कात्यायनश्रौतसूत्रम्

कात्यायन श्रौतसूत्र
प्रथमोऽध्यायः
परिभाषानिरूपणम्

अथातोऽधिकारः १ फलयुक्तानि कर्माणि २ सर्वेषामविशेषात् ३ मनुष्याणां वाऽरम्भसामर्थ्यात् ४ अङ्गहीनाऽश्रोत्रियषण्ढशूद्र वर्जम् ५ ब्राह्मणराजन्यवैश्यानां श्रुतेः ६ स्त्री चाऽविशेषात् ७ दर्शनाच्च ८ रथकारस्याऽधाने ९ नियतं च १० नाऽभावादिति वात्स्यः ११ निषादस्थपतिर्गावेधुकेऽधिकृतः १२ वाऽवकीर्णिनो गर्दभेज्या १३ लौकिके १४ भूमौ पशुपुरोडाशश्रपणम् १५ अप्स्ववदानहोमः १६ शिश्नात्प्राशित्राऽवदानम् १७ वैतानिकेषु सर्वं सर्वार्थत्वात् १८ दर्शनाच्च १९ नौपासनश्रुतेः २० अधिश्रयणीये मांसप्रतिषेधः २१ १

यज्ञं व्याख्यास्यामः १ द्र व्यं देवता त्यागः २ तदङ्गमितरत् समभिव्याहारप्रकरणाभ्याम् ३ यजतयश्चाऽफलयुक्तास्तदङ्गम् ४ यजतिजुहोतीनां को विशेषः ५ तिष्ठद्धोमा वषट्कारप्रदाना याज्यापुरोनुवाक्यावन्तो यजतयः ६ उपविष्टहोमा स्वाहाकारप्रदाना जुहोतयः ७ ब्राह्मणा ऋत्विजो भक्षप्रतिषेधादितरयोः ८ दर्शनाच्च ९ फलयुक्तानामारम्भे याथाकामी फलार्थित्वात् १० न नियमनिमित्ताऽग्निहोत्रदर्शपूर्णमासदाक्षायणाऽग्रयणपशुषु प्रवृत्तेः ११ सोमे चैके १२ चातुर्मास्येषु चतुर्मुखश्रुतेः १३ नियतसहपाठात् १४ दर्शनाच्च १५ नात्सर्गयोगात् १६ स्यात् त्रिंशद्वत् १७ विगुणे फलनिर्वृत्तिरङ्गप्रधानभेदात् १८ प्रायश्चित्तविधानाच्च १९ तथा च दृष्टम् २० न श्रुतिलक्षणत्वात् २१ प्रायश्चित्तं तत्कालम् २२ दृष्टे तत्परिमाणम् २३ २

ऋचो यजूंषि सामानि निगदा मन्त्राः १ तेषां वाक्यं निराकाङ्क्षम् २ मिथः सम्बद्धम् ३ तेषामारम्भेऽर्थतो व्यवस्था तद्वचनत्वात् ४ मन्त्रान्तैः कर्मादिः सान्निपात्योऽभिधानात् ५ अनियमं वात्स्यः ६ आदिं त्वाचार्याः ७ त आद्युक्ताः ८ परादिना पूर्वान्तः ९ उपांशु प्रयोगः श्रुतेः १० न सम्प्रैषाः ११ कौशं बर्हिः १२ अर्थात्परिमाणम् १३ अयुग्धातूनि यूनानि १४ प्रागग्रे यून उदगग्रं बर्हिराचिनोति १५ उदगग्रे प्रागग्रमिध्मम् १६ प्रत्यग्ग्रन्थीनवगूहति १७ अष्टादशेध्मं परिधिवृक्षाणाम् १८ एकविंशतिं वा १९ ततः परिधीनेके २० अपरिमितं प्रणयनीयं त्रियूनम् २१ निरूप्याऽज्यं वेदोऽसीति यजमानो वेदं करोति २२ कुशमुष्टिं सव्यावृत्तं वत्सजानुं त्रिवृतं मूतकार्यं वा २३ पशुब्रह्मवर्चसाऽन्नाद्यकामा यथासंख्यम् २४ आऽमुष्मादिति कर्मसु तच्च २५ अन्तवचने च २६ प्रतिकर्मोद्धरणमप्रसङ्गे २७ अपवृत्तकर्मा लौकिकोऽर्थसंयोगात् २८ अप्रकरणोत्पत्तिरनारभ्यवाद आश्रयित्वात्सर्वगुणः २९ प्रकरणे चाऽविशेषात् ३० दर्शनाच्च ३१ वैकङ्कतानि पात्राणि ३२ खादिरः स्रुवः ३३ स्फ्यश्च ३४ पालाशी जुहूः ३५ आश्वत्थ्युपभृत् ३६ वारणान्यहोमसंयुक्तानि ३७ बाहुमात्र्यः स्रुचः पाणिमात्रपुष्करास्त्वग्बिला हंसमुखप्रसेका मूलदण्डा भवन्ति ३८ अरत्निमात्रः स्रुवोऽङ्गुष्ठपर्ववृत्तपुष्करः ३९ स्पयोऽस्याकृतिरादर्शाकृति प्राशित्रहरणं चमसाकृति वा ४० चात्वालोत्करावन्तरेण सञ्चरः ४१ प्रणीतोत्कराविष्टिषु ४२ ३

चोदिताऽभावेऽनारम्भस्तत्सिद्धित्वात्तस्य १ नियते सामान्यतः प्रतिनिधिः स्यात् २ आरम्भान्नियमः ३ दोषश्चाऽसमाप्तौ स्यात्सामान्यात् ४ दर्शनाच्च ५ अन्यार्थं दर्शनं न पुनर्ग्रहणात् ६ अन्यार्थं पुनर्ग्रहणम् ७ व्रते प्रसङ्गो न नियमशब्दात् ८ शब्देऽविप्रतिपत्तिः ९ सोमेन जात्यभावात् १० आज्ये चाऽदर्शनात् ११ पशौ मन्त्रवर्णात् १२ श्रुतेश्च विकल्पे प्रवृत्तं कर्मान्तरत्वात् १४ प्रतिनिधौ तत्कालात् १५ अर्थद्र व्यविरोधेऽर्थसामान्यं तत्परत्वात् १६ गुणद्र व्ययोर्द्र व्यं प्रधानयोगात् १७ न समत्वात् १८ गुणाऽनुग्रहात् १९ ४

कर्मणामानुपूर्व्यं न युगपद्भावात् १ अर्थनिर्वृत्तेश्च २ स्याद्वाऽनुपूर्व्यनियमः श्रुत्यर्थक्रमेभ्यः ३ प्राकृतं च विकृतौ ४ विरोधेऽर्थस्तत्तत्परत्वात् ५ श्रुतिः क्रमादानुमानिकत्वात् ६ मन्त्रचोदनयोर्मन्त्रबलं प्रयोगित्वात् ७ न समत्वात् ८ गुणानां तु भूयस्त्वात् ९ तुल्यसमवाये सामान्यपूर्वमानुपूर्व्ययोगात् १० नैककर्मणि संबन्धात् ११ ग्रहणसादनाऽवदानप्रदानेषु तु वचनात् १२ न द्र व्यभेदे गुणयोगादिति वात्स्यः १३ प्रवृत्ते नियतं दोषविशेषात् १४ षोडशिनि त्वानुपूर्व्यभूयस्त्वात् १५ अनियमः फलसंयुक्तेषु १६ क्रमो विध्यर्थः कर्मण्यसंभवात् १७ ५

अवत्तनाशेऽन्यद् गुणाऽनुग्रहात् १ न पूर्वशेषात् २ अचोदितत्वाच्च ३ स्विष्टकृद्वदानुपूर्व्ययोगात् ४ गुणहानौ तु शेषभावात् ५ न देवताऽग्निशब्दक्रियाः परार्थत्वात् ६ कामं देवताम् ७ प्रतिषिद्धं प्रत्यवायात् ८ स्वामी फलयोगात् ९ गुणेषु प्रतिनिधिः परार्थत्वात् १० सत्रेषु तु श्रुतेः ११ स तद्धर्मा कर्मयोगात् १२ सत्राणि ब्राह्मणानामृत्विक्श्रुतेः १३ एककल्पानामवैगुण्यात् १४ न परार्थत्वात् १५ वैश्यराजन्ययोर्गार्हपते १६ सहस्रसंवत्सरममनुप्याणामसम्भवात् १७ स्याद्देहाऽनित्यत्वात् १८ तस्य कार्यत्वात् १९ नाऽसंभवात् २० शास्त्रसंभवादिति भारद्वागः २१ नाऽदर्शनात् २२ कुलसत्रमिति कार्ष्णाजिनिः २३ साम्युत्थानमिति लौगाक्षिः २४ अह्नां वाऽशक्यत्वात् २५ श्रुतिसामर्थ्यात् २६ प्रकृत्यनुग्रहाच्च २७ ६

कर्मणां युगपद्भावस्तन्त्रम् १ शक्यपुरुषार्थकृतत्वैकार्थसमवायश्रुतिभ्यः २ फलकर्मदेशकालद्र व्यदेवतागुणसामान्ये ३ तद्भेदे भेदः ४ देशकालौ विरोधे न कृत्स्नोपदेशात् ५ अहर्गणे सुब्रह्मण्यायाः सर्वोपलक्षणं प्रकृतिवत् ६ तन्त्र काल कर्म प्रत्यहमविधानात् ७ एकद्र व्ये कर्माऽवृत्तौ सकृन्मन्त्रवचनं कृतत्वात् ८ न ग्रहणलवनस्तरनाऽज्यग्रहणेषु तु ९ वचनादाज्ये १० मुष्टौ चोत्तमे ११ स्वप्ननदीतरणाऽववर्षणाऽमेध्यदर्शनप्रयाणेषु तु सकृत् कालद्र व्यैकार्थत्वात् १२ न निमित्तभेदात् १३ अप्रधानकालं सकृदसन्निपातात् १४ यूपः १५ स्वरुश्च संस्थावचनात् १६ तन्निर्वृत्तेश्च १७ कर्मणि पुरुषाणाम् १८ प्रधानं स्वामी फलयोगात् १९ पुरुषयोगिमन्त्रसंस्कारयोस्त्यागे सामर्थ्यात् २० वचनादन्यत् २१ शेषमितरे यथाऽख्यम् २२ उपवीतिनः २३ प्राञ्च्युदञ्चि वा २४ आवृत्तिसामन्तेषु प्रदक्षिणम् २५ विपर्यस्य पित्र्येषु तु सकृद्दक्षिणा च २६ प्रधानद्र व्यत्वाऽपत्तौ साङ्गाऽवृत्तिस्तदादेशात् २७ ७

गुणानामेकार्थानां सर्वारम्भश्चोदितत्वात् १ न कृतत्वात् २ अनारभ्यत्वात् ३ दर्शनाच्च ४ श्रुत्यानर्थक्यमिति चेत् ५ कालान्तरेऽर्थवत्वं स्यात् ६ धर्ममात्रेषु समुच्चयोऽविरोधे ७ होत्राधानयोः ८ न याज्याऽनुवाक्यासु विरोधात् ९ दर्शनाच्च १० प्रायश्चित्तेषु दोषनाशात् ११ अनाऽश्रुतेः १२ प्रत्यक्षाच्च १३ स्याद्वा दर्शनात् १४ नाऽन्यार्थत्वात् १५ मन्त्रे स्वरक्रिया यथाऽम्नातमविशेषात् १६ भाषिकस्वरो वोपपन्नमन्त्रोपदेशात् १७ तानो वा नित्यत्वात् १८ एकश्रुति दूरात्संबुद्धौ यज्ञकर्मणि सुब्रह्मण्यासामजपन्यूङ्खयाजमानवर्जम् १९ सङ्ख्याविकल्पो दानसंयोगे कृतत्वात् २० ऊवध्यवसाऽध्यूध्नीवनिष्ठसमुच्चयो द्र व्यसंस्कारतद्भेदाभ्याम् २१ चोदनागुणेषु च प्रकॢप्त्युपबन्धाभ्याम् २२ गार्हपत्याऽहवनीयौ न व्यवेयात् २३ विवृत्याऽवृत्य वेतरथा वृत्तिः २४ अतीत्य निष्क्रमणम् २५ उत्तरत उपचारो यज्ञः २६ दक्षिणतो ब्रह्मयजमानयोरासने २७ पश्चाद्यजमानो वेदिस्पृक् २८ अध्वर्युः कर्मसु वेदयोगात् २९ वचनविरोधाभ्यामन्यः ३० हविष्पात्रस्वाम्यृत्विजां पूर्वं पूर्वमन्तरम् ३१ ऋत्विजां च यथापूर्वम् ३२ न वाऽचोदितत्वात् ३३ गार्हपत्ये संस्काराः ३४ श्रपणं वाऽहवनीये ३५ घृतमाज्ये लिङ्गात् ३६ तस्य होमोऽनादेशे ३७ चात्वालात्पुरीषम् ३८ आहवनीययजतयो ध्रुवायाः ३९ इडाप्राशित्राऽघारांश्चैके ४० प्राञ्चावाघारौ ४१ विदिशावेके ४२ आहवनीये होमाः । श्रुतिसमाख्यानाभ्याम् ४३ जुह्वाऽवचने ४४ सकृद्गृहीताऽर्थावाप्तेः ४५ अवषट्काराऽतिरेकाच्च ४६ ८

व्रीहीन्यवान्वा हविषि १ तस्य द्विदरवद्यति २ त्रिर्जमदग्नीनाम् ३ पश्चात्तृतीयम् ४ सर्वेषां वोभयविधानात् ५ मध्यात्पूर्वार्द्धाच्चऽसम्मिन्दन्नङ्गुष्ठपर्वमात्रमवदानम् ६ मात्रावद्दधिपयसोः ७ आद्यन्तयोराज्यम् ८ एकप्रत्यवायं स्विष्टकृतः ९ द्विश्चाऽभिघारणम् १० अवदाय प्रत्यभिघारणं प्राक् स्विष्टकृतः ११ सर्वहुत एककपालः १२ अनुवाचनप्रैषो यथादैवतममुष्मा अनुब्रूहीति १३ आश्राव्यप्रैषे च १४ अमुं यज इति १५ प्रैषाऽनुवाचने षष्ठी वपायै धानासोमेभ्य इति परिहाप्य १६ असावित्यपनोदे १७ सवषट्कारासु तिष्ठन्दक्षिणत उदङ्प्राङ् वषट्कृते १८ उभयत आज्यं हविषः २० सह वा २१ ९

वर्तमानाऽपदेशाच्चोदनाशब्दाच्छ्रुत्यर्थाऽभावात्तवै चेति वचनान्निर्देशात्कर्मचोदकः १ मन्त्रो वा समभिव्याहारात् २ अर्थप्रसङ्ख्यया द्र व्योपकल्पनम् ३ चर्माण्युत्तरलोमानि प्राग्रीवाणि ४ अवरोक्तमुत्तरं हविषि ५ एकद्र व्ये साऽज्ये वेदेनोपग्रहणम् ६ स्फ्येनाऽन्यत्र ७ कुशैरसत्सु ८ पाणिभ्यां जुहूं परिगृह्योपभृत्याधानमादानकालेऽसंह्रादयन् ९ वाच्यफलेषु स्वर्गः सामर्थ्यात् १० एककर्मणि गुणविशेषे फलविशेषः ११ दानवाचनाऽन्वारम्भणवरवरणव्रतप्रमाणेषु यजमानं प्रतीयात् १२ खातलूनछिन्नाऽवहतपिष्टदुग्धदग्धेषु यजुष्क्रियाऽसम्भवात् १३ रौद्रं राक्षसमासुरमाभिचरणिकं मन्त्रमुक्त्वा पित्र्यमात्मानं चाऽलभ्योपस्पृशेदप उपस्पृशेदपः १४ १०
इति कातीये श्रौतसूत्रे प्रथमोऽध्यायः

द्वितीयोऽध्यायः
दर्शपूर्णमासेष्टिः पूर्वां पौर्णमासीमुत्तरां वोपवसेत् १ अग्न्यन्वाधानमध्वर्युर्यजमानो वा २ ममाग्नेपृतना जयेमेत्याहवनीये समिधमादधाति ३ तूष्णीं द्वितीयाम् ४ एवमितरयोः ५ महाव्याहृतिभिर्वा प्राक्संस्थम् ६ तूष्णीं वा यथापूर्वम् ७ अहनि मांसमैथुने वर्जयेत् ८ केशश्मश्रु वपते वाऽशिखम् ९ अपराह्णे व्रतोपायनीयमश्नीतः सर्पिषाऽसुहितौ १० अन्तरेणाऽपराग्नी गत्वा परेणाऽहवनीयं प्राङ् तिष्ठन्नग्निमीक्षमाणोऽप उपस्पृश्य व्रतमुपैत्यग्ने व्रतपत इदमहमिति वा ११ सत्यवाद्यतः १२ कर्माऽङ्गमुत्तरे सत्यवदनम् १३ वृक्षाऽरण्यौषधीनामश्नीयाद्वा १४ आहवनीयगृहशाय्यधो गार्हपत्यस्य वा १५ सद्यो वा प्रातः १६ अग्निहोत्रं हुत्वा ब्रह्माणं ब्रह्मिष्ठं भूपते भुवनपते महतो भूतस्य पते ब्रह्माणं त्वा वृणीमह इति १७ वृतो जपति अहं भूपतिरहं भुवनपतिरहं महतो भूतस्य पतिर्भूर्भुवस्स्वर्देव सवितरेतं त्वा वृणते बृहस्पतिं ब्रह्माणं तदहं मनसे प्रब्रवीमि मनो गायत्र्यै गायत्री त्रिष्टुभे त्रिष्टुब्जगत्यै जगत्यनुष्टुभेऽनुष्टुप्प्रजापतये प्रजापतिर्विश्वेभ्यो देवेभ्यो बृहस्पतिर्देवानां ब्रह्माऽहं मनुष्याणाम् इति १८ वाचस्पते यज्ञं गोपायेत्याह १९ अपरेण वाऽहवनीयं दक्षिणाऽतिक्रामति २० अहे दैधिषव्योदतस्तिष्ठाऽन्यस्य सदने सीद योऽस्मात्पाकतर इति ब्रह्मसदनमीक्षते २१ ब्रह्मसदनात्तृणं निरस्यति निरस्तः पाप्मा सह तेन द्विष्म इति २२ १

इदमहं बृहस्पतेः सदसि सीदामि प्रसूतो देवेन सवित्रा तदग्नये प्रब्रवीमि तद्वायवे तत्पृथिव्या इति ब्रह्मसदन आहवनीयाऽभिमुख उपविशति १ वाग्यत आऽनुयाजप्रसवात् २ भागपरिहरणादि वा ३ आवृताऽवषट्कारासु ४ अत्र वा व्रतोपायनम् ५ व्याहृत्य वैष्णवं मन्त्रं जपेत् ६ अध्वर्युश्च ७ प्रणय यज्ञं देवता वर्द्धय त्वं नाकस्य पृष्ठे यजमानोऽस्तु । सप्तर्षीणां सुकृतां यत्र लोकस्तत्रेमं यजमानं धेहि ॐ प्रणय इति प्रणीताः प्रसौति ८ एवमामन्त्रित ओङ्कारेण प्रोक्ष यज्ञमिति हविषीध्माबर्हिषोश्च ९ बृहस्पते परिगृहाण वेदिं सुगावो देवाः सदनानि सन्त्वस्यां बर्हिः प्रथतां साध्वन्तर्हिंस्रां पृथिवी देवी देव्यस्तु इति वेदिं परिगृह्णन्तम् १० प्रजापतेऽनुब्रूहि यज्ञमिति सामिधेनीरनुवक्ष्यन्तम् ११ देवता वर्द्धय त्वमिति सर्वत्राऽनुषजति १२ मित्रस्य त्वा चक्षुषा प्रतीक्षेति प्राशित्रं प्रतीक्षते १३ देवस्य त्वेति प्रतिगृह्णाति १४ पथिव्यास्त्वेति सादयाति उपोह्य बर्हीषि १५ पुनरादाय देवस्य त्वेत्यनामिकाऽङ्गुष्ठाभ्यामग्नेष्ट्वेति प्राश्नाति दन्तैरनुपस्पृशन्नत्र चेत् १६ निदधाति वांऽसदेशे १७ प्रक्षाल्य पात्रं नाभिमालभते या अप्स्वन्तर्देवतास्ता इदं शमयन्तु स्वाहाकृतं जठरमिन्द्र स्य गच्छ घसिना मे मा संपृक्था ऊर्ध्वं मे नाभेः सीदेन्द्र स्य त्वा जठरे सादयामि इति १८ एतं त इति समिदामन्त्रितः प्रसौति १९ प्रतिष्ठेति ब्रुयाद्वा २० कर्माऽपवर्गे समिधमादधाति जुहोत्युपतिष्ठते वा नमः कृताय कर्मणे अकृताय कर्मणे नमः । अयाड यज्ञं जातवेदा अन्तरः पूर्वोऽस्मिन्निषद्य सन्वं सनिं सुविमुचा विमुञ्च धेह्यस्मभ्यं द्र विणं जातवेदः स्वाहा इति यथेतमेत्य । एतदब्रह्मत्वमिष्टिपश्वोः २२ २

गार्हपत्यमुत्तरेणोदपात्रं निधायाऽलभते भूतस्त्वा भत करिष्यामीति १ ब्रह्मन्नपः प्रणेष्यामि यजमान वाचं यच्छेत्याह २ अनुज्ञान उत्तरेणाऽहवनीयं सम्प्रति निदधाति कस्त्वेति ३ कांस्यवानस्पत्यमार्तिकैरभिचारब्रह्मवर्चसप्रतिष्ठाकामा यथासङ्ख्यम् ५ तॄणैरग्नीन्परिस्तीर्य पुरस्तात्प्रथमं द्विशः पात्राणि संसादयति ६ यजमानो वा ७ शूर्पाऽग्निहोत्रहवणि स्फ्यकपालं शम्याकृष्णाजिनमुलूखलमुसलं दृषदुपलमर्थवच्च ८ श्रपणस्य पश्चादुत्तरतो वा ९ कर्मणे वाम् इति शूर्पाऽग्निहोत्रहवण्यादाय वाचं यच्छति १० प्रतपनं प्रत्युष्टं निष्टप्तमिति वा ११ गच्छत्युर्वन्तरिक्षमिति श्रपणस्य पश्चादनस्तिष्ठत्समङ्गि १२ धूरसीति धूरभिमर्शनम् १३ देवानामित्युपस्तम्भनस्य पश्चादीषाम् १४ विष्णुस्त्वेत्यारोहणम् १५ प्रेक्षत उरु वातायेति हविष्यान् १६ अपहतमिति निरस्यत्यन्यत् १७ अविद्यमानेऽभिमृशेत् १८ यच्छन्तामित्यालभते १९ देवस्य त्वेति गृह्णात्याग्नेयं चतुरो मुष्टीन् २० एवमग्नीषोमीयम् २१ यथादेवतमन्यत् २२ भूताय त्वा इति शेषाऽभिमर्शनम् २३ स्वरिति प्राङीक्षते २४ दृंहन्तामित्यवरोहति २५ गच्छत्युर्वन्तरिक्षम् इति २६ श्रपणस्य पश्चात्सादयति पृथिव्यास्त्वेति २७ पात्र्यां वा स्फ्योपहितायाम् २८ धूरीषाऽरोहणानि पात्रीबिले जपति २९ दृंहन्तामित्युत्थानम् ३० कुशौ समावप्रशीर्णाऽग्रावनन्तर्गर्भौ कुशैश्छिनत्ति पवित्रे स्थ इति ३०१ त्रीन्वा ३१ हविर्ग्रहण्यामपः कृत्वा ताभ्यामुत्पुनाति सवितुर्व इति ३२ ता स्थानं तयोः ३३ सव्ये कृत्वा दक्षिणेनोदिङ्गयति ३४ प्रोक्षिता स्थ इति तासां प्रोक्षणम् ३५ हविश्चाऽग्नये त्वाऽग्नीषोमाय त्वेति ३६ यथादेवतमन्यत् ३७ पात्राणि दैव्यायेति ३८ असञ्चरे प्रोक्षणीर्निधाय ३९ ३

शर्माऽसीति कृष्णाजिनमादत्ते १ अपेत्य पात्रेभ्योऽवधूनोति २ प्रत्यग्ग्रीवमास्तृणात्यदित्यास्त्वगिति ३ सव्याऽशून्ये निदधात्युलूखलमद्रि रसि ग्रावाऽसीति वा ४ प्रति त्वेत्युभयोः ५ हविराज्पत्यग्नेस्तनूरसीति ६ वाचं विसृजते ७ यजमानश्च ८ हविष्कृता वा ९ नानाबीजेष्वन्त्ये सामर्थ्यात् १० बृहद्ग्रावेति मुसलमादत्ते ११ स इदमित्यवदधाति १२ हविष्कृदेहीति त्रिराह्वयति १३ अतः पत्न्यवहन्ति अन्यो वा १४ आह्वयत्याहन्त्यन्यो दृषदुपले कुक्कुटोऽसीति त्रिः शम्यया द्विर्दृषदं सकृदुपलाम् १५ वर्षवृद्धमसीति शूर्पमादत्ते १६ प्रतित्वेति हविरुद्वपति १७ परापूतमिति निष्पुनाति १८ अपहतमिति तुषान्निरस्यति १९ वायुर्व इति अपविनक्ति २० देवो व इति पात्र्यामोप्याऽभिमन्त्रयते २१ त्रिः फलीकरोति देवेभ्यः शुन्धध्वं देवेभ्यः शुन्धध्वमित्येके २२ फलीकृत्य कणान्निदधाति २३ पेषणोपधाने युगपत् २४ धृष्टिरसीति उपवेषमादायाऽपाग्ने इति अङ्गारान्प्राचः करोति २५ आ देवयजमित्यङ्गारमाहृत्य कपालेनाऽवच्छादयति ध्रुवमसीति २६ अमुष्येति द्विषच्छद्वेऽभिचरन् २७ अन्यत्राऽपि २८ सव्याऽङ्गुल्याऽशून्येऽङ्गारं निदधात्यग्ने ब्रह्मेति २९ धरुणमिति पश्चात् ३० पुरस्ताद्धर्त्रमिति ३१ विश्वाभ्य इति दक्षिणतः ३२ समं विभज्य द्वे दक्षिणतः एवमुत्तरतश्चितस्थ इति ३३ तूष्णीं वा ३४ एवमेकादशाऽग्नीषोमीयस्य ३५ अधिकं दक्षिणतः ३६ भृगूणामित्यङ्गारैरभ्यूहति ३७ ४

उपसर्जनीर धिश्रयति १ कृष्णाजिनमादत्ते २ तस्मिन्दृषदं धिषणाऽसीति ३ पश्चाच्छम्यामुपोहत्युदीचीं दिव इति ४ दृषद्युपलां धिषणाऽसीति ५ धान्यमसीति तण्डुलानोप्य पिनष्टि प्राणाय त्वेति प्रतिमन्त्रम् ६ दीर्घामिति प्रोहति ७ चक्षुषे त्वेतीक्षते ८ पिष्यमाणेषु निर्वपत्यन्यो महीनामित्याज्यम् ९ पात्र्यां सपवित्रायां पिष्टान्यावपति देवस्य त्वेति १० श्रपणस्य पश्चादुपविशत्यन्तर्वेदि वा ११ उपसर्जनीरानयत्यन्यः १२ पवित्राभ्यां प्रतिगृह्णाति समाप इति १३ संयौति जनयत्यै त्वेति १४ समं विभज्याऽसंहरिष्यन्नालभत इदमग्नेरिदमग्नीषोमयोरिति १५ यथादेवतमन्यत् १६ इषे त्वेत्याज्यमधिश्रयत्यन्यः १७ अपत्नीकस्याऽहवनीये तच्छ्रापिणः १८ घर्मोऽसीति पुरोडाशौ युगपत् १९ उरु प्रथा इति प्रथयति यावत्कपालमनतिपृथुम् २० अग्निष्ट इत्यद्भिर्मृशति सकृत् त्रिर्वा २१ पर्यग्निकरोति अन्तरितं रक्षोऽन्तरिता अरातय इति सहाऽज्यम् २२ देवस्त्वेति श्रपणम् २३ मा भेरित्यालभते २४ अतमेरुरिति शृतावभिवासयति भस्मना वेदेनोपवेषेण वा २५ पात्र्यङ्गुलिप्रक्षालनमाप्तेभ्यो निनयति अभितप्य प्रत्यगसंस्यन्दमानं त्रिताय त्वेति प्रतिमन्त्रम् २६ अन्वाहार्यं दक्षिणाग्नावधिश्रयति २७ अत्र वा व्रतोपायनम् २८ ५

अपरेणाऽहवनीयं वेदिं खनति त्र्यङ्गुलखातां व्याममात्रीं पश्चात् त्र्यरत्निं प्राचीमपरिमितां वा प्राक्प्रवणामुदग्वा मध्यमसङ्गृहीतामभितॐऽसौ १ आमूलोच्छेदनादोषधीनाम् २ ओषधीनां मूलान्युच्छेत्तवै ब्रूयात् ३ आहार्यपुरीषां पशुकामस्य ४ वेदिं परिसमूह्य वितृतीयेऽग्नीदुत्तरत उत्करं करोति ५ देवस्य त्वेति स्फ्यमादाय सतृणं सव्ये कृत्वा दक्षिणेनाऽलभ्य यपति इन्द्र स्य बाहुरिति ६ नोपस्पृशेत्पृथिव्यात्मानौ तेन स्तम्बयजुर्हरिष्यन् ७ वेद्यां तृणं निदधात्युदक् पृथिव्यै वर्माऽसीति ८ पृथिवि देवयजनीति तृणेऽन्तर्हिते प्रहरति ९ व्रजं गच्छेति पुरीषमादत्ते । वर्षतु त इति वेदिं प्रेक्षते । बधानेत्युत्करे करोति । प्रहरणशेषो वाऽविशेषोपदेशात् १३ अपाररुमिति द्वितीयं प्रहरणादि १४ अभिन्यस्यत्यग्नीदुत्करमररो दिवमिति १५ द्र प्सस्ते इति तृतीयम् १६ तूष्णीं चतुर्थं सतृणम् १७ पूर्वं परिग्रहं परिगृह्णाति दक्षिणतः पश्चादुत्तरतश्च स्फ्येन गायत्रेणेति प्रतिमन्त्रम् १८ वेद्यां त्रिरुल्लिख्याऽह हर त्रिरिति १९ हृत्वाऽग्नील्लेखाः संमृशति २० पितृयज्ञाऽग्निचित्ययोर्वा तत्र दर्शनात् २१ अत्र वेदिकरणं यथोक्तम् २२ उत्तरं परिग्रहं परिगृह्णाति । सूक्ष्मास्योनोर्जस्वतीति प्रतिमन्त्रम् २३ पुरा क्रूरस्येत्यनुमार्ष्टि २४ अध्यधिवेदि प्रोक्षणीर्धारयति २५ अन्योऽथ स्फ्यमुद्यम्याह प्रोक्षणीरासादयेध्मं बर्हिरुपसादय स्रुचः सम्मृड्ढि पत्नीं सन्नह्याऽज्येनोदेहीति यदीच्छेत् २६ यथाप्रेषितमन्यः २७ स्वयं वाऽविरोधात् २८ सम्प्रषावचनाच्च २९ प्राक् स्तरणाद्वेदिं नाऽवमृशेत् ३० शृतानि च हवींष्याप्रचरणात् ३१ अङ्गुष्ठाऽङ्गुलिभ्यां मांससहिताभ्यामवद्यन्त्येके ३२ आपन्नं स्तृणन् निरस्येत् ३३ द्विषतो वध इति स्फ्यमुदञ्चं प्रहरति ३४ अवनिज्य पाणी अपरेण प्रणीता स्फ्यं निदधाति ३५ इध्मा बर्हिश्च ३६ पूर्वमिध्मम् ३७ प्रणीता दक्षिणत वाऽहृत्य ३८ स्रुवं प्रतप्य पूर्ववद्वेदाग्रैरन्तरतः प्राक्सम्मार्ष्टि अनिशित इति विपर्यस्य बर्हिर्मूलैः प्राङ्गुत्क्रम्य ३९ प्रतप्य प्रतप्य प्रयच्छति ४० अनिशितेति स्रुचः ४१ तूष्णीं प्राशित्रहरणं शृताऽवदानं पात्री च ४२ सम्मार्जनान्यपास्यति ४३ आहवनीये प्रासनमेके ४४ ६

पत्नीं सन्नह्यति प्रत्यग्दक्षिणत उपविष्टां गार्हपत्यस्य मुञ्जयोक्त्रेण त्रिवृता परिहरत्यधीवासोऽदित्यै रास्नेति १ दक्षिणं पाशमुत्तरे प्रतिमुच्योर्ध्वमुद्गूहति विष्णोर्वेष्प इति २ न ग्रन्थिं करोति ३ ऊर्जे त्वेत्याज्यमुद्वास्य पत्नीमवेक्षयति अदब्धेनेति ४ वेद्यां करोत्यपरं प्रोक्षणीभ्यः ५ आहवनीये वा कृत्वा तच्छ्रापिणः ६ सवितुस्त्वेत्याज्यमुत्पुनाति प्रोक्षणीश्च पूर्ववत् ७ आज्यमवेक्षते तेजोऽसीति यजमानो वा ८ स्रुवेणाऽज्यग्रहणं चतुर्जुह्वां धाम नामेति सकृन्मन्त्रः ९ अष्टावुपभृत्यल्पीयोऽनुयाजाश्चेत् १० चतुरन्यत्र प्रतिविभागात् ११ पश्वातिथ्याऽदर्शनाच्च १२ न कृत्स्नोपदेशात् १३ पश्वातिथ्ययोर्वचनात् १४ ध्रुवायां च जुहूवत् १५ इध्मं प्रोक्षति विस्रंस्य वेदिं च बर्हिः प्रतिगृह्य वेद्यां कृत्वा पुरस्तादग्रन्थिं कृष्णोऽसीति प्रतिमन्त्रम् १६ शेषं मुलेषूपसिञ्चत्यदित्यै व्युन्दनमिति १७ पवित्रे निधाय प्रणीतासु बर्हिर्विस्रंस्य पुरस्तात्प्रस्तरग्रहणं विष्णोरिति १८ ब्रह्मणे प्रदाय सन्नहनं विस्रंस्य दक्षिणस्यां वेदिश्रोणौ निधायाऽन्यैरवच्छाद्य वेदिं स्तृणात्यूर्णम्रदसमिति त्रिवृत् १९ उपपत्या वा बहुलम् २० अधरमूलम् २१ पश्चादपवर्गम् २२ प्रबृहं वा २३ अत्रोद्वासनमाहवनीयश्रापिणः २४ इध्मात्समिधमादायाऽहवनीयं कल्पयत्युपर्युपरि प्रस्तरं धारयन् २५ उल्मुके उदूहत्यनुयाजाश्चेत् २५ ७

परिधीन्परिदधात्यार्द्रानेकवृक्षीयान् बाहुमात्रान् पालाशवैकङ्कतकार्ष्मर्यबैल्वान्पूर्वालाभ उत्तरान् खादिरौदुम्बरान्वा मध्यमदक्षिणोत्तरान् गन्धर्व इति प्रतिमन्त्रम् १ प्रथमं परिधिं समिधोपस्पृश्य वीतिहोत्रमित्यादधाति २ अनुपस्पृश्य द्वितीयां समिदसीति ३ सूर्यस्वेति जपति आहवनीयमीक्षमाणस्तद्वचनत्वात् ४ आवृत्य वेदिं बर्हिषस्तृणे तिरश्ची निदधाति सवितुरिति ५ अन्ये वाऽयुक्तत्वात् ६ अन्यत्राऽपि गृणार्थे ७ यूपाञ्जने च सर्पिः ८ पुरोडाशपयस्याधानासु चेच्छन् ९ तयोः प्रस्तरं स्तृणात्यूर्णम्रदसमिति १० अभिनिदधात्या त्वा वसव इति ११ सव्याऽशून्ये जुहूं प्रतिगृह्य निदधाति घृताचीति १२ एवमितरे उत्तराभ्यां प्रतिमन्त्रं बर्हिष्युपभृतं ध्रुवां चाऽवकृष्टेऽनुपूर्वम् । पुरोडाशावभिघार्योद्वास्योपस्तीर्णे निधायाऽनक्ति यस्ते प्राणः पशुषु प्रविष्टो देवानां विष्ठामनु यो वितस्थे । आत्मवान् सोम घृतवाह्नि भूत्वाऽग्निं गच्छ स्वर्यजमानाय विन्देति १४ यथादेवतमन्यत् १५ प्रत्यनक्ति कपालानि यानि घर्मे कपालान्युपछिन्वन्ति वेधसः । पूष्णस्तान्यपि व्रत इन्द्र वायू विमुञ्चतामिति १६ तूष्णीं वा १७ सङ्ख्ययोद्वासयति १८ प्रियेण धाम्नेति हवींषि वेद्यां कृत्वा ध्रुवा असदन्निति सर्वाण्यालभते १९ पाहि मामित्यात्मानम् २० अत्र वा व्रतोपायनम् अत्र वा व्रतोपायनम् २१ ८
इति कातीये श्रौतसूत्रे द्वितीयोऽध्यायः

तृतीयोऽध्यायः
दर्शपूर्णमासेष्टिः उत्तरार्धः
होतृषदनं कृत्वाऽपरेण वेदिं श्रोणिं वोत्तरेणेध्मात्समिधमादायाऽग्नये समिध्यामानायाऽनुब्रूहीत्याह १ होतरित्येके २ प्रथमस्थानेन प्राक् स्विष्टकृतः ३ मध्यमेनेडायाः ४ शेषमुत्तमेन ५ सन्तन्वन्निव मेऽनुब्रूहीत्याह यजमानः ६ अङ्गुष्ठाभ्यां चाऽवबाधते पाद्याभ्यां वेदमहममुमवबाध इति द्वेष्यम् ७ अभावे द्विषन्तं भ्रातृव्यमिति वा ८ यावत्सामिधेनि वेदेदमहं तावतिथेन वज्रेणेति ९ प्रतिप्रणवमाधानम् १० समिद्ध इति प्रागतः सर्वमिध्ममेकवर्जमनुयाजाश्चेत् ११ अनुवचनान्ते वेदेनाऽहवनीयं त्रिरुपवाज्य स्त्रुवेण पूर्वमाघारमाघार्याऽह अग्निमग्नीत्सम्मृड्ढीति १२ इध्मसन्नहनैरनुपरिधि सम्मार्ष्टि अग्ने वाजजिदिति त्रिस्त्रिः परिक्रामम् १३ तूष्णीमुपरि १४ अपरमाहवनीयादञ्जलिं करोति नमो देवेभ्यः स्वधा पितृभ्य इति दक्षिणत उत्तानम् १५ अप उपस्पृश्य सुयमे म इति जुहूपभृतावादायोत्तरां जुहूं कृत्वा दक्षिणाऽतिक्रामत्यङ्घ्रिणा विष्णविति १६ परिधीनपरो सञ्चरो होष्यतः १७ सव्येनेतो दक्षिणेनाऽमुतः १८ वसुमतीमित्यवस्थाय १९ १

इत इन्द्र इति जुहोत्युत्तराघारम् १ आघार्याऽसंस्पर्शयन् स्रुचावेत्य जुह्वा ध्रुवां समनक्ति सञ्ज्योतिषेति २ निधायेध्मसन्नहनान्यादाय ओश्रावयेत्याह ३ अस्तु श्रौषडिति अग्नीत् ४ वेदिबर्हिरिध्मशकलमपच्छिद्यैके ५ एवं सर्वत्राऽश्रुतप्रत्याश्रुतेषु ६ अथ प्रवृणीते अग्निर्देवो दैव्यो होता देवान्यक्षद्विद्वांश्चिकित्वान्मनुष्वद्भरतवत् ७ अमुवदमुवदिति यजमानाऽर्षेयाण्याह परस्तादर्वाञ्चि त्रीणि ८ यावन्तो वा मन्त्रकृतः ९ पुरोहिताऽर्षेयेण वा १० क्षत्रियवैश्ययोश्च नित्यम् ११ मनुवदिति वा सर्वेषाम् १२ ब्रह्मण्वदा च वक्षद् ब्राह्मणा अस्य यज्ञस्य प्रावितारोऽसौ मानुष इति होतृनामग्रहणम् १३ उपांशु वा १४ सम्मृष्टा उपविशतः १५ अग्निर्होतेति स्रुगादापनं प्रयाजेषु सन्निधेः १६ घृतवतीमित्युक्ते स्रुचावादायाऽतिक्रम्याऽश्राव्याऽह समिधो यजेति पञ्च प्रयाजान्समिध्हतमे १७ यज यजेति शेषम् १८ ध्रुवस्तिष्ठन् १९ पूर्वं पूर्वं वाऽभिक्रामम् २० उपभृतो जुह्वामानयत्यनवमृशंश्चतुर्थम् २१ एवं प्रवृद्धौ २२ अनुयाजेषु च २३ उत्तरां जुहूमध्युह्य प्राचीमवहृत्य जुहोति २४ एवं सर्वत्र २५ २

नाभिदेशे धारणम् १ प्रयाजाऽनुमन्त्रणमेको ममिका तस्य योऽस्मान्द्वेष्टि यं च वयं द्विष्म इति २ एवं मिथुनैर्यथासंख्यम् ३ न तस्य किञ्चनेति पञ्चमे ४ त्विषिमानपचितिमान् यशस्वी ब्रह्मवर्चस्यन्नाद इति च ५ आगन्तूनां चतुर्थपञ्चमाभ्यां स्थानात् ६ प्रथमचतुर्थाभ्यां वा यथालिङ्गम् ७ सर्वान्वोत्तमेनोपायित्वात् ८ एत्य जुहवाऽभिघारणं ध्रुवाया हविष उपभृतश्च ९ आज्यभागाभ्यां चरत्याग्नेयेन सौम्येन १० चतुरवत्तं सवषट्कारासु ११ अनिधायाऽवदायाऽवदाय ध्रुवामभिघारयत्याप्यायतां ध्रुवा हविषा यज्ञं प्रति देवयड्भ्यः । सूर्याया ऊधो अदित्या उपस्थ उरुधारा पृथिवी यज्ञेऽस्मिन्निति १२ अनुब्रूहीत्युक्त्वा नाऽपव्याहरेद्धोता चाऽश्रावणात् १३ आश्रावितेऽग्नीदाप्रत्याश्रवणात् १४ प्रत्याश्रावितेऽध्वर्युराहोतृप्रैषात् १५ होता आवषट्कारात् १६ सोमे च ग्रहं गृहीत्वोपाकरणात् १७ उपाकृत उद्गातार आहोतृप्रेषात् १८ होता आवषट्कारात् १९ आग्नेयमुत्तरपूर्वार्द्धे दक्षिणपूर्वार्द्धे सौम्यम् २० समिद्धतमे वा २१ हविर्भ्यां च २२ पुरोडाशावन्तरेणाऽग्नीषोमा उपांश्वाज्यस्य २३ विष्णुर्वा अमावास्यायां होत्राऽम्नानात् २४ यावद्धविरुत्तरार्द्धात्स्विष्टकृतः २५ तत एव होमः २६ नाऽज्यादशेषात् २७ असंसृष्टामाहुतिभिः २८ निधाय २९ ३

