन्ते भिषक् तान् परिवर्जयेत् १३
कण्डूमन्तः स्थिराः श्वेताः स्निग्धाः कफनिमित्ततः
दूयन्ते वाऽपि दह्यन्ते भिषक् तान् परिवर्जयेत् १४
कृष्णास्तु ये तनुस्रावा वातजा मर्मतापिनः
स्वल्पामपि न कुर्वन्ति रुजं तान् परिवर्जयेत् १५
क्ष्वेडन्ति घुर्घुरायन्ते ज्वलन्तीव च ये व्रणाः
त्वङ्मांसस्थाश्च पवनं सशब्दं विसृजन्ति ये १६
ये च मर्मस्वसंभूता भवन्त्यत्यर्थवेदनाः
दह्यन्ते चान्तरत्यर्थं बहिः शीताश्च ये व्रणाः १७
दह्यन्ते बहिरत्यर्थं भवन्त्यन्तश्च शीतलाः
शक्तिध्वजरथाः कुन्तवाजिवारणगोवृषाः १८
येषु चाप्यवभासेरन् प्रासादाकृतयस्तथा
चूर्णावकीर्णा इव ये भान्तिचानवचूर्णिताः १९
प्राणमांसक्षयश्वासकासारोचकपीडिताः
प्रवृद्धपूयरुधिरा व्रणा येषां च मर्मसु २०
क्रियाभिः सम्यगारब्धा न सिद्ध्य्न्ति च ये व्रणाः
वर्जयेत्तानपि प्राज्ञः संरक्षन्नात्मनो यशः २१
इति सुश्रुतसंहितायां सूत्रस्थाने विपरीताविपरीतव्रणविज्ञानीयो
नामाष्टाविंशतितमोऽध्यायः २८

एकोनत्रिंशत्तमोऽध्यायः
अथातो विपरीताविपरीतस्वप्ननिदर्शनीयमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
दूतदर्शनसंभाषा वेषाश्चेष्टितमेव च
ऋक्षं वेला तिथिश्चैव निमित्तं शकुनोऽनिलः ३
देशो वैद्यस्य वाग्देहमनसां च विचेष्टितम्
कथयन्त्यातुरगतं शुभं वा यदि वाऽशुभम् ४
पाखण्डाश्रमवर्णानां सपक्षाः कर्मसिद्धये
त एव विपरीताः स्युर्दूताः कर्मविपत्तये ५
नपुंसकं स्त्री बहवो नैककार्या असूयकाः
गर्दभोष्ट्ररथप्राप्ताः प्राप्ता वा स्युः परम्पराः ६
वैद्यं य उपसर्पन्ति दूतास्ते चापि गर्हिताः
पाशदण्डायुधधराः पाण्डुरेतरवाससः ७
आर्द्र जीर्णापसव्यैकमलिनोद्ध्ववस्तवाससः
न्यूनाधिकाङ्गा उद्विग्ना विकृता रौद्र रूपिणः ८
रूक्षनिष्ठुरवक्तारस्त्वमङ्गल्याभिधायिनः
छिन्दन्तस्तृणकाष्ठानि स्पृशन्तो नासिकां स्तनम् ९
वस्त्रान्तानामिकाकेशनखरोमदशास्पृशः
स्रोतोवरोधहृद्गण्डमूर्धोरःकुक्षिपाणयः १०
कपालोपलभस्मास्थितुषाङ्गारकराश्च ये
विलिखन्तो महीं किंचिन्मुञ्चन्तो लोष्टभेदिनः ११
तैलकर्दमदिग्धाङ्गा रक्तस्रगनुलेपनाः
फलं पक्वमसारं वा गृहीत्वाऽन्यच्च तद्विधम् १२
नखैर्नखान्तरं वाऽपि करेण चरणं तथा
उपानच्चर्महस्ता वा विकृतव्याधिपीडिताः १३
वामाचारा रुदन्तश्च श्वासिनो विकृतेक्षणाः
याम्यां दिशि प्राञ्जलयो विषमैकपदे स्थिताः १४
वैद्यं य उपसर्पन्ति दूतास्ते चापि गर्हिताः
दक्षिणाभिमुखं देशे त्वशुचौ वा हुताशनम्
ज्वलयन्तं पचन्तं वा क्रूरकर्मणि चोद्यतम् १५
नग्नं भूमौ शयानं वा वेगोत्सर्गेषु वाऽशुचिम्
प्रकीर्णकेशमभ्यक्तं स्विन्नं विक्लवमेव वा १६
वैद्यं य उपसर्पन्ति दूतास्ते चापि गर्हिताः
वैद्यस्य पैत्र्ये दैवे वा कार्ये चोत्पातदर्शने १७
मध्याह्ने चार्धरात्रे वा सन्ध्ययोः कृत्तिकासु च
आर्द्रा श्लेषामघामूलपूर्वासु भरणीषु च १८
चतुर्थ्यां वा नवम्यां वा षष्ठ्यां सन्धिदिनेषु च
वैद्यं य उपसर्पन्ति दूतास्ते चापि गर्हिताः १९
स्विन्नाभितप्ता मध्याह्ने ज्वलनस्य समीपतः
गर्हिता पित्तरोगेषु दूता वैद्यमुपागताः २०
त एव कफरोगेषु कर्मसिद्धिकराः स्मृताः
एतेन शेषं व्याख्यातं बुद्ध्वा संविभजेत्तु तत् २१
रक्तपित्तातिसारेषु प्रमेहेषु तथैव च
प्रशस्तो जलरोधेषु दूतवैद्यसमागमः २२
विज्ञायैव विभागं तु शेषं बुध्येत पण्डितः
शुक्लवासाः शुचिर्गौरः श्यामो वा प्रियदर्शनः २३
स्वस्यां जातौ स्वगोत्रो वा दूतः कार्यकरः स्मृतः
गोयानेनागतस्तुष्टः पादाभ्यां शुभचेष्टितः २४
स्मृतिमान् विधिकालज्ञः स्वतन्त्रः प्रतिपत्तिमान्
अलङ्कृतो मङ्गलवान् दूतः कार्यकरः स्मृतः २५
स्वस्थं प्राङ्मुखमासीनं समे देशे शुचौ शुचिम्
उपसर्पति यो वैद्यं स च कार्यकरः स्मृतः २६
मांसोदकुम्भातपत्रविप्रवारणगोवृषाः
शुक्लवर्णाश्च पूज्यन्ते प्रस्थाने दर्शनं गताः २७
स्त्री पुत्रिणी सवत्सा गौर्वर्धमानमलङ्कृता
कन्या मत्स्याः फलं चामं स्वस्तिकं मोदका दधि २८
हिरण्याक्षतपात्रं वा रत्नानि सुमनो नृपः
अप्रशान्तोऽनलो वाजी हंसश्चापः शिखी तथा २९
ब्रह्मदुन्दुभिजीमूतशङ्खवेणुरथस्वनाः
सिंहगोवृषनादाश्च ह्रेषितं गजबृंहितम् ३०
शस्तं हंसरुतं नॄणां कौशिकं चैव वामतः
प्रस्थाने यायिनः श्रेष्ठा वाचश्च हृदयङ्गमाः ३१
पत्रपुष्पफलोपेतान् सक्षीरान्नीरुजो द्रुमान्
आश्रिता वा नभोवेश्मध्वजतोरणवेदिकाः ३२
दिक्षु शान्तासु वक्तारो मधुरं पृष्ठतोऽनुगाः
वामा वा दक्षिणा वाऽपि शकुनाः कर्मसिद्धये ३३
शुष्केऽशनिहतेऽपत्रे वल्लीनद्धे सकण्टके
वृक्षेऽथवाऽश्मभस्मास्थिविट्तुषाङ्गारपांशुषु ३४
चैत्यवल्मीकविषमस्थिता दीप्तखरस्वराः
पुरतो दिक्षु दीप्तासु वक्तारो नार्थसाधकाः ३५
पुन्नामानः खगा वामाः स्त्रीसंज्ञा दक्षिणाः शुभाः
दक्षिणाद्वामगमनं प्रशस्तं श्वश्रृगालयोः
वामं नकुलचाषाणां नोभयं शशसर्पयोः ३६
भासकौशिकयोश्चैव न प्रशस्तं किलोभयम्
दर्शनं वा रुतं वाऽपि न गोधाकृकलासयोः ३७
दूतैरनिष्टैस्तुल्यानामशस्तं दर्शनं नृणाम्
कुलत्थतिलकार्पासतुषपाषाणभस्मनाम् ३८
पात्रं नेष्टं तथाऽङ्गारतैलकर्दमपूरितम्
प्रसन्नेतरमद्यानां पूर्णं वा रक्तसर्षपैः ३९
शवकाष्ठपलाशानां शुष्काणां पथि सङ्गमाः
नेष्यन्ते पतितान्तस्थदीनान्धरिपवस्तथा ४०
मृदुः शीतोऽनुकूलश्च सुगन्धिश्चानिलः शुभः
खरोष्णोऽनिष्टगन्धश्च प्रतिलोमश्च गर्हितः ४१
ग्रन्थ्यर्बुदादिषु सदा छेदशब्दस्तु पूजितः
विद्र ध्युदरगुल्मेषु भेदशब्दस्तथैव च ४२
रक्तपित्तातिसारेषु रुद्धशब्दः प्रशस्यते
एवं व्याधिविशेषेण निमित्तमुपधारयेत् ४३
तथैवाक्रुष्टहाकष्टमाक्रन्दरुदितस्वनाः
छर्द्यां वातपुरीषाणां शब्दो वै गर्दभोष्ट्रयोः ४४
प्रतिषिद्धं तथा भग्नं क्षुतं स्खलितमाहतम्
दौर्मनस्यं च वैद्यस्य यात्रायां न प्रशस्यते ४५
प्रवेशेऽप्येतदुद्देशादवेक्ष्यं च तथाऽतुरे
प्रतिद्वारं गृहे चास्य पुनरेतन्न गण्यते ४६
केशभस्मास्थिकाष्ठाश्मतुषकार्पासकण्टकाः
खट्वोर्ध्वपादा मद्यापो वसा तैलं तिलास्तृणम् ४७
नपुंसकव्यङ्गभग्ननग्नमुण्डासिताम्बराः
प्रस्थाने वा प्रवेशे वा नेष्यन्ते दर्शनं गताः ४८
भाण्डानां संकरस्थानां स्थानात् संचारणं तथा
निखातोत्पाटनं भङ्गः पतनं निर्गमस्तथा ४९
वैद्यासनावसादो वा रोगी वा स्यादधोमुखः
वैद्यं संभाषमाणोऽङ्ग कुड्यमास्तरणानि वा ५०
प्रमृज्याद्वा धुनीयाद्वा करौ पृष्ठं शिरस्तथा
हस्तं चाकृष्य वैद्यस्य न्यसेच्छिरसि चोरसि ५१
यो वैद्यमुन्मुखः पश्यन्नुन्मार्ष्टि स्वाङ्गमातुरः
न स सिध्यति वैद्यो वा गृहे यस्य न पूज्यते ५२
भवने पूज्यते वाऽपि यस्य वैद्यः स सिध्यति
शुभं शुभेषु दूतादिष्वशुभं ह्यशुभेषु च ५३
आतुरस्य ध्रुवं तस्माद्दूतादीन् लक्षयेद्भिषक्
स्वप्नानतः प्रवक्ष्यामि मरणाय शुभाय च ५४
सुहृदो यांश्च पश्यन्ति व्याधितो वा स्वयं तथा
स्नेहाभ्यक्तशरीरस्तु करभव्यालगर्दभैः ५५
वराहैर्महिषैर्वाऽपि यो यायाद्दक्षिणामुखः
रक्ताम्बरधरा कृष्णा हसन्ती मुक्तमूर्धजा ५६
यं चाकर्षति बद्ध्वा स्त्री नृत्यन्ती दक्षिणामुखम्
अन्तावसायिभिर्यो वाऽकृष्यते दक्षिणामुखः ५७
परिष्वजेरन् यं वाऽपि प्रेताः प्रव्रजितानिस्तिथा
मुहुराघ्रायते यस्तु श्वापदैर्विकृताननैः ५८
पिबेन्मधु च तैलं च यो वा पङ्केऽवसीदति
पङ्कप्रदिग्धगात्रो वा प्रनृत्येत् प्रहसेत्तथा ५९
निरम्बरश्च यो रक्तां धारयेच्छिरसा स्रजम्
यस्य वंशो नलो वाऽपि तालो वोरसि जायते ६०
यं वा मत्स्यो ग्रसेद्यो वा जननीं प्रविशेन्नरः
पर्वताग्रात् पतेद्यो वा श्वभ्रे वा तमसाऽवृते ६१
ह्रियेत स्रोतसा यो वा यो वा मौण्ड्यमवाप्नुयात्
पराजीयेत बध्येत काकाद्यैर्वाऽभिभूयते ६२
पतनं तारकादीनां प्रणाशं दीपचक्षुषोः
यः पश्येद्देवतानां वा प्रकम्पमवनेस्तथा ६३
यस्य छर्दिर्विरेको वा दशनाः प्रपतन्ति वा
शाल्मलद्यं किंशुकं यूपं वल्मीकं पारिभद्र कम् ६४
पुष्पाढ्यं कोविदारं वा चितां वा योऽधिरोहति
कार्पासतैलपिण्याकलोहानि लवणं तिलान् ६५
लभेताश्नीत वा पक्वमन्नं यश्च पिबेत् सुराम्
स्वस्थः स लभते व्याधिं व्याधितो मृत्युमृच्छति ६६
यथास्वं प्रकृतिस्वप्नो विस्मृतो विहतस्तथा
चिन्ताकृतो दिवा दृष्टो भवन्त्यफलदास्तु ते ६७
ज्वरितानां शुना सख्यं कपिसख्यं तु शोषिणाम्
उन्मादे राक्षसैः प्रेतैरपस्मारे प्रवर्तनम् ६८
मेहातिसारिणां तोयपानं स्नेहस्य कुष्ठिनाम्
गुल्मेषु स्थावरोत्पत्तिः कोष्ठे मूर्ध्नि शिरोरुजि ६९
शष्कुलीभक्षणं छर्द्यामध्वा श्वासपिपासयोः
हारिद्रं भोजनं वाऽपि यस्य स्यात् पाण्डुरोगिणः ७०
रक्तपित्ती पिबेद्यस्तु शोणितं स विनश्यति
स्वप्नानेवंविधान् दृष्ट्वा प्रातरुत्थाय यत्नवान् ७१
दद्यान्माषांस्तिलांल्लोहं विप्रेभ्यः काञ्चनं तथा
जपेच्चापि शुभान् मन्त्रान् गायत्रीं त्रिपदां तथा ७२
दृष्ट्वा तु प्रथमे यामे स्वप्याद् ध्यात्वा पुनः शुभम्
जपेद्वाऽन्यतमं वेदं ब्रह्मचारी समाहितः ७३
न चाचक्षीत कस्मैचिद्दृष्ट्वा स्वप्नमशोभनम्
देवतायतने चैव वसेद्रा त्रित्रयं तथा
विप्रांश्च पूजयेन्नित्यं दुःस्वप्नात् प्रविमुच्यते ७४
अत ऊर्ध्वं प्रवक्ष्यामि प्रशस्तं स्वप्नदर्शनम्
देवान् द्विजान्गोवृषभान् जीवतः सुहृदो नृपान् ७५
समिद्धमग्निं साधूंश्च निर्मलानि जलानि च
पश्येत् कल्याणलाभाय व्याधेरपगमाय च ७६
मांसं मत्स्यान् स्रजः श्वेता वासांसि च फलानि च
लभेत धनलाभाय व्याधेरपगमाय च ७७
महाप्रासादसफलवृक्षवारणपर्वतान्
आरोहेद्दुव्यलाभाय व्याधेरपगमाय च ७८
नदीनदसमुद्रांश्च क्षुभितान् कलुषोदकान्
तरेत् कल्याणलाभाय व्याधेरपगमाय च ७९
उरगो वा जलौको वा भ्रमरो वाऽपि यं दशेत्
आरोग्यं निर्दिशेत्तस्य धनलाभं च बुद्धिमान् ८०
एवं रूपाञ् शुभान् स्वप्नान् यः पश्येद्व्याधितो नरः
स दीर्घायुरिति ज्ञेयस्तस्मै कर्म समाचरेत् ८१
इति सुश्रुतसंहितायां सूत्रस्थाने विपरीताविपरीतस्वप्ननिदर्शनीयो
नामैकोनत्रिंशत्तमोऽध्यायः २९

त्रिंशोऽध्यायः
अथातः पञ्चेन्द्रि यार्थविप्रतिपत्तिमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
शरीरशीलयोर्यस्य प्रकृतेर्विकृतिर्भवेत्
तत्त्वरिष्टं समासेन व्यासतस्तु निबोध मे ३
शृणोति विविधाञ् शब्दान् यो दिव्यानामभावतः
समुद्र पुरमेघानामसंपत्तौ च निःस्वनान् ४
तान् स्वनान्नावगृह्णाति मन्यते चान्यशब्दवत्
ग्राम्यारण्यस्वनांश्चापि विपरीताञ् शृणोति च ५
द्विषच्छब्देषु रमते सुहृच्छब्देषु कुप्यति
न शृणोति च योऽकस्मात्तं ब्रुवन्ति गतायुषम् ६
यस्तूष्णमिव गृह्णाति शीतमुष्णं च शीतवत्
संजातशीतपिडको यश्च दाहेन पीड्यते ७
उष्णगात्रोऽतिमात्रं च यः शीतेन प्रवेपते
प्रहारान्नाभिजानाति योऽङ्गच्छेदमथापि वा ८
पांशुनेवावकीर्णानि यश्च गात्राणि मन्यते
वर्णान्यता वा राज्यो वा यस्य गात्रे भवन्ति हि ९
स्नातानुलिप्तं यं चापि भजन्ते नीलमक्षिकाः
सुगन्धिर्वाऽति योऽकस्मात्तं ब्रुवन्ति गतायुषम् १०
विपरीतेन गृह्णाति रसान् यश्चोपयोजितान्
उपयुक्ताः क्रमाद्यस्य रसा दोषाभिवृद्धये ११
यस्य दोषाग्निसाम्यं च कुर्युर्मिथ्योपयोजिताः
यो वा रसान्न संवेत्ति गतासुं तं प्रचक्षते १२
सुगन्धं वेत्ति दुर्गन्धं दुर्गन्धस्य सुगन्धिताम्
गृह्णीते वाऽन्यथा गन्धं शान्ते दीपे च नीरुजः १३
यो वा गन्धं न जानाति गतासुं तं विनिर्दिशेत्
द्वन्द्वान्युष्णहिमादीनि कालावस्था दिशस्तथा १४
विपरीतेन गृह्णाति भावानन्यांश्च यो नरः
दिवा ज्योतींषि यश्चापि ज्वलितानीव पश्यति १५
रात्रौ सूर्यं ज्वलन्तं वा दिवा वा चन्द्र वर्चसम्
अमेघोपप्लवे यश्च शक्रचापतडिद्गुणान् १६
तडित्त्वतोऽसितान् यो वा निर्मले गगने घनान्
विमानयानप्रासादैर्यश्च संकुलमम्बरम् १७
यश्चानिलं मूर्तिमन्तमन्तरिक्षं च पश्यति
धूमनीहारवासोभिरावृतामिव मेदिनीम् १८
प्रदीप्तमिव लोकं च यो वा प्लुतमिवाम्भसा
भूमिमष्टापदाकारां लेखाभिर्यश्च पश्यति १९
न पश्यति सनक्षत्रां यश्च देवीमरुन्धतीम्
ध्रुवमाकाशगङ्गां वा तं वदन्ति गतायुषम् २०
ज्योत्स्नादर्शोष्णतोयेषु छायां यश्च न पश्यति
पश्यत्येकाङ्गहीनां वा विकृतां वाऽन्यसत्त्वजाम् २१
श्वकाकङ्कगृध्राणां प्रेतानां यक्षरक्षसाम्
पिशाचोरगनागानां भूतानां विकृतामपि २२
यो वा मयूरकण्ठाभं विधूमं वह्निमीक्षते
आतुरस्य भवेन्मृत्युः स्वस्थो व्याधिमवाप्नुयात् २३
इति सुश्रुतसंहितायां सूत्रस्थाने पञ्चेन्द्रि यार्थविप्रतिपत्तिर्नाम त्रिंशोऽध्यायः ३०

एकत्रिंशत्तमोऽध्यायः
अथातश्छायाविप्रतिपत्तिमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
श्यावा लोहितिका नीला पीतिका वाऽपि मानवम्
अभिद्र वन्ति यं छायाः स परासुरसंशयम् ३
ह्रीरपक्रमते यस्य प्रभास्मृतिधृतिश्रियः
अकस्माद्यं भजन्ते वा स गतासुरसंशयम् ४
यस्याधरौष्ठः पतितः क्षिप्तश्चोर्ध्वं तथोत्तरः
उभौ वा जाम्बवाभासौ दुर्लभं तस्य जीवितम् ५
आरक्ता दशना यस्य श्यावा वा स्युः पतन्ति वा
खञ्जनप्रतिमा वाऽपि तं गतायुषमादिशेत् ६
कृष्णा स्तब्धाऽवलिप्ता वा जिह्वा शूना च यस्य वै
कर्कशा वा भवेद्यस्य सोऽचिराद्विजहात्यसून् ७
कुटिला स्फुटिता वाऽपि शुष्का वा यस्य नासिका
अवस्फूर्जति मग्ना वा न स जीवति मानवः ८
संक्षिप्ते विषमे स्तब्धे रक्ते स्रस्ते च लोचने
स्यातां वा प्रस्रुते यस्य स गतायुर्नरो ध्रुवम् ९
केशाः सीमन्तिनो यस्य संक्षिप्ते विनते भ्रुवौ
लुण्डन्ति चाक्षिपक्ष्माणि सोऽचिराद्याति मृत्यवे १०
नाहरत्यन्नमास्यस्थं न धारयति यः शिरः
एकाग्रदृष्टिर्मूढात्मा सद्यः प्राणान् जहाति सः ११
बलवान् दुर्बलो वाऽपि संमोहं योऽधिगच्छति
उत्थाप्यमानो बहुशस्तं पक्वं भिषगादिशेत् १२
उत्तानः सर्वदा शेते पादौ विकुरुते च यः
विप्रसारणशीलो वा न स जीवति मानवः १३
शीतपादकरोच्छ्वासश्छिन्नोच्छ्वासश्च यो भवेत्
काकोच्छ्वासश्च यो मर्त्यस्तं धीरः परिवर्जयेत् १४
निद्रा न छिद्यते यस्य यो वा जागर्ति सर्वदा
मुह्येद्वा वक्तुकामश्च प्रत्याख्येयः स जानता १५
उत्तरौष्ठं च यो लिह्यादुत्कारांश्च करोति यः
प्रेतैर्वा भाषते सार्धं प्रेतरूपं तमादिशेत् १६
खेभ्यः सरोमकूपेभ्यो यस्य रक्तं प्रवर्तते
पुरुषस्याविषार्तस्य सद्यो जह्यात् स जीवितम् १७
वाताष्ठीला तु हृदये यस्योर्ध्वमनुयायिनी
रुजान्नविद्वेषकरी स परासुरसंशयम् १८
अनन्योपद्र वकृतः शोफः पादसमुत्थितः
पुरुषं हन्ति नारीं तु मुखजो गुह्यजो द्वयम् १९
अतिसारो ज्वरो हिक्का छर्दिः शूनाण्डमेढ्रता
श्वासिनः कासिनो वाऽपि यस्य तं क्षीणमादिशेत् २०
स्वेदो दाहश्च बलवान् हिक्का श्वासश्च मानवम्
बलवन्तमपि प्राणैर्वियुञ्जन्ति न संशयः २१
श्यावा जिह्वा भवेद्यस्य सव्यं चाक्षि निमज्जति
मुखं च जायते पूति यस्य तं परिवर्जयेत् २२
वक्त्रमापूर्यतेऽश्रूणां स्विद्यतश्चरणावुभौ
चक्षुश्चाकुलतां याति यमराष्ट्रं गमिष्यतः २३
अतिमात्रं लघूनि स्युर्गात्राणि गुरुकाणि वा
यस्याकस्मात् स विज्ञेयो गन्ता वैवस्वतालयम् २४
पङ्कमत्स्यवसातैलघृतगन्धांश्च ये नराः
मृष्टगन्धांश्च ये वान्ति गन्तारस्ते यमालयम् २५
यूका ललाटमायान्ति बलि नाश्नन्ति वायसाः
येषां चापि रतिर्नास्ति यातारस्ते यमालयम् २६
ज्वरातिसारशोफाः स्युर्यस्यान्योन्यावसादिनः
प्रक्षीणबलमांसस्य नासौ शक्यश्चिकित्सितम् २७
क्षीणस्य यस्य क्षुत्तृष्णे हृद्यैर्मिष्टैर्हितैस्तथा
न शाम्यतोऽन्नपानैश्च तस्य मृत्युरुपस्थितः २८
प्रवाहिका शिरःशूलं कोष्ठशूलं च दारुणम्
पिपासा बलहानिश्च तस्य मृत्युरुपस्थितः २९
विषमेणोपचारेण कर्मभिश्च पुराकृतैः
अनित्यत्वाच्च जन्तूनां जीवितं निधनं व्रजेत् ३०
प्रेता भूताः पिशाचाश्च रक्षांसि विविधानि च
मरणाभिमुखं नित्यमुपसर्पन्ति मानवम् ३१
तानि भेषजवीर्याणि प्रतिघ्नन्ति जिघांसया
तस्मान्मोघाः क्रियाः सर्वा भवन्त्येव गतायुषाम् ३२
इति सुश्रुतसंहितायां सूत्रस्थाने छायाविप्रतिपत्तिर्नामैकत्रिंशत्तमोऽध्यायः ३१

द्वात्रिंशत्तमोऽध्यायः
अथातः स्वभावविप्रतिपत्तिमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
स्वभावसिद्धानां शरीरैकदेशानामन्यभावित्वं मरणाय तद्यथाशुक्लानां कृष्णत्वं कृष्णानां शुक्लता रक्तानामन्यवर्णत्वं स्थिराणां मृदुत्वं मृदूनां स्थिरता चलानामचलत्वम् अचलानां चलता पृथूनां संक्षिप्तत्वं संक्षिप्तानां पृथुता दीर्घाणां ह्रस्वत्वं ह्रस्वानां दीर्घता अपतनधर्मिणां पतनधर्मित्वं पतनधर्मिणामपतनधर्मित्वमकस्मात् शैत्यौष्ण्यस्नैग्ध्यरौक्ष्यप्रस्तम्भवैवर्ण्यावसादनं चाङ्गानाम् ३
स्वेभ्यः स्थानेभ्यः शरीरैकदेशानामवस्रस्तोत्क्षिप्तभ्रान्तावक्षिप्त पतितविमुक्त निर्गतान्तर्गुरुलघुत्वानि प्रवालवर्णव्यङ्गप्रादुर्भावो वाऽप्यकस्मात्सिराणां च दर्शनं ललाटे नासावंशे वा पिडकोत्पत्तिः ललाटे वा प्रभातकाले स्वेदः नेत्ररोगाद्विना वाऽश्रुप्रवृत्तिः गोमयचूर्णप्रकाशस्य वा रजसो दर्शनमुत्तमाङ्गे निलयनं वा कपोतकङ्ककाकप्रभृतीनां मूत्रपुरीषवृद्धिरभुञ्जानानां तत्प्रणाशो वा भुञ्जानानां स्तनमूलहृदयोरःसु च शूलोत्पत्तयः मध्ये शूनत्वमन्तेषु परिम्लायित्वं विपर्ययो वा तथाऽधाङ्गे श्वयथुः शोषोऽङ्गपक्षयोर्वा नष्टहीनविकलविकृतस्वरता वा विवर्णपुष्पप्रादुर्भावो वा दन्तमुखनखशरीरेषु यस्य वाऽप्सु कफपुरीषरेतांसि निमज्जन्ति यस्य वा दृष्टिमण्डले भिन्नविकृतानि रूपाण्यालोक्यन्ते स्नेहाभ्यक्तकेशाङ्ग इव यो भाति यश्च दुर्बलो भक्तद्वेषातिसाराभ्यां पीड्यते कासमानश्च तृष्णाभिभूतः क्षीणश्छर्दिभक्तद्वेषयुक्तः सफेनपूयरुधिरोद्वामी हतस्वरः शूलाभिपन्नश्च मनुष्यः शूनकरचरणवदनः क्षीणोऽन्नद्वेषी स्रस्तपिण्डिकांसपाणिपादो ज्वरकासाभिभूतः यस्तु पूर्वाह्णे भुक्तमपराह्णे छर्दयत्यविदग्धमतिसार्यते वा स श्वासान्म्रियते बस्तवद्विलपन् यश्च भूमौ पतति स्रस्तमुष्कः स्तब्धमेढ्रो भग्नग्रीवः प्रनष्टमेहनश्च मनुष्यः प्राग्विशुष्यमाणहृदय आर्द्र शरीरः यश्च लोष्टं लोष्टेनाभिहन्ति काष्ठं काष्ठेन तृणानि वा छिनत्ति अधरोष्ठं दशति उत्तरोष्ठं वा लेढि आलुञ्चति वा कर्णौ केशांश्च देवद्विजगुरुसुहृद्वैद्यांश्च द्वेष्टि यस्य वक्रानुवक्रगा ग्रहा गर्हितस्थानगताः पीडयन्ति जन्मर्क्षं वा यस्योल्का शनिभ्यामभिहन्यते होरा वागृहदारशयनासनयानवाहनमणिरत्नोपकरणगर्हितलक्षणनिमित्तप्रादुर्भावो वेति ४
भवन्ति चात्र
चिकित्स्यमानः सम्यक् च विकारो योऽभिवर्धते
प्रक्षीणबलमांसस्य लक्षणं तद्गतायुषः ५
निवर्तते महाव्याधिः सहसा यस्य देहिनः
न चाहारफलं यस्य दृश्यते स विनश्यति ६
एतान्यरिष्टरूपाणि सम्यग् बुध्येत यो भिषक्
साध्यासाध्यपरीक्षायां स राज्ञः संमतो भवेत् ७
इति सुश्रुतसंहितायां सूत्रस्थाने स्वभावविप्रतिपत्तिर्नाम द्वात्रिंशोऽध्यायः ३२

त्रयस्त्रिंशत्तमोऽध्यायः
अथातोऽवारणीयमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
उपद्र वैस्तु ये जुष्टा व्याधयो यान्त्यवार्यताम्
रसायनाद्विना वत्स तान् शृण्वेकमना मम ३
वातव्याधिः प्रमेहश्च कुष्ठमर्शो भगन्दरम्
अश्मरी मूढगर्भश्च तथैवोदरमष्टमम् ४
अष्टावेते प्रकृत्यैव दुश्चिकित्स्या महागदाः
प्राणमांसक्षयः शोषस्तृष्णा च्छर्दिर्ज्वरस्तथा ५
अतीसारश्च मूर्च्छा च हिक्का श्वासस्तथैव च
एतैरुपद्र वैर्जुष्टान् सर्वानेव विवर्जयेत् ६
शूनं सुप्तत्वचं भग्नं कम्पाध्माननिपीडितम्
नरं रुजार्तमन्तश्च वातव्याधिर्विनाशयेत् ७
यथोक्तोपद्र वाविष्टमतिप्रस्रुतमेव वा
पिडकापीडितं गाढं प्रमेहो हन्ति मानवम् ८
प्रभिन्नप्रस्रुताङ्गं च रक्तनेत्रं हतस्वरम्
पञ्चकर्मगुणातीतं कुष्ठं हन्तीह कुष्ठिनम् ९
तृष्णारोचकशूलार्तमतिप्रस्रुतशोणितम्
शोफातीसारसंयुक्तमर्शोव्याधिर्विनाशयेत् १०
वातमूत्रपुरीषाणि क्रिमयः शुक्रमेव च
भगन्दरात् प्रस्रवन्ति यस्य तं परिवर्जयेत् ११
प्रशूननाभिवृषणं रुद्धमूत्रं रुगन्वितम्
अश्मरी क्षपयत्याशु सिकताशर्करान्विता १२
गर्भकोषपरासङ्गो मक्कल्लो योनिसंवृतिः
हन्यात् स्त्रियं मूढगर्भे यथोक्ताश्चाप्युपद्र वाः १३
पार्श्वभङ्गान्नविद्वेषशोफातीसारपीडितम्
विरिक्तं पूर्यमाणं च वर्जयेदुदरार्दितम् १४
यस्ताम्यति विसंज्ञश्च शेते निपतितोऽपि वा
शीतार्दितोऽन्तरुष्णश्च ज्वरेण म्रियते नरः १५
यो हृष्टरोमा रक्ताक्षो हृदि संघातशूलवान्
नित्यं वक्त्रेण चोच्छ्वस्यात्तं ज्वरो हन्ति मानवम् १६
हिक्काश्वासपिपासार्तं मूढं विभ्रान्तलोचनम्
संततोच्छ्वासिनं क्षीणं नरं क्षपयति ज्वरः १७
आविलाक्षं प्रताम्यन्तं निद्रा युक्तमतीव च
क्षीणशोणितमांसं च नरं नाशयति ज्वरः १८
श्वासशूलपिपासार्तं क्षीणं ज्वरनिपीडितम्
विशेषेण नरं वृद्धमतीसारो विनाशयेत् १९
शुक्लाक्षमन्नद्वेष्टारमूर्ध्वश्वासनिपीडितम्
कृच्छ्रेण बहु मेहन्तं यक्ष्मा हन्तीह मानवम् २०
श्वासशूलपिपासान्नविद्वेषग्रन्थिमूढताः
भवन्ति दुर्बलत्वं च गुल्मिनो मृत्युमेष्यतः २१
आध्मातं बद्धनिष्यन्दं छर्दिहिक्कातृडन्वितम्
रुजाश्वाससमाविष्टं विद्र धिर्नाशयेन्नरम् २२
पाण्डुदन्तनखो यश्च पाण्डुनेत्रश्च मानवः
पाण्डुसंघातदर्शी च पाण्डुरोगी विनश्यति २३
लोहितं छर्दयेद्यस्तु बहुशो लोहितेक्षणः
रक्तानां च दिशां द्र ष्टा रक्तपित्ती विनश्यति २४
अवाङ्मुखस्तून्मुखो वा क्षीणमांसबलो नरः
जागरिष्णुरसंदेहमुन्मादेन विनश्यति २५
बहुशोऽपस्मरन्तं तु प्रक्षीणं चलितभ्रुवम्
नेत्राभ्यां च विकुर्वाणमपस्मारो विनाशयेत् २६
इति सुश्रुतसंहितायां सूत्रस्थानेऽवारणीयो नाम त्रयस्त्रिंशत्तमोऽध्यायः ३३