सञ्चरमभ्युक्ष्य प्राशित्रमवद्यति यवमात्रं पिप्पलमात्रं वाऽन्यतरत आज्यमुभयतो वाऽग्नेयात् १ भागांश्च २ अध्वर्युसञ्चरेण ब्रह्मणे प्रदाय पूर्वणैकेऽप उपस्पृश्येडां पञ्चावत्तां दक्षिणतो मध्याच्च यावद्धविः स्विष्टकृद्वदाज्यम् ३ यजमानभागं पूर्वार्द्धाद्दीर्घं प्रशीर्य पुरस्ताद् ध्रुवायाः करोति ४ इडां होत्रे प्रदाय विसृजन्दक्षिणाऽतिक्रामति ५ इडां प्रतिगृह्य होतुरङ्गुलिपर्वणी अनक्ति ६ अवान्तरेडामादधाति पूर्ववत् ७ इडां च ८ सर्वेऽन्वारभन्ते ९ इडोपहूतेत्युच्यमान आग्नेयं वर्हिषदं करोति ब्रध्न पिन्वरमाऽयुर्मे धुक्ष्व प्रजां मे धुक्ष्व पशून्मे धुक्ष्व ब्रह्म मे धुक्ष्व क्षत्रं मे धुक्ष्व विशो मे धुक्ष्व योऽस्मान् द्वेष्टि यं च वयं द्विष्मस्तस्य प्रजया पशुभिराप्यायस्वेति तं चतुर्द्धा कृत्वा १० बर्हिषि ऋत्विग्भ्य आदिशति ११ उभौ वाऽविशेषात् १२ अत्र पितर इति यजमानो जपति १३ विसृज्याऽमीमदन्तेति १४ एकैकमाहरति १५ द्यावापृथिव्योरुपह्वानेऽग्नीधे षडवत्तम् १६ प्राश्नात्युपहूता पथिवीति १७ आशासाने मयीदमिति यजमानो जपति १८ उपहूतां प्राश्नति युक्ताः १९ यजमानश्च २० पवित्रयोर्मार्जयन्तेऽपरेण वेदिं सुमित्रिया न इति २१ यजमानस्य प्राणापानौ पातमिति प्रस्तरे ते करोति २२ तूष्णीं वा २३ अत्र वा ब्रह्मा प्राश्नाति २४ भागमस्मै परिहरति २५ यजमानभागं चाऽप्रोषिते २६ अन्वाहार्यमभिघार्योद्वास्याऽन्तरा ब्रह्मयजमानौ हृत्वा वेद्यां निधायाऽलभते प्रजापतेर्भागोऽस्यूर्जस्वान् पयस्वान् प्राणापानौ मे पाहि समानव्यानौ मे पाह्युदानव्यानौ मे पाह्यूर्गस्यूर्जं मयि धेह्यक्षितिरसि मा मे क्षेष्टाऽमुत्राऽमुष्मिन् लोक इह चेति २७ सा दक्षिणा २८ उदगुद्वासयति हविश्च २९ ४

समस्योल्मुके समिधमादाय ब्रह्मन्प्रस्थास्यामि समिधमाधायाग्निमग्नीत्सम्मृड्ढीति १ एषा त इति होताऽनुमन्त्रयते २ अजानति यजमानः ३ सम्मार्ष्टि पूर्ववदपरिक्रामं सकृत्सकृत्ससृवांसमिति ४ ब्रह्माऽनुज्ञातोऽनुयाजैस्त्रिभिश्चरत्यौपभृतं समानीय ५ अतिक्रम्याऽश्राव्याऽह देवान्यजेति ६ यज्ञ यजेत्युत्तरौ ७ देवान्देवानिति वा सर्वत्र नियमशब्दात् ८ विकृतिदर्शनाच्च ९ प्रतीचो जुहोति १० उपसत्सु च ११ ध्रुवः १२ चतुर्थं समानीय प्राचीम् १३ अभिचरन्ननुयाजाऽनुमन्त्रणम् अशन्यमुं जहि ह्लादुन्यमुं जहि उत्कुष्यमुं जहि इति १४ एवं प्रवृद्धो समं विभजेत् १५ स्वस्थानाऽन्त्येन वोपायित्वात् १६ एत्य जुहूपभतौ व्यूहत्यग्नीषोमयोरिति जुहूं प्राचीं दक्षिणेनोत्तानेनाऽग्नीषोमौ तमितीतरेणेतरां नीचा प्रतीचीम् १७ यथादेवतमन्यत् १८ अध्वर्युर्वाऽनूज्जयत्वयं यजमानो वाजस्यैनमिति पूर्वे यमयं यजमानो द्वेष्टि यश्चैनं द्वेष्टीत्युत्तरे १९ अभ्युक्ष्य जुह्वा परिधीननक्ति यथापूर्वम् २० ५

वसुभ्य इति प्रतिमन्त्रम् १ प्रथमं परिधिं गृहीत्वा आश्राव्याऽहेषिता दैव्या होतारो भद्र वाच्याय प्रेषितो मानुषः सूक्तवाकाय सूक्ता ब्रूहि इति २ पशौ प्रेष्येति ३ सञ्जानाथामिति प्रस्तराऽदानम् ४ विधृती स्थाने कृत्वाऽनक्त्येनं व्यन्तु वय इति ५ अग्रं जुह्वामुपभृति मध्यं मूलमितरस्याम् ६ मरुतामिति नीचैर्हृत्वा तृणमादायाऽनुप्रहरति ७ हस्तेनाऽचरति ८ यजमानभागं च प्रोषिते ९ क्षत्रियवैश्ययोश्च नित्यम् १० अहं त्वदस्मि मदसि त्वमेतन्मम त्वं योनिस्तव योनिरस्मि । ममैव सन्दिवि देवेष्वधि पुत्रः पित्र्ये लोककृज्जातवेदः स्वाहेति ११ सूक्तवाकाऽन्ते १२ अग्नीदाहाऽनुप्रहरेति १३ प्रास्य तृणं चक्षुष्पा इत्यात्मानमालभते १४ संवदस्वाऽगानग्नीदगञ्च्छ्रावय श्रौषट् स्वगा दैव्या होतृभ्यः स्वस्तिर्मानुषेभ्यः शंयोर्ब्रूहि इति एतेषां संवदस्वाऽगञ्छ्रषडित्यग्नीच्छेषमितरो व्यत्यासं ब्रूतः १५ परिधीननुप्रहरति यं परिधिमिति प्रथममितरौ च युगपदग्नेः प्रियमिति १६ स्रुचौ प्रगृह्णाति संस्रवभागा इति संस्रवाञ्जुहोति १७ घृताची इति धुरि निदधात्यनसि चेद् ग्रहणम् १८ स्फ्ये पात्र्यां चेत् १९ यज्ञ नमश्च त इति वेदिमालभते २० वेदं होता स्रुक्सुर्वमध्वर्युराज्यस्थालीमग्नीदादाय २१ ६

पत्नीसंयाजेभ्यो गार्हपत्यं गच्छन्ति १ अध्वर्युः पूर्वदक्षिणेन गार्हपत्यमेत्य पूर्वेणाऽपरेणान्तरेण पत्नीमिकेषाम् २ उपविश्य दक्षिणं जान्वाच्य ३ एवं सर्वत्रोपविष्टहोमेषु ४ उपांशु चरन्ति ५ चरणशब्दे सर्वे देवताऽन्यत्र ६ यजति सोमं त्वष्टारं देवानां पत्नीरग्निं गृहपतिमिति ७ तृतीयेऽन्तर्धानं पुरस्तात् ८ पत्न्यन्वारभतेऽध्वर्युम् ९ शंय्वन्तं भवतीडान्तं वा १० शंय्वन्ते वेदतृणमादायाऽनक्ति प्रस्तरवत्स्रुचि स्रुवे स्थाल्यां च ११ अग्नीदाहाऽनुप्रहरेति १२ प्रास्य तृणादि पूर्ववत् १३ शंय्वन्ते प्रगृह्णात्यग्नेऽदब्धायो इति १४ सव्येनाऽवृत्य दक्षिणाग्नौ जुहोत्यग्नय इति सरस्वत्या इति च १५ उलूखले मुसले यच्च शूर्प आशिश्लेष दृषदि यत्कपाले उत्प्रुषो विप्रुषः संजुहोमि सत्याः सन्तु यजमानस्य कामाः स्वाहेति पिष्टलेपाञ्जुहोति १६ ७

पत्नी वेदं मुञ्चति वेदोऽसीति योक्तम् १ प्र मा मुञ्चामि वरुणस्य पाशाद्येन मा बध्नात्सविता सुशेव । ऋतस्य योनौ सुकृतस्य लोकेऽरिष्टां मा सह पत्या दधात्विति २ स्तृणात्यावेदेः ३ ध्रौवं समिष्टयजुर्जुहोति देवा गातुविद इति ४ बर्हिः सम्बर्हिरिति ५ वेद्यां प्रणीता निनयति परीत्य कस्त्वेति ६ पुरोडाशकपालेन कणानपास्यत्यधः कृष्णाजिनं रक्षसामिति ७ पूर्णपात्रं निनयति परीत्य सन्ततं यजमानोऽञ्जलिना प्रतिगृह्णाति संवर्चसेति ८ मुखं विमृष्टे ९ विष्णुक्रमान् क्रमते दिवि विष्णुरिति प्रतिमन्त्रं पृथिव्यामितीत ऊर्ध्वो वा १० अस्मादन्नादिति भागमवेक्षते ११ अस्यै प्रतिष्ठायै इति भूमिम् १२ अगन्म स्वर् इति प्राङ् १३ सञ्ज्योतिषेत्याहवनीयम् १४ स्वयम्भूरिति सूर्यम् १५ वर्चोदा इति यं वा कामं कामयते १६ सूर्यस्येत्यावर्तते प्रदक्षिणम् १७ ग्रहग्रहणप्रतिगरहोमेषु च १८ गार्हपत्यमुपतिष्ठते गृहपत इति शतं हिमा इति ब्रूयाद्वा १९ सूर्यस्येत्यावर्तते प्रदक्षिणम् २० गच्छति प्राङुरु विष्णविति २१ ततोऽसि तन्तुरस्यनु मा तनुह्यस्मिन्यज्ञेऽस्यां साधुकृत्यायामस्मिँ ल्लोक इदं मे कर्मेदं वीर्यं पुत्रोऽनु सन्तनोत्विति पुत्रस्य नाम गृह्णाति २२ आत्मनोऽविओद्यमाने तन्तवे त्वा ज्योतिषे त्वेति वा २३ आहवनीयमुपतिष्ठते तूष्णीम् २४ व्रतं विसृजते येनोपेयात् २५ सं यज्ञपतिराशिशेति भागं प्राश्नाति २६ ब्राह्मणं तर्पयितवै ब्रूयाद्यज्ञमेवैतत्तर्पयतीति श्रुतेः २७ ८
इति कातीये श्रौतसूत्रे तृतीयोऽध्यायः ३

चतुर्थोऽध्यायः
पिण्डपितृयज्ञादि
अपराह्णे पिण्डपितृयज्ञश्चंद्रा ऽदर्शनेऽमावास्याम् १ दक्षिणाग्नौ श्रपणं होमश्च २ परिस्तीर्य तं पूर्ववत्पात्रासादनमेकैकशः ३ अपरेण गार्हपत्यं चरुमपूर्णं स्रुचं वा तूष्णीं गृहीत्वोत्तरेण दक्षिणाग्निमवहन्ति तिष्ठन् ४ सकृत्फलीकरोति ५ सारतण्डुलमपूर्णं श्रपयित्वाऽभिघार्योद्वास्य मेक्षणेन जुहोत्यग्नय इति सोमाय इति च ६ प्रास्य तद्दक्षिणेनोल्लिखत्यपहता इत्यपरेण वा ७ उल्मुकं परस्तात्करोति ये रूपाणीति ८ उदपात्रेणाऽवनेजयत्यपसव्यं सव्येन वोद्धरणसामर्थ्यात् ९ असाववनेनिक्ष्वेति यजमानस्य पितृप्रभृति त्रीन् १० उपमूलं सकृदाच्छिन्नानि लेखायां कृत्वा यथाऽवनिक्तं पिण्डान्ददात्यसावेतत्त इति ११ ये च त्वामन्विति चैके १२ अत्र पितर इत्युक्त्वा उदङास्त आ तमनात् १३ आवृत्याऽमीमदन्तेति जपति १४ अवनेज्य पूर्ववन्नीविं विस्रंस्य नमो व इत्यञ्जलिं करोति १५ एतद्व इत्युपास्यति सूत्राणि प्रतिपिण्डम् १६ ऊर्णा दशा वा १७ वयस्युत्तरे यजमानलोमानि १८ ऊर्जमित्यपो निषिञ्चति १९ अवधायाऽवजिघ्रति यजमानः २० उल्मुकसकृदाच्छिन्नान्यग्नौ २१ आधत्तेति मध्यमपिण्डं पत्नी प्राश्नाति पुत्रकामा २२ प्रेतेभ्यो ददाति जीवत्पितृकोऽपि जीवाऽन्तर्हितेऽपि २३ जीवत्पितृकस्य होमान्तम् २४ अनारम्भो वा २५ न व्यवेते जातूकर्ण्यः २६ न जीवन्तमतीत्य ददातीति श्रुतेः २७ पूर्वो वाऽङ्गत्वात्पिण्डपितृयज्ञः २८ प्रकरणकाललिङ्गाऽनुग्रहवचनाऽनाहिताग्निश्रुतिभ्योऽनङ्गम् २९ अङ्गं वा समभिव्याहारात् ३० १

दर्शेष्टौ सान्नाय्यनिरूपणम् ।
श्वो नोदेतेत्यदृष्टे वा पर्णशाखां छिनत्ति शामीलीं वा इषे त्वोत्यूर्जे त्वेति वा १ छिनद्मीति वोभयोः साकाङ्क्षत्वात् २ यथोक्तं वा । सन्नमयामीति वोत्तरे ३ बहुलपलाशामशुष्काग्रां प्रागुदीचीमन्यतमां वा ४ व्रतमुपैति ५ यथोक्तं वा ६ मातृभिर्वत्सान्संसृज्य वत्सं शाखयोपस्पृशति वायव स्थेति ७ उपायव स्थेति चैके ८ देवो व इति मातॄणामेकां व्याकृत्य ९ ऐन्द्रं भवति माहेन्द्रं वा १० यजमानस्य पशूनित्यग्न्यगारस्याऽन्यतरस्य पुरस्ताच्छाखामुपगृहति ११ मूलादुपवेषं करोति वेषोऽस्युपवेषो द्विषतो ग्रीवा उपवेड्ढि वेशाँ अग्ने सुभग धारयेह । ऋद्धाः कर्मण्या अनपायिनो यथाऽसन्निति १२ सान्नाय्ये शाखासंयोगात् १३ उपधानाद्वोभयोः १४ वसोः पवित्रमिति पवित्रमस्यां बध्नाति कुशौ १५ त्रिवृद्वा १६ यवाग्वाऽग्निहोत्रहोमः सन्नयतस्तां रात्रिम् १७ हुत उपसृष्टां प्रब्रूतादित्याह १८ प्रोक्ते द्यौरसीति स्थाल्यादानम् १९ मातरिश्वन इत्यधिश्रयति २० वसोः पवित्रमिति पवित्रमस्यां करोत्युदग्वा २१ वाग्यतो दोहयत्यशूद्रे ण २२ स्थाल्यन्वारब्धे देवस्त्वेत्यासिच्यमाने जपति २३ कामधुक्ष इति प्रश्नः २४ प्रोक्ते सा विश्वायुरित्याह २५ एवमितरे उत्तराभ्यां प्रतिमन्त्रम् २६ विसृष्टवागुत्तरा अनन्वारब्धे २७ यावत्स्वमधिकारात् २८ तिस्रो वा नित्यत्वात् २९ आदिसामर्थ्यात् ३० दर्शनाच्च ३१ परिक्षालनमानयति सम्पृच्यध्वमृतावरीरूर्मिणा मधुमत्तमाः । पृञ्चतीर्मधुना पयो मन्द्रा धनस्य सातय इति ३२ उद्धास्याऽतनक्ति प्राग्घतशेषेणेन्द्र स्य त्वेति ३३ सोदकेनाऽपिदधात्यमृन्मयेन विष्णो हव्यमिति ३४ निधाय वत्साऽपाकरणं पूर्ववत् ३५ प्रातराग्नेय ऐन्द्रा ग्नश्च द्वादशकपालोऽसन्नयतः ३६ निरूप्याऽज्यं प्रातर्दोहनमन्यस्मिन् ३७ परिक्षालनान्तं कृत्वा सायंदोहनमाहृत्य प्रातर्दोहं श्रपयित्वाऽमिघार्योद्वास्योः भावनक्ति ३८ शृतस्याग्रेऽवद्यतीति श्रुतेः ३९ समस्य मार्जनम् ४० इन्द्रा ग्न्योरिति व्यूहनम् ४१ सह शाखया प्रस्तराऽनुप्रहरणम् ४२ परिधिभिः सहोपवेषं जुहोति जुहोमि त्वा सुभग सौभगाय पुरुतमं पुरुहूत श्रवस्येति ४३ पौर्णमासवदन्यदसद्यः ४४ सोमयाजी सन्नयेत् ४५ कामादितरः ४६ त्रिंशतं वर्षाणि दर्शपूर्णमासाभ्यां यजेत ४७ पञ्चदश दाक्षायणशज्ञी ४८ अग्निहोत्रमेव वा जुहुयात् ४२ २

कर्मशब्दो द्र व्यदेवतायुक्तो यजतिः १ दर्शपूर्णमासधर्मा इष्टिपशुषु सामर्थ्यात् २ दर्शनाच्च ३ वैश्वदेवधर्माश्चातुर्मास्येषु वचनप्रवृत्तिभ्याम् ४ सोमाच्चाऽवभृथे सामप्रतिषेधात् ५ कणवत्पशौ न मन्त्रोपदेशात् ६ विशये लौकिकमयुक्तत्वात् ७ विधिविशेषः कर्मण्येकद्विशब्दपरिमाणद्र व्यदेवतागुणसामान्येभ्यः ८ नियमो द्र व्यदेवताविरोधे द्र व्यस्य समवायात् ९ आमिक्षायामुभयोस्तन्निर्वृत्तेः १० नैकचोदनात् ११ दध्नः सङ्घातात् १२ पयसस्तद्भावात् १३ पशोः सान्नाय्यस्य तदुक्तम् १४ प्रायश्चित्तश्रुतेश्च १५ पयसः कालाऽनन्तर्यधर्माऽनुग्रहेभ्यः १६ सद्यस्त्वं काशकृत्स्निः १७ अनुवादः पूर्वस्येति वात्स्यबादरी १८ स्थानापत्तेर्द्र व्येषु धर्मलाभोऽविप्रतिषिद्धः १९ यथार्थमूहश्चोदिते २० न प्रकृतावपूर्वत्वात् २१ वचनाऽर्थलोपविरोधेभ्योऽप्रवृत्तिः २२ परार्थोत्पत्तेस्तदभावेऽभावः २३ चोदितत्वाद्वा भावः २४ न विपक्षे क्रियाः स्युः समभिव्याहारात् २५ ३

दाक्षायणयज्ञनिरूपणम्
दाक्षायणयज्ञः प्रजापश्वन्नयशस्कामस्य १ नामफलगुणयोगात्कर्मान्तरम् २ गुणविधानं वा सन्निधिसम्पद्वचनाभ्याम् ३ अग्नीषोमीयः पौर्णमास्यामैन्द्रा ग्नोऽमावास्यायाम् ४ सान्नायवत्प्रातः ५ अमावास्यायां पयस्या मैत्रावरुणी ६ तत्रैव द्रो हणं शृते वा दध्यानयति ७ वाजिनं निषिच्योत्करे करोति ८ अनाज्यलिप्तं वा ९ प्रहृत्य तृणं तेन चरति विमुच्य वा स्रुचौ १० बर्हिरवसिञ्चन् गृह्णाति तदृषभेषु तदृषभेषु रेतो दधातीति श्रुतेः ११ वाजिभ्योऽनुवाचयति १२ प्रतिवषट्कारं हुत्वा वाजिनशेषेण दिशो व्याधारयति दिश इति प्रतिमन्त्रं प्रदक्षिणं पुरस्तात्प्रथमम् १३ उत्तमाभ्यां मध्ये पूर्वार्द्धे च १४ स्वाहाकारः सर्वत्र साकाङ्क्षत्वात् १५ शेषमुपह्वयस्वेत्यामन्त्र्याऽमन्त्र्य भक्षणमुपहूत इति प्रसूतः १६ युक्तनामभिर्वा १७ सोमे च १८ साधारणेषु वा सामर्थ्यात् १९ ऋतूनां वाजिनां वाजिनं भक्षयामीति वा २० वाज्यहं वाजिनस्योपहूतस्योपहूतो भक्षयामीति वा २१ वाजे वाजी भूयासमिति वा २२ होत्रध्वर्युर्ब्रह्माऽग्नीद्यजमानाः २३ प्रथमो वोभयतस्तु यजमानः २४ दाक्षायणं वा दक्षिणा २५ संवत्सरं वा यजेत २६ मांसस्त्र्यनृतमूत्रकृतवासांसि वर्जयेत् २७ ४

उपांशु काम्यदेवता १ आग्रयणे वैश्वदेवः २ एककपालाश्चाऽवारुणाः ३ प्राजापत्यः ४ सावित्रश्चातुर्मास्येषु ५ वैश्वदेवी ६ वायव्यम् ७ तनूहवींषि ८ दीक्षणीयाप्रायणीयाऽतिथ्यादेवताः ९ देवसूदेविकाहवींषि १० वायव्योऽग्नौ ११ मैत्रावरुणी च १२ ऐन्द्रः सौत्रामण्यां प्रथमः १३ वायोधसश्च १४ आग्नेयं प्रतिकाममाहरेत् १५ वर्षार्थे पुनः प्रकृतौ वा ब्रूयाद् वृष्टिकामोऽस्मीति १६ अध्वर्युं ब्रूयात् पुरोवातं च विद्युतं च मनसा ध्यायेति १७ अभ्राण्यग्नीधम् १८ सर्वाण्येतानीति ब्रह्माणम् १९ अन्वारम्भणीयाऽग्नावैष्णव एकादशकपालः सरस्वत्यै चरुः सरस्वते द्वादशकपालो दर्शपूर्णमासाऽरम्भे २०२१ पष्ठौही दक्षिणा मिथुनौ वा २२ इन्द्रा य विमृध एकादशकपालः पौर्णमासमनु २३ आदिविकल्पः २४ आदित्यश्चरुरमावास्यायाम् २५ ५

आग्रयणेष्टिनिरूपणम्
आग्रयणमैन्द्रा ग्नमग्रपाकस्य १ व्रीहीणां यवानां च २ शैश्वदेवश्चरुः ३ पयसि वा ४ द्यावापृथिवीय एककपालः ५ उद्वास्याऽन्तांश्छादयेदाज्येन ६ आज्यस्य वा यजेत ७ पुराणानां वा चरुः ८ प्रथमजो गौर्दक्षिणा ९ वैश्वदेवस्य च १० दर्शपूर्णमासाऽनीजानो दक्षिणाग्निपक्वं चातुष्प्राश्यं ब्राह्मणान् भोजयेत् किञ्चिद्दद्यात् ११ अग्निहोत्रायणिनो नवैः सायम्प्रातरग्निहोत्रहोमः १२ तदाशिता वा पयसा १३ दीक्षितव्रतं च १४ उपसत्सु रौहिणौ कुर्वीत १५ सुत्यासु सवनीयाः १६ सौम्यः श्यामाकचरुरारण्यस्य १७ वैणवो ग्रीष्मे १८ पुनःसंस्कृतो रथो दक्षिणा क्षौमं मधुपर्को वर्षाधृतं वा वासः १९ ६

आधाननिरूपणम्
अमावास्यायामग्न्याधेयम् १ कृत्तिकामृगशिरःफल्गुनीषु २ हस्तो लाभकामस्य ३ चित्रा च क्षत्रियस्य ४ वसन्तो ब्राह्मणब्रह्मवर्चसकामयोः ५ ग्रीष्मः क्षत्रियश्रीकामयोः ६ वर्षाः प्रजापशुकामवैश्यरथकृताम् ७ अग्न्यगारे कुर्वन्ति ८ उदग्वंशं वाऽपरम् ९ दक्षिणपूर्वे द्वारे १० पौर्णमासवद्वपनम् ११ क्षौमे वस्तेऽहते पत्नी च १२ संस्थितेऽध्वर्यवे देये १३ गार्हपत्याऽगारे निर्मथ्याऽभ्यादधाति १४ वैश्यकुलाऽम्बरीषमहानसाद्वा १५ दिवाऽश्नाति रात्रौ वा १६ उपाऽस्तमयं देवाः पितरः पितरो देवा योऽहमस्मि स सन्यजे । यस्याऽहमस्मि न तमन्तर्यामि स्वम्म इष्टं स्वं श्रान्तं स्वं सुहुतस्त्विति १७ पूर्वेण प्रविशति दक्षिणेन पत्नी १८ पश्चादग्नेरुपविशतो दक्षिणतः पत्नी १९ अश्वत्थशमीगर्भाऽरणी प्रयच्छति २० अभावेऽगर्भस्य २१ वाचं यच्छाऽपूर्णाहुतेरित्याहाऽस्तमिते निशायां पर्युदयं वा प्रधानकालत्वात् २२ ७

गार्हपत्यागारेऽजं बध्नाति न वा विद्यमानं प्रातरग्नीधे दद्यादस्तमिते १ रोहिते चर्मण्यानडुहे चत्वारि हविष्पात्राणि मिमीते तं चातुष्प्राश्यं पचति २ उद्वास्याऽसेचनं मध्ये कृत्वा सर्पिरासिच्याऽश्वत्थास्तिस्रः समिधो घृताक्ता आदधाति समिधाऽग्निमिति प्रत्यृचम् ३ उप त्वेति जपति ४ द्वितीयां वाऽध्वर्युः ५ चत्वार ऋत्विजः प्राश्नन्ति ६ राद्धस्ते ब्रह्मौदन इत्याह ७ वरं ददाति ८ संवत्सरं वा पुरस्तात्कुर्यात् ततः सर्वानादधीत ९ गार्हपत्येऽनुगते ग्रामाग्निमाहृत्य चातुष्प्राश्यं पक्त्वा विहरेत् १० रात्रिं जागरणधारणे ११ शकलैर्वा १२ व्युष्टायामुपशमय्य दक्षिणा वा संहरेदन्वाहार्यपचनश्चेत् १३ स्थानमुल्लिख्याऽभ्युक्ष्याऽन्वारब्धे हिरण्यं निधायोषाऽखूत्करान्निवपत्यन्तेषु शर्कराः १४ हिरण्यमुपर्येके १५ एवमितरयोः १६ पुरस्तादाहवनीयस्याऽष्टासु प्रक्रमेष्वेकादशसु द्वादशसु मत्या वा १७ इतरस्य वितृतीये दक्षिणतः १८ उत्सृप्तेऽग्निमंथनमनुत्सृप्त एके १९ उदिते तूद्धरणम् २० अपरेण गार्हपत्यायतनम् २१ अश्वमानयेति ब्रूयात् २२ स्थितेऽश्वे पुरस्तात् २३ जाते वरदानम् २४ मनसैके २५ तस्याऽभिश्वासः प्राणममृते दध इति २६ उच्छ्वासोऽमृतं प्राण आदध इति २७ ८

दारुभिर्ज्वलन्तमादधाति भूर्भुव इति सम्भारेष्वमुष्य त्वा व्रतपते व्रतेनाऽदध इति १ वरुणस्य त्वेति क्षत्रियस्येन्द्र स्य त्वेति राजन्यस्य २ मनोष्ट्वा ग्रामण्य इति वैश्यस्य ऋभूणां त्वेति रथकृतः ३ रथन्तरं गायेति प्रेष्यति ४ गानमध्वर्योः ५ ब्रह्मा वा वेदयोगात् ६ युक्तत्वाच्चाऽध्वर्योः ७ इध्मेनोद्धरणमुपयम्य ८ यथैनं धूम उपेयात् ९ वामदेव्यमिति प्रेष्यति १० अश्वः पुरस्ताद्युवा तदभावेऽयुवाऽश्वाभावेऽनड्वान् ११ सम्भारान्नधिष्ठाप्य दक्षिणपूर्वपादेन प्राञ्चं नीत्वा आवर्त्य स्थापयति १२ बृहदिति प्रेष्यति १३ अग्निना पदं द्विरुपस्पृश्य तृतीयेनाऽदधाति द्वितीयेन प्रथमेन वा भूर्भुवःस्वरिति पूर्ववत् १४ पुरस्तात्परिक्रम्येध्मपूर्वार्द्धं गृहीत्वा द्यौरिव भूम्नेत्याह १५ आयं गौरिति चोपतिष्ठते सार्पराज्ञीभिः १६ दक्षिणाग्निमादधाति १७ सभ्यं च निर्मथ्य १८ गां दीव्यध्वमित्याह १९ धारणोपस्थानमतः २० ९

श्यैतवारवन्तीययज्ञायज्ञियानीति च प्रेप्यति १ दक्षिणेनाऽग्नीन्परीत्योदगुत्सृजति २ ऋतुनक्षत्रसम्भारसामवपनचातुष्प्राश्यजागरणेध्मपूर्वार्द्धऽन्वारम्भ-णसार्पराज्ञीर्न वा कुर्यात् ३ अग्निहोत्रं तूष्णीं श्रुतेः पूर्णाहुत्यन्ते ४ निरूप्याऽज्यं गार्हपत्येऽधिश्रित्य स्रुक्स्रुवं च सम्मृज्योद्वास्योत्पूयाऽवेक्ष्य गृहीत्वाऽन्वारब्ध एवं सर्वत्र स्वाहेति ५ वरं ददामीति वाग्विसर्जनम् ६ द्वादशाहान्ते तनूहवींषि निर्वपति मासे द्वितीये तृतीये षण्मास्ये संवत्सरे सद्यो वा न वा ७ अग्नये पवमानाय प्रथमा ८ अग्नये पावकायाऽग्नये शुचये च द्वितीया ९ अदित्यै चरुस्तृतीया १० आग्नेय एव वा पुरस्तादादित्यस्य ११ षड् दक्षिणाः प्रतिविभज्य ददाति द्वादश चतुर्विंशतिं वा १२ भूयसीश्च यथाश्रद्धम् १३ धेनुरादित्यस्य १४ अनृताऽतिथ्यपनोदपूतिदावधिनर्बीसपक्वनात्युदकानि वर्जयेत् १५ ब्रह्मचार्यग्निनित्यधारी क्षीरहोम्यग्निमुपशायी द्वादशरात्रं षड्रात्रं त्रिरात्रमन्ततः १६ १०

पुनराधेयम्
पुनराधेयमाधानाऽप्रतिज्ञातस्य १ राज्ययशस्कामस्य वा २ त्रिरात्रावरमग्नीनुत्सृज्य ३ सद्यो वा ४ पुनर्वस्वोः ५ वर्षासु मध्यन्दिने वा ६ कुशैराधानम् ७ व्रीह्यपूपमर्कपलाशयोः पक्वं गार्हपत्यस्थाने निदधात्येवमाहमनीयस्य यावं सद्यश्चेत् ८ आग्नेयः पञ्चकपाल उपांशु प्रागुत्तमादनुयाजात् ९ तद्वर्जं वा १० अग्नीनिति वा प्रथमे प्रयाजेऽनुयाजे च ११ आज्यभागो द्वितीयोऽग्नये पवमानायेन्दुमते वा १२ हिरण्यं दक्षिणाऽनड्वान्वाऽग्न्याधेयिकीश्चेच्छञ्छ्रुतेः १३ अग्न्याधेयवदन्यत्सद्यः १४ अपराह्णे मैत्रावरुणी वशाऽनस्तमिते पुरोडाशेडान्तं कृत्वा रात्रिशृतया प्रातश्चरन्ति तत्र आधानम् १५ ११

उपस्थाननिरूपणम्
सयमाहुत्यां हुतायां यजमानोऽग्नी उपतिष्ठते वात्सप्रेण १ न वा २ तिस्रस्तिस्ररुपप्रयन्तोऽस्य प्रत्नां परि ते चित्रावसविति च ३ सन्त्वमित्युपविश्य ४ गां गच्छत्यन्ध स्थेति ५ संहितेत्यालभते ६ गार्हपत्यं गत्वोपतिष्ठत उप त्वेति ७ गां गच्छतीड एहीति ८ काम्या एतेत्थालभते ९ सोमानमित्यनुदकं व्रतोपायनवत् १० पौर्णमासवत्पुत्रनामग्रहणम् ११ भूर्भुवः स्वरिति चोभौ १२ प्रवत्स्यन्त्सर्वान्नर्येति प्रतिमन्त्रम् १३ गच्छति मत्या वाग्विसर्जनम् १४ प्रवसन्याजमानं कुर्याद्यथाकालमात्मसंस्काराद् धर्ममात्रत्वाच्छ्रुतेश्च १५ एत्य च मत्या वाग्यमनम् १६ समित्पाणिरनुपेत्य कञ्चिदुपतिष्ठते आहवनीयगार्हपत्यदक्षिणाग्नीनागन्मेति १७ समित्परिसमूहनानि चोपविश्य १८ तूष्णीं वोपस्थानं पूर्ववत् १९ एत्य च २० गृहा मा बिभीतेति गृहानुपैति २१ क्षेमाय व इति प्रविशति २२ न हिंस्याद् गृह्यान्कामं श्वः २३ १२

अग्निहोत्रनिरूपणम्
उद्धरेति यजमानो ब्रूयात्सायं प्रातरग्निहोत्रे १ गार्हपत्यादाहवनीयस्योद्धरणमनस्तमितानुदितयोः २ प्रत्यङ्मुखो वा सायं निदध्यात्तस्मिन्सायं प्रातर्होममेके ३ नित्यो दक्षिणाग्निः ४ सर्वे गतश्रियः ५ सदा वाऽऽहरणम् ६ एकेषामुपवसथे ७ नवाऽवसिते वा ८ तस्मिन्पचेयुरमांसम् ९ पाक्याभावे गोःपयोऽधिश्रियतवै ब्रूयात् १० तद् ब्राह्मणं पाययितवै ब्रूयात् ११ अन्तरेणाऽपराग्नी गत्वा दक्षिणेन वाऽप्रदक्षिणमाहवनीयं परीत्योपविशति यजमानः १२ पत्नी च पूर्ववत् १३ अपरेणाऽहवनीयं कूर्चं निदधाति कुशान्वा १४ परिस्तरणं सर्वेषां प्रागुदग्भिरुदगग्रान्दक्षिणाग्रान्करोति श्रुतेः १५ आहवनीयं पर्युक्ष्योदधारां निनयत्यागार्हपत्यात् १६ तं च १७ ततो दक्षिणाग्निम् १८ हुते च धारावर्जम् १९ १३

अग्निहोत्रीं दोहयति पुंवत्सामशूद्रे ण स्थाल्यामार्यकृत्यामूर्ध्वकपालायां दक्षिणतः प्राचीमुदीचीं वा १ पूर्वेणाऽहवनीयं आहृत्य गार्हपत्येकेऽधिश्रयत्युत्तरतो निरुह्याऽङ्गारान् २ एवमन्यत्राऽपि होमार्थस्याऽहरणम् ३ दक्षिणेन वौषधम् ४ तृणेनाऽवज्योत्याऽसिच्याऽऽपः पुनरवज्योत्य निधायं त्रिरुद्वासयत्युदक् ५ अस्तमिते जुहोति ६ वैकङ्कतं स्रुक्स्रुवं प्रतप्य पाणिना सम्मार्ष्टि ७ पुनः प्रतप्योन्नेष्यामीत्याह ८ ओ३मुन्नयेति यजमानस्तिष्ठन् ९ चतुरः स्रुवानुन्नयति १० स्थाल्यां परिशिनष्टि तद् ब्राह्मणः पिबेत् ११ उपरि समिधं धारयन्वार्क्षीमध्यधि गार्हपत्यादाहवनीयं हरति मुखमात्रे धारयन् १२ मध्ये निगृह्योद्गुह्योपविश्य समिधमादधात्यग्निज्योतिषं त्वा वायुमतीं स्वर्ग्यां स्वर्ग्गायोपदधामि भास्वतीमिति १३ प्रदीप्तामभिजुहोत्यग्निर्ज्योतिरिति सजूरिति वा १४ अग्निर्वर्च इति ब्रह्मवर्चसकामस्य १५ कूर्चे निधाय गार्हपत्यमवेक्षते होष्यन्नस्मिन् १६ तूष्णीमुत्तरां भूयसीम् १७ भूयिष्ठं स्रुचि १८ द्विः प्रकम्प्य निदधाति १९ उपमृज्य स्रुचं कूर्चे निमार्ष्टि नमो देवेभ्यः स्वधा पितृभ्य इति दक्षिणत उत्तानम् २० अप उपस्पृश्य २१ इतरयोश्च पुष्टिकामः स्थाल्याः स्रुवेण इह पुष्टिं पुष्टिपतिर्दधात्विह प्रजां रमयतु प्रजापतिः । अग्नये गृहपतये रयिमते पुष्टिपतये स्वाहा इति गार्हपत्ये २२ तूष्णीं द्वितीयाम् २३ अग्नयेऽन्नादायाऽन्नपतये स्वाहेति दक्षिणाग्नौ २४ तूष्णीं द्वितीयाम् २५ अनामिकया द्विः प्राश्नाति २६ उत्सृप्य निर्लेढ्याऽचायोत्सिञ्चति देवाञ्जिन्व पितॄञ्जिन्व तृतीयामुदुक्षति सप्त ऋषीञ्जिन्वेति २७ चतुर्थीं कूर्चस्थाने त्रिर्निषिञ्चत्यग्नये पृथिवीक्षिते स्वाहा पृथिव्या अमृतं जुहोमि स्वाहेति २८ स्रुक्स्रुवमाहवनीये प्रतप्य निदधाति २९ समिध आदधाति सर्वेषु यथापर्युक्षितं समिदसि समिद्धो मेऽग्ने दीदिहि समिद्धा ते अग्ने दीद्यासमिति ३० वाग्यतो दोहप्रभृत्याहोमात् क्षीरहोता चेत् ३१ १४

प्रातर्जुहोत्यनुदिते १ अन्तरेणापराग्नी गत्वा दक्षिणेन वा प्रदक्षिणं गार्हपत्यं गत्वोपविशति यजमानः २ पत्नी च यथादेशम् ३ अथ आचामति वृष्टिरसि वृश्च मे पाप्मानं सत्येन व्रतमुपैम्यापः सत्यं मयि व्रतमिति ४ वाचं विसृज्य पुनराचामति विद्युदसि वृश्च मे पाप्मानं जह्यपोऽवभृथमभ्युपैमि मयि सत्यं गोषु मे व्रतमिति ५ उन्नयामीत्याह प्रातः ६ प्राक्संस्थं समित्पर्युक्षणं धारा चोभयत्र वा ७ अग्निशब्दे सूर्यः ८ रात्र्युषसाहेति वा ९ ज्योतिः सूर्य इति वा प्रातः १० प्रथमाऽस्तमिते पर्युदयं च स्वर्गकामस्य ११ तमोऽभ्यये सायं जुहुयाद्वियति प्रातरायुष्कामस्य १२ अन्तः पशौ पशुकामस्य सायं प्रातः १३ शयाने श्रीकामस्य प्रातः १४ प्रथमसिद्धे धूप्यमाने प्रजासु निहत्येव सहसाऽन्नमत्स्यतः १५ भूयिष्ठार्चिषि गृहीत्वेव सहसा १६ प्रदीप्ततमे श्रीयशस्कामस्य १७ अर्चिःप्रत्यवाये मैत्रेणाऽन्नमत्स्यतः १८ अङ्गारेषु चाकश्यमानेषु ब्रह्मवर्चसकामस्य १९ पयसा स्वर्गकामः पशुकामो वा २० यवाग्वा ग्रामकामः २१ तण्डुलैर्बलकामः २२ दध्नेन्द्रि यकामः २३ अनधिश्रयणं च श्रुतिसामर्थ्याभ्याम् २४ घृतेन तेजस्कामः २५ संवत्सरं जुहुयादेतेषामेकैकेन कामसंयोगे २६ सायं प्रातर्वा २७ दक्षिणेन प्रवेशनमग्निहोत्रेष्टिषु २८ सायंप्रातराहवनीयस्याऽसनोपस्थाने २९ शय्याऽसनं वा गार्हपत्ये ३० संव्रजन्मनसोपस्मृत्य दक्षिणाग्निम् ३१ अनशित्वा प्रातर्मुहूर्तं सभासनं सभ्यस्य ३२ भस्मोद्धृतमुपेयात् ३३ स्वयं वा जुहुयात् ३४ उपवसथे नियमः ३५ १५
इति कातीये श्रौतसूत्रे चतुर्थोऽध्यायः ४

पञ्चमोऽध्यायः
चातुर्मास्यनिरूपणम्
चातुर्मास्यप्रयोगः फाल्गुन्याम् १ वैश्वानरपार्जन्यौ निरूप्येच्छन् २ वैश्वानरो द्वादशकपालश्चरुरुत्तरः ३ वैश्वदेवपर्वन् आग्नेयः सौम्यश्चरुः सावित्रो द्वादशकपालोऽष्टाकपालो वा सारस्वतश्चरुः पौष्णश्चरुः प्रपिष्टानाम् ४ द्विदेवतोऽपि नियमसामर्थ्यात् ५ अर्द्धपिष्टं वोभयसामर्थ्यात् ६ सौमापौष्णदर्शनाच्च ७ अपिष्टो वा देवताऽन्यत्वात् ८ सौमापौष्णे वचनात् ९ एतानि सर्वत्र १० मरुद्भ्यः स्वतवद्भ्यः सप्तकपालः ११ मरुतो वा १२ वैश्वदेवी पयस्या १३ द्यावापृथिवीय एककपालः १४ एतद्वैश्वदेवम् १५ प्राचीनप्रवणे १६ अहतवासाः पत्नी च १७ त एव वरुणप्रघासेष्वपि १८ त्रेधा बर्हिः सन्नह्य पुनरेकधा १९ कुशप्रस्वः प्रस्तर उपसन्नद्ध २० आसाद्याऽग्निमन्थनम् २१ अग्नेर्जनित्रमिति शकलमादाय तूष्णीं वेद्यां करोति २२ वृषणाविति कुशतरुणे तस्मिन् २३ उर्वश्यसीत्यधरारणिं तयोः २४ आयुरसीत्युत्तरयाऽज्यस्थालीं संस्पृश्य पुरुरवा इत्यभिनिधानं तया २५ १

अग्नये मथ्यमानायाऽनुवाचयति १ मन्थति गायत्रेणेति प्रतिमन्त्रं त्रिः प्रदक्षिणम् २ जाते जातायेति ३ प्रहिरियमाणायेति प्रास्यन् ४ भवतन्न इति प्रास्यति ५ अग्नावग्निरिति जुहोति स्थाल्याः स्रुवेण ६ नवप्रयाजं नवाऽनुयाजम् ७ वरुणप्रघासा महाहविश्च ८ त्रीणि समिष्टयजूंषि जुहोति देवा गातुविदो यज्ञ यज्ञमेष त इति ९ पशौ च १० याँ आवह इति वा पशौ ११ एकं वा वैश्वदेवे १२ पवसंस्थासु वपनं वा प्रागन्त्यात् १३ अपरेण दक्षिणाग्निं दक्षिणं गोदानमुन्दति सवित्रा प्रसूता दैव्या आप उन्दन्तु ते तनूं दीर्घायुत्वाय वर्चस इति १४ त्र्येण्या शलल्या विनीय त्रीणि कुशतरुणान्यन्तर्दधात्योषध इति १५ त्र्यायुषमिति यजमानो जपति १६ शिवो नामेति लोहक्षुरमादाय निवर्त्तयामीति वपति १७ एवं पश्चादुत्तरतश्च १८ गृहेषु पौर्णमासं समारूढनिर्मथितयोस्तथा चेत् १९ प्रजाकामस्याऽपि वैश्वदेवम् २० एकेऽधःप्राङ्शायी मध्वाश्यृतुजायोपायी २१ मांसस्त्र्यनृतानि वर्जयेदुदकाभ्यवायं च प्रागवभृथात् २२ २

वरुणप्रघासपर्वन्
आषाढ्यामयन्ते योनिरिति समारोह्योदवसाय निर्मथ्य वरुणप्रघासाः १ पूर्वेद्युर्दक्षिणाग्नौ निस्तुषाऽमभृष्टयवानां करम्भपात्रकरणम् २ यावन्तो यजमानगृह्या एकाधिकानि ३ प्रजायां वा जातश्रुतेः ४ त्रीणि वा नित्यत्वात् ५ मेषमिथुनं च ६ अनैडकीरूर्णाः प्रक्षाल्याऽश्लेषयेत्तयोः ७ कुशोर्णा वाऽभावे ८ आहवनीयस्य पुरस्तात्वेदी करोति ९ प्रादेशोऽन्तरा पृथो वा १० रथमात्र्युत्तरा ११ चतुररत्निर्वा पश्चात् सप्त प्राची षड् वा त्रयः पुरस्तात् १२ तेषां मध्ये शङ्कुः १३ अपरिमिता वा १४ स्फ्याद्यासम्मर्शनात्करोति १५ उभयोरेक उत्करः १६ अपरेण वेदिं प्रतिप्रस्थातुः सञ्चरः १७ उत्तरवेदिं निवपत्युत्तरस्याम् १८ शम्यामादाय चात्वालं मिमीते पूर्वेणोत्करं सञ्चरं परिहाप्य १९ शम्यामुदीचीं निदधाति पुरस्ताच्च २० दक्षिणतः प्राचीमुत्तरश्च २१ स्फ्येनाऽन्तर्लिखति तप्तायनीति प्रतिमन्त्रम् २२ विददेऽग्निरिति चात्वाले प्रहरति स्फ्येनाऽन्वारब्धे २३ अग्रे अङ्गिर इति पुरीषं हरति हस्तेन च २४ योऽस्यामिति निवपति पूर्वार्द्धे शङ्कुसहितम् २५ अग्नीदुत्करवत्तूष्णीं हृतम् २६ एवं द्विरपरं द्वितीयस्यां तृतीयस्यामिति विशेषः २७ अनुत्वेति चतुर्थं यथार्थमाहृत्य सिंह्यसि इति व्यूहत्युत्तरवेदिम् २८ शम्यामात्रीं वितृतीयामपरिमितां युगमात्रीं यजमानदशपद्यां वा २९ सोमे वोत्तरे व्यपस्फुरणश्रुतेरसम्भवाच्च ३० मध्ये नाभिं करोति प्रादेशसमां चतुःस्रक्तिम् ३१ प्रोक्षत्युत्तरवेदिं सिकताश्च प्रकिरति सिंह्यसि इति प्रतिमन्त्रम् ३२ ३

छन्ना वसति १ प्रातः पञ्चगृहीतं गृहीत्वाऽग्नी प्रणयतीध्माभ्यामुपयम्य २ सर्वं वा विभज्य प्राकृतत्वात् ३ प्रणयनं सोमाद्वाच्यत्वात् ४ प्रकृतेर्वाऽनामत्वात् ५ ग्रहणं गुणार्थमुत्तरवेद्यग्निविधानात् ६ आज्यप्रोक्षणीरुद्यम्याऽग्नी चाऽहाऽग्निभ्यां प्रह्रियमाणाभ्यामनुब्रूहि एकस्फ्ययाऽनूदेहीति ७ त्रिरुक्तायां यथावेदि हरणम् ८ प्रतिप्रस्थाता स्फ्येन लिखत्यावेदिश्रोणेरुत्तरवेदेर्वा ९ वेद्यन्तरे स्थित्वोदङ्ङुत्तरवेदिं प्रोक्षतीन्द्रघोष इति प्रतिमन्त्रं प्रतिदिशं यथालिङ्गम् १० दक्षिणांससहितं बहिर्वेदि शेषं निषिञ्चतीदमहं तप्तं वारित्यमुमभिचरन् ११ नाभ्याः श्रोण्यंसेषु पञ्चगृहीतं जुहोत्यक्ष्णया दक्षिणेऽसे श्रोण्यां श्रोण्यामंसे मध्ये च हिरण्यं पश्यन्सिंह्यसीति प्रतिमन्त्रम् १२ भूतेभ्यस्त्वेति स्रुचमुद्यच्छति १३ नाभिं पैतुदारवैः परिदधाति पूर्ववद् ध्रुवोऽसि इति प्रतिमन्त्रम् १४ अग्नेः पुरीषमिति निवपति गुग्गुलुसुगन्धितेजनवृष्णेस्तुकाश्चोपरि शीर्षण्या अभावेऽन्याः १५ तेष्वग्निं निदधाति १६ उद्धतावोक्षिते दक्षिणम् १७ उपयमनीरुपनिवपति १८ प्रणीताद्यतः १९ व्रतोपायनं वाऽकृतं चेत् २० नित्येभ्योऽधिकान्यैन्द्रा ग्नः पयस्ये वारुणी मारुती काय एककपालः २१ नानाऽऽज्यनिर्वपणम् २२ दक्षिणं प्रतिप्रस्थातुः २३ ध्रुवायाः पुरस्तात्पृषदाज्यमाज्यं दधिमिश्रं पञ्चगृहीतं ज्योतिरसीति समिदन्तेन २४ अनुयाजार्थं सर्वत्र २५ औपभृतासादनम् २६ प्रियेण धाम्नेति वाऽविशेषोपदेशात् २७ उत्तरं वाऽपरकालपरत्वात् २८ प्रतिप्रस्थाता च २९ न वा ३० प्रणीतापत्नीसन्नहनाऽग्निमन्थनाऽऽश्रुतप्रत्याश्रुतप्रैषयजमान-वाचनहोतृषदनवरणप्राशित्राऽङ्गुलिपर्वाञ्जनाऽवान्तरेडाभागाऽपरा-ग्न्यवभृथान्न प्रतिप्रस्थाता ३१ कृतानुकरोऽन्यत्र दक्षिणस्याम् ३२ ४

वाजिने निषिच्य १ उभयोः करीरान्यावपति शमीपलाशमिश्राणि । मेषमिथुनं च २ मारुत्यां मेषम् ३ सर्वाणि हवींष्युत्तरस्यामासादयति मारुतीं सहाज्यां प्रतिप्रस्थाता दक्षिणस्याम् ४ सम्मार्जनाय प्रेषितेऽसग्मृष्टे प्रतिप्रस्थाता पत्नीमानेष्यन्नाह केन चरसीति ५ संस्तुतानाचष्टे ६ तृणानि वोद्गृह्णाति प्रतिसंस्तुतम् ७ अनाख्यातमहितं ज्ञातिभ्य इति श्रुतेः ८ आख्याते प्रघासिन इत्येनां वाचयति नयन् ९ करम्भपात्राणि जुहोति शूर्पेण मूर्द्धनि कृत्वा दक्षिणेऽग्नौ प्रत्यङ्मुखी जायापती वा दक्षिणेनाऽहृत्य तीर्थेन पूर्वेण वेदिमपरेन वा यद् ग्राम इति १० मोषूण इति यजमानो जपति ११ अक्रन्कर्मेत्येनां वाचयति प्रतिनयन् १२ आगते सम्मार्जनाद्याज्यभागाभ्याम् १३ स्रुक्पाणिरास्ते प्रतिप्रस्थाता १४ हविर्भिश्चरति १५ पयस्याप्रचरणकाले मेषौ व्यतिहरतः १६ अन्यतरेणाऽवदानेन सह मेषम् १७ सव्येन स्रुचौ गृहीत्वा प्रतिप्रस्थातुर्वासो दक्षिणेन मरुद्भ्योऽनुवाचयति १८ वारुणीवदवदानम् १९ हविर्भिश्चरत उभौ स्विष्टकृत्प्रभृति २० इडामवदाय प्रतिप्रस्थात्रे २१ तत्र प्रतिप्रस्थाता मारुत्याः २२ स्रुचौ व्यूहतोऽध्वर्यू २३ समासिच्य वाजिनभक्षः २४ अध्वर्युविकारात्प्रतिस्थाता भक्षेषु २५ मैत्रावरुणश्च होत्रध्वर्युविकारात् २६ समिष्टयजूंषि तूष्णीं दक्षिणस्याम् २७ वारुणीनिष्काषेणाऽवभृथम् २८ तूष्णीमेत्यऽभ्यवेत्य मज्जयत्यवभृथेति २९ जायापती स्नातोऽमज्जन्तौ ३० अन्योऽन्यस्य पृष्ठे धावतः ३१ अन्ये वाससी परिदधाति ३२ पूर्वे दद्यादधिकृतेभ्यो यस्मा इच्छेत् ३३ यथेतमेत्याऽहवनीये समिदाधानं देवानां समिदसीति ३४ पत्नी च गार्हपत्ये तूष्णीम् ३५ धेनुर्दक्षिणाऽश्वः षड् वा दश वा ३६

साकमेश्वपर्वन्
कार्तिक्यां साकमेधा द्व्यहम् १ पूर्वेद्युः पूर्वाह्णेऽग्नयेऽनीकवते पुरोडाशः २ मरुद्भ्यः सान्तपनेभ्यो मध्यन्दिने चरुः ३ समिष्टयजुरन्तं भवति ४ बर्हिरनुप्रहरणवर्जं वा ५ इध्मस्थाने शकलपरिधि निधाय मरुद्भ्यो गृहमेधिभ्यः सायं चरुः पयसि ६ सान्नाय्यवत् ७ तूष्णीं वा ८ एकचोदनाच्च ९ श्रपयित्वाऽभिघार्योद्वास्य शरावयोरुद्धरति पात्र्योर्वा १० आसेचने मध्ये कृत्वा सर्पिरासिञ्चत्याज्यार्थम् ११ यावदुक्तमतः १२ स्तरणयजुषा वेदिमभिमृश्य तूष्णीं वा कृतत्वात्परिधिपरिधानम् १३ शकलान्याधाय मत्योद्धृतावासादयति १४ स्रुक्स्रुवं च सम्मार्ष्ट्यनुद्वास्य वा सम्मार्जनम् १५ आज्यभागाभ्यां चरत्याग्नेयं दक्षिणात्सौम्यमुत्तरात् १६ गृहमेधिस्विष्टकृतौ चाऽज्यभागवत्समावदानौ १७ अप्रत्यभिघारणं च १८ अनुद्धृत्य वा सहितमाज्यमधिश्रयति १९ उद्वास्योभयमासादयति २० न प्राशित्रमिडान्तं भवति २१ पूर्वे मार्जनमुपहूय २२ प्राश्नन्ति युक्ताः २३ यजमानगृह्या हविरुच्छिष्टाशा ऋत्विजो ब्राह्मणाश्चाऽन्ये बहुश्चेत् २४ अरिक्तां स्थालीं निदधाति २५ सान्तपनीयां संस्थाप्य २६ प्रातर्वा शेषभावात् २७ मातृभिर्वत्सान्त्संसृज्य निवान्या वत्सं बध्नाति २८ यवाग्वाऽग्निहोत्रहोमः २९ प्रातर्हुत्वाऽहुत्वा वा स्थाल्या दर्व्यादत्ते पूर्णा दर्वीति ३० ऋषभाऽह्वयितवै ब्रूयात् ३१ रुते जुहोति ३२ अव्याहरति ब्रह्मा जुहुधीत्याह ३३ देहि म इति जुहोति ३४ ऋषभो दक्षिणा ३५ ६

मरुद्भ्यः क्रीडिभ्यः सप्तकपालः १ अदित्यै चरुरन्यत्राऽपि २ समानबर्हिषी वा कालकर्मैकत्वात् ३ महाहविरुदवसाय निर्मथ्य ४ पूर्वेद्युर्वा ५ नित्येभ्योऽधिकान्यैद्रा ग्नौ माहेन्द्र श्चरुर्वैश्वकर्मण एककपालः ६ उत्तरवेद्यग्निप्रणयनमन्थनपृषदाज्यं च वरुणप्रघासवत् ७ ऋषभो दक्षिणा ८

पित्र्येष्टिः
पितृयज्ञ उपांशु चरणम् १ पुरस्तादुपचारः २ ब्रह्मयजमानयोश्च ३ पूर्ववद्वा ४ अपत्नीकः ५ दक्षिणाग्निराहवनीयवत् ६ पूर्वेणाऽहवनीयं प्रणीताः परिहरति ७ अर्थवच्च ८ पितृभ्यः सोमवद्भ्यः षट्कपालः ९ सोमाय वा पितृमते १० पितृभ्यो बर्हिषद्भ्यो धानाः ११ पितृभ्योऽग्निष्वात्तेभ्यो मन्थः १२ चतुर्वा ग्रहणम् १३ गार्हपत्यस्य पुरस्तादवहननपेषणे १४ दक्षिणार्द्धे कपालोपधानम् १५ धानाभर्जनं दक्षिणाग्नौ १६ श्रपणविपर्यासेऽपि धर्माः १७ अभिमृश्याऽर्धाः पिष्ट्वा निवान्या दुग्धे सकृन्मथित एकशलाकया मन्थः १८ अग्रहणं मन्थस्य ततोऽर्द्धाः पिंषन्तीति श्रुतेः १९ ग्रहणं वा चोदितत्वात् २० दक्षिणेन दक्षिणाग्निं परिवृतमुदग्द्वारं तन्मध्ये वेदिं करोत्यवान्तरदिक्स्रक्तिमाप्यान्ते २१ दक्षिणाग्निं मध्येऽस्याः करोति २२ प्रणीताऽनुहरणं ब्रह्मयजमानौ चाऽनुगच्छतः २३ स्फ्याऽदानादि करोति २४ यज्ञोपवीत्याज्यग्रहणे २५ द्विर्वोपभृति २६ प्राग्ग्रन्थि बर्हिः २७ विस्रंस्य यूनं चाऽग्रे गृहीत्वा त्रिः स्तृणन्नग्निं पर्येति २८ प्रस्तरमात्रं शिष्ट्वा तावत्प्रतिपर्येति २९ तं स्तृणात्यविधृतिम् ३० प्राक्संस्थं हविरासादनम् ३१ सामिधेनीप्रैषाद्याज्यभागाभ्यां यज्ञोपवीतिनः सर्वे ३२ पश्चात्परीतो ब्रह्मयजमानौ पुरस्तादग्नीत् ३३ आश्राव्य सीद होतरित्येव ब्रूयात् ३४ अपबर्हिषः प्रयाजा अनुयाजाश्च ३५ असमानयनं वा बर्हिःसंयोगात् ३६ ८

प्रत्यगतीत्य जुहोति १ हविर्भिश्चरन्तः प्रतिविपर्यन्ति २ सर्वेभ्योऽवद्यति यथापूवं सोमवद्भ्यो मध्यात्सकृत्सकृत्सहावदधाति ३ द्विरभिघारणमनतिक्रमणं च ४ सोमाय वा पितृमते ५ एवं बर्हिषद्भ्य उत्तरतो धानामन्थपुरोडाशानाम् ६ अग्निष्वात्तेभ्यो दक्षिणतो मन्थपुरोडाशधानानाम् ७ पुरस्तादग्नये कव्यवाहनाय यथापूर्वं स स्विष्टकृत् ८ ॐ स्वधेत्यस्तु स्वधेति वाऽश्रुतप्रत्याश्रुते स्वधा नम इति वषट्कारः ९ मन्थमुपहूय होताऽध्वर्युर्ब्रह्माऽग्नीदवघ्रायं निदधाति १० प्राशित्रमवदाय इडां वा सर्वे प्राश्नन्ति ११ वेदिं त्रिः परिषिञ्चत्युदपात्रेणाऽध्वर्युर्यजमानो वा १२ स्रक्तिषु पित्रवनेजनं परिषिच्य पूर्ववदुत्तरापरस्यां प्रथमम् १३ सव्ये समवदाय सर्वेभ्यो यथावनिक्तं पिण्डान्ददात्यसावेतत्त इति १४ उत्तरपूर्वस्यां पाणी निमृष्टेऽत्र पितर इति १५ यज्ञोपवीतिनः सर्वे निष्क्रम्योदञ्चोऽक्षन्नमीमदन्तेत्याहवनीयमुपतिष्ठते १६ मनो न्वाह्वामह इति गार्हपत्यं तिसृभिः १७ प्राचीनावीती प्रविश्य अमीमदन्तेति दाता जपति १८ अवनेज्य पूर्ववत्प्रदक्षिणम् १९ नीवीं विस्रंस्य नमो व इत्यञ्जलिं करोति षड् वा नमस्कारान् २० गृहान्नः पितरो दत्त इति च २१ ब्रह्माऽऽमन्त्रणादि प्राक्स्रुग्व्यूहनात्प्रयाजवत् २२ यज्ञोपवीतिविपर्ययम् २३ न प्रस्तरमादत्ते २४ अनुप्रहरेत्युक्ते न किञ्चनाऽनुप्रहरति २५तूष्णीमात्मानं संस्पृशति २६ उपस्पृश्य परिधीन्नाऽनुप्रहरति २७ शंय्वन्तं भवति २८ बर्हिः परिध्यग्नौ प्रास्यति २९ हविरुच्छिष्टं च ३० अप्सु प्राश्यं वा ३१ ९

त्रैयम्बकेष्टिः
त्रैयम्बकान्निर्वपति रौद्रा नेककपालान् यावन्तो यजमानगृह्या एकाऽधिकान् १ चतुरो वा २ उदङ्मुखः सर्वम् ३ देशांश्च ४ जुहोतयोऽवषट्कारान् ५ अक्तान्वा ६ पात्र्यां कृत्वा दक्षिणाग्न्युल्मुकमादाय चतुष्पथे पलाशपत्रमध्यमेन होमः ७ सर्वेषामवदानानि सकृत्सकृदतिरिक्तवर्जम् ८ अक्तेषु मिश्रणम् ९ एष त इति जुहोति १० अतिरिक्तमाखूत्कर उपकिरत्येष त इति ११ आगम्य अव रुद्र मदीमहीति जपन्ति १२ अग्निं त्रिः परियन्ति पितृवत्सव्योरूनाघ्नानास्त्र्यम्बकमिति १३ देववच्चैतेनैव दक्षिणानाघ्नानाः १४ कुमार्यश्चोत्तरेणोभयत्र पतिकामा भगकामा वा १५ रौद्रा न्यजमानोऽञ्जलिनोदस्यत्यगोः प्रापणम् १६ प्रतिगृह्णात्येनानशक्य उपस्पर्शनम् १७ मूतयोः कृत्वा वेणुयष्ट्यां कुपे वाऽसज्योभयतः स्थाणुवृक्षवंशवल्मीकानामन्यतमस्मिन्नुत्क्षेपणवदासजति एतत्त इति १८ कृत्तिवासा इति १९ अनपेक्षमेत्योपस्पृशन्त्यपः २० १०

शुनासीरीयमतः १ यदेच्छेत् २ पौर्णमासधर्मा बर्हिर्वर्जम् ३ नित्येभ्योऽधिकानि शुनासीरीभ्यां द्वादशकपाल इन्द्रा य वा शुनासीराय ४ वायव्यं पयः ५ लौकिकम् ६ प्रतिधुक्श्रुतेः ७ नाऽविरोधात् ८ प्रकृतिदर्शनाच्च ९ यवागूर्वा १० सौर्य एककपालः ११ सीरं षड्योगं दक्षिणा १२ ओष्टारौ वा १३ श्वेतोऽश्वः सौर्यस्य १४ अभावे गौः १५ संवत्सरेप्सोः फाल्गुन्युद्दृष्टे शुनासीरीयेणेष्ट्वा सोमेन पशुनेष्ट्या वा यजेत पौर्णमास्याम् १६ आवृत्तिरनीजानस्य १७ फाल्गुन्युपवसथे शुनासीरीयं प्रातर्वैश्वदेवम् १८ सपशुषु पशुतन्त्रं प्राधान्यात् १९ पूर्वेद्युर्वैश्वदेवे पाशुकम् २० सद्यो वा २१ वैश्वदेवः पशुः २२ पशुपुरोडाशमनु हवींषि निर्वपति २३ तेषां स्विष्टकृद् भूयस्त्वात् २४ यथोक्तमविरुद्धम् २५ हृदयशूलान्ते वपनम् २६ वरुणप्रघासेषु वारुणः २७ महाहविषि माहेन्द्रः २८ शनासीराभ्यां चतुर्थः २९ पुरस्ताद्वा पर्वणः पर्वणोऽन्ते वा ३० ११

मित्रविन्देष्टिः
मित्रविन्दा श्रीराष्ट्रमित्राऽयुष्कामस्य १ दशहविः २ आग्नेयः सौम्यश्चरुर्वारुणो दशकपालश्चरुर्वा यावो मैत्रश्चरुरैन्द्र एकादशकपालो बार्हस्पत्यश्चरुः सावित्रो द्वादशकपालोऽष्टाकपालो वा पौष्णश्चरुः सारस्वतश्चरुस्त्वाष्ट्रो दशकपाल एकं प्रदानम् ३ समस्याऽनुवाचनम् ४ यजेति च ५ प्रैषाश्च ६ उत्तरे निगमा यथेष्टं जोषणाश्रुतेः ७ अनुलोमा वा चोदनागुणत्वात् ८ पञ्चदश सामिधेन्यः । पुष्टिमन्तावाज्यभागौअग्निना रयिमश्नवत्पोषमेव दिवेदिवे । यशसं वीरवत्तमम् ९ गयस्फानो अमीवहा वसुवित्पुष्टिवर्धनः । सुमित्रः सोम नो भवेति १० हविषोऽनुवाक्या अग्निः सोमो वरुणो मित्र इंद्रो बृहस्पतिः सविता यः सहस्री । पूषा नो गोभिरवसा सरस्वती त्वष्टा रूपाणि समनक्तु यज्ञैरिति ११ याज्या त्वष्टा रूपाणि ददती सरस्वती पूषा भगं सविता मे ददातु । बृहस्पतिर्दददिन्द्रो बलं मे मित्रः क्षत्रं वरुणः सोमोऽग्निरिति १२ हुत्वा स्थाल्याः स्रुवेणोपजुहोति ॥ अग्निरन्नादोऽन्नपतिरन्नाद्यमस्मिन्यज्ञे मयि दधातु स्वाहा सोमो राजा राजपती राज्यमस्मिन्यज्ञे मयि दधातु स्वाहा वरुणः सम्राट् सम्राट्पतिः साम्राज्यमस्मिन्यज्ञे मयि दधातु स्वाहा मित्रः क्षत्रं क्षत्रपतिः क्षत्रमस्मिन्यज्ञे मयि दधातु स्वाहा इन्द्रो बलं बलपितिर्ब्रह्मवर्चसमस्मिन्यज्ञे मयि दधातु स्वाहा बृहस्पतिर्ब्रह्म ब्रह्मपतिर्ब्रह्मवर्चसमस्मिन्यज्ञे मयि दधातु स्वाहा सविता राष्ट्रं राष्ट्रपती राष्ट्रमस्मिन्यज्ञे मयि दधातु स्वाहा पूषा भगं भगपतिर्भगमस्मिन्यज्ञे मयि दधातु स्वाहा सरस्वती पुष्टिं पुष्टिपतिः पुष्टिमस्मिन्यज्ञे मयि दधातु स्वाहा त्वष्टा रूपाणां रूपकृद्रुपपती रूपेण पशूनस्मिन्यज्ञे मयि दधातु स्वाहेति १ विराजौ संयाज्ये २ सहस्रवत्यौ वानू नो रास्व सहस्रवत्तोकवत्पुष्टिमद्वसु । द्युअदग्ने सुवीर्ये वर्षिष्ठमनुपक्षितम् ॥ अत नो ब्रह्मन्नविष उक्थेषु देवहूतमः । शं नः शोचा मरुद्वृधोऽग्ने ३ दश दक्षिणा सहस्रं वा सहस्रं वा ४ १३
इति कातीये श्रौतसूत्रे पञ्चमोऽध्यायः ५

षष्ठोऽध्यायः
निरूढपशुबंधनिरूपणम्
पश्विज्या संवत्सरे प्रावृषि १ आवृत्तिमुखयोर्वा २ गृहेषु ३ यूपाहुतिं जुहोति चतुर्गृहीतं स्रुवेण वोरु विष्णविति ४ आज्यशेषमादाय सतक्षा गच्छति यूपम् ५ अभिमृशत्यत्यन्यानिति ६ प्राङ् तिष्ठन्नभिमन्त्रयते वा ७ पालाशं बहुलपर्णमशुष्काग्रमूर्ध्वशकलशाखं मध्याग्रोपनतमव्रणम् ८ अभावे खदिरबिल्वरौहितकात् ९ खदिराऽभावे सोम इतरान् १० स्रुवेणोपस्पृशति विष्णवे त्वेति ११ ओषध इति कुशतरुणं तिरस्कृत्य स्वधित इति परशुना प्रहरति १२ प्रथमशकलं निदधाति १३ अनक्षस्तंभं वृश्चति १४ एकजम् १५ द्यां मा लेखीरिति पतन्तमभिमन्त्रयते १६ न दक्षिणा पतेत् १७ अयं हि त्वेति शोधनम् १८ अभिमन्त्रणशेषो वाऽविशेषोपदेशात् १९ अतस्त्वमित्याव्रश्चने जुहोति २० यूपे वा तत्संस्कारात् २१ स्थाणो श्रुतेश्च २२ परिवास्याऽच्छेदनं पुनः २३ त्र्यरत्निश्चतुरत्निर्वा २४ एकारत्निप्रभृतीनेके २५ अष्टाश्रिं करोत्युपरवर्जम् २६ अग्राच्चषालं पृथमात्रमष्टाश्रि मध्यसङ्गृहीतम् २७ द्व्यङ्गुलं त्र्यंगुलं वा तर्द्माऽतिक्रान्तं यूपस्य २८ पञ्चारत्निः पञ्चदशपर्यन्तः सोमे दशसप्तचतुर्दशवर्जमपरिमितो वा २९ सप्तदश वाजपेये ३० एकविंशतिरश्वमेधे ३१ यथाकायं स्थविमा ३२ वेदिं करिष्यन् षड्ढोतारं पञ्चगहीतं मनसाऽनुद्रुत्य जुहोत्येकामाहुतिं पञ्च वा द्यौष्पृष्ठमन्तरिक्षमात्माङ्गैर्यज्ञं पृथिवीं शरीरैर्वाचस्पतेऽच्छिद्र या वाचाऽच्छिद्र या जुह्वा दिवि देवा वृधं होत्रामैरयन्त्स्वाहेति ३३ १

वेदिं करोति १ वरुणप्रघासवत्स्फ्याद्याग्निनिधानात् २ एकमिध्मेन प्रणयति ३ व्रतोपायनप्रणीताऽऽज्यभागभागाऽवदानपूर्णपात्रविष्णुक्रमान् कुर्याद्धविर्यज्ञविधे ४ परिस्तरणपात्रसंसादनप्रोक्षणाऽज्यनिर्वपणाधिश्रयणानि कृत्वोत्तरपरिग्रहादि करोत्याऽज्यासादनात् ५ सपृषदाज्यमाज्यग्रहणम् ६ बर्हिषि प्लक्षशाखा स्तृणाति ७ देवस्य त्वेत्यभ्रिमादाय यूपावटं परिलिखति इदमहमित्याहवनीयस्य पुरस्तादन्तर्वेद्यर्द्धम् ८ उपरसम्मितं खनति ९ प्राचः पांसूनुद्वपति १० तदग्रेण यूपं प्राञ्चं निदधाति ११ कुशमुष्टिमुपरि तस्मिन् १२ प्रथमशकलं च १३ अग्रमुत्तरेण चषालम् १४ यवोऽसीत्यप्सु यवानोप्य प्रोक्षत्यग्रमध्यमूलानि दिवे त्वेति प्रतिमन्त्रम् १५ प्रोक्षामीति सर्वत्र साकाङ्क्षत्वात् १६ अवटे शेषमासिञ्चति शुन्धन्तामिति १७ बर्हिषि प्राञ्च्युदञ्चि च प्रास्यति पितृषदनमसीति १८ प्रथमशकलं चाऽग्रेणीरसीति १९ स्रुवेणाऽवटे जुहोति तूष्णीम् २० पुरस्तात्परिक्रम्याऽध्वर्युर्यजमानो वा यूपमनक्त्युदङ् उपविश्य २१ २

यपायाऽज्यमानायाऽनुवाचयति १ देवस्त्वेत्यनक्ति २ चषालमुभयतः ३ अक्तं प्रतिमुञ्चति सुपिप्पलाभ्य इति ४ सोपरमग्निष्ठादेशमवत्वा परिव्ययणदेशं समन्तं परिमृश्याऽध्वर्युर्नाऽवसृजेदापरिव्ययणात् ५ उच्छ्रीयमाणायाऽनुवाचयति ६ द्यामग्रेणेत्युच्छ्रयति ७ या त इति मिनोत्यग्निष्ठा सम्प्रत्याहवनीयम् ८ ब्रह्मवनि त्वेति पांसुभिः पर्यूहति ९ ब्रह्म दृंहेति मैत्रावरुणदण्डेन समन्तं त्रिः पर्यूहति १० समं भूमि कृत्वाऽद्भिरुपसिच्य विष्णोः कर्माणीति वाचयति यूपमन्वारब्धम् ११ तद्विष्णोरिति चषालमीक्षमाणम् १२ परिवीयमाणायाऽनुवाचयति त्रिगुणा त्रिव्यामा कौशी रशना तया नाभिमात्रे त्रिवृतं परिव्ययति परिवीरसीति १३ संसृज्याऽन्यतरस्यामन्तं प्रवेशयति १४ यूपशकलमस्यामवगूहत्युत्तरेणाऽग्निष्ठां दिवः सूनुरसीति १५ बहुषु यथास्वम् १६ उपावीरसीति तृणमादाय तेन पशुमुपस्पृशत्युप देवानिति १७ छागं मन्त्राऽम्नानात् १८ पन्नदव्यङ्गम् १९ यथामन्त्रवर्णं प्रोक्षणे २० नाऽचोदितत्वात् २१ अग्निं मन्थत्याहोमात्करोति २२ उपाकरणमन्थने वा २३ द्विगुणरशनया द्विव्यामया कौश्या पाशं कृत्वाऽन्तरा शृङ्गमभिदक्षिणं बध्नात्यृतस्य त्वेति २४ देवस्य त्वेति यूपे २५ ऐन्द्रा ग्नः सौर्यः प्राज्यापत्यो वा यमिच्छेत् २६ अद्भ्यस्त्वेति पशुं प्रोक्षणीभिः प्रोक्षति २७ अपां पेरुरित्यारय उपगृह्णाति २८ आपो देवीरित्यधस्तादुपोक्षति २९ ३

इध्मप्रैषादि करोत्याप्रयाजेभ्यः १ उत्तराघारमाघार्यं पशुं पूर्वं समनक्ति ललाटांऽसश्रोणिषु सन्त इति प्रतिमन्त्रम् २ प्रवृत्त्य होतारमाश्राव्याऽह अग्निर्ह दैवीनां विशां पुरएताऽयं यजमानो मनुष्याणां सुन्वन्निति सुत्ये तयोरस्थूरि गार्हपत्यं दीदयच्छतं हिमाद्वायू राधांसीत् सम्पृञ्चानावसम्पृञ्चानौ तन्व इति ३ मैत्रावरुणाय दण्डं प्रयच्छति मित्रावरुणयोस्त्वा प्रशास्त्रोः प्रशिषा प्रयच्छामि इति औदुम्बरं यजमानमुखमात्रम् ४ दीक्षितदण्डं सोमे ५ क्रीते वा ६ एकादश प्रयाजा अनुयाजाश्च ७ समैत्रावरुणे प्रेष्येत्याह यजस्थाने वचने ८ दशेष्ट्वा प्रयाजानाह शासमाहरेति ९ स्वरुमादायाऽक्त्वौभौ जुह्वग्रे ताभ्यां पशोर्ललाटमुपस्पृशति घृतेनाऽक्ताविति १० स्वरुमवगुह्याऽसिं प्रयच्छन्नाहैषा ते प्रज्ञाताऽश्रिरस्त्विति ११ सादयित्वा स्रुचौ चात्वालमुत्तरेण शामित्रायोल्लिखति १२ ४

पर्यग्नयेऽनुवाचयति १ आहवनीयोल्मुकमादायाऽग्नीत् त्रिः समन्तं पर्येति पश्वाज्यशामित्रदेशयूपचात्वालाऽहवनीयात् २ आज्यपशुशामित्रान्वा ३ प्रतिप्रास्योल्मुकं तावत्प्रतिपर्येति ४ पुनरादायोदङ्ग प्रतिपद्यते ५ पशुश्चाऽन्वक् ६ प्रतिप्रस्थाताऽन्वारभते एनं वपाश्रपणीभ्यां कार्ष्मर्यमयीभ्यां विशाखाऽविशाखाभ्याम् ७ तमध्वर्युर्यजमानोऽध्वर्युम् ८ वेदितृणेऽध्वर्युरादायाऽश्राव्याऽह उपप्रेष्य होतर्हव्या देवेभ्य इति ९ रेवति यजमान इति वाचयति १० शामित्रं नाऽतीयात् ११ शामित्रेऽग्निं निदधाति १२ निर्मन्थ्यमेके १३ पश्चात्तृणमुपास्यति वर्षो वर्षीयसीति १४ तस्मिन्नेनं निघ्नन्ति प्रत्यक्शिरसमुदक्पादम् १५ प्राक्शिरसं वा १६ सङ्गृह्य मुखं तमयन्त्यवाश्यमानम् १७ वेष्केण वा १८ एत्याऽहवनीयमावृत्याऽसते १९ संज्ञपयाऽन्वगन्नित्येव ब्रूयात् २० स्वाहा देवेभ्य इति जुहोति २१ संज्ञप्तः पशुरिति प्रोक्ते शेतां नु मुहूर्तमित्याहऽसोमे २२ देवेभ्यः स्वाहेति जुहोति २३ न वैते जुहुयात् २४ वपाश्रपणीभ्यां नियोजनीं चात्वाले प्रास्यति माहिर्भू इति २५ प्रतिप्रस्थातः पत्नीमुदानयेत्याह नेष्टरिति सोमे २६ ५

पान्नेजनहस्तां वाचयति नयन्नमस्त आतानेति १ पशोः प्राणाञ्छुन्धति पत्नी २ मुखं नासिके चक्षुषी कर्णौ नाभिं मेढूं पायुं पादान्त्संहत्य वाचं ते शुन्धामीति प्रतिमन्त्रम् ३ शेषेण यजमानश्च शिरःप्रभृत्यनुषिञ्चतो मनस्त इति शिरः ४ यत्ते क्रूरमित्यङ्गानि ५ शमहोभ्यः इति पश्चात् पशोर्निषिञ्चतः ६ उत्तानं पशुं कृत्वाऽग्रेण नाभिं तृणं निदधात्योषध इति ७ स्वधित इति प्रज्ञातयाऽभिनिधाय छित्वाऽग्रं सव्ये कृत्वा दक्षिणेन मूलमुभयतोऽनक्ति लोहितेन रक्षसामिति ८ निरस्तमित्यपास्यति ९ इदमहमित्यभितिष्ठति यजमानः १० वपामुत्खिद्य वपाश्रपण्यौ प्रोर्णौति घृतेन द्यावापृथिवीति ११ परिवास्य चात्वालेऽवसिच्य शामित्रे प्रतपति १२ शामित्रैकदेशमाहवनीये प्रास्यत्यग्नीत् १३ तृणाग्रं चाऽध्वर्युर्वायो वेरिति १४ उत्तरतस्तिष्ठन् प्रतप्य वपामन्तरा यूपाऽग्नी हृत्वा दक्षिणतः प्रतिप्रस्थाता श्रपयति परीत्य १५ वपां स्रुवेणाऽभिघारयति अग्निराज्यस्य इति १६ स्तोकेभ्योऽनुवाचयति १७ शृतायां शृता प्रचरेत्याह प्रतिप्रस्थाता १८ स्वाहाकृतिभ्यः प्रेष्यति १९ हुत्वा वपामभिघारयति पृषदाज्यं ध्रुवां प्रथममाज्यभागौ चेत् २० अत्राऽज्यभागौ कुर्वन् २१ वपया चरिष्यन्नुपस्तीर्य हिरण्यमवधाय वपामवद्यन्नाह इन्द्रा ग्निभ्यां छागस्य वपायै मेदसोऽनुब्रूहि इति २२ हिरण्यमवधाय द्विरभिघारणं सोमे २३ आश्राव्याऽह इन्द्रा ग्निभ्यां छागस्य वपां मेदः प्रेष्य इति २४ प्रस्थितमिति च प्रसुते २५ हुत्वा वपाश्रपण्यावनुप्रास्यति प्राचीं विशाखां प्रतीचीमितरां स्वाहाकृत इति २६ चात्वाले मार्जयन्ते सपत्नीका इदमापः प्रवहत इति २७ ६

विशास्ति पशुमन्यः १ ऋत्विजां वैकोऽप्रकॢप्तत्वाच्छामित्रे २ उपगाऽदर्शनाच्च ३ विक्रयी त्वन्यः शूद्र संयोगात् ४ अङ्गान्यवद्यत्यभञ्जन् ५ हृदयं जिह्वां क्रोडं सव्यसक्थिपूर्वनडकं पार्श्वे यकृद्वृक्कौ गुदमध्यं दक्षिणा श्रोणिरिति जौहवानि ६ दक्षिणसक्थिपूर्वनडकं गुदतृतीयाऽणिष्ठं सव्या श्रोणिरित्यौपभृतानि ७ वर्षिष्ठमुपयड्भ्यः ८ अवदानकाले प्रभागः ९ वनिष्ठुजाघनी चाऽवद्यति १० क्लोमप्लीहाऽध्यूध्नीपुरीततं चेच्छन् ११ उदरमेदोऽवशिष्टं गुदे प्रास्यति कृशश्चेत् १२ श्वभ्र ऊवध्यमवधाय तस्मिंल्लोहितं रक्षसामिति १३ शूले हृदयं प्रतृद्य शामित्रे श्रपयति १४ पशुं चोखायाम् १५ पशुदेवतायै पुरोडाश एकादशकपालः १६ अग्नीषोमीयो वा विशेषोपदेशात् १७ अत्रैव हविष्कृदाह्वानमिज्यैकत्वात् १८ अवद्यन्नाह इन्द्रा ग्निभ्यां पुरोडाशस्याऽनुब्रूहि इति १९ उपभृति चाऽवद्यति स्विष्टकृद्वत् २० इन्द्रा ग्निभ्यां पुरोडाशम् इति प्रेष्यति २१ हुत्वा समानीयाज्ऽग्नये प्रदाय २२ सगुणस्थानेऽगुणः २३ सर्वविकार एकत्वात् २४ यथाऽम्नातं वा वचिभेदात् २५ इडामवद्यत्यक्रियाऽन्यस्य समानार्थत्वात् २६ न चोदनाभेदात् २७ कालगुणभेदाच्च २८ पशुर्दक्षिणा धेनुर्वरो वा मार्जिते २९ ७

शमितारं शास्ति त्रिः प्रच्यावयतात् त्रिः प्रच्युतस्य हृदयमुत्तमं कुरुताद्यत्वा पृच्छाच्छृतं हविः शमिता३ रिति शृतमित्येव ब्रूतान्न शृतं भगवो न शृतं हीति १ त्रिःप्रच्युते हृदयं प्रवृह्योत्तमं करोति २ शूलं चाऽभूमौ ३ जुह्वा पृषदाज्यस्याऽदायोपनिष्क्रम्य पृच्छति शृतं हविः शमिता३ रिति त्रिरभिक्रामन् ४ प्रोक्ते तद्देवानामित्याहोपांशु ५ सन्ते मन इति हृदयमभिघार्य सर्वम् ६ पश्वसी वपावद्धृत्वा दक्षिणतः प्रतिप्रस्थाता वेद्यां प्लक्षशाखास्ववद्यति ७ जुहूपभृतोरुपस्तृणीते वसाहोमहवन्यां पात्र्यां च मनोतायै हविषोऽवदीयमानस्याऽनुब्रूहीत्युक्ते स्रुचोरवद्यति यथोक्तं द्विर्द्विः ८ अशेषे गुदतृतीये ९ वपावद्धिरप्यम् १० रेडसीति वसां गृहीत्वा द्विरभिधार्य प्रयुतमिति पार्श्वेन संसृजत्यसिना वा ११ शेषमिडापात्र्यामासिच्य क्रोडमनस्थीनि च प्रास्यति श्रोणिवर्जम् १२ जाघनीगुदं निधायाऽह इन्द्रा ग्निभ्यां छागस्य हविषोऽनुब्रूहि इति १३ आश्राव्याऽहेन्द्रा ग्निभ्यां छागस्य हविः प्रेष्येति १४ प्रस्थितमिति च प्रसूते १५ अर्द्धर्चाऽन्तरे याज्यायै वसैकदेशं जुहोति घृतं घृतपावन इति १६ दैवतं हुत्वा प्रदक्षिणमावृत्य जुह्वा पृषदाज्यस्योपघ्नन्नाह वनस्पतयेऽनुब्रूहि इति १७ आश्राव्याऽह वनस्पतये प्रेष्येति १८ हुत्वा समानीय सौविष्टकृतम् १९ प्रत्येत्य वा दिशो व्याघारयति वसाशेषेण वाजिनवत् २० सर्वं जुहोति २१ ८

ऐन्द्रः प्राण इति पशुं संमृशति १ अवदाय वेडां प्राक्प्रदानात् २ इडामादधाति ३ उपहूतायां वनिष्ठुमग्नीधे ४ अध्यूध्नीं होत्रे ५ अवान्तरेडा वा ६ मार्जिते प्रेष्यति अग्नीदौपयजानङ्गारानाहरोपययष्टरुपसीद ब्रह्मन्प्रस्थास्यामि समिधमाधायाऽग्निमग्नीत्संमृड्ढीति ७ शामित्रादङ्गारानाहृत्य वेदिश्रोण्यां निवपत्युत्तरस्याम् ८ आग्नीध्रीयाद्वा सोमे होतृधिष्ण्ये ९ प्रतिप्रस्थातोपयजतिगुदतृतीयस्य प्रच्छेदमनुयाजेषु समुद्रं गच्छेति प्रतिमन्त्रम् १० प्रतिवषट्कारं हुत्वा मनो म इति मुखोपस्पर्शनम् ११ अनुयाजान्ते स्वरुं जुहोति दिवं ते धूम इति १२ पशुदेवतावनस्पतिभ्यां स्रुग्व्यूहनम् १३ जाघन्या पत्नीसंयाजनम् १४ उत्तानाया देवानां पत्नीभ्योऽवद्यति १५ इडां च १६ परिवर्त्याऽग्नय गृहपतयेऽग्नीधे च १७ आज्येन पूर्वे १८ सर्वा वा जाघन्याऽविशेषात् १९ ९