चतुस्त्रिंशत्तमोऽध्यायः
अथातो युक्तसेनीयमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
नृपतेर्युक्तसेनस्य परानभिजिगीषतः
भिषजा रक्षणं कार्यं यथा तदुपदेक्ष्यते ३
विजिगीषुः सहामात्यैर्यात्रायुक्तः प्रयत्नतः
रक्षितव्यो विशेषेण विषादेव नराधिपः ४
पन्थानमुदकं छायां भक्तं यवसमिन्धनम्
दूषयन्त्यरयस्तच्च जानीयाच्छोधयेत्तथा ५
तस्य लिङ्गं चिकित्सा च कल्पस्थाने प्रवक्ष्यते
एकोत्तरं मृत्युशतमथर्वाणः प्रचक्षते ६
तत्रैकः कालसंयुक्तः शेषा आगन्तवः स्मृताः
दोषागन्तुजमृत्युभ्यो रसमन्त्रविशारदौ ७
रक्षेतां नृपतिं नित्यं यत्तौ वैद्यपुरोहितौ
ब्रह्मा वेदाङ्गमष्टाङ्गमायुर्वेदमभाषत ८
पुरोहितमते तस्माद्वर्तेत भिषगात्मवान्
संकरः सर्ववर्णानां प्रणाशो धर्मकर्मणाम्
प्रजानामपि चोच्छित्तिर्नृपव्यसनहेतुतः ९
पुरुषाणां नृपाणां च केवलं तुल्यमूर्तिता १०
आज्ञा त्यागः क्षमा धैर्यं विक्रमश्चाप्यमानुषः
तस्माद्देवमिवाभीक्ष्णं वाङ्मनःकर्मभिः शुभैः ११
चिन्तयेन्नृपतिं वैद्यः श्रेयांसीच्छन् विचक्षणः
स्कन्धावारे च महति राजगेहादनन्तरम् १२
भवेत्सन्निहितो वैद्यः सर्वोपकरणान्वितः
तत्रस्थमेनं ध्वजवद्यशःख्यातिसमुच्छ्रितम् १३
उपसर्पन्त्यमोहेन विषशाल्यामयार्दिताः
स्वतन्त्रकुशलोऽन्येषु शास्त्रार्थेष्वबहिष्कृतः १४
वैद्यो ध्वज इवाभाति नृपतद्विद्यपूजितः
वैद्यो व्याध्युपसृष्टश्च भेषजं परिचारकः १५
एते पादाश्चिकित्सायाः कर्मसाधनहेतवः
गुणवद्भिस्त्रिभिः पादैश्चतुर्थो गुणवान् भिषक् १६
व्याधिमल्पेन कालेन महान्तमपि साधयेत्
वैद्यहीनास्त्रयः पादा गुणवन्तोऽप्यपार्थकाः १७
उद्गातृहोतृब्रह्माणो यथाऽध्वर्युं विनाऽध्वरे
वैद्यस्तु गुणवानेकस्तारयेदातुरं सदा १८
प्लवं प्रतितरैर्हीनं कर्णधार इवाम्भसि
तत्त्वाधिगतशास्त्रार्थो दृष्टकर्मा स्वयंकृती १९
लघुहस्तः शुचिः शूरः सज्जोपस्करभेषजः
प्रत्युत्पन्नमतिर्धीमान् व्यवसायी विशारदः २०
सत्यधर्मपरो यश्च स भिषक् पाद उच्यते
आयुष्मान् सत्त्ववान् साध्यो द्र व्यवानात्मवानपि २१
आस्तिको वैद्यवाक्यस्थो व्याधितः पाद उच्यते
प्रशस्तदेशसंभूतं प्रशस्तेऽहनि चोद्धृतम् २२
युक्तमात्रं मनस्कान्तं गन्धवर्णरसान्वितम्
दोषध्नमग्लानिकरमविकारि विपर्यये
समीक्ष्य दत्तं काले च भेषजं पाद उच्यते २३
स्निग्धोऽजुगुप्सुर्बलवान् युक्तो व्याधितरक्षणे
वैद्यवाक्यकृदश्रान्तः पादः परिचरः स्मृतः २४
इति सुश्रुतसंहितायां सूत्रस्थाने युक्तसेनीयो नाम चतुस्त्रिंशत्तमोऽध्यायः ३४

पञ्चत्रिंशत्तमोऽध्यायः
अथात आतुरोपक्रमणीयमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
आतुरमुपक्रममाणेन भिषजाऽयुरादावेव परीक्षितव्यं सत्यायुषि व्याध्यृत्वग्निवयोदेहबलसत्त्वसात्म्यप्रकृतिभेषजदेशान् परीक्षेत ३
तत्र महापाणिपादपार्श्वपृष्ठस्तनाग्रदशनवदनस्कन्धललाटं दीर्घाङ्गुलिपर्वोच्छ्वासप्रेक्षणबाहुं विस्तीर्णभ्रूस्तनान्तरोरस्कं ह्रस्वजङ्घामेढ्रग्रीवं गम्भीरसत्त्वस्वरनाभिम् अनुच्चैर्बद्धस्तनम् उपचितमहारोमशकर्णं पश्चान्मस्तिष्कं स्नतानुलिप्तं मूर्धानुपूर्व्या विशुष्यमाणशरीरं पश्चाच्च विशुष्यमाणहृदयं पुरुषं जानीयाद्दीर्घायुः खल्वयमिति तमेकान्तेनोपक्रमेत् एभिर्लक्षणैर्विपरीतैरल्पायुः मिश्रैर्मध्यमायुरिति ४
भवन्ति चात्र
गूढसन्धिसिरास्नायुः संहताङ्गः स्थिरेन्द्रि यः
उत्तरोत्तरसुक्षेत्रो यः स दीर्घायुरुच्यते ५
गर्भात् प्रभृत्यरोगो यः शनैः समुपचीयते
शरीरज्ञानविज्ञानैः स दीर्घायुः समासतः ६
मध्यमस्यायुषो ज्ञानमत ऊर्ध्वं निबोध मे
अधस्तादक्षयोर्यस्य लेखाः स्युर्व्यक्तमायताः ७
द्वे वा तिस्रोऽधिका वाऽपि पादौ कर्णौ च मांसलौ
नासाग्रमूर्ध्वं च भवेदूर्ध्वं लेखाश्च पृष्ठतः ८
यस्य स्युस्तस्य परममायुर्भवति सप्ततिः
जघन्यस्यायुषो ज्ञानमत ऊर्ध्वं निबोध मे ९
ह्रस्वानि यस्य पर्वाणि सुमहच्चापि मेहनम्
तथोरस्यवलीढानि न च स्यात्पृष्ठमायतम् १०
ऊर्ध्वं च श्रवणौ स्थानान्नासा चोच्चा शरीरिणः
हसतो जल्पतो वाऽपि दन्तमांसं प्रदृश्यते
प्रेक्षते यश्च विभ्रान्तं स जीवेत्पञ्चविंशतिम् ११
अथ पुनरायुषो विज्ञानार्थमङ्गप्रत्यङ्गप्रमाणसारानुपदेक्ष्यामः तत्राङ्गान्यन्तराधिसक्थिबाहुशिरांसि तदवयवाः प्रत्यङ्गानीति तत्र स्वैरङ्गुलैः पदाङ्गुष्ठप्रदेशिन्यौ द्व्यङ्गुलायते प्रदेशिन्यास्तु मध्यमानामिकाकनिष्ठिका यथोत्तरं पञ्चमभागहीनाः चतुरङ्गुलायते पञ्चाङ्गुलविस्तृते प्रपदपादतले पञ्चचतुरङ्गुलायतविस्तृता पार्ष्णिः चतुर्दशाङ्गुलायतः पादः चतुर्दशाङ्गुलपरिणाहानि पादगुल्फजङ्घोजानुमध्यानि अष्टादशाङ्गुला जङ्घा जानूपरिष्टाच्च द्वात्रिंशदङ्गुलम् एते पञ्चाशत् जङ्घायामसमावूरू द्व्यङ्गुलानि वृषणचिबुकदशननासापुटभागकर्णमूलभ्रूनयनान्तराणि चतुरङ्गुलानि मेहनवदनान्तरनासाकर्णललाटग्रीवोच्छ्रायदृष्टयन्तराणि द्वादशाङ्गुलानि भगविस्तारमेहननाभिहृदयग्रीवास्तनान्तरमुखायाममणिबन्धप्रकोष्ठस्थौल्यानि इन्द्रबस्तिपरिणाहांसपीठकूर्परान्तरायामः षोडशाङ्गुलः चतुर्विंशत्यङ्गुलो हस्तः द्वात्रिंशदङ्गुलपरिमाणौ भुजौ द्वात्रिंशत्परिणाहावूरू मणिबन्धकूर्परान्तरं षोडशाङ्गुलं तलं षट्चतुरङ्गुलायामविस्तारम् अङ्गुष्ठमूलप्रदेशिनीश्रवणापाङ्गान्तरमध्यमाङ्गुल्यौ पञ्चाङ्गुले अर्धपञ्चाङ्गुले प्रदेशिन्यनामिके सार्धत्र्यङ्गुलौ कनिष्ठाङ्गुष्ठौ चतुर्विंशतिविस्तारपरिणाहं मुखग्रीवं त्रिभागाङ्गुलविस्तारा नासापुटमर्यादा नयनत्रिभागपरिणाहा तारका नवमस्तारकांशो दृष्टिः केशान्तमस्तकान्तरमेकादशाङ्गुलं मस्तकादवटुकेशान्तो दशाङगुलः कर्णावट्वन्तरं चतुर्दशाङ्गुलं पुरुषोरः प्रमाणविस्तीर्णा स्त्रीश्रोणिः अष्टादशाङ्गुलविस्तारमुरः तत्प्रमाणा पुरुषस्य कटी सविंशमङ्गुलशतंपुरुषायाम इति १२
भवन्ति चात्र श्लोकाः
पञ्चविंशे ततो वर्षे पुमान् नारी तु षोडशे
समत्वागतवीर्यौ तौ जानीयात् कुशलो भिषक् १३
देहः स्वैरङ्गुलैरेष यथावदनुकीर्तितः
युक्तः प्रमाणेनानेन पुमान् वा यदि वाऽङ्गना १४
दीर्घमायुरवाप्नोति वित्तं च महदृच्छति
मध्यमं मध्यमैरायुर्वित्तं हीनैस्तथाऽवरम् १५
अथ सारान् वक्ष्यामःस्मृतिभक्तिप्रज्ञाशैचशौर्योपेतं कल्याणाभिनिवेशं सत्त्वसरं विद्यात् स्निग्धसंहतश्वेतास्थिदन्तनखं बहुलकामप्रजं शुक्रेण अकृशमुत्तमबलं स्निग्धगम्भीरस्वरं सौभाग्योपपय्ननं महानेत्रं च मज्ज्ञा महाशिरः स्कन्धं दृढदन्तहन्वस्थिनखमस्थिभिः स्निग्धमूत्रस्वेदस्वरं बृहच्छरीरमायासासहिष्णुं मेदसा अच्छिद्र गात्रं गूढास्थिसन्धिं मांसोपचितं च मांसेन स्निग्धताम्रनखनयनतालुजिह्वौष्ठपाणिपादतलं रक्तेन सुप्रसन्नमृदुत्वग्रोमाणं त्वक्सारं विद्यादिति एषां पूर्वं पूर्वं प्रधानमायुः सौभाग्ययोरिति १६
विशेषतोऽङ्गप्रत्यङ्गप्रमाणादथ सारतः
परीक्ष्यायुः सुनिपुणो भिषक् सिध्यति कर्मसु १७
व्याधिविशेषास्तु प्रागभिहिताः सर्व एवैते त्रिविधाः साध्या याप्याः प्रत्याख्येयाश्च तत्रैतान् भूयस्त्रिधा परीक्षेतकिमयमौपसर्गिकः प्राक्केवलः अन्यलक्षण इति तत्र औपसर्गिको नाम यः पूर्वोत्पन्नं व्याधिं जघन्यकालजातो व्याधिरुपसृजति स तन्मूल एवोपद्र वसंज्ञः प्राक्केवलो नाम यः प्रागेवोत्पन्नो व्याधिरपूर्वरूपोऽनुपद्र वश्च अन्यलक्षणो नाम यो भविष्यद्व्याधिख्यापकः स पूर्वरूपसंज्ञः तत्र सोपद्र वमन्योन्या विरोधेनोपक्रमेत बलवन्तमुपद्र वं वा प्राक्केवलं यथास्वं प्रतिकुर्वीत अन्यलक्षणे त्वादिव्याधौ प्रयतेत १८
भवति चात्र
नास्ति रोगो विना दोषैर्यस्मात्तस्माद्विचक्षणः
अनुक्तमपि दोषाणां लिङ्गैर्व्याधिमुपाचरेत् १९
प्रागभिहिता ऋतवः २०
शीते शीतप्रतीकारमुष्णे चोष्णनिवारणम्
कृत्वा कुर्यात् क्रियां प्राप्तां क्रियाकालं न हापयेत् २१
अप्राप्ते वा क्रियाकाले प्राप्ते वा न कृता क्रिया
क्रिया हीनाऽतिरिक्ता वा साध्येष्वपि न सिध्यति २२
या ह्युदीर्णं शमयति नान्यं व्याधिं करोति च
सा क्रिया न तु या व्याधिं हरत्यन्यमुदीरयेत् २३
प्रागभिहितोऽग्निरन्नस्य पाचकः स चतुर्विधो भवति दोषानभिपन्न एकः विक्रियामापन्नस्त्रिविधो भवतिविषमो वातेन तीक्ष्णः पित्तेन मन्दः श्लेष्मणा चतुर्थः समः सर्वसाम्यादिति तत्र यो यथाकालमुपयुक्तमन्नं सम्यक् पचति स समः समैर्दोषैः यः कदाचित् सम्यक् पचति कदाचिदाध्मानशूलोदावर्तातिसारजठरगौरवान्त्रकूजनप्रवाहणानि कृत्वा स विषमः यः प्रभूतमप्युपयुक्तमन्नमाशुपचति स तीक्ष्णः स एवाभिवर्धमानोऽत्यग्निरित्याभाष्यते स मुहुर्मुहुः प्रभूतमप्युपयुक्तमन्नमाशुतरं पचति पाकान्ते च गलताल्वोष्ठशोषदाहसंतापाञ्जनयति यस्त्वल्पमप्युपयुक्तमुदरशिरोगौरवकासश्वासप्रसेकच्छर्दिगात्रसदनानि कृत्वा महताकालेन पचति स मन्दः २४
विषमो वातजान् रोगांस्तीक्ष्णः पित्तनिमित्तजान्
करोत्यग्निस्तथा मन्दो विकरान्कफसंभवान् २५
तत्र समे परिरक्षणं कुर्वीत विषमे स्निग्धाम्ललवणैः क्रियाविशेषैः प्रतिकुर्वीत तीक्ष्णे मधुरस्निग्धशीतैर्विरेकैश्च एवमेवात्यग्नौ विशेषेण माहिषैश्च क्षीरदधिसर्पिर्भिः मन्दे कटुतिक्तकषायैर्वमनैश्च २६
जाठरो भगवानग्निरीश्वरोऽन्नस्य पाचकः
सौक्ष्म्याद्र सानाददानो विवेक्तुं नैव शक्यते २७
प्राणापानसमानैस्तु सर्वतः पवनैस्त्रिभिः
ध्मायते पाल्यते चापि स्वां स्वां गतिमवस्थितैः २८
वयस्तु त्रिविधंबाल्यं मध्यं वृद्धमिति तत्रोनषोडशवर्षीया बालाः ते त्रिविधाःक्षीरपाः क्षीरान्नादा अन्नादा इति तेषु संवत्सरपराः क्षीरपाः द्विसंवत्सरपराः क्षीरान्नादाः परतोऽन्नादा इति षोडशसप्तत्योरन्तरे मध्यं वयः तस्य विकल्पोवृद्धिः यौवनं संपूर्णता परिहाणिरिति तत्र आविंशतेर्वृद्धिः आत्रिंशतो यौवनम् आचत्वारिंशतः सर्वधात्विन्द्रि यबलवीर्यसंपूर्णता अत ऊर्ध्वमीषत्परिहाणिर्यावत्सप्ततिरिति सप्ततेरूर्ध्वं क्षीयमाणधात्विन्द्रि यबलवीर्योत्साहमहन्यहनि वलीपलित खालित्यजुष्टं कासश्वासप्रभृतिभिरुपद्र वैरभिभूयमानं सर्वक्रियास्वसमर्थं जीर्णागारमिवाभिवृष्टमवसीदन्तं वृद्धमाचक्षते २९
तत्रोत्तरोत्तरासु वयोवस्थासूत्तरोत्तरा भेषजमात्राविशेषा
भवन्ति ऋते च परिहाणेः तत्राद्यापेक्षया प्रतिकुर्वीत ३०
भवन्ति चात्रबाले विवर्धते श्लेष्मा मध्यमे पित्तमेव तु
भूयिष्ठं वर्धते वायुर्वृद्धे तद्वीक्ष्य योजयेत् ३१
अग्निक्षारविरेकैस्तु बालवृद्धौ विवर्जयेत्
तत्साध्येषु विकारेषु मृद्वीं कुर्यात् क्रियां शनैः ३२
देहः स्थूलः कृशो मध्य इति प्रागुपदिष्टः ३३
कर्शयेद्बृंहयेच्चापि सदा स्थूलकृशौ नरौ
रक्षणं चैव मध्यस्य कुर्वीत सततं भिषक् ३४
बलमभिहितगुणं दौर्बल्यं तु स्वभावदोषजरादिभिरवेक्षितव्यम् यस्माद्बलवतः सर्वक्रियाप्रवृत्तिस्तस्माद्बलमेव प्रधानमधिकरणानाम् ३५
केचित् कृशाः प्राणवन्तः स्थूलाश्चाल्पबला नराः
तस्मात् स्थिरत्वं व्यायामैर्बलं वैद्यः प्रतर्कयेत् ३६
सत्त्वं तु व्यसनाभ्युदयक्रियादिस्थानेष्वविक्लवकरम् ३७
सत्त्ववान् सहते सर्वं संस्तभ्यात्मानमात्मना
राजसः स्तभ्यमानोऽन्यै सहते नैव तामसः ३८
सात्म्यानि तु देशकालजात्यृतुरोगव्यायामोदकदिवास्वप्नरसप्रभृतीनि प्रकृतिविरुद्धान्यपि यान्यबाधकराणि भवन्ति ३९
यो रसः कल्पते यस्य सुखायैव निषेवितः
व्यायामजातमन्यद्वा तत् सात्म्यमिति निर्दिशेत् ४०
प्रकृतिं भेषजं चोपरिष्टाद्वक्ष्यामः ४१
देशस्त्वानूपो जाङ्गलः साधारण इति तत्र बहूदकनिम्नोन्नतनदीवर्षगहनो मृदुशीतानिलो बहुमहापर्वतवृक्षो मृदुसुकुमारोपचितशरीरमनुष्यप्रायः कफवातरोगभूयिष्ठश्चानूपः आकाशसमः प्रविरलाल्पकण्टकिवृक्ष प्रायोऽल्पवर्षप्रस्रवणोदपानोदकप्राय उष्णदारुणवातः प्रविरलाल्पशैलः स्थिरकृशशरीरमनुष्यप्रायो वातपित्तरोगभूयिष्ठश्च जाङ्गलः उभयदेशलक्षणः साधारण इति ४२
भवन्ति चात्रसमाः साधारणे यस्माच्छीतवर्षोष्ममारुताः
दोषाणां समता जन्तोस्तस्मात्साधारणो मतः ४३
न तथा बलवन्तः स्युर्जलजा वा स्थलाहृताः
स्वदेशे निचिता दोषा अन्यस्मिन् कोपमागताः ४४
उचिते वर्तमानस्य नास्ति देशकृतं भयम्
आहारस्वप्नचेष्टादौ तद्देशस्य गुणे सति ४५
देशप्रकृतिसात्म्यर्तुविपरीतोऽचिरोत्थितः
संपत्तौ भिषगादीनां बलसत्त्वायुषां तथा ४६
केवलः समदेहाग्नेः सुखसाध्यतमो गदः
अतोऽन्यथा त्वसाध्यः स्यात्कृच्छ्रो व्यामिश्रलक्षणः ४७
क्रियायास्तु गुणालाभे क्रियामन्यां प्रयोजयेत्
पूर्वस्यां शान्तवेगायां न क्रियासंकरो हितः ४८
गुणालाभेऽपि सपदि यदि सैव क्रिया हिता
कर्तव्यैव तदा व्याधिः कृच्छ्रसाध्यतमो यदि ४९
य एवमेनं विधिमेकरूपं बिभर्ति कालादिवशेन धीमान्
स मृत्युपाशाञ्जगतो गदौघाञ्छिनत्ति भैषज्यपरश्वधेन ५०
इति सुश्रुतसंहितायां सूत्रस्थाने आतुरोपक्रमणीयो नाम पञ्चत्रिंशोऽध्यायः ३५

षट्त्रिंशत्तमोऽध्यायः
अथातो भूमिप्रविभागीयमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
श्वभ्रशर्कराश्मविषमवल्मीकश्मशानाघातनदेवतायतनसिकताभिरनुपह-तामनूषरामभङ्गुरामदूरोदकां स्निग्धां प्ररोहवतीं मृद्वीं स्थिरा समां कृष्णां गौरीं लोहितां वा भूमिमौषधग्रहणाय परीक्षेत तस्यां जातमपि कृमिविषशस्त्रातपपवनदहनतोयसंबाधमार्गैरनुपहतमेकरसं पुष्टं पृथ्ववगाढमूलमुदीच्यां चौषधमाददीतेत्येष भूमिपरीक्षाविशेषः सामान्यः ३
विशेषतस्तु तत्र अश्मवती स्थिरा गुर्वी श्यामा कृष्णा वा स्थूलवृक्षशस्यप्राया स्वगुणभूयिष्ठा स्निग्धा शीतलाऽसन्नोदका स्निग्शस्यतृणकोमलवृक्षप्राय शुक्लाऽम्बुगुणभूयिष्ठा नानावर्णा लघ्वश्मवति प्रविरलाल्पपाण्डुवृक्षप्ररोहाऽग्निगुणभूयिष्ठा रूक्षा भस्मरासभवर्णा तनुवृक्षाल्परस कोटरवृक्षप्रायाऽनिलगुणभूयिष्ठा मृद्वी समा श्वभ्रवत्यव्यक्तरसजला सर्वतोऽसारवृक्षा महापर्वतवृक्षप्राया श्यामा चाकाशगुणभूयिष्ठा ४
अत्र केचिदाहुराचार्याःप्रावृड्वर्षाशरद्धेमन्तवसन्तग्रीष्मेषु यथासंख्यं मूलपत्रत्वक्क्षीरसारफलान्याददीतेति तत्तु न सम्यक् सौम्याग्नेयत्वाज्जगतः सौम्यान्यौषधानि सौम्येष्वृतुष्वाददीत आग्नेयान्याग्नेयेषु एवमव्यापय्ननगुणानि भवन्ति सौम्यान्यौषधानि सौम्येष्वृतुषुगृहीतानि सोमगुणभूयिष्ठायां भूमौ जातान्यतिमधुरस्निग्ध शीतानि जायन्ते एतेन शेषं व्याख्यातम् ५
तत्र पृथिव्यम्बुगुणभूयिष्ठायां भूमौ जातानि विरेचनद्र व्याण्याददीत अग्न्या काशमारुतगुणभूयिष्ठायां वमनद्र व्याणि उभयगुणभूयिष्ठायामुभयतोभागानि
आकाशगुणभूयिष्ठायां संशमनानि एवं बलवत्तराणि भवन्ति ६
सर्वाण्येव चाभिनवानि अन्यत्र मधुघृतगुडपिप्पलीविडङ्गेभ्यः ७
विडङ्गं पिप्पली क्षौद्रं सर्पिश्चाप्यनवं हितम्
शेषमन्यत्वभिनवं गृह्णीयाद्दोषवर्जितम् ८
सर्वाण्येव सक्षीराणि वीर्यवन्ति तेषामसंपत्तावति क्रान्तसंवत्सराण्याददीतेति ९
भवन्ति चात्र
गोपालास्तापसा व्याधा ये चान्ये वनचारिणः
मूलाहाराश्च ये तेभ्यो भेषजव्यक्तिरिष्यते १०
सर्वावयवसाध्येषु पलाशलवणादिषु
व्यवस्थितो न कालोऽस्ति तत्र सर्वो विधीयते ११
गन्धवर्णरसोपेता षडिवधा भूमिरिष्यते
तस्माद्भूमिस्वभावेन बीजिनः षड्रसायुताः १२
अव्यक्तः किल तोयस्य रसो निश्चयनिश्चितः
रसः स एव चाव्यक्तो व्यक्तो भूमिरसाद्भवेत् १३
सर्वलक्षणसंपन्ना भूमिः साधारणा स्मृता
द्र व्याणि यत्र तत्रैव तद्गुणानि विशेषतः १४
विगन्धेनापरामृष्टमविपन्नं रसादिभिः
नवं द्र व्यं पुराणं वा ग्राह्यमेवं विनिर्दिशेत् १५
जङ्गमानां वयःस्थानां रक्तरोमनखादिकम्
क्षीरमूत्रपुरीषाणि जीर्णाहारेषु संहरेत् १६
प्लोतमृद्भाण्डफलकशङ्कुविन्यस्तभेषजम्
प्रशस्तायां दिशि शुचौ भेषजागारमिष्यते १७
इति सुश्रुतसंहितायां सूत्रस्थाने भूमिप्रविभागीयो नाम षट्त्रिंशोऽध्यायः ३६

सप्तत्रिंशत्तमोऽध्यायः
अथातो मिश्रकमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
मातुलुङ्ग्यग्निमन्थौ च भद्र दारु महौषधम्
अहिंस्रा चैव रास्ना च प्रलेपो वातशोफजित् ३
दूर्वा च नलमूलं च मधुकं चन्दनं तथा
शीतलाश्च गणाः सर्वे प्रलेपः पित्तशोफहृत् ४
आगन्तुजे रक्तजे च ह्येष एव विधिः स्मृतः
विधिर्विषघ्नो विषजे पित्तघ्नोऽपि हितस्तथा ५
अजगन्धाऽश्वगन्धा च काला सरलया सह
एकैषिकाऽजशृङ्गी च प्रलेपः श्लेष्मशोफहृत् ६
एते वर्गास्त्रयो लोध्रं पथ्या पिण्डीतकानि च
अनन्ता चेति लेपोऽय सन्निपातिकशोफहृत् ७
स्निन्धाम्ललवणो वाते कोष्णः शीतः पयोयुतः
पित्ते चोष्णः कफे क्षारमूत्राढ्यस्तत्प्रशान्तये ८
शणमूलकशिग्रूणां फलानि तिलसर्षपाः
सक्तवः किण्वमतसी द्र व्याण्युष्णानि पाचनम् ९
चिरबिल्वोऽग्निको दन्ती चित्रको हयमारकः
कपोतकङ्कगृध्राणां पुरीषाणि च दारणम्
क्षारद्र व्याणि वा यानि क्षारो वा दारणं परम् १०
द्र व्याणां पिच्छिलानां तु त्वङ्मूलानि प्रपीडनम्
यवगोधूममाषाणां चूर्णानि च समासतः ११
शङ्खिन्यङ्कोठसुमनःकरवीरसुवर्चलाः
शोधनानि कषायाणि वर्गश्चारग्वधादिकः १२
अजगन्धाऽजशृङ्गी च गवाक्षी लाङ्गलाह्वया
पूतीकश्चित्रकः पाठा विडङ्गैलाहरेणवः १३
कटुत्रिकं यवक्षारो लवणानि मनः शिला
कासीसं त्रिवृता दन्ती हरितालं सुराष्ट्रजा १४
संशोधनीनां वर्तीनां द्र व्याण्येतानि निर्दिशेत्
एतैरेवौषधैः कुर्यात्कल्कानपि च शोधनान् १५
अर्कोत्तमां स्नुहीक्षीरं पिष्ट्वा क्षारोत्तमानि च
जातीमूलं हरिद्रे द्वे कासीसं कटुरोहिणीम् १६
पूर्वोद्दिष्टानि चान्यानि कुर्यात् संशोधनं घृतम्
मयूरको राजवृक्षो निम्बः कोशातकी तिलाः १७
बृहती कण्टकारी च हरितालं मनः शिला
शोधनानि च योज्यानि तैले द्र व्याणि शोधने १८
कासीसे सैन्धवे किण्वे वचायां रजनीद्वये
शोधनाङ्गेषु चान्येषु चूर्णं कुर्वीत शोधनम् १९
सालसारादिसारेषु पटोलत्रिफलासु च
रसक्रिया विधातव्या शोधनी शोधनेषु च २०
श्रीवेष्टके सर्जरसे सरले देवदारुणि
सारेष्वपि च कुर्वीत मतिमान् व्रणधूपनम् २१
कषायाणामनुष्णानां वृक्षाणां त्वक्षु साधितः
शृतः शीतकषायो वा रोपणार्थं प्रशस्यते २२
सोमामृताश्वगन्धासु काकोल्यादौ गणे तथा
क्षीरिप्ररोहेष्वपि च वर्तयो रोपणाः स्मृताः २३
समङ्गा सोमसरला सोमवल्कः सचन्दनः
काकोल्यादिश्च कल्कः स्यात् प्रशस्तो व्रणरोपणे २४
पृथक्पर्ण्यात्मगुप्ता च हरिद्रे मालती सिता
काकोल्यादिश्च योज्यः स्याद्भिषजा रोपणे घृते २५
कालानुसार्यागुरुणी हरिद्रे देवदारु च
प्रियङ्गवश्च रोध्रं च तैले योज्यानि रोपणे २६
कङ्गुका त्रिफला रोध्रं कासीसं श्रवणाह्वया
धवाश्वकर्णयोस्त्वक् च रोपणं चूर्णमिष्यते २७
प्रियङ्गुका सर्जरसः पुष्पकासीसमेव च
त्वक्चूर्णं धवजं चैव रोपणार्थं प्रशस्यते २८
त्वक्षु न्यग्रोधवर्गस्य त्रिफलायास्तथैव च
रसक्रियां रोपणार्थे विदधीत यथाक्रमम् २९
अपामार्गोऽश्वगन्धा च तालपत्री सुवर्चला
उत्सादने प्रशस्यन्ते काकोल्यादिश्च यो गणः ३०
कासीसं सैन्धवं किण्वं कुरुविन्दो मनः शिला
कुक्कुटाण्डकपालानि सुमनोमुकुलानि च ३१
फले शैरीषकारञ्जे धातुचूर्णानि यानि च
व्रणेषूत्सन्नमांसेषु प्रशस्तान्यवसादने ३२
समस्तं वर्गमर्धं वा यथालाभमथापि वा
प्रयुञ्जीत भिषक् प्राज्ञो यथोद्दिष्टेषु कर्मसु ३३
इति श्रीसुश्रुतसंहितायां सूत्रस्थाने मिश्रकाध्यायो नाम सप्तत्रिंशत्तमोऽध्यायः ३७