बर्हिर्हुत्वाऽपो गच्छन्ति हृदयशूलमादाय १ आहवनीयं वोपस्थाय व्रतादीनि चेत् २ अभ्यवेत्य शुष्काऽर्द्र सन्धौ हृदयशूलमुपगूहति शुगसि तमभिशोच योऽस्मान् द्वेष्टि यं च वयं द्विष्मो माऽपो मौषधीरिति च ३ ग्लायन्नुदपात्रं निषिच्य पूर्वेण यूपं यथोक्तमुपगूहति ४ धाम्नो धाम्नः सुमित्रिया न इत्युपस्पृशन्त्यपः ५ उपगूहनशेषो वा पूर्वः ६ अभिमन्त्रणं वोत्तरेण ७ न सोमेऽनूबन्ध्यावर्जम् ८ वरुणप्रघासवत्समिदाधानम् ९ व्रतं विसृज्याऽपराग्नीनां पूर्वे चतुर्गृहीतं यूपाहुतिवत् १० स विहारोऽतः ११ समारूढनिर्मथिते वा १२ यथोत्साहं दद्यादस्याम् १३ अग्निं प्रणीय सदोहविर्द्धानाऽग्नीध्रहोतृधिष्ण्यान् यथोक्तं गृहीत्वाऽज्यान्याग्नीध्रप्रणयनमग्नीषोमीयदर्शनात् १४ न सोमाऽर्थत्वात् १५ प्रसङ्गाद्दर्शनम् १६ दर्विहोमाः पौर्णमासधर्मा जुहोत्यविशेषात् १७ जुहूदर्शनाच्च १८ तूष्णीमनर्थलुप्ताः १९ एकाग्नयः २० अप्रयाजा अननुयाजा असामिधेनीकाः २१ अनिगदाः २२ प्रतिनिगद्य होमाः २३ स्वाहाकारप्रदानाः २४ परतन्त्रोत्पत्तयो जुहोतिमात्राः २५ पाकयज्ञेष्ववत्तस्याऽसर्वहोमः २६ हुत्वा शेषप्राशनम् २७ अग्निहोत्रे तदस्य पाकयज्ञस्येवेति श्रुतेः २८ अग्नीषोमीयात्पशुषु २९ शाखानियोजनम् ३० वपां हुत्वा त्रीणि पञ्च सर्वाणि वाऽवद्यति ३१ सर्वाऽभावे शेषात्स्विष्टकृतः ३२ स्थालीपाकेन सह प्रदानम् ३३ पूर्णपात्रो दक्षिणा वरो वा वरो वा ३४ १०
इति कातीये श्रौतसूत्रे षष्ठोऽध्यायः

सप्तमोऽध्यायः
अग्निष्टोमः
दर्शपूर्णमासाभ्यामिष्ट्वाऽन्येन यजेतेति श्रुतेः १ सोमेन वोपकॢप्तसोमः २ आधानस्य सोमप्राधान्यात् ३ नाऽविशेषात् ४ वसन्तेऽग्निष्टोमः ५ ऐन्द्रा ग्नं पुनरुत्सृष्टमालभ्य द्विपुरुषाऽसोमपीथिनः ६ षोडशर्त्विजो ब्रह्मोद्गातृहोत्रध्वर्युब्राह्मणाच्छंसिप्रस्तोतृमैत्रावरुणप्रतिप्रस्थातृपोतृप्र-तिहर्त्रच्छावकनेष्ट्रग्नीत्सुब्रह्मण्यग्रावस्तुदुन्नेतॄन् वृणीते ७ चतुरो वाऽऽद्याँ स्तत्पुरुषा इतरे यथावेदम् ८ ब्राह्मणाच्छंस्यग्नीत्पोतारो ब्रह्मणः ९ देवयजनं जोषयन्ते १० उच्चतमं सममविभ्रंशि ११ अभितो देवयजनमात्रदेशं पुरस्ताद्वर्जम् १२ प्राक्प्रवणमुदग्वा यत्किंञ्चाऽनूचानर्त्विजः १३ उद्धतौषधिमूलेऽपरेऽन्ते विमितं कुर्वन्ति १४ प्राग्वंशम् १५ पुरस्तादुच्चम् १६ प्रतिदिग्द्वारम् १७ उदग्वर्जं वा १८ शालां वा १९ परिवृते चोत्तरापरे २० दीक्षाप्रभृति शुक्लपक्षे पञ्चमीं सप्तमीं वा प्रसुतः २१ कालातिक्रमे नियतक्रिया प्राप्तकालत्वात् २२ न समत्वात् २३ द्वादशदीक्षा अपरिमिता वा २४ पुण्याहे दीक्षा क्रयः प्रसव उत्थानम् २५ प्रक्रमोत्थाने विरोधे २६ न वाऽचोदित्वात् २७ दीक्षासु यूपच्छेदनं यूपाहुतिं प्राग्घुत्वा यूपान्ते वाऽग्निं मथित्वा दीक्षितरयाऽग्निहोमप्रतिषेधश्रुतेः २८ उच्छ्रयणकाले वोभयं होमच्छेदने सन्निधेः २९ समारोह्याऽग्नी शालास्तम्भं पूर्वार्धं गृहीत्वाऽरणिपाणिराहेदमगन्मेति ३० १

शालायां राजानं निदधात्याहृतश्चेत् १ प्राक् क्रयादन्नमुपहरन्त्यस्मै हविष्यममांसम् २ अग्निं विहृत्य सप्तसु प्रक्रमेष्वर्द्धव्यामे च साऽग्निचित्ये ३ अपराह्णेऽश्नातीष्टमुपपन्नं वा न वा ४ क्रत्वर्थमपदिश्याऽन्यस्मा उत्तरे परिवृत उदकुम्भवत्यप्सुदीक्षा ५ नापित उत्तरत उपतिष्ठत नखानि निकृन्तत्यङ्गुष्ठप्रभृतीनि दक्षिणहस्तस्य प्रथमम् ६ दक्षिणं गोदानं वितार्योनत्तीमा आप इति ७ यूपवत्कुशतरुणम् ८ क्षुरेण चाऽभिनिधाय ९ छित्वोदपात्रे प्रास्यति १० एवमुत्तरं तूष्णीम् ११ नापिताय क्षुरं प्रयच्छति १२ तेन केशश्मश्रु वपति १३ आपो अस्मानिति स्नात्वोदिदाभ्य इत्युत्क्रामत्युत्तरपूर्वार्धम् १४ क्षौमं वस्ते निष्पेष्टवै ब्रूयादहतं चेदद्भिरभ्युक्ष्य १५ स्नातवस्यं वाऽमौत्रधौतं विचितकेशं प्रसारितदशं दीक्षातपसोरिति १६ न नीविं कुरुते १७ एवं प्रतिप्रस्थाताऽपरस्मिन्परिवृते पत्नीं तूष्णीम् १८ वपनं वा १९ धेन्वनडुहयोर्नाऽश्नीयात् २० पुरुषधर्मो वाऽसम्भवात् २१ अंसलभोजनं वा २२ प्रपाद्याऽऽग्नावैष्णव एकादशकपालः २३ आदित्येभ्यो वा चरुः २४ प्राक् समिष्टयजुषः करोति २५ समिष्टयजुर्वर्जं वा २६ उपांशु चरन्ति प्रागग्नीषोमीयात् २७ वागन्तेन वा दीक्षणीयां नीचैस्तरां नीचैस्तरामितरे २८ उपांशूपसदः २९ शालां पूर्वेण तिष्ठन्नभ्यङ्क्ते कुशेषु नवनीतेन शीर्ष्णोऽध्यनुलोमं सपादको महीनां पयोऽसीति ३० वृत्रस्येत्यक्ष्यावनक्ति त्रैककुदाञ्जनेन ३१ अभावेऽन्यत् ३२ द्विर्दक्षिणं त्रिरूत्तरं पराक् ३३ सकृत्सकृन्मन्त्रः ३४ शरेषीकया साऽग्रया ३५ २

कुशपवित्रश्चित्पतिर्मेति पावयति सप्तभिः सप्तभिः प्रतिमन्त्रमच्छिद्रे णेति सर्वत्र द्विरुपरि नाभ्युन्मृज्य प्रदक्षिणं सकृदवाङ् १ एकेन त्रिभिः सप्तभिर्वा २ एकशतेन वा राजसूये ३ आ वो देवास इति वाचयति ४ स्वाहा यज्ञमित्यङ्गुलीरञ्चते नाना हस्तयोः ५ एवं शेषं प्रतिमन्त्रम् ६ उत्तमेन मुष्टी कृत्वा स्वाहेत्युक्त्वा वाग्यतः ७ अङ्गुष्ठौ तत्सहिते चोत्सृजति ८ वाग्यतं प्रवेशयत्याहवनीयगार्हपत्यावन्तरेण ९ सोऽस्य सञ्चर आ प्रसवात् १० एवं प्रतिप्रस्थाता पत्नीमभ्यञ्जनादि तूष्णीम् ११ अपरेण वा प्रवेशयति १२ औद्ग्रभणानि जुहोति स्थाल्याः स्रुवेणाऽऽकूत्या इति प्रतिमन्त्रम् १३ तृतीयं जपत्येव १४ पञ्चमं जुह्वां ध्रौवमासिच्य द्विश्च स्थाल्याः स्रुवेण तृतीयं स्रुवमभिपूरयति विश्वो देवस्येति १५ एतामेव वा पूर्णां जुहुयात् १६ आहवनीयं दक्षिणेन कृष्णाजिने मांससंहिते स्यूतान्ते तर्द्मसु पश्चादासञ्जनवती निदधाति १७ एकं चेत्पश्चात्पादद्विगुणम् १८ दक्षिणं जान्वाच्याऽस्ते पश्चादेनयोः १९ शुक्लकृष्णसन्धिमालभत ऋक्सामयोरिति २० दक्षिणजानुनाऽरोहति शर्माऽसीति तेनाऽस्तेऽपरेऽन्ते २१ मेखलां बध्नीते वेणिं त्रिवृतं शणमुञ्जमिश्रामन्तरा वासस ऊर्गसीति २२ नीविं कुरुते सोमस्य नीविरिति २३ शिरः प्रोर्णुते विष्णोः शर्मेति २४ कृष्णविषाणां त्रिवलिं पञ्चवलिं वोत्तानां दशायां बध्नीते २५ तया कण्डूयनम् २६ उपस्पृशत्येनया दक्षिणस्या भ्रुव उपरीन्द्र स्य योनिरिति २७ भूमौ चोल्लिखति सुसस्या इति २८ ३

मुखसम्मितमौदुम्बरं दण्डं प्रयच्छति १ उच्छ्रयस्वेत्येनमुच्छ्रयति २ तं दक्षिणत उपधत्ते ३ अत्र वा मुष्टिकरणवाग्यमने ४ एवं प्रतिप्रस्थाता पत्नीं तूष्णीं युगपन्मेखलादि ५ योक्त्रेण वा ६ जालं वा शिरसि त्रिपर्यायम् ७ पृथुमुखो यज्ञियवृक्षशङ्कुः कण्डूयने ८ ओल्लेखनात्करोति मेखलादि चेत् ९ कृष्णाजिनादि चेद्दण्डान्तम् १० अन्यो दीक्षितोऽयं ब्राह्मण इत्याह त्रिरुच्चैः ११ ब्राह्मण इत्येव वैश्यराजन्ययोरपि श्रुतेः १२ आऽस्तमयाद्वाचं यच्छति १३ अस्तमिते दीक्षित वाचं विसृजस्व पत्नि वाचं विसृजस्वेति त्रिराह १४ अग्निमभ्यावृत्य व्रतं कृणुतेति वाग्विसर्जनं त्रिरुक्त्वाऽग्निर्ब्रह्मेति च सकृत् १५ भूर्भुवः स्वरिति वा १६ अत ऊर्ध्वमामुष्टिविसर्गादनस्तमितेऽनुदिते च त्रिराह दीक्षित वाचं यच्छ पत्नि वाचं यच्छेति १७ यथोक्तं विसर्जनम् १८ व्रतदुघे दोहयति १९ तत्क्षीरव्रतौ भवतः २० प्रथमे व्रते व्रीहियवयोरन्यतरमावपत्युभावेके २१ तद्व्रतमदोहे २२ सर्वौषधं सर्वसुरभिचैके २३ गार्हपत्ये दीक्षितस्य श्रपणं दक्षिणाग्नौ पत्न्याः २४ यवागू राजन्यस्याऽमिक्षा वैश्यस्य २५ व्रतं प्रयच्छत्यनुत्सिक्तमपररात्रे सायन्दोहमपराह्ण प्रातर्दोहम् २६ दैवीं धियमिति व्रतायोपस्पर्शनं स्वासने २७ ये देवा इति व्रतयत्यमृन्मये २८ पत्नी लौहे २९ श्वात्राः पीता इति नाभिमालभते ३० मेक्ष्यन् कृष्णविषाणाया लोष्टं किंचिद्वाऽदत्त इयं त इति ३१ अपो मुञ्चामीति मेहति ३२ पृथिव्या सम्भवेत्यात्तं निदधाति ३३ अग्ने त्वमित्युक्त्वा स्वपित्यधः प्राङ् दक्षिणतः ३४ अग्निमभ्यावृतं विबुद्धमस्वप्स्यन्तं पुनर्मन इति वाचयति ३५ ४

त्वमग्न इत्याह क्रुध्वाऽव्रत्यं वा व्याहृत्य १ लब्धमालभ्य वाचयति रास्वेयदिति २ अशक्येऽभिमन्त्रणम् ३ शूद्र सम्प्रवेशसम्भाषाप्रत्युत्थानाऽभिवादनोदकावायवर्षाणि वर्जयेत् प्रागवभृथात् ४ परिह्वालं वदति ५ विचक्षणचनसितवतीं वाचम् ६ शालासनाऽस्वप्नौ सन्धिवेलयोः ७ वेद्यां सुत्यासु ८ अप्रायश्चित्तमपराधे ९ इतरेतरस्मिन्वोपहवमिच्छेरन् १० पत्न्यामेकदीक्षी ११ दीक्षान्ते प्रायणीयमदित्यै चरुं निर्वपति १२ आज्यभागाविष्ट्वाऽऽज्येन देवताश्चतस्रो यजति पथ्यास्वस्तिमग्निं सोमं सवितारं च १३ चरुमेक्षणबर्हिर्निदधात्युदयनीयायै १४ सलेपं चरुं प्रमृष्टं मेक्षणम् १५ प्रक्षालयति वा चरुम् १६ अनुप्रहरतीतरे १७ त एवर्त्विजः १८ विप्रेतेष्वन्येऽपि १९ शंय्वन्तं भवति २० अन्तवचने पूर्वं प्राप्तेः २१ अविशेषश्रुतेः २२ उत्तरं वा प्रकृत्यनुग्रहाऽनुयाजप्रतिषेधाभ्याम् २३ ग्रहणादप्रवृत्तिः २४ सन्त्वराश्रुतेश्च २५ नित्यानुवादोऽनुयाजप्रतिषेधः २६ ५

उपरवदेशे प्रतिप्रस्थाता रोहिते चर्मण्यानडुहे सोमं निवपति १ विक्रय्येनं विचिनोति कौत्सः शूद्रो वा २ ब्राह्मण उपास्ते ३ उदकुम्भश्च पुरस्तात् ४ शालाद्वाराण्यपिधाय ध्रौवं जुह्वां चतुर्विगृह्णाति ५ बर्हिस्तृणेव हिरण्यं बद्ध्वाऽवदधात्येषा त इति ६ जूरसीति जुहोति ७ शुक्रमसीति हिरण्यमुद्धृत्य वेद्यां तृणं निदधाति ८ सूत्रबद्धं हिरण्यं कुरुते ९ चतुर्गृहीतं गृहीत्वाऽन्वारभस्व यजमानेत्याह १० अपावृतद्वारे निष्क्रामतः ११ दक्षिणेन द्वारं सोमक्रयणी तिष्ठत्यलक्षिताऽव्यङ्गाऽप्रवीताऽरज्जुबद्धा बभ्रुः पिङ्गला पिङ्गलाऽभावेऽरुणाऽरुणाऽभावे रोहिण्यश्येताक्षी १२ चिदसीत्येनामभिमन्त्रयते १३ उदीचीं नीयमानामनुगच्छतो वस्व्यसीति १४ षट् पदान्यतीत्य सप्तमं पर्युपविशन्ति १५ हिरण्यमस्मिन्निधायाऽभिजुहोत्यदित्यास्त्वेति १६ स्फ्येन पदं त्रिः परिलिखत्यस्मे रमस्वेति १७ समुद्धत्य पदं स्थाल्यामावपत्यस्मे ते बन्धुरिति १८ अपः स्थाने निषिच्य यजमानाय पदं प्रयच्छति त्वे राय इति १९ मे राय इति यजमानः प्रतिगृह्णाति पदम् २० मा वयमित्यध्वर्युरात्मानं संस्पृशति २१ हृत्वा पत्न्यै पदं प्रयच्छति २२ नेष्टा तोत इत्येनां वाचयति २३ सोमक्रयण्या च समीक्ष्यमाणां समख्य इति २४ प्रक्षाल्य पाणी हिरण्यं बध्नीतेऽनामिकायाम् २५ आप्यायनाऽभिषवांऽश्वदाभ्येषु च २६ ६

प्रेष्यति च सोमोपनहनमाहर सोमपर्याणहनमाहरोष्णीषमाहरेति १ अत्र वा निवपनम् २ शोभनं सोमोपनहनम् ३ उष्णीषाऽभावे सोमपर्याणहनाद् द्व्यङ्गुलं वोष्णीषायाऽवकृन्तति ४अध्वर्युर्यजमानो वा सोमोपनहनं हरत्यन्य इतरे ५ सोमं गच्छन्त्येष त इति वाचयति ६ प्राङुपविश्याऽस्माकोऽसीति सोममालभते ७ न विचिनोत्यतस्तृणकाष्ठाऽपासनमेके ८ सोमोपनहनं द्विगुणं चतुर्गुणं वा स्तृणाति प्राग्दशमुदग्वा ९ तस्मिन्त्सोमं मिमीते दशकृत्वोऽभित्यमिति १० सर्वाभिः प्रथमम् ११ अङ्गुष्ठप्रभृति चैकोत्सर्गम् १२ द्विः कनिष्ठिकया १३ एकोपचयं च १४ अञ्जलिना दशमम् १५ अन्यद्वाऽध्यावापश्रुतेः १६ अन्तान्त्सङ्गृह्योष्णीषेण बध्नाति प्रजाभ्यस्त्वेति १७ अङ्गुल्या मध्ये विवृणोति प्रजास्त्वाऽनु प्राणान्त्विति १८ तं विक्रयिणे प्रयच्छति १९ ७

पञ्चकृत्वः सोमं पणते १ स आह सोमविक्रयिन् क्रय्यस्ते सोमो राजा इति २ क्रय्य इत्याह सोमविक्रयी ३ तं वै ते क्रीणानीति ४ क्रीणीहीत्याह सोमविक्रयी ५ कलया ते क्रीणानीति ६ भूयो वा अतः सोमो राजाऽर्हतीत्याह सोमविक्रयी ७ भूय एवातः सोमो राजाऽर्हति महांस्त्वेव गोर्महिमेत्यध्वर्युर्गोर्वै प्रतिधुक् तस्यै शृतं तस्यै शरस्तस्यै मस्तु तस्या आतञ्चनं तस्यै नवनीतं तस्यै घृतं तस्या आमिक्षा तस्यै वाजिनमिति ८ भूय एतेत्यतःप्रभृति चतुरावर्त्तयति ९ एकैकेनाऽन्ते पणते शफेन पदाऽर्द्धेन गवा १० ते क्रीणामीत्यन्ततः ११ प्रश्नाते प्रश्नान्ते १२ क्रीतः सोमो राजेत्यन्ते वयांसि प्रब्रूहीत्याह सोमविक्रयी १३ स आह चन्द्रं ते वस्त्रं ते छागा ते धेनुस्ते मिथुनौ ते गावौ तिस्रस्तेऽन्या इति १४ शुक्रं त्वेति हिरण्यमालभ्य वाचयति १५ सग्मे त इति सोमविक्रयिणं हिरण्येनाऽभिकम्पयति १६ अस्मे त इति यजमानसहितं निदधाति १७ सोमविक्रय्येतदादत्ते १८ अजां प्रत्यङ्मुखीमालभ्य वाचयति तपसस्तनूरिति १९ सव्येनाऽजां प्रयच्छन्मित्रोन इति दक्षिणेन सोममादायाऽगत उत्तिष्ठति वा २० दीक्षितोरौ दक्षिणे प्रत्युह्य वासो निदधातीन्द्र स्योरुमिति २१ स्वान भ्राजेति जपति सोमविक्रयिणमीक्षमाणः २२ अपोर्णुते दीक्षितः शिरः २३ पत्नी च २४ हिरण्यं सहसाऽच्छिद्य पृषता वरत्राकाण्डेनाऽहन्ति वा २५ ८

गृहीतसोमं परि माऽग्न इति वाचयति १ उत्तरे च २ उदायुषेत्युत्थानं शीर्ष्णि सोमं कृत्वा पाणिमन्तर्द्धाय ३ प्रतिपन्थामित्यनोऽभ्येति दक्षिणतस्तिष्ठञ्छन्नं समङ्गि धौतं प्रउगाच्चोद्धते फलके ४ कृष्णाजिनमस्मिन्नास्तृणात्यदित्यास्त्वगिति ५ तस्मिन्त्सोमं निदधात्यदित्यै सद इति ६ अस्तम्भ्नाद् द्यामिति सोममालभ्य वाचयति ७ वनेषु व्यन्तरिक्षमिति सोमपर्याणहनेन परितत्य कृष्णाजिनं पुरस्तादासजति सूर्यस्य चक्षुरिति ८ एकं चेद् ग्रीवा अवकृत्य ९ अनड्वाहौ युनक्त्युस्रावेतमिति युगपत्तद्वचनत्वात् १० भेदे मन्त्रावृत्तिः सान्निपातितत्वात् ११ ईषान्तरे भूमिष्ठः सुब्रह्मण्यः पलाशशाखया प्राजति १२ पश्चात्परीत्याऽपालम्बं गृहीत्वा सोमाय क्रीतायाऽनुवाचयति पर्युह्यमाणायेति वा १३ दीक्षितश्चाऽन्वारभते १४ त्रिरुक्तायां प्राङ्यात्वा दक्षिणाऽवर्त्य शालां गच्छन्ति १५ भद्रो म इति वाचयति १६ सुब्रह्मण्यां चाऽह्वयति सुब्रह्मण्यॐ सुब्रह्मण्योमिति त्रिरुक्त्वा सकृन्निगदं यावदहे सुत्या तथाऽऽह १७ शालां पूर्वेण प्रतिप्रस्थाताऽग्नीषोमीयं पशुमादाय तिष्ठति कृष्णसारङ्गं मेध्यमभावे लोहितसारङ्गम् १८ नमो मित्रस्येत्येनमालभ्य वाचयति १९ चरति पशौ वाचनमेव २० आहवनीयाच्छोल्मुकमाहृत्यैके २१ समीपेऽन उपस्थाप्योत्तम्भनेनोपस्तभ्नाति वरुणस्योत्तम्भनमिति २२ शम्ये चोद्वृहति वरुणस्य स्कम्भसर्जनी स्थ इति २३ औदुम्बरीमासन्दीं नाभिदघ्नामरत्निमात्राऽङ्गीभूतामाहरन्ति चत्वारः २४ अभिमृशत्येनां वरुणस्य ऋतसदन्यसीति २५ कृष्णाजिनमस्यामास्तृणाति वरुणस्य ऋतसदनमसीति २६ तस्मिन्त्सोमं निदधाति वरुणस्य ऋतसदनमासीदेति २७ शालां प्रवेशयन्ति दीक्षितसञ्चरेण २८ या त इति वाचयति २९ आहवनीयं दक्षिणेन स्थापयन्ति ३० उदपात्रमुपनिनयन्त्येके ३१ ९
इति कातीये श्रौतसूत्रे सप्तमोऽध्यायः ७

अष्टमोऽध्यायः
अग्निष्टोमः
आतिथ्यं निर्वपति वैष्णवं नवकपालम् १ पत्न्यन्वारब्धस्तूर्णमेकविमुक्ते वा निर्वपेदग्नेस्तनूरिति पञ्चकृत्वः प्रतिमन्त्रम् २ सावित्रनिवृत्तिः श्रुतिविरोधाभ्याम् ३ अग्न्यन्वाधानव्रतोपयनाऽऽरण्यभोजनदानब्रह्मवरणादीनि दीक्षणीयाप्रभृति प्रागुदवसानीयायाः सोमे कृतत्वात् ४ पत्नीसन्नहनं च सयोक्त्रायाः ५ यजमानभागश्च भक्षप्रतिषेधात् ६ न कर्मगुणत्वात् ७ उपसर्जनीरधिश्रयाति मदन्तीश्च व्रतवत् ८ आमुष्टिविसर्गादुदकार्थस्ततः ९ कार्ष्मर्यमयाः परिधय आश्वबालः प्रस्तर ऐक्षव्यौ विधृती बर्हिश्च १० एतदेवाऽग्नीषोमीयोपसत्स्वपि चतुष्टयम् ११ आसाद्याऽग्निमन्थनमाहोमात्करोति १२ इडान्तं भवति १३ ध्रौवं व्रतप्रदाने गृह्णात्यापतय इति १४ द्विश्च स्थाल्याः स्रुवेण तनूनप्त्रे शाक्वरायेति शक्वन ओजिष्ठायेति १५ गृह्णामीति सर्वत्र साकाङ्क्षत्वात् १६ पूर्वशेषौ वोत्तरौ १७ प्रतिपुरुषं च ग्रहणमाज्यानि गृह्णाना इति श्रुतेः १८ तानूनप्त्रमेतत् १९ दक्षिणस्यां वेदिश्रोणौ निधायाऽवमृशन्त्यृत्विजो यजमानश्चाऽनाधृष्टमिति २० अद्रो हस्तेभ्यो न सतानूनप्त्रिणे द्रो ग्धव्यमिति श्रुतेः २१ १

पल्यङ्गय निदधात्यपिधायाऽमृन्मयेन १ अपराह्णे व्रतमिश्रं दीक्षिताय प्रयच्छति २ बृहुषु गृहपतये ३ अग्ने व्रतपा इत्याहवनीये समिधमादाय मदन्तीरुपस्पृश्य गाढतरं मुष्टिमेखलं कुरुते ४ पत्नी च गार्हपत्ये तूष्णीम् ५ मदन्तीरुपस्पृश्य यजमानषष्ठाः सोममाप्याययन्त्यंशुरंशुरिति ६ आज्यमालभ्योपस्पृशेदपः सोममालिप्स्यमानस्तथा विपर्यस्य ७ प्रत्येत्य प्रस्तरे निह्नुवत उत्तानहस्ता दक्षिणोत्ताना वेष्टा राय इति ८ व्यूहनपरिध्यञ्जने कृत्वैके ९ समुल्लुप्य प्रस्तरमक्त्वा परिधींश्चाऽदायाऽहाग्नीन्मदन्त्याप इति १० मदन्तीत्यग्नीत् ११ ताभिरेहीति ब्रुवन्नध्यध्याहवनीयं हृत्वाऽभ्युक्ष्याऽग्नीधे प्रयच्छति निधानाय १२ सुब्रह्मण्यां च प्रेष्यति १३ प्रवर्ग्योपसदावतः १४ उपसदेव वाऽप्रवर्ग्ये १५ प्रणीताद्युपसत् १६ हविष्कृतमाहूयाऽनाहननमपेषणे तीक्ष्णार्थत्वात् १७ स्याद्वा धर्ममात्रत्वात् १८ श्रुतेश्च १९ परिस्तरणपात्रसंसादनप्रोक्षणाऽज्यनिर्वपणाऽधिश्रयणानि कृत्वा स्फ्यादि करोति २० बर्हिषः प्रच्छेदं हरति २१ मदन्तीरिति वा प्रेष्यति २२ मात्रावदिध्माबर्हिः २३ स्रुवतृतीयाः स्रुचः संमाष्टि २४ अष्टगृहीतं जुह्वां चतुरुपभृति २५ यथाप्रकृति वा २६ एकवृत्स्तरणम् २७ आज्यस्थाली ध्रुवार्थे २८ स्रुवाघारमाघार्य संमृष्ट आश्राव्य सीद होतरित्येव ब्रूयात् २९ प्रसूतोऽतिक्रमन्नग्नयेऽनुवाचयति ३० अर्द्धं हुत्वा सोमाय विष्णवे समानीय ३१ सादयित्वा स्रुचौ सोमाऽप्यायनाद्यासुब्रह्मण्याप्रैषात् ३२ अक्त्वा प्रस्तरमुपसदं जुहोति स्रुवेण या त इत्ययःशयामन्वारब्धे ३३ द्विरेकया चरति ३४ सुसायं सुपूर्वाह्णे च ३५ एवमितरे अन्वहं रजःशयां हरिशयां च ३६ एकाहस्व्युपसत्कः ३७ द्व्डश वा ३८ २

त्रिस्तनं प्रथमायां दोहयति १ एकापचयेनोतरयोः २ विपर्यस्य वाऽनग्निचित्ये ३ एवं प्रवृद्धौ समं विभजेत् ४ स्वस्थानविवृद्धिः ५ औपवसथ्यात्पूर्वेऽहनि पौर्वाह्णिक्या प्रचर्य वेदिं मिमीते ६ पूर्वार्द्ध्यात्स्तम्भात्पुरस्तात् त्रिषु प्रक्रमेषु शङ्कुं निहन्ति सोऽन्तःपात्यः ७ तस्मात्पुरस्तात्षट्त्रिंशति ८ दक्षिणोत्तरौ च पञ्चदशसु पञ्चदशसु ९ अर्धसप्तदशेषु वा १० पूर्वार्द्ध्याच्च द्वादशसु द्वादशसु ११ पृष्ठ्यामायम्य स्फ्यादि करोति खादिरेणाऽच्छादनात् १२ उपरवदेशात्स्तम्बयजुर्हरति १३ उत्तरांसात्पश्चादध्यर्धे पदे चात्वालम् १४ यथोक्तं वा १५ प्रातरुपसदौ समस्य पौर्वाह्णिक्या प्रचर्याऽर्द्धव्रतं प्रयच्छति १६ सर्वं वाऽग्नौ १७ उभाभ्यां चरिते प्रवर्ग्यमुत्सादयति यथोक्तं कुर्याच्चेत् १८ अग्निं प्रणयत्यॐपनिवपनात्कृत्वा हविर्धाने स्थापयति पृष्ठ्यामुभयतो द्व्यरत्न्यन्तरे प्रक्षालिते प्राची उभयतः शालामावर्त्त्य वर्पीयो दक्षिणम् १९ तयोश्छदिरध्यस्यति २० भित्तिं वाऽभावे २१ अन्यत्राऽपि २२ रराट्यां पुरस्तादासजत्यैषीकीम् २३ उच्छ्रायीभ्यां परिवार्य छदिः पश्चाच्च २४ चतुर्गृहीतं शालाद्बार्ये जुहोति युञ्जत इति २५ स गार्हपत्योऽतः २६ अपरं दक्षिणे वर्त्मनि दक्षिणस्याऽनसो हिरण्यं निधायाऽभिजुहोतीदं विष्णुरिति २७ दक्षिणया द्वाराऽनीता पत्नी पाणिभ्यां शेषं प्रतिगृह्याऽक्षधुरावनक्ति पराग्देवश्रुताविति युगपत्तद्वचनत्वात् २८ भेदे मन्प्रावृत्तिः सान्निपातितत्वात् २९ स्रुक्स्थाल्यौ प्रतिगृह्य प्रतिप्रस्थातोत्तरस्येरावती इति पूर्ववत् ३० पत्नी चाऽपरेणाग्नीन्परीत्योत्तरस्याऽनक्ति पूर्ववत् ३१ ३

हविर्द्धानाभ्यां प्रवर्त्त्यमानाभ्यामनुवाचयति १ त्रिरुक्तायामुद्गृह्येव वर्त्तनम् २ प्राची प्रेतमिति वाचयति ३ स्वं गोष्ठमिति च खर्जति ४ पश्चादुत्तरवेदेस्त्रिषु प्रक्रमेषु मत्वा वा नभ्यस्थे अभिमन्त्रयतेऽत्र रमेथामिति ५ उत्तरेण परिक्रम्य दक्षिणमुपस्तभ्नाति विष्णोर्नु कमिति ६ दक्षिणतः स्थूणामुपनिहन्ति विष्णवे त्वा इति ७ दिवो वेत्त्युत्तरं प्रतिप्रस्थाता ८ उत्तरतः स्थूणां पूर्ववत् ९ उभे वा दक्षिणतः १० इतरतस्ततः ११ यदु च मानुष इति श्रुतेः १२ प्रतद्विष्णुरिति वाचयति मध्यमं छदिरालभ्य १३ उत्तरे च १४ विष्णो रराटमिति रराट्याम् १५ विष्णोः श्नप्त्रे स्थ इत्युच्छ्राय्यौ १६ उदगग्राणि छदींषि पश्चाच्छ्रुतेः १७ द्वार्याः परिषीव्यति लस्पूजनिप्रतिहृतया रज्ज्वा विष्णोः स्यूरसीति १८ विष्णोर्ध्रुवोऽसीति ग्रन्थिं करोति १९ उपक्रान्ते प्रमुञ्चति २० प्राग्वंशं हविर्द्धानम् २१ निष्ठाप्य वैष्णवमसीत्यालभते २२ भोजनभक्षणे चाऽस्मिन्न कुर्युः २३ अद्वारेण सदोहविर्द्धाने प्रेक्षमाणं ब्रूयान्मा प्रेक्षथा इति २४ पृष्ठ्यामुभयतो द्वार्ये २५ दक्षिणस्याऽनसोऽधः प्रउगं खनत्युपरवान् २६ ४

अभ्र्यादि करोत्यवटवदापरिलेखनात् १ चतुरः २ अक्ष्णया व्याघारणवत् ३ उत्तराऽपरं वा प्रथमम् ४ सम्यग्वा ५ उत्तरपूर्वं त्वन्त्यम् ६ प्रादेशमात्रांस्तदन्तरान् ७ बृहन्नसीति यथापरिलिखितं खनति ७ इदमहमित्युत्किरति यथाखातं प्रतिमन्त्रम् ८ उत्कृत्यां किरामीति पश्चात्सर्वेभ्यः ९ बाहुमात्रान् १० अक्ष्णया सम्भिन्द्यादशक्तौ सम्यक् ११ स्वराडित्यवमर्शयति यथाखातं प्रतिमन्त्रम् १२ अध्वर्युयजमानौ सम्मृशेते पूर्वदक्षिणेऽध्वर्युरपरोत्तरे यजमानः १३ अध्वर्युः पृच्छति यजमान किमत्रेति १४ भद्र मित्याह १५ तन्नौ सहेत्यध्वर्युरुपांशु १६ पुनर्दक्षिणापरेऽध्वर्युः पूर्वोत्तरे यजमानो यजमानः पृच्छत्यध्वर्यो किमत्रेति भद्र मिति प्रोक्ते तन्म इति यजमानः १७ प्रोक्षत्येनान् रक्षोहण इति १८ भेदे मन्त्रावृत्तिः सान्निपातित्वात् १९ अवनयनाऽवस्तरणे चाऽवटवद्र क्षोहणो रक्षोहण इति २० तनूनुपरि कुशान्कृत्वाऽधिषवणे फलके द्व्यङ्गुलान्तरे प्रक्षालिते प्राची अरत्निमात्रे सन्तृण्णे वोपदधाति पर्यूहति च रक्षोहणौ रक्षोहणाविति २१ तयोश्चर्माधिषवणं परिकृत्तं सर्वरोहितं निदधाति वैष्णवमसीति २२ तस्मिन् ग्राव्णः पञ्च वैष्णवा स्थेति २३ खरं पुस्तात्करोत्युद्धताऽवोक्षिते सिकतोपकीर्णं चतुरश्रम् २४ अन्तःपात्यात्षट् प्रक्रमान्प्राङ् यात्वा दक्षिणा सप्तमं महान्तं २५ तत्रौदुम्बरीं मिनोति यजमानमात्रीम् २६ यूपवच्छेते २७ अभ्र्यादि करोत्याऽवस्तरणात् २८ उद्दिवमित्युच्छ्रयति २९ द्युतान इति मिनोति ३० पर्यूहणाद्योपसेचनात्कृत्वा ध्रुवाऽसीति वाचयत्यौदुम्बरीमालम्भ्य प्रजया भूयादिति पशुभिरिति वा ३१ स्रुवेण विशाखे जुहोति घृतेन द्यावापृथिवी इति भूमिप्राप्ते स्वाहा करोति सर्वत्र मन्त्रवत्सु जुहोत्युपदेशात् ३२ अनाम्नातप्रतिषेधाच्च ३३ ५

नाभिदघ्नं सदः १ मत्या वा २ उदग्वंशम् ३ अष्टादशारत्न्येकविंशतिश्चतुर्विंशतिर्वा ४ नव तिर्यगर्धायामो वा ५ औदुम्बरीं मध्ये पृष्ठ्यामेके ६ इन्द्र स्य च्छदिरिति मध्यमं च्छदिरारोप्याऽपरपूर्वे च ७ त्रिवर्गौ चोत्तरतः ८ परित्वेति परिवार्य परिषीवणग्रन्थ्यभिमर्शनान्यैन्द्रैः ९ हविर्द्धानापरान्तमुत्तरेणाऽग्नीध्रमग्न्यगारद्वारमन्तर्वेद्यर्द्धं भूयः सर्वं वा १० निष्ठाप्य वैश्वदेवमसीत्यालभते ११ धिष्ण्यान्निवपत्युद्धताऽवोक्षिते पुरीषं निवपति स्फ्येनाऽन्वारब्ध उदङ्ङुपविश्य विभूरसीति प्रतिमन्त्रम् १२ आग्नीध्रीयं पूर्वम् १३ सिकताश्चोपरि १४ रौद्रे णेति सर्वत्र १५ षट् सदसि १६ प्रत्यङ्मुखो द्वारमपरेण होतुः १७ दक्षिणपूर्वेणौदुम्बरीं मैत्रावरुणस्य १८ होतृधिष्ण्यमुत्तरेण चतुरः समान्तरान्ब्राह्मणाच्छंसिपोतृनेष्ट्रच्छावाकानाम् १९ आग्नीध्राद्दक्षिणं सम्प्रति वेद्यन्ते दक्षिणामुखो मार्जालीयम् २० सदोद्वारं पूर्वेण तिष्ठन्ननुदिशत्याहवनीयबहिष्पवमानदेशचात्वालशामित्रौदुम्बरि-ब्रह्मासनशालाद्वार्यप्राजहितान्त्सम्म्राडसीति प्रतिमन्त्रम् २१ उत्करं समूह्योऽसि विश्ववेदा ऊनातिरिक्तस्य प्रतिष्ठेति २२ परिस्तरणपात्रसंसादनप्रोक्षणाऽज्यनिर्वपणानि कृत्वोत्तरपरिग्रहादि करोति २३ अन्तःपात्यसहितम् २४ बर्हिरन्तं प्रेष्यति । तत्र सर्वमासादयति २५ अत्रैव प्रोक्षणम् २६ इध्मं निधायाऽग्नीषोमीयाय वेदेः स्तरणमग्रहणं प्रस्तरस्याऽपराह्णे २७ अर्द्धव्रते प्रत्ते प्रविश्य प्रणयनीयाऽधानम् २८ आज्याऽधिश्रयणस्रुक्सम्मार्जनोद्वासनाऽवेक्षणानि कृत्वा शालाद्बार्यमपरेणाऽस्ते यजमान उपस्थे सोमं कृत्वा २९ शालाद्वार्यमपरेण सोमक्रयणीपदं परिकिरति ३० चतुर्द्धैके आहवनीयस्योपयमनीष्वाग्नीध्रीयस्याऽक्षोपाञ्जने च ३१ आज्यप्रोक्षणीरन्तःपात्यदेशे उत्पूय पश्वाज्यग्रहणम् ३२ धारयन्त्याज्यानि ३३ अपिव्रताश्चाऽन्वारभन्ते यजमानम् ३४ वाससा छादयत्येनान् ३५ चरत्सु नाऽद्रि येत ३६ ६

प्रदीप्तमिध्मं त्वं सोमेति प्रचरण्याऽभिजुहोति १ जुषाणो अप्तुरिति द्वितीयाम् २ अग्नये प्रह्रियमाणायाऽनुवाचयति ३ सोमाय प्रणीयमानायेति वा ४ आहवनीयं गच्छन्त्यादाय ग्रावद्रो णकलशसोमपात्राणीध्मचतुष्टयं च सन्नद्धं वपाश्रपण्यौ रशने शकलवृषणमरणी च ५ अग्ने नयेति वाचयति ६ उत्तरेण सदो हृत्वाऽग्नीध्रेऽग्निं निदधाति ७ ग्रावद्रो णकलशसोमपात्राणि च ८ अयन्न इति जुहोत्यस्मिन् ९ उत्तरेण परिक्रम्याऽहवनीयस्योत्तरतो निदधात्यन्यदाज्यसोमवर्जम् १० धिष्ण्याऽव्यवायोऽध्वर्योः ११ इध्मप्रोक्षणादि करोति १२ खरोत्तरार्द्ध एकवृत्स्तरणं पश्चाद्वोत्तरवेदेः १३ आऽहवनीयेक्षणात्कृत्वोरु विष्णविति जुहोति १४ पुरस्ताद्वा समिधावाधायेति श्रुतेः १५ आसाद्याऽज्यानि दक्षिणेऽनसि कृष्णाजिनमास्तीर्य तस्मिन्त्सोमं निदधाति देव सवितरिति १६ एतत्त्वमिति विसृज्योपतिष्ठते १७ स्वाहा निरिति निष्क्रम्याऽग्ने व्रतपा इत्याहवनीये समिधमाधाय मदन्तीरुपस्पृश्याऽङ्गुलीर्विसृजते १८ पत्नी च गार्हपत्ये तूष्णीं मदन्तीरुपस्पृश्य १९ चात्वाले मदन्तीः कृत्वा २० नामग्रहणभोजने अस्यातः कुर्वन्ति २१ व्रत्यनिवृत्तिः २२ हविःशेषभक्षः २३ अग्नीषोमीयोऽतः पशुः २४ तद्देवत्यः पशुपुरोडाशः २५ ७