अष्टत्रिंशत्तमोऽध्यायः
अथातो द्र व्यसंग्रहणीयमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
समासेन सप्तत्रिंशद्द्र व्यगणा भवन्ति ३
तद्यथाविदारिगन्धा विदारी विश्वदेवा सहदेवा श्वदंष्ट्रा पृथक्पर्णी शतावरी सारिवा कृष्णसारिवा जीवकर्षभकौ महासहा क्षुद्र सहा बृहत्यौ पुनर्नवैरण्डो हंसपादी वृश्चिकाल्यृषभी चेति ४
विदारिगन्धादिरयं गणः पित्तानिलापहः
शोषगुल्माङ्गमर्दोर्ध्वश्वासकासविनाशनः ५
आरग्वधमदनगोपघोण्टाकण्टकीकुटजपाठापाटलामूर्वेन्द्र यवसप्तपर्णनिम्ब-कुरुण्टकदासीकुरण्टकगुडूचीचित्रकशार्ङ्गष्टाकरञ्जद्वयपटोलकिराततिक्तकानि सुषवी चेति ६
आरग्वधादिरित्येष गणः श्लेष्मविषापहः
मेहकुष्ठज्वरवमीकण्डूघ्नो व्रणशोधनः ७
सालसाराजकर्णखदिरकदरकालस्कन्धक्रमुकभूर्जमेषशृङ्गतिनिशचन्दनकुचन्दन-शिंशपाशिरीषासनधवार्जुनतालशाकनक्तमालपूतीकाश्वकर्णागुरूणि कालीयकं चेति ८
सालसारादिरित्येष गणः कुष्ठविनाशनः
मेहपाण्ड्वामयहरः कफमेदोविशोषणः ९
वरुणार्तगलशिग्रुमधुशिग्रुतर्कारीमेषशृङ्गीपूतीकनक्तमालमोरटाग्निमन्थसैरे-यकद्वयबिम्बीवसुकवसिरचित्रक शतावरीबिल्वाजशृङ्गीदर्भा बृहतीद्वयंचेति १०
वरुणादिर्गणो ह्येष कफमेदोनिवारणः
विनिहन्ति शिरःशूलगुल्माभ्यन्तरविद्र धीन् ११
वीरतरुसहचरद्वयदर्भवृक्षादनीगुन्द्रा नलकुशकाशाश्मभेदकाग्निमन्थमोरटावसुकवसिरभल्लूककुरण्टिकेन्दीवरकपोतवङ्काः श्वदंष्ट्रा चेति १२
वीरतर्वादिरित्येष गणो वातविकारनुत्
अश्मरीशर्करामूत्रकृच्छ्राघातरुजापहः १३
लोध्रसावरलोध्रपलाशकुटन्नटाशोकफञ्जीकट्फलैलवालुकशल्लकीजिङ्गिनीक-दम्बसालाः कदली चेति १४
एष रोध्रादिरित्युक्तो मेदःकफहरो गणः
योनिदोषहरः स्तम्भी वर्ण्यो विषविनाशनः १५
अर्कालर्ककरञ्जद्वयनागदन्तीमयूरकभार्गीरास्नेन्द्र पुष्पीक्षुद्र श्वेतामहाश्वेतावृश्चिकाल्यलवणास्तापसवृक्षश्चेति १६
अर्कादिको गणो ह्येष कफमेदोविषापहः
कृमिकुष्ठप्रशमनो विशेषाद्व्रणशोधनः १७
सुरसाश्वेतसुरसाफणिज्झकार्जकभूस्तृणसुगन्धकसुमुख कालमाल कुठेरकका समर्दक्षवकखरपुष्पाविडङ्गकट् फलसुरसीनिर्गुण्डी कुलाहलोन्दुरुकर्णिकाफञ्जीप्राचीबलकाकमाच्यो विषमुष्टिकश्चेति १८
सुरसादिर्गणो ह्येष कफहृत् कृमिसूदनः
प्रतिश्यायारुचिश्वासकासघ्नो व्रणशोधनः १९
मुष्ककपलाशधवचित्रकमदनवृक्षकशिंशपावज्रवृक्षास्त्रिफला चेति २०
मुष्ककादिर्गणो ह्येष मेदोघ्नः शुक्रदोषहृत्
मेहार्शःपाण्डुरोगाश्मशर्करानाशनः परः २१
पिप्पलीपिप्पलीमूलचव्यचित्रकशृङ्गवेरमरिचहस्तिपिप्पलीहरेणु-कैलाजमोदेन्द्रयवपाठाजीरकसर्षपमहानिम्बफलहिङ्गुभार्गीमधुरसातिविषाव-चाविडङ्गानि कटुरोहिणी चेति २२
पिप्पल्यादिः कफहरः प्रतिश्यायानिलारुचीः
निहन्याद्दीपनो गुल्मशूलघ्नश्चामपाचनः २३
एलातगरकुष्ठमांसीध्यामकत्वक्पत्रनागपुष्पप्रियङ्गुहरेणुकाव्याघ्रनख शुक्तिचण्डास्थौणेयकश्रीवेष्टकचोचचोरकवालुकगुग्गुलुसर्जरसतुरुष्ककुन्दुरुका-गुरुस्पृक्कोशीरभद्र दारुकुङकुमानि पुन्नागकेशरं चेति २४
एलादिको वातकफौ विहन्याद्विषमेव च
वर्णप्रसादनः कण्डूपिडकाकोठनाशनः २५
वचामुस्तातिविषाभयाभद्र दारूणि नागकेशरं चेति २६
हरिद्रा दारुहरिद्रा कलशीकुटजबीजानि मधुकं चेति २७
एतौ वचाहरिद्रा दी गणौ स्तन्यविशोधनौ
आमातिसारशमनौ विशेषाद्दोषपाचनौ २८
श्यामामहाश्यामात्रिवृद्दन्तीशङ्खिनीतिल्वककम्पिल्लकरम्यकक्रमुकपुत्रश्रेणीग-वाक्षीराजवृक्षकरञ्जद्वयगुडूचीसप्तलाच्छगलान्त्रीसुधाः सुवर्णक्षीरी चेति २९
उक्तः श्यामादिरित्येष गणो गुल्मविषापहः
आनाहोदरविड्भेदी तथोदावर्तनाशनः ३०
बृहतीकण्टकारिकाकुटजफलपाठा मधुकं चेति ३१
पाचनीयो बृहत्यादिर्गणः पित्तानिलापहः
कफारोचकहृद्रो गमूत्रकृच्छ्ररुजापहः ३२
पटोलचन्दनकुचन्दनमूर्वागुडूचीपाठाः कटुरोहिणी चेति ३३
पटोलादिर्गणः पित्तकफारोचकनाशनः
ज्वरोपशमनो व्रण्यश्छर्दिकण्डूविषापहः ३४
काकोलीक्षीरकाकोलीजीवकर्षभकमुद्गपर्णीमाषपर्णीमेदामहामेदाच्छिन्नरुहाकर्कटशृङ्गीतु-गाक्षीरीपद्मकप्रपौण्डरीकर्धि वृद्धिमृद्वीकाजीवन्त्यो मधुकं चेति ३५
काकोल्यादिरयं पित्तशोणितानिलनाशनः
जीवनो बृंहणो वृष्यः स्तन्यश्लेष्मकरस्तथा ३६
ऊषकसैन्धवशिलाजतुकासीसद्वयहिङ्गूनि तुत्थकं चेति ३७
ऊषकादिः कफं हन्ति गणो मेदोविशोषणः
अश्मरीशर्करामूत्रकृच्छ्रगुल्मप्रणाशनः ३८
सारिवामधुकचन्दनकुचन्दनपद्मककाश्मरीफलमधू कपुष्पाण्युशीरं चेति ३९
सारिवादिः पिपासाघ्नो रक्तपित्तहरो गणः
पित्तज्वरप्रशमनो विशेषाद्दाहनाशनः ४०
अञ्जनरसाञ्जननागपुष्पप्रियङ्गुनीलोत्पल नलदनलिनकेशराणि मधुकं चेति ४१
अञ्जनादिर्गणो ह्येष रक्तपित्तनिबर्हणः
विषोपशमनो दाहं निहन्त्याभ्यन्तरं भृशम् ४२
परूषकद्रा क्षाकट्फलदाडिमराजादनकतकफलशाकफलानि त्रिफला चेति ४३
परूषकादिरित्येष गणोऽनिलविनाशनः
मूत्रदोषहरो हृद्यः पिपासाघ्नो रुचिप्रदः ४४
प्रियङ्गुसमङ्गाधातकीपुन्नागनागपुष्पचन्दनकुचन्दनमोचरसरसाञ्जनकुम्भी कस्रोतोजपद्मकेसरयोजनवल्ल्यो दीर्घमूला चेति ४५
अम्बष्ठाधातकीकुसुमसमङ्गाकट्वङ्गमधुकबिल्वपेशिकासावररोध्रपलाशनन्दीवृक्षाः पद्मकेशराणि चेति ४६
गणौ प्रियङ्ग्वम्बष्ठादी पक्वातीसारनाशनौ
सन्धानीयौ हितौ पित्ते व्रणानां चापि रोपणौ ४७
न्यग्रोधोदुम्बराश्वत्थप्लक्षमधुककपीतनककुभाम्रकोशाम्रचोरकपत्रजम्बूद्वय प्रियालमधूकरोहिणीवञ्जुलकदम्बबदरीतिन्दुकीसल्लकीरोध्रसावररोध्रभ-ल्लातकपलाशा नन्दीवृक्षश्चेति ४८
न्यग्रोधादिर्गणो व्रण्यः संग्राही भग्नसाधकः
रक्तपित्तहरो दाहमेदोघ्नो योनिदोषहृत् ४९
गुडूचीनिम्बकुस्तुम्बुरुचन्दनानि पद्मकं चेति ५०
एष सर्वज्वरान् हन्ति गुडूच्यादिस्तु दीपनः
हृल्लासारोचकवमीपिपासादाहनाशनः ५१
उत्पलरक्तोत्पलकुमुदसौगन्धिककुवलयपुण्डरीकाणि मधुकं चेति ५२
उत्पलादिरयं दाहपित्तरक्तविनाशनः
पिपासाविषहृद्रो गच्छर्दिमूर्च्छाहरो गणः ५३
मुस्ताहरिद्रा दारुहरिद्रा हरीतक्यामलकबिभीतककुष्ठहैमवतीवचापाठाकटु रोहिणीशार्ङ्गष्टातिविषाद्रा विडीभल्लातकानि चित्रकश्चेति ५४
एष मुस्तादिको नाम्ना गणः श्लेष्मनिषूदनः
योनिदोषहरः स्तन्यशोधनः पाचनस्तथा ५५
हरीतक्यामलकबिभीतकानीति त्रिफला ५६
त्रिफला कफपित्तघ्नी मेहकुष्ठविनाशनी
चक्षुष्या दीपनी चैव विषमज्वरनाशनी ५७
पिप्पलीमरिचशृङ्गवेराणीति त्रिकटुकम् ५८
त्र्यूषणं कफमेदोघ्नं मेहकुष्ठत्वगामयान्
निहन्याद्दीपनं गुल्मपीनसाग्न्यल्पतामपि ५९
आमलकीहरीतकीपिप्पल्यश्चित्रकश्चेति ६०
आमलक्यादिरित्येष गणः सर्वज्वरापहः
चक्षुष्यो दीपनो वृष्यः कफारोचकनाशनः ६१
त्रपुसीसताम्ररजतसुवर्णकृष्णलोहानि लोहमलश्चेति ६२
गणस्त्रप्वादिरित्येष गरक्रिमिहरः परः
पिपासाविषहृद्रो गपाण्डुमेहहरस्तथा ६३
लाक्षारेवतकुटजाश्वमारकट्फलहरिद्रा द्वयनि
म्बसप्तच्छदमालत्यस्त्रायमाणा चेति ६४
कषायतिक्तमधुरः कफपित्तार्तिनाशनः
कुष्ठक्रिमिहरश्चैव दुष्टव्रणविशोधनः ६५
पञ्च पञ्चमूलान्यत ऊर्ध्वं वक्ष्यामःतत्र त्रिकण्टकबृहतीद्वयपृथ
क्पर्ण्यो विदारिगन्धा चेति कनीयः ६६
कषायतिक्तमधुरं कनीयः पञ्चमूलकम्
वातघ्नं पित्तशमनं बृंहणं बलवर्धनम् ६७
बिल्वाग्निमन्थटिण्टुकपाटलाः काश्मरी चेति महत् ६८
सतिक्तं कफवातघ्नं पाके लघ्वग्निदीपनम्
मधुरानुरसं चैव पश्चमूलं महत् स्मृतम् ६९
अनयोर्दशमूलमुच्यते ७०
गणः श्वासहरो ह्येष कफपित्तानिलापहः
आमस्य पाचनश्चैव सर्वज्वरविनाशनः ७१
विदारीसारिवारजनीगुडूच्योऽजशृङ्गी चेति वल्लीसंज्ञः ७२
करमर्दीत्रिकण्टकसैरीयकशतावरीगृध्रनख्य इति कण्टकसंज्ञः ७३
रक्तपित्तहरौ ह्येतौ शोफत्रयविनाशनौ
सर्वमेहहरौ चैव शुक्रदोषविनाशनौ ७४
कुशकाशनलदर्भकाण्डेक्षुका इति तृणसंज्ञकः ७५
मूत्रदोषविकारं च रक्तपित्तं तथैव च
अन्त्यः प्रयुक्तः क्षीरेण शीघ्रमेव विनाशयेत् ७६
एषां वातहरावाद्यावन्त्यः पित्तविनाशनः
पञ्चकौ श्लेष्मशमनावितरौ परिकीर्तितौ ७७
त्रिवृतादिकमन्यत्रोपदेक्ष्यामः ७८
समासेन गणा ह्येते प्रोक्तास्तेषां तु विस्तरम्
चिकित्सितेषु वक्ष्यामि ज्ञात्वा दोषबलाबलम् ७९
एभिर्लेपान् कषायांश्च तैलं सर्पींषि पानकान्
प्रविभज्य यथान्यायं कुर्वीत मतिमान् भिषक् ८०
धूमवर्षानिलक्लेदैः सर्वर्तुष्वनभिद्रुते
ग्राहयित्वा गृहे न्यस्येद्विधिनौषधसंग्रहम् ८१
समीक्ष्य दोषभेदांश्च भिन्नान् मिश्रान् प्रयोजयेत्
पृथङ्मिश्रान् समस्तान्वा गणं वा व्यस्तसंहतम् ८२
इति सुश्रुतसंहितायां सूत्रस्थाने द्र व्यसंग्रहणीयो नामाष्टत्रिंशोऽध्यायः ३८

एकोनचत्वारिंशत्तमोऽध्यायः
अथातः संशोधनसंशमनीयमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
मदनकुटजजीमूतकेक्ष्वाकुधामार्गवकृतवेधनसर्षपविडङ्गपिप्पलीकरञ्जप्रपु-न्नाडकोविदारकर्बुदारारिष्टाश्वगन्धाविदुलबन्धुजीवकश्वेताशणपुष्पीबिम्बीव-चामृगेर्वारवश्चित्रा चेत्यूर्ध्वभागहराणि तत्र कोविदारपूर्वाणां फलानि कोविदारादीनां मूलानि ३
विवृताश्यामादन्तीद्र वन्तीसप्तलाशङ्खिनीविषाणिकागवाक्षीच्छगलान्त्रीस्नु-क्सुवर्णक्षीरीचित्रककिणिहीकुशकाशतिल्वककम्पिल्लकरम्यकपाटलापू-गहरीतक्यामलकबिभीतकनीलिनीचतुरङ्गुलैरण्डपूतीकमहावृक्षसप्तच्छदार्का ज्योतिष्मती चेत्यधोभागहराणि तत्र तिल्वकपूर्वाणां मूलानि इतल्वकादीनां पाटलान्तानां त्वचः कम्पिल्लकफलरजः पूगादीनामेरण्डान्तानां फलानि पूतीकारग्वधयोः पत्राणि शेषाणां क्षीराणीति ४
कोशातकी सप्तला शङ्खिनी देवदाली कारवेल्लिका चेत्युभयतोभागहराणि एषां स्वरसा इति ५
पिप्पलीविडङ्गापामार्गशिग्रुसिद्धार्थकशिरीषमरिचकरवीर बिम्बीगिरिकर्णि काकिणिहीवचाज्योतिष्मतीकरञ्जा र्कालर्कलशुनातिविषाशृङ्गवेरतालीशत मालसुरसार्जकेङ्गुदीमेषशृङ्गीमातुलुङ्गीमुरङ्गीपीलुजातीशालतालमधूकला-क्षाहिङ्गुलवणमद्यगोशकृद्र समूत्राणीति शिरोविरेचनानि तत्र करवीरपूर्वाणां फलानि करवीरादीनामर्कान्तानां मूलानि तालीशपूर्वाणां कन्दाः तालीशादीनामर्जकान्तानां पत्राणि इङ्गुदीमेषशृङ्ग्योस्त्वचः मातुलुङ्गीमुर ङ्गीपीलुजातीनां पुष्पाणि शालतालमधूकानां साराः हिङ्गुलाक्षे निर्यासौ लवणानि पार्थिवविशेषाः मद्यान्यासुतसंयोगाः शकृद्र समूत्रे मलाविति ६
संशमनान्यत ऊर्ध्वं वक्ष्यामःतत्र भद्र दारुकुष्ठहरिद्रा वरुण मेषशृङ्गीबलातिबलार्तगलकच्छुराशल्लकीकुबेराक्षी वीरतरुसहचराग्निमन्थवत्सादन्येरण्डा-श्मभेदकालर्का र्कशतावरीपुनर्नवावसुकवशिरकाञ्चनकभार्गीकार्पा सीवृश्चिकाली पत्तूरबदरयवकोलकुलत्थप्रभृतीनि विदारिगन्धादिश्च द्वे चाद्ये पञ्चमूल्यौ समासेन वातसंशमनो वर्गः ७
चन्दनकुचन्दनह्रीबेरोशीरमञ्जिष्ठापयस्याविदारीशतावरीगुन्द्राशैवलकह्लार कुमुदोत्पलकन्दलीदूर्वामूर्वाप्रभृतीनि काकोल्यादिः सारिवादिरञ्जनादिरुत्पलादिर्न्यग्रोधादिस्तृणपञ्चमूलमिति समासेन पित्तसंशमनो वर्गः ८
कालेयकागुरुतिलपर्णीकुष्ठहरिद्रा शीतशिवशतपुष्पासरलारास्नाप्रकीर्योदकी-र्येङ्गुदीसुमनाकाकादनीलाङ्गलकीहस्तिकर्णमुञ्जातकलामज्जकप्रभृतीनि वल्लीकण्टकपञ्चमूल्यौ पिप्पल्यादिर्बृहत्यादिर्मुष्ककादिर्वचादिः सुरसादिरारग्वधादिरिति समासेन श्लेष्मसंशमनो वर्गः ९
तत्र सर्वाण्येवौषधानि व्याध्यग्निपुरुषबलान्यभिसमीक्ष्य विदध्यात् तत्र व्याधिबलादधिकमौषधमुपयुक्तं तमुपशम्य व्याधिं व्याधिमन्यमावहति अग्निबलादधिकमजीर्णं विष्टभ्य वा पच्यते पुरुषबलादधिकंग्लानिमूर्च्छामदानावहति संशमनम् एवं संशोधनमतिपातयति हीनमेभ्यो दत्तमकिंचित्करं भवति तस्मात् सममेव विदध्यात् १०
भवन्ति चात्र
रोगे शोधनसाध्ये तु यो भवेद्दोषदुर्बलः
तस्मै दद्याद्भिषक् प्राज्ञो दोषप्रच्यावनं मृदु ११
चले दोषे मृदौ कोष्ठे नेक्षेतात्र बलं नृणाम्
अव्याधिदुर्बलस्यापि शोधनं हि तदा भवेत् १२
स्वयं प्रवृत्तदोषस्य मृदुकोष्ठस्य शोधनम्
भवेदल्पबलस्यापि प्रयुक्तं व्याधिनाशनम् १३
व्याध्यादिषु तु मध्येषु क्वाथस्याञ्जलिरिष्यते
बिडालपदकं चूर्णं देयः कल्कोऽक्षसंमितः १४
इति सुश्रुतसंहितायां सूत्रस्थाने संशोधनसंशमनीयो नामैकोनचत्वारिंशोऽध्यायः ३९

चत्वारिंशत्तमोऽध्यायः
अथातो द्र व्यरसगुणवीर्यविपाकविज्ञानीयमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
केचिदाचार्या ब्रुवतेद्र व्यं प्रधानं कस्मात् व्यवस्थितत्वात् इह खलु द्र व्यं व्यवस्थितं न रसादयः यथा आमे फले ये रसादयस्ते पक्वे न सन्ति नित्यत्वाच्च नित्यं हि द्र व्यमनित्या गुणाः यथा कल्कादिप्रविभागः स एव संपन्नरसगन्धो व्यापन्नरसगन्धो वा भवति स्वजात्यवस्थानाच्च यथा हि पार्थिवं द्र व्यमन्यभावं न गच्छत्येवं शेषाणि पञ्चेन्द्रि यग्रहणाच्च पञ्चभिरिन्द्रि यैर्गृह्यते द्र व्यं न रसादयः आश्रयत्वाच्च द्र व्यमाश्रिता रसादयः आरम्भसामर्थ्याच्च द्र व्याश्रित आरम्भः यथाविदारिगन्धादिमाहृत्य संक्षुद्य विपचेत इत्येवमादिषुन रसादिष्वारम्भः शास्त्रप्रामाण्याच्च शास्त्रे हि द्र व्यं प्रधानमुपदेशे योगानां यथा मातुलुङ्गाग्निमन्थौ च इत्यादौ न रसादय उपदिश्यन्ते क्रमापेक्षितत्वाच्च रसादीनां रसादयो हि द्र व्यक्रममपेक्षन्ते यथातरुणे तरुणाः संपूर्णे संपूर्णा इति एकदेशसाध्यत्वाच्च द्र व्याणामेकदेशेनापि व्याधयः साध्यन्ते यथामहावृक्षक्षीरेणेति तस्माद्द्र व्यं प्रधानं न रसादयः कस्मात् निरवयवत्वात् द्र व्यलक्षणं तु क्रियागुणवत् समवायिकारणम् इति ३ नेत्याहुरन्ये रसास्तु प्रधानं कस्मात् आगमात् आगमो हि शास्त्रमुच्यते शास्त्रे हि रसा अधिकृताः यथारसायत्त आहार इति तस्मिंस्तु प्राणाः उपदेशाच्च उपदिश्यन्ते हि रसाः यथामधुराम्ललवणा वातं शमयन्ति अनुमानाच्च रसेन ह्यनुमीयते द्र व्यं यथामधुरमिति ऋषिवचनाच्च ऋषिवचनं वेदो यथाकिंचिदिज्यार्थं मधुरमाहरेदिति तस्माद्र साः प्रधानं रसेषु गुणसंज्ञा रसलक्षणमन्यत्रोपदेक्ष्यामः ४
नेत्याहुरन्ये वीर्यं प्रधानमिति कस्मात् तद्वशेनौषधकर्मनिष्पत्तेः इहौषधकर्माण्यूर्ध्वाधोभागोभयभागसंशोधनसंशमनसां ग्राहिकाग्निदीपन पीडनलेखनबृंहणरसायनवाजीकरणश्वयथुकरविलयन दहन दारणमादनप्राणर्नघविषप्रशमनादीनि वीर्यप्राधान्याद्भवन्ति तच्च वीर्यं द्विविधमुष्णं शीतं च अग्नीषोमीयत्वाज्जगतः केचिदष्टविधमाहुःशीतमुष्णं मुष्णं स्निग्धं रूक्षं विशदं पिच्छिलं मृदु तीक्ष्णं चेति एतानि वीयार्णि स्वबलगुणोत्कर्षाद्र समभिभूयात्म कर्म कुर्वन्ति यथा तावन्महत्पञ्चमूलं कषायं तिक्तानुरसं वातं शमयति उष्णवीर्यत्वात् तथा कुलत्थः कषायः कटुकः पलाण्डुः स्नेहभावाच्च मधुरश्चेक्षुरसो वातं वर्धयति शीतवीर्यत्वाता कटुका पिप्पली पित्तं शमयति मृदुशीतवीर्यत्वात् अम्लमामलकं लवणं सैन्धवं च तिक्ता काकमाची पित्तंवर्धयति उष्णवीर्यत्वात् मधुरा मत्स्याश्च कटुकं मूलकं श्लेष्माणं वर्धयति स्निग्धवीर्यत्वात् अम्लंकपित्थं श्लेष्माणं शमयति रूक्षवीर्यत्वात् मधुरं क्षौद्रं च तदेतन्निदर्शनमात्रमुक्तम् ५
भवन्ति चात्रये रसा वातशमना भवन्ति यदि तेषु वै रौक्ष्यलाघवशैत्यानि न ते हन्युः समीरणम् ६
ये रसाः पित्तशमना भवन्ति यदि तेषु वै
तैक्ष्ण्यौष्ण्यलघुताश्चैव न ते तत्कर्मकारिणः ७
ये रसाः श्लेष्मशमना भवन्ति यदि तेषु वै
स्नेहगौरवशैत्यानि न ते तत्कर्मकारिणः ८
तस्माद्वीर्यं प्रधानमिति ९
नेत्याहुरन्ये विपाकः प्रधानमिति कस्मात् सम्यङ्मिथ्याविपक्वत्वात् इह सर्वद्र वाण्यभ्यवहृतानि सम्यङ्मिथ्याविपक्वानि गुणं दोषं वा जनयन्ति तत्राहुरन्येप्रति रसं पाक इति केचित्त्रिविधमिच्छन्ति मधुरमम्लं कटुकं चेति तत्तु न सम्यक् भूतगुणादामाच्चान्योऽम्लो विपाको नास्ति पित्तं हि विदग्धमम्लतामुपैत्याग्नेयत्वात् यद्येवं लवणोऽप्यन्यः पाको भविष्यति श्लेष्मा हि विदग्धो लवणतामुपैतीति मधुरो मधुरस्याम्लोऽम्लस्यैवं सर्वेषामिति केचिदाहुः दृष्टान्तं चोपदिशन्तियथा तावत् क्षीरमुखागतं पच्यमानं मधुरमेव स्यात्तथा शालियवमुद्गादयः प्रकीर्णाः स्वभावमुत्तरकालेऽपि न परित्यजन्ति तद्वदिति केचिद्वदन्तिअबलवन्तो बलवतां वशमायान्तीति एवमनवस्थितिः तस्मादसिद्धान्त एषः आगमे हि द्विविध एव पाको मधुरः कटुकश्च तयोर्मधुराख्यो गुरुः कटुकाख्यो लघुरिति तत्र पृथिव्यप्तेजोवाय्वाकाशानां द्वैविध्यं भवति गुणसाधर्म्याद्गुरुता लघुता च पृथिव्यापश्च गुर्व्यः शेषाणि लघूनितस्माद्द्विविध एव पाक इति १०
भवन्ति चात्रद्र व्येषु पच्यमानेषु येष्वम्बुपृथिवीगुणाः
निर्वर्तन्तेऽधिकास्तत्र पाको मधुर उच्यते ११
तेजोऽनिलाकाशगुणाः पच्यमानेषु येषु तु
निर्वर्तन्तेऽधिकास्तत्र पाकः कटुक उच्यते १२
पृथक्त्वदर्शिनामेष वादिनां वादसंग्रहः
चतुर्णामपि सामग्र्यमिच्छन्त्यत्र विपश्चितः १३
तद्द्र व्यमात्मना किंचित्किंचिद्वीर्येण सेवितम्
किंचिद्र सविपाकाभ्यां दोषं हन्ति करोति वा १४
पाको नास्ति विना वीर्याद्वीर्यं नास्ति विना रसात्
रसो नास्ति विना द्र व्याद्द्र व्यं श्रेष्ठतमं स्मृतम् १५
जन्म तु द्र व्यरसयोरन्योन्यापेक्षिकं स्मृतम्
अन्योन्यापेक्षिकं जन्म यथा स्याद्देहदेहिनोः १६
वीर्यसंज्ञा गुणा येऽष्टौ तेऽपि द्र व्याश्रयाः स्मृताः
रसेषु न भवन्त्येते निर्गुणास्तु गुणाः स्मृताः १७
द्र व्ये द्र व्याणि यस्माद्धि विपच्यन्ते न षड्रसाः
श्रेष्ठं द्र व्यमतो ज्ञेयं शेषा भावास्तदाश्रयाः १८
अमीमांस्यान्यचिन्त्यानि प्रसिद्धानि स्वभावतः
आगमेनोपयोज्यानि भेषजानि विचक्षणैः १९
प्रत्यक्षलक्षणफलाः प्रसिद्धाश्च स्वभावतः
नौषधीर्हेतुभिर्विद्वान् परीक्षेत कदाचन २०
सहस्रेणापि हेतूनां नाम्बष्ठादिर्विरेचयेत्
तस्मात्तिष्ठेत्तु मतिमानागमे न तु हेतुषु २१
इति श्रीसुश्रुतसंहितायां सूत्रस्थाने द्र व्यगुणरसवीर्यविपाकविज्ञानीयो
नाम चत्वारिंशत्तमोऽध्यायः ४०

एकचत्वारिंशत्तमोऽध्यायः
अथातो द्र व्यविशेषविज्ञानीयमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
तत्र पृथिव्यप्तेजोवाय्वाकाशानां समुदायाद्द्र व्याभिनिर्वृत्तिः उत्कर्षस्त्वभिव्यञ्जको भवति इदं पार्थिवमिदमाप्यमिदं तैजसमिदं वायव्यमिदमाकाशीयमिति ३
तत्र स्थूलसान्द्र मन्दस्थिरगुरुकठिनं गन्धबहुलमीषत्कषायं प्रायशो मधुरमिति पार्थिवं तत् स्थैर्यबलगौरवसंघातोपचयकरं विशेषतश्चाधोगतिस्वभावमिति १
शीतस्तिमितस्निग्धमन्दगुरुसरसान्द्र मृदुपिच्छिलं रसबहुलमीषत्कषायाम्ललवणं मधुररसप्रायमाप्यं तत् स्नेहनह्लादनक्लेदनबन्धन विष्यन्दनकरमिति २
उष्णतीक्ष्णसूक्ष्मरूक्षखरलघुविशदं रूपबहुलमीषदम्ललवणं कटुकरसप्रायं विशेषतश्चोर्ध्वगतिस्वभावमिति तैजसं तद्दहनपचनदारणतापनप्रकाशनप्रभावर्णकरमिति ३
सूक्ष्मरूक्षखरशिशिरलघुविशदं स्पर्शबहुलमीषत्तिक्तं विशेषतः कषायमिति वायवीयं तद्वैशद्यलाघवग्लपनविरूक्षणविचारणकरमिति ४
श्लक्ष्णसूक्ष्ममृदुव्यवायिविशदविविक्तमव्यक्तरसं शब्दबहुल माकाशीयं तन्मार्दवशौषिर्यलाघवकरमिति ५ ४
अनेन निदर्शनेन नानौषधीभूतं जगति किंचिद्द्र व्यमस्तीति कृत्वा तं तं युक्तिविशेषमर्थं चाभिसमीक्ष्य स्ववीर्यगुणयुक्तानि द्र व्याणि कार्मुकाणि भवन्ति तानि यदा कुर्वन्ति स कालः यत् कुर्वन्ति तत् कर्म येन कुर्वन्ति तद्वीर्यं यत्र कुर्वन्ति तदधिकरणं यथा कुर्वन्ति स उपायः यन्निष्पादयन्ति तत् फलमिति ५
तत्र विरेचनद्रव्याणि पृथिव्यम्बुगुणभूयिष्ठानि पृथिव्यापोगुर्व्यः तानि गुरुत्वादधो गच्छन्ति तस्माद्विरेचनमधोगुणभूयिष्ठमनुमानात् वमनद्र व्याण्य ग्निवायुगुणभूयिष्ठानि अग्निवायू हि लघू लघुत्वाच्च तान्यूर्ध्वमुत्तष्ठन्ति तस्माद्वमनमप्यूर्ध्वगुणभूयिष्ठम् उभयगुणभूयिष्ठमुभयतोभागमाकाशगुण भूयिष्ठं संशमनं सांग्राहिकमनिलगुणभूयिष्ठम् अनिलस्यशोषणात्मकत्वात् दीपनमग्निगुणभूयिष्ठं तत्समानत्वात्लेखनमनिलानलगुणभूयिष्ठं बृंहणं पृथिव्यम्बुगुणभूयिष्ठम् एवमौषधकर्माण्यनुमानात् साधयेत् ६
भवन्ति चात्रभूतेजोवारिजैर्द्र व्यैः शमं याति समीरणः
भूम्यम्बुवायुजैः पित्तं क्षिप्रमाप्नोति निर्वृतिम् ७
खतेजोनिलजैः श्लेष्मा शममेति शरीरिणाम्
वियत्पवनजाताभ्यां वृद्धिमभ्येति मारुतः ८
आग्नेयमेव यद्द्र व्यं तेन पित्तमुदीर्यते
वसुधाजलजाताभ्यां बलासः परिवर्धते ९
एवमेतद्गुणाधिक्यं द्र व्ये द्र व्ये विनिश्चितम्
द्विशो वा बहुशो वाऽपि ज्ञात्वा दोषेषु चाचरेत् १०
तत्र य इमे गुणा वीर्यसंज्ञकाः शीतोष्णस्निग्धरूक्षमृदुतीक्ष्णपिच्छिल विशदास्तेषां तीक्ष्णोष्णावाग्नेयौ शीतपिच्छिलावम्बुगुणभूयिष्ठौ पृथिव्य म्बुगुणभूयिष्ठः स्नेहः तोयाकाशगुणभूयिष्ठं मृदुत्वं वायुगुणभूयिष्ठं रौक्ष्यं क्षितिसमीरणगुणभूयिष्ठं वैशद्यंविपाकावुक्तगुणौ तत्र उष्णस्निग्धौ वातघ्नौ शीतमृदुपिच्छिलाः पित्तघ्नाः तीक्ष्णरूक्षविशदाः श्लेष्मघ्नाः गुरुपाको वातपित्तघ्नः लघुपाकः पाकः श्लेष्मघ्नः तेषां मृदुशीतोष्णाः स्पर्शग्राह्याः पिच्छिलविशदौ चक्षुःस्पर्शाभ्यां स्निग्धरूक्षौ चक्षुषा तीक्ष्णो मुखे दुःखोत्पादनात् गुरुपाकः सृष्टविण्मूत्रतया कफोत्क्लेशेन च लघुर्बद्धविण्मूत्रतया मारुतकोपेन च तत्र तुल्यगुणेषु भूतेषु रसवैशेष्य मुपलक्षयेत् तद्यथामधुरो गुरुश्च पार्थिवः मधुरः स्निग्धश्चाप्य इति ११
भवति चात्रगुणा य उक्ता द्र व्येषु शरीरेष्वपि ते तथा स्थानवृद्धिक्षयास्तस्माद्देहिनां द्र व्यहेतुकाः १२
इति सुश्रुतसंहितायां सूत्रस्थाने द्र व्यविशेषविज्ञानीयो नामैकचत्वारिंशत्तमोऽध्यायः ४१

द्विचत्वारिंशत्तमोऽध्यायः
अथातो रसविशेषविज्ञानीयमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
आकाशपवनदहनतोयभूमिषु यथासङ्ख्यमेकोत्तरपरिवृद्धाःशब्दस्पर्शरूप रसगन्धाः तस्मादाप्यो रसः परस्परसंसर्गात् परस्परानुग्रहात् परस्परानुप्रवेशाच्च सर्वेषु सर्वेषांसान्निध्यमस्ति उत्कर्षापकर्षात्तउ ग्रहणम् स खल्वाप्यो रसः शेषभूतसंसर्गाद्विदग्धः षोढा विभज्यते तद्यथामधुरोऽम्लो लवणः कटुकस्तिक्तः कषाय इति ते च भूयः परस्परसंसर्गात्त्रिषष्टिधा भिद्यन्ते तत्र भूम्यम्बुगुणबाहुल्यान्मधुरः भूम्यग्निगुणबाहुल्यादम्लः तोयाग्निगुणबाहुल्याल्लवणः वाय्वग्निगुणबाहुल्यात् कटुकः वाय्वा काशगुणबाहुल्यात्तिक्तः पृथिव्यनिलगुणबाहुल्यात्कषाय इति ३
तत्र मधुराम्ललवणा वातघ्नाः मधुरतिक्तकषायाः
पित्तघ्नाः कटुतिक्तकषायाः श्लेष्मघ्नाः ४
तत्र वायोरात्मैवात्मा पित्तमाग्नेयं श्लेष्मा सौम्य इति ५
त एते रसाः स्वयोनिवर्धना अन्ययोनिप्रशमनाश्च ६
केचिदाहुःअग्नीषोमीयत्वाज्जगतो रसा द्विविधाःसौम्या आग्नेयाश्च मधुरतिक्तकषायाः सौम्याः कट्वम्ललवणा आग्नेयाः तत्र मधुराम्ललवणाः स्निग्धा गुरवश्च कटुतिक्तकषाया रूक्षा लघवश्च सौम्याः शीताः आग्नेया उष्मा ७
तत्र शैत्यरौक्ष्यलाघववैशद्यवैष्टम्भ्यगुणलक्षणो वायुः तस्य समानयोनिः कषायो रसः सोऽस्य शैत्याच्छत्यं वर्धयति रौक्ष्याद्रौ क्ष्यं लाघवाल्लाघवं वैशद्याद्वैशद्यं वैष्टम्भ्याद्वैष्टम्भ्यमिति ८
औष्ण्यतैक्ष्यरौक्ष्यलाघववैशद्यगुणलक्षणं पित्तं तस्य समानयोनिः कटुको रसः सोऽस्य औष्ण्यादौष्ण्यं वर्धयति तैक्ष्ण्यात्तैक्ष्ण्यं रौक्ष्याद्रौ क्ष्यं लाघवाल्लाघवं वैशद्याद्वैशद्यमिति ९
माधुर्यस्नेहगौरवशैत्यपैच्छिल्यगुणलक्षणः श्लेष्मा तस्य समान योनिर्मधुरो रसः सोऽस्य माधुर्यान्माधुर्यं वर्धयति स्नेहात् स्नेहं गौरवाद्गौरवं शैत्याच्छत्यं पैच्छिल्यात् पैच्छिल्यमिति १०
तस्य पुनरन्योनिः कटुको रसः स श्लेष्मणः प्रत्यनीकत्वात् कटुकत्वान्माधुर्यमभिभवति रौक्ष्यात् स्नेहं लाघवाद्गौरवम् औष्ण्याच्छत्यं वैशद्यात् पैच्छिल्यमिति तदेतन्निदर्शनमात्रमुक्तं भवति ११
रसलक्षणमत ऊर्ध्वं वक्ष्यामः--तत्र यः परितोषमुत्पादयति प्रह्लादयति तर्पयति जीवयति मुखोपलेपं जनयति श्लेष्माणं चाभिवर्धयति स मधुरः यो दन्तहर्षमुत्पादयति मुखास्रावं जनयति श्रद्धां चोत्पादयति सोऽम्ल यो भक्तरुचिमुत्पादयति कफप्रसेकं जनयति मार्दवं चापादयति स लवणः यो जिह्वाग्रं बाधते उद्वेगं जनयति शिरो गृह्णीते नासिकां च स्रावयति स कटुकः यो गले चोषमुत्पादयति मुखवैशद्यं जनयति भक्तरुचिं चापादयति हर्षं च स तिक्तः यो वक्त्रं परिशोषयति जिह्वां स्तम्भयति कण्ठं बध्नाति हृदयं कर्षति पीडयति च स कषाय इति १२
रसगुणानत ऊर्ध्वं वक्ष्यामःतत्र मधुरो रसो रसरक्तमांसमेदोऽस्थिमज्जौजः शुक्रस्तन्यवर्धनश्चक्षुष्यः केश्यो वर्ण्यो बलकृत्सन्धानः शोणितरसप्रसादनो बालवृद्धक्षतक्षीणहितः षट्पदपिपीलिकानामिष्टतमस्तृष्णामूर्च्छादाह प्रशमनः षडिन्द्रि यप्रसादनः कृमिकफकरश्चेति स एवंगुणोऽप्येक एवात्यर्थमासेव्य मानः कासश्वासालसकवमथुवदनमाधुर्यस्वरोपघातकृमिगलगण्डानापा दयति तथाऽबुदश्लीपद बस्तिगुदोपलेपाभिष्यन्दप्रभृतीञ्जनयति १३
अम्लो जरणः पाचनो दीपनः पवननिग्रहणोऽनुलोमनः कोष्ठविदाही बहिः शीतः क्लेदनः प्रायशो हृद्यश्चेति स एवंगुणोऽप्येकएवार्थमुपसेव्यमानो दन्तहर्षनयनसंमीलनरोमसंवेजनकफविलयनशरीरशैथिल्यान्यापादयति तथा क्षताभिहतदग्धदष्टभग्नरुग्णशूनप्रच्युतावमूत्रितविसर्पितच्छिन्नभिन्नविद्धोत्पिष्टादीनि पाचयत्याग्नेयस्वभावात् परिदहति कण्ठमुरो हृदयं चेति १४
लवणः संशोधनः पाचनो विश्लेषणः क्लेदनः शैथिल्यकृदुष्णः सर्वरसप्रत्यनीको मार्गविशोधनः सर्वशरीरावयवमार्दवकरश्चेति स एवंगुणोऽप्येकएवात्यर्थमासेव्यमानो गात्रकण्डूकोठशोफवैवर्ण्यपुंस्त्वोपघातेन्द्रि योपताप मुखाक्षिपाकरक्तपित्तवातशोणिताम्लीकाप्रभृतीनापादयति १५
कटुको दीपनः पाचनो रोचनः शोधनः स्थौल्यालस्यकफकृमिविषकुष्ठकण्डूप्रशमनः सन्धिबन्धविच्छेदनोऽवसादनः स्तन्यशुक्रमेदसामुपहन्ता चेति स एवंगुणोप्येक एवात्यर्थमुपसेव्यमानो भ्रममदगलताल्वोष्ठ शोषदाहसंतापबल विघातकम्पतोदभेदकृत करचरणपार्श्वपृष्ठप्रभृतिषु च वातशूलानापादयति १६
तिक्तश्छेदनो रोचनो दीपनः शोधनः कण्डूकोठतृष्णामूर्च्छाज्वरप्रशमनः स्तन्यशोधनो विण्मूत्रक्लेदमेदोवसापूयोपशोषणश्चेति स एवंगुणोऽप्येक एवात्यर्थ मुपसेव्यमानोगात्रमन्यास्तम्भाक्षेप कार्दितशिरः शूलभ्रमतोदभेदच्छेदास्यवैरस्यान्यापादयति १७
कषायः संग्राहको रोपणः स्तम्भनः शोधनोलेखनः शोषणः पीडनः क्लेदोपशोषण श्चेति स एवंगुणोऽप्येक एवात्यर्थमुपसेव्यमानो हृत्पीडास्यशोषोदरा-ध्मानवाक्यग्रहमन्यास्तम्भगात्रस्फुरणचुमुचुमायनाकुञ्चनाक्षेप-णप्रभृतीञ्जनयति १८
अतः सर्वेषामेव द्र व्याण्युपदेक्ष्यामः तद्यथा काकोल्यादिः क्षीरघृतव सामज्जशालिषष्टिकयवगोधूममापशृङ्गाटककसेरुकत्रपुसैर्वारुकर्कारुकाला बूकालिन्दकतकगिलोड्यप्रियालपुष्करबीजकाशमर्यमधूकद्रा क्षाखर्जूरराजा दनतालनालिकेरेक्षुविकारवलातिबलात्मगुप्ताविदारीपयस्यागोक्षुरकक्षीर मोरटमधूलिकाकूष्माण्डप्रभृतीनि समासेन मधुरो वर्गः १९
दाडिमामलकमा तुलुङ्गाम्रातककपित्थकरमर्दबदरकोलप्राचीनामलकति-न्तिडीककोशाम्रक भव्यपारावतवेत्रफललकुचाम्लवेतसदन्तशठदधितक्रसु-राशुक्तसौवीरकतु षोदकधान्याम्लप्रभृतीनिसमासेनाम्लो वर्गः सैन्धवसौवर्चलविडपाक्यरोम कसामुद्र कपक्त्रिमयवक्षारोषरप्रसूतसुवर्चिकाप्रभृतीनि समासेन लवणो वर्गः २१
पिप्पल्यादिः सुरसादिः शिग्रुमधुशिग्रुमूलकलशुनसुमुखशीतशिव कुष्ठदेवदारुहरेणुकावल्गुजफलचण्डागुग्गुलुमुस्तलाङ्गलकीशुकनासापीलु प्रभृतीनि सालसारादिश्चप्रायशः कटुको वर्गः २२
आरग्वधादिर्गुडूच्यादिर्मण्डूकपर्णीवेत्रकरीरहरिद्रा द्वयेन्द्र यववरुणस्वादुकण्टकसप्तपर्णबृहती द्वयशङ्खिनीद्र वन्ती त्रिवृत्कृतवेधनकर्कोटककारवेल्लवार्ताककरीरकरवीर सुम-नःशङ्खपुष्प्यपामार्गत्रायमाणाशोकरोहिणीवैजयन्ती-सुवर्चलापुनर्नवावृश्चिकालीज्योतिष्मतीप्रभृतीनि समासेन तिक्तो वर्गः २३ न्यग्रोधादिरम्बष्ठादिः प्रियङ्ग्वादीरोध्रादिस्त्रिफलाशल्लकीजम्ब्वाम्रबकुल-तिन्दुकफलानि कतकशाकफलपाषाणभेदकवनस्पतिफलानि सालसारादिश्च प्रायशः कुरुवककोविदारकजीवन्तीचिल्लीपालङ्क्यासुनिषण्णकप्रभृतीनि वरकादयो मुद्गादयश्च समासेन कषायो वर्गः २४
तत्रैतेषां रसानां संयोगास्त्रिषष्टिर्भवन्ति तद्यथापञ्चदश द्विकाः विंशतिस्त्रिकाः पञ्चदश चतुष्काः षट् पञ्चकाः एकशः षड्रसाः एकःषट्क इति तेषामन्यत्र प्रयोजनानि वक्ष्यामः २५
भवति चात्र
जग्धाः षडधिगच्छन्ति बलिनो वश्यतां रसाः
यथा प्रकुपिता दोषा वशं यान्ति बलीयसः २६
इति सुश्रुतसंहितायां सूत्रस्थाने रसविशेषविज्ञानीयोनाम द्विचत्वारिंशत्तमोऽध्यायः ४२

त्रिचत्वारिंशत्तमोऽध्यायः
अथातो वमनद्र व्यविकल्पविज्ञानीयमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
वमनद्रव्याणां फलादीनां मदनफलानि श्रेष्ठतमानि भवन्ति अथ मदनपुष्पाणामातपपरिशुष्काणां चूर्णप्रकुञ्जं प्रत्यक्पुष्पीसदापुष्पीनिम्बकषायाणामन्यतमेनालोड्य मधुसैन्धवयुक्तां पुष्पचूर्णमात्रां पाययित्वा वामयेत् मदनशलाटुचूर्णान्येवं वा बकुलरम्यकोपयुक्तानि मधुलवणयुक्तान्यभिप्रतप्तानि मदनशलाटुचूर्णसिद्धां वा तिलतण्डुलयवागूम् निर्वृत्तानां वा नातिहरितपाण्डूनां कुशगूढावबद्धमृद्गोमयप्रलिप्तानां यवबुषमुद्गमाषशाल्यादिधान्यराशावष्टरात्रोषितक्लिन्नभिन्नानां फलानां फलपिप्पलीरुद्धृत्यातपे शोषयेत् तासां दधिमधुपललविमृदितपरि शुष्काणां सुभाजनस्थानामन्तर्नखमुइष्टमुष्णे यष्टीमधुककषाये कोविदारादी नामन्यतमे वा कषाये प्रमृद्य रात्रिपर्युषितं मधुसैन्धवयुक्तमाशीर्भिरभिमन्त्रितमुदङ्मुखः प्राङ्मुखमातुरं पाययेदनेनमन्त्रेणाभिमन्त्र्य ब्रह्मदक्षाश्विरुद्रेन्द्रभूचन्द्रार्कानलानिलाः ऋषयः सौषधिग्रामा भूतसंघाश्च पान्तु ते १
रसायनमिवर्षीणां देवानाममृतं यथा
सुधेवोत्तमनागानां भैषज्यमिदमस्तु ते २
विशेषेण श्लेष्मज्वरप्रतिश्यायान्तर्विद्र धिषु अप्रवर्तमाने वा दोषे पिप्पलीवचागौरसर्षपकल्कोन्मिश्रैः सलवणैरुष्णाम्बुभिः पुनः पुनः प्रवर्तयेदासम्यग्वान्तलक्षणादिति मदनफलमज्जचूर्णं वा तत्क्वाथपरिभावितं मदनफलकषायेण मदनफलमज्जसिद्धस्य वा पयसः सन्तानिकां क्षौद्र युक्तां मदनफलमज्जसिद्धं वा पयः मदनफलमज्जसिद्धेन वा पयसा यवागूम् अधोभागासृक्पित्तहृद्दाहयोः मदनफलमज्जसिद्धस्य वा पयसो दधिभावमुपगतस्य दध्युत्तरं दधि वा कफप्रसेकच्छर्दिमूर्च्छातमकेषु मदनफलमज्जरसं स्नेहं वा भल्लातकस्नहेवदादाय फाणितीभूतं लेहयेत् आतपपरिशुष्कं वा तमेव जीवन्तीकषायेण पित्ते कफस्थानगते मदनफलमज्जक्वाथं वा पिप्पल्यादिप्रतीवापं तच्चूर्णं वा निम्बरूपिकाकषाययोरन्यतरेण संतर्पणकफजव्याधिहरं मदनफलमज्जचूर्णं वा मधूककाश्मर्यद्रा क्षाकषायेण मदनफलविधानमुक्तम् ३
जीमूतककुसुमचूर्णं पूर्ववदेव क्षीरेण निर्वृत्तेषु क्षीरयवागूं रोमशेषु सन्तानिकां अरोमशेषु दध्युत्तरं हरितपाण्डुषु दधि तत्कषायसंसृष्टां वा सुरां कफारोचककासश्वासपाण्डुरोगयक्ष्मसु पर्यागतेषुमदनफलमज्जवदुपयोगः ४
तद्वदेव कुटजफलविधानम् ५
कृतवेधनानामप्येष एव कल्पः ६
इक्ष्वाकुकुसुमचूर्णं वा पूर्ववत् एवं क्षीरेण
कासश्वासच्छर्दिकफरोगेषूपयोगः ७
धामार्गवस्यापि मदनफलमज्जवदुपयोगः विशेषतस्तु गरगुल्मोदरकासश्वासश्लेष्मामयेषु वायौच कफस्थानगते ८
कृतवेधनफलपिप्पलीनां वमनद्र व्यकषायपरिपीतानां बहुशश्चूर्णमुत्पलादिषुदत्तमाघ्रातं वामयति तत्त्वनवबद्धदोषेषु यवागूमाकण्ठात्पीतवत्सु च विदध्यात् वमनविरेचनशिरोविरेचनद्र व्याण्येवं वा प्रधानतमानि भवन्ति ९
भवतश्चात्र
वमनद्र व्ययोगाणां दिगियं संप्रकीर्तिता
तान् विभज्य यथाव्याधि कालशक्तिविनिश्चयात् १०
कषायैः स्वरसैः कल्कैश्चूर्णैरपि च बुद्धिमान्
पेयलेह्याद्यभोज्येषु वमनान्युपकल्पयेत् ११
इति सुश्रुतसंहितायां सूत्रस्थाने वमनद्र व्यविकल्पविज्ञानीयो
नाम त्रिचत्वारिंशत्तमोऽध्यायः ४३

चतुश्चत्वारिंशत्तमोऽध्यायः
अथातो विरेचनद्र व्यविकल्पविज्ञानीयमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
अरुणाभं त्रिवृन्मूलं श्रेष्ठं मूलविरेचने
प्रधानं तिल्वकस्त्वक्षु फलेष्वपि हरीतकी ३
तैलेष्वेरण्डजं तैलं स्वरसे कारवेल्लिका
सुधापयः पयःसूक्तमिति प्राधान्यसंग्रहः
तेषां विधानं वक्ष्यामि यथावदनुपूर्वशः ४
वैरेचनद्र व्यरसानुपीतं मूलं महत्त्रैवृतमस्तदोषम्
चूर्णीकृतं सैन्धवनागराढ्यमम्लैः पिबेन्मारुतरोगजुष्टः ५
इक्षोर्विकारैर्मधुरै रसैस्तत् पैत्ते गदे क्षीरयुतं पिबेच्च
गुडूच्यरिष्टत्रिफलारसेन सव्योषमूत्रं कफजे पिबेत्तत् ६
त्रिवर्णकत्र्यूषणयुक्तमेतद्गुडेन लिह्यादनवेन चूर्णम्
प्रस्थे च तन्मूलरसस्य दत्वा तन्मूलकल्कं कुडवप्रमाणम् ७
कर्षोन्मिते सैन्धवनागरे च विपाच्य कल्कीकृतमेतदद्यात्
तत्कल्कभागः समहौषधार्धः ससैन्धवो मूत्रयुतश्च पेयः ८
समास्त्रिवृन्नागरकाभयाः स्युर्भागार्धकं पूगफलं सुपक्वम्
विडङ्गसारो मरिचं सदारु योगः ससिन्धूद्भवमूत्रयुक्तः ९
विरेचनद्र व्यभवं तु चूर्णं रसेन तेषां भिषजा विमृद्य
तन्मूलसिद्धेन च सर्पिषाऽक्त सेव्यं तदाज्ये गुटिकीकृतं च १०
गुडे च पाकाभिमुखे निधाय चूर्णीकृतं सम्यगिदं विपाच्य
शीतं त्रिजाताक्तमथो विमृद्य योगानुरूपा गुटिकाः प्रयोज्याः ११
वैरेकीयद्र व्यचूर्णस्य भागं सिद्धं सार्धं क्वाथभागैश्चतुर्भिः
आमृद्गीयात् सर्पिषा तच्छृतेन तत्क्वाथोष्मस्वेदितं सामितं च १२
पाकप्राप्ते फाणिते चूर्णितं तत् क्षिप्तं पक्वं चावतार्य प्रयत्नात्
शीतीभूता मोदका हृद्यगन्धाः कार्यास्त्वेते भक्ष्यकल्पाः समासात् १३
रसेन तेषां परिभाव्य मुद्गान् यूषः ससिन्धूद्भवसर्पिरिष्टः
वैरेचनेऽन्यैरपि वैदलैः स्यादेवं विदध्याद्वमनौषधैश्च १४
भित्त्वा द्विधेक्षुं परिलिप्य कल्कैस्त्रिभण्डिजातैः प्रतिबध्य रज्ज्वा
पक्वं च सम्यक् पुटपाकयुक्त्या खादेत्तु तं पित्तगदी सुशीतम् १५
सिताजगन्धात्वक्क्षीरीविदारीत्रिवृतः समाः
लिह्यान्मधुघृताभ्यां तु तृड्दाहज्वरशान्तये १६
शर्कराक्षौद्र संयुक्तं त्रिवृच्चूर्णावचूर्णितम्
रेचनं सुकुमाराणां त्वक्पत्रमरिचांशकम् १७
पचेल्लेहं सिताक्षौद्र पलार्धकुडवान्वितम्
त्रिवृच्चूर्णयुतं शीतं पित्तघ्नं तद्विरेचनम् १८
त्रिवृच्छ्यामाक्षारशुण्ठीपिप्पलीर्मधुनाऽप्नुयात्
सर्वश्लेष्मविकाराणां श्रेष्ठमेतद्विरेचनम् १९
बीजाढ्यपथ्याकाश्मर्यधात्रीदाडिमकोलजान्
तैलभृष्टान् रसानम्लफलैरावाप्य साधयेत् २०
घनीभूतं त्रिसौगन्ध्यत्रिवृत्क्षौद्र समन्वितम्
लेह्यमेतत्कफप्रायैः सुकुमारैर्विरेचनम् २१
नीलीतुल्यं त्वगेलं च तैस्त्रिवृत्ससितोपला
चूर्णं संतर्पणं क्षौद्र फलाम्लं सन्निपातनुत् २२
त्रिवृच्छ्यामासिताकृष्णात्रिफलामाक्षिकैः समैः
मोदकाः सन्निपातोर्ध्वरक्तपित्तज्वरापहाः २३
त्रिवृद्भागास्त्रयः प्रोक्तास्त्रिफला तत्समा तथा
क्षारकृष्णाविडङ्गानि संचूर्ण्य मधुसर्पिषा २४
लिह्याद्गुडेन गुटिकाः कृत्वा वाऽप्यथ भक्षयेत्
कफवातकृतान् गुल्मान् प्लीहोदरहलीमकान् २५
हन्त्यन्यानपि चाप्येतन्निरपायं विरेचनम्
चूर्णं श्यामा त्रिवृन्नीली कट्वी मुस्ता दुरालभा २६
चव्येन्द्र बीजं त्रिफला सर्पिर्मांसरसाम्बुभिः
पीतं विरेचनं तद्धि रूक्षाणामपि शस्यते २७
वैरेचनिकनिःक्वाथभागाः शीतास्त्रयो मताः
द्वौ फाणितस्य तच्चापि पुनरग्नावधिश्रयेत् २८
तत् साधुसिद्धं विज्ञाय शीतं कृत्वा निधापयेत्
कलसे कृतसंस्कारे विभज्यर्तू हिमाहिमौ २९
मासादूर्ध्वं जातरसं मधुगन्धं वरासवम्
पिबेदसावेव विधिः क्षारमूत्रासवेष्वपि ३०
वैरेचनिकमूलानां क्वाथे माषान् सुभावितान्
सुधौतांस्तत्कषायेण शालीनां चापि तण्डुलान् ३१
अवक्षुद्यैकतः पिण्डान् कृत्वा शुष्कान् सुचूर्णितान्
शालितण्डुलचूर्णं च तत्कषायोष्मसाधितम् ३२
तस्य पिष्टस्य भागांस्त्रीन् किण्वभागविमिश्रितान्
मण्डोदकार्थे क्वाथं च दद्यात्तत्सर्वमेकतः ३३
निदध्यात्कलसे तां तु सुरां जातरसां पिबेत्
एष एव सुराकल्पो वमनेष्वपि कीर्तितः ३४
मूलानि त्रिवृदादीनां प्रथमस्य गणस्य च
महतः पञ्चमूलस्य मूर्वाशार्ङ्गष्टयोरपि ३५
सुधां हैमवतीं चैव त्रिफलातिविषे वचाम्
संहृत्यैतानि भागौ द्वौ कारयेदेकमेतयोः ३६
कुर्यान्निःक्वाथमेकस्मिन्नेकस्मिंश्चूर्णमेव तु
क्षुण्णांस्तस्मिंस्तु निःक्वाथे भावयेद्बहुशो यवान् ३७
शुष्काणां मृदुभृष्टानां तेषां भागास्त्रयो मताः
चतुर्थं भागमावाप्य चूर्णानामत्र कीर्तितम् ३८
प्रक्षिप्य कलसे सम्यक् ततस्तं तदनन्तरम्
तेषामेव कषायेण शीतलेन सुयोजितम् ३९
पूर्ववत् सन्निदध्यात्तु ज्ञेयं सौवीरकं हि तत्
पूर्वोक्तं वर्गमाहृत्य द्विधा कृत्वैकमेतयोः ४०
भागं संक्षुद्य संसृज्य यवैः स्थाल्यामधिश्रयेत्
अजशृङ्ग्याः कषायेण तमभ्यासिच्य साधयेत् ४१
सुसिद्धांश्चावतार्यैतानौषधिभ्यो विवेचयेत्
विमृद्य सतुषान् सम्यक् ततस्तान् पूर्ववन्मितान् ४२
पूर्वोक्तौषधभागस्य चूर्णं दत्त्वा तु पूर्ववत्
तेनैव सह यूषेण कलसे पूर्ववत् क्षिपेत् ४३
ज्ञात्वा जातरसं चापि तत्तुषोदकमादिशेत्
तुषाम्बुसौवीरकयोर्विधिरेष प्रकीर्तितः ४४
षड्रात्रात् सप्तरात्राद्वा ते च पेये प्रकीर्तिते
वैरेचनेषु सर्वेषु त्रिवृन्मूलविधिः स्मृतः ४५
दन्तीद्र वन्त्योर्मूलानि विशेषान्मृत्कुशान्तरे
पिप्पलीक्षौद्र युक्तानि स्विन्नान्युद्धृत्य शोषयेत् ४६
ततस्त्रिवृद्विधानेन योजयेच्छ्लेष्मपित्तयोः
तयोः कल्ककषायाभ्यां चक्रतैलं विपाचयेत् ४७
सर्पिश्च पक्वं वीसर्पकक्षादाहालजीर्जयेत्
मेहगुल्मानिलश्लेष्मविबन्धांस्तैलमेव च ४८
चतुःस्नेहं शकृच्छुक्रवातसंरोधजा रुजः
दन्तीद्र वन्तीमरिचकनकाह्वयवासकैः ४९
विश्वभेषजमृद्वीकाचित्रकैर्मूत्रभावितम्
सप्ताहं सर्पिषा चूर्णं योज्यमेतद्विरेचनम् ५०
जीर्णे संतर्पणं क्षौद्रं पित्तश्लेष्मरुजापहम्
अजीर्णपार्श्वरुक्पाण्डुप्लीहोदरनिबर्हणम् ५१
गुडस्याष्टपले पथ्या विंशतिः स्युः पलं पलम्
दन्तीचित्रकयोः कर्षौ पिप्पलीत्रिवृतोर्दश ५२
कृत्वैतान्मोदकानेकं दशमे दशमेऽहनि
ततः खादेदुष्णतोयसेवी निर्यन्त्रणास्त्विमे ५३
दोषघ्ना ग्रहणीपाण्डुरोगार्शःकुष्ठनाशनाः
व्योषं त्रिजातकं मुस्ता विडङ्गामलके तथा ५४
नवैतानि समांशानि त्रिवृदष्टगुणानि वै
श्लक्ष्णचूर्णीकृतानीह दन्तीभागद्वयं तथा ५५
सिर्वाणि चूर्णितानीह गालितानि विमिश्रयेत्
षड्भिश्च शर्कराभागैरीषत्सैन्धवमाक्षिकैः ५६
पिण्डितं भक्षयित्वा तु ततः शीताम्बु पाययेत्
बस्तिरुक्तृड्ज्वरच्छर्दिशोषपाण्डुभ्रमापहम् ५७
निर्यन्त्रणमिदं सर्वविषघ्नं तु विरेचनम्
त्रिवृदष्टकसंज्ञोऽय प्रशस्तः पित्तरोगिणाम् ५८
भक्ष्यः क्षीरानुपानो वा पित्तश्लेष्मातुरैर्नरैः
भक्ष्यरूपसधर्मत्वादाढ्येष्वेव विधीयते ५९
तिल्वकस्य त्वचं बाह्यामन्तर्वल्कविवर्जिताम्
चूर्णयित्वा तु द्वौ भागौ तत्कषायेण गालयेत् ६०
तृतीयं भावितं तेन भागं शुष्कं तु भावितम्
दशमूलीकषायेण त्रिवृद्वत्संप्रयोजयेत् ६१
विधानं त्वक्षु निर्दिष्टं फलानामथ वक्ष्यते
हरीतक्याः फलं त्वस्थिविमुक्तं दोषवर्जितम् ६२
योज्यं त्रिवृद्विधानेन सर्वव्याधिनिबर्हणम्
रसायनं परं मेध्यं दुष्टान्तर्व्रणशोधनम् ६३
हरीतकी विडङ्गानि सैन्धवं नागरं त्रिवृत्
मरिचानि च तत्सर्वं गोमूत्रेण विरेचनम् ६४
हरीतकी भद्र दारु कुष्ठं पूगफलं तथा
सैन्धवं सृङ्गवेरं च गोमूत्रेण विरेचनम् ६५
नीलिनीफलचूर्णं तु नागराभययोस्तथा
लिह्याद्गुडेन सलिलं पश्चादुष्णं पिबेन्नरः ६६
पिप्पल्यादिकषायेण पिबेत्पिष्टां हरीतकीम्
सैन्धवोपहितां सद्य एष योगो विरेचयेत् ६७
हरीतकी भक्ष्यमाणा नागरेण गुडेन वा
सैन्धवोपहिता वाऽपि सातत्येनाग्निदीपनी ६८
वातानुलोमनी वृष्या चेन्द्रि याणां प्रसादनी
संतर्पणकृतान् रोगान् प्रायो हन्ति हरीतकी ६९
शीतमामलकं रूक्षं पित्तमेदःकफापहम्
बिभीतकमनुष्णं तु कफपित्तनिबर्हणम् ७०
त्रीण्यप्यम्लकषायाणि सतिक्तमधुराणि च
त्रिफला सर्वरोगघ्नी त्रिभागघृतमूर्च्छिता ७१
वयसः स्थापनं चापि कुर्यात् संततसेविता
हरीतकीविधानेन फलान्येवं प्रयोजयेत् ७२
विरेचनानि सर्वाणि विशेषाच्चतुरङ्गुलात्
फलं काले समुद्धृत्य सिकतायां निधापयेत् ७३
सप्ताहमातपे शुष्कमतो मज्जानमुद्धरेत्
तैलं ग्राह्यं जले पक्त्वा तिलवद्वा प्रपीड्य च ७४
तस्योपयोगो बालानां यावद्वर्षाणि द्वादश
लिह्यादेरण्डतैलेन कुष्ठत्रिकटुकान्वितम् ७५
सुखोदकं चानुपिबेदेष योगो विरेचयेत्
एरण्डतैलं त्रिफलाक्वाथेन त्रिगुणेन तु ७६
युक्तं पीतं तथा क्षीररसाभ्यां तु विरेचयेत्
बालवृद्धक्षतक्षीणंसुकुमारेषु योजितम् ७७
फलानां विधिरुद्दिष्टः क्षीराणां शृणु शुश्रुत
विरेचनानां तीक्ष्णानां पयः सौधं परं मतम् ७८
अज्ञप्रयुक्तं तद्धन्ति विषवत् कर्मविभ्रमात्
विजानता प्रयुक्तं तु महान्तमपि संचयम् ७९
भिनत्त्याश्वेव दोषाणां रोगान् हन्ति च दुस्तरान्
महत्याः पञ्चमूल्यास्तु बृहत्योश्चैकशः पृथक् ८०
कषायैः समभागं तु तदङ्गारेषु शोषितम्
अम्लादिभिः पूर्ववत्तु प्रयोज्यं कोलसंमितम् ८१
महावृक्षपयः पीतैर्यवागूस्तण्डुलैः कृता
पीता विरेचयत्याशु गुडेनोत्कारिका कृता ८२
लेहो वा साधितः सम्यक् स्नुहीक्षीरपयोघृतैः
भावितास्तुस्नुहीक्षीरे पिप्पल्यो लवणान्विताः ८३
चूर्णं काम्पिल्लकं वाऽपि तत्पीतं गुटिकीकृतम्
सप्तला शङ्खिनी दन्ती त्रिवृदारग्वधं गवाम् ८४
मूत्रेणाप्लाव्य सप्ताहं स्नुहीक्षीरे ततः परम्
कीर्णं तेनैव चूर्णेन माल्यं वसनमेव च ८५
आघ्रायावृत्य वा सम्यङ्मृदुकोष्ठो विरिच्यते
क्षीरत्वक्फलमूलानां विधानैः परिकीर्तितैः
अवेक्ष्य सम्यग्रोगादीन् यथावदुपयोजयेत् ८६
त्रिवृच्छाणा मितास्तिस्रस्तिस्रश्च त्रिफलात्वचः
विडङ्गपिप्पलीक्षारशाणास्तिस्रश्च चूर्णिताः ८७
लिह्यात् सर्पिर्मधुभ्यां च मोदकं वा गुडेन वा
भक्षयेन्निष्परीहारमेतच्छ्रेष्ठं विरेचनम् ८८
गुल्मं प्लीहोदरं कासं हलीमकमरोचकम्
कफवातकृतांश्चान्यान् व्याधीनेतद्व्यपोहति ८९
घृतेषु तैलेषु पयःसु चापि मद्येषु मूत्रेषु तथा रसेषु
भक्ष्यान्नलेह्येषु च तेषु तेषु विरेचनान्यग्रमतिर्विदध्यात् ९०
क्षीरं रसः कल्कमथो कषायः शृतश्च शीतश्च तथैव चूर्णम्
कल्पाः षडेते खलु भेषजानां यथोत्तरं ते लघवः प्रदिष्टाः ९१
इति श्रीसुश्रुतसंहितायां सूत्रस्थाने विरेचनद्र व्यविकल्पविज्ञानीयो
नाम चतुश्चत्वारिंशोऽध्यायः ४४