अभ्र्यादि करोति १ दक्षिणेन हविर्द्धानं पश्विडां हरति २ गुदतृतीयं च ३ मार्जालीयं दक्षिणेन जाघनीम् ४ प्रत्याहृत्य वा सोमाऽहवनीययोरव्यवायात् ५ यूपैकादशिनी चेद्र थाक्षमात्राण्यन्तराणि ६ पूर्वार्द्ध वा समं विभज्य ७ पक्षसम्मिता वाऽग्नौ ८ यूपाहुत्यभ्र्यादानयवाऽवपनानि सकृत् ९ भेदेनाऽन्यत्सान्निपातित्वात् १० मध्यमं परिलिख्योत्तरं दक्षिणं वा व्यत्यासमितरान् ११ आऽवटहोमात्करोति १२ अञ्जनाद्याचषालेक्षणात्कृत्वैकैकस्य १३ श्वो वा दक्षिणोत्तराणामवगूहनान्तमालम्भनाऽसम्भवात् १४ परिवीय मध्यममवगूहनान्तम् १५ अग्निष्ठे चैषां रशनाः परिवेष्ट्य वासयति १६ अभ्यञ्जनप्रभृति करोति १७ यथाखातमुच्छ्रयति १८ वर्षिष्ठो दक्षिणोऽनुपूर्वा इतरे १९ तीव्रसुत्यग्निष्ठः प्राची च २० यथायूपं वेदिवर्द्धनम् २१ वर्षिष्ठाद्दक्षिणं वितष्टं द्वादशं निदधात्येष त इति २२ प्रोक्षणाद्याऽवगूहनात्करोत्यनर्थलुप्तम् २३ अनुच्छ्रित्य वोत्तरम् २४ यथोच्छ्रितं सवनीयानालभत एकतृणेनोपाकृत्याऽग्नेयसारस्वतसौम्यपौष्णबार्हस्पत्यवैश्व देवैन्द्र मारुतैन्द्रा ग्नसावित्रवारुणान् २५ एकयूपे पश्वेकादशिन्यामाग्नेयं नियुज्य तस्मिंस्तस्मिन्नितरानुदीचः २६ आग्नेयः प्रथमो गच्छत्यन्वारब्धोऽनुपूर्व्या इतरे २७ दक्षिणं च निघ्नन्त्येनमुत्तरमितरान् २८ समानमुपप्रेष्यपरिपशत्ये संज्ञपयाऽन्वगन्प्रोक्षण्युल्मुकाऽसिशामित्राऽन्तर्द्धानप्रच्छेदस्तोक-संप्रैषशामित्राऽनुशासनसंवादवनस्पतिस्विष्टकृदिडादिग्व्याधारणं समासिच्य प्रभूतत्वात् २९ उखाशूलं वपाश्रपण्यौ च ३० न वसासन्देहात् ३१ सौत्रामणीदर्शनाच्च ३२ नाऽविरोधात् ३३ पाकवैषम्यात्सौत्रामण्याम् ३४ मनोतावसाहोमौ पृथक्कालभेदात् ३५ यूपैकादशिन्या वशावपामार्जनान्तं कृत्वा शालाद्वार्ये पत्नीयूपोच्छ्रयणं नाभिमात्रस्य ३६ परिस्तरणपात्रसंसादनप्रोक्षणाऽज्यनिर्वपणाऽधिश्रयणानि कृत्वा स्फ्यादि करोति ३७ ८

त्वाष्ट्रो बस्तः पर्यग्निकृतमुत्सृजन्ति १ आज्येन संस्थापयन्तीति श्रुतेः २ पशुपर्यग्निकरणाच्च ३ तदन्तं वा कर्मनामधेयात् ४ त्वष्टृवनस्पत्योश्च प्रयाजेष्विज्यादर्शनात् ५ अग्नीषोमीयस्य वपमार्जनान्ते वसतीवरीग्रहणं स्यन्दमानानामनस्तमिते ६ अस्तमितश्चेन्निनाह्यात्पुरेजानश्चेत् ७ अनीजानोऽन्यस्यापि समीपाऽवसितस्य पुरेजानस्य ८ उभयाऽभाव उल्कुषीं हिरण्यं वोपर्युपरि धारयन्हविष्मतीरिति ९ अग्नेर्व इति निदधाति शालाद्वार्यमपरेण १० सुब्रह्मण्यां च प्रेष्यति पैतापुत्रीयाम् ११ आदित्याऽभ्ययेऽहुतयामापि १२ दक्षिणाग्निहोमान्तमग्नीषोमीयमस्तमिते संस्थाप्य व्युत्क्रामतेत्याह त्रिः १३ शालाद्वार्यमपरेणाऽस्ते पत्न्युत्तरवेदिमपरेण यजमान उपस्थे सोमं कृत्वा १४ शालाद्वार्यमपरेण वसतीवरीः परिहरति १५ दक्षिणेन निर्हृत्य दक्षिणस्यामुत्तरवेदिश्रोणौ निदधातीन्द्रा ग्न्योरिति १६ आहृत्य स्थाने निदधाति १७ कलशं पत्न्यालभते १८ उत्तरेण परिक्रम्योत्तरस्यां पूर्ववत् १९ मित्रावरुणयोरिति वा २० विश्वेषां देवानामित्याग्नीध्रे २१ सोमं चाऽसन्द्याम् २२ दीक्षितश्च तत्र तां रात्रिं रक्षति २३ सुब्रह्मण्यां च प्रेष्यति २४ परिवाप्यायै दोहनम् २५ आवसथोन्मर्दनाऽलङ्करणदन्तप्रक्षालनान्यध्वर्योरदीक्षितस्या-ध्वर्योरदीक्षितस्य २६ ९
इति कातीये श्रौतसूत्रेऽष्टमोऽध्यायः ८

नवमोऽध्यायः
अग्निष्टोमः
अपररात्र ऋत्विजः प्रबोधयन्ति १ अप उपस्पृश्य शालाद्वार्ये परिस्तरणपात्रसंसादनप्रोक्षणाऽज्यनिर्वपणाऽधिश्रयणस्रुक्सम्मार्ज-नोद्वासनाऽवेक्षणानि कृत्वाऽग्नीध्र उत्पूय पश्वाज्यग्रहणम् २ आज्यान्यादाय सोमं चाऽर्थवच्चाऽहवनीय इध्मप्रओक्षणादि करोति ३ अग्नीषोमीयवत्स्तरणम् ४ आऽज्याऽसादनात् कृत्वेषान्तरेणाऽर्द्धसोममद्रिषु सम्मुखेषु निदधाति हृदे त्वेति ५ विश्वास्त्वामिति विसृज्योपतिष्ठते ६ एतेनाऽहरणं सोमार्थस्याऽभिषवे ७ नोद्धहरणं ततो बहिर्द्धाभावात् ८ अभिषुतस्य चाऽनवहरणं कृतत्वात् ९ प्राग्वाचं प्रवदितोः प्रातरनुवाकोपाकरणं देवेभ्यः प्रातर्यावभ्योऽनुब्रूहीति समिधमादधत् १० देवेभ्य इत्येके ११ सुब्रह्मण्यां च प्रेष्यति १२ प्रातरनुवाकं जाग्रदुपासीताऽध्वर्युः १३ स्वप्याद्वा १४ अग्नीदैन्द्र मेकादशकपालं निर्वपति हरिभ्यां धानाः पूष्णे करम्भं सरस्वत्यै दधि मित्रावरुणाभ्यां पयस्याम् १५ इन्द्रा य वा हरिपूषसरस्वतिमित्रावरुणवते धानादीनि यथासंख्यम् १६ १

उन्नेतुः पात्रयोजनम् १ खरोत्तरपूर्वार्द्ध उपांश्वन्तर्यामयोः २ तदपरेण द्विदेवत्यानि प्रत्यञ्चि ४ रास्नावदैन्द्र वायवम् ५ अजकावं मैत्रावरुणम् ६ औष्ठमाश्विनम् ७ दक्षिणपूर्वार्द्धे शुक्रामन्थिनोः ८ दक्षिणं शुक्रस्य ९ आग्रयणस्थाली मध्ये १० दक्षिणोक्थ्यस्थाली सपात्रा ११ तथाऽदित्यस्थाल्युत्तरा १२ ऋतुपात्रे पूवे स्रुक्पुष्कराकृती उभयतोमुखे कार्ष्मर्यमये आश्वत्थे वा १३ ऊर्ध्वानीतराणि प्रादेशमात्राणि मध्यसङ्गृहीतानि १४ आग्रयणादपरां परिप्लवां स्रुक्पुष्कराम् १५ अधोऽधोऽक्षं प्रत्यञ्चं द्रो णकलशमत्युह्योपर्युपर्यक्षं पवित्रमस्मिन्करोति । शुक्लं जीवोर्णानाम् १६ उभयतोदशं परिप्लवायाम् १७ पूर्वेणोपस्तम्भनमुत्तरं ध्रुवस्थालीमनन्तर्हिते १८ धुरि प्रचरणीम् १९ पूर्वेणाऽक्षमुपरि पूतभृतम् २० परेणाऽधवनीयम् २१ प्रागक्षाद्दशचमसान्त्संवृन्तानधः २२ प्रत्यगेकधनानयुग्मानुदहरणांस्रिप्रभृत्यापञ्चदशभ्यः २३ अभूदुषा रुशत्पशुरित्युच्यमाने २४ २

चतुर्गृहीतं प्रचरण्या जुहोति शृणोत्वग्निरिति १ अपरं गृहीत्वोदङ् गच्छन्नाहाऽप इष्य होतरिति २ प्रेष्यति च मैत्रावरुणस्य चमसाध्वर्यवेहि नेष्टः पत्नीरुदानयैकधनिन एताऽग्नीच्चात्वाले वसतीवरीभिः प्रत्युपतिष्ठासै होतृचमसेन चेति ३ अपो गत्वा देवीराप इत्यप्सु जुहोति ४ कार्षिरसीति मैत्रावरुणचमसेनाऽज्यमपोहति ५ समुद्र स्य त्वेति तेन गृह्णाति ६ एकधनांश्चोन्नयन्ति ७ पान्नेजनांश्च पत्न्यो द्वौ द्वौ ८ प्रत्येत्य चात्वालस्योपरि मैत्रावरुणचमसं वसतीवरीश्च संस्पर्शयति समाप इति ९ इतरेतरस्मिन्व्यानयन्त्येके मैत्रावरुणचमसे प्रथमम् १० होतृचमसे वसतीवरीः कृत्वा यजमानाय प्रयच्छति निग्राभ्याः ११ होत्रा पृष्टः प्रत्याहोतेव नंनमुरिति १२ प्रचरणीसंस्रवमग्निष्टोमे जुहोत्यभावे चतुर्गृहीतं यमग्न इति १३ उक्थ्ये प्रथमं परिधिमालभते १४ प्रविशत्येवाऽन्यत्र १५ रराट्याऽलम्भनं वा षोडशिनि १६ छदिरतिरात्रे १७ अतीत्य दक्षिणेन होतारं मैत्रावरुणचमसमाधवनीयेऽवनयति वसतीवरीतृतीयं च अग्निः प्रातःसवने पात्वस्मान्वैश्वानरो महिना विश्वशम्भः । स नः पावको द्र विणं दधात्वायुष्मन्तः सहभक्षाः स्यामेति १८ तावच्चैकधनानाम् १९ एकधनस्थान उभयशेषन्निधाय २० ३

अधिषवणे पर्युपविशन्ति १ उत्तरतोऽध्वर्युयजमानौ २ पूर्वोऽध्वर्युः । अपरेण परीत्येतरे त्रयः ३ देवस्य त्वेत्यद्रि मादाय वाचं यच्छति प्राग्घिङ्कारात् ४ स उपांशुसवनः ५ निग्राभ्यासु वाचयत्युरस्येना निगृह्य निग्राभ्या स्थेति ६ उपांशुसवने सोमं मिमीत इन्द्रा य त्वा वसुमते रुद्र वत पञ्चकृत्वः प्रतिमन्त्रम् ७ यत्त इति मितालम्भनम् ८ प्रतिप्रस्थातांऽशून्षडादत्तेऽङ्गुल्यन्तरेषु द्वौ द्वौ कुरुते ९ श्वात्रा स्थेत्यासिञ्चति निग्राभ्याः १० प्रहरिष्यन्द्वेष्यं मनसा ध्यायेदमुष्मा अहं प्रहरामि न तुभ्यं सोमेति ११ अभावे तृणम् १२ मा भेरिति प्रहरति १३ एवं त्रिरभिषुणोत्यासेचं निग्राभ्याः १४ अष्टकृत्व एकादशकृत्वो द्वादशकृत्वः १५ सर्वे पञ्चवर्गाः पशुकामस्य । अष्टवर्गा ब्रह्मवर्चसकामस्य १६ प्रतिवर्गं निग्राभं वाचयति होतृचमसेऽल्पानंशूनवधाय प्रागपागिति १७ अद्रि णा चतुर्थम् १८ तूष्णीं वा १९ उपांशुं च गृह्णाति वाचस्पतये देवो देवेभ्यो मधुमतीरिति २० प्रतिप्रस्थातोपगृह्णाति पात्रम् २१ आत्तानां च द्वौ द्वावन्तर्दधाति ग्रहणभेदात् २२ मन्त्रलिङ्गाच्च २३ षड् वा श्रुतिसामर्थ्यात् २४ यत्त इत्यात्तान्त्सोमे निदधाति २५ परिमृज्याऽसादनमुपांश्वन्तर्यामयोः २६ अभिचरन्त्सादयेदविसृजन्नमुष्य त्वा प्राणं सादयामीति । उदानमित्यन्तर्यामम् २७ पाणिना चाऽपिदधात्यमुष्य त्वा प्राणमपिदधामीति । उदानमन्तर्यामम् २८ स्वाहेत्युक्त्वोर्वन्तरिक्षमिति निष्क्रमणम् २९ अन्वारभतेऽन्यस्मै प्रदाय होतृचमसम् ३० वरं वृत्वा ददाति च ३१ स्वांकृत इति हुत्वा पात्रमुन्मार्ष्टि ३२ प्रथमे परिधा उत्तानं पाणिं प्रागुपमार्ष्टि देवेभ्यस्त्वेति ३३ वासउरोबाहुषु श्लिष्टमंशुमभिचरञ्जुहुयाद्देवांशविति ३४ आग्रयणस्थाल्यां शेषैकदेशमासिच्यांऽशुं प्रास्यति तृतीयसवनाय ३५ प्राणाय त्वेति पात्रसादनम् ३६ उपांशुसवनं पाणिना प्रमृज्योदञ्चं व्यानाय त्वेति संस्पृष्टम् ३७ ४

उपविष्टयोरभिषुण्वन्ति चत्वारः पर्युपवेशनसामर्थ्यात् १ आप्यायनान्तोऽभिषवस्त्रिपर्यायः २ मन्या ३ पर्यायादिषु निग्राभ्यासेचनम् ४ प्रथमे वा प्रभूत्वात् ५ निग्राभान्ते सरसानंशून्त्सम्भरण्याऽधवनीयेऽवधायाऽवधूयाऽहरति ६ एवं द्विरपरम् ७ पूर्ववन्निग्राभ्याः ८ पूर्वे वोपांशुं गृहीत्वा गृहीत्वाऽप्यायनसम्भरणे कृतत्वात् ९ धर्ममात्रं पर्युपवेशनम् १० अभिषवविपर्यासो वाऽभिमृष्टादंशूनपकृष्य निग्राभ्याश्चाऽनुपूर्व्ययोगादनात्तस्य चाऽभिमानसामर्थ्यात् ११ ऋजीषभावाच्च १२ प्रोह्य द्रो णकलशमृजीषमुखेष्वद्रि षु निदधात्युग्दातारः १३ पवित्रं च वितन्वन्युदक् १४ स्वयं वाऽकुर्वत्सु १५ आधवनीयादुन्नेता निग्राभ्यास्वासिञ्चति । ताः पवित्रे यजमानः १६ ततो ग्रहग्रहणमाध्रुवान्माध्यन्दिने च पञ्च प्रथमान् १७ शुक्रो द्रो णकलशे १८ ततोऽन्येऽनादेशे १९ सावित्रपात्नीवतहारियोजनोपक्षीणानाग्रयणात् २० पूतभृतश्चमसान् २१ तृतीयसवने वैश्वदेवम् २२ अनादिष्टांच्चेहोन्नयनश्रुतेः २३ दशापवित्रेण परिमृज्य परिमृज्यैव ते योनिरिति ग्रहसादनम् २४ नाऽयोनिकेषु २५ सर्वेष्विति वात्स्योऽविशेषोपदेशात् २६ सावित्रर्तुग्रहप्रतिषेधाच्च २७ प्रतिवषट्कारं हुत्वा वषट्कर्तुर्भक्षहरणम् २८ यथास्वं चमसान् २९ वषट्कर्तुर्वा पूवं श्रुतिसामर्थ्यात् ३० उन्नेतोन्नयति समाख्यानात् ३१ ५

उदितेऽन्तर्यामग्रहणमुपयामगृहीत इति १ उपांशुवदनाम्नातवरशेषाऽसेचनवर्जम् २ अपमार्ष्ट्यत्र ३ प्रथमे च न्युब्जेन पाणिना प्रत्यक् ४ उपांसुसवनसंस्पृष्टस्योदानाय त्वेति पात्रसादनम् ५ एन्द्र वायवं गृह्णात्या वायविति ६ अपगृह्य पुनरिन्द्र वायू इति ७ मैत्रावरुणमयं वामिति ८ पयसा श्रीणात्येनं कुशावन्तर्धाय राया वयमिति ९ एवं सर्वत्र श्रयणेषु १० शुक्रं बैल्वेन वा तं प्रत्नथेति ११ अयं वेन इत्येके १२ मन्थिनमयं वेन इति १३ सक्तुभिः श्रीणात्येनं मनो न येष्विति १४ आग्रयणं द्वयोर्धारयोर्ये देवास इति १५ दशापवित्रेणाऽग्रयणमुपगृह्य त्रिर्हिंकृत्य सोमः पवत इति सकृच्छेषम् १६ प्रथमस्थानेन प्राग्देवताऽदेशात् १७ प्रातःसवने चोच्चैः कर्माणि १८ मध्यमेन माध्यन्दिने १९ उत्तमेन तृतीयसवने २० उक्थ्यमुपयामगृहीत इति २१ ध्रुवं मूर्धानं दिव इति २२ आ होमादस्य सुन्वन्न मूत्रपुरीषे कुर्यात् २३ वैश्वानरं च जानन् २४ पूर्णान् स्थालीग्रहानर्धपूर्णं द्रो णकलशं कृत्वा सर्वमासिञ्चति सुन्वन् २५ अध्वर्युप्रतिप्रस्थातृप्रस्तोत्रुद्गातृप्रतिहर्तृसुन्वन्तः समन्वारब्धा निष्क्रामन्ति २६ अध्वर्युः प्रथमो यथासंख्यमितरे २७ हुत्वा वा समन्वारभेरन् २८ यस्त इति विप्रुषां होमं जुह्वति २९ अध्वर्युर्वा ३० वेदितृणे अध्वर्युरादत्ते । प्रह्वा उदञ्चा गच्छन्ति ३१ अन्यतरत्तृणं चात्वाले प्रास्यति देवानामिति ३२ उद्गातॄणां पुरस्तादितरत्तूष्णीम् ३३ जपत्सु सोमः पवत इति पवमानोपाकरणं प्रस्तोत्रे तृणे प्रयच्छन् ३४ सर्वेषु ३५ अतृणो वा ३६ ६

कुशमुष्टिं वा १ प्रत्यङ्मुखाः उपविशतः पुरस्ताद्दक्षिणो यजमानः २ स्तूयमान उन्नेताऽधवनीयं पवित्रमन्तर्धाय पूतभृत्यासिञ्चति ३ स्तोत्रान्ते प्रेष्यत्यग्नीदग्नीन्विहर बर्हिस्तृणीहि पुरोडाशाँ अलङ्कुरु प्रतिप्रस्थातः पशुनेहीति ४ यथान्युप्तं धिष्ण्येष्वाग्नीध्रादङ्गारान्निवपति ५ अनुपृष्ठ्यां बर्हिस्तृणाति ६ आश्विनं गृह्णात्यन्वारब्धे वा या वामिति ७ ग्रहानवेक्षयति यथागृहीतमवकाशान्वाचयन्प्राणाय म इति प्रतिमन्त्रम् ८ उपांशुसवनं द्वितीयम् ९ आश्विनं षष्ठम् । शुक्रामन्थिनौ युगपत् । पूतभृदाधवनीयौ च विश्वाभ्यो म इति १० कोऽसीति द्रो णकलशम् ११ भूर्भुवःस्वरिति जपति १२ ज्ञाताप्रियाऽनूचानानवकाशयेत् १३ ७

ध्रुवगोपं कृत्वा परिव्ययणादि करोति रशनामुदुह्य पूर्वाम् १ आग्नेयोऽग्निष्टोमे सवनीयः पशुरैन्द्रा ग्नश्चोक्थ्ये द्वितीयः २ ऐन्द्रो वृष्णिः षोडशिनि तृतीयः । सरस्वत्यै चतुर्थोऽतिरात्रे मेषी वा ३ एतत्स्तोमायनम् ४ होतृनामग्रहणान्तं कृत्वेतरांश्चाऽश्राव्याऽश्राव्य प्रवृणीते यथालिङ्गम् ५ आश्विनाऽध्वर्यू आध्वर्यवात् ६ मित्रावरुणौ प्रशास्तारौ प्राशास्त्रात् ७ इन्द्रो ब्रह्मा ब्राह्मणादिति ब्राह्मणाच्छंसिनम् ८ मरुतः पोत्राद् ग्नावो नेष्ट्राद् अग्निराग्नीध्रात् अग्निर्ह दैवीनामिति यजमानम् ९ यथाप्रवृत्तं प्रवृत्तहोमौ जुह्वति जुष्टो वाचे भूयासं जुष्टो वाचस्पतये देवि वाग्यत्ते वाचो मधुमत्तमं जुष्टतमं तस्मिन्मा धाः स्वाहा सरस्वत्या इति १० पावका न इति द्वितीयाम् ११ वपामार्जनान्तं कृत्वा सयजमाना धिष्ण्यानुपतिष्ठन्ते विभूरसीति प्रतिमन्त्रम् १२ उत्करान्तं कृत्वा वागसीति सदोऽभिमर्शनम् । ऋतस्य द्वाराविति द्वार्ये १३ अभिमन्त्रणमुत्तरैः १४ अध्वनामध्वपत इति सूर्यम् १५ मित्रस्य त्वेत्यृत्विजः १६ अग्नयः सगरा इति धिष्ण्यान् १७ एतत्सर्पणम् १८ ८

सदोऽभिमर्शनादि वोत्तरयोः सवनयोः १ पुरोडाशैश्चरति २ एकं प्रदानम् ३ एकपात्र्यामासाद्य मध्ये पुरोडाशः पुरस्ताद्धानाः प्रतिदिशमितराणि यथासंख्यं प्रदक्षिणम् ४ प्रातः प्रातःसवस्येन्द्रा य पुरोडाशानामनुवाचयति ५ आश्राव्याऽह प्रातः प्रातः सवस्येन्द्रा य पुरोडाशान्प्रस्थितात्प्रेष्येति ६ एवं यथासवनमनुवाचनप्रेषौ ७ उपृभृति चाऽवद्यति । पशुपुरोडाशवत् ८ उभयं हुत्वा होतृधिष्ण्ये पुरोडाशान्निदधाति ९ निरवतां वेडाम् १० द्विदेवत्यैश्चरति ११ वायव इन्द्र वायुभ्यामनुवाचयति । प्रतिप्रस्थाताऽदित्यपात्रेण द्रो णकलशादुपयामगृहीतोऽसीति गृहीत्वा गृहीत्वा द्विदेवत्याननु जुहोत्युत्तरार्धे १२ अनुवषट्कृतेऽपि १३ आश्रुतप्रत्याश्रुतप्रैषाश्च समत्वात् १४ नाऽनन्तर्यात् १५ स्यादविरोधात् १६ शेषं शेषमादित्यस्थाल्यामासिश्चत्यादित्येभ्यस्त्वेति १७ समासिच्य तेनाऽपिदधाति विष्ण उरु गायेति १८ उन्नीयमानेभ्योऽनुवाचयति १९ चमसेषून्नयति नवस्वपरेणोत्तरवेदिं निधाय २० शुक्रादुपस्तरणाभिघारणे २१ होतृचमसे प्रथमम् २२ ९

शुक्रामन्थिभ्यां चरतः १ शुक्रेणाऽध्वर्युर्मन्थिना प्रतिप्रस्थाता २ प्रोक्षिताऽप्रोक्षितौ यूपशकलावादायाऽपिधानं प्रोक्षिताभ्याम् अपमार्जनमप्रोक्षिताभ्यामपमृष्टः शण्ड इत्यध्वर्युरपृमृष्टो मर्क इति प्रतिप्रस्थाता ३ देवास्त्वेति निष्क्रामतो यथालिङ्गम् ४ अपरेणोत्तरवेदिमरत्नी सन्धायोत्तरवेदिश्रोण्योर्निधत्तोऽविसृजन्तौ दक्षिणस्यामध्वर्युरुत्तरस्यां प्रतिप्रस्थाताऽनाधृष्टाऽसीति ५ सुवीर इति दक्षिणं यूपदेशं गच्छत्यध्वर्युः सुप्रजा इति प्रतिप्रस्थातोत्तरम् ६ अप्रेण यूपमरत्नी सन्धत्तः सञ्जग्मान इति यथालिङ्गम् ७ पूर्वेणाऽशक्तौ ८ अप्रोक्षितौ निरस्यतो निरस्तः शण्ड इत्यध्वर्युर्निरस्तो मर्क इति प्रतिप्रस्थाता ९ आहवनीये प्रोक्षितौ प्रास्यतः शुक्रस्याऽधिष्ठानमित्यध्वर्युर्मन्थिन इति प्रतिप्रस्थाता १० अच्छिन्नस्येति जपित्वाऽश्राव्याऽह प्रातःसवस्य शुक्रवतो मधुश्चुत इन्द्रा य सोमान्प्रस्थितान्प्रेष्येति ११ १०

उभयतो यूपं प्रत्यङ्मुखौ जुहुतः । सा प्रथमेत्यध्वर्युः प्रथमम् १ तमनु प्रतिप्रस्थाता २ चमसाध्वर्यवश्च ३ प्रेष्यति च ४ प्रैतु होतुश्चमसः प्रब्रह्मणः प्रोग्दातृणां प्रयजमानस्य प्रयन्तु सदस्यानां होत्राणां चमसाध्वर्यव उपावर्त्तध्वं शुक्रस्याऽभ्युन्नयध्वमिति ५ आगत्य प्रतिप्रस्थाता शेषं शुक्रपात्रेऽवनयति ६ तं स होतृचमसे ७ पञ्चसून्नयन्ति ८ तानाश्राव्याऽश्राव्य प्रेष्यति नामग्राहं यज यजेति प्रशास्त्रादीन् ९ ब्रह्मन्यजेति ब्राह्मणाच्छंसिनम् १० प्रथमं हुत्वोत्तमं वा तृम्पन्त्विति जपति ११ होतारं प्रत्यङ्ङुपसीदत्ययाडग्नीदिति १२ द्विदेवत्यान् भक्षयति पूर्वः प्रथमचोदनाद्धोमाभिषवकारी भक्षयेदिति श्रुतेः १३ होता वा वचनमन्त्रवर्णकारणेभ्यः १४ नाऽध्वर्युः समभिव्याहारात् १५ मन्त्राणां चाऽविधानात् १६ कारणस्य च समत्वात् १७ ऐन्द्र वायवं प्रतिगृह्णात्यैतु वसुः पुरुवसुरिति १८ होतृवद्भक्षणम् वाग्देवी जुषाणा सोमस्य तृप्यतु सह प्राणेन स्वाहेत्येवं सर्वत्र सोमानां भक्षणम् १९ वचनादन्यत् २९ भक्षे हि मेति वा यथालिङ्गम् २१ एवमितरौ प्रतिमन्त्रमैतु वसुर्विदद्वसुरैतु वसुः संयद्वसुरिति २२ शेषं शेषं होतृचमसेऽवनयति २३ पुरोडाशमात्रामैन्द्र वायवे प्रास्यति पयस्यां मैत्रावरुण आश्विने धानाः २४ तानि प्रतिप्रस्थाता दक्षिणस्य हविर्धानस्योत्तरे वर्त्मनि निदधाति २५ इडामादधाति २६ चमसांश्चोद्यच्छन्ति २७ ११

मार्जिते वाजिनेन चरन्ति सूक्तवाकशंयोर्वाकयोरन्यार्थत्वात् १ यथोक्तं वाऽप्रसङ्गात् २ होतृचमसेन सोमं भक्षयतः ३ हिन्व मे गात्राणि हरिवः शिवो मे सप्तर्षीनुपतिष्ठस्वोर्ध्वे मे नाभेः सीद मा मेऽवाङ्नाभिमति गा इति गात्राणि संस्पृशन्ते ४ आप्यायस्वेति द्वाभ्यां चमसानालभन्ते ५ सोमं वा सिञ्चन्ति मन्त्रेणाऽसम्भवात् ६ असर्वभक्षांस्तान् ७ दक्षिणस्स्य हविर्धानस्य पश्चादक्षं निदधाति चमसानधः ८ ते नाराशंसा आ वैश्वदेवात् ९ पुरोडाशशकलमादाय समुपहूताः स्म इत्युक्त्वोत्तिष्ठति १० अच्छावाकायैनत्प्रयच्छन्नाहाऽच्छावाक वदस्व यत्ते वाद्यमिति ११ उपो अस्मानिति ब्रुवति होतारमाहोपहवमयं ब्राह्मण इच्छते तं होतरुपह्वयस्वेति १२ उपहूत उन्नीयमानायाऽनुवाचयति १३ अच्छावाकचमसमुन्नयति होत्राचमसवत्सर्वम् १४ आनिधानात्कृत्वा १५ पूर्वश्चाऽग्नीध्रादतः १६ आग्नीध्रे हविर्यज्ञर्त्विज इडां प्राश्नन्ति १७ पत्नी चाऽन्यच्छालायाम् १८ उपविष्टेऽच्छावाके १९ १२

ऋतुग्रहैश्चरतो द्रो णकलशादुपयामगृहीतोऽसि मधवे त्वेति द्वादश प्रतिमन्त्रम् १ अध्वर्योः पूर्वः पूर्वो मन्त्रः २ उत्तर उत्तरः प्रतिप्रस्थातुः ३ युगपत्प्रथमौ गृह्णीत उत्तमौ च व्यत्यासं मध्ये प्रचरणम् च सर्वेषाम् ४ निष्क्रामत्येकः प्रविशतीतरः ५ उत्तर उत्तरः प्रतिप्रस्थाताऽपरकालत्वात् ६ उभयतोऽध्वर्युं पात्रेण परिगृह्णाति ७ सर्वहुताः प्रागुत्तमाभ्याम् ८ ऋतुनेति षट् प्रेष्यतः ९ ऋतुभिरिति चतुरः पात्रमुखे विपर्यस्य १० षड्वदुत्तमौ ११ यजमानः प्रेषितो होतरेतद्यजेति ब्रूयात् १२ अध्वर्यू च १३ त्रयोदशं गृह्णीयादिच्छन्नुपयामगृहीतोऽस्यंहसस्पतये त्वेति १४ प्रतिप्रस्थातारमनु जुहोति १५ अन्यतरस्मिञ्च्छेषौ कृत्वा वशिनैद्रा ग्नं गृह्णाति प्रतिप्रस्थातेन्द्रा ग्नी इति १६ आहरति भक्षं होतृपोतृनेष्ट्रग्नीद्ब्राह्मणाच्छंसिप्रशास्तृभ्यः १७ विपर्यस्य पात्रं होतृपोतृनेष्ट्रच्छवाकानाम् १८ यावदुक्तं होतुर्यजमानयोगाद्वरणवत् १९ कारणाद्वा होतृभक्षः २० अप्राप्तेर्वरणम् २१ विपर्यस्य पात्रं होतुर्द्विर्भक्षणम् २२ तावद्वा सर्वहुतत्वात्पूर्वेषाम् २३ निर्हत्य पात्रं होतुः पुरस्तात्प्राङास्ते २४ अभिहुतः शॐसावेत्यावृत्योथामोदैवेति प्रतिगृणाति प्रणवाऽवसानयोः २५ ओमिति वा २६ शस्त्रान्ते नित्यम् २७ वागन्तो वा पूर्वः २८ ऐन्द्रा ग्नमादायाऽश्राव्याऽहोक्थशा यज सोमस्येति २९ एष प्रैषः सशस्त्राणाम् ३० नाराशंसानां च कम्पनं हूयमाने ३१ निहितेषु चेद्धोमः सशस्त्रस्य ३२ भक्षप्रभृत्यानिधानात्कृत्वा ३३ १३

वैश्वदेवं गृह्णाति १ शुक्रपात्रेण द्रो णकलशादन्वारब्धे वौमास इति २ शुक्रं पूतभृत्यासिच्य द्रो णकलशे पवित्रयोजनम् ३ पशुपुरोडाशप्रथमान्त्सवनीयान्निर्वपति पयस्यावर्जम् ४ स्तोत्रमुपाकरोति तृणाभ्यां ग्रहमुपस्पृश्योपावर्त्तध्वमिति ५ एवं धुर्येषु सर्वत्र ६ सर्वभक्षाश्चमसाः ७ मार्जालीये पात्रप्रक्षालनम् ८ उक्थ्यं विगृह्णाति त्रैधं देवेभ्यस्त्वेति सर्वेभ्यः ९ मित्रावरुणाभ्यां त्वेति वा प्रशास्त्रे १० तूष्णीं सादनम् ११ स्तोत्रमुपाकरोति १२ उक्थशा यज सोमानामिति प्रैषोऽनाराशंसेषु १३ यस्य विग्रहस्तस्य प्रथमं चमसमुन्नयति १४ ग्रहशेषं चाऽस्मिन्नासिञ्चति १५ एवं प्रतिप्रस्थातोत्तराभ्याम् १६ इन्द्रा य त्वेति ब्राह्मणाच्छंसिने १७ इन्द्रा ग्निभ्यां त्वेत्यच्छावाकाय १८ प्रागच्छावाकविग्रहात्सोमोपावहरणम् १९ वसतीवर्यर्द्धं चाऽसिञ्चत्याधवनीये विश्वे देवा मरुत इन्द्रो अस्मानस्मिन् द्वितीये सवने न जह्युः । आयुष्मन्तः प्रियमेषां वदन्तो वयं देवानां सुमतौ स्यामेति २० एकधनार्धं च २१ चरिते सर्वैः प्रशास्तः प्रसुहीति ब्रूयात् २२ प्रसूतानां सर्पणं प्रसूतानां सर्पणम् २३ १४
इति कातीये श्रौतसूत्रे नवमोऽध्यायः

दशमोऽध्यायः
अग्निष्टोमः
सर्पणादि माध्यन्दिनम् १ होतृचमसे वसतीवरीः कृत्वा यजमानाय प्रयच्छत्युष्णीषं ग्रावस्तुते २ अद्र्यादानप्रभृति त्रिपर्यायानभिषवान्करोति ३ आत्तमभि मिमीते ४ उपांशुसवनस्याऽनिङ्गनश्रुतेः ५ इहा३ इहा३ इति प्रथमः पर्यायः ६ अविलम्बितो द्वितीयस्तूर्णस्तृतीयः ७ अविलम्बितस्थान उत्तमे बृहत् बृहदिति ८ अर्धं वाऽविशेषोपदेशात् ९ शुक्रप्रभृति चतुर्णां ग्रहणम् १० आग्रयणं स्वतृतीयाभ्यो धाराभ्यः ११ प्रागुक्थ्यान्मरुत्वतीयमृतुपात्रेणेन्द्र मरुत्व इति १२ उत्तरमेके १३ समन्वारब्धनिष्क्रमणादि करोत्याऽग्नीदग्नीनिति प्रैषात् १४ सदसि पवमानोपाकरणम् १५ अहर्गणे च सर्वत्र प्रायणीयोदयनीयवर्जम् १६ पशुनेहीत्यपकृष्य दधिघर्माय दध्याहर दक्षिणा उपावर्त्तयेति प्रैषोपचयः १७ सप्रवर्ग्ये दधिघर्मः १८ उपविश्य सदसः पुरस्तात्सपवित्रायामग्निहोत्रहवण्यां ग्रहणं यथोक्तम् १९ होतर्वदस्व यत्ते वाद्यमित्याह । वाद्यान्ते श्रातं हविरित्युतिष्ठन्नाह २० दधिघर्मस्य यजेति प्रेष्यति २१ हुतशेषं घर्मर्त्विजः सयजमानाः समुपहावं भक्षयन्ति यथोक्तम् २२ प्राणभक्षं वाऽदीक्षिताः २३ पशुपुरोडाशेन प्रचर्य पुरोडाशादि करोत्या धिष्ण्यनिधानात् २४ उन्नीयमानेभ्यश्चानुवाचनप्रभृत्याचमसनिधानात् २५ १

दशसून्नयति १ माध्यन्दिनस्य सवनस्य निष्केवल्यस्य भागस्य शुक्रवतो मधुश्चुत इन्द्रा य सोमान्प्रस्थितान् प्रेष्येति २ मन्थीवत इति वा मधुश्चुतस्थाने ३ इडां भक्षयित्वा शालाद्वार्ये दाक्षिणहोमो वासःप्रबद्धं हिरण्यं हवन्यामवधाय चतुर्गृहीतमुदु त्यमिति ४ चित्रं देवानामिति द्वितीयाम् ५ आग्नीध्रीयेऽग्ने नयेति ६ अयन्न इत्यपरामश्वं चेद्युक्तं दद्यादयुक्तं वा ७ वासो हिरण्यं ददाति ८ सहिरण्यो यजमानः शालां पूर्वेण तिष्ठन्नभिमन्त्रयते दक्षिणा बहिर्वेदि तिष्ठन्तीर्दक्षिणतो रूपेण व इति ९ गवां शतं द्वादशं वाऽतिक्रामति १० मन्थौदनतिलमाषाश्च ११ अन्तरा शालासदसि दक्षिणेनाऽग्नीध्रं तीर्थेन १२ सुब्रह्मण्यां च प्रेष्यति वा १३ आऽग्नीध्रादनु गच्छति सुन्वन् १४ प्रागनुवाचनाच्च १५ सदो गच्छति वि स्वरिति १६ प्रेक्षते यतस्व सदस्यैरिति सदस्यान् १७ ब्राह्मणमद्येत्याग्नीध्रगमनम् १८ उपविश्य हिरण्यमस्मै ददात्यस्मद्रा ता इति १९ आत्रेयाय चाऽग्नीध्रवत्सदसः पुरस्तादुपविष्टाय क आत्रेयं क आत्रेयमिति त्रिरुक्त्वा सकृच्छेषमहालेयमवालेयमकौद्रे यमशौभ्रेयमवारथ्यमगौपवनमिति २० ऋत्विग्भ्यो दक्षिणा ददाति २१ पृथक् शतानि च पुरुषभेदात् २२ प्रतिविभागो वा कर्मप्राधान्यात् २३ यथाऽरम्भं द्वादश द्वादशाऽद्येभ्यः षट्षड्द्वितीयेभ्य श्चतस्रश्चतस्रस्तृतीयेभ्यस्तिस्रस्तिस्र इतरेभ्यः २४ ब्रह्मोद्गातृहोतृभ्यः २५ अध्वर्युभ्यां च हविर्धान उपविष्टाभ्याम् २६ अग्नये त्वेति हिरण्यं प्रतिगृह्णीतः २७ रुद्रा य त्वेति गां बृहस्पतये त्वेति वासो यमाय त्वेत्यश्वम् २८ कोऽदादित्यन्यत् २९ इच्छतो मन्त्रवचनम् ३० प्रत्येत्य प्रस्तोतृप्रशास्तृब्राह्मणाच्छंसिपोतृनेष्ट्रच्छावाकोन्नेतृग्रावस्तुत्सु-ब्रह्मण्येभ्यः ३१ प्रसृप्तेश्चाऽन्यत् । कण्वकश्यपयाचमानवर्जम् ३२ ज्ञातये चाऽश्रोत्रियाय ३४ न रजतं दद्याद् बर्हिषि पुराऽस्य संवत्सराद् गृहे रुदन्तीति श्रुतेः ३५ पत्नी च ददाति ३६ सर्वेभ्यो दत्त्वा प्रतिहर्त्रे पश्चात् ३७ २

इन्द्रा य मरुत्वतेऽनुवाचयति १ अदानमतः २ ऋतुपात्रेण मरुत्वतीयग्रहणमुपयामगृहीतोऽसि मरुतां त्वौजस इति ३ अध्वर्युमनु जुहोति ४ सशस्त्रे त्वानुपूर्व्ययोगात् ५ तृतीयश्रुतेश्च ६ वशिना मरुत्वतीयग्रहणं मरुत्वन्तमिति ७ निर्हृते पात्रे होता शंसति ८ जनिष्ठा उग्र इत्येतस्यां मदामो दैवेति प्रतिगरः सकृत् ९ तत्स्थाने विकृतौ १० आ निधानात्कृत्वा माहेन्द्रं गृह्णाति वैश्वदेववन्महाँ इन्द्र इति ११ शुक्रं पूतभृत्थासिच्य पृष्ठमुपाकृत्य प्रेष्यत्यभिषोतारोऽभिषुणुतौलूखलानुद्वादयताऽग्नीदाशिरं विनय सौम्यस्य वित्तादिति १२ ऋजीषमिश्रमंशुमभिषुण्वन्ति यथा कथा चाऽनुदकम् १३ आधवनीये करोति १४ त्रिपर्यायान्वाऽभिषवोपदेशात् १५ भानाऽभिमर्शनवर्जं कृतत्वात् १६ पूतृभृति पावनं शुक्राऽभावात् १७ स्तूयमाने कुम्भे चर्जीषस्याऽधानम् १८ सवनीया अपयस्याः १९ सौम्यश्चरुर्वारुणश्चैककपालोऽधिकौ २० आ पात्रप्रक्षालनात्कृत्वोक्थ्यं विगृह्णाति पुर्ववदिन्द्रा य त्वेति सर्वेभ्यः २१ वसतीवरीश्चाऽसिञ्चतीदं तृतीयं सवनं कवीनामृतस्य ये चमसमरयन्त । ते सौधन्वनाः स्वरानवशानाः स्विष्टिं नोऽभि वसीयो नयन्त्विति २२ एकधनशेषं च २३ प्रसूताऽन्तं भवति २४ ३

एहि यजमानेत्याह हविर्धानं प्रविशन्त्यध्वर्युयजमानप्रतिप्रस्थात्रग्नीदुन्नेतारः १ पत्नी चाऽपरेण २ अपिहितद्वार आदित्यपात्रमादाय संस्रवाँ श्चोपरि पूतभृतस्तत आदित्यग्रहं गृह्णाति संस्रवेभ्यः कदा चनेति ३ अपगृह्य पुनः कदा चनेति ४ दध्ना श्रीणात्येनं पश्चिमेऽन्ते मध्ये वा यज्ञो देवानामिति ५ उपांशुसवनेन मिश्रयति विवस्वन्नादित्येति ६ उपांशुसवनमुन्नेत्रे प्रयच्छत्यासृज ग्राव्ण इति चाऽह ७ आधवनीये चमसे वा सोमवति ग्राव्णोऽवधाय स्थाने निदधाति ८ अपावृतद्वारे निष्क्रामतो ग्रहमपिधाय पाणिना स्थाल्या वा ९ अन्वारब्ध आदित्येभ्योऽनुब्रूहीत्याह । प्रैषाऽनुवाचनयोरन्यतरस्मिन्नाह प्रियेभ्यः प्रियधामभ्यः प्रियव्रतेभ्यो महस्वसरस्य पतिभ्य उरोरन्तरिक्षस्याध्यक्षेभ्य इति १० हुत्वा प्रतिप्रस्थात्रे प्रयच्छति शेषौ ११ अत्र सर्पणमादित्यग्रहस्य प्राक्तृतीयसवनश्रुतेः १२ ४