पञ्चचत्वारिंशत्तमोऽध्यायः
अथातो द्र वद्र व्यविधिमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
पानीयमान्तरीक्षमनिर्देश्यरसममृतं जीवनं तर्पणं धारणमाश्वासजननं श्रमक्लमपिपासामदमूर्च्छातन्द्रा निद्रा दाहप्रशमनमेकान्ततः पथ्यतमं च ३
तदेवावनिपतितमन्यतमं रसमुपलभते स्थानविशेषान्नदीनदसरस्तडागवापीकूपचुण्टीप्रस्रवणोद्भिदवि किरकेदारपल्वलादिषु स्थानेष्ववस्थितमिति ४
तत्र लोहितकपिलपाण्डुनीलपीतशुक्लेष्ववनिप्रदेशेषु मधुराम्ललवणकटुतिक्तकषायाणि यथासङ्ख्यमुदकानि संभवन्ति इत्येके भाषन्ते ५
तत्तु न सम्यक् पृथिव्यादीनामन्योन्यानुप्रवेशकृतः सलिलरसो भवत्युत्कर्षापकर्षेण तत्र स्वलक्षणभूयिष्ठायां भूमावम्लं लवणं च अम्बुगुणभूयिष्ठायां मधुरं तेजोगुणभूयिष्ठायां कटुकं तिक्तं च वायुगुणभूयिष्ठायां कषायम् आकाशगुणभूयिष्ठायामव्यक्तरसम् अव्यक्तं ह्याकाशमित्यतः तत् प्रधानम् व्यक्तरसत्वात् तत्पेयमान्तरीक्षालाभे ६
तत्रान्तरीक्षं चतुर्विधम् तद्यथाधारं कारं तौषारं हैममिति तेषां धारं प्रधानं लघुत्वात् तत् पुनर्द्विविधंगाङ्गं सामुद्रं चेति तत्र गाङ्गमाश्वयुजे मासि प्रायशो वर्षति तयोर्द्वयोरपि परीक्षणं कुर्वीत शाल्योदनपिण्डमकुथितमविदग्धं रजतभाजनोपहितं वर्षति देवे बहिष्कुर्वीत स यदि मुहूर्तं स्थितस्तादृश एव भवति तदा गाङ्गं पततीत्यवगन्तव्यं वर्णान्यत्वे सिक्थप्रक्लेदे च सामुद्र मिति विद्यात् तन्नोपादेयम् सामुद्र मप्याश्वयुजे मासि गृहीतं गाङ्गवद्भवति गाङ्गं पुनः प्रधानं तदुपाददीताश्वयुजे मासि शुचिशुक्लविततपटैकदेशच्युतमथवा हर्म्यतलपरिभ्रष्टमन्यैर्वा शुचिभिर्भाजनैर्गृहीतं सौवर्णे राजते मृन्मये वा पात्रे निदध्यात् तत् सर्वकालमुपयुञ्जीत तस्यालाभे भौमम् तच्चाकाशगुण बहुलम् तत् पुनः सप्तविधम् तद्यथाकौपं नादेयं सारसं ताडागं प्रास्रवणम् औद्भिदं चौण्ट्यमिति ७
तत्र वर्षास्वान्तरिक्षमौद्भिदं वा सेवेत महागुणत्वात्शरदि सर्वं प्रसन्नत्वात् हेमन्ते सारसं ताडागं वावसन्ते कौपं प्रास्रवणं वा ग्रीष्मेऽप्येवं प्रावृषि चौण्ट्यमनभिवृष्टं सर्वं चेति ८
कीटमूत्रपुरीषाण्डशवकोथप्रदूषितम्
तृणपर्णोत्करयुतं कलुषं विषसंयुतम् ९
योऽवगाहेत वर्षासु पिबेद्वाऽपि नवं जलम्
स बाह्याभ्यन्तरान् रोगान् प्राप्नुयात् क्षिप्रमेव तु १०
तत्र यत् पङ्कशैवलहठतृणपद्मपत्रप्रभृतिभिरवच्छन्नं रविशशिकिरणानि लैनाभिजुष्टं गन्धवर्णरसोपसृष्टं तद्व्यापन्नमिति विद्यात् तस्य स्पर्शरूपरसगन्धवीर्यविपाकदोषाः षट् संभवन्ति तत्र खरता पैच्छिल्यमौष्ण्यं दन्तग्राहिता च स्पर्शदोषः पङ्कसिकताशैवालबहुवर्णता रूपदोषः व्यक्तरसता रसदोषः अनिष्टगन्धता गन्धदोषाः यदुपयुक्तं तृष्णागौरवशूलकफप्रसेकानापादयति स वीर्यदोषः यदुपयुक्तं चिराद्विपच्यते विष्टम्भयति वा स विपाकदोष इति त एते आन्तरिक्षे न सन्ति ११
व्यापन्नस्य चाग्निक्वथनं सूर्यातपप्रतापनं तप्तायः पिण्डसिकतालोष्ट्राणां वा निर्वापणं प्रसादनं च कर्तव्यं नागचम्पकोत्पलपाटलापुष्पप्रभृतिभिश्चाधिवासनमिति १२
सौवर्णे राजते ताम्रे कांस्ये मणिमयेऽपि वा
पुष्पावतंसं भौमे वा सुगन्धि सलिलं पिबेत् १३
व्यापन्नं वर्जयेन्नित्यं तोयं यच्चाप्यनार्तवम्
दोषसंजननं ह्येतन्नाददीताहितं तु तत् १४
व्यापन्नमुदकं यस्तु पिबतीहाप्रसादितम्
श्वयथुं पाण्डुरोगं च त्वग्दोषमविपाकताम् १५
श्वासकासप्रतिश्यायशूलगुल्मोदराणि च
अन्यान्वा विषमान्रोगान्प्राप्नुयादचिरेण सः १६
तत्र सप्त कलुषस्य प्रसादनानि भवन्ति तद्यथाकतकगोमे
दकबिसग्रन्थिशैवालमूलवस्त्राणि मुक्तामणिश्चेति १७
पञ्च निक्षेपणानि भवन्ति तद्यथाफलकं त्र्यष्टकं
मुञ्जवलय उदकमञ्चिका शिक्यं चेति १८
सप्त शीतीकरणानि भवन्ति तद्यथाप्रवातस्थापनम्
उदकप्रक्षेपणं यष्टिकाभ्रामणं व्यजनं वस्त्रोद्धरणं
वालुकाप्रक्षेपणं शिक्यावलम्बनं चेति १९
निर्गन्धमव्यक्तरसं तृष्णाघ्नं शुचि शीतलम्
अच्छं लघु च हृद्यं च तोयं गुणवदुच्यते २०
तत्र नद्यः पश्चिमाभिमुखाः पथ्याः लघूदकत्वात् पूर्वाभिमुखास्तु न प्रशस्यन्ते गुरूदकत्वात् दक्षिणाभिमुखा नातिदोषलाः साधारणत्वात् तत्र सह्यप्रभवाः कुष्ठं जनयन्ति विन्ध्यप्रभवाः कुष्ठं पाण्डुरोगं च मलयप्रभवाः कृमीन् महेन्द्र प्रभवाः श्लीपदोदराणि हिमवत्प्रभवा हृद्रो गश्वयथुशिरोरोगश्लीपदगलगण्डान् प्राच्यावन्त्या अपरावन्त्याश्चार्शांस्युपजन यन्ति पारियात्रप्रभवाः पथ्याबलारोग्यकर्य इति २१
नद्यः शीघ्रवहा लघ्व्यः प्रोक्ता याश्चामलोदकाः
गुर्व्यः शैवालसंछन्नाः कलुषा मन्दगाश्च याः २२
प्रायेण नद्यो मरुषु सतिक्ता लवणान्विताः
लघ्व्यः समधुराश्चैव पौरुषेया बले हिताः २३
तत्र सर्वेषामेव भौमानां ग्रहणं प्रत्यूषसि तत्र ह्यमलत्वं शैत्यं चाधिकं भवति स एव चापां परो गुण इति २४
दिवार्ककिरणैर्जुष्टं निशायामिन्दुरश्मिभिः
अरूक्षमनभिष्यन्दि तत्तुल्यं गगनाम्बुना २५
गगनाम्बु त्रिदोषघ्नं गृहीतं यत् सुभाजने
बल्यं रसायनं मेध्यं पात्रापेक्षि ततः परम् २६
रक्षोघ्नं शीतलं ह्लादि ज्वरदाहविषापहम्
चन्द्र कान्तोद्भवं वारि पित्तघ्नं विमलं स्मृतम् २७
मूर्च्छापित्तोष्णदाहेषु विषे रक्ते मदात्यये
भ्रमक्लमपरीतेषु तमके वमथौ तथा २८
ऊर्ध्वगे रक्तपित्ते च शीतमम्भः प्रशस्यते
पार्श्वशूले प्रतिश्याये वातरोगे गलग्रहे २९
आध्माने स्तिमिते कोष्ठे सद्यःशुद्धे नवज्वरे
हिक्कायां स्नेहपीते च शीताम्बु परिवर्जयेत् ३०
नादेयं वातलं रूक्षं दीपनं लघु लेखनम्
तदभिष्यन्दि मधुरं सान्द्रं गुरु कफावहम् ३१
तृष्णाघ्नं सारसं बल्यं कषायं मधुरं लघु
ताडागं वातलं स्वादु कषायं कटुपाकि च ३२
वातश्लेष्महरं वाप्यं सक्षारं कटु पित्तलम्
सक्षारं पित्तलं कौपं श्लेष्मघ्नं दीपनं लघु ३३
चौण्ट्यमग्निकरं रूक्षं मधुरं कफकृन्न च
कफघ्नं दीपनं हृद्यं लघु प्रस्रवणोद्भवम् ३४
मधुरं पित्तशमनमविदाह्यौद्भिदं स्मृतम्
वैकिरं कटु सक्षारं श्लेष्मघ्नं लघु दीपनम् ३५
कैदारं मधुरं प्रोक्तं विपाके गुरु दोषलम्
तद्वत्पाल्वलमुद्दिष्टं विशेषाद्दोषलं तु तत् ३६
सामुद्र मुदकं विस्रं लवणं सर्वदोषकृत्
अनेकदोषमानूपं वार्यभिष्यन्दि गर्हितम् ३७
एभिर्दोषैरसंयुक्तं निरवद्यं तु जाङ्गलम्
पाकेऽविदाहि तृष्णाघ्नं प्रशस्तं प्रीतिवर्धनम् ३८
दीपनं स्वादु शीतं च तोयं साधारणं लघु
कफमेदोऽनिलामघ्नं दीपनं बस्तिशोधनम् ३९
श्वासकासज्वरहरं पथ्यमुष्णोदकं सदा
यत् क्वाथ्यमानं निर्वेगं निष्फेनं निर्मलं लघु ४०
चतुर्भागावशेषं तु तत्तोयं गुणवत् स्मृतम्
न च पर्युषितं देयं कदाचिद्वारि जानता ४१
अम्लीभूतं कफोत्क्लेदि न हितं तत् पिपासवे
मद्यपानात्समुद्भूते रोगे पित्तोत्थिते तथा ४२
सन्निपातसमुत्थे च शृतशीतं प्रशस्यते
स्निग्धं स्वादु हिमं हृद्यं दीपनं बस्तिशोधनम् ४३
वृष्यं पित्तपिपासाघ्नं नालिकेरोदकं गुरु
दाहातीसारपित्तासृङ्मूर्च्छामद्यविषार्तिषु ४४
शृतशीतं जलं शस्तं तृष्णाच्छर्दिभ्रमेषु च
अरोचके प्रतिश्याये प्रसेके श्वयथौ क्षये ४५
मन्देऽग्नावुदरे कुष्ठे ज्वरे नेत्रामये तथा
व्रणे च मधुमेहे च पानीयं मन्दमाचरेत् ४६
इति जलवर्गः
अथ क्षीरवर्गः
गव्यमाजं तथा चौष्ट्रमाविकं माहिषं च यत्
अश्वायाश्चैव नार्याश्च करेणूनां च यत्पयः ४७
तत्त्वनेकौषधिरसप्रसादं प्राणदं गुरु मधुरं पिच्छिलं शीतं स्निग्धं श्लक्ष्णं सरं मृदु सर्वप्राणभृतां तस्मात् सात्म्यं क्षीरमिहोच्यते ४८
तत्र सर्वमेव क्षीरं प्राणिनामप्रतिषिद्धं जातिसात्म्यात् वातपित्तशोणित मानसेष्वपि विकारेष्वविरुद्धं जीर्णज्वरकासश्वासशोषक्षयगुल्मोन्मादोदरमूर्च्छा-भ्रममददाहपिपासाहृद्बस्तिदोषपाणडुरोगग्रहणीदोषार्शः शूलोदावर्तातिसार-प्रवाहिकायोनिरोगगर्भास्रावरक्तपित्तश्रमक्लमहरं पाप्मापहं बल्यं वृष्यं वाजीकरणं रसायनं मेध्यं वयःस्थापनमायुष्यं जीवनं बृंहणं संधानं वमनविरेचनास्थापनं तुल्यगुणत्वाच्चौजसो वर्धनं बालवृद्धक्षतक्षीणानां क्षुद्व्ययवायव्यायामकर्शितानां च पथ्यतमम् ४९
अल्पाभिष्यन्दि गोक्षीरं स्निग्धं गुरु रसायनम्
रक्तपित्तहरं शीतं मधुरं रसपाकयोः ५०
जीवनीयं तथा वातपित्तघ्नं परमं स्मृतम्
गव्यतुल्यगुणं त्वाजं विशेषाच्छोषिणां हितम् ५१
दीपनं लघु संग्राहि श्वासकासास्रपित्तनुत्
अजानामल्पकायत्वात् कटुतिक्तनिषेवणात् ५२
नात्यम्बुपानाद्व्यायामात् सर्वव्याधिहरं पयः
रूक्षोष्णं लवणं किंचिदौष्ट्रं स्वादुरसं लघु ५३
शोफगुल्मोदरार्शोघ्नं कृमिकुष्ठविषापहम्
आविकं मधुरं स्निग्धं गुरु पित्तकफावहम् ५४
पथ्यं केवलवातेषु कासे चानिलसंभवे
महाभिष्यन्दि मधुरं माहिषं वह्निनाशनम् ५५
निद्रा करं शीततरं गव्यात् स्निग्धतरं गुरु
उष्णमैकशफं बल्यं शाखावातहरं पयः ५६
मधुराम्लरसं रूक्षं लवणानुरसं लघु
नार्यास्तु मधुरं स्तन्यं कषायानुरसं हिमम् ५७
नस्याश्च्योतनयोः पथ्यं जीवनं लघु दीपनम्
हस्तिन्या मधुरं वृष्यं कषायानुरसं गुरु ५८
स्निग्धं स्थैर्यकरं शीतं चक्षुष्यं बलवर्धनम्
प्रायः प्राभातिकं क्षीरं गुरु विष्टम्भि शीतलम् ५९
रात्र्याः सोमगुणत्वाच्च व्यायामाभावतस्तथा
दिवाकराभितप्तानां व्यायामानिलसेवनात् ६०
श्रमघ्नं वातनुच्चैव चक्षुष्यं चापराह्णिकम्
पयोऽभिष्यन्दि गुर्वामं प्रायशः परिकीर्तितम् ६१
तदेवोक्तं लघुतरमनभिष्यन्दि वै शृतम्
वर्जयित्वा स्त्रियाः स्तन्यमाममेव हि तद्धितम् ६२
धारोष्णं गुणवत् क्षीरं विपरीतमतोऽन्यथा
तदेवातिशृतं शीतं गुरु बृंहणमुच्यते ६३
अनिष्टगन्धमम्लं च विवर्णं विरसं च यत्
वर्ज्यं सलवणं क्षीरं यच्च विग्रथितं भवेत् ६४
इति क्षीरवर्गः
अथ दधिवर्गः
दधि तु मधुरमम्लमत्यम्लं चेति तत्कषायानुरसंस्निग्धमुष्णं पीनसविषम ज्वरातिसारारोचकमूत्रकृच्छ्रकार्श्यापहं वृष्यं प्राणकरं मङ्गल्यं च ६५
महाभिष्यन्दि मधुरं कफमेदोविवर्धनम्
कफपित्तकृदम्लं स्यादत्यम्लं रक्तदूषणम् ६६
विदाहि सृष्टविण्मूत्रं मन्दजातं त्रिदोषकृत्
स्निग्धं विपाके मधुरं दीपनं बलवर्धनम् ६७
वातापहं पवित्रं च दधि गव्यं रुचिप्रदम्
दध्याजं कफपित्तघ्नं लघु वातक्षयापहम् ६८
दुर्नामश्वासकासेषु हितमग्नेश्च दीपनम्
विपाके मधुरं वृष्यं वातपित्तप्रसादनम् ६९
बलासवर्धनं स्निग्धं विशेषाद्दधि माहिषम्
विपाके कटु सक्षारं गुरु भेद्यौष्ट्रिकं दधि ७०
वातमर्शांसि कुष्ठानि कृमीन् हन्त्युदराणि च
कोपनं कफवातानां दुर्नाम्नां चाविकं दधि ७१
रसे पाके च मधुरमत्यभिष्यन्दि दोषलम्
दीपनीयमचक्षुष्यं वाडवं दधि वातलम् ७२
रूक्षमुष्णं कषायं च कफमूत्रापहं च तत्
स्निग्धं विपाके मधुरं बल्यं संतर्पणं गुरु ७३
चक्षुष्यमग्र्यं दोषघ्नं दधि नार्या गुणोत्तरम्
लघु पाके बलासघ्नं वीर्योष्णं पक्तिनाशनम् ७४
कषायानुरसं नाग्या दधि वर्चोविवर्धनम्
दधीन्युक्तानि यानीह गव्यादीनि पृथक् पृथक् ७५
विज्ञेयमेवं सर्वेषु गव्यमेव गुणोत्तरम्
वातघ्नं कफकृत् स्निग्धं बृंहणं नातिपित्तकृत् ७६
कुर्याद्भक्ताभिलाषं च दधि यत् सुपरिस्रुतम्
शृतात् क्षीरात्तु यज्जातां गुणवद्दधि तत् स्मृतम् ७७
वातपित्तहरं रुच्यं धात्वग्निबलवर्धनम्
दध्नः सरो गुरुर्वृष्यो विज्ञेयोऽनिलनाशनः ७८
वह्नेर्विधमनश्चापि कफशुक्रविवर्धनः
दधि त्वसारं रूक्षं च ग्राहि विष्टम्भि वातलम् ७९
दीपनीयं लघुतरं सकषायं रुचिप्रदम्
शरद्ग्रीष्मवसन्तेषु प्रायशो दधि गर्हितम् ८०
हेमन्ते शिशिरे चैव वर्षासु दधि शस्यते
तृष्णाक्लमहरं मस्तु लघु स्रोतोविशोधनम् ८१
अम्लं कषायं मधुरमवृष्यं कफवातनुत्
प्रह्लादनं प्रीणनं च भिनत्त्याशु मलं च तत्
बलमावहते क्षिप्रं भक्तच्छन्दं करोति च ८२
स्वाद्वम्लमत्यम्लकमन्दजातं तथा शृतक्षीरभवं सरश्च
असारमेवं दधि सप्तधाऽस्मिन् वर्गे स्मृता मस्तुगुणास्तथैव ८३
इति दधिवर्गः
अथ तक्रवर्गः
तक्रं तु मधुरमम्लं कषायानुरसमुष्णवीर्यं लघु रूक्षमग्निदीपनं गरशोफातिसारग्रहणीपाण्डुरोगार्शः प्लीहगुल्मारोचकविषमज्वरतृष्णाच्छर्दिप्रसेकशूलमेदः श्लेष्मानिलहरं मधुरविपाकं हृद्यं मूत्रकृच्छ्रस्नहेव्यापत्प्रशमनमवृष्यं च ८४
मन्थनादिपृथग्भूतस्नेहमर्धोदकं च यत्
नातिसान्द्र द्र वं तक्रं स्वाद्वम्लं तुवरं रसे
यत्तु सस्नेहमजलं मथितं घोलमुच्यते ८५
नैव तक्रं क्षते दद्यान्नोष्णकाले न दुर्बले
न मूर्च्छाभ्रमदाहेषु न रोगे रक्तपैत्तिके ८६
शीतकालेऽग्निमान्द्ये च कफोत्थेष्वामयेषु च
मार्गावरोधे दुष्टे च वायौ तक्रं प्रशस्यते ८७
तत् पुनर्मधुरं श्लेष्मप्रकोपणं पित्तप्रशमनं च
अम्लं वातघ्नं पित्तकरं च ८८
वातेऽम्ल सैन्धवोपेतं स्वादु पित्ते सशर्करम्
पिबेत्तक्रं कफे चापि व्योषक्षारसमन्वितम् ८९
ग्राहिणी वातला रूक्षा दुर्जरा तक्रकूर्चिका
तक्राल्लघुतरो मण्डः कूर्चिकादधितक्रजः ९०
गुरुः किलाटोऽनिलहा पुंस्त्वनिद्रा प्रदः स्मृतः
मधुरौ बृंहणौ वृष्यौ तद्वत्पीयूषमोरटौ ९१
नवनीतं पुनः सद्यस्कं लघु सुकुमारं मधुरं कषायमीषदम्लं शीतलं मेध्यं दीपनं हृद्यं संग्राहि पित्तानिलहरं वृष्यमविदाहि क्षयकासव्रणशोषार्शोऽदितापहं चिरोत्थितं गुरु कफमेदोविवर्धनं बलकरं बृंहणं शोषघ्नं विशेषेण बालानां प्रशस्यते ९२
क्षीरोत्थं पुनर्नवनीतमुत्कृष्टस्नेहमाधुर्यमतिशीतं सौकुमार्यकरं चक्षुष्यं संग्राहि रक्तपित्तनेत्ररोगहरं प्रसादनं च ९३
संतानिका पुनर्वातघ्नी तर्पणी वृष्या बल्या स्निग्धा रुच्या मधुरा मधुरविपाका रक्तपित्तप्रसादनीगुर्वी च ९४
विकल्प एष दध्यादिः श्रेष्ठो गव्योऽभिवर्णितः
विकल्पानवशिष्टांस्तु क्षीरवीर्यात्समादिशेत् ९५
इति तक्रवर्गः
अथ घृतम्
घृतं तु मधुरं सौम्यं मृदुशीतवीर्यमनभिष्यन्दिस्नेहनमुदावर्तोन्मादापस्मार-शूलज्वरानाहवातपित्तप्रशमनमग्निदीपनं स्मृतिमतिमेधाकान्तिस्वरलावण्य-सौकुमार्यौजस्तेजोबलकरमायुष्यं वृष्यं मेध्यं वयःस्थापनं गुरु चक्षुष्यं श्लेष्माभिवर्धनं पाप्मालक्ष्मीप्रशमनं विषहरं रक्षोघ्नं च ९६
विपाके मधुरं शीतं वातपित्तबिषापहम्
चक्षुष्यमग्र्यं बल्यं च गव्यं सर्पिर्गुणोत्तरम् ९७
आजं घृतं दीपनीयं चक्षुष्यं बलवर्धनम्
कासे श्वासे क्षये चापि पथ्यं पाके च तल्लघु ९८
मधुरं रक्तपित्तघ्नं गुरु पाके कफावहम्
वातपित्तप्रशमनं सुशीतं माहिषं घृतम् ९९
औष्ट्रं कटु घृतं पाके शोफक्रिमिविषापहम्
दीपनं कफवातघ्नं कुष्ठगुल्मोदरापहम् १००
पाके लघ्वाविकं सर्पिर्न च पित्तप्रकोपणम्
कफेऽनिले योनिदोषे शोषे कम्पे च तद्धितम् १०१
पाके लघूष्णवीर्यं च कषायं कफनाशनम्
दीपनं बद्धमूत्रं च विद्यादैकशफं घृतम् १०२
चक्षुष्यमग्र्यं स्त्रीणां तु सर्पिः स्यादमृतोपमम्
वृद्धिं करोति देहाग्न्योर्लघुपाकं विषापहम् १०३
कषायं बद्धविण्मूत्रं तिक्तमग्निकरं लघु
हन्ति कारेणवं सर्पिः कफकुष्ठविषक्रिमीन् १०४
क्षीरघृतं पुनः संग्राहि रक्तपित्तभ्रममूर्च्छाप्रशमनं नेत्ररोगहितं च १०५
सर्पिर्मण्डस्तु मधुरः सरो योनिश्रोत्राक्षिशिरसां शूलघ्नो बस्तिनस्याक्षिपूरणेषूपदिश्यते १०६
सर्पिः पुराणं सरं कटुविपाकं त्रिदोषापहं मूर्च्छामदोन्मादोदरज्वरगरशोषापस्मारयोनिश्रोत्राक्षिशिर शूलघ्नं दीपनं बस्तिनस्यपूरणेषूपदिश्यते १०७
भवति चात्रपुराणं तिमिरश्वासपीनसज्वरकासनुत्
मूर्च्छाकुष्ठविषोन्मादग्रहापस्मारनाशनम् १०८
एकादशशतं चैव वत्सरानुषितं घृतम्
रक्षोघ्नं कुम्भसर्पिः स्यात् परतस्तु महाघृतम् १०९
पेयं महाघृतं भूतैः कफघ्नं पवनाधिकैः
बल्यं पवित्रं मेध्यं च विशेषात्तिमिरापहम् ११०
सर्वभूतहरं चैव घृतमेतत् प्रशस्यते १११
इति घृतवर्गः
अथ तैलानि
तैलं त्वाग्नेयमुष्णं तीक्ष्णं मधुरं मधुरविपाकं बृंहणं प्रीणनं व्यवायि सूक्ष्मं विशदं गुरु सरं विकासि वृष्यं त्वक् प्रसादनं मेधामार्दवमांसस्थैर्यवर्णबलकरं चक्षुष्यं बद्धमूत्रं लेखनं तिक्तकषायानुरसं पाचनमनिलबलासक्षयकरं क्रिमिघ्नमशितपित्तजननं योनिशिरः कर्णशूलप्रशमनं गर्भाशयशोधनं च तथा छिन्नभिन्नविद्धोत्पिष्टच्युतमथितक्षतपिच्चितभग्न स्फुटितक्षाराग्निदग्धविश्लि-ष्टदारिताभिहतदुर्भग्नमृगव्यालविदष्टप्रभृतिषु च परिषेकाभ्यङ्गावगाहादिषु तिलतैलं प्रशस्यते ११२
तद्बस्तिषु च पानेषु नस्ये कर्णाक्षिपूरणे
अन्नपानविधौ चापि प्रयोज्यं वातशान्तये ११३
एरण्डतैलं मधुरमुष्णं तीक्ष्णं दीपनं कटु कषायानुरसं सूक्ष्मं स्रोतोविशोधनं त्वच्यं वृष्यं मधुरविपाकं वयःस्थापनं योनिशुक्रविशोधनमारोग्य मेधाकान्तिस्मृतिबलकरं वातकफहरमधोभागदोषहरं च ११४
निम्बातसीकुसुम्भमूलकजीमूतकवृक्षककृतवेधनार्ककम्पिल्लकहस्तिकर्ण पृथ्वीकापीलुकरञ्जेङ्गुदीशिग्रुसर्षपसुवर्चलाविडङ्गज्योतिष्मतीफलतैलानि तीक्ष्णानि लघून्युष्णवीर्याणि कटूनि कटुविपाकानि सराण्यनिलकफकृमिकुष्ठप्रमेहशिरोरोगापहराणि चेति ११५
वातघ्नं मधुरं तेषु क्षौमं तैलं बलापहम्
कटुपाकमचक्षुष्यं स्निग्धोष्णं गुरुपित्तलम् ११६
कृमिघ्नं सार्षपं तैलं कण्डूकुष्ठापहं लघु
कफमेदोनिलहरं लेखनं कटु दीपनम् ११७
कृमिघ्नमिङ्गुदीतैलमीषत्तिक्तं तथा लघु
कुष्ठामयकृमिहरं दृष्टिशुक्रबलापहम् ११८
विपाके कटुकं तैलं कौसुम्भं सर्वदोषकृत्
रक्तपित्तकरं तीक्ष्णमचक्षुष्यं विदाहि च ११९
किराततिक्तकातिमुक्तकबिभीतकनालिकेरकोलाक्षोडजीवन्तीप्रियालकर्बुदा-रसूर्यवल्लीत्रपुसैर्वारुककर्कारुकूष्माण्डप्रभृतीनां तैलानि मधुराणि मधुरविपाकानि वातपित्तप्रशमनानि शीतवीर्याण्यभिष्यन्दीनि सृष्टमूत्राण्यग्निसादनानि चेति १२०
मधूककाश्मर्यपलाशतैलानि मधुरकषायाणि कफपित्तप्रशमनानि १२१
तुवरकभल्लातकतैले उष्णे मधुरकषाये तिक्तानुरसे वातकफकुष्ठमेदोमेहकृमिप्रशमने उभयतोभागदोषहरे च १२२
सरलदेवदारुशिंशपागुरुगण्डीरसारस्नेहास्तिक्तकटुकषाया दुष्टव्रणशोधनाः कृमिकफकुष्ठानिलहराश्च १२३
तुम्बीकोशम्रदन्तीद्र वन्तीश्यामासप्तलानीलिकाकम्पिल्ल कशङ्खिनी स्नेहास्तिक्तकटुकषाया अधोभागदोषहराः कृमिकफकुष्ठानिलहरा दुष्टव्रणशोधनाश्च १२४
यवतिक्तातैलं सर्वदोषप्रशमनमीषत्तिक्तमग्निदीपनं लेखनं मेध्यं पथ्यं च १२५
एकैषिकातैलं मधुरमतिशीतं पित्तहरमनिलप्रकोपणं श्लेष्माभिवर्धनं च १२६
सहकारतैलमीषत्तिक्तमतिसुगन्धि वातकफहरं रूक्षं मधुरकषायं रसवन्नातिपित्तकरं च १२७
फलोद्भवानि तैलानि यान्युक्तानीह कानिचित्
गुणान् कर्म च विज्ञाय फलानीव विनिर्दिशेत् १२८
यावन्तः स्थावराः स्नेहाः समासात्परिकीर्तिताः
सर्वे तैलगुणा ज्ञेयाः सर्वे चानिलनाशनाः १२९
सर्वेभ्यस्त्विह तैलेभ्यस्तिलतैलं विशिष्यते
निष्पत्तेस्तद्गुणत्वाच्च तैलत्वमितरेष्वपि १३०
ग्राम्यानूपौदकानां च वसामेदोमज्जानो गुरूष्णमधुरा वातघ्नाः जाङ्गलैकशफक्रव्यादादीनां लघुशीतकषाया रक्तपित्तघ्नाः प्रतुदविष्किराणां श्लेष्मघ्नाः तत्र घृततैलवसामेदोमज्जानो यथोत्तरं गुरुविपाका वातहराश्च १३१
इति तैलवर्गः
अथ मधुवर्गः
मधु तु मधुरं कषायानुरसं रूक्षं शीतमग्निदीपनं वर्ण्यं स्वर्यं लघु सुकुमारं लेखनं हृद्यं वाजीकरणं सन्धानं शोधनं रोपणं सिंग्राहि चक्षुष्यं प्रसादनं सूक्ष्ममार्गानुसारि पित्तश्लेष्ममेदोमेहहिक्काश्वासकासातिसारच्छर्दितृष्णाकृ-मिविषप्रशमनं ह्लादि त्रिदोषप्रशमनं च तत्तुलघुत्वात् कफघ्नं पैच्छिल्यान्माधुर्यात् कषायभावाच्च वातपित्तघ्नम् १३२
पौत्तिकं भ्रामरं क्षौद्रं माक्षिकं छात्रमेव च
आर्घ्यमौद्दालकं दालमित्यष्टौ मधुजातयः १३३
विशेषात्पौत्तिकं तेषु रूक्षोष्णं सविषान्वयात्
वातासृक्पित्तकृच्छेदि विदाहि मदकृन्मधु १३४
पैच्छिल्यात् स्वादुभूयस्त्वाद्भ्रामरं गुरुसंज्ञितम्
क्षौद्रं विशेषतो ज्ञेयं शीतलं लघु लेखनम् १३५
तस्माल्लघुतरं रूक्षं माक्षिकं प्रवरं स्मृतम्
श्वासादिषु च रोगेषु प्रशस्तं तद्विशेषतः १३६
स्वादुपाकं गुरु हिमं पिच्छिलं रक्तपित्तजित्
श्वित्रमेहकृमिघ्नं च विद्याच्छात्रं गुणोत्तरम् १३७
आर्घ्यं मध्वतिचक्षुष्यं कफपित्तहरं परम्
कषायं कटु पाके च बल्यं तिक्तमवातकृत् १३८
औद्दालकं रुचिकरं स्वर्यं कुष्ठविषापहम्
कषायमम्लमुष्णं च पित्तकृत् कटुपाकि च १३९
छर्दिमेहप्रशमनं मधु रूक्षं दलोद्भवम्
बृंहणीयं मधु नवं नातिश्लेष्महरं समम् १४०
मेदःस्थौल्यापहं ग्राहि पुराणमतिलेखनम्
दोषत्रयहरं पक्वमाममम्लं त्रिदोषकृत् १४१
तद्युक्तं विविधैर्योगैर्निहन्यादामयान् बहून्
नानाद्र व्यात्मकत्वाच्च योगवाहि परं मधु १४२
तत्तु नानाद्र व्यरसगुणवीर्यविपाकविरुद्धानां पुष्प
रसानां मक्षिकासंभवत्वाच्चानुष्णोपचारम् १४३
उष्णैर्विरुध्यते सर्वं विषान्वयतया मधु
उष्णार्तमुष्णैरुष्णे वा तन्निहन्ति यथा विषम् १४४
तत्सौकुमार्याच्च तथैव शैत्यान्नानौषधीनां रससंभवाच्च
उष्णैर्विरुध्येत विशेषतश्च तथाऽन्तरीक्षेण जलेन चापि १४५
उष्णेन मधु संयुक्तं वमनेष्ववचारितम्
अपाकादनवस्थानान्न विरुध्येत पूर्ववत् १४६
मध्वामात्परतस्त्वन्यदामं कष्टं न विद्यते
विरुद्धोपक्रमत्वात्तत् सर्वं हन्ति यथा विषम् १४७
इति मधुवर्गः
अथेक्षुवर्गः
इक्षवो मधुरा मधुरविपाका गुरवः शीताः स्निग्धा बल्या वृष्या मूत्रला रक्तपित्तप्रशमनाः कृमिकफकराश्चेति ते चानेकविधाः तद्यथा १४८
पौण्ड्रको भीरुकश्चैव वंशकः श्वेतपोरकः
कान्तारस्तापसेक्षुश्च काष्ठेक्षुः सूचिपत्रकः १४९
नैपालो दीर्घपत्रश्च नीलपोरोऽथ कोशकृत्
इत्येता जातयः स्थौल्याद् गुणान् वक्ष्याम्यतः परम् १५०
सुशीतो मधुरः स्निग्धो बृंहणः श्लेष्मलः सरः
अविदाही गुरुर्वृष्यः पौण्ड्रको भीरुकस्तथा १५१
आभ्यां तुल्यगुणः किंचित्सक्षारो वंशको मतः
वंशवच्छ्वेतपोरस्तु किंचिदुष्णः स वातहा १५२
कान्तारतापसाविक्षू वंशकानुगतौ मतौ
एवंगुणस्तु काष्ठेक्षुः स तु वातप्रकोपणः १५३
सूचीपत्रो नीलपोरौ नैपालो दीर्घपत्रकः
वातलाः कफपित्तघ्नाः सकषाया विदाहिनः १५४
कोशकारो गुरुः शीतो रक्तपित्तक्षयापहः
अतीव मधुरो मूले मध्ये मधुर एव तु १५५
अग्रेष्वक्षिषु विज्ञेय इक्षूणां लवणो रसः १५६
अविदाही कफकरो वातपित्तनिवारणः
वक्त्रप्रह्लादनो वृष्यो दन्तनिष्पीडितो रसः १५७
गुरुर्विदाही विष्टम्भी यान्त्रिकस्तु प्रकीर्तितः
पक्वोगुरुःसरःस्निग्धः सतीक्ष्णः कफवातनुत् १५८
फाणितं गुरु मधुरमभिष्यन्दि बृंहणमवृष्यं त्रिदोषकृच्च १५९
गुडः सक्षारमधुरो नातिशीतः स्निग्धो मूत्ररक्तशोधनो नाति पित्तजिद्वातघ्नो मेदःकृमिकफकरो बल्यो वृष्यश्च १६०
पित्तघ्नो मधुरः शुद्धो वातघ्नोऽसृक्प्रसादनः
सपुराणोऽधिकगुणो गुडः पथ्यतमः स्मृतः १६१
मत्स्यण्डिकाखण्डशर्करा विमलजाता उत्तरोत्तरं शीताः स्निग्धाः गुरुतरा मधुरतरा वृष्या रक्तपित्तप्रशमनास्तृष्णाप्रशमनाश्च १६२
यथा यथैषां वैमल्यं मधुरत्वं तथा तथा
स्नेहगौरवशैत्यानि सरत्वं च तथा तथा १६३
यो यो मत्स्यण्डिकाखण्डशर्कराणां स्वको गुणः
तेन तेनैव निर्देश्यस्तेषां विस्रावणो गुणः १६४
सारस्थिता सुविमला निःक्षारा च यथा यथा
तथा गुणवती सर्वा विज्ञेया शर्करा बुधैः १६५
मधुशर्करा पुनश्छर्द्यतीसारहरी रूक्षा छेदनी प्रसादनी कषायमधुरा मधुरविपाका च १६६
यवासशर्करा मधुरकषाया तिक्तानुरसा श्लेष्महरी सरा चेति १६७
यावत्यः शर्कराः प्रोक्ताः सर्वा दाहप्रणाशनाः
रक्तपित्तप्रशमनाश्छर्दिमूर्च्छातृषापहाः १६८
रूक्षं मधूकपुष्पोत्थं फाणितं वातपित्तकृत्
कफघ्नं मधुरं पाके कषायं बस्तिदूषणम् १६९
इतीक्षुवर्गः
अथ मद्यवर्गः
सर्वं पित्तकरं मद्यमम्लं रोचनदीपनम्
भेदनं कफवातघ्नं हृद्यं बस्तिविशोधनम् १७०
पाके लघु विदाह्युष्णं तीक्ष्णमिन्द्रि यबोधनम्
विकासि सृष्टविण्मूत्रं शृणु तस्य विशेषणम् १७१
मार्द्वीकमविदाहित्वान्मधुरान्वयतस्तथा
रक्तपित्तेऽपि सततं बुधैर्न प्रतिषिध्यते १७२
मधुरं तद्धि रूक्षं च कषायानुरसं लघु
लघुपाकि सरं शोषविषमज्वरनाशनम् १७३
मार्द्वीकाल्पान्तरं किंचित् खार्जूरं वातकोपनम्
तदेव विशदं रुच्यं कफघ्नं कर्शनं लघु १७४
कषायमधुरं हृद्यं सुगन्धीन्द्रि यबोधनम्
कासार्शोग्रहणीदोषमूत्राघातानिलापहा १७५
स्तन्यरक्तक्षयहिता सुरा बृंहणदीपनी
कासार्शोग्रहणीश्वासप्रतिश्यायविनाशनी १७६
श्वेता मूत्रकफस्तन्यरक्तमांसकरी सुरा
छर्द्यरोचकहृत्कुक्षितोदशूलप्रमर्दनी १७७
प्रसन्ना कफवातार्शोविबन्धानाहनाशनी
पित्तलाऽल्पकफा रूक्षा यवैर्वातप्रकोपणी १७८
विष्टम्भिनी सुरा गुर्वी श्लेष्मलं तु मधूलकम्
रूक्षा नातिकफा वृष्या पाचनी चाक्षिकी स्मृता १७९
त्रिदोषो भेद्यवृष्यश्च कोहलो वदनप्रियः
ग्राह्युष्णो जगलः पक्ता रूक्षस्तृट्कफशोफकृत् १८०
हृद्यः प्रवाहिकाटोपदुर्नामानिलशोषहृत्
बक्कसो हृतसारत्वाद्विष्टम्भी वातकोपनः १८१
दीपनः सृष्टविण्मूत्रो विशदोऽल्पमदो गुरुः
कषायो मधुरः शीधुर्गौडः पाचनदीपनः १८२
शार्करो मधुरो रुच्यो दीपनो बस्तिशोधनः
वातघ्नो मधुरः पाके हृद्य इन्द्रि यबोधनः १८३
तद्वत् पक्वरसः शीधुर्बलवर्णकरः सरः
शोफघ्नो दीपनो हृद्यो रुच्यः श्लेष्मार्शसां हितः १८४
कर्शनः शीतरसिकः श्वयथूदरनाशनः
वर्णकृज्जरणः स्वर्यो विबन्धघ्नोऽशसां हितः १८५
आक्षिकः पाण्डुरोगघ्नो व्रण्यः संग्राहको लघुः
कषायमधुरः शीधुः पित्तघ्नोऽसृक्प्रसादनः १८६
जाम्बवो बद्धनिस्यन्दस्तुवरो वातकोपनः
तीक्ष्णः सुरासवो हृद्यो मूत्रलः कफवातनुत् १८७
मुखप्रियः स्थिरमदो विज्ञेयोऽनिलनाशनः
लघुर्मध्वासवश्छेदी मेहकुष्ठविषापहः १८८
तिक्तः कषायः शोफघ्नस्तीक्ष्णः स्वादुरवातकृत्
तीक्ष्णः कषायो मदकृद्दुर्नामकफगुल्महृत् १८९
कृमिमेदोनिलहरो मैरेयो मधुरो गुरुः
बल्यः पित्तहरो वर्ण्यो हृद्यश्चेक्षुरसासवः १९०
शीधुर्मधूकपुष्पोत्थो विहाह्यग्निबलप्रदः
रूक्षः कषायः कफहृद्वातपित्तप्रकोपणः १९१
निर्दिशेद्र सतश्चान्यान् कन्दमूलफलासवान्
नवं मद्यमभिष्यन्दि गुरु वातादिकोपनम् १९२
अनिष्टगन्धि विरसमहृद्यं च विदाहि च
सुगन्धि दीपनं हृद्यं रोचिष्णु कृमिनाशनम् १९३
स्फुटस्रोतस्करं जीर्णं लघु वातकफापहम्
अरिष्टो द्र व्यसंयोगसंस्कारादधिको गुणैः १९४
बहुदोषहरश्चैव दोषाणां शमनश्च सः
दीपनः कफवातघ्नः सरः पित्ताविरोधनः १९५
शूलाध्मानोदरप्लीहज्वराजीर्णार्शसां हितः
पिप्पल्यादिकृतो गुल्मकफरोगहरः स्मृतः १९६
चिकित्सितेषु वक्ष्यन्तेऽरिष्टा रोगहराः पृथक्
अरिष्टासवशीधूनां गुणान् कर्माणि चादिशेत् १९७
बुद्ध्या यथास्वं संस्कारमवेक्ष्य कुशलो भिषक्
सान्द्रं विदाहि दुर्गन्धं विरसं कृमिलं गुरु १९८
अहृद्यं तरुणं तीक्ष्णमुष्णं दुर्भाजनस्थितम्
अल्पौषधं पर्युषितमत्यच्छं पिच्छिलं च यत् १९९
तद्वर्ज्यं सर्वथा मद्यं किंचिच्छेषं च यद्भवेत्
तत्र यत् स्तोकसम्भारं तरुणं पिच्छिलं गुरु २००
कफप्रकोपि तन्मद्यं दुर्जरं च विशेषतः
पित्तप्रकोपि बहलं तीक्ष्णमुष्णं विदाहि च २०१
अहृद्यं पेलवं पूति कृमिलं विरसं च यत्
तथा पर्युषितं चापि विद्यादनिलकोपनम् २०२
सर्वदोषैरुपेतं तु सर्वदोषप्रकोपणम्
चिरस्थितं जातरसं दीपनं कफवातजित् २०३
रुच्यं प्रसन्नं सुरभि मद्यं सेव्यं मदावहम्
तस्यानेकप्रकारस्य मद्यस्य रसवीर्यतः २०४
सौक्ष्म्यादौष्ण्याच्च तैक्ष्ण्याच्च विकासित्वाच्च वह्निना
समेत्य हृदयं प्राप्य धमनीरूर्ध्वमागतम्
विचाल्येन्द्रि यचेतांसि वीर्यं मदयतेऽचिरात् २०
चिरेण श्लैष्मिके पुंसि पानतो जायते मदः
अचिराद्वातिके दृष्टः पैत्तिके शीघ्रमेव च २०६
सात्त्विके शौचदाक्षिण्यहर्षमण्डनलालसः
गीताध्ययनसौभाग्यसुरतोत्साहकृन्मदः २०७
राजसे दुःखशीलत्वमात्मत्यागं ससाहसम्
कलहं सानुबन्धं तु करोति पुरुषे मदः २०८
अशौचनिद्रा मात्सर्यागम्यागमनलोलताः
असत्यभाषणं चापि कुर्याद्धि तामसे मदः २०९
रक्तपित्तकरं शुक्तं छेदनं भुक्तपाचनम्
वैस्वर्यं जरणं श्लेष्मपाण्डुक्रिमिहरं लघु २१०
तीक्ष्णोष्णं मूत्रलं हृद्यं कफघ्नं कटुपाकि च
तद्वत्तदासुतं सर्वं रोचनं च विशेषतः २११
गौडानि रसशुक्तानि मधुशुक्तानि यानि च
यथापूर्वं गुरुतराण्यभिष्यन्दकराणि च २१२
तुषाम्बु दीपनं हृद्यं हृत्पाण्डुकृमिरोगनुत्
ग्रहण्यर्शोविकारघ्नं भेदि सौवीरकं तथा २१३
धान्याम्लं धान्ययोनित्वाज्जीवनं दाहनाशनम्
स्पर्शात् पानात्तु पवनकफतृष्णाहरं लघु २१४
तैक्ष्ण्याच्च निर्हरेदाशु कफं गण्डूषधारणात्
मुखवैरस्यदौर्गन्ध्यमलशोषक्लमापहम् २१५
दीपनं जरणं भेदि हितमास्थापनेषु च
समुद्र माश्रितानां च जनानां सात्म्यमुच्यते २१६
इति मद्यवर्गः
अथ मूत्राणि
मूत्राणि गोमहिष्यजाविगजहयखरोष्ट्राणां तीक्ष्णान्युष्णानि कटूनि तिक्तानि लवणानुरसानि लघूनि शोधनानि कफवातकृतिमेदोविषगुल्मार्शउदरकुष्ठशोफारोचकपाण्डुरोगहराणि हृद्यआनि दीपनानि च सामान्यतः २१७
भवतश्चात्र
तत् सर्वं कटु तीक्ष्णोष्णं लवणानुरसं लघु
शोधनं कफवातघ्नं कृमिमेदोविषापहम् २१८
अर्शोजठरगुल्मघ्नं शोफारोचकनाशनम्
पाण्डुरोगहरं भेदि हृद्यं दीपनपाचनम् २१९
गोमूत्रं कटु तीक्ष्णोष्णं सक्षारत्वान्न वातलम्
लघ्वग्निदीपनं मेध्यं पित्तलं कफवातनुत् २२०
शूलगुल्मोदरानाहविरेका स्थापनादिषु
मूत्रप्रयोगसाध्येषु गव्यं मूत्रं प्रयोजयेत् २२१
दुर्नामोदरशूलेषु कुष्ठमेहाविशुद्धिषु
आनाहशोफगुल्मेषु पाण्डुरोगे च माहिषम् २२२
कासश्वासापहं शोफकामलापाण्डुरोगनुत्
कटुतिक्तान्वितं छागमीषन्मारुतकोपनम् २२३
कासप्लीहोदरश्वासशोषवर्चोग्रहे हितम्
सक्षारं तिक्तकटुकमुष्णं वातघ्नमाविकम् २२४
दीपनं कटु तीक्ष्णोष्णं वातचेतोविकारनुत्
आश्वं कफहरं मूत्रं कृमिदद्रुषु शस्यते २२५
सतिक्तं लवणं भेदि वातघ्नं पित्तकोपनम्
तीक्ष्णं क्षारे किलासे च नागं मूत्रं प्रयोजयेत् २२६
गरचेतोविकारघ्नं तीक्ष्णं ग्रहणिरोगनुत्
दीपनं गार्दभं मूत्रं कृमिवातकफापहम् २२७
शोफकुष्ठोदरोन्मादमारुत क्रिमिनाशनम्
अर्शोघ्नं कारभं मूत्रं मानुषं च विषापहम् २२८
द्र वद्र व्याणि सर्वाणि समासात् कीर्तितानि तु
कालदेशविभागज्ञो नृपतेर्दातुमर्हति २२९
इति श्रीसुश्रुतसंहितायां सूत्रस्थाने द्र वद्र व्यविज्ञानीयो नाम पञ्चचत्वारिंशोऽध्यायः ४५

षट्चत्वारिंशत्तमोऽध्यायः
अथातोऽन्नपानविधिमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
धन्वन्तरिमभिवाद्य सुश्रुत उवाचप्रागभिहितः प्राणिनां पुनर्मूलमाहारो बलवर्णौजसां च स षट्सु रसेष्वायत्तः रसाः पुनर्द्रव्याश्रयिणः द्रव्यरसगुणवीर्यविपाकनिमित्ते च क्षयवृद्धी दोषाणां साम्यं च ब्रह्मादेरपि च लोकस्याहारः स्थित्युत्पत्तिविनाशहेतुः आहारादेवाभिवृद्धिर्बलमारोग्यं वर्णेन्द्रि यप्रसादश्च तथा ह्याहारवैषम्यादस्वास्थ्यां तस्याशितपीतलीढखा दितस्य नानाद्र व्यात्मकस्यानेकविधविकल्पस्यानेकविधप्रभावस्य पृथक् पृथग्द्र व्यरसगुणवीर्यविपाककर्माणीच्छामि ज्ञातुं न ह्यनवबुद्धस्वभावा भिषजः स्वस्थानुवृत्तिं रोगनिग्रहणं च कर्तुं समर्थाः आहारायत्ताश्च सर्वप्राणिनो यस्मात्तस्मादन्नपानविधिमुपदिशतु मे भगवानित्युक्तः प्रोवाच भग वान् धन्वन्तरिःअथ खलु वत्स सुश्रुत यथाप्रश्नमुच्यमानमुपधारयस्व ३
तत्र लोहितशालिकलमकर्दमकपाण्डुकसुगन्धकशकुनाहृतपुष्पाण्डकपुण्ड-रीकमहाशालिशीतभीरुकरोध्रपुष्पकदीर्घशूककाञ्चनकमहिषमहाशूक हायन-कदूषकमहादूषकप्रभृतयः शालयः ४
मधुरा वीर्यतः शीता लघुपाका बलावहाः
पित्तघ्नाल्पानिलकफाः स्निग्धा बद्धाल्पवर्चसः ५
तेषां लोहितकः श्रेष्ठो दोषघ्नः शुक्रमूत्रलः
चक्षुष्यो वर्णबलकृत् स्वर्यो हृद्यस्तृषापहः ६
व्रण्यो ज्वरहरश्चैव सर्वदोषविषापहः
तस्मादल्पान्तरगुणाः क्रमशः शालयोऽवराः ७
षष्टिककाङ्गुकमुकुन्दकपीतकप्रमोदककाकलकासनपुष्पकमहाषष्टिकचूर्णककुर-वककेदारप्रभृतयः षष्टिकाः ८
रसे पाके च मधुराः शमना वातपित्तयोः
शालीनां च गुणैस्तुल्या बृंहणाः कफशुक्रलाः ९
षष्टिकः प्रवरस्तेषां कषायानुरसो लघुः
मृदुः स्निग्धस्त्रिदोषघ्नः स्थैर्यकृद्बलवर्धनः १०
विपाके मधुरो ग्राही तुल्यो लोहितशालिभिः
शेषास्त्वल्पान्तरास्तस्मात् षष्टिकाः क्रमशो गुणैः ११
कृष्णव्रीहिशालामुखजतुमुखनन्दीमुखलावाक्षकत्वरि
तककुक्कुटाण्डकपारावतकपाटलप्रभृतयो व्रीहयः १२
कषायमधुराः पाकेऽमधुरा वीर्यतोऽहिमाः
अल्पाभिष्यन्दिनस्तुल्याः षष्टिकैर्बद्धवर्चसः १३
कृष्णव्रीहिर्वरस्तेषां कषायानुरसो लघुः
तस्मादल्पान्तरगुणाः क्रमशो व्रीहयोऽपरे १४
दग्धायामवनौ जाताः शालयो लघुपाकिनः
कषाया बद्धविण्मूत्रा रूक्षाः श्लेष्मापकर्षणाः १५
स्थलजाः कफपित्तघ्नाः कषायाः कटुकान्वयाः
किंचित्सतिक्तमधुराः पवनानलवर्धनाः १६
कैदारा मधुरा वृष्या बल्याः पित्तनिबर्हणाः
ईषत्कषायाल्पमला गुरवः कफशुक्रलाः १७
रोप्यातिरोप्या लघवः शीघ्रपाका गुणोत्तराः
अदाहिनो दोषहरा बल्या मूत्रविवर्धनाः १८
शालयश्छिन्नरूढा ये रूक्षास्ते बद्धवर्चसः
तिक्ताः कषायाः पित्तघ्नालघुपाकाः कफापहाः १९
विस्तरेणायमुद्दिष्टः शालिवर्गो हिताहितः
इति शालिवर्गः
अथ कुधान्यवर्गः
तद्वत् कुधान्यमुद्गादिमाषादीनां च वक्ष्यते २०
कोरदूषकश्यामाकनीवारशान्तनुवरकोद्दालकप्रियङ्गुमधूलिकानन्दी मुखीकुरु विन्दगवेधुकसरबरुक तोदयिपिर्णीमुकुन्दकवेणुयवप्रभृतयः कुधान्यविशेषाः २१
उष्णाः कषायमधुरा रूक्षाः कटुविपाकिनः
श्लेष्मघ्ना बद्धनिस्यन्दा वातपित्तप्रकोपणाः २२
कषायमधुरस्तेषां शीतः पित्तापहः स्मृतः
कोद्र वश्च सनीवारः श्यामाकश्च सशान्तनुः २३
कृष्णा रक्ताश्च पीताश्च श्वेताश्चैव प्रियङ्गवः
यथोत्तरं प्रधानाः स्यू रूक्षाः कफहराः स्मृताः २४
मधूली मधुरा शीता स्निग्धा नन्दीमुखी तथा
विशोषी तत्र भूयिष्ठं वरुकः समुकुन्दकः २५
रूक्षा वेणुयवा ज्ञेया वीर्योष्णा कटुपाकिनः
बद्धमूत्राः कफहराः कषाया वातकोपनाः २६
मुद्गवनमुद्गकलायमकुष्ठमसूरमङ्गल्यचणकसतीनत्रिपुटकहरेण्वाढकीप्रभृतयो वैदलाः २७
कषायमधुराः शीताः कटुपाका मरुत्कराः
बद्धमूत्रपुरीषाश्च पित्तश्लेष्महरास्तथा २८
नात्यर्थं वातलास्तेषु मुद्गा दृष्टिप्रसादनाः
प्रधाना हरितास्तत्र वन्या मुद्गसमाः स्मृताः २९
विपाके मधुराः प्रोक्ता मसूरा बद्धवर्चसः
मकुष्ठकाः कृमिकराः कलायाः प्रचुरानिलाः ३०
आढकी कफपित्तघ्नी नातिवातप्रकोपणी
वातलाः शीतमधुराः सकषाया विरूक्षणाः ३१
कफशोणितपित्तघ्नाश्चणकाः पुंस्त्वनाशनाः
त एव घृतसंयुक्तास्त्रिदोषशमनाः परम् ३२
हरेणवः सतीनाश्च विज्ञेया बद्धवर्चसः
ऋते मुद्गमसूराभ्यामन्ये त्वाध्मानकारकाः ३३
माषो गुरुर्भिन्नपुरीषमूत्रः स्निग्धोष्णवृष्यो मधुरोऽनिलघ्नः
संतर्पणः स्तन्यकरो विशेषाद्बलप्रदः शुक्रकफावहश्च ३४
कषायभावान्न पुरीषभेदी न मूत्रलो नैव कफस्य कर्ता
स्वादुर्विपाके मधुरोऽलसान्द्रः संतर्पणः स्तन्यरुचिप्रदश्च ३५
माषैः समानं फलमात्मगुप्तमुक्तं च काकाण्डफलं तथैव
आरण्यमाषा गुणतः प्रदिष्टा रूक्षाः कषाया अविदाहिनश्च ३६
उष्णः कुलत्थो रसतः कषायः कटुर्विपाके कफमारुतघ्नः
शुक्राश्मरीगुल्मनिषूदनश्च सांग्राहिकः पीनसकासहन्ता ३७
आनाहमेदोगुदकीलहिक्काश्वासापहः शोणितपित्तकृच्च
कफस्य हन्ता नयनामयघ्नो विशेषतो वन्यकुलत्थ उक्तः ३८
ईषत्कषायो मधुरः सतिक्तः सांग्राहिकः पित्तकरस्तथोष्णः
तिलो विपाके मधुरो बलिष्ठः स्निग्धो व्रणे लेपन एव पथ्यः ३९
दन्त्योऽग्निमेधाजननोऽल्पमूत्रस्त्वच्योऽथ केश्योऽनिलहा गुरुश्च
तिलेषु सर्वेष्वसितः प्रधानो मध्यः सितो हीनतरास्तथाऽन्ये ४०
यवः कषायो मधुरो हिमश्च कटुर्विपाके कफपित्तहारी
व्रणेषु पथ्यस्तिलवच्च नित्यं प्रबद्धमूत्रो बहुवातवर्चाः ४१
स्थैर्याग्निमेधास्वरवर्णकृच्च सपिच्छिलः स्थूलविलेखनश्च
मेदोमरुत्तृड्हरणोऽतिरूक्षः प्रसादनः शोणितपित्तयोश्च ४२
एभिर्गुणैर्हीनतरैस्तु किंचिद्विद्याद्यवेभ्योऽतियवानशेषैः
गोधूम उक्तो मधुरो गुरुश्च बल्यः स्थिरः शुक्ररुचिप्रदश्च ४३
स्निग्धोऽतिशीतोऽनिलपित्तहन्ता सन्धानकृच्छ्लेष्मकरः सरश्च
रूक्षः कषायो विषशोषशुक्रबलासदृष्टिक्षयकृद्विदाही ४४
कटुर्विपाके मधुरस्तु शिम्बः प्रभिन्नविण्मारुतपित्तलश्च
सितासिताः पीतकरक्तवर्णा भवन्ति येऽनेकविधास्तु शिम्बाः ४५
यथादितस्ते गुणतः प्रधाना ज्ञेयाः कटूष्णा रसपाकयोश्च
सहाद्वयं मूलकजाश्च शिम्बाः कुशिम्बिवल्लीप्रभवास्तु शिम्बाः ४६
ज्ञेया विपाके मधुरा रसे च बलप्रदाः पित्तनिबर्हणाश्च
विदाहवन्तश्च भृशं विरूक्षा विष्टभ्य जीर्यन्त्यनिलप्रदाश्च ४७
रुचिप्रदाश्चैव सुदुर्जराश्च सर्वे स्मृता वैदलिकास्तु शिम्बाः
कटुर्विपाके कटुकः कफघ्नो विदाहिभावादहितः कुसुम्भः ४८
उष्णाऽतसी स्वादुरसाऽनिलघ्नी पित्तोल्बणा स्यात् कटुका विपाके
पाके रसे चापि कटुः प्रदिष्टः सिद्धार्थकः शोणितपित्तकोपी ४९
तीक्ष्णोष्णरूक्षः कफमारुतघ्न स्तथागुणश्चासितसर्षपोऽपि
अनार्तवं व्याधिहतमपर्यागतमेव च
अभूमिजं नवं चापि न धान्यं गुणवत् स्मृतम् ५०
नवं धान्यमभिष्यन्दि लघु संवत्सरोषितम्
विदाहि गुरु विष्टम्भि विरूढं दृष्टिदूषणम् ५१
शाल्यादेः सर्षपान्तस्य विविधस्यास्य भागशः
कालप्रमाणसंस्कारमात्राः संपरिकीर्तिताः ५२
इति कुधान्यवर्गः
अथ मांसवर्गः
अत ऊर्ध्वं मांसवर्गानुपदेक्ष्यामः तद्यथाजलेशया आनूपा ग्राम्याः क्रव्यभुज एकशफा जाङ्गलाश्चेति षण्मांसवर्गा भवन्ति एतेषां वर्गाणामुत्तरोत्तरा प्रधानतमाः ते पुनर्द्विविधा जाङ्गला आनूपाश्चेति तत्र जाङ्गलवर्गोऽष्टविधः तद्यथाजङ्घाला विष्किराः प्रतुदा गुहाशयाः प्रसहाः पर्णमृगा बिलेशया ग्राम्याश्चेति तेषां जङ्घालविष्किरौ प्रधानतमौ ५३
तावेणहरिणर्क्षकुरङ्गकरालकृतमालशरभश्वदंष्ट्रापृषतचारुष्करमृगमातृकाप्रभृतयो जङ्घाला मृगाः कषाया मधुरा लघवो वातपित्तहरास्तीक्ष्णा हृद्या बस्तिशोधनाश्च ५४
कषायमधुरो हृद्यः पित्तासृक्कफरोगहा
संग्राही रोचनो बल्यस्तेषामेणो ज्वरापहः ५५
मधुरो मधुरः पाके दोषघ्नोऽनलदीपनः
शीतलो बद्धविण्मूत्रः सुगन्धिर्हरिणो लघुः ५६
एणः कृष्णस्तयोर्ज्ञेयो हरिणस्ताम्र उच्यते
यो न कृष्णो न ताम्रश्च कुरङ्गः सोऽभिधीयते ५७
शीताऽसृक्पित्तशमनी विज्ञेया मृगमातृका
सन्निपातक्षयश्वासकासहिक्कारुचिप्रणुत् ५८
लावतित्तिरिकपिञ्जलवर्तीरवर्तिकावर्तकनप्तृकावार्तीकच कोरकलविङ्कमयू-रक्रकरोपचक्रकुक्कुटसारङ्गशतपत्रकुतित्तिरिकुरुवाहकयवालकप्रभृतयस्त्र्या हला विष्किराः ५९
लघवः शीतमधुराः कषाया दोषनाशनाः
संग्राही दीपनश्चैव कषायमधुरो लघुः
लावः कटुविपाकश्च सन्निपाते तु पूजितः ६०
ईंषद्गुरुष्णमधुरो वृष्यो मेधाग्निवर्धनः
तित्तिरिः सर्वदोषघ्नो ग्राही वर्णप्रसादनः ६१
रक्तपित्तहरः शीतो लघुश्चापि कपिञ्जलः
कफोत्थेषु च रोगेषु मन्दवाते च शस्यते ६२
हिक्काश्वासानिलहरो विशेषाद्गौरतित्तिरिः
वातपित्तहरा वृष्या मेधाग्निबलवर्धनाः ६३
लघवः क्रकरा हृद्यास्तथा चैवोपचक्रकाः
कषायः स्वादुलवणस्त्वच्यः केश्योऽरुचौ हितः ६४
मयूरः स्वरमेधाग्निदृक्श्रोत्रेन्द्रि यदार्ढ्यकृत्
स्निग्धोष्णोऽनिलहा वृष्यः स्वेदस्वरबलावहः ६५
बृंहणः कुक्कुटो वन्यस्तद्वद्ग्राम्यो गुरुस्तु सः
वातरोगक्षयवमीविषमज्वरनाशनः ६६
कपोतपारावतभृङ्गराजपरभृतकोयष्टिककुलिङ्गगृहकुलिङ्गगोक्ष्वेडकडिण्डि-माणवकशतपत्रकमातृनिन्दकभेदाशिशुकसारिकावल्गुलीगिरिशालट्वालट्टूषक-सुगृहाखञ्जरीटहारीतदात्यूहप्रभृतयः प्रतुदाः ६७
कषायमधुरा रूक्षाः फलाहारा मरुत्कराः
पित्तश्लेष्महराः शीता बद्धमूत्राल्पवर्चसः ६८
सर्वदोषकरस्तेषां भेदाशी मलदूषकः
कषायस्वादुलवणो गुरुः काणकपोतकः ६९
रक्तपित्तप्रशमनः कषायविशदोऽपि च
विपाके मधुरश्चापि गुरुः पारावतः स्मृतः ७०
कुलिङ्गो मधुरः स्निग्धः कफशुक्रविवर्धनः
रक्तपित्तहरो वेश्मकुलिङ्गस्त्वतिशुक्रलः ७१
सिंहव्याघ्रवृकतरक्ष्वृक्षद्वीपिमार्जारशृगालमृगेर्वारुकप्रभृतयो गुहाशयाः ७२
मधुरा गुरवः स्निग्धा बल्या मारुतनाशनाः
उष्णवीर्या हिता नित्यं नेत्रगुह्यविकारिणाम् ७३
काककङ्ककुररचाषभासशशघात्युलूकचिल्लिश्येनगृध्रप्रभृतयः प्रसहाः ७४
एते सिंहादिभिः सर्वे समाना वायसादयः
रसवीर्यविपाकेषु विशेषाच्छोषिणे हिताः ७५
मद्गुमूषिकवृक्षशायिकावकुशपूतिघासवानरप्रभृतयः पर्णमृगाः ७६
मधुरा गुरवो वृष्याश्चक्षुष्याः शोषिणे हिताः
सृष्टमूत्रपुरीषाश्च कासार्शःश्वासनाशनाः ७७
श्वाविच्छल्यकगोधाशशवृषदंशलोपाकलोमशकर्णकदलीमृगप्रिंयकाजगर सर्प मूषिकनकुलमहाबभ्रुप्रभृतयो बिलेशयाः ७८
वर्चोमूत्रं संहतं कुर्युरेते वीर्ये चोष्णाः पूर्ववत् स्वादुपाकाः वातं हन्युः श्लेष्मपित्ते च कुर्युः स्निग्धाः कासश्वासकार्श्यापहाश्च ७९
कषायमधुरस्तेषां शशः पित्तकफापहः
नातिशीतलवीर्यत्वाद्वातसाधारणो मतः ८०
गोधा विपाके मधुरा कषायकटुका स्मृता
वातपित्तप्रशमनी बृंहणी बलवर्धनी ८१
शल्यकः स्वादुपित्तघ्नो लघुः शीतो विषापहः
प्रिंयको मारुते पथ्योऽजगरस्त्वर्शसां हितः ८२
दुर्नामानिलदोषघ्नाः कृमिदूषीविषापहाः
चक्षुष्या मधुराः पाके सर्पा मेधाग्निवर्धनाः ८३
दर्वीकरा दीपकाश्च तेषूक्ताः कटुपाकिनः
मधुराश्चातिचक्षुष्याः सृष्टविण्मूत्रमारुताः ८४
अश्वाश्वतरगोखरोष्ट्रबस्तोरभ्रमेदः पुच्छकप्रभृतयो ग्राम्याः ८५
ग्राम्या वातहराः सर्वे बृंहणाः कफपित्तलाः
मधुरा रसपाकाभ्यां दीपना बलवर्धनाः ८६
नातिशीतो गुरुः स्निग्धो मन्दपित्तकफः स्मृतः
छगलस्त्वनभिष्यन्दी तेषां पीनसनाशनः ८७
बृंहणं मांसमौरभ्रं पित्तश्लेष्मावहं गुरु
मेदःपुच्छोद्भवं वृष्यमौरभ्रसदृशं गुणैः ८८
श्वासकासप्रतिश्यायविषमज्वरनाशनम्
श्रमात्यग्निहितं गव्यं पवित्रमनिलापहम् ८९
औरभ्रवत्सलवणं मांसमेकशफोद्भवम्
अल्पाभिष्यन्द्ययं वर्गो जाङ्गलः समुदाहृतः ९०
दूरे जनान्तनिलया दूरे पानीयगोचराः
ये मृगाश्च विहङ्गाश्च तेऽल्पाभिष्यन्दिनो मताः ९१
अतीवासन्ननिलयाः समीपोदकगोचराः
ये मृगाश्च विहङ्गाश्च महाभिष्यन्दिनस्तु ते ९२
आनूपवर्गस्तु पञ्चविधः तद्यथाकूलचराः प्लवाः
कोषस्थाः पादिनो मत्स्याश्चेति ९३
तत्र गजगवयमहिषरुरुचमरसृमररोहितवराहखङ्गिगोकर्णकालपुच्छकोद्रन्यङ्क्वरण्य-गवयप्रभृतयः कूलचराः पशवः ९४
वातपित्तहरा वृष्या मधुरा रसपाकयोः
शीतला बलिनः स्निग्धा मूत्रलाः कफवर्धनाः ९५
विरूक्षणो लेखनश्च वीर्योष्णः पित्तदूषणः
स्वाद्वम्ललवणस्तेषां गजः श्लेष्मानिलापहः ९६
गवयस्य तु मांसं हि स्निग्धं मधुरकासजित्
विपाके मधुरं चापि व्यवायस्य तु वर्धनम् ९७
स्निग्धोष्णमधुरो वृष्यो महिषस्तर्पणो गुरुः
निद्रा पुंस्त्वबलस्तन्यवर्धनो मांसदार्ढ्यकृत् ९८
रुरोर्मांसं समधुरं कषायानुरसं स्मृतम्
वातपित्तोपशमनं गुरु शुक्रविवर्धनम् ९९
तथा चमरमांसं तु स्निग्धं मधुरकासजित्
विपाके मधुरं चापि वातपित्तप्रणाशनम् १००
सृमरस्य तु मांसं च कषायानुरसं स्मृतम्
वातपित्तोपशमनं गुरु शुक्रविवर्धनम् १०१
स्वेदनं बृंहणं वृष्यं शीतलं तर्पणं गुरु
श्रमानिलहरं स्निग्धं वाराहं बलवर्धनम् १०२
कफघ्नं खङ्गिपिशितं कषायमनिलापहम्
पित्र्यं पवित्रमायुष्यं बद्धमूत्रं विरूक्षणम् १०३
गोकर्णमांसं मधुरं स्निग्धं मृदु कफावहम्
विपाके मधुरं चापि रक्तपित्तविनाशनम् १०४
हंससारसक्रौञ्चचक्रवाककुररकादम्बकारण्डवजीवञ्जीवकबकबलाकापु-ण्डरीकप्लवशरारीमुखनन्दीमुखमद्गूत्क्रोशकाचाक्षमल्लिकाक्षशुक्लाक्षपु-ष्करशायिकाकोनालकाम्बुकुक्कुटिकामेघरावश्वेतवारलप्रभृतयः प्लवाः संघातचारिणः १०५
रक्तपित्तहराः शीताः स्निग्धा वृष्या मरुज्जितः
सृष्टमूत्रपुरीषाश्च मधुरा रसपाकयोः १०६
गुरूष्णमधुरः स्निग्धः स्वरवर्णबलप्रदः
बृंहणः शुक्रलस्तेषां हंसो वातविकारनुत् १०७
शङ्खशङ्खनकशुक्तिशम्बूकभल्लूकप्रभृतयः कोशस्थाः १०८
कूर्मकुम्भीरकर्कटककृष्णकर्कटकशिशुमारप्रभृतयः पादिनः १०९
शङ्खकूर्मादयः स्वादुरसपाका मरुन्नुदः
शीताः स्निग्धा हिताः पित्ते वर्चस्याः श्लेष्मवर्धनाः ११०
कृष्णकर्कटकस्तेषां बल्यः कोष्णोऽनिलापहः
शुक्लः सन्धानकृत् सृष्टविण्मूत्रोऽनिलपित्तहा १११
मत्स्यास्तु द्विविधा नादेयाः सामुद्रा श्च ११२
तत्र नादेयाःरोहितपाठीनपाटलाराजीववर्मिगोमत्स्य
कृष्णमत्स्यवागुञ्जारमुरलसहस्रदंष्ट्रप्रभृतयः ११३
नादेया मधुरा मत्स्या गुरवो मारुतापहाः
रक्तपित्तकराश्चोष्णा वृष्याः स्निग्धाल्पवर्चसः ११४
कषायानुरसस्तेषां शष्पशैवालभोजनः
रोहितो मारुतहरो नात्यर्थं पित्तकोपनः ११५
पाठीनः श्लेष्मलो वृष्यो निद्रा लुः पिशिताशनः
दूषयेद्र क्तपित्तं तु कुष्ठरोगं करोत्यसौ
मुरलो बृंहणो वृष्यः स्तन्यश्लेष्मकरस्तथा ११६
सरस्तडागसंभूताः स्निग्धाः स्वादुरसाः स्मृताः
महाह्रदेषु बलिनः स्वल्पेऽम्भस्यबलाः स्मृताः ११७
तिमितिमिङ्गिलकुलिशपाकमत्स्यनिरुलनन्दिवारलकमकरगर्गकरचन्द्र कमहामीनराजीवप्रभृतयः सामुद्राः ११८
सामुद्रा गुरवः स्निग्धा मधुरा नातिपित्तलाः
उष्णा वातहरा वृष्या वर्चस्याः श्लेष्मवर्धनाः ११९
बलावहा विशेषेण मांसाशित्वात् समुद्र जाः
समुद्र जेभ्यो नादेया बृंहणत्वाद्गुणोत्तराः १२०
तेषामप्यनिलघ्नत्वाच्चौण्ट्यकौप्यौ गुणोत्तरौ
स्निग्धत्वात् स्वादुपाकत्वात्तयोर्वाप्यागुणाधिकाः १२१
नादेया गुरवो मध्ये यस्मात् पुच्छास्यचारिणः
सरस्तडागजानां तु विशेषेण शिरो लघु १२२
अदूरगोचरा यस्मात्तस्मादुत्सोदपानजाः
किंचिन्मुक्त्वा शिरोदेशमत्यर्थं गुरवस्तु ते १२३
अधस्ताद्गुरवो ज्ञेया मत्स्याः सागरसंभवाः
उरोविचरणात्तेषां पूर्वमङ्गं लघु स्मृतम् १२४
इत्यानूपो महाष्यन्दी मांसवर्ग उदीरितः १२५
तत्र शुष्कपूतिव्याधिविषसर्पहतदिग्धविद्धजीर्णकृशबा लानामसात्म्यचारिणां च मांसान्यभक्ष्याणि यस्माद्विगतव्यापन्ना पहतपरिणताल्पासंपूर्णवीर्यत्वाद्दोषकराणि भवन्ति एभ्योऽन्येषामुपादेयं मांसमिति १२६
अरोचकं प्रतिश्यायं गुरु शुष्कं प्रकीर्तितम्
विषव्याधिहतं मृत्युं बालं छर्दिं च कोपयेत् १२७
कासश्वासकरं वृद्धं त्रिदोषं व्याधिदूषितम्
क्लिन्नमुत्क्लेशजननं कृशं वातप्रकोपणम् १२८
स्त्रियश्चतुष्पात्सु पुमांसो विहङ्गेषु महाशरीरेष्वल्पशरीराः अल्पशरीरेषु महाशरीराः प्रधानतमाःएवमेकजातीयानां महाशरीरेभ्यः कृशशरीराः प्रधानतमाः १२९
स्थानादिकृतं मांसस्य गुरुलाघवमुपदेक्ष्यामः तथद्यारक्तादिषु शुक्रान्तेषु धातुषूत्तरोत्तरा गुरुतराः तथा सक्थिस्कन्धक्रोडशिरःपादकरकटीपृष्ठचर्मकलेयकयकृदन्त्राणि १३०
शिरः स्कन्धं कटी पृष्ठं सक्थिनी चात्मपक्षयोः
गुरु पूर्वं विजानीयाद्धातवस्तु यथोत्तरम् १३१
सर्वस्य प्राणिनो देहे मध्यो गुरुरुदाहृतः
पूर्वभागो गुरुः पुंसामधोभागस्तु योषिताम् १३२
उरोग्रीवं विहङ्गानां विशेषेण गुरु स्मृतम्
पक्षोत्क्षेपात्समो दृष्टो मध्यभागस्तु पक्षिणाम् १३३
अतीव रूक्षं मांसं तु विहङ्गानां फलाशिनाम्
बृंहणं मांसमत्यर्थं खगानां पिशिताशिनाम् १३४
मत्स्याशिनां पित्तकरं वातघ्नं धान्यचारिनाम्
जलजानूपजा ग्राम्या क्रव्यादैकशफास्तथा १३५
प्रसहा बिलवासाश्च ये च जङ्घालसंज्ञिताः
प्रतुदा विष्किराश्चैव लघवः स्युर्यथोत्तरम्
अल्पाभिष्यन्दिनश्चैव यथापूर्वमतोऽन्यथा १३६
प्रमाणाधिकास्तु स्वजातावल्पसारा गुरवश्च सर्वप्राणिनां सर्वशरीरेभ्यः प्रधानतमा भवन्ति यकृत्प्रदेशवर्तिनस्तानाददीता प्रधानालाभे मध्यमवयस्कं सद्यस्कमक्लिष्टमुपादेयं मांसमिति १३७
भवति चात्र
चरः शरीरावयवाः स्वभावो धातवः क्रिया
लिङ्गं प्रमाणं संस्कारो मात्रा चास्मिन् परीक्ष्यते १३८
इति मांसवर्गः
अथ फलवर्गः
अत ऊर्ध्वं फलान्युपदेक्ष्यामः तद्यथादाडिमामलकबदरकोलकर्कन्धुसौ-वीरसिञ्चितिकाफलकपित्थमातुलुङ्गाम्राम्रा तक करमर्द प्रियालनारङ्गजम्बीरलकुचभव्यपारावतवेत्रफलप्राचीनामलकतिन्तिडीक नीपकोशाम्राम्लीकाप्रभृतीनि १३९
अम्लानि रसतः पाके गुरूण्युष्णानि वीर्यतः
पित्तलान्यनिलघ्नानि कफोत्क्लेशकराणि च १४०
कषायानुरसं तेषां दाडिमं नातिपित्तलम्
दीपनीयं रुचिकरं हृद्यं वर्चोविबन्धनम् १४१
द्विविधं तत्तु विज्ञेयं मधुरं चाम्लमेव च
त्रिदोषघ्नं तु मधुरमम्लं वातकफापहम् १४२
अम्लं समधुरं तिक्तं कषायं कटुकं सरम्
चक्षुष्यं सर्वदोषघ्नं वृष्यमामलकीफलम् १४३
हन्ति वातं तदम्लत्वात् पित्तं माधुर्यशैत्यतः
कफं रूक्षकषायत्वात् फलेभ्योऽभ्यधिकं च तत् १४४
कर्कन्धुकोलबदरमामं पित्तकफावहम्
पक्वं पित्तानिलहरं स्निग्धं समधुरं सरम् १४५
पुरातनं तृट्शमनं श्रमघ्नं दीपनं लघु
सौवीरं बदरं स्निग्धं मधुरं वातपित्तजित् १४६
कषायं स्वादु संग्राहि शीतं सिञ्चितिकाफलम्
आमं कपित्थमस्वर्यं कफघ्नं ग्राहि वातलम् १४७
कफानिलहरं पक्वं मधुराम्लरसं गुरु
श्वासकासारुचिहरं तृष्णाघ्नं कण्ठशोधनम् १४८
लघ्वम्लं दीपनं हृद्यं मातुलुङ्गमुदाहृतम्
त्वक् तिक्ता दुर्जरा तस्य वातक्रिमिकफापहा १४९
स्वादु शीतं गुरु स्निग्धं मांसं मारुतपित्तजित्
मेध्यं शूलानिलच्छर्दिकफारोचकनाशनम् १५०
दीपनं लघु संग्राहि गुल्मार्शोघ्नं तु केसरम्
शूलाजीर्णविबन्धेषु मन्देऽग्नौ कफमारुते १५१
अरुचौ च विशेषेण रसस्तस्योपदिश्यते
पित्तानिलकरं बालं पित्तलं बद्धकेसरम् १५२
हृद्यं वर्णकरं रुच्यं रक्तमांसबलप्रदम्
कषायानुरसं स्वादु वातघ्नं बृंहणं गुरु १५३
पित्ताविरोधि संपक्वमाम्रं शुक्रविवर्धनम्
बृंहणं मधुरं बल्यं गुरु विष्टभ्य जीर्यति १५४
आम्रातकफलं वृष्यं सस्नेहं श्लेष्मवर्धनम्
त्रिदोषविष्टम्भकरं लकुचं शुक्रनाशनम् १५५
अम्लं तृषापहं रुच्यं पित्तकृत् करमर्दकम्
वातपित्तहरं वृष्यं प्रियालं गुरु शीतलम् १५६
हृद्यं स्वादु कषायाम्लं भव्यमास्यविशोधनम्
पित्तश्लेष्महरं ग्राहि गुरु विष्टम्भि शीतलम् १५७
पारावतं समधुरं रुच्यमत्यग्निवातनुत्
गरदोषहरं नीपं प्राचीनामलकं तथा १५८
वातापहं तिन्तिडीकमामं पित्तबलासकृत्
ग्राह्युष्णं दीपनं रुच्यं संपक्वं कफवातनुत् १५९
तस्मादल्पान्तरगुणं कोशाम्रफलमुच्यते
अम्लीकायाः फलं पक्वं तद्वद्भेदि तु केवलम् १६०
अम्लं समधुरं हृद्यं विशदं भक्तरोचनम्
वातघ्नं दुर्जरं प्रोक्तं नारङ्गस्य फलं गुरु १६१
तृष्णाशूलकफोत्क्लेशच्छर्दिश्वासनिवारणम्
वातश्लेष्मविबन्धघ्नं जम्बीरं गुरु पित्तकृत्
एरावतं दन्तशठमम्लं शोणितपित्तकृत् १६२
क्षीरवृक्षफलजाम्बवराजादनतोदनशीतफलतिन्दुकबकुलधन्वनाश्मन्तका श्वकर्णफल्गुपरूषकगाङ्गेरुकीपुष्करवर्तिबिल्वबिम्बीप्रभृतीनि १६३
फलान्येतानि शीतानि कफपित्तहराणि च
स्रंगाहकाणि रूक्षाणि कषायमधुराणि च १६४
क्षीरवृक्षफलं तेषां गुरु विष्टम्भि शीतलम्
कषायं मधुरं साम्लं नातिमारुतकोपनम् १६५
अत्यर्थं वातलं ग्राहि जाम्बवं कफपित्तजित्
स्निग्धं स्वादु कषायं च राजादनफलं गुरु १६६
कषायं मधुरं रूक्षं तोदनं कफवातजित्
अम्लोष्णं लघु संग्राहि स्निग्धं पित्ताग्निवर्धनम् १६७
आमं कषायं संग्राहि तिन्दुकं वातकोपनम्
विपाके गुरु संपक्वं मधुरं कफपित्तजित् १६८
मधुरं च कषायं च स्निग्धं संग्राहि बाकुलम्
स्थिरीकरं च दन्तानां विशदं फलमुच्यते १६९
सकषायं हिमं स्वादु धान्वनं कफवातजित्
तद्वद्गाङ्गेरुकं विद्यादश्मन्तकफलानि च १७०