आग्रयणमादायऽसिञ्चति पवित्रेऽधिपूतभृतम् १ प्रतिप्रस्थाता च संस्रवौ २ आधवनीयादुन्नेतोदञ्चनेन चमसेन वा ३ तत आग्रयणं गृह्णाति ४ उक्थ्यं चोत्तरेष्वेकया ५ पूतभृत्याशिरमासिञ्चत्याशीर्म ऊर्जमुत सुप्रजास्त्वमिषं दधातु द्र विणं सुवर्चसम् । सञ्जयन् क्षेत्राणि सहसाऽहमिन्द्र कृण्वानोऽन्यानधरान्त्सपत्नानिति ६ श्रदस्मै नर इत्येनमवेक्षते पत्नी ७ समन्वारब्धनिष्क्रमणादि करोति माध्यन्दिनवत् ८ पशौ संवदस्वेत्युपचयस्थाने ९ प्रातःसवनप्रभृत्यासंवादाच्छ्रुतेः शमित्रनुशासनप्रभृतीडान्तं कृत्वा पुरोडाशादि चेडाभक्षात् १० चमसैरेव ११ होतृचमसं गृहीत्वाऽऽश्राव्याह तृतीयस्य सवनस्य ऋभुमतो विभुवतो वाजवतो बृहस्पतिमतो विश्वदेव्यावतस्तीव्रान् १२ आशीर्वत इन्द्रा य सोमान्प्रस्थितान्प्रेष्येत्याशीर्वत इति शुक्रस्थाने १३ प्रागिडाभक्षाद्धविर्धाने यथास्वं चमसेषूपाऽस्यन्ति पुरोडाशमात्रा अनुदकाः पिण्डपितृयज्ञवद्दानप्रभृति प्रागवघ्राणात् १४ यजमानपितृभ्यो वा तस्य फलाऽधिकारात् १५ भक्षयित्वेडामुपांश्वन्तर्यामपात्रयोरन्यतरेण सावित्रग्रहणं वाममद्येति काले पात्नीवतमितरेण १६ ५

देवाय सवित्रेऽनुवाचयति १ अभक्षितेन महावैश्वदेवग्रहणमुपयामगृहीतोऽसि सुशर्माऽसीति २ होता शंसति ३ एकया च दशभिश्चेति शस्यमाने द्व्दिदेवत्यानि प्रतिप्रस्थाता प्रक्षाल्य खरे निदधाति ४ प्रद्यावा यज्ञैरित्येतासु मदामो दैवेति त्रिः प्रतिगरः ५ स्वादुष्किलीयासु चेच्छन् ६ आ पात्रप्रक्षालनात्कृत्वा सौम्येन चरति ७ आज्येनोभयतः परियजति ८ अन्यतरतो वा ९ घृतस्य यजेत्याह घृतशब्द उपांशु १० सौम्यस्य यजेति सौम्येन चरन् ११ यावदुक्तं सौम्यस्य पुनर्ग्रहणात् १२ आज्यमासिच्योद्गात्रे सौम्यं प्रयच्छति । चतुर्गृहीतं प्रचरण्या धिष्ण्येषु जुहोति यथान्युप्तं प्रभावयञ्च्छालाकान्प्रदीप्य विभूरसीति प्रतिमन्त्रम् १३ आग्नीध्रीये पुनः पश्चादिच्छन् १४ उपयामगृहीतोसि बृहस्पतिसुतस्येति प्रतिप्रस्थाता पात्नीवतं गृह्णाति १५ प्रचरणीशेषेण श्रीणात्येनमहं परस्तादिति १६ अग्नीत्पात्नीवतस्य यजेत्याह १७ अग्ना३ इ पत्नीवन्नित्युत्तरार्धे जुहोति १८ प्रेष्यति चाऽग्नीन्नेष्टुरुपस्थमासीद नेष्टः पत्नीमुदानयोद्गात्रा संख्यापयोन्नेतर्होतुश्चमसमनून्नय सोमं माऽतिरीरिच इति १९ प्रभावयेत्युक्थ्याऽदिषु २० अग्नीध्रे भक्षणं वषट्कारोपह्वानाभ्याम् २१ स पात्र आसीदति नेष्टुरुपस्थम् २२ अत्र वा भक्षणं पात्रहरणसामर्थ्यात् २३ अग्नीत्प्रक्षाल्य पात्रं खरे करोति २४ ६

यज्ञायज्ञियं स्तोत्रमुपाकरोति होतृचमसमुपस्पृश्य १ प्रोर्णुते चेच्छन्नुद्गातृवत् २ पत्नीं सदः प्रवेश्याऽपरेणोत्तरत उपविष्टामुद्गात्रा समीक्षयति प्रजापतिर्वृषाऽसीति ३ पान्नेजनीभिरभिषिञ्चति विवृत्य दक्षिणोरुम् ४ उद्गात्राऽनुज्ञाता गच्छति ईक्षिता वा त्रिः ५ एवा न इन्द्रो मघवेति शस्यमाने ध्रुवं होतृचमसेऽवनयति ध्रुवं ध्रुवेणेति ६ अवनयामिस्थाने गृह्णमीति वा ७ वैश्वानरं यजमानस्य गृहीतश्चेत् ८ पात्रपक्षालनान्तेऽनुयाजाः समिदादि ९ उक्थ्यविग्रहणमुत्तरेष्विन्द्रा वरुणाभ्यामिन्द्रा बृहस्पतिभ्यामिन्द्रा विष्णुभ्यामिति १० स्तुतशस्त्रे अधिके षोडशी चेत् ११ तृतीयसवने प्रसवः १२ स्रुग्व्यूहनमग्नेर्वनस्पतेरिन्द्र स्य वसुमतो रुद्र वत आदित्यवत ऋभुमतो विभुमतो वाजवतो बृहस्पतिमतो विश्वदेव्यावतः सोमस्योज्जितिमित्यग्निवनस्पतिरिन्द्रो वसुमान् रुद्र वानादित्यवानृभुमानिव्भुमान्वाजवान् बृहस्पतिमान्विश्वदेव्यावान्त्सोमस्तमपुनदन्त्विति १३ पशुदेवतावनस्पतेभ्यो वा सोमोपदेशादितरासाम् १४ सर्वा वा सवनीयसौम्यभावात् १५ ७

विमुच्य स्रुचौ द्रो णकलशे हारियोजनग्रहणमुपयामगृहीतोऽसि हरिरसीति १ धाताश्चाऽवपति हर्योर्धाना इति २ उन्नेताऽनुवाचयति मूर्धनि कृत्वा धानासोमेभ्योऽनुब्रूहीति ३ आश्राव्याऽह धानासोमान् प्रस्थितान् न्प्रेष्येति ४ भक्षं हरेदिच्छन् ५ उत्तरवेदौ वा निधाय विलाभम् ६ यस्ते अश्वसनिरिति प्राणभक्षं भक्षयित्वोत्तरवेदौ निवपन्ति ७ शकलाऽधानं देवकृतस्येति प्रतिमन्त्रम् ८ अपरेण चात्वालं यथास्वं चमसान्पूर्णपात्रानवमृशन्ति हरितकुशानवधाय संवर्चसेति ९ मुखान्यालभन्ते १० दधिक्राव्ण इत्याग्नीध्रे दधिभक्षणम् ११ पत्नीसंयाजाः पशुवत् १२ समिन्द्र ण इति नव समिष्टयजूंषि जुहोति प्रतिमन्त्रम् १३ आसन्द्यौदुम्बर्यौ चात्वालं हरति । सोमलिप्तं च १४ कृष्णविषाणमेखले चात्वाले प्रास्यति माऽहिर्भूरिति १५ प्रतिप्रस्थाता च शंकुयोक्त्रे तूष्णीम् १६ उरुं हीति वाचयति यजमानम् १७ साम प्रेष्यति गाय ब्रूहीति वा १८ व्यध्वोदकान्तयोश्च १९ सर्वे निधनमुपयन्ति २० आहृतमादायाऽवभृथं गच्छन्ति स्यन्दमानानां स्थावराः अ २१ तदभावेऽन्याः २२ नमो वरुणायेति वाचयत्यपोऽवक्रमयन् २३ प्रास्य समिधं चतुर्गृहीतेनाऽभिजुहोत्यग्नेरनीकमिति २४ अपरेण प्रयाजान्बर्हिर्वर्जम् २५ अप्सु जुहोति २६ एककपालेनाऽवदायं चरन्तीति २७ ऋजीषस्येच्छन्नवद्येदग्नीवरुणाभ्यां सर्वहुतं शेषम् २८ ऋजीषस्य च सकृत्पूर्वे चेत् २९ वश एतत्कुर्यात् ३० यजमानोक्तावाज्यभागौ बर्हिर्वर्जं चाऽनुयाजौ ३१ अन्यतरत्कृत्वा ३२ ८

समुद्रे त इत्यृजीषकुम्भं प्लावयति १ देवीराप इति विसृज्योपतिष्ठते २ अवभृथेति मज्जयति ३ कृष्णाजिनान्तं च मा मैन्द्र्यं ज्यैष्ठ्यं श्रैष्ठ्यं व्यौषीरिति ४ पुत्रायैनत्प्रदाय वरुणप्रघासवत्स्नानप्रभृत्या समिदाधानात् ५ सोमलिप्तं प्रास्यति ६ अदानं पूर्वयोः ७ उद्वयमित्युन्नेत्रोन्नीता आमहीयां जपन्तो गच्छन्ति अपाम सोमममृता अभूमागन्म ज्योतिरविदाम देवान् । किं नूनमस्मान् कृणवदरातिः किमु धूर्तिरमृतं मर्त्यस्येति ८ शालाद्वार्यमपरेणाऽस्ते यजमानः कृष्णाजिनमङ्के कृत्वा । स्रुवाहुतिं जुहोति मैन्द्र्यं ज्यैष्ठ्यं श्रैष्ठ्यंमग्निर्दधातु स्वाहेति ९ कृष्णाजिनं निधायोदयनीया प्रायणीयावत् १० पथ्यास्वस्तिश्चतुर्थी ११ पात्रप्रोक्षणाद्याऽज्यासादनात्सवनीयवत् परिव्ययणादि मैत्रावरुणी वशाऽनूबन्ध्या १२ स्वर्ववगूहनादि वा कृतत्वात् १३ वशाऽभाव उक्षा १४ उभयाऽभावे पयस्या १५ आसाद्यैनामाज्यभागप्रभृतीडान्तामेके १६ उदवसानीयाऽग्नेयः पञ्चकपालः समारूढनिर्मथिते १७ हिरण्यं दक्षिणाऽनड्वान्वा १८ पशुवद्वाऽहुतिः १९ तदन्ते सायमाहुतिः २० सोमाङ्गं सन्निधिविरोधाभ्याम् २१ नित्या वा प्रातराहुतिः श्रुतेः २२ नियतक्रियाऽतः २३ एष प्रथमः सोमः २४ आदीप्य प्रविशन्ति २५ षडुत्तरेऽत्यग्निष्टोम उक्थ्यः षोडशी वाजपेयोऽतिरात्रोऽप्तोर्यामः २६ तेषामुक्थ्योऽच्छावाकमभि सन्तिष्ठते होतारमितरे २७ वैश्यराजन्ययोः सोमे न्यग्रोधस्तिभीनुपनह्येच्छन् भक्षाय २८ क्रयणप्रभृत्यनुसोममावृत्य समानमासादनं प्रागभिषवात् २९ चमसोन्नयनकाले वाऽहृत्य दघ्नोन्मृद्य तच्चमसममनून्नयेत् ३० हूयमानेषु कुशतरुणेन जुहोत्यहं त्वदस्मीत्यहं त्वदस्मीति ३१ ९
इति कातीये श्रौतसूत्रे दशमोऽध्यायः
>
एकादशोऽध्यायः
ज्योतिष्टोमब्रह्मत्वम्
ब्रह्मत्वमतः १ वाग्यतः कर्मणि वर्त्तमाने २ हिरण्यवत्यां हुतायां दक्षिणाऽनुगच्छत्या क्रयात् ३ क्रीते प्राङ्तीत्य पूर्वेणाऽनः परीत्याऽपरेण वा दक्षिणोऽनुगच्छत्या निधानात् ४ दक्षिणाग्निं वाऽपरेण घर्मे ५ स्तम्बयजुर्हरिष्यत्याहवनीयं दक्षिणेनाऽस्ते वेदिसहितः ६ एवं सर्वत्र प्रागग्नीषोमप्रणयनात् ७ कर्मणः कर्मणो वा सहितस्तत्तदेवाऽन्वेत्य ८ आहवनीये प्रणीयमानेऽप्रतिरथस्य द्वादश ब्रुवन्नग्नौ ९ सर्वत्रैके १० स्तीर्णायां यथार्थमेत्य ११ अग्नीषोमप्रणयनायोत्तरेण धिष्ण्याञ्छालाद्वार्यं पूर्वेणेत्यास्ते दक्षिणतः १२ हुते च सोममादाय अग्निमन्वेति १३ यजमानो वा सोमं हरेत् १४ अन्यस्मै प्रदायाऽनिहिते यथेतमेत्याऽस्ते दक्षिणतः १५ हुते च सोममादायाऽहवनीयं चाऽतीत्य १६ अपररात्रेऽग्नीषोमप्रणयनवदिच्छन् १७ विप्रुषां होमं हुत्वा प्रतिहर्त्तारमन्वारभेत वाऽदीक्षितः १८ प्रस्तोत्राऽऽमन्त्रित एतं ते देव सवितःस्तुत सवितुः प्रसव इत्युक्त्वा प्रसौति १९ देव सवितरेतद्बृहस्पते प्रेति वा २० रश्मिना सत्यायेति वा प्रतिमन्त्रम् २१ येन प्रवेशनं तस्मिन्त्सर्पणम् २२ पूर्वेण यूपं परीत्याऽपरेण चेत् २३ प्रशास्तुर्दक्षिणतः आस्ते २४ अपरेण धिष्ण्यानितरे २५ नेष्टा च २६ विसंस्थितसश्चरः प्रशास्तृधिष्ण्यं वोत्तरेणाऽपवमाने २७ स्वं स्वमितरे स्वं स्वमितरे २८ १
इति कातीयश्रौतसूत्र एकादशोऽध्यायः

द्वादशोऽध्यायः
द्वादशाहयज्ञः
ज्योतिष्टोमधर्मा एकाहद्वादशाहयोस्तद्गुणदर्शनात् १ प्रथमस्य व्रात्यस्तोमसाद्यःक्रेषु वचनात् २ अग्निष्टुत्सु चैके ४ द्वादशाह सत्त्रमहीनश्च ५ आसत उपयन्तीति सत्त्रलिङ्गम् यजत इत्यहीनस्य ६ उभयतोऽतिरात्रं सत्त्रमुपरिष्टादहीनस्य ७ यजमानाः सर्वे सत्रेषु ८ अदक्षिणानि च स्वामियोगात् ९ गृहपतिर्याजमानयुक्तत्वात् १० दर्शनाच्च ११ सर्वे संस्कारात् १२ दर्शने वचनात् १३ अविभवति गृहपत्यन्वारम्भः १४ परार्थेत्वेकः कृतत्वात् १५ अग्निं चेष्यमाणः समारोह्य गृहपतिर्मध्ये मन्थत्यर्द्धश इतरे दक्षिणोत्तराः १६ गृहपत्याहवनीयेऽङ्गारप्रासनम् १७ तत्र प्राजापत्यः पशुः १८ आज्येन पत्नीसंयाजा गृहपतिवर्जम् १९ तदहर्दीक्षा २० अशक्तौ नियतक्रिया समारूढनिर्मर्थितेषु सर्वत्र २१ दीक्षाकाल उदग्वंशायां पूर्ववन्मन्थनम् २२ गार्हपत्ये प्रासनमत्र २३ आहवनीयस्ततः २४ तत्र दीक्षा २५ उपवसथप्रभृति प्रागग्नीषोमप्रणयनादुपशमय्य चिनोत्येनाञ्छालाद्वार्याद्दक्षिणोत्तरान्धिष्ण्यवत् श्रुतेः २७ वा यथोक्तं गृहपतेः २८ १

आग्नीध्रीय उद्यतेऽङ्गारमेकैकं हरन्ति प्रतिचिति शालाद्वार्यात् १ प्रत्यग्नि सवनीयपुरोडाशा भूयोहविरुच्छिष्टमसत्समाप्त्या इति श्रुतेः २ पत्नीसंयाजाश्च पूर्ववत् ३ गृहपतिं वा पर्युपविश्य मन्थन्ते ४ गृहपतिः प्रथमः प्रथमः सर्वत्र ५ जातं जातं गृहपतिर्गार्हपत्ये प्रास्यन्त्युभयत्र ६ उपवसथप्रभृति तुल्यं सर्वेषु ७ अरण्योर्वाऽहुर्गृहपतेर्य इतोऽग्निर्जनिष्यते स नः सह यदनेन यज्ञेन जेष्यामोऽनेन पशुबन्धेन तन्नः सह सह नः साधुकृत्या नाना पापकृत्या य एव पापं करवत्तस्यैव तदित्युक्त्वा गृहपतिः समारोहयते स्वौ प्रथमम् ८ यथास्वं वेतरे ९ दीक्षाकाले संवादप्रभृति पशुबन्धस्थाने सत्रेणेति १० एकाहवद्धोत्तमे शालागार्हपत्यपुरोडाशपत्नीसंयाजाः ११ एकपुरोडाशेषु व्रत्यासम्भवान्दैद्रं पञ्चशरावमोदनं निर्वपेत्पुरोडाशं वा यद्योदनीयन्ति यद्यपूपीयन्ति इति श्रुतेः १२ बार्हस्पत्यमेके १३ दीक्षा द्वादशोपसदश्च १४ अध्वर्युर्गृहपतिं दीक्षयति ब्रह्मादींश्चाऽध्वर्य्वादीन्प्रतिप्रस्थाता प्रतिप्रस्थात्रादीन्नेष्टा नेष्ट्रादीनुन्नेता उन्नेतारं ब्रह्मचारी स्नातकोऽन्यो वा ब्राह्मणो न पूतः पावयेत् इति श्रुतेः १५ अनुपति पत्नीरुत्तर उत्तरः १६ त एवोन्नेतुः १७ दक्षिणाकाले कृष्णाजिनानि धून्वाना दक्षिणापथेन उपन्तो गच्छन्ति यन्मे गदायुषः परागिताऽगात्तां तेऽगद दक्षिणां नयामीतीदमहममुमामुष्यायणममुष्य पुत्रममुष्या । पुत्रं कामाय दक्षिणां नयामीति १८ २

पृष्ठ्यः षडहः प्रथमोऽग्निष्टोमश्चतुर्थः षोडश्युक्थ्या इतरे १ तत्राऽतिग्राह्यग्रहणं त्र्यहे पूर्वेऽग्ने पवेस्वोत्तिष्ठन्नदृश्रमित्यन्वहमेकैकम् २ उत्तरे वा ३ उभयोर्वा ४ माहेन्द्र मनु होमः ५ अग्ने वर्च्चस्विन्निन्द्रौ जिष्ठ सूर्य भ्राजिष्ठेति भक्षणं यजमानैः ६ पृष्ठकाले रथसंसारणं प्रथमे दक्षिणेन वेदिम् ७ द्वितीये दुन्दुभिशब्देनोपाकरणम् ८ तृतीय औपवाजनैः ९ चतुर्थेऽरणिभ्यां मन्थनं चोद्गातुरुरौ होमश्च १० पञ्चमे सावकयोदपात्र्या ११ षष्ठे सांवाशिनेन १२ मातृभिर्वत्सान्त्संसृज्य सदः पूर्वेण व्यावर्त्तयन्ति १३ स्वयमृतुयाजेज्याऽर्वाञ्चमद्य यय्यं नृवाहणं । रथं युञ्जाथामिह वां विमोचनं पृङ्क्तं हवींषि मधुना हि कं गतमथा सोमं पिबतं वाजिनीवस् इति १४ होतृप्रत्ययः प्रतिगरः १५ प्राकृतं चाऽन्यार्थत्वादितरेषाम् १६ षडहाऽन्ते न बहु वदेत् । नाऽन्यं पृच्छेत् । नाऽन्यस्मै प्रब्रूयात् १७ मधोः प्राशनं घृतस्य वा १८ उक्थ्याश्छन्दोमास्त्रय उत्तरे १९ अत्यग्निष्टोमोऽविवाक्यं दशमम् २० पत्नीसंयाजान्तान्यहान्यन्त्यवर्जम् २१ ३

एकैको वाग्यतः ह्सोमं रक्षत्याबोधनात् १ वसतीवरिपरिहरणादि वा २ इतरे विसृज्यन्ते स्वाध्यायाय समिद्भ्यो वा ३ तत्राऽप्यशनम् ४ दशमे वा सन्निधेः ५ अस्तमिते समिदाधानं सर्वेषु ६ दशमेऽपराह्णेऽप उपस्पृश्य शालाप्रवेशनम् ७ शालाद्वार्युएऽन्वारब्धेष्विह रतिरिति जुहोति ८ अपरामुपसृजन्निति ९ उत्तरेण परिक्रम्याऽपरेण हविर्धानं प्रविश्योत्तरस्य हविर्धानस्याऽपरकूबरीमालभ्य सत्त्रस्यर्द्धिं गायन्ति सत्रस्य ऋद्धिरिति १० उत्तरवेदिश्रोण्यां वोत्तरस्याम् ११ युवं तमिति दक्षिणस्याऽधोऽक्षं प्राञ्चो निष्क्रामन्ति १२ ग्रहं गृह्णाति प्राजापत्यं वायुं पृथिव्या पात्रेण ग्रहणसादनस्तोत्रोपाकरणहोमभक्षाऽहरणभक्षणानि मनसा १३ चतुर्होतृव्याख्यानं होतुः १४ गृहपतिरजानति १५ प्रतिगृणात्यरात्सुरिमे यजमाना भद्र मेभ्यो यजमानेभ्योऽभूदिति १६ ब्रह्मोद्यं वदन्ति १७ प्रजापतेरगुणाऽख्यानम् १८ अप्रतिभायां वा तद्वादः १९ आश्वमेधिकं वा नामधेयात् २० अनस्तमिते गृहीत्वौदुम्बरीं वाचं यच्छन्ति २१ अस्तमिते निष्क्रम्याऽपरेणोत्तरवेदिमासते प्रतिप्रस्थाता वसतीवरीः परिहरति २२ वाग्विसर्जनं सत्त्रकामेन २३ पृथक्कामेषु भूर्भुव इति २४ सुब्रह्मण्याऽह्वानं गृहपतेर्यं वाऽहं गृहपतिः २५ सुब्रह्मण्य उप मा ह्वयस्वेत्युक्त्वा समिदाधानम् २६ अप उपस्पर्शनाद्येतत्सत्त्रोत्थानम् २७ ४

अन्तराऽग्रयणोक्थ्यावागन्तुस्थानं ग्रहणाम् १ प्रातःसवनेऽतिग्राह्यान्गृहीत्वा षोडशिनं खादिरेण चतुःस्रक्तिनाऽतिष्ठ युक्ष्वा हीति वा २ माध्यन्दिने वाऽग्रयणादुत्तरः ३ धाराग्रहान्ते वाऽतिग्राह्यान् ४ पूतभृतो वोपाकरिष्यन्पृष्ठम् ५ अपो निधायांऽश्वदाभ्यग्रहणम् ६ औदुम्बरेण चतुःस्रक्तिनांऽशोः । तूष्णीं सर्वम् ७ अनुच्छ्वसंश्चेच्छन् ८ अद्र्य दानांऽशुनिवपनोपसर्जनसकृत्प्रहरणहोमान् । हिरण्यं चोपजिघ्रति ९ उद्यम्य वा प्रहरणम् १० सत्त्रसहसरसर्ववेदसवाजपेयराजसूयविश्वजित्सर्वपृष्ठेषु ग्रहणमवक्जाश्यश्चेत् ११ द्वादश वत्सतर्यो गर्भिण्यो दक्षिणाऽसत्त्रे १२ बुभूषतोऽदाभ्यं गृह्णाति १३ आसिच्य निग्राभ्याः पात्रे तस्मिंस्तूष्णीं त्रीनंशूनवधायाग्नये त्वा गायत्रच्छन्दसमिति १४ उपयामः सर्वत्राऽविशेषात् १५ विग्रहादित्यग्रहप्रतिषेधात् १६ अनुष्टुते इत्युक्त्वा धूनोत्यंशुभिर्व्रेशीनां त्वेति गच्छन्नाहवनीयं तस्मै त्वा इति जुहोति १७ अंशून्त्सोमे निदधात्युशिक्त्वमिति प्रतिमन्त्रम् १८ अंशुवद्दक्षिणा १९ चमसानुन्नीय २० ५

तृणहिरण्यैः स्तोत्रोपाकरणमुपास्तमयं सोमोऽत्यरेच्युपावर्त्तध्वमिति कृष्णेऽश्व उपतिष्ठति १ इन्द्र श्च सम्राडिति भक्षणम् २ आ पात्रप्रक्षालनात्कृत्वाऽतिरात्रश्चेत्सौम्येन सहाऽश्विनो द्विकपालः सर्वत्र ३ त्रयः पर्यायाश्चमसैश्चतुस्तोत्रः पर्यायः ४ होतुः प्रथमं प्रथममुक्थ्यवदितरेषु ५ तदन्ते चमसानुन्नीय स्तोत्रोपाकरणं सन्धेः ६ होता शंसत्याश्विनम् ७ शस्त्रान्त आश्चिनेन सर्वहुतेन चरति । एकप्रदानश्चमसैः ८ अश्विभ्यां तिरोह्न्यानां सोमानामनुवाचनप्रैषौ ९ ऐन्द्रा ग्नः सवनीयोऽन्वहम् १० स्तोमायनं वा ११ ऐकादशिना वा विहृताः १२ द्वादश आद्यः १३ सर्वसमासो वैन्द्रा ग्नो वा १४ यावच्छेषमुत्तरेषु १५ काम्यं सत्त्रम् १६ अहीने व्यूढच्छन्दसि दशसत्रस्य चतुर्थनवमयोरह्नोराग्रयणग्रहणं प्रथमम् १७ शुक्रस्य षष्ठसप्तमयोः १८ असादनमा पूर्वेषां ग्रहणात् १९ परिमार्जनभृति काले हिङ्कृत्य सादनम् २० अव्यूढो वा २१ उभयतोऽतिरात्रः २२ अतिप्रेषितेऽग्नीदाह श्वःसुत्यामिन्द्रा ग्निभ्यां प्रब्रवीमि विश्वेभ्यो देवेभ्यो ब्राह्मणेभ्यः सोमपेभ्यो ब्रह्मन्वाचं यच्छेति २३ प्रायणीयेऽद्य सुत्यामेके प्राप्तकालत्वात् २४ न पूर्वशेषात् २५ तस्माच्च श्वो भावात् २६ अचोदितत्वाच्च २७ अग्निमद्येति च लिङ्गात् २८ प्रायणीयादुत्तरमहः श्वः कालाभावात् २९ न सम्पच्छ्रुतेः ३० कालो वचनात् ३१ ६
इति कात्यायनसूत्रे द्वादशोऽध्यायः १२

त्रयोदशोऽध्यायः
गवामयननिरूपणम्
द्वादशाहधर्माः सत्त्रेषु तद्गुणदर्शनात् १ गवामयनायैकाष्टकायां दीक्षा २ फाल्गुनीपौर्णमासे ३ चैत्र्याम् ४ चतुरहे वा पुरस्तात्प्राक्पौर्णमास्याः ५ चैत्र्यानन्तर्यात् ६ सर्वा वाऽविशेषात् ७ माघी वा क्रयश्रुतेः ८ लोकप्रत्ययात् ९ अर्थवादाच्च १० पवमानेषूद्गातारमन्वारभेरन्श्येनोऽसि गायत्रच्छन्दा अनुत्वाऽरभे स्वस्ति मा सम्पारय सुपर्णोऽसि त्रिष्टुप्च्छन्दा ऋभुरसि जगच्छन्दा इतीतरयोः सवनयोः ११ सवनान्तेषु जपन्ति मयि भर्गो मयि महो मयि यशो मयि सर्वमिति १२ सर्वत्रैके यजतिशब्दात् १३ न प्रकरणात् १४ १

अभिप्लवः षडहोऽग्निष्टोमौ प्रथमान्त्या उक्थ्या इतरे १ अतिरात्राच्चतुर्विंशमहरग्निष्टोम उक्थ्यो वा २ चत्वारोऽभिप्लवाः पृष्ठ्यश्च मासः ३ एवं चत्वार उत्तरे ४ षष्ठे त्रयोऽभिप्लवाः पृष्ठ्यः ५ अभिजिदग्निष्टोमः ६ त्रयः स्वरसामानोऽग्निष्टोमा उक्थ्या वा ७ अग्निष्टोमो विषुवान् ८ ज्प्रातरनुवाकः सन्धिवेलायामुदिते यथोक्तं वा ९ सौर्य उपालम्भ्यः १० उदु त्यम्मिति ग्रहग्रहणमतिग्राह्यवद्भक्षवर्जम् ११ पूर्वपक्षप्रतिलोमम् १२ अभिजित्स्थाने विश्वजिदग्निष्टोमः १३ सर्वपृष्ठश्चेत्सर्वेऽतिग्राह्याः १४ षष्ठे मासे त्रयोऽभिप्लवा गोऽआयुषी दशरात्रो महाव्रतमग्निष्टोमः १५ प्राजापत्य उपालम्भ्यः १६ ग्रहं गृह्णाति वि न इन्द्र वाचस्पतिं विश्वकर्मन्निति वाऽतिग्राह्यवत् १७ उप मा यन्तु मज्जयस्सनीडा उप मा जक्षुरुप मा मनीषा प्रियामहं तन्वं पश्यमानो मयि रसो देवानां तेजसे ब्रह्मवर्चसायेति भक्षणं यजमानैः पृष्ठ्योपाकरणं बाणेन शततन्तुना १८ मौञ्जास्तन्तवो वैतसं वादनम् १९ २

बृसीषूपविशन्ति प्रेङ्खे होता फलकेऽध्वर्युः प्रतिगृणाति १ उद्गाताऽसन्द्यां प्रादेशपाद्यायां सोमासन्दीवत् अन्यत् २ अन्तर्वेद्यभिगरापगरौ ४ आक्रोशत्येकः प्रशंसत्यपरः ५ पुंश्चलूब्रह्मचारिणावन्योन्यमाक्रोशतः ६ शूद्रा ऽर्यौ चर्मणि परिमण्डले व्यायच्छेते ७ जयत्यार्यः ८ मार्जालीयं दक्षिणेन परिवृते मिथुनं सम्भवति ९ क्षत्रियं सन्नाहयति दक्षिणां वेदिश्रोणिमपरेण १० मर्माणि त इति कवचं प्रयच्छति ११ तूष्णीमन्येभ्यः १२ त्रिः समन्तं परियन्ति शालामपरेणोत्तरेण चात्वालं वशाचर्म कटे विशाख्यां वाऽस्तीर्णमुच्छ्रितं वा विध्यन्त्यनिष्पत्रम् १३ दक्षिणेन चर्म यन्ति त्रिर्विद्ध्वा पुरस्ताद्विमोदनम् १४ सदःस्रक्तिषु दुंदुभीन्वादयन्ति १५ आग्नीध्रमपरेण श्वभ्रं सवालधानेन चर्मणाऽवनह्य वालधानेनाहन्ति १६ गोधावीणाकाः काण्डवीणाश्च पत्न्यो वादयन्ति १७ उपगायन्ति १८ अन्यांश्च शब्दान् कुर्वन्ति १९ उदकुम्भान् शिरस्सु कृत्वा मार्जालीयं दास्यः परियन्ति २० वाचयत्येनाः पर्यायादिषु २१ है महा३ है महा३ इति २२ गावो हारे सुरभय इदं मधु गावो गुल्गुलुगन्धय इदं मधु गावो घृतस्य मातर इदं मधु ता इह सन्तु भूयसीरिदं मधु तया वयं प्लवामह इदं मधु शम्याः प्रतरतामिवेदं मधु न वै गावो मन्दीरस्य गङ्गाया उदकं पपुः सरस्वतीनदीं ताः प्राच्य उज्जिगाहीर इदं मधु निगीर्य सर्वा आधीरिदं मधु मध्वाकर्षैः कुशैर्यथेदं मध्विति २३ अपसव्यं प्रदक्षिणं चाऽस्तोत्रान्तात् २४ त्रिस्त्रिर्वा २५ निषिच्य मार्जालीये पूर्णान् निदधति २६ अभिगरादि स्तूयमाने सर्वं क्रियते २७ अतिरात्रः श्वः २८ तिस्रोऽनूबन्ध्या मैत्रावरुणीवैश्वदेवीबार्हस्पत्याः २९ संवत्सराऽवरेषु सत्त्रेष्वसारस्वतेषु सहस्रदक्षिणावरेषु च ३० अनूबन्ध्यावपाहोमान्ते दक्षिणस्यां वेदिश्रोणौ सर्वकेशश्मश्रुलोमवपनम् ३१ पत्न्यश्च ३२ त्रैधातव्युदवसानीया सर्वत्र ३३ अवभृथादुदेत्य ज्योतिष्ठोमोऽग्निष्टोमः पृष्ठशमनीयः ३४ सहस्रदक्षिणो वा ३५ एकाहमेके ३६ सत्त्राङ्गं प्रकरणात् ३७ फलाऽश्रुतेश्च ३८ न फलं न्यायात् ३९ कालप्राधान्याच्च ४० सहस्रदक्षिणे त्रिरात्रे प्रतिविभज्य नयन्रोहिणीमुपध्वस्तामप्रवीतामतिरेचयति त्रिरूपां वा ४१ आद्येऽहन् प्रथमां नयेदन्त्ये वा पश्चात् ४२ हविर्धानाऽग्नीध्रान्तरे द्रो णकलशमेनामाघ्रापयत्याजिघ्रेति ४३ इडे रन्त इति दक्षिणेऽस्याः कर्णे यजमानो जपति ४४ वोचेरिति वाऽन्ते ४५ सर्वतो नवसु दशमीं कृत्वा होत्रे दद्यात् ४६ उन्नेतारौ वा कृत्वाऽनाश्रावयते ४७ दशदशाऽभेदेन दक्षिणा दद्यात् ४८ अनूबन्ध्यावपाहोमान्ते दद्यादेनाम् ४९ उदवसानीयायां वा ५० अन्यदिच्छन् ५१ अहर्गणे व्युत्क्रामताद्यन्वहम् ५२ वसतीवरिग्रहणं च ५३ एके माध्नन्दिनेऽवनीयाऽवनीय ५४ ३
इति कात्यायनसूत्रे त्रयोदशोऽध्यायः १३

चतुर्दशोऽध्यायः
वाजपेययागः
वाजपेयः शरद्यवैश्यस्य १ उभयतः शुक्लपक्षौ बृहस्पतिसवेन यजेत २ ज्योतिष्टोमेन वा ३ द्वादश वा ४ पुरस्तादयुक्षु ज्योतिष्टोमः पार्ष्ठिकानीतरेषु ५ प्रतिलोमं पार्ष्ठिकान्युपरि ६ सर्वाग्निष्टोमैर्वा राजसूयसोमैः ७ प्रतिलोममुपरि ८ नानादीक्षाः परियज्ञाः कालभेदात् ९ सप्तदश दीक्षाः १० देव सवितरिति जुहोति यजत्यादिषु ११ सकृद्दीक्षारम्भे कर्मैकत्वात् १२ क्रयणवेद्यारम्भणप्रवर्ग्योत्सादनाऽग्निप्रणयनहविर्धानाऽग्नी-षोमाणां सदाग्नीध्रधिष्ण्यनिवपनवसतीवरिग्रहणपरिहरणेषु च कर्मान्तरत्वात्प्राक्सुत्यायाः १३ सोमात्क्रीयमाणात्सहितं दक्षिणतः सीसेन परिस्रुतः क्रयणं केशवात् १४ तद्द्रव्याणां वा १५ पर्युह्यमाणेऽनुहरणम् १६ दक्षिणेन प्रवेश्य दक्षिणाग्नौ पक्त्वाऽपरेऽन्ते नेष्टा सुरां करोति १७ खरं कृत्वा नाराशंसस्थानेऽपरम् १८ दक्षिणतः सन्धिं करोति १९ यूपवेष्टनं सप्तदशभिर्वस्त्रैव्युद्ग्रन्थनं वा परिव्ययणकाले २० श्व वा सवनीयेषु २१ उत्कीर्णसमाग्रो गौधूमचषालः २२ सुत्यादौ हिरण्यस्रजोऽपिनह्यन्तेऽधिकृता यजमानः पत्नी च सुत्यस्य तच्छब्दात् २३ सर्वत्राऽविशेषात् २४ एकधनप्रवेशनकाले सुरां नेष्टाऽपरेण प्रवेश्य खरे करोति सन्धिना पात्राण्याहृत्य पात्रे बालेन पुनाति २५ प्रातःसवनेऽतिग्राह्यान्गृहीत्वा षोडशिनं पञ्च चैन्द्रा न् २६ १

ध्रुवसदमिति प्रतिमन्त्रम् अतिग्राह्यवद्धोमः १ सप्तदशाऽपरान् २ नेष्टा च तावतः सौरान् ३ व्यत्यासं ग्रहणम् ४ अक्षाऽनतिक्रमणं ग्रहाणाम् ५ उपर्युपर्यक्षमध्वर्युर्धारयत्यधोऽधो नेष्टा सम्पृचाविति ६ विपृचावित्याहरतः ७ हिरण्मयेन मधुग्रहं गृहीत्वा खरमध्ये सादयति ८ उक्थ्यादि ९ अतिरात्रपशूनुपाकृत्य वशापृश्निं मरुद्भ्य उज्जेषेभ्यः १० तदभावेऽपृश्निम् ११ प्राजापत्यांश्च सप्तदश श्यामतूपरान् बस्तान् १२ तद्गुणाभावे सर्वेषामेकदेशोऽपि १३ वाच उत्तममेके १४ माहेन्द्रा न्ते वशावपाप्रचरणम् १५ अवदानैश्च द्वैधं शृतैः १६ पूर्वेभ्यो देवतास्विष्टकृद्भ्यामवद्यत्युत्तराणि विशो ददाति १७ वामदेव्यग्रहान्ते प्राजापत्यानाम् १८ स्रुग्व्यूहनान्प्राग्घविषा १९ यथान्यायं वोभयोः २० वशायाश्च २१ ऐकध्यं च श्रपणम् २२ अदानं च विशे २३ माध्यन्दिनीयैः सह नैवारश्चरुर्बार्हस्पत्यः सप्तदशशरावः २४ संख्यामुष्टिनिवृत्तिः सामान्यात् २५ न यजतिशब्दात् २६ सप्तदशसप्तदशशतानि ददाति गोवस्त्राजावीनाम् २७ सप्तदश वृषल्यो निष्ककण्ठ्यः २८ हस्तिवह्यकमहानसानाम् २९ जातेर्जातेश्चा सप्तदशगणपूरणात् ३० द्र व्येषु वा सप्तदशता सप्तदश सप्तदशानि ददातीति श्रुतेः ३१ २

मरुत्वतीयान्त इन्द्र स्य वज्र इति रथाऽवहरणम् १ दक्षिणेन चात्वालमावर्त्तयति वाजस्येति धूर्गृहीतम् २ अश्वान्प्रोक्षत्यपोऽवनीयमानान्स्नातान्वाऽगतानप्स्वन्तरिति ३ देवीराप इति वा ४ समुच्चयो वा ५ दक्षिणं युनक्ति वातो वेति ६ उत्तरं वातरंहा इति ७ दक्षिणाप्रष्टिं जवो यस्त इति ८ अयुक्तश्चतुर्थोऽनुगच्छति सर्वयन्त्री ९ बार्हस्पत्यमेनानाघ्रापयति वाजिन इति १० चतुर्युजो युनक्त्यपरांस्तूष्णीं बहिर्वेदि षोडश ११ देवस्याहमिति ब्रह्मा रथचक्रमारोहत्युत्करे नाभिमात्रे स्थाणौ स्थितम् १२ ऐन्द्राः क्षत्रियस्य चक्रदुन्दुभ्याः १३ सप्तदश दुन्दुभीनासजत्यनुवेदि पश्चादाग्नीध्रात् १४ बृहस्पते वाजमित्येकं दुन्दुभिमाहन्ति तूष्णीमितरान् १५ क्षत्रियः सप्तदशेषु प्रव्याधानस्यति तीर्थादुदीचः १६ अन्त्ये मिनोत्यौदुम्बरीं शाखाम् १७ देवस्याऽहमिति यजुर्युक्तमारोहति यजमानः १८ अध्वर्योश्च तूष्णीं ब्रह्मचार्यन्तेवासी वा वाचनाय १९ इतरेषामेकस्मिन्राजन्यो वैश्यो वा सौरप्रतिग्रहाय २० आजिं शीघ्रं यन्ति २१ वाजिन इति वाचयति २२ ३

ब्रह्मा त्रिः सामानि गायति १ दुन्दुभीन्वादयन्ति २ एष स्य इति प्रत्यृचं जुहोति ३ अनुमन्त्रयते वा ४ उत्तरेण च तृचेन ५ सुन्वन् जयति ६ शाखां प्रदक्षिणं कृत्वा यन्ति ७ आगतेषु ब्रह्माऽवरोहति देवस्याहमिति ८ एषा व इति मन्त्रावहतमवहरते ९ तूष्णीमितरान् १० अवरुह्य नैवारमालभते तीर्थे स्थितमामा वाजस्येति ११ यजुर्युक्तानाघ्रापयति वाजिन इति १२ चतुर्थं युक्त्वाऽध्वर्यवे ददाति १३ सर्वेभ्यः षोडश १४ अध्वर्युयजमानौ मधुग्रहं सौरप्रतिग्रहाय प्रयच्छत उत्तरस्यां वेदिश्रोणा उपविष्टाय १५ नेष्टा च सौरान्पश्चिमेन निर्हृत्य शालामपरेण हृत्वैकं प्रयच्छन्नाहाऽनेन त इमं निष्क्रीणामीति १६ ब्रह्मणे मधुग्रहं ददाति सपात्रम् १७ तं स यथेष्टं कुरुते १८ ४

द्वादश स्रुवाहुतीर्जुहोत्यापये स्वाहेति प्रतिमन्त्रं वाचयति वा १ षड्वोत्तराः २ नेष्टा पत्नीमानेष्यन्कौशं वासः परिधापयति चण्डातकं दहरं वा ३ अन्तरं दीक्षितवसनात् ४ निश्रयणीं यूप उच्च्रयत्युत्तरां दक्षिणां वा ५ आरोक्ष्यन् जायामाभिमन्त्रयते जाय एहि स्वो रोहावेति रोहावेति प्रत्याह प्रजापतेरित्यारोहतः ६ स्वरिति गौधूममालभते ७ शिरसा यूपमुज्जिहीतेऽमृता इति ८ अस्मे व इति दिशो वीक्षते ९ सप्तदशाश्वत्थपत्रोपनद्धानूषपुटानुदस्यन्त्यस्मै विशः १० प्रतिगृह्णात्येनान् ११ नमो मात्र इति भूमिमवेक्षते सरुक्मे बस्तचर्मण्यवरोहति भूमौ वा १२ उत्तरवेदिमपरेणौदुम्बरीमासन्दीं बस्तचर्मणाऽस्तृणातीयं त इति १३ सुन्वन्तमस्यामुपवेशयति यन्ताऽसीति १४ नीवारेण प्रचरति १५ प्राक् स्विष्टकृत औदुम्बरे पात्रेऽप आसिच्य पयश्च १६ सप्तदशान्यन्नान्यावपति १७ यावत्स्मृति वा १८ एकवर्जम् १९ अभोजनं तस्योच्छ्वासात् २० स्रुवेण सम्भृताज्जुहोति वाजस्येममिति प्रतिमन्त्रम् २१ शेषेणाऽभिषिञ्चति यजमानं देवस्य त्वेति २२ सरस्वत्यै वाचस्थाने विश्वेषां त्वा देवानाम् २३ सरस्वत्यै त्वेति वा २४ सम्राडयमसावित्याह नामग्राहं त्रिरुच्चैः २५ अग्निरेकाक्षरेणेत्यनुवाकं द्वादशवत्कृत्वा नैवारस्विष्टकृदिडं करोति माहेन्द्रा दि च २६ अवरुह्य गच्छति स्तोत्राय प्रहितः २७ उज्जितिभ्यो वोत्तरो माहेन्द्रः २८ षोडश्यन्ते स्तोत्रं चमसैरेव २९ ऋत्विक्चमसेषु सप्तदशाऽवनयति ३० द्वौ द्वौ ३१ एकं नेष्टुः ३२ उदवसानीयान्ते यूपवेष्टनान्यध्वर्यवे ददाति ३३ यथोपयुक्तं हिरण्यस्रजः ३४ ५
इति कात्यायनसूत्रे चतुर्दशोऽध्यायः १४

पञ्चदशोऽध्यायः
राजसूययज्ञः
राज्ञो राजसूयो १ अनिष्टिनो वाजपेयेन २ इष्टिसोमपशवो भिन्नतन्त्राः कालभेदात् ३ पवित्रश्चतुर्दीक्षः सहस्रदक्षिणः ५ माघीपक्षयजनीये दीक्षा ६ तदन्ते पूर्णाहुतिर्गृहेष्विच्छतो वरदक्षिणा ७ श्वः प्रभृत्यन्वहं पञ्चोत्तराणि ८ अष्टाकपालोऽनुमत्यै ९ शम्यायाः पश्चाद्धविप्यस्कन्नं स्रुवे कृत्वा दक्षिणाग्न्युल्मुकमादाय दक्षिणा गत्वा स्वयं प्रदीर्ण ईरिणे वाऽग्नौ जुहोत्येष ते निऋत इति १० अनपेक्षमेत्याऽनुमतस्य संवपनादि करोति ११ वासो देयम् १२ हिरण्यमाग्नावैष्णवे १३ पुनरुत्सृष्टो गौरग्नीषोमीये १४ अनड्वान् साण्ड ऐन्द्रा ग्ने १५ गौराग्रयणे १६ चातुर्मास्यप्रयोगः फाल्गुन्याम् १७ पौर्णमासेन कृष्णपक्षानेत्याऽमावास्येन शुक्लानाशुनासीरीयात् १८ पवित्रदीक्षास्थाने शुनासीरीयम् १९ पञ्चवातीयमाहवनीयं प्रतिदिशं व्युज्य मध्ये च स्रुवेणाऽग्निषु जुहोत्यग्निनेत्रेभ्य इति प्रतिमन्त्रम् २० उत्तराः समस्य ये देवा इति प्रतिमन्त्रम् २१ त्रियुक्तोऽश्वरथो दक्षिणा २२ व्याधितस्याऽप्येवम् २३ इन्द्र तुरीयम् २४ आग्नेयः २५ वारुणो यवमयश्चरुः २६ अन्यत्राऽपि २७ रौद्र श्च गावेधुकः २८ वहिनीदध्यैन्द्र म् २९ सैव दक्षिणा ३० १

अपामार्गहोमः १ स्रुवे पालोशे वैकङ्कते वाऽपामार्गतण्डुलान् कृत्वा २ त्र्यम्बकवद्दिगग्नी ३ प्राची वा ४ अग्ने सहस्वेत्युल्मुकाऽदानम् ५ देवस्य त्वेति जुहोति ६ रक्षसां त्वेति स्रुवमस्यति तां दिशं यस्यां जुहोत्यवधिष्म रक्ष इत्यायन्त्यनपेक्षम् ७ त्रिषंयुक्तेषु ८ आग्नावैष्णव ऐन्द्रा वैष्णवो वैष्णवो वामनो दक्षिणा ९ अलिङ्गग्रहणे गौः सर्वत्र १० आग्रापौष्ण ऐन्द्रा पौष्णः पौष्णः श्यामो दक्षिणा ११ अग्नीषोमीय ऐन्द्रा सौम्यः सौम्यो बभ्रुर्दक्षिणा १२ एकादशकपालः प्रथमः प्रथमश्चरव इतरे १३ वैष्णवस्त्रिकपालो वा १४ श्वो वैश्वानरो द्वादशकपालो वारुणश्चैकतन्त्रे १५ श्वो वैकः १६ ऋषभः पूर्वस्य दक्षिणा कृष्णं वास उत्तरस्याभावेऽकृष्णम् १७ २

द्वादशोत्तराणि रत्नहवींऽषि १ प्रतिगृहमेकैकं श्वः श्वः २ समारूढनिर्मथितेऽग्नयेऽनीकवते सेनान्यः ३ बार्हस्पत्यश्चरुः पुरोहितस्य ४ ऐन्द्रो यजमानस्य ५ अदित्यै महिष्याः ६ वारुणः सूतस्य ७ मारुतो ग्रामण्यः ८ सावित्रः क्षत्तुः ९ आश्विनः सङ्ग्रहीतुः १० पौष्णो भागदुघस्य ११ रौद्रो यजमानस्याऽक्षावापगोविकर्त्तगृहेभ्यो गवेधुकानाम् १२ चतुर्गृहीतं जुषाणोऽध्वाज्यस्य वेत्त्विति दूतस्य १३ नैरृतः परिवृत्त्यै कृष्णव्रीहीणां नखनिर्भिन्नानां दर्विहोम एष ते निरृत इति जुहोति वषट्कृते वा १४ यथासंख्यं दक्षिणा हिरण्यं शितिपृष्ठर्षभो धेनुरश्वः पृषञ्छ्येतोऽनड्वान्यमावभावेऽनुपूर्वजौ श्यामस्त्रिदक्षिणो रौद्र: शितिबाहुशितिबालयोरन्यतरः १५ असिर्नरखरः १६ वालदामबद्धमक्षावपणम् १७ उत्तरस्याऽप्युक्ष्णवेष्टितं धनुः १८ चर्मतूण्यः सेषुकाः १९ लोहित उष्णीषः २० कृष्णा वत्सतर्यपहतोत्तमस्य २१ परिवृत्तीं चाह माऽमेद्येशायां वात्सीदिति २२ सौमारौद्रो ऽतश्चरुः शुक्लापयसि शुक्लवत्सायाः २३ सैव दक्षिणा २४ अनूचानोऽप्ययशा यजेत २५ किलासाबाधं तु २६ मैत्राबार्हस्पत्यश्चरुः २७ बार्हस्पत्यमधिश्रित्याऽश्वत्थी या स्वयं भग्ना प्राच्युदीची वा शाखा तत्पात्रेणाऽपिदधाति २८ विनाटाद्र थपर्यूढान्नवनीतं स्वयं जातमाज्यमासिच्य पात्रे तस्मिन्स्थविष्ठांस्तण्डुलान्मित्रायाऽवपति २९ ऊष्मणा शृतो भवति ३० अणिष्ठानितरस्मिन्नेकं प्रदानम् ३१ गौर्दक्षिणा ३२ अभिषेचनीयदशपेययोर्दक्षिणोत्तरे देवयजने ३३ दक्षिणमभिषेचनीयस्य ३४ फाल्गुनीपक्षयजनीयेऽभिषेचनीयाय दीक्षते ३५ ३

भार्गवो होता १ पञ्चापवर्गः २ सोमं क्रीत्वा द्वैधमुपनह्य पर्युह्यैकं ब्रह्मागारे निदधाति ३ अग्नीषोमीयस्य पशुपुरोडाशमनु देवसूहवींषि निर्वपति यजप्रैषाणि ४ प्लाशुकानां सवित्रे सत्यप्रत्यसवाय ५ आशूनामग्नये गृहपतये ६ उत्तरे चरवः ७ श्यामाकः सोमाय वनस्पतये ८ नैवारो बृहस्पतये वाचे ९ हायनानामिन्द्रा य ज्येष्ठाय १० रुद्रा य पशुपतये ११ नाम्बो मित्राय सत्याय १२ वरुणाय धर्मपतय इति १३ उत्तमेन चरित्वा सविता त्वेत्याह यजमानबाहुं दक्षिणं गृहीत्वा नामाऽस्य गृह्णाति मन्त्रे यथास्थानम् १४ मातापित्रोश्च १५ यस्याश्च जाते राजा भवति १६ देशस्याऽनवस्थितत्वात् १७ पशुपुरोडाशतन्त्रं प्राधान्यात् १८ इतरेषां वा भूयस्त्वात् १९ स्विष्टकृच्छ्रुतेश्च २० इडान्तेऽपो गृह्णाति २१ यूपमुत्तरेण नैमित्तिकीरसम्भवात् २२ गत्वेतराः २३ पृथक्पात्रेष्वौदुम्बरेषु सारस्वतीः २५ अवगाह्याऽवगाढात्पशोः पुरुषाद्वा पूर्वापरा ऊर्मी २६ स्यन्दमानाः २७ प्रतिलोमाः २८ अपयतीः २९ नदीपतिं सद्याः काष्टं वोच्छ्रितोढम् ३१ निवेष्याः ३२ स्यन्दमानानां स्थावराः प्रत्यातपे ३३ अन्तरिक्षात्प्रतिगृह्य आतपवर्ष्याः ३४ सरस्याः कूप्याः प्रुष्वाः मधु गोरुंल्ब्याः पयो घृतम् ३५ सरस्वतीर्गृह्णात्यपो देवा इति ३६ जुहोत्युत्तरासु चतुर्गृहीतानि वृष्ण ऊर्म्यादिभिः स्वाहाकारान्तैः पूर्वैः पूर्वैः प्रतिमन्त्रमुत्तरैरुत्तरैर्गृह्णाति ३७ आपः स्वराजइत्यञ्जलिना सर्वासु संसृजति ३८ औदुम्बरे पात्रे समासिञ्चत्येना मधुमतीरिति ३९ मैत्रावरुणधिष्ण्यस्य पुरस्तान्निदधात्यनाधृष्टाः सीदतेति पात्राणि च तूष्णीं पालाशौदुम्बरनैयग्रोधपादाऽश्वत्थान्यभिषेकाय ४१ उक्थ्यः श्वः ४२ शतं सहस्राणि दक्षिणा ४३ ४

मरुत्वतीयान्ते पात्राणि पूर्वेण व्याघ्रचर्माऽस्तृणाति सोमस्य त्विषिरिति १ अपरेऽन्ते सीसं निदधाति २ पार्थानामग्नये स्वाहेति षड्जुहोति प्रतिमन्त्रम् ३ पवित्रे कृत्वा हिरण्यमेनयोः प्रवयति ताभ्यामुत्पुनात्यपः सवितुर्व इति ४ अभिषेचनीयेष्वेना व्यानयति सधमाद इति ५ तार्प्यं परिधापयति ६ क्षौमम् ७ त्रिपाणं वा ८ घृतोन्नमेके । यज्ञरूपस्यूतम् १० पाण्ड्वं च निवस्ते ११ अधीवासं प्रतिमुच्योष्णीषं संवेष्ट्य निवीते नाभिदेशे परिहरते वा १२ तार्प्यप्रभृतीनि क्षत्रस्येति प्रतिमन्त्रम् १३ दीक्षितवसननिवृत्तिर्विरो धान्माहेन्द्रा दौ वा पुनः परिधानं निधायैतानि १४ इन्द्र स्य वार्त्रध्नमिति धनुरातनोति १५ मित्रस्य वरुणस्येत्यस्य बाहू विमार्ष्टि १६ धनुः प्रयच्छति त्वयाऽयमिति १७ दृबाऽसीति प्रतिमन्त्रमादाय तिस्रः इषूः प्रयच्छति पातैनमिति प्रतिमन्त्रम् १८ आविर्मर्या इति वाचयति १९ अवेष्टा इति लोहायसमाविध्यति केशवास्ये सदोऽन्त उपविष्टाय २० सुन्वन्तमाक्रमयन् दिशः प्राचीमारोहेति वाचयति प्रतिदिशं यथालिङ्गम् २१ आक्रम्य पादेन सीसं निरस्यति प्रत्यस्तमिति २२ व्याघ्रचर्माऽरोहयति सोमस्य त्विषिरिति २३ रुक्ममधः पदं कुरुते मृत्योरिति २४ शिरसि च नवतर्द्मं शततद्र् मं वौजोऽसीति २५ बाहू उद्गृह्णाति हिरण्यरूपा इति २६ मित्रोऽसि वरुणोऽसीति वा २७ स्थितं प्राञ्चमभिषिञ्चति पुरोहितोऽध्वर्युर्वा पुरस्तात्पालाशेन प्रथमं पश्चादितरे द्वितीयेन स्वस्तृतीयेन मित्र्यो राजन्यो वैश्यश्चतुर्थेन सोमस्य त्वा द्युम्नेनोति प्रतिमन्त्रम् २८ अभिषिञ्चामीति सर्वत्र साकाङ्क्षत्वात् २९ क्षत्राणां क्षत्रिपतिरेधीति च ३० इमममुष्येति च प्रथमो देवसूवत् ३१ पार्थानामिन्द्रा य स्वाहेति षड्जुहोति प्रतिमन्त्रम् ३२ ५

शौनःशेपं च प्रेष्यति १ द्यूतान्ते वा २ ओ३मित्यृचां प्रतिगरस्तथेति गाथानाम् ३ होताऽध्वर्यू हिरण्यय्योः कशिपुनोरुपविष्ठौ ४ शौनःशेपान्ते पृथक् शते ददाति ५ सहस्रं वा ६ आसने च ७ कण्डूयन्याऽभिषेकेण प्रलिम्पते प्र पर्वतस्येति ८ चर्मणि त्रिर्विक्रमयति विष्णोरिति प्रतिमन्त्रम् ९ पालाशे शेषानासिच्य पुत्राय प्रयच्छति प्रियतमायेदं मे कर्मेदं वीर्यं पुत्रोऽनुसन्तनोत्विति १० शालाद्वार्ये जुहोति पुत्रेऽन्वारब्धे प्रजापत इति पुत्रयजमानयोर्नाम गृह्णाति पितृशब्दं पुत्रे कृत्वा यथायथं पश्चात् ११ आग्नीध्रीये पालाशेन शेषान् जुहोति रुद्र यत्त इत्युत्तरार्धे १२ गवां शतमधिकं वा स्वस्याऽहवनीयस्योत्तरतः स्थापयति १३ पूर्वाग्निवहनं च साग्निम् १४ वाजपेयवद्र थमवहृत्य दक्षिणस्यां वेदिश्रोणौ युनक्ति पूर्ववन्मित्रावरुणयोरिति चतुर्भिः १५ दक्षिणापथेन यात्वाऽपरेण चात्वालं स्थापयति १६ अव्यथायै त्वेति सुन्वन्नारोहति १७ मरुतामिति दक्षिणधुर्यं प्राजति १८ गवां मध्ये स्थापयत्यापामेति १९ धनुरार्त्न्योपस्पृशति गां यजमानः समिन्द्रि येणेति २० जिनामीमाः कुर्व इमा इति चाह २१ तावद् भूयो वा गोस्वामिने दत्त्वा पूर्वेण यूपं परीत्यान्तःपात्यदेशे स्थापयति मा त इति २२ अग्नये गृहपतय इति चत्वारि रथविमोचनीयानि जुहोति प्रतिमन्त्रं पशूनां रसोऽसीति वराहोपानहा उपमुञ्चते २३ भूमिमवेक्षते पृथिवि मातरिति २४ अवरोहति हंसः शुचिषदिति २५ विमुच्य सयन्तृकं रथवाहणे करोत्यनस्तत्कर्म शालाया दक्षिणतः २६ अवतरते यन्ता २७ रथवाहणस्य दक्षिणेऽन्ते शतमानावासजति वृत्तौ २८ अनुवर्त्ममौदुम्बरीं शाखामुपगूहत्युपस्पूशति शतमानावियदसीति २९ तौ ब्रह्मणे दत्त्वोर्गसीति शाखामुपस्पृशति ३० इन्द्र स्य वामित्यबहरते बाहू पयस्यायां व्याघ्रचर्मदेशे स्थितायाम् ३१ सेषुकं धनुः प्रयच्छति ३२ उत्तरवेदिं हृत्वा पयस्यया प्रचरति प्राक् स्विष्टकृतः ३३ ६

खादिरीमासन्दीं रज्जूनां व्याघ्रचर्मदेशे निदधाति स्योनाऽसीति १ अधीवासमस्यामास्तृणाति क्षत्रस्य योनिरिति २ सुन्वन्तमस्यामुपवेशयति स्योनामासीदेति ३ निषसादेत्युरोऽस्याऽलभते ४ अभिभूरित्यस्मै पञ्चाक्षान् पाणावाधाय पश्चादेनं यज्ञियवृक्षदण्डैः शनैस्तूष्णीं घ्नन्ति ५ पाप्मानं तेऽपहन्मोऽति त्वा बधं नयामीति वा ६ वरं वृत्वा ब्रह्मन्नित्यामन्त्रयते पञ्चकृत्वः ७ प्रत्याह व्यत्यासं सविता वरुण इन्द्रो रुद्र इति त्वं ब्रह्माऽसीत्यादिभिः ८ आदिनैवान्त्यम् ९ बहुकारेति च ह्वयत्येवं नामानम् १० स्फ्यमस्मै प्रयच्छति पुरोहितोऽध्वर्युर्वा इन्द्र स्य वज्र इति ११ राजा राजभ्राता सूतस्थपत्योरन्यतरो ग्रामणीः सजातश्चैवं पूर्वः पूर्व उत्तरस्मै १२ प्रत्तेन सजातः प्रतिप्रस्थाता च पूर्वाग्निसहिताः शुक्रपुरोरुचा द्यूतभूमिं कुरुतः १३ मन्थिनो विमितम् १४ द्यूतभूमौ हिरण्यं निधायाऽभिझोति चतुर्गृहीतेनाग्निः पृथुरिति १५ अक्षान्निवपति स्वाहाकृता इति १६ गां दीव्यध्वमित्याह १७ कृतादि वा विदध्याद्रा जप्रभृतिभ्यः १८ सजाताय कलिम् १९ गामस्याऽनीय घ्नन्ति २० पूर्वाग्निवाहो दक्षिणा २१ पयस्यास्विष्टकृदिडं करोति माहेन्द्रा दि च २२ अवरुह्य गच्छति स्तोत्राय प्रहितः २३ अवभृथमेकेन तार्प्यादीनि चेत् २४ उदैत्येकेन २५ दीक्षितवसनं च प्रास्यति २६ अनूवन्ध्यवपाहोमान्ते दद्यादेनानि २७ उदवसानीयायां वा २८ त्रैधातव्युदवसानीया ऐन्द्रा वैष्णवो द्वादशकपालो व्रीहियवानाम् २९ तृतीयं यवानां मध्ये ३० अधिश्रयणं च ३१ तिस्रस्तिस्रो दक्षिणा ददाति शतमानानि ब्रह्मणे धेनूर्होत्रे वासांस्यध्वर्यवे गामग्नीधे ३२ भैषज्याऽभिचारयोरप्येषा ३३ ७

दशोत्तराणि संसृपाहवींषि निर्वपति १देवयजनान्तरमेकैकेनोत्सर्पति २ शालायामन्त्यम् ३ सावित्रसारस्वतत्वाष्ट्रपौष्णेन्द्र बार्हस्पत्यवारुणाऽग्नेयसौम्यवैष्णवानि यथोक्तम् ४ प्रतीष्टि पुण्डरीकाणि प्रयच्छति ५ हिरण्मयानि वा ६ उत्तमासु तिसृषु पञ्च ७ तेषां स्रजं प्रतिमुञ्चते ८ तद्दीक्षो भवति ९ एकतन्त्रौ क्रयैकत्वात् १० नाना वाऽवभृथदीक्षाश्रुतिभ्याम् ११ एकं त्वाऽनुपूर्व्ययोगात् १२ अवभृथदीक्षाभ्यासो वचनात् १३ सप्तम्यां ब्रह्मागारात्सोममाहृत्याऽसन्द्यभिमर्शनादि करोत्युपसद्देवताहवींषि निर्वपत्युपसदन्त इच्छन्यथोक्तम् १४ पितामहदशगणं सोमपानां संख्याय सर्पणम् १५ सवित्रेति वाऽनुवाकमुक्त्वा १६ दश दशकैकं चमसमनु भक्षयन्ति १७ यजमानस्य राजन्याः १८ ब्राह्मणा वा श्रुतेः १९ तुल्याः संख्यायोगात् २० ब्रह्मणे ददात्थंशुवद्दक्षिणा २१ हिरण्मयीं स्रजमुद्गात्रे रुक्मं होत्रे हिरण्मयौ प्राकाशावध्वर्युभ्यामश्वं प्रस्तोत्रे वशां मैत्रावरुणायर्षभं ब्राह्मणाच्छंसिने वाससी नेष्टाक्पोतृभ्यामन्यतरतोयुक्तं यवचितमच्छावाकाय गामग्नीधे २२ अभिषेचनीयाऽन्ते केशवपनार्थे निवर्त्तनं संवत्सरम् २३ भूम्यनधिष्ठानं च २४ अनुपानत्कस्य यावज्जीवम् २५ ८

उत्तरे शुक्ले पञ्चविलः १ आग्नेय ऐन्द्रः सौम्यो वा वैश्वदेवश्चरुः पयस्या मैत्रावरुणी बार्हस्पत्यश्चरुः २ प्रतिदिशमासादनमाग्नेयं पुरस्तात्प्रदक्षिणमितराणि मध्येऽन्त्यम् ३ पूर्वैश्चरित्वा चरित्वा मध्यमे संस्रवासेचनम् ४ आग्नेयो हिरण्यदक्षिणोऽग्नीधे ददात्यैन्द्र स्य ऋषभः सौम्यस्य बभ्रुर्ब्रह्मणे वैश्वदेवस्य पृषन्होत्रे पयस्याया वशाऽभावेऽप्रवीताऽध्वर्युभ्यां बार्हस्पत्यस्य शितिपृष्ठो ब्रह्मणे ५ अन्नाद्यकामस्याऽप्येषा ६ द्वादशोत्तराणि प्रयुग्घवींषि ७ मासान्तराणि ८ आहवनीयाद्वा पुरस्ताच्छम्याप्रासे शम्याप्रास आग्नेयसौमसावित्रबार्हस्पत्यत्वाष्ट्रवैश्वानरा यथोक्तम् ९ एवमावृत्तस्य चरवः सारस्वतपौष्ण मैत्रक्षैत्रपत्यवारुणाऽऽदित्याः १० षट् षड् वैकतन्त्रे ११ पूर्वाऽग्निवाहौ द्वौ द्वौ षण्णां षण्णां दक्षिणा १२ अष्टापदीवत्पशुवन्धौ गर्भिणीभ्यां स्वगुणदक्षिणौ १३ श्येन्यादित्येभ्योऽदित्यै वा १४ वैश्वदेवी पृषती मारुती वा १५ तदन्ते केशवपनीयोऽतिरात्रः पौर्णमासीसुत्यः १६ उत्तरे च मासान्तराः १७ व्युष्टिद्विरात्रः १८ अग्निष्टोमाऽतिरात्रौ १९ क्षत्रघृतिः २० तमुभयत एके त्रिष्टोमज्योतिष्टोमौ २१ अभिषेचनीयाद्वा संवत्सरात्केशवपनीयोऽतिरात्रः सोमापवर्गः २२ उत्तरे शुक्ले सौत्रामणी २३ व्रीहीन्विरूढाविरूढान्क्षौम उपनह्य क्रीणाति क्लीवात्सीसेन २४ पक्त्वौदनं विरूढांश्चूर्णीकृत्याऽश्विभ्यां पच्यस्वेति संसृजति २५ सिंहवृकव्याघ्रलोमानि चाऽवपति २६ पशुषु वा २७ पुरोडाशधर्मा द्र व्यसामान्यात् २८ यावदुक्तं सौमिका गुणत्वात् २९ ९

त्रिपशुः पशुबन्धः श्वश्चतुर्थ्याम् १ पक्वायां वा २ आश्विनोऽजः श्येतः ३ मल्हाऽविः सारस्वती ४ ऋषभमिन्द्रा य सुत्राम्णे तद्गुणाऽभावेऽजाः ५ प्रथमो लोहितः ६ त्रियूपो वैकादशिनिलिङ्गात् ७ अग्नी वरुणप्रघासवत् ८ अवेदिर्दक्षिणः ९ वपामार्जनान्ते कुशैः परिस्रुतं पुनाति वायुः पूत इति १० कुवलकर्कन्धुबदरचूर्णानि चाऽवपति ११ ग्रहं गृह्णाति कुविदङ्गेति त्रीन्वा प्रतिदेवतमेतयैव १२ समस्यानु वाचनं यजेति च १३ प्रथमस्याऽनुहोममितरौ १४ परिस्रुद्धोमो दक्षिणेऽग्नौ १५ भक्षमाहृत्य परिस्रुच्छेषमासिच्य रुक्मवच्छिद्रं कुम्भं शिक्ये कृत्वोपरि दक्षिणस्य धारयन्त्स्रवन्तमुपतिष्ठते तृचैः सोमवतां बर्हिषदामग्निष्वात्तानामिति १६ हवींषि निर्वपति सावित्रवारुणैन्द्रा णि यथोक्तं पशुपुरोडाशार्थे १७ नपुंसको दक्षिणा रथवाही वा वडवा १८ सोमातिपूतस्याऽप्येषा १९ अनुयाजान्ते पशुपुरोडाशार्थैश्चरत्याश्विनेन प्रागवदानेभ्यः २० हविर्भिर्वा २१ आश्विनाऽभावस्तु २२ राजसूययाजिनः कर्माऽपवर्गे या सौत्रामणी २३ त्रैधातव्यानुपूर्व्ययोगात् २४ १०
इति कात्यायनसूत्रे पञ्चदशोऽध्यायः

षोडशोऽध्यायः
चयनम्
अग्निः सोमाङ्गं तद्गुणव्यतिषङ्गात् १ इच्छतः समहाव्रते नियमः २ न प्रथमाहारे ३ उत्तरवेद्यग्निनिधानात् ४ चिकीर्षमाण उत्तरस्यां फाल्गुन्यां पौर्णमासेनेष्ट्वा पञ्च पशूनालभतेऽदक्षिणान् ५ ब्रह्मणे वा दद्यात् ६ अमावास्यायामेके ७ अग्निभ्यः कामाय पुरुषाऽऽश्वगोऽव्यजान् ८ वर्षिष्ठरशनः पुरुषोऽनुपूर्व्या इतरेषाम् ९ सर्वेषां वा तुल्याः १० समिध्यमानसमिद्धवत्यन्तरे समास्त्वाग्न इति नव दधाति ११ आप्रियो द्वादशोर्ध्वा अस्येति १२ एकादशान्ते शासप्रैषादि करोति १३ परिवृते पुरुषसंज्ञपनम् १४ अजस्य शुन्धति प्रचरणयोगात् १५ सर्वेषां वाऽविशेषात् १६ वैश्यः पुरुषो राजन्यो वा १७ कण्ठेषु तृणमन्तर्धाय शिरांस्यादत्ते १८ चतुर्णामप्सु कायप्रासनम् १९ ततो मृदिष्टकार्थापश्च २० अजेन चरति २१ संस्थिते तस्य शेषप्रासनम् २२ सर्वैरेके २३ एकस्याऽपि किं ततः सम्भरेदिति श्रुतेः २४ वैश्वानरः पशुपुरोडाश उपांशु २५ पशुदेवता च २६ आग्नेय्यो याज्याऽनुवाक्याः कामवत्यः २७ मैथुनं वर्जयेदा पयस्यायाः २८ मांसोपर्यासने चेच्छन् २९ त्वङ्मस्तिष्कोद्धृतानि घृताक्तानि शिरांसि निदधाति ३० सकलानि वा ३१ अन्यानि वा ३२ हिरण्यमयानि वा मृन्मयानि वा अनालभ्यैतान् ३५ श्यामतूपरो वा प्राजापत्यः ३६ षड् दध्यात् ३७ हिरण्यगर्भ इत्यृचा स्रुवाऽऽघारः ३८ पूर्वो वा देवतासामान्यात् ३९ उत्तरे तु सामान्ययोपदेशाभ्याम् ४० वायवे वा नियुत्वते श्वेतलप्सुदी द्वे दध्यात् ४१ प्राजापत्यः पशुपुरोडाशो द्वादशकपाल उभयोः कद्वत्यो याज्याऽनुवाक्याः प्राजापत्यस्य ४३ शुक्लवत्यो वायव्यस्य ४४ वपाया वा ४५ तुल्यमन्यत्सर्वेषु ४६ १

उखासम्भरणमष्टम्याम् १ आहवनीयस्य पुरस्तान्मत्या चतुरस्रे श्वभ्रे मृत्पिण्डमवदधाति भूमिसमम् २ पिण्डमपरेण व्यध्वे वल्मीकवपां छिद्रां निदधाति ३ आहवनीयं दक्षिणेन त्रिवृन्मुञ्जपञ्चाङ्गीबद्धास्तिष्ठन्ति प्राञ्चोऽश्वगर्दभाजाः पूर्वापरा रासभो मध्येऽश्वपूर्वाः ४ उत्तरत आहवनीयस्याऽरत्निमात्र उभयतस्तीक्ष्णा वैणवीसुषिराऽभ्रिः कल्माष्यभावेऽकल्माषी प्रादेशमात्र्यरत्निमात्री वा ५ हिरण्मयीमेके ६ अष्टगृहीतं जुहोति सन्ततमुद्गृह्णन्युञ्जान इति ७ देवस्य त्वेत्यभ्रिमादाय हस्त आधायेत्येनामभिमन्त्रयते ८ अश्वप्रभृतींश्च प्रत्यृचं प्रतूर्तं युञ्जाथां योगे योग इति ९ अनुस्पृशन्नुत्क्रमयत्येनान्प्राचः प्रतिमन्त्रं प्रतूर्वन्नुर्वन्तरिक्षं पृथिव्याः सधस्थादिति १० अग्निषु ज्वलत्सु पिण्डं गच्छन्त्यग्निं पुरीष्यमिति ११ दक्षिणतश्च पशवो युगपत् १२ अनद्धापुरुषमीक्षते देवपितृमनुष्याऽनर्थकमग्निं पुरीष्यमिति १३ वल्मीकवपामादाय छिद्रे ण पिण्डमीक्षतेऽन्वग्निरिति १४ दृष्ट्वा निदधात्येनाम् १५ आगत्येत्यभिमन्त्रयतेऽश्वम् १६ आक्रम्येत्यनेन पिण्डमधिष्ठापयति १७ द्यौस्त इति पृष्ठस्योपरि पाणिं धारयन्ननुपस्पृशन् १८ उत्क्रामेत्युत्क्रमयति १९ उदक्रमीदित्यभिमन्त्रयते २० आहवनीयवत् स्थापयति पिण्डस्य २१ उपविश्य मृदमभिजुहोत्या त्वा जिघर्मीति व्यतिषक्ताभ्यामृग्भ्यामाहुती स्रुवेणाश्वपदे २२ अभ्र्या पिण्डं त्रिः परिलिखति परि वाजपतिरिति बहिर्बहिरुत्तरयोत्तरया २३ अभ्र्या पिण्डं खनति देवस्य त्वेति २४ कृष्णाजिनमास्तीर्योत्तरतः २५ तस्मिन्पुष्करपर्णमपां पृष्ठमिति २६ विमार्ष्ट्येनद्दिव इति २७ आलभत उभे शर्म च स्थ इति २८ पिण्डं पुरीष्योऽसीति २९ २

पाणिभ्यां परिगृह्णात्येनं दक्षिणोत्तराभ्यां दक्षिणः साभ्रिस्त्वामग्न इति षड्भिः सर्व सकृद् धृत्वा पुष्करपर्णे निदधाति १ अपः श्वभ्रेऽवनयत्यपो देवीरिति २ सं त इति वातमपक्षिपति ३ अनामिकया संवपति पुरस्तात्पश्चाद्दक्षिणत उत्तरतश्च ४ आस्तीर्णयोरन्तानुद्गृह्णाति सुजात इति ५ त्रिवृत्ता मुञ्जयोक्त्रेणोपनह्यति वासो अग्न इति ६ उत्तिष्ठति पिण्डमादायोदु तिष्ठेति ७ ऊर्ध्वबाहुः प्राञ्चं प्रगृह्णात्यूर्ध्व ऊ षु ण इति ८ अवहृत्योपरिनाभि धारयन्नश्वप्रभृतीनभिमन्त्रयते स जातो स्थिरो भव शिवो भवेति ९ धारयत्येषामुपरि पिण्डमनुपस्पृशन्प्रैतु वाजी वृषाऽग्निमित्यश्वखरयोः १० अग्न आयाहीत्याहृत्य खराच्छागस्यर्तं सत्यमित्या निधानात् ११ आयन्त्यावर्त्य पशूनजः पुरस्ताद्रा सभो मध्ये १२ अनद्धापुरुषमीक्षते पूर्ववदग्निं पुरीष्यमिति १३ उत्तरत आहवनीयस्योद्धतावोक्षिते सिकतोपकीर्णे परिवृते प्राग्द्वारे पिण्डं निदधात्योषधय इति १४ निपाजसेति प्रमुच्यैनमजलोमान्यादाय प्रागुदीचः पशूनुत्सृजति १५ आपो हि ष्ठेति पर्णकषायपक्वमुदकमासिञ्चति पिण्डे १६ फेनं च तूष्णीं ततः कृत्वा १७ अजलोमभिः संसृजति मित्रं संसृज्येति १८ शर्करायोरसाश्मचूर्णैश्च रुद्राः संसृज्येति १९ सं सृष्टामिति संयौति २० अषाढां करोति महिषी प्रथमसंवित्ता तदाख्या २१ यजमानपादमात्रीं त्र्यालिखिताम् २२ यजमान उखां करोति मृदमादाय मखस्य शिर इति २३ प्रादेशमात्रीं तिर्यगूद्र् ह्वां च २४ पञ्चप्रादेशामिषुमात्रीं वा तिर्यक् पंचपशौ २५ वसवस्त्वेति प्रथयति २६ अन्तानुन्नीय सर्वतः प्रथमं धातुमादधाति रुद्रा स्त्वेति २७ संलिप्य श्लक्ष्णां कृत्वोत्तरमादित्यास्त्वेति २८ विश्वे त्वेति समीकरोति २९ वितृतीय उत्तरे वर्तिः सर्वतः करोत्यदित्यै रास्नेति ३० ऊर्ध्वास्तूष्णीं प्रतिदिशं चतस्रोऽपरा वर्ति प्राप्ताः ३१ ३

स्तनानिवाऽग्रेषून्नयति १ द्विस्तनामष्टस्तनामेके २ बिलं गृह्णात्यदितिष्ट इति ३ कृत्वायेति निदधाति ४ तिस्र एके ५ इष्टकास्तु तिस्रो विश्वज्योतिषः पृथग्लक्षणास्त्र्यालिखिताः ६ मृदमुपशयां निदधाति ७ सप्तभिरश्वशकृद्भिरुखां धूपयति दक्षिणाग्न्यादीप्तैरेकैकेन वसवस्त्वेति प्रतिमन्त्रम् ८ अभ्र्या श्वभ्रं चतुरश्रं खनत्यदितिष्ट्वेति ९ श्रपणमास्तीर्य यथाकृतमवदधाति १० देवानां त्वेत्युखां त्युब्जाम् ११ श्रपणेनाऽवच्छाद्य दक्षिणाग्न्यग्निना दीपयति धिषणास्त्वेति १२ निर्मन्थ्येन वा धूपनश्रपणे १३ वरूत्रीष्ट्वेतीक्षमाणो जपति १४ आचरति मित्रस्येति १५ यावदाचरेत् १६ दिवैव प्रदहनोद्धरणे १७ उद्वपति श्रपणम् १८ देवस्त्वेत्युखाम् १९ उत्तानां करोत्यव्यथमानेति २० उद्यच्छत्युत्थायेति २१ परिगृह्य पात्रे करोति मित्रैतां त इति २२ अजापयसाऽवसिञ्चति वसवस्त्वेति प्रतिमन्त्रम् २३ इष्टकाक्रियाऽतस्त्र्यालिखितानाम् २४ अपरिमिताऽऽलिखिता वोत्तरयोः २५ पूर्ववदग्निः पाके २६ दीक्षाऽऽमावास्यायामामावास्येनेष्ट्वा २७ आग्नावैष्णववैश्वानरौ २८ घृते चरुरादित्येभ्यः २९ प्राकृतान्यौद्ग्रभणानि हुत्वा सप्ताग्निकान्याकूतिमितिप्रतिमन्त्रम् ३० दण्डोच्छ्रयणान्तं कृत्वाऽध्वर्युयजमानयोरन्यतर उखामाहवनीयेऽधिश्रयति मुञ्जकुलायशणकुलायावस्तीर्णामन्तरे शणां मा सु भित्था इति तिष्ठन्नुदङ् प्राङ् ३१ रुक्मप्रतिमोचनविष्णुक्रमवात्सप्रेषु च ३२ अग्नावारूढे त्रयोदशास्यां प्रादेशमात्रीः समिध आदधाति ३३ अनारोहत्यङ्गारानोप्यैके ३४ घृतोन्नां कार्मुकीं द्र् वन्न इति ३५ वैकङ्कतीं परस्या इति ३६ औदुम्बरीं परमस्या इति ३७ अपरशुवृक्णां यदग्न इति ३८ अधःशयां यदत्तीति ३९ पालाशीः प्रत्यृचमहरहरिति ४० उपोत्तमां क्षत्रियस्येच्छन् ४१ उत्तमां पुरोहितस्य ४२ अन्यस्योभे ४३ स्वाहाकारः सर्वासूखायाम् ४४ औद्ग्रभणादि दण्डान्तमत्रैके ४५ ४

यजमानः कण्ठे रुक्मं प्रतिमुंचते परिमंडलमेकविंशतिपिण्डं कृष्णाजिननिष्यूतं लोमसु शुक्लकृष्णेषु शणसूत्रे त्रिवृत्योतमुपरिनाभि बहिष्पिण्डं दृशानो रुक्म्त इति १ इण्ड्वशिक्यासन्दीषु मुंजरज्जवस्त्रिवृतो मृद्दिग्धाः २ परिमण्डलाभ्यामिण्ड्वाभ्यामुखां परिगृह्णाति नक्तोषासेति ३ हरति द्यावाक्षामेति ४ आहवनीयस्य पुरस्तादुद्गात्रासन्दीवदासन्द्यां चतुरश्राङ्ग्यां शिक्यवत्या निदधाति देवा अग्निमिति ५ शिक्यपाशं प्रतिमुंचते षडुद्यामं विश्वा रूपाणीति ६ सशिक्यं प्रांचं प्र गृह्णाति सुपर्णोऽसीति पिण्डवत् ७ धारणं च ८ एतया विकृत्याऽभिमन्त्र्यैकेऽन्यचितिं चिन्वन्ति द्रो णचिद्र थचक्रचित्कङ्कचित्प्रउगचिदुभयतः प्रउगः समुह्यपुरीष इति ९ समुह्यपुरीषे प्रतिदिशं पुरीषहिरण्यम् १० विष्णुक्रमान्क्रमते विष्णोरिति प्रतिमन्त्रम् ११ अग्न्युद्ग्रभणं च तस्मिंस्तस्मिन् १२ अक्रमश्चतुर्थे १३ दिशो वीक्षते दिशोऽनुविक्रमस्वेति १४ पिण्डवत्प्रागुदंचं प्रगृह्णात्यक्रन्ददग्निरिति १५ अवहरत्यग्नेऽभ्यावर्त्तिन्निति १६ उपरिनाभि धारयन्ना त्वाहार्षभित्यभिमन्त्रयते १७ पाशा उन्मुच्योदुत्तममिति १८ पिण्डवत्प्राग्दक्षिणा प्रगृह्णात्यग्रे बृहन्निति १९ अवहरति हंसः शुचिषदिति २० आसन्द्यां करोति बृहदिति २१ उपतिष्ठते सीद त्वमिति २२ वात्सप्रेण च दिवस्परीत्येकादशभिः २३ अनुवाकेनैके २४ अत्र दीक्षितोऽयमिति २५ आवृत्तिरतः संवत्सरम् २६ ५

उखाया भस्मोद्वपनमस्तमिते पात्रे १ वाचं विसृज्य समिदाधानं रात्रीं रात्रीमप्रयावमिती २ एवमुदिते भस्मोद्वपनादि ३ अहरहरित्याधानम् ४ विष्णुक्रमवात्सप्रे चाहर्व्यत्यासमुदिते समिधमाधाय ५ रुक्मप्रतिमोचनादि प्राग्वात्सप्राद्विष्णुक्रमाः ६ सोमाऽविरोधेन वा तत्प्राधान्यात् ७ न्यज्य समिधं व्रते प्रत्ते प्रत्तेऽन्नपत इत्याधानम् ८ संवत्सरभृतिनोऽसंवत्सरभृतेऽपि ९ संवत्सरं सोष्यन्तः १० संवत्सराऽऽहिताग्नेः ११ जातस्य च १२ षण्मास्यमन्त्यम् १३ उचयनं वा परस्मै १४ प्रागनः कृत्वोख्यस्योत्तरतः समिदाधानं समिधाऽग्निमिति १५ सासन्दीकमुद्यम्योदु त्वेति दक्षिणतोऽनसि करोति १६ स्थाल्यां गहिपत्यं पश्चात् १७ अनड्वाहौ युक्त्वा प्रेदग्न इति प्राङ्यात्वा यथार्थम् १८ आरोहेत्पार्श्वतो वा गच्छेत् १९ अक्षे खर्जत्यक्रन्ददग्निरिति जपति २० वासेऽवहरत्युद्धतावोक्षित उत्तरतः समिधादानं प्रप्रेति २१ वनीवाहनमेतद्दीक्षासु यदेच्छेत् २२ अप्सूख्यभस्मावपनं क्रयणीयादौ २३ अन्यत्र चेच्छन् २४ ऊर्ध्वं वनीवाहनात्क्रमयोगात् २५ पलाशपुटेनापो देवीरित्येकया २६ ततो द्वाभ्याम् २७ आद्याभ्यां वा पूर्वम् २८ अनामिकया प्रास्तादादत्ते प्रसद्येति २९ प्रास्योखायामुपतिष्ठते बोधा म इति ३० प्रायश्चितिं समिधोपहत्य ३१ ६