विष्टम्भि मधुरं स्निग्धं फल्गुजं तर्पणं गुरु
अत्यम्लमीषन्मधुरं कषायानुरसं लघु १७१
वातघ्नं पित्तजनमामं विद्यात् परुषकम्
तदेव पक्वं मधुरं वातपित्तनिबर्हणम् १७२
विपाके मधुरं शीतं रक्तपित्तप्रसादनम्
पौष्करं स्वादु विष्टम्भि बल्यं कफकरं फलम् १७३
कफानिलहरं तीक्ष्णं स्निग्धं संग्राहि दीपनम्
कटुतिक्तकषायोष्णं बालं बिल्वमुदाहृतम् १७४
विद्यात्तदेव संपक्वं मधुरानुरसं गुरु
विदाहि विष्टम्भकरं दोषकृत् पूतिमारुतम् १७५
बिम्बीफलं साश्वकर्णं स्तन्यकृत् कफपित्तजित्
तृड्दाहज्वरपित्तासृक्कासश्वासक्षयापहम् १७६
तालनालिकेरपनसमोचप्रभृतीनि १७७
स्वादुपाकरसान्याहुर्वातपित्तहाणि च
बलप्रदानि स्निग्धानि बृंहणानि हिमानि च १७८
फलं स्वादुरसं तेषां तालजं गुरु पित्तजित्
तद्बीजं स्वादुपाकं तु मूत्रलं वातपित्तजित् १७९
नालिकेरं गुरु स्निग्धं पित्तघ्नं स्वादु शीतलम्
बलमांसप्रदं हृद्यं बृंहणं बस्तिशोधनम् १८०
पनसं सकषायं तु स्निग्धं स्वादुरसं गुरु
मौचं स्वादुरसं प्रोक्तं कषायं नातिशीतलम्
रक्तपित्तहरं वृष्यं रुच्यं श्लेष्मकरं गुरु १८१
द्रा क्षाकाश्मर्यमधूकपुष्पखर्जूरप्रभृतीनि १८२
रक्तपित्तहराण्याहुर्गुरूणि मधुराणि च
तेषां द्रा क्षा सरा स्वर्या मधुरा स्निग्धशीतला १८३
रक्तपित्तज्वरश्वासतृष्णादाहक्षयापहा
हृद्यं मूत्रविबन्धघ्नं पित्तासृग्वातनाशनम् १८४
केश्यं रसायनं मेध्यं काश्मर्यं फलमुच्यते
क्षतक्षयापहं हृद्यं शीतलं तर्पणं गुरु १८५
रसे पाके च मधुरं खार्जूरं रक्तपित्तनुत्
बृंहणीयमहृद्यं च मधूककुसुमं गुरु
वातपित्तोपशमनं फलं तस्योपदिश्यते १८६
वातामाक्षोडाभिषुकनिचुलपिचुनिकोचकोरुमाणप्रभृतीनि १८७
पित्तश्लेष्महराण्याहुः स्निग्धोष्णानि गुरूणि च
बृंहणान्यनिलघ्नानि बल्यानि मधुराणि च १८८
कषायं कफपित्तघ्नं किंचित्तिक्तं रुचिप्रदम्
हृद्यं सुगन्धि विशदं लवलीफलमुच्यते १८९
वसिरं शीतपाक्यं च सारुष्करनिबन्धनम्
विष्टम्भि दुर्जरं रूक्षं शीतलं वातकोपनम् १९०
विपाके मधुरं चापि रक्तपित्तप्रसादनन्
एरावतं दन्तशठमम्लं शोणितपित्तकृत् १९१
शीतं कषायं मधुरं टङ्कं मारुतकृद्गुरु
स्निग्धोष्णं तिक्तमधुरं वातश्लेष्मघ्नमैङ्गुदम् १९२
शमीफलं गुरु स्वादु रूक्षोष्णं केशनाशनम्
गुरु श्लेष्मातकफलं कफकृन्मधुरं हिमम् १९३
करीराक्षिकपीलूनि तृणशून्यफलानि च
स्वादुतिक्तकटूष्णानि कफवातहराणि च १९४
तिक्तं पित्तकरं तेषां सरं कटुविपाकि च
तीक्ष्णोष्णं कटुकं पीलु सस्नेहं कफवातजित् १९५
आरुष्करं तौवरकं कषायं कटुपाकि च
उष्णं कृमिज्वरानाहमेहोदावर्तनाशनम्
कुष्ठगुल्मोदरार्शोघ्नं कटुपाकि तथैव च १९६
करञ्जकिंशुकारिष्टफलं जन्तुप्रमेहनुत्
अङ्कोलस्य फलं विस्रं गुरु श्लेष्महरं हिमम् १९७
रूक्षोष्णं कटुकं पाके लघु वातकफापहम्
तिक्तमीषद्विषहितं विडङ्गं कृमिनाशनम् १९८
व्रण्यमुष्णं सरं मेध्यं दोषघ्नं शोफकुष्ठनुत्
कषायं दीपनं चाम्लं चक्षुष्यं चाभयाफलम् १९९
भेदनं लघु रूक्षोष्णं वैस्वर्यक्रिमिनाशनम्
चक्षुष्यं स्वादुपाक्याक्षं कषायं कफपित्तजित् २००
कफपित्तहरं रूक्षं वक्त्रक्लेदमलापहम्
कषायमीषन्मधुरं किंचित् पूगफलं सरम् २०१
जातीकोशोऽथ कर्पूरं जातीकटुकयोः फलम्
कक्कोलकं लवङ्गं च तिक्तं कटु कफापहम् २०२
लघु तृष्णापहं वक्त्रक्लेददौर्गन्ध्यनाशनम्
सतिक्तः सुरभिः शीतः कर्पूरो लघु लेखनः २०३
तृष्णायां मुखशोषे च वैरस्ये चापि पूजितः
लताकस्तूरिका तद्वच्छीता बस्तिविशोधनी २०४
प्रियालमज्जा मधुरो वृष्यः पित्तानिलापहः
बैभीतको मदकरः कफमारुतनाशनः २०५
कषायमधुरो मज्जा कोलानां पित्तनाशनः
तृष्णाच्छर्द्यनिलघ्नश्च तद्वदामलकस्य च २०६
बीजपूरकशम्याकमज्जा कोशाम्रसंभवः
स्वादुपाकोऽग्निबलदः स्निग्धः पित्तानिलापहः २०७
यस्य यस्य फलस्येह वीर्यं भवति यादृशम्
तस्य तस्यैव वीर्येण मज्जानमपि निर्दिशेत् २०८
फलेषु परिपक्वं यद्गुणवत्तदुदाहृतम्
बिल्वादन्यत्र विज्ञेयमामं तद्धि गुणोत्तरम्
ग्राह्युष्णं दीपनं तद्धि कषायकटुतिक्तकम् २०९
व्याधितं कृमिजुष्टं च पाकातीतमकालजम्
वर्जनीयं फलं सर्वमपर्यागतमेव च २१०
इति फलवर्गः
अथ शाकवर्गः
शाकान्यत ऊर्ध्वं वक्ष्यामः
तत्र पुष्पफलालाबुकालिन्दकप्रभृतीनि २११
पित्तघ्नान्यनिलं कुर्युस्तथा मन्दकफानि च
सृष्टमूत्रपुरीषाणि स्वादुपाकरसानि च २१२
पित्तघ्नं तेषु कूष्माण्डं बालं मध्यं कफावहम्
शुक्लं लघूष्णं सक्षारं दीपनं बस्तिशोधनम् २१३
सर्वदोषहरं हृद्यं पथ्यं चेतोविकारिणाम्
दृष्टिशुक्रक्षयकरं कालिन्दं कफवातकृत् २१४
अलाबुर्भिन्नविट्का तु रूक्षा गुर्व्यतिशीतला
तिक्तालाबुरहृद्या तु वामिनी वातपित्तजित् २१५
त्रपुसैर्वारुकर्कारुकशीर्णवृन्तप्रभृतीनि २१६
स्वादुतिक्तरसान्याहुः कफवातकराणि च
सृष्टमूत्रपुरीषाणि रक्तपित्तहराणि च २१७
बालं सनीलं त्रपुसं तेषां पित्तहरं स्मृतम्
तत्पाण्डु कफकृज्जीर्णमम्लं वातकफापहम् २१८
एर्वारुकं सकर्कारु संपक्वं कफवातकृत्
सक्षारं मधुरं रुच्यं दीपनं नातिपित्तलम् २१९
सक्षारं मधुरं चैव शीर्णवृन्तं कफापहम्
भेदनं दीपनं हृद्यमानाहाष्ठीलनुल्लघु २२०
पिप्पलीमरिचशृङ्गवेरार्द्र कहिङ्गुजीरककुस्तुम्बुरुजम्बीरसुमुखसुरसार्जकभूस्तृणसुगन्धककासमर्दककालमालकु-ठेरकक्षवकखरपुष्पशिग्रुमधुशिग्रुफणिज्झकसर्षपराजिकाकुलाहलावगुत्थगण्डीरतिल-पर्णिकावर्षाभूचित्रकमूलकलशुनकलायपलाण्डुप्रभृतीनि २२१
कटून्युष्णानि रुच्यानि वातश्लेष्महराणि च
कृतान्नेषूपयुज्यन्ते संस्कारार्थमनेकधा २२२
तेषां गुर्वी स्वादुशीता पिप्पल्यार्द्रा कफावहा
शुष्का कफानिलघ्नी सा वृष्या पित्ताविरोधिनी २२३
स्वादुपाक्यार्द्र मरिचं गुरु श्लेष्मप्रसेकि च
कटूष्णं लघु तच्छुष्कमवृष्यं कफवातजित् २२४
नात्युष्णं नातिशीतं च वीर्यतो मरिचं सितम्
गुणवन्मरिचेभ्यश्च चक्षुष्यं च विशेषतः २२५
नागरं कफवातघ्नं विपाके मधुरं कटु
वृष्योष्णं रोचनं हृद्यं सस्नेहं लघु दीपनम् २२६
कफानिलहरं स्वर्यं विबन्धानाहशूलनुत्
कटूष्णं रोचनं हृद्यं वृष्यं चैवार्द्र कं स्मृतम् २२७
लघूष्णं पाचनं हिङ्गु दीपनं कफवातजित्
कटु स्निग्धं सरं तीक्ष्णं शूलाजीर्णविबन्धनुत् २२८
तीक्ष्णोष्णं कटुकं पाके रुच्यं पित्ताग्निवर्धनम्
कटु श्लेष्मानिलहरं गन्धाढ्यं जीरकद्वयम् २२९
कारवी करवी तद्वद्विज्ञेया सोपकुञ्चिका
भक्ष्यव्यञ्जनभोज्येषु विविधेष्ववचारिता २३०
आर्द्रा कुस्तुम्बरी कुर्यात् स्वादुसौगन्ध्यहृद्यताम्
सा शुष्का मधुरा पाके स्निग्धा तृड्दाहनाशनी २३१
दोषघ्नी कटुका किंचित् तिक्ता स्रोतोविशोधनी
जम्बीरः पाचनस्तीक्ष्णः कृमिवातकफापहः २३२
सुरभिर्दीपनो रुच्यो मुखवैशद्यकारकः
कफानिलविषश्वासकासदौर्गन्ध्यनाशनः २३३
पित्तकृत् पार्श्वशूलघ्नः सुरसः समुदाहृतः
तद्वत्तु सुमुखो ज्ञेयो विशेषाद्गरनाशनः २३४
कफघ्ना लघवो रूक्षास्तीक्ष्णोष्णाः पित्तवर्धनाः
कटुपाकरसाश्चैव सुरसार्जकभूस्तृणाः २३५
मधुरः कफवातघ्नः पाचनः कण्ठशोधनः
विशेषतः पित्तहरः सतिक्तः कासमर्दकः २३६
कटुः सक्षारमधुरः शिग्रुस्तिक्तोऽथ पिच्छिलः
मधुशिग्रुः सरस्तिक्तः शोफघ्नो दीपनः कटुः २३७
विदाहि बद्धविण्मूत्रं रूक्षं तीक्ष्णोष्णमेव च
त्रिदोषं सार्षपं शाकं गाण्डीरं वेगनाम च २३८
चित्रकस्तिलपर्णी च कफशोफहरे लघू
वर्षाभूः कफवातघ्नी हिता शोफोदरार्शसाम् २३९
कटुतिक्तरसा हृद्या रोचनी वह्निदीपनी
सर्वदोषहरा लघ्वी कण्ठ्या मूलकपोतिका २४०
महत्तद्गुरु विष्टम्भि तीक्ष्णमामं त्रिदोषकृत्
तदेव स्नेहसिद्धं तु पित्तनुत् कफवातजित् २४१
त्रिदोषशमनं शुष्कं विषदोषहरं लघु
विष्टम्भि वातलं शाकं शुष्कमन्यत्र मूलकात् २४२
पुष्पं च पत्रं च फलं तथैव यथोत्तरं ते गुरवः प्रदिष्टाः
तेषां तु पुष्पं कफपित्तहन्तृ फलं निहन्यात् कफमारुतौ तु २४३
स्निग्धोष्णतीक्ष्णः कटुपिच्छिलश्च गुरुः सरः स्वादुरसश्च बल्यः
वृष्यश्च मेधास्वरवर्णचक्षुर्भग्नास्थिसन्धानकरो रसोनः २४४
हृद्रो गजीर्णज्वरकुक्षिशूलविबन्धगुल्मारुचिकासशोफान्
दुर्नामकुष्ठानलसादजन्तुसमीरणश्वासकफांश्च हन्ति २४५
नात्युष्णवीर्योऽनिलहा कटुश्च तीक्ष्णो गुरुर्नातिकफावहश्च
बलावहः पित्तकरोऽथ किंचित् पलाण्डुरग्निं च विवर्धयेत्तु २४६
स्निग्धो रुचिष्यः स्थिरधातुकारी बल्योऽथ मेधाकफपुष्टिदश्च
स्वादुर्गुरुः शोणितपित्तशस्तः सपिच्छिलः क्षीरपलाण्डुरुक्तः २४७
कलायशाकं पितघ्नं कफघ्नं वातलं गुरु
कषायानुरसं चैव विपाके मधुरं च तत् २४८
जन्तुघ्नचुच्चूयूथिकातरुणीजीवन्तीबिम्बीतिकानदीभल्लातकच्छगलान्त्रीवृक्षादनी-फञ्जीशाल्मलीशेलुवनस्पतिप्रसवशणकर्बुदारकोविदारप्रभृतीनि २४९
कषायस्वादुतिक्तानि रक्तपित्तहराणि च
कफघ्नान्यनिलं कुर्युः स्रंगाहीणि लघूनि च २५०
लघुः पाके च जन्तुघ्नः पिच्छिलो व्रणिनां हितः
कषायमधुरो ग्राही चुच्चूस्तेषां त्रिदोषहा २५१
चक्षुष्या सर्वदोषघ्नी जीवन्ती समुदाहृता
वृक्षादनी वातहरा फञ्जी त्वल्पबला मता २५२
क्षीरवृक्षोत्पलादीनां कषायाः पल्लवाः स्मृताः
शीताः संग्राहिणः शस्ता रक्तपित्तातिसारिणाम् २५३
पुनर्नवावरुणतर्कार्युरुबूकवत्सादनीबिल्वशाकप्रभृतीनि २५४
उष्णानि स्वादुतिक्तानि वातप्रशमनानि च
तेषु पौनर्नवं शाकं विशेषाच्छोफनाशनम् २५५
तण्डुलीयकोपोदकाऽश्वबलाचिल्लीपालङ्क्यावास्तूकप्रभृतीनि २५६
सृष्टमूत्रपुरीषाणि सक्षारमधुराणि च
मन्दवातकफान्याहू रक्तपित्तहराणि च २५७
मधुरो रसपाकाभ्यां रक्तपित्तमदापहः
तेषां शीततमो रूक्षस्तण्डुलीयो विषापहः २५८
स्वादुपाकरसा वृष्या वातपित्तमदापहा
उपोदका सरा स्निग्धा बल्या श्लेष्मकरी हिमा २५९
कटुर्विपाके कृमिहा मेधाग्निबलवर्धनः
सक्षारः सर्वदोषघ्नो वास्तूको रोचनः सरः २६०
चिल्ली वास्तूकवज्ज्ञेया पालङ्क्या तण्डुलीयवत्
वातकृद्बद्धविण्मूत्रा रूक्षा पित्तकफे हिता
शाकमाश्वबलं रूक्षं बद्धविण्मूत्रमारुतम् २६१
मण्डूकपर्णीसप्तलासुनिषण्णकसुवर्चलापिप्पलीगुडूचीगोजिह्वा काकमाची-पपुन्नाडावल्गुजसतीनबृहतीकण्टकारिका फलपटोलवार्ताककारवेल्लक-कटुकिकाकेबुकोरुबूकपर्पटककिराततिक्तकर्कोटकारिष्टकोशातकीवेत्रकरी-राटरूषकार्कपुष्पीप्रभृतीनि २६२
रक्तपित्तहराण्याहुर्हृद्यानि सुलघूनि च
कुष्ठमेहज्वरश्वासकासारुचिहराणि च २६३
कषाया तु हिता पित्ते स्वादुपाकरसा हिमा
लघ्वी मण्डूकपर्णी तु तद्वद्गोजिह्विका मता २६४
अविदाही त्रिदोषघ्नः संग्राही सुनिषण्णकः
अवल्गुजः कटुः पाके तिक्तः पित्तकफापहः २६५
ईषत्तिक्तं त्रिदोषघ्नं शाकं कटु सतीनजम्
नात्युष्णशीतं कुष्ठघ्नं काकमाच्यास्तु तद्विधम् २६६
कण्डूकुष्ठकृमिघ्नानि कफवातहराणि च
फलानि बृहतीनां तु कटुतिक्तलघूनि च २६७
कफपित्तहरं व्रण्यमुष्णं तिक्तमवातलम्
पटोलं कटुकं पाके वृष्यं रोचनदीपनम् २६८
कफवातहरं तिक्तं रोचनं कटुकं लघु
वार्ताकं दीपनं प्रोक्तं जीर्णं सक्षारपित्तलम्
तद्वत् कर्कोटकं विद्यात् कारवेल्लकमेव च २६९
आटरूषकवेत्राग्रगुडूचीनिम्बपर्पटाः
किराततिक्तसहितास्तिक्ताः पित्तकफापहाः २७०
कफापहं शाकमुक्तं वरुणप्रपुनाडयोः
रूक्षं लघु च शीतं च वातपित्तप्रकोपणम् २७१
दीपनं कालशाकं तु गरदोषहरं कटु
कौसुम्भं मधुरं रूक्षमुष्णं श्लेष्महरं लघु २७२
वातलं नालिकाशाकं पित्तघ्नं मधुरं च तत्
ग्रहण्यर्शोविकारघ्नी साम्ला वातकफे हिता
उष्णा कषायमधुरा चाङ्गेरी चाग्निदीपनी २७३
लोणिकाजातुकत्रिपर्णिकापत्तूरजीवकसुवर्चलाडुडुरककुतुम्बककुठिञ्जरकुन्तलिकाकु-रण्टिकाप्रभृतयः २७४
स्वादुपाकरसाः शीताः कफघ्ना नातिपित्तलाः
लवणानुरसा रूक्षाः सक्षारा वातलाः सराः २७५
स्वादुतिक्ता कुन्तलिका कषाया सकुरण्टिका
संग्राहि शीतलं चापि लघु दोषापहं तथा
राजक्षवकशाकं तु शटीशाकं च तद्विधम् २७६
स्वादुपाकरसं शाकं दुर्जरं हरिमन्थजम्
भेदनं मधुरं रूक्षं कालायमतिवातलम् २७७
स्रंसनं कटुकं पाके लघु वातकफापहम्
शोफघ्नमुष्णवीर्यं च पत्रं पूतिकरञ्जजम् २७८
ताम्बूलपत्रं तीक्ष्णोष्णं कटु पित्तप्रकोपणम्
सुगन्धि विशदं तिक्तं स्वर्यं वातकफापहम् २७९
स्रंसनं कटुकं पाके कषायं वह्निदीपनम्
वक्त्रकण्डूमलक्लेददौर्गन्ध्यादिविशोधनम् २८०
अथ पुष्पवर्गः
कोविदारशणशाल्मलीपुष्पाणि मधुराणि मधुर विपाकानि रक्तपित्तहराणि च वृषागस्त्ययोः पुष्पाणि तिक्तानि कटुविपाकानि क्षयकासापहानि च २८१
आगस्त्यं नातिशीतोष्णं नक्तान्धानां प्रशस्यते २८२
करीरकुसुमानि कटुविपाकानि वातहराणि सृष्टमूत्रपुरीषाणि च २८३
रक्तवृक्षस्य निम्बस्य मुष्ककार्कासनस्य च
कफपित्तहरं पुष्पं कुष्ठघ्नं कुटजस्य च २८४
सतिक्तं मधुरं शीतं पद्मं पित्तकफापहम्
मधुरं पिच्छिलं स्निग्धं कुमुदं ह्लादि शीतलम्
तस्मादल्पान्तरगुणे विद्यात् कुवलयोत्पले २८५
सिन्धुवारं विजानीयाद्धिमं पित्तविनाशनम्
मालतीमल्लिके तिक्ते सौरभ्यात् पित्तनाशने २८६
सुगन्धि विशदं हृद्यं बाकुलं पाटलानि च
श्लेष्मपित्तविषघ्नं तु नागं तद्वच्च कुङ्कुमम् २८७
चम्पकं रक्तपित्तघ्नं शीतोष्णं कफनाशनम्
किंशुकं कफपित्तघ्नं तद्वदेव कुरण्टकम् २८८
यथावृक्षं विजानीयात् पुष्पं वृक्षोचितं तथा
मधुशिग्रुकरीराणि कटूनि श्लेष्महराणि च २८९
क्षवककुलेवरवंशकरीरप्रभृतीनि कफकराणि सृष्टमूत्रपुरीषाणि च २९०
क्षवकं कृमिलं तेषु स्वादुपाकं सपिच्छलम्
विस्यन्दि वातलं नातिपित्तश्लेष्मकरं च तत् २९१
वेणोः करीराः कफला मधुरा रसपाकतः
विदाहिनो वातकराः सकषाया विरूक्षणाः २९२
उद्भिदानि पलालेक्षुकरीषवेणुक्षितिजानि तत्र पलालजातं मधुरं मधुरविपाकं रूक्षं दोषप्रशमनं च इक्षुजं मधुरं कषायानुरसं कटुपाकं शीतलं च तद्वदेवोष्णं कारीषं कषायं वातकोपनं च वेणुजातं कषायं वातकोपनं च भूमिजं गुरु नातिवातलं भूमितश्चास्यानुरसः २९३
पिण्याकतिलकल्कस्थूणिकाशुष्कशाकानि सर्वदोषप्रकोपणानि २९४
विष्टम्भिनः स्मृताः सर्वे वटका वातकोपनाः
सिण्डाकी वातला सार्द्रा रुचिष्याऽनलदीपनी २९५
विड्भेदि गुरु रूक्षं च प्रायो विष्टम्भि दुर्जरम्
सकषायं च सर्वं हि स्वादु शाकमुदाहृतम्
पुष्पं पत्रं फलं नालं कन्दाश्च गुरवः क्रमात् २९६
कर्कशं परिजीर्णं च कृमिजुष्टमदेशजम्
वर्जयेत् पत्रशाकं तद्यदकालविरोहि च २९७
अथ कन्दवर्गः
कन्दानत ऊर्ध्वं वक्ष्यामः विदारीकन्दशतावरीबिसमृणालशृङ्गाटककशेरुकपिण्डालुकमध्वालुक-हस्त्यालुककाष्ठालुकशङ्खा लुकरक्तालुकेन्दीवरोत्पलकन्दप्रभृतीनि २९८
रक्तपित्तहराण्याहुः शीतानि मधुराणि च
गुरूणि बहुशुक्राणि स्तन्यवृद्धिकराणि च २९९
मधुरो बृंहणो वृष्यः शीतः स्वर्योऽतिमूत्रलः
विदारीकन्दो बल्यश्च पित्तवातहरश्च सः ३००
वातपित्तहरी वृष्या स्वादुतिक्ता शतावरी
महती चैव हृद्या च मेधाग्निबलवर्धिनी ३०१
ग्रहण्यर्शोविकारघ्नी वृष्या शीता रसायनी
कफपित्तहरास्तिक्तास्तस्या एवाङ्कुराः स्मृताः ३०२
अविदाहि बिसं प्रोक्तं रक्तपित्तप्रसादनम्
विष्टम्भि दुर्जरं रूक्षं विरसं मारुतावहम् ३०३
गुरू विष्टम्भिशीतौ च शृङ्गाटककशेरुकौ
पिण्डालुकं कफकरं गुरु वातप्रकोपणम् ३०४
सुरेन्द्र कन्दः श्लेष्मघ्नो विपाके कटु पित्तकृत्
वेणोः करीरा गुरवः कफमारुतकोपनाः ३०५
स्थूलसूरणमाणकप्रभृतयः कन्दा ईषत्कषायाः कटुका रूक्षा
विष्टम्भिनो गुरवः कफवातलाः पित्तहराश्च ३०६
मानणिकिं स्वादु शीतं च गुरु चापि प्रकीर्तितम्
स्थूलकन्दस्तु नात्युष्णः सूरणो गुदकीलहा ३०७
कुमुदोत्पलपद्मानां कन्दा मारुतकोपनाः
कषायाः पित्तशमना विपाके मधुरा हिमाः ३०८
वराहकन्दः श्लेष्मघ्नः कटुको रसपाकतः
मेहकुष्ठकृमिहरो बल्यो वृष्यो रसायनः ३०९
तालनारिकेलखर्जूरप्रभृतीनां मस्तकमज्जानः ३१०
स्वादुपाकरसानाहू रक्तपित्तहरांस्तथा
शुक्रलाननिलघ्नांश्च कफवृद्धिकरानपि ३११
बालं ह्यनार्तवं जीर्णं व्याधितं क्रिमिभक्षितम्
कन्दं विवर्जयेत् सर्वं यो वा सम्यङ्न रोहति ३१२
अथ लवणवर्गः
अथ लवणानिसैन्धवसामुद्र विडसौवर्चलरोमकौद्भिदप्रभृतीनि यथोत्तरमुष्णानि वातहराणि कफपित्तकराणिकटुपाकीनि यथापूर्वं स्निग्धानि स्वादूनि सृष्टमूत्रपुरीषाणि चेति ३१३
चक्षुष्यं सैन्धवं हृद्यं रुच्यं लघ्वग्निदीपनम्
स्निग्धं समधुरं वृष्यं शीतं दोषघ्नमुत्तमम् ३१४
सामुद्रं मधुरं पाके नात्युष्णमविदाहि च
भेदनं स्निग्धमीषच्च शूलघ्नं नातिपित्तलम् ३१५
सक्षारं दीपनं सूक्ष्मं शूलहृद्रो गनाशनम्
रोचनं तीक्ष्णमुष्णं च विडं वातानुलोमनम् ३१६
लघु सौवर्चलं पाके वीर्योष्णं विशदं कटु
गुल्मशूलविबन्धघ्नं हृद्यं सुरभि रोचनम् ३१७
रोमकं तीक्ष्णमत्युष्णं व्यवायि कटुपाकि च
वातघ्नं लघुविस्यन्दि सूक्ष्मं विड्भेदि मूत्रलम् ३१८
लघु तीक्ष्णोष्णमुत्क्लेदि सूक्ष्मं वातानुलोमनम्
सतिक्तं कटु सक्षारं विद्याल्लवणमौद्भिदम् ३१९
कफवातक्रिमिघ्नं च लेखनं पित्तकोपनम्
दीपनं पाचनं भेदि लवणं गुटिकाह्वयम् ३२०
ऊषसूतं वालुकैलं शैलमूलाकरोद्भवम्
लवणं कटुकं छेदि विहितं कटु चोच्यते ३२१
यवक्षारस्वर्जिकाक्षारोषक्षारपाकिमटङ्कणक्षारप्रभृतयः
गुल्मार्शोग्रहणीदोषशर्कराश्मरिनाशनाः
क्षारास्तु पाचनाः सर्वे रक्तपित्तकराः सराः ३२२
ज्ञेयौ वह्निसमौ क्षारौ स्वर्जिकायावशूकजौ
शुक्रश्लेष्मविबन्धार्शोगुल्मप्लीहविनाशनौ ३२३
उष्णोऽनिलघ्नः प्रक्लेदी चोषक्षारो बलापहः
मेदोघ्नः पाकिमः क्षारस्तेषां बस्तिविशोधनः ३२४
विरूक्षणोऽनिलकरः श्लेष्मघ्नः पित्तदूषणः
अग्निदीप्तिकरस्तीक्ष्णष्टङ्कणः क्षार उच्यते ३२५
सुवर्णं स्वादु हृद्यं च बृंहणीयं रसायनम्
दोषत्रयापहं शीतं चक्षुष्यं विषसूदनम् ३२६
रूप्यमम्लं सरं शीतं सस्नेहं पित्तवातनुत्
ताम्रं कषायं मधुरं लेखनं शीतलं सरम् ३२७
सतिक्तं लेखनं कांस्यं चक्षुष्यं कफवातजित्
वातकृच्छीतलं लोहं तृष्णापित्तकफापहम् ३२८
कटु क्रिमिघ्नं लवणं त्रपु सीसं च लेखनम्
मुक्ताविद्रुमवज्रेन्द्र वैदूर्यस्फटिकादयः ३२९
चक्षुष्या मणयः शीता लेखना विषसूदनाः
पवित्रा धारणीयाश्च पाप्मालक्ष्मीमलापहाः ३३०
इति लवणादिवर्गः
धान्येषु मांसेषु फलेषु चैव शाकेषु चानुक्तमिहाप्रमेयात्
आस्वादतो भूतगुणैश्च मत्वा तदादिशेद्द्र व्यमनल्पबुद्धिः ३३१
षष्टिका यवगोधूमा लोहिता ये च शालयः
मुद्गाढकीमसूराश्च धान्येषु प्रवराः स्मृताः ३३२
लावतित्तिरिसारङ्गकुरङ्गैणकपिञ्जलाः
मयूरवर्मिकूर्माश्च श्रेष्ठा मांसगणेष्विह ३३३
दाडिमामलकं द्रा क्षा खर्जूरं सपरूषकम्
राजादनं मातुलुङ्गं फलवर्गे प्रशस्यते ३३४
सतीनो वास्तुकश्चुच्चूचिल्लीमूलकपोतिकाः
मण्डूकपर्णी जीवन्ती शाकवर्गे प्रशस्यते ३३५
गव्यं क्षीरं घृतं श्रेष्ठं सैन्धवं लवणेषु च
धात्रीदाडिममम्लेषु पिप्पली नागरं कटौ ३३६
तिक्ते पटोलवार्ताकं मधुरे घृतमुच्यते
क्षौद्रं पूगफलं श्रेष्ठं कषाये सपरूषकम् ३३७
शर्करेक्षुविकारेषु पाने मध्वासवौ तथा
परिसंवत्सरं धान्यं मांसं वयसि मध्यमे ३३८
अपर्युषितमन्नं तु संस्कृतं मात्रया शुभम्
फलं पर्यागतं शाकमशुष्कं तरुणं नवम् ३३९
अथ कृतान्नवर्गः
अतः परं प्रवक्ष्यामि कृतान्नगुणविस्तरम्
लाजमण्डो विशुद्धानां पथ्यः पाचनदीपनः ३४०
वातानुलोमनो हृद्यः पिप्पलीनागरायुतः
स्वेदाग्निजननी लघ्वी दीपनी बस्तिशोधनी ३४१
क्षुत्तृट्श्रमग्लानिहरी पेया वातानुलोमनी
विलेपी तर्पणी हृद्या ग्राहिणी बलवर्धनी ३४२
पथ्या स्वादुरसा लघ्वी दीपनी क्षुत्तृषापहा
हृद्या संतर्पणी वृष्या बृंहणी बलवर्धनी ३४३
शाकमांसफलैर्युक्ता विलेप्यम्ला च दुर्जरा
सिक्थैर्विरहितो मण्डः पेया सिक्थसमन्विता ३४४
विलेपी बहुसिक्था स्याद्यवागूर्विरलद्र वा
विष्टम्भी पायसो बल्यो मेदःकफकरो गुरुः ३४५
कफपित्तकरी बल्या कृशराऽनिलनाशना
धौतस्तु विमलः शुद्धो मनोज्ञः सुरभिः समः ३४६
स्विन्नः सुप्रस्रुतस्तूष्णो विशदस्त्वोदनो लघुः
अधौतोऽप्रस्रुतोऽस्विन्नः शीतश्चाप्योदनो गुरुः ३४७
लघुः सुगन्धिः कफहा विज्ञेयो भृष्टतण्डुलः
स्नेहैर्मांसैः फलैः कन्दैर्विदलाम्लैश्च संयुताः ३४८
गुरवो बृंहणा बल्या ये च क्षीरोपसाधिताः
सुस्विन्नो निस्तुषो भृष्ट ईषत् सूपो लघुर्हितः ३४९
स्विन्नं निष्पीडितं शाकं हितं स्यात् स्नेहसंस्कृतम्
अस्विन्नं स्नेहरहितमपीडितमतोऽन्यथा ३५०
मांसं स्वभावतो वृष्यं स्नेहनं बलवर्धनम्
स्नेहगोरसधान्याम्लफलाम्लकटुकैः सह ३५१
सिद्धं मांसं हितं बल्यं रोचनं बृंहणं गुरु
तदेव गोरसादानं सुरभिद्र व्यसंस्कृतम् ३५२
विद्यात्पित्तकफोद्रे की बलमांसाग्निवर्धनम्
परिशुष्कं स्थिरं स्निग्धं हर्षणं प्रीणनं गुरु ३५३
रोचनं बलमेधाग्निमांसौजःशुक्रवर्धनम्
तदेवोल्लुप्तपिष्टत्वादुल्लुप्तमिति पाचकाः ३५४
परिशुष्कगुणैर्युक्तं वह्नौ पक्वमतो लघु
तदेव शूलिकाप्रोतमङ्गारपरिपाचितम् ३५५
ज्ञेयं गुरुतरं किंचित् प्रदिग्धं गुरुपाकतः
उल्लुप्तं भर्जितं पिष्टं प्रतप्तं कन्दुपाचितम् ३५६
परिशुष्कं प्रदिग्धं च शूल्यं यच्चान्यदीदृशम्
मांसं यत्तैलसिद्धं तद्वीर्योष्णं पित्तकृद्गुरु ३५७
लघ्वग्निदीपनं हृद्यं रुच्यं दृष्टिप्रसादनम्
अनुष्णवीर्यं पित्तघ्नं मनोज्ञं घृतसाधितम् ३५८
प्रीणनः प्राणजननः श्वासकासक्षयापहः
वातपित्तश्रमहरो हृद्यो मांसरसः स्मृतः ३५९
स्मृत्योजःस्वरहीनानां ज्वरक्षीणक्षतोरसाम्
भग्नविश्लिष्टसन्धीनां कृशानामल्परेतसाम् ३६०
आप्यायनः संहननः शुक्रदो बलवर्धनः
स दाडिमयुतो वृष्यः संस्कृतो दोषनाशनः ३६१
प्रीणनः सर्वभूतानां विशेषान्मुखशोषिणाम्
क्षुत्तृष्णापहरः श्रेष्ठः सौरावः स्वादुशीतलः ३६२
यन्मांसमुद्धृतरसं न तत् पुष्टिबलावहम्
विष्टम्भि दुर्जरं रूक्षं विरसं मारुतावहम् ३६३
दीप्ताग्नीनां सदा पथ्यः खानिष्कस्तु परं गुरुः
मांसं निरस्थि सुस्विन्नं पुनर्दृषदि पेषितम् ३६४
पिप्पलीशुण्ठिमरिचगुडसर्पिःसमन्वितम्
एकध्यं पाचयेत् सम्यग्वेसवार इति स्मृतः ३६५
वेसवारो गुरुः स्निग्धो बल्यो वातरुजापहः
कफघ्नो दीपनो हृद्यः शुद्धानां व्रणिनामपि ३६६
ज्ञेयः पथ्यतमश्चैव मुद्गयूषः कृताकृतः
स तु दाडिममृद्वीकायुक्तः स्याद्रा गषाडवः ३६७
रुचिष्यो लघुपाकश्च दोषाणां चाविरोधकृत्
मसूरमुद्गगोधूमकुलत्थलवणैः कृतः ३६८
कफपित्ताविरोधी स्याद्वातव्याधौ च शस्यते
मृद्वीकादाडिमैर्युक्तः स चाप्युक्तोऽनिलार्दिते ३६९
रोचनो दीपनो हृद्यो लघुपाक्युपदिश्यते
पटोलनिम्बयूषौ तु कफमेदोविशोषिणौ ३७०
पित्तघ्नौ दीपनौ हृद्यौ कृमिकुष्ठज्वरापहौ
श्वासकासप्रतिश्यायप्रसेकारोचकज्वरान् ३७१
हन्ति मूलकयूषस्तु कफमेदोगलग्रहान्
कुलत्थयूषोऽनिलहा श्वासपीनसनाशनः ३७२
तूणीप्रतूणीकासाश्मगुल्ममेदः कफापहः
दाडिमामलकैर्यूषो हृद्यः संशमनो लघुः ३७३
प्राणाग्निजननो मूर्च्छामेदोघ्नो वातपित्तजित्
मुद्गामलकयूषस्तु ग्राही पित्तकफे हितः ३७४
यवकोलकुलत्थानां यूषः कण्ठ्योऽनिलापहः
सर्वधान्यकृतस्तद्वद्बृहणः प्राणवर्धनः ३७५
खडकाम्बलिकौ हृद्यौ तथा वातकफे हितौ
बल्यः कफानिलौ हन्ति दाडिमाम्लोऽग्निदीपनः ३७६
दध्यम्लः कफकृद्बल्यः स्निग्धो वातहरो गुरुः
तक्राम्लः पित्तकृत् प्रोक्तो विषरक्तप्रदूषणः ३७७
खडाः खडयवाग्वश्च षाखिडिवाः पानकानि च
एवमादीनि चान्यानि क्रियन्ते वैद्यवाक्यतः ३७८
अस्नेहलवणं सर्वमकृतं कटुकैर्विना
विज्ञेयं लवणस्नेहकटुकैः संयुतं कृतम् ३७९
अथ गोरसधान्याम्लफलाम्लैरम्लितं च यत्
यथोत्तरं लघु हितं संस्कृतासंस्कृतं रसम् ३८०
दधिमस्त्वम्लसिद्धस्तु यूषः काम्बलिकः स्मृतः
तिलपिण्याकविकृतिः शुष्कशाकं विरूढकम् ३८१
सिण्डाकी च गुरूणि स्युः कफपित्तकराणि च
तद्वच्च वटकान्याहुर्विदाहीनि गुरूणि च ३८२
लघवो बृंहणा वृष्या हृद्या रोचनदीपनाः
तृष्णामूर्च्छाभ्रमच्छर्दिश्रमघ्ना रागषाडवाः ३८३
रसाला बृंहणी बल्या स्निग्धा वृष्या च रोचनी
स्नेहनं गुडसंयुक्तं हृद्यं दध्यनिलापहम् ३८४
सक्तवः सर्पिषाऽभ्यक्ताः शीतवारिपरिप्लुताः
नातिद्र वा नातिसान्द्रा मन्थ इत्युपदिश्यते ३८५
मन्थः सद्योबलकरः पिपासाश्रमनाशनः
साम्लस्नेहगुडो मूत्रकृच्छ्रोदावर्तनाशनः ३८६
शर्करेक्षुरसद्रा क्षायुक्तः पित्तविकारनुत्
द्रा क्षामधूदकयुतः कफरोगनिबर्हणः ३८७
वर्गत्रयेणोपहितो मलदोषानुलोमनः
गौडमम्लमनम्लं वा पानकं गुरु मूत्रलम् ३८८
तदेव खण्डमृद्वीकाशर्करासहितं पुनः
साम्लं सतीक्ष्णं सहिमं पानकं स्यान्निरत्ययम् ३८९
मार्द्वीकं तु श्रमहरं मूर्च्छादाहतृषापहम्
परूषकाणां कोलानां हृद्यं विष्टम्भि पानकम् ३९०
द्र व्यसंयोगसंस्कारं ज्ञात्वा मात्रां च सर्वतः
पानकानां यथायोगं गुरुलाघवमादिशेत् ३९१
इति कृतान्नवर्गः
अथ भक्ष्यवर्गः
वक्ष्याम्यतः परं भक्ष्यान् रसवीर्यविपाकतः
भक्ष्याः क्षीरकृता बल्या वृष्णा हृद्याः सुगन्धिनः ३९२
अदाहिनः पुष्टिकरा दीपनाः पित्तनाशनाः
तेषां प्राणकरा हृद्या घृतपूराः कफावहाः ३९३
वातपित्तहरा वृष्या गुरवो रक्तमांसलाः
बृंहणा गौडिका भक्ष्या गुरवोऽनिलनाशनाः ३९४
अदाहिनः पित्तहराः शुक्रलाः कफवर्धनाः
मधुशीर्षकसंयावाः पूपा ये ते विशेषतः ३९५
गुरवो बृंहणाश्चैव मोदकास्तु सुदुर्जराः
रोचनो दीपनः स्वर्यः पित्तघ्नः पवनापहः ३९६
गुरुर्मृष्टतरश्चैव सट्टकः प्राणवर्धनः
हृद्यः सुगन्धिर्मधुरः स्निग्धः कफकरो गुरुः ३९७
वातापहस्तृप्तिकरो बल्यो विष्यन्द उच्यते
बृंहणा वातपित्तघ्ना भक्ष्या बल्यास्तु सामिताः ३९८
हृद्याः पथ्यतमास्तेषां लघवः फेनकादयः
मुद्गादिवेसवाराणां पूर्णा विष्टम्भिनो मताः ३९९
वेसवारैः सपिशितैः संपूर्णा गुरुबृंहणाः
पाललाः श्लेष्मजननाः शष्कुल्यः कफपित्तलाः ४००
वीर्योष्णाः पैष्टिका भक्ष्याः कफपित्तप्रकोपणाः
विदाहिनो नातिबला गुरवश्च विशेषतः ४०१
वैदला लघवो भक्ष्याः कषायाः सृष्टमारुताः
विष्टम्भिनः पित्तसमाः श्लेष्मघ्ना भिन्नवर्चसः ४०२
बल्या वृष्यास्तु गुरवो विज्ञेया माषसाधिताः
कूर्चिकाविकृता भक्ष्या गुरवो नातिपित्तलाः ४०३
विरूढककृता भक्ष्या गुरवोऽनिलपित्तलाः
विदाहोत्क्लेशजनना रूक्षा दृष्टिप्रदूषणाः ४०४
हृद्याः सुगन्धिनो भक्ष्या लघवो घृतपाचिताः
वातपित्तहरा बल्या वर्णदृष्टिप्रसादनाः ४०५
विदाहिनस्तैलकृता गुरवः कटुपाकिनः
उष्णा मारुतदृष्टिघ्नाः पित्तलास्त्वक्प्रदूषणाः ४०६
फलमांसेक्षुविकृतितिलमाषोपसंस्कृताः
भक्ष्या बल्याश्च गुरवो बृंहणा हृदयप्रियाः ४०७
कपालाङ्गारपक्वास्तु लघवो वातकोपनाः
सुपक्वास्तनवश्चैव भूयिष्ठं लघवो मताः ४०८
सकिलाटादयो भक्ष्या गुरवः कफवर्धनाः
कुल्माषा वातला रूक्षा गुरवो भिन्नवर्चसः ४०९
उदावर्तहरो वाट्यः कासपीनसमेहनुत्
धानोलुम्बास्तु लघवः कफमेदोविशोषणाः ४१०
शक्तवो बृंहणा वृष्यास्तृष्णापित्तकफापहाः
पीताः सद्योबलकरा भेदिनः पवनापहाः ४११
गुर्वी पिण्डी खराऽत्यर्थं लघ्वी सैव विपर्ययात्
शक्तूनामाशु जीर्येत मृदुत्वादवलेहिका ४१२
लाजाश्छर्द्यतिसारघ्ना दीपनाः कफनाशनाः
बल्याः कषायमधुरा लघवस्तृण्मलापहाः ४१३
तृट्छर्दिदाहघर्मार्तिनुदस्तत्सक्तवो मताः
रक्तपित्तहराश्चैव दाहज्वरविनाशनाः ४१४
पृथुका गुरवः स्निग्धा बृंहणाः कफवर्धनाः
बल्याः सक्षीरभावात्तु वातघ्ना भिन्नवर्चसः ४१५
संधानकृत् पिष्टमामं ताण्डुलं कृमिमेहनुत्
सुदुर्जरः स्वादुरसो बृंहणस्तण्डुलो नवः ४१६
सन्धानकृन्मेहहरः पुराणस्तण्डुलः स्मृतः
द्र व्यसंयोगसंस्कारविकारान् समवेक्ष्य च ४१७
यथाकारणमासाद्य भोक्तॄणां छन्दतोऽपि वा
अनेकद्र व्ययोनित्वाच्छास्त्रतस्तान् विनिर्दिशेत् ४१८
इति भक्ष्यवर्गः
अतः सर्वानुपानान्युपदेक्ष्यामः
अम्लेन केचिद्विहता मनुष्या माधुर्ययोगे प्रणयीभवन्ति
तथाऽम्लयोगे मधुरेण तृप्तास्तेषां यथेष्टं प्रवदन्ति पथ्यम् ४१९
शीतोष्णतोयासवमद्ययूषफलाम्लधान्याम्लपयोरसानाम्
यस्यानुपानं तु हितं भवेद्यत्तस्मै प्रदेयं त्विह मात्रता तत् ४२०
व्याधिं च कालं च विभाव्य धीरैर्द्र व्याणि भोज्यानि च तानि तानि
सर्वानुपानेषु वरं वदन्ति मैघ्यं यदम्भः शुचिभाजनस्थम् ४२१
लोकस्य जन्मप्रभृति प्रशस्तं तोयात्मकाः सर्वरसाश्च दृष्टाः
सङ्क्षेप एषोऽभिहितोऽनुपानेष्वतः परं विस्तरतोऽभिधास्ये ४२२
उष्णोदकानुपानं तु स्नेहानामथ शस्यते
ऋते भल्लातकस्नेहात् स्नेहात्तौवरकात्तथा ४२३
अनुपानं वदन्त्येके तैले यूषाम्लकाञ्जिकम्
शीतोदकं माक्षिकस्य पिष्टान्नस्य च सर्वशः ४२४
दधिपायसमद्यार्तिविषजुष्टे तथैव च
केचित् पिष्टमयस्याहुरनुपानं सुखोदकम् ४२५
पयो मांसरसो वाऽपि शालिमुद्गादिभोजिनाम्
युद्धाध्वातपसंतापविषमद्यरुजासु च ४२६
माषादेरनुपानं तु धान्याम्लं दधिमस्तु वा
मद्यं मद्योचितानां तु सर्वमांसेषु पूजितम् ४२७
अमद्यपानामुदकं फलाम्लं वा प्रशस्यते
क्षीरं घर्माध्वभाष्यस्त्रीक्लान्तानाममृतोपमम् ४२८
सुरा कृशानां स्थूलानामनुपानं मधूदकम्
निरामयानां चित्रं तु भुक्तमध्ये प्रकीर्तितम् ४२९
स्निग्धोष्णं मारुते पथ्यं कफे रूक्षोष्णमिष्यते
अनुपानं हितं चापि पित्ते मधुरशीतलम् ४३०
हितं शोणितपित्तिभ्यः क्षीरमिक्षुरसस्तथा
अर्कशेलुशिरीषाणामासवास्तु विषार्तिषु ४३१
अतः परं तु वर्गाणामनुपानं पृथक् पृथक्
प्रवक्ष्याम्यनुपूर्वेण सर्वेषामेव मे शृणु ४३२
तत्र पूर्वशस्यजातानां बदराम्लं वैदलानां धान्याम्लं जङ्घालानां धन्वजानां च पिप्पल्यासवः विष्किराणां कोलबदरासवः प्रतुदानां क्षीरवृक्षासवः गुहाशयानां खर्जूरनालिकेरासवः प्रसहानामश्वगन्धासवः पर्णमृगाणां कृष्णगन्धासवः बिलेशयानां फलासवः एकशफानां त्रिफलासवः अनेकशफानां खदिरासवः कूलचराणां शङ्गाटककशेरुकासवः कोशवासिनां पादिनां च स एव प्लवानामिक्षुरसासवः नादेयानां मत्स्यानां मृणालासवः सामुद्रा णां मातुलुङ्गासवः अम्लानां फलानां पद्मोत्पलकन्दासवः कषायाणां दाडिमवेत्रासवः मधुराणां त्रिकटुकयुक्तः खण्डासवः तालफलादीनां धान्याम्लं कटुकानां दूर्वानलवेत्रासवः पिप्पल्यादीनां श्वदंष्ट्रावसुकासवः कूष्माण्डादीनां दार्वीकरीरासवः चुच्चप्रुभृतीनां लोध्रासवः जीवन्त्यादीनां त्रिफलासवः कुसुम्भशाकस्य स एव मण्डूकपर्ण्यादीनां महापञ्चमूलासवः तालमस्तकादीनामम्लफलासवः सैन्धवादीनां सुरासव आरनालं च तोयं च सर्वत्रेति ४३३
भवन्ति चात्र
सर्वेषामनुपानानां माहेन्द्रं तोयमुत्तमम्
सात्म्यं वा यस्य यत्तोयं तत्तस्मै हितमुच्यते ४३४
उष्णं वाते कफे तोयं पित्ते रक्ते च शीतलम्
दोषवद्गुरु वा भुक्तमतिमात्रमथापि वा ४३५
यथोक्तेनानुपानेन सुखमन्नं प्रजीर्यति
रोचनं बृंहणं वृष्यं दोषसंघातभेदनम् ४३६
तर्पणं मार्दवकरं श्रमक्लमहरं सुखम्
दीपनं दोषशमनं पिपासाच्छेदनं परम् ४३७
बल्यं वर्णकरं सम्यगनुपानं सदोच्यते
तदादौ कर्शयेत्पीतं स्थापयेन्मध्यसेवितम् ४३८
पश्चात्पीतं बृंहयति तस्माद्वीक्ष्य प्रयोजयेत्
स्थिरतां गतमक्लिन्नमन्नमद्र वपायिनाम् ४३९
भवत्याबाधजननमनुपानमतः पिबेत्
न पिबेच्छ्वासकासार्तो रोगे चाप्यूर्ध्वजत्रुगे ४४०
क्षतोरस्कः प्रसेकी च यस्य चोपहतः स्वरः
पीत्वाऽध्वभाष्याध्ययनगेयस्वप्नान्न शीलयेत् ४४१
प्रदूष्यामाशयं तद्धि तस्य कण्ठोरसि स्थितम्
स्यन्दाग्निसादच्छर्द्यादीनामयाञ्जनयेद्बहून् ४४२
गुरुलाघवचिन्तेयं स्वभावं नातिवर्तते
तथा संस्कारमात्रान्नकालांश्चाप्युत्तरोत्तरम् ४४३
मन्दकर्मानलारोग्याः सुकुमाराः सुखोचिताः
जन्तवो ये तु तेषां हि चिन्तेयं परिकीर्त्यते ४४४
बलिनः खरभक्ष्या ये ये च दीप्ताग्नयो नराः
कर्मनित्याश्च ये तेषां नावश्यं परिकीर्त्यते ४४५
इत्यनुपानवर्गः
अथाहारविधिं वत्स विस्तरेणाखिलं शृणु
आप्तास्थितमसंकीर्णं शुचि कार्यं महानसम् ४४६
तत्राप्तैर्गुणसंपन्नं भक्ष्यमन्नं सुसंस्कृतम्
शुचौ देशे सुसंगुप्तं समुपस्थापयेद्भिषक् ४४७
विषघ्नैरगदैः स्पृष्टं प्रोक्षितं व्यजनोदकैः
सिद्धैर्मन्त्रैर्हतविषं सिद्धमन्नं निवेदयेत् ४४८
वक्ष्याम्यतः परं कृत्स्नामाहारस्योपकल्पनाम्
घृतं कार्ष्णायसे देयं पेया देया तु राजते ४४९
फलानि सर्वभक्ष्यांश्च प्रदद्याद्वै दलेषु तु
परिशुष्कप्रदिग्धानि सौवर्णेषु प्रकल्पयेत् ४५०
प्रद्र वाणि रसांश्चैव राजतेषूपहारयेत्
कट्वराणि खडांश्चैव सर्वाञ्छैलेषु दापयेत् ४५१
दद्यात्ताम्रमये पात्रे सुशीतं सुशृतं पयः
पानीयं पानकं मद्यं मृन्मयेषु प्रदापयेत् ४५२
काचस्फटिकपात्रेषु शीतलेषु शुभेषु च
दद्याद्वैदूर्यचित्रेषु रागषाडवसट्टकान् ४५३
पुरस्ताद्विमले पात्रे सुविस्तीर्णे मनोरमे
सूदः सूपौदनं दद्यात् प्रदेहांश्च सुसंस्कृतान् ४५४
फलानि सर्वभक्ष्यांश्च परिशुष्काणि यानि च
तानि दक्षिणपार्श्वे तु भुञ्जानस्योपकल्पयेत् ४५५
प्रद्र वाणि रसांश्चैव पानीयं पानकं पयः
खडान् यूषांश्च पेयांश्च सव्ये पार्श्वे प्रदापयेत् ४५६
सर्वान् गुडविकारांश्च रागषाडवसट्टकान्
पुरस्तात् स्थापयेत् प्राज्ञो द्वयोरपि च मध्यतः ४५७
एवं विज्ञाय मतिमान् भोजनस्योपकल्पनाम्
भोक्तारं विजने रम्ये निःसंपाते शुभे शुचौ ४५८
सुगन्धपुष्परचिते समे देशे च भोजयेत्
विशिष्टमिष्टसंस्कारैः पथ्यैरिष्टै रसादिभिः ४५९
मनोज्ञं शुचि नात्युष्णं प्रत्यग्रमशनं हितम्
पूर्वं मधुरमश्नीयान्मध्येऽम्ललवणौ रसौ ५६०
पश्चाच्छेषान् रसान् वैद्यो भोजनेष्ववचारयेत्
आदौ फलानि भुञ्जीत दाडिमादीनि बुद्धिमान् ५६१
ततः पेयांस्ततो भोज्यान् भक्ष्यांश्चित्रांस्ततः परम्
घनं पूर्वं समश्नीयात् केचिदाहुर्विपर्ययम् ५६२
आदावन्ते च मध्ये च भोजनस्य तु शस्यते
निरत्ययं दोषहरं फलेष्वामलकं नृणाम् ५६३
मृणालबिसशालूककन्देक्षुप्रभृतीनि च
पूर्वं योज्यानि भिषजा न तु भुक्ते कदाचन ४६४
सुखमुच्चैः समासीनः समदेहोऽन्नतत्परः
काले सात्म्यं लघु स्निग्धमुष्णं क्षिप्रं द्र वोत्तरम् ४६५
बुभुक्षितोऽन्नमश्नीयान्मात्रावद्विदितागमः
काले प्रीणयते भुक्तं सात्म्यमन्नं न बाधते ४६६
लघु शीघ्रं व्रजेत् पाकं स्निग्धोष्णं बलवह्निदम्
क्षिप्रं भुक्तं समं पाकं यात्यदोषं द्र वोत्तरम् ४६७
सुखं जीर्यति मात्रावद्धातुसाम्यं करोति च
अतीवायतयामास्तु क्षपा येष्वृतुषु स्मृताः ४६८
तेषु तत्प्रत्यनीकाढ्यं भुज्जीत प्रातरेव तु
येषु चापि भवेयुश्च दिवसा भृशमायताः ४६९
तेषु तत्कालविहितमपराह्णे प्रशस्यते
रजन्यो दिवसाश्चैव येषु चापि समाः स्मृताः ४७०
कृत्वा सममहोरात्रं तेषु भुञ्जीत भोजनम्
नाप्राप्तातीतकालं वा हीनाधिकमथापि वा ४७१
अप्राप्तकालं भुञ्जानः शरीरे ह्यलघौ नरः
तांस्तान् व्याधीनवाप्नोति मरणं वा नियच्छति ४७२
अतीतकालं भुञ्जानो वायुनोपहतेऽनले
कृच्छ्राद्विपच्यते भुक्तं द्वितीयं च न काङ्क्षति ४७३
हीनमात्रमसंतोषं करोति च बलक्षयम्
आलस्यगौरवाटोपसादांश्च कुरुतेऽधिकम् ४७४
तस्मात् सुसंस्कृतं युक्त्या दोषैरेतैर्विवर्जितम्
यथोक्तगुणसंपन्नमुपसेवेत भोजनम् ४७५
विभज्य दोषकालादीन् कालयोरुभयोरपि
अचोक्षं दुष्टमुत्सृष्टं पाषाणतृणलोष्टवत् ४७६
द्विष्टं व्युषितमस्वादु पूति चान्नं विवर्जयेत्
चिरसिद्धं स्थिरं शीतमन्नमुष्णीकृतं पुनः ४७७
अशान्तमुपदग्धं च तथा स्वादु न लक्ष्यते
यद्यत् स्वादुरतं तत्तद्विदध्यादुत्तरोत्तरम् ४७८
प्रक्षालयेदद्भिरास्यं भुञ्जानस्य मुहुर्मुहुः
विशुद्धे रसने तस्य रोचतेऽन्नमपूर्ववत् ४७९
स्वादुना तस्य रसनं प्रथमेनातितर्पितम्
न तथा स्वादयेदन्यत्तस्मात् प्रक्षाल्यमन्तरा ४८०
सौमनस्यं बलं पुष्टिमुत्साहं हर्षणं सुखम्
स्वादु संजनयत्यन्नमस्वादु च विपर्ययम् ४८१
भुक्त्वाऽपि यत् प्रार्थयते भूयस्तत् स्वादु भोजनम्
अशितश्चोदकं युक्त्या भुञ्जानश्चान्तरा पिबेत् ४८२
दन्तान्तरगतं चान्नं शोधनेनाहरेच्छनैः
कुर्यादनिर्हृतं तद्धि मुखस्यानिष्टगन्धताम् ४८३
जीर्णेऽन्ने वर्धते वायुर्विदग्धे पित्तमेव तु
भुक्तमात्रे कफश्चापि तस्माद्भुक्तेरितं कफम् ४८४
धूमेनापोह्य हृद्यैर्वा कषायकटुतिक्तकैः
पूगकङ्कोलकर्पूरलवङ्गसुमनःफलैः ४८५
फलैः कटुकषायैर्वा मुखवैशद्यकारकैः
ताम्बूलपत्रसहितैः सुगन्धैर्वा विचक्षणः ४८६
भुक्त्वा राजवदासीत यावदन्नक्लमो गतः
ततः पादशतं गत्वा वामपार्श्वेन संविशेत् ४८७
शब्दान्रूपान्रसान् गन्धान् स्पर्शांश्च मनसः प्रियान्
भुक्तवानुपसेवेत तेनान्नं साधु तिष्ठति ४८८
शब्दरूपरसा गन्धाः स्पर्शाश्चापि जुगुप्सिताः
अशुच्यन्नं तथा भुक्तमतिहास्यं च वामयेत् ४८९
शयनं चासनं वाऽपि नेच्छेद्वाऽपि द्र वोत्तरम्
नाग्न्यातपौ न प्लवनं न यानं नापि वाहनम् ४९०
न चैकरससेवायां प्रसज्येत कदाचन
शाकावरान्नभूयिष्ठमम्लं च न समाचरेत् ४९१
एकैकशः समस्तान् वा नाध्यश्नीयाद्र सान् सदा
प्राग्भुक्ते त्वविविक्तेऽग्नौ द्विरन्नं न समाचरेत् ४९२
पूर्वभुक्ते विदग्धेऽन्ने भुञ्जानो हन्ति पावकम्
मात्रागुरुं परिहरेदाहारं द्र व्यतश्च यः ४९३
पिष्टान्नं नैव भुज्जीत मात्रया वा बुभुक्षितः
द्विगुणं च पिबेत्तोयं सुखं सम्यक् प्रजीर्यति
पेयलेह्याद्यभक्ष्याणां गुरु विद्याद्यथोत्तरम् ४९४
गुरूणामर्धसौहित्यं लघूनां तृप्तिरिष्यते
द्र वोत्तरो द्र वश्चापि न मात्रागुरुरिष्यते ४९५
द्र वाढ्यमपि शुष्कं तु सम्यगेवोपपद्यते
विशुष्कमन्नमभ्यस्तं न पाकं साधु गच्छति ४९६
पिण्डीकृतमसंक्लिन्नं विदाहमुपगच्छति
स्रोतस्यन्नवहे पित्तं पक्तौ वा यस्य तिष्ठति ४९७
विदाहि भुक्तमन्यद्वा तस्याप्यन्नं विदह्यते
शुष्कं विरुद्धं विष्टम्भि वह्निव्यापदमावहेत् ४९८
आमं विदग्धं विष्टब्धं कफपित्तानिलैस्त्रिभिः
अजीर्णं केचिदिच्छन्ति चतुर्थं रसशेषतः ४९९
अत्यम्बुपानाद्विषमाशनाद्वा संधारणात् स्वप्नविपर्ययाच्च
कालेऽपि सात्म्यं लघु चापि भुक्तमन्नं न पाकं भजते नरस्य ५००
ईर्ष्याभयक्रोधपरिक्षतेन लुब्धेन शुग्दैन्यनिपीडितेन
प्रद्वेषयुक्तेन च सेव्यमानमन्नं न सम्यक् परिणाममेति ५०१
माधुर्यमन्नं गतमामसंज्ञं विदग्धसंज्ञं गतमम्लभावम्
किंचिद्विपक्वं भृशतोदशूलं विष्टब्धमानद्धविरुद्धवातम् ५०२
उद्गारशुद्धावपि भक्तकाङ्क्षा न जायते हृद्गुरुता च यस्य
रसावशेषेण तु सप्रसेकं चतुर्थमेतत् प्रवदन्त्यजीर्णम् ५०३
मूर्च्छा प्रलापो वमथुः प्रसेकः सदनं भ्रमः
उपद्र वा भवन्त्येते मरणं चाप्यजीर्णतः ५०४
तत्रामे लङ्घनं कार्यं विदग्धे वमनं हितम्
विष्टब्धे स्वेदनं पथ्यं रसशेषे शयीत च ५०५
वामयेदाशु तं तस्मादुष्णेन लवणाम्बुना
कार्यं वाऽनशनं तावद्यावन्न प्रकृतिं भजेत् ५०६
लघुकायमतश्चैनं लङ्घनैः समुपाचरेत्
यावन्न प्रकृतिस्थः स्याद्दोषतः प्राणतस्तथा ५०७
हिताहितोपसंयुक्तमन्नं समशनं स्मृतम्
बहु स्तोकमकाले वा तज्ज्ञेयं विषमाशनम् ५०८
अजीर्णे भुज्यते यत्तु तदध्यशनमुच्यते
त्रयमेतन्निहन्त्याशु बहून्व्याधीन्करोति वा ५०९
अन्नं विदग्धं हि नरस्य शीघ्रं शीताम्बुना वै परिपाकमेति
तद्ध्य्स्य शैत्येन निहन्ति पित्तमाक्लेदिभावाच्च नयत्यधस्तात् ५१०
विदह्यते यस्य तु भुक्तमात्रे दह्येत हृत्कोष्ठगलं च यस्य
द्रा क्षाभयां माक्षिकसंप्रयुक्तां लीढ्वाऽभयां वा स सुखं लभेत ५११
भवेदजीर्णं प्रति यस्य शङ्का स्निग्धस्य जन्तोर्बलिनोऽन्नकाले
प्रातः सशुण्ठीमभयामशङ्को भुञ्जीत संप्राश्य हितं हितार्थी ५१२
स्वल्पं यदा दोषविबद्धमामं लीनं न तेजःपथमावृणोति
भवत्यजीर्णेऽपि तदा बुभुक्षा या मन्दबुद्धिं विषवन्निहन्ति ५१३
अत ऊर्ध्वं प्रवक्ष्यामि गुणानां कर्मविस्तरम्
कर्मभिस्त्वनुमीयन्ते नानाद्र व्याश्रया गुणाः ५१४
ह्लादनः स्तम्भनः शीतो मूर्च्छातृट्स्वेददाहजित्
उष्णस्तद्विपरीतः स्यात्पाचनश्च विशेषतः ५१५
स्नेहमार्दवकृत् स्निग्धो बलवर्णकरस्तथा
रूक्षस्तद्विपरीतः स्याद्विशेषात् स्तम्भनः खरः ५१६
पिच्छिलो जीवनो बल्यः सन्धानः श्लेष्मलो गुरुः
विशदो विपरीतोऽस्मात् क्लेदाचूषणरोपणः ५१७
दाहपाककरस्तीक्ष्णः स्रावणो मृदुरन्यथा
सादोपलेपबलकृद्गुरुस्तर्पणबृंहणः ५१८
लघुस्तद्विपरीतः स्याल्लेखनो रोपणस्तथा
दशाद्याः कर्मतः प्रोक्तास्तेषां कर्मविशेषणैः ५१९
दशैवान्यान् प्रवक्ष्यामि द्र वादींस्तान्निबोध मे
द्र वः प्रक्लेदनः सान्द्रः स्थूलः स्याद्बन्धकारकः ५२०
श्लक्ष्णः पिच्छिलवज्ज्ञेयः कर्कशो विशदो यथा
सुखानुबन्धी सूक्ष्मश्च सुगन्धो रोचनो मृदुः ५२१
दुर्गन्धो विपरीतोऽस्माद्धृल्लासारुचिकारकः
सरोऽनुलोमनः प्रोक्तो मन्दो यात्राकरः स्मृतः ५२२
व्यवायी चाखिलं देहं व्याप्य पाकाय कल्पते
विकासी विकसन्नेवं धातुबन्धान् विमोक्षयेत् ५२३
आशुकारी तथाऽशुत्वाद्धावत्यम्भसि तैलवत्
सूक्ष्मस्तु सौक्ष्म्यात् सूक्ष्मेषु स्रोतःस्वनुसरः स्मृतः ५२४
गुणा विंशतिरित्येवं यथावत्परिकीर्तिताः
संप्रवक्ष्याम्यतश्चोर्ध्वमाहारगतिनिश्चयम् ५२५
पञ्चभूतात्मके देहे ह्याहारः पाञ्चभौतिकः
विपक्वः पञ्चधा सम्यग्गुणान् स्वानभिवर्धयेत् ५२६
अविदग्धः कफं पित्तं विदग्धः पवनं पुनः
सम्यग्विपक्वो निःसार आहारः परिबृंहयेत् ५२७
विण्मूत्रमाहारमलः सारः प्रागीरितो रसः
स तु व्यानेन विक्षिप्तः सर्वान् धातून् प्रतर्पयेत् ५२८
कफः पित्तं मलः खेषु स्वेदः स्यान्नखरोम च
नेत्रविट् त्वक्षु च स्नेहो धातूनां क्रमशो मलाः ५२९
दिवा विबुद्धे हृदये जाग्रतः पुण्डरीकवत्
अन्नमक्लिन्नधातुत्वादजीर्णेऽपि हितं निशि ५३०
हृदि संमीलिते रात्रौ प्रसुप्तस्य विशेषतः
क्लिन्नविस्रस्तधातुत्वादजीर्णे न हितं दिवा ५३१
इमं विधिं योऽनुमतं महामुनेर्नृपर्षिमुख्यस्य पठेद्धि यत्नतः
स भूमिपालाय विधातुमौषधं महात्मनां चार्हति सूरिसत्तमः ५३२
इति भगवता श्रीधन्वन्तरिणोपदिष्टायां तच्छिष्येण महर्षिणा सुश्रुतेन
विरचितायां सुश्रुतसंहितायां सूत्रस्थाने षट्चत्वारिंशत्तमोऽध्यायः
समाप्तं चेदं सूत्रस्थानम्
इति सुत्रस्थान समाप्ता

Sushruta SamhitŒ, by Maharishi Sushruta, edited by Bhishagacharya Hari Sastri, 1980 edition.
Typed by Om Prakash Sharma, B.A. Proofread by Maya Nand Sastri, Ved Vyakaranacharya.