आज्यं विश्वकर्मण इति जुहोति १ उत्थायादधाति समिधं पुनस्त्वेति २ गार्हपत्येऽनुगते निर्मथ्य ३ सुत्यास्वाहवनीये साङ्काशिनेन हृत्वा ४ आग्नीध्रीयमुत्तरेण सदः ५ प्रवृञ्ज्यादावृतोख्ये ६ अध्वरप्रायश्चितिं च सर्वेषु यथाकालं पूर्वां पूर्वाम् ७ उखाभेदने नवस्थाल्यां महामुख्यामुखाकपालमवधायावपति ८ उखोपशये पिष्ट्वा मृदा सहोखां करोत्यावृता ९ पक्वायामावपति कपालं च १० उखोपशये पिष्ट्वा संसृज्य निदधाति ११ अभ्यात्मं चयनमुपविश्य १२ सव्यं बाहुमन्तरं कृत्वोत्तरलक्षणाभिरिष्टकाभिः १३ नित्ये सादनसूददोहसा उपधानादुत्तरे तया देवतया ता अस्येति १४ अविशेषोपदेशात् १५ अनाम्नातप्रतिषेधाच्च १६ एकचोदनास्वेकदेशासु तन्त्रेण १७ आत्मनि यजुष्मतीः १८ लोकम्पृणामु दशसु दशसु मन्त्रो लोकं पृणेति १९ असादनं च २० प्रतिचिति द्वे द्वे उपधाय २१ अयुग्मगणमध्यमाऽनूके २२ एका च २३ अभितो युग्माः २४ उदञ्चो वर्गाः पूर्वापरे २५ प्राञ्चो दक्षिणोत्तरे २६ भिन्नकृष्णयोरचयनम् २७ दीक्षाणामुत्तमेऽहनि वेद्यग्निमानम् २८ उख्यस्थानेऽर्धव्यामेन गार्हपत्यस्य परिलिखति २९ मण्डलाद्वा प्रक्रमणमन्तः पात्यस्य ३० पश्चाद्यूपावट्यात्पादमात्रे चित्यस्य ३१ यजमानेनोर्ध्वबाहुप्रपदोच्छ्रितेन समस्थितेन वा ३२ ७

द्विपुरुषां रज्जुं मित्वा उभयतः पाशां मध्ये लक्षणम् १ अभितोऽर्धपुरुषयोश्च २ मध्यमात् पुरुषपंचमे ३ अर्धे च ४ अनुपृष्ठ्यामायम्य पाशयोः शङ्कू मध्येऽर्धपुरुषयोश्च ६ पाशा उन्मुछार्धपुरुषीययोः प्रतिमुच्य दक्षिणाऽऽयम्य मध्यमे नितोदं करोति ७ उन्मुच्य् पाशावेकं मध्यमे प्रतिमुच्य दक्षिणाऽधिनितोदमायम्य मध्यमे शङ्कुः ८ तस्मिन् पाशं प्रतिमुच्य दक्षिणाऽऽयम्य मध्यमे शङ्कुः ९ पश्चादर्धपुरुषे च १० उन्मुच्य पूर्वार्द्ध्यात्पश्चार्द्धे प्रतिमुच्य दक्षिणाऽऽयम्य मध्यमे शङ्कुः ११ अभितोऽर्धपुरुषयोश्च १२ एवमुत्तरोऽन्तः १३ दक्षिणे पार्श्वे पूर्ववदायम्य पंचमभागीये शङ्कुः १५ तस्मिनिपाशं प्रतिमुच्य पूर्वे चार्धपुरुषीये पंचमभागीयार्द्धपुरुषीययोः संनिपात्य तस्मिंछङ्कुः १७ एवं पश्चात् १८ एवमुत्तरः पक्षः १९ तथा वितस्त्वा २० इच्छन्पक्षपुच्छाऽप्ययेषु चतुरङ्गुलं चतुरङ्गुलं सङ्कर्षति विकर्षत्यन्ते २१ पंचारत्निः पुरुषो दशपदो द्वादशाङ्गुलं पदं प्रक्रमस्त्रिपदः समविभक्तस्य २२ परितत्य रज्ज्वा सहितं बहीरज्ज्वा एकषष्ठे शते परिश्रितो मिनोति २४ चतुर्णवतीनि वा त्रीणि २५ ऊर्ध्वाः शर्कराः खाते २६ उत्तरे पुरुषोच्चयेनैकशतविधात् २७ यथाऽग्नि वेदीष्टकाप्रमाणम् २८ अन्तः पात्यगार्हपत्ययोरिच्छन् २९ उत्तरपक्षस्यापरस्यां स्रक्त्यां परिश्रितो मिनोति जङ्घामात्रीं नाभिमात्रीं मुखमात्रीमिति मुखमात्रीमिति ३० ८
इति कात्यायनसूत्रे षोडशोऽध्यायः १६

सप्तदशोऽध्यायः
चयनम्
श्वोऽभ्यवहरणादि प्रायश्चित्त्यन्तं कृत्वा विष्णुक्रमवात्सप्रसमासः १ वात्सप्रं कृत्वोपस्थेयं चेत् २ पलाशशाखया गार्हपत्यं व्युदूहत्यपेत वीतेति पच्छः प्रतिदिशं पुरस्तात्प्रथमम् ३ उदीचीं शाखामुदस्योषां निवपति संज्ञानमिति ४ मण्डलं छादयति ५ सिकताश्चाऽग्नेर्भस्मेत्यूषवत् ६ परिश्रिद्भिः परिश्रयति पूर्ववदेकविंशत्या चित स्थेति ७ मध्येऽर्धबृहतीश्चतस्रो दक्षिणोत्तराः प्राचीरुपदधाति दक्षिणत उदङ्ङयं सोऽअग्निरिति प्रत्यृचम् ८ सकृन्नित्ये ९ पश्चात्सहितो पादमात्र्यौ । तिरश्च्यौ पुरस्ताच्च १० अपरेण परिक्रम्य चयनमिडामग्न इति पश्चिमे प्रतिमन्त्रमुत्तरतः ११ चिदसीति पूर्वे दक्षिणतः प्रतिमन्त्रम् १२ नित्ये प्रतीष्टकं तिरश्चीषु १३ स्रक्तिषु पादमात्रीः १४ पूर्वदक्षिणस्यामर्धपद्ये १५ शेषे वक्राः १६ तिसृषु लोकम्पृणासु मन्त्रो दशसु च १७ द्वयोर्वा दशस्वेकस्यां च १८ चात्वालदेशात्पुरीषं निवपतीन्द्रं विश्वा इति १९ समम्बिलां कृत्वोख्यं निवपति समितमिति २० रिक्तां नावेक्षेतोखाम् २१ सिकताभिः समं बिलां कृत्वा मातेव पुत्रमिति शिक्याद्विमुच्याभ्रिवन्निधायाऽऽसिंचति पयो मध्ये तूष्णीम् २२ त्रिचितमेके २३ नैरृतीः कृष्णास्तुषपक्वास्तिस्रोऽलक्षणाः पादमात्रीर्हविष्यस्कन्नहोमवद्देशे दक्षिणोत्तराः कृत्वा दक्षिणामुखोऽनुपस्पृशन्नसुन्वन्तमिति प्रत्यृचं पराचीः २४ १

अभ्यात्ममेके १ नित्याभावः २ शिक्यरुक्मपाशेण्ड्वासन्दीः परेणास्यति यं त इति ३ उदपात्रं निषिच्याऽन्तरात्मेष्टकमुत्तिष्ठन्ति नमो भूत्या इति ४ अनपेक्षमेत्य शालाद्वार्योपस्थानं निवेशन इति ५ प्रायणीयहविष्कृदन्ते महावेदेस्फ्याद्या संमर्शनात्करोति ६ प्रायणीयान्ते सीरं युनक्त्यौदुम्बरम् ७ मौंज त्रिवृद्र ज्जव्यम् ८ षड् द्वादश चतुर्विंशतिं वा युनक्ति पूर्वेणोत्तरांसम् ९ दक्षिणामग्निश्रोणिमपरेण तिष्ठन्युयुज्यमानमभिमन्त्रयते सीरा युंजन्तीति १० आत्मनि कृषत्यनुपरिश्रिच्छुनं सुफाला इति प्रत्यृचम् ११ दक्षिणतः प्राचीम् १२ प्रदक्षिणमितराः १३ तूष्णीं तिस्रस्तिस्रः प्रदक्षिणम् १४ तिर्यगनूके १५ अक्ष्णया श्रोण्यंसयोः १६ अनूके १७ अक्ष्णया श्रोण्यंसयोः १८ दीर्घप्रयुक्तेषु वा पुरुषाः कृषन्ति १९ अनडुहो विमुच्य विमुच्यध्वमिति २० पशुवदुत्सृज्य दक्षिणाकालेऽध्वर्यवे ददाति २१ सीरमुत्करे कृत्वा २२ २

कुशस्तम्बमुपदधाति मध्ये तूष्णीम् १ पञ्चगृहीतेनोद्गृह्णन्नभिजुहोति सजूरब्द इति २ चतसृषु चतसृषु त्रींस्त्रीनुदचमसान्निनयति यथाकृष्टमौदुम्बरेण चतुःस्रक्तिना ३ त्रीन्कृष्टाकृष्टयोः ४ कृष्टमात्रे वा ५ तस्मिन्त्सर्वौषधमावपत्येकवर्जमथोजनं तस्योच्छ्वासात् ६ या ओषधीरिति तृचैर्वपत्युदपात्रवत् ७ सोमनिवपनाद्यातिथ्यहविष्कृतः कृत्वाऽऽहवनीयपरिश्रितोऽभिमन्त्रयते चित स्थेति ८ सप्त सप्त वा ९ लोगेष्टकाः स्फ्येनाऽऽहृत्य बहिर्वेदेरनूकान्तेषू पदधाति तिष्ठन्मा मा हिंसीदिति प्रत्यृचं प्रतिदिशं पुरस्तात्प्रथमम् १० उत्तरापरस्याः पश्चात् ११ उत्तरस्याः सिकताः प्रमार्ष्टि जहामि सेदिमिति १२ उत्तरवेदिं सिकता न्युप्य च्छादयत्यात्मानम् १४ आप्यायस्वेति सिकतालम्भनमृग्भ्याम् १५ आतिथ्याशेषाद्योपसदः कृत्वा रोहिते चर्मण्यानडुहेऽन्तः पात्यस्यपुरस्तादिष्टकाः करोति प्रथमचितेः १६ इतरासां च चितीनां स्वयामातृण्णाः १७ मत्या च १८ आज्ये न्यज्य कुशाग्राणि तूष्णीं प्रोक्षति श्वेतेऽश्वे पुरस्तात्तिष्ठति श्वेताऽभावेऽश्वेतेऽश्वाभावेऽनडुहि १९ अग्निभ्यः प्रह्रियमाणेभ्योऽनुवाचयति २० त्रिरुक्तायामश्वपूर्वां चिति हृत्वा पुच्छाद्दक्षिणां निदधाति २१ तीर्थेनाऽश्वमारोहयत्युत्तरपक्षमपरेण २२ पुरस्तात्पश्चाद्वैके २३ अनुयजुः कृष्टं परिणयत्युत्तरतः प्रथमम् २४ प्रत्यंचमागतं चितिमवघ्राप्य परिणीयोत्सृजति पशुवत् २५ उत्तरवेदिप्रोक्षणाद्यासम्भारनिवपनात्कृत्वोत्तरवेदिमपरेण तिष्ठन्यजमानो मयि गृह्णामीति जपति २६ सत्यसाम गायति २७ ३

पुष्करपर्णमुपदधाति स्तम्बे पूर्ववत् १ तस्मिन्रुक्ममधःपिण्डं ब्रह्म जज्ञानमिति २ उत्तानं प्रांचं हिरण्यपुरुषं तस्मिन्हिरण्यगर्भ इति ३ पुरुषे चित्रे साम गायति ४ पूर्वेणाऽपरीत्योऽतः ५ उपतिष्ठते यजमानो नमोऽस्त्विति ६ उपविश्य पंचगृहीतं जुहोति पुरुषे कृणुष्व पाज इति प्रत्यृचं प्रतिदिशं परिसर्पम् ७ प्रत्येत्य दक्षिणतः ८ पश्चात्प्रथमान्त्ये ९ पुरुषमवच्छाद्योरसाऽस्पृष्टं बाह्वोः प्रापणान्ते लिखति १० तत्र स्रुगुपधानं प्राच्योः ११ कार्ष्मर्यमयीं दक्षिणतः पाणिमात्रपुष्करां बाहुमात्रीं पादमात्रीं वा सामर्थ्याद् घृतपूर्णामग्नेष्ष्ट्वेति १२ एवमौदुम्बरीमुत्तरतो दधिपूर्णामिन्द्र स्य त्वेति १३ तिरश्च्यावेके १४ स्वयमातृण्णां पुरुषे शर्करां छिद्रां ध्रुवाऽसीति १५ भूरित्येतस्यां साम गायति १६ अन्यत्राऽपि व्याहृतिषु १७ मूलाग्रवतीं दूर्वा तस्यां पुरस्ताद् भूमिप्राप्तां काण्डात्काण्डादिति १८ पूर्वां पूर्वामुत्तराः १९ यास्त इति द्वियजुषं द्वितीये २० उलूखलस्य रेतःसिग्वेलायामरत्निमात्रश्रुतेः २१ विराट् स्वराडिति रेतःसिचौ प्रतिमन्त्रम् २२ प्रजापतिरिति विश्वज्योतिषम् २३ ऋतव्ये मधुश्च माधवश्चेति २४ अषाढाऽसीत्यषाढाम् २५ स्वयमातृण्णारेतःसिग्विश्वज्योतिरृतव्याऽषाढासु लक्षणानि कुरुते रज्वां वेलार्थानि २६ कूर्म दधिमधुघृतैरनक्ति मधु वाता इति २७ अरत्निमात्रेऽषाढां दक्षिणेनाऽवकामुपरिष्टाच्च पुरुषमभिमुखम् २८ ४

अपां गम्भन्निति तिसृभिः १ घट्टयति मध्यमया २ उलूखलमुसले स्वयमातृण्णामुत्तरेणारत्निमात्रे औदुम्बरे प्रादेशमात्रे चतुरश्रमुलूखलं मध्यसङ्गृहीतमूर्ध्वं वृत्तं मुसलं दक्षिणमुलूखलाद्विष्णोः कर्माणीति ३ उलूखले उखां कृत्वोपशया पिष्ट्वा न्युप्य पुरस्ताद् ध्रुवासीत्युखाम् ४ अग्ने युक्ष्वाहीति प्रत्यृचं स्रुवाहुतीर्जुहोत्युखायाम् ५ उपस्यानं वाऽसम्वत्सरभूतिनः ६ प्रतिशिरः सप्त सप्त हिरण्यशकलान्मुखे करोति सम्यक्स्रवन्तीति ७ उत्तरां द्वौ द्वौ ८ नासिकयोरृचे त्वेति ९ अक्ष्योर्भासे त्वेति १० श्रोत्रयोरभूदिदमिति ११ सर्वानप्येकस्मिन्नेके १२ उखायां प्रत्यंचि १३ सहस्रदा इति पुरुषशिर उद्गृह्य मध्ये १४ अश्वाव्योरुत्तरतः पूर्वापरे १५ गोअजयोश्च दक्षिणतः १६ आदित्यं गर्भमिति प्रतिमन्त्रम् १७ चित्रं देवानामित्यर्धर्चशः स्रुवाहुती मध्यमे १८ बहिर्वेद्युदङ् तिष्ठन्नुपतिष्ठत उत्सर्गैरिमं मा हिंसीरिति प्रतिमन्त्रम् १९ उखां परिक्रम्यैके २० उपधायोपधाय वा तस्य तस्य यथालिङ्गम् २१ सर्वमन्त्रानप्येकेऽस्मिन्नेके २२ उपधानमन्त्रान्विपरिहरन्नङ्गु लिं प्रथिष्ठे शिरसि २३ ५

एत्य च त्वं यविष्ठेति चित्योपस्थानम् १ अपरेण स्वयमातृण्णामेत्यापस्याः पंच पंचानूकान्तेष्वपां त्वेमन्निति प्रतिमन्त्रम् २ व्याघारणवत्प्राणभृतः कर्णसहिता दश दश पुरुषमुपार्प्यैके रेतःसिग्वेलायां च सर्वतो यथायोगमयं पुर इति प्रतिमन्त्रम् ३ द्वितीयमयं पश्चादिति ४ लोकम्पृणा दक्षिणांसादध्या मध्यात्प्रदक्षिणमाऽऽनूकान्तात्पूर्वस्मात् ५ प्रत्येत्य शेषम् ६ पक्षपुच्छानि पराग्भिरप्ययेभ्योऽधि ७ एवं सर्वत्र ८ मध्ये पुरीषं निवपति पुर्ववत् ९ पूर्वमर्धानूकं छादयति १० प्रदक्षिणमात्मानम् ११ पक्षपुच्छानि च १२ एवं सर्वत्र १३ ६

चितिं पुरीषवतीमुपतिष्ठते वार्त्रहत्यायेति सप्तभिः १ अष्टाभिरेके २ दशभिर्वा ३ उपत्ससु पौर्वाह्रणिक्याऽऽपराह्रणिक्यन्तरे चयनपुरीषनिवपने ४ त्रिरश्वं परिणीयोपास्तमयं पशुवदुत्सृज्य तावत्प्रतिपर्येति ५ परिणयनमाऽग्निनिधानात् ६ त्र्युपसत्के द्वे प्रथमायां तिस्रो मध्यमायाम् ७ पंचगृहीताद्युत्तमा ८ उत्तरासु च ९ सपुरीषा षट्स्वेकैका १० द्वादशोपसत्के व्यत्यासं चितिपुरीषे ११ विकर्ण्याद्येकादश्याम् १२ चतुर्मासोपसत्के द्वादशाहशः १३ षट्त्रिंशदहशः षट्त्रिंशदहशः संवत्सरे १४ तापश्चिते मासशश्चितिपुरीषे चतसृणाम् १५ पंचम्यामसपत्ना विराजः प्रथमेऽहन् १६ स्तोमभागा अन्वहम् १७ मासं पुरीषं तूष्णीम् १८ नाकसत्प्रभृति मासम् १९ पुरीषं च २० उत्तमयोरहूतोर्विकर्ण्यादि पूर्वे २१ द्विसाहस्री प्रथमा लोकम्पृणानां पंचाशदूना २२ उत्तराश्च २३ तिस्रसाहस्त्र्युत्तमा २४ वक्राऽलिखितानां दक्षिणोत्तरे मध्य इतरासाम् २५ षट्त्रिंशच्छत्या वा तृतीयाऽष्टादशशत्या इतराः २६ गार्हपत्यलोकम्पृणाः प्रथमायाम् २७ धिष्णीया उत्तमायाम् २८ अपरिमितेष्टको वा २९ प्रथमोत्तमयोः पादमात्रीरतिरिक्ता ३० दशगणाधिका भित्त्वोत्करे कुर्यात् ३१ ७

द्वितीयायामाश्विनीः प्रतिदिशं रेतःसिग्वेलायाम् १ अनूकमुत्तरेण पूर्वां द्वितीये २ दक्षिणां पूर्वेण ३ अपरां दक्षिणेन ४ उत्तरामपरेण ५ दक्षिणामुत्तरेण पंचमी ६ वैश्वदेवीः ७ पूर्वां दक्षिणेन ८ दक्षिणामपरेण ९ अपरामुत्तरेण १० उत्तरां पूर्वेण ११ एवं वैश्वदेवीभ्यः प्राणभृतः १२ प्राणभृद्भ्योऽपस्याः १३ पूर्ववत्पंचम्यः सर्वासाम् १४ आश्विनीध्रुवक्षितिरिति प्रतिमन्त्रम् १५ शुक्रश्च शुचिश्वेत्यृतव्ये पूर्वयोरुपरि १६ उत्तराश्च १७ वैश्वदेवीः सजूरृतुभिरिति प्रतिमन्त्रम् १८ उत्तराश्च १९ प्राणभृतः प्राणं म इति २० अपः पिन्वेत्यपस्याः २१ वयस्याः पंचपंचाऽनूकान्तेषु मूर्द्धा वय इति प्रतिमन्त्रम् २२ चतस्रः पुरस्तात् २३ दक्षिणत उत्तरतः पश्चात् २४ दक्षिणश्रोणरेधि लोकम्पृणाः पूर्ववत् २५ ८

तृतीयायां स्वयमातृण्णामिद्रा ग्नी इति मध्ये १ अनूकेषु पंच दिश्या वैश्वदेवीवद्रा ज्ञ्यसीति २ विश्वकर्मेति विश्वज्योतिषमुपरि पूर्वस्याः ३ उत्तमायां च ऋतव्ये नभश्च नभस्यश्चेति ४ अवकाः कूर्मवत् ५ इषश्चोर्जश्चेत्यपरे ६ पूर्वार्धे प्राणभृतो दशायुर्म इति प्रतिमन्त्रम् ७ छन्दस्या द्वादश द्वादशाप्ययेषु मा च्छन्द इति प्रतिमन्त्रम् ८ बालखिल्या लोकं पश्चाच्छिष्ट्वा ९ बालखिल्याः सप्त पुरस्तात् १० प्राणभृद्भ्यो वाऽपराः ११ द्वादशभ्योऽपरास्तु १२ मूर्धाऽसि राडिति प्रतिमन्त्रम् १३ यजुष्मतीश्च जानन् १४ उत्तराश्रोणेरधि लोकम्पृणाः पूर्ववत् १५ ९

चतुर्थ्यामनूकान्तेषु दक्षिणोत्तरे द्वे द्वे १ पूर्वाभ्यामपराश्चतुर्दश २ ताभ्यः षट् ३ पूर्वदक्षिणेऽवान्तरदेश एके ४ उत्तरा वा दक्षिणाभ्याम् ५ उत्तरां पूर्वयोराशुस्त्रिवृदिति ६ दक्षिणामपरयोर्धरुणऽएकविंशऽइति ७ दक्षिणां दक्षिणयोर्भान्तः पंचदश इति ८ दक्षिणामुत्तरयोर्व्योमा सप्तदश इति ९ चतुर्दश प्रतिमन्त्रं प्रतूर्त्तिरष्टादश इति १० दक्षिणां पूर्वयोरग्नेर्भाग इति ११ उत्तरामपरयोर्मित्रस्य भाग इति १२ उत्तरां दक्षिणयोर्नृचक्षसां भाग इति १३ उत्तरामुत्तरयोरिन्द्र स्य भाग इति १४ षट् प्रतिमन्त्रं वसूनां भाग इति १५ ऋतव्ये सहश्च सहस्यश्चेति १६ रेतःसिग्वेलायां च सप्तदश सर्वतो नव दक्षिणेनानूकं सृष्टारेकयाऽस्तुवतेति प्रतिमन्त्रम् १७ उत्तरांसादधि लोकम्पृणाः पूर्ववत् १८ १०

पंचम्यामन्तेष्वश्विनीवदसपत्नाः १ दक्षिणयोररत्न्यन्तरम् २ अग्ने जातानिति प्रतिमन्त्रम् ३ पश्चिमा द्वितीया ४ विराजो दश दश प्रतिदिशं पुरस्तात्प्रथममेवश्छन्द इति प्रतिमन्त्रम् ५ गायत्रसपत्ना गणमध्येऽसम्भवात् ६ उष्णिग्भ्यो वा परा अर्धपद्या उपधाय ७ असपत्नास्पृशोऽन्यतोऽन्तराः ८ सर्वतोऽषाढावेलायां स्तोमभागा रश्मिना सत्यायेति प्रतिमन्त्रम् ९ पंचदश दक्षिणेनानूकम् १० वेषश्रीः क्षत्राय क्षत्रं जिन्वेति त्रिंशत्तमीमेके ११ पुरीषमास्वावपति मन्त्रेण वा तापश्चितस्य तूष्णीं श्रुतेः १२ ११

नाकसदोऽनूकेसू पूर्ववर्जमृतव्यावेलायामाश्विनीवद्र ज्ञ्यसीति प्रतिमन्त्रम् १ पुरीषमोप्योपर्ययं पुर इति पंच चूडाः प्रतिमन्त्रम् २ प्रतिदिशं यथालिङ्गम् ३ पश्चिमोत्तमा ४ छन्दस्यास्तिस्रस्तिस्रोऽनूकान्तेषु पुरस्ताद्गायत्रीरग्निर्मूर्धेति प्रत्यृचम् ५ उत्तराश्च ६ पुरस्तात्रिष्टुभो रेतःसिग्वेलायां भुवो यज्ञस्येति ७ जगतीश्च पश्चादयमिहेति ८ अपरास्ताभ्योऽनुष्टुभः सखायः सं व इति ९ अषाढावेलायाः पुरस्ताद् बृहतीरेना व इति १० भद्रो न इति ककुभस्ताभ्यो बृहत्यन्तरश्रुतेर्मन्त्रक्रमेण ११ उद्धृतान्यपकृष्येच्छन् १२ अपरा गायत्रीभ्य उष्णिहोऽग्ने वाजस्येति १३ अनूकान्ते दक्षिणे पङ्क्तीरग्निं तमिति १४ उत्तरे पदपङ्क्तीरग्ने तमद्येति १५ पुरीषवत्याः पूर्वामतिच्छन्दसं प्राच्यौ पुरीषसहिते भद्रा रातिर्वृत्रतूर्येऽवस्थिराऽग्निं होतारमिति १६ अग्ने त्वमित्यनूकान्तेऽपरे द्विपदाः १७ मध्येऽष्टेष्टकं गार्हपत्यम् १८ पुनश्चितिं चोपरि तद्वद्येन ऋषय इति प्रत्यृचम् १९ पुच्छसन्धावेके २० पूर्वार्धे वा गार्हपत्यं पुच्छसन्धौ कृत्वा २२ ऋतव्ये तपश्च तपस्यश्चेति २३ विश्वज्योतिषं परमेष्ठी त्वेति २४ दक्षिणांसात्प्रत्यगरत्निमात्रादधिलोकम्पृणाः पूर्ववत् २५ प्रच्छाद्य पुरीषेण विकर्णीस्वयमातृण्णे शर्करे संस्पृष्टे छिद्रे प्रोथदश्च इत्युत्तरां विकर्णीमायोष्ट्वेति स्वयमातृण्णाम् २६ सकृन्नित्ये २७ पुरुषाभिहोमवत्तिष्ठन्नग्निं प्रोक्षति हिरण्यशकलसहस्रेण शते द्वे द्वे प्रकिरति सहस्रस्येति प्रतिमन्त्रं सहस्रस्येति प्रतिमन्त्रम् २८

अष्टादशोऽध्यायः
चयनम्
शतरुद्रि यहोम उत्तरपक्षस्याऽपरस्यां स्रक्त्यां परिश्रित्स्वर्कपर्णेनाऽर्ककाष्ठेन शातयन्त्सन्ततं जर्तिलमिश्रान्गवेधुकासक्तूनजाक्षीरमेके तिष्ठन्नुदङ् नमस्त इत्यध्यायेन १ त्र्यनुवाकान्ते स्वाहाकारो जानुमात्रे २ पञ्चान्ते च नाभिमात्रे ३ प्राक्च प्रत्यवरोहेभ्यो मुइखमात्रे ४ प्रतिलोमं प्रत्यवरोहाञ्जुहोति प्रमाणेषु नमोऽस्त्विति प्रतिमन्त्रम् ५ हवने प्रास्यति चात्वाले ६ १

चित्यं परिषिंचत्यग्नीद्दक्षिणे निकक्षेऽद्रिं कृत्वाऽश्मन्नूर्जमित्यद्रे रधि १ अश्मंस्ते क्षुदित्यद्रौ कुम्भं कृत्वा मयि त ऊर्गित्यादाय २ एवं द्विरपरम् ३ तावत्प्रतिपर्येति ४ कुम्भेऽद्रिं कृत्वा दक्षिणस्यां वेदिश्रोणौ प्राङ् तिष्ठन् दक्षिणाऽस्यति यं द्विष्म इति ५ अभिन्ने भेत्तवै ब्रूयात् ६ कुम्भे भेदनं सामर्थ्यात् ७ अश्मनि वाऽर्थवादात् ८ वाच्यत्वाच्च ९ अनपेक्षमेत्योदङ्प्राङ् तिष्ठन्नात्मन उपरि प्रापणान्ते जपतीमा मऽ इति १० मण्डूकावकावेतसशाखा वेणौ बद्ध्वाऽवकर्षति मन्त्रकृष्टवत्समुद्र स्य त्वेति प्रत्यृचम् ११ पक्षपुच्छानि चाभ्यात्ममग्ने पावक रोचिषेति १२ अन्त्यमुत्तरम् १३ वेणुमुत्करे कृत्वा चित्यमालभ्य तिष्ठन् १४ २

हिङ्कृत्य साम गायति पुरस्ताद्गायत्रम् १ दक्षिणे पक्षे रथन्तरम् ३ उत्तरे बृहत् ४ आत्मनि वामदेव्यम् ५ पुच्छे यज्ञायज्ञियम् ६ दक्षिणे निकक्षे प्रजापतिहृदयम् ७ अग्न्युक्थ्यं शंसेत्याह ८ औपवसथ्ये विसृष्टवाचिं पंचगृहीते हिरण्यशकलान् प्रास्यति पंच ९ दधि मधु घृतं पात्र्यां समासिच्य स्थाल्यां वा महामुख्यां कुशमुष्टिं चोपर्युभयमादाय चित्यारोहणं नमस्त इति १० स्वयमातृण्णायां पंचगृहीतं जुहोति नाभिवद्धिरण्यादर्शनं च नृषदे वेडिति प्रतिमन्त्रम् ११ समासिक्तान्कुशैः प्रोक्षति सपरिश्रित्कं बाह्येन च ये देवा इति १२ प्राणदा इत्यवरोहति १३ एवमारोहणावरोहणमतः १४ उपसदन्ते प्रवर्ग्योत्सादनं यथोक्तमग्नौ परिष्यन्दे वा १९ स्वयमातृण्णास्पृष्टं प्रथमम् १६ पंचगृहीतं जुहोत्याग्निस्तिग्मेनेत्यृचा । षोडशगृहीतार्धमनुवाकशेषेण १७ चक्षुषः पितेत्यपरमनुवाकेन १८ आर्द्रौ दुम्बरीर्धृतोषितास्तिस्र उदेनमित्यादधाति प्रत्यृचम् १९ अग्निं प्रणयति २० प्रेष्यत्युद्यच्छेध्ममुपयच्छोपयमनीः २१ अग्नये प्रह्रिण्यमाणायानुब्रूह्यग्नीदेकस्फ्ययाऽनूदेहि ब्रह्मन्नप्रतिरथं जपेति २२ त्रिरुक्तायामुद्यम्योदु त्वेति २३ चित्यं गच्छन्ति पंचदश इति २४ आग्नीध्रदेशाद्दक्षिणं पृष्ठ्यासहितं पृश्न्यश्मानमुपदधाति विमान इति २५ न नित्ये २६ निधायैनमतिक्रामन्तीन्द्रं विश्वाऽइति २७

क्रमध्वमग्निनेति चेत्यगारोहन्ति १ स्वयमातृण्णामध्यग्निं धारयंछुक्लवत्सापयसाऽभिजुहोति कृष्णा या दोहनेन स्वयमातृण्णामवसिंचन्नक्तोषासेति २ पैतुदारवाद्यत्रैके ३ तस्यामग्निं निदधाति सुपर्णोऽसीति वषट्कारेण ४ नित्ये च ५ समिदाधानं शामीलीवैकङ्कत्यौदुम्बर्यस्तां सवितुरिति प्रत्यृचमुत्तमा सकर्णका ६ कर्णकाऽभावे दधिद्र प्साक्ता ७ स्रुवाहुती जुहोत्यग्ने तमद्येति च प्रत्यृचम् ८ पूर्णाहुतिं च सप्त त इति ९ तिष्ठन्त्समिधः सर्वत्र मध्ये १० अन्तेष्वाहुतीरुपविश्य ११ अत्र पंचम्याः सप्तर्चोपस्थानं सर्वोपधानात् १२ धिष्ण्यान्वा चित्त्वोत्तसंयोगात् १३ अभिमृशेदिच्छन्त्संवत्सरोऽसीति १४ एवं यथाचिति १५ वैश्वानरमारुतान्निर्वपति यथोक्तम् १६ वैश्वानरमधिश्रित्य दक्षिणोत्तरौ मारुतौ १७ पश्चाच्च संकृष्टतरौ १८ एवमपरौ १९ पश्चादरण्येऽनूच्यम् २० होमासादनयोश्च २१ पुच्छादपरान् कुशानास्तीर्याहवनीयसहितान्वा तत्रासादनम् २२ वैश्वानरेण प्रचर्य सर्वहुतेन हस्तेन मारुतान् जुहोत्युपविश्य वैश्वानरे वा वैश्वानरं पृथु कृत्वा शुक्रज्योतिरिति प्रतिमन्त्रम् २३ विमुखेनारण्येऽनूच्यम् २४ इन्द्रं दैवीरिति जपति २५ इमं स्तनमिति वाचयति वा २६ ४

वसोर्धारां जुहोत्यीदुम्बर्या पंचगृहीतं सन्ततं यजमानोऽरण्येऽनूच्येऽग्निप्राप्ते वाजश्च म इत्यष्टानुवाकेन १ हुत्वा स्रुक्प्रासनम् २ अग्नये स्वाहेति षट्पार्थानि जुहोति ३ वाजप्रसवीयानि वप्रावत्सम्भृत्य चमसवत्स्रुवेण वाजपेयिकानि वाजस्येममिति ४ आग्निकानि च वाजस्य न्विति ५ स्रुवं प्रास्य परिश्रित्स्पृक्कृष्णाजिनमास्तीर्य पुच्छादुत्तरं शेषेऽपः कृत्वा ६ अभिषेक सामर्थ्यात् ७ क्षीरोदके वा वाजपेयिकानीति श्रुतेः ८ तत्राभिषिच्यते ब्रह्मवर्चसकामश्चित्यन्वारब्धो देवस्य त्वेति ९ तिष्ठन्वुभूषुः १० भूत उपविष्टः ११ बस्तचर्मणि पुष्टीच्छुः १२ उभयेच्छुरुभयोः १३ एके दक्षिणतश्चित्ये वा १४ प्रास्य चमसमिन्द्रा य स्वाहेति षड् जुहोति प्रतिमन्त्रम् १५ द्वादशगृहीतं विग्राहं जुहोत्यृताषाडिति प्रतिस्वाहाकारं राष्ट्रभृतो वाट्कारान्तः पूवः पूर्वो मन्त्रः १६ पंचगृहीतं च रथशिरस्यघ्याहवनीयं ध्रियमाणे पंचकृत्वः स नो भुवनस्येति १७ प्रदक्षिणं रथनीडपरिहारः १८ पुरुषाहुतिवद्वा १९ अध्वर्युरभिमुखो रथशिरः २० ५

वातहोमान्जुहोत्यंजलिनाऽऽहृत्य पुरस्ताद्बहिर्वेदेरधो दक्षिणस्यां धुर्युत्तरतः उत्तरस्यां दक्षिणस्यां दक्षिणतः दक्षिणाप्रष्टेः समुद्रो ऽसीति प्रतिमन्त्रम् १ योक्त्रपरिहरणं च सर्वत्र २ प्रगृह्याध्वर्योरावसथहरणम् ३ दक्षिणाकालेऽध्वर्यवे ददाति ४ अश्वांश्च ५ नव जुहोति यास्त इति प्रतिमन्त्रम् ६ जानन्ब्राह्मणोक्ता जुहुयाद्वा ७ हविर्धानप्रक्षालनाद्याग्नीध्रालम्भनात्कृत्वा धिष्ण्यांश्चिनोत्यष्टेष्टकाँ ल्लोकम्पृणाभिश्चतुःस्रक्तींस्तिरश्चो न्युप्य न्युप्य ८ पृश्न्यश्मा चाग्नीध्रीये ९ सकृन्मन्त्रवचनम् १० होत्रीये त्रिरेकविंशत्या ११ ब्राह्मणाच्छंस्ये द्विरेकादशसु षण्मार्जालीये १२ शेषा अष्टेष्टकाः १३ यावदिष्टकं परिश्रितः परिनिधाय १४ पुरीषं च तूष्णीम् १५ अनुदेशाद्या पुरोडाशस्विष्टकृतोऽभिषेचनीयवत् १६ अग्नियोजनम्प्रातरनुवाकमुपाकरिष्यन्परिधीनालम्भ्य यथापूर्वमग्निं युनज्मीति प्रत्यृचम् १७ अग्निमारुतस्तोत्रस्य पुरस्ताद्विमोचनं परिधिषन्ध्योर्दिवो मूर्धेति प्रत्यृचम् १८ प्रायणीयातिरात्रे युक्त्वोदयनीये विमोकमेके १९ अध्वरसमिष्टयजुरन्त इष्टो यज्ञ इति प्रत्यृचमपरे २० पशुपुरोडाशमन्वनूबन्धस्य देविकाहवींषि निर्वपति यजप्रैषाणि २१ अनुमतिराकासिनीवालीकुहूभ्यश्चरवो धात्रे द्वादशकपालः सर्वहुतः २२ हृदयशूलान्ते स्रुवाहुतीर्जुहोति यदाकूतादिति प्रत्यृचमष्टौ २३ चित्रोऽसीति चित्यनाम कृत्वोपतिष्ठते येऽअग्नय इति २४ पयस्या मैत्रावरुणी तूपरमिथुनदक्षिणोदवसानीयाऽन्ते २५ वर्षत्यसरणमतः २६ पक्ष्यभोजनम् २७ सवर्णोपायी २८ द्वितीये स्वामेव २९ तृतीये न कांचन ३० यावज्जीवं व्रतान्यविशेषात् ३१ संवत्सरं वा कालस्यानवस्थितत्वात् ३२ तद्व्रतश्रुतेश्च ३३ चित्याशक्तौ पुनः सोमेज्यायां स्वयमातृण्णाविश्वज्योतिरृतव्यानामन्यतमाः ३४ पुनश्चितिम् ३५ अचयनं वाऽचित्यस्याऽहवनीयाऽभिसम्पत्तेः ३६ ६

एकोनविंशोऽध्यायः
सौत्रामणी निरूपणम्
ब्राह्मणयज्ञः सौत्रामण्यृद्धिकामस्य १ अग्निचित्सोमयाजिसोमाऽतिपूतसोमवामिनाम् २ राज्ञोऽपरुद्धस्य च ३ अलम्पशोरपशोः ४ आदित्यश्चरुः ५ अन्ते च ६ आमिक्षाया वा पूर्वः ७ धेनुर्दक्षिणा ८ वत्सः पूर्वे ९ मातोत्तरे १० अभ्यादधामीति प्रत्यृचमाहवनीये तिस्रः समिधोऽभ्यादधाति ११ सत्यवादी १२ हुतोच्छिष्टभक्षः १३ चतूरात्रम् १४ अग्निहोत्रं जुहोति १५ ऐन्द्रः पशुः १६ चरुपश्वोर्विपर्यासमेके १७ आन्तःपात्यस्थाने चर्मणि सुरासोमविक्रयिणः सीसेन शष्पक्रयस्तोक्मानामूर्णाभिर्लाजानां सूत्रैः सुरासोमविक्रयिन् क्रय्यास्ते सुरासोमा इत्यामन्त्र्याऽमन्त्र्य सर्वेषु १८ क्लीबादेके १९ दक्षिणेन हृत्वा नग्नहुचूर्णानि कृत्वा तांश्च व्रीहिश्यामाकौदनयोः पृथगाचामौ निषिच्य चूर्णैः संसृज्य निदधाति तन्मासरम् २० ओदनौ चूर्णमासरैः संसृज्य स्वाद्वीं त्वाऽशुना त इति २१ त्रिरात्रं निदधाति २२ एकस्याः पयसाऽपाकृतेनाऽश्विनेन परिषिञ्चति परीतो षिञ्चतेति २३ शष्पचूर्णानि चाऽवपति २४ सारस्वतेन द्वयोः प्रातः २५ तोक्मचूर्णानि च २६ ऐन्द्रे णोत्तमे तिसॄणाम् २७ लाजचूर्णानि च २८ १

वेदी मिमीते वरुणप्रघासवत् १ प्रक्रमतृतीयेनाऽवृत्तेनोत्तरां सोमवत् २ तयोः पश्चात्खरौ करोति ३ श्वः प्रणयनीयाऽधानादि करोत्याऽऽज्यासादनात् स्फ्यादि करोति दक्षिणस्यां वरुणप्रघासवत् ४ सौरमेवाऽस्याम् ५ श्वभ्रं खात्वा खरमपरेण चर्माऽवधाय परिस्रुतमासिच्य कारोतरमवदधाति कारोतराद्वा चर्मणि मन्त्रलिङ्गात्पूतामादत्ते सिंचन्ति परि षिंचन्तीति ६ सते पुनाति गोऽश्वबालधानेन पुनाति ते परिस्रुतमिति ७ वायोः पूत इति सोमाऽतिपूतस्य ८ प्राङिति तद्वामिनः ९ उत्तरस्यां पयो वैतसाऽजाविलोमपवित्रेण ब्रह्मक्षत्रमिति १० ब्रह्मानुमन्त्रणमध्वर्यो अद्रि भिरिति ११ पयोग्रहान् गृह्णाति कुविदङ्गेति १२ पृथगुपयामयोनी १३ खरयोः सादनम् १४ आश्विनमाश्वत्थेन १५ गोधूमकुवलचूर्णानि चाऽवपति तेजोऽसीति १६ सारस्वतमौदुम्बरेण १७ उपवाकबदरचूर्णानि च वीर्यमसीति १८ ऐन्द्रं नैयग्रोधेन १९ यवकर्कन्धुचूर्णानि च बलमसीति २० स्थालीभिः सौरान्नाना हि वामिति व्यत्यासम् २१ पयोग्रहान्वा पूर्वम् २२ सुराग्रहान् छ्रीणात्योजोऽसीति वृकव्याघ्रसिंहलोमभिः प्रतिमन्त्रं मिश्रैः २३ एके यथासंख्यम् २४ सोमो राजेत्यनुवाकेन ग्रहानुपतिष्ठते युगपत् २५ चतुर्भिर्वा पयोग्रहांछेषेण सौरान् २६ दीक्षावत्पावयतोऽन्तःपात्ये श्येनपत्राभ्यां या व्याघ्रमिति २७ अग्निं प्रेक्षयति यदा पिपेषेति २८ पयोग्रहसंमर्शनं संपृच स्थेति २९ २

विपृच स्थेति सौराणाम् १ अभ्र्यादि करोति २ आश्विनोऽजो ध्रूम्रः ३ सारस्वतो मेषः ४ ऐन्द्र ऋषभः ५ मध्ये यूपः ६ दक्षिणोत्तरावैन्द्र वायोधससयोः ७ वपामार्जनान्ते ग्रहानादाय पूर्ववदनुवाचनं सुरासोमेभ्योऽनुब्रूहीति ८ सप्रैषं तु ९ प्रस्थितमिति च १० त्रिपशोः सर्वम् ११ सुरावन्तमिति जुहोति १२ पालाशैः सौरान्न मृन्मयमाहुतिमानश इति श्रुतेर्यस्त इति १३ अध्वर्युः प्रतिप्रस्थाताऽग्नीद्यमश्विनेत्याश्विनं भक्षयन्ति द्विर्द्विरावर्त्तम् १४ होतृब्रह्ममैत्रावरुणाः सारस्वतमाश्विनवत् १५ शेषं शेषमासिंचत्युत्तरे पूर्वस्य १६ ऐन्द्रं यजमानः १७ यदत्रेति सौरान्भक्षयन्ति यथाभक्षितं प्राचीनावीतिनो दक्षिणतः १८ प्राणभक्षमेके १९ परिक्रीतो वा वैश्यराजन्ययोरन्यतरः २० अङ्गारेषु वा बहिष्परिधि दक्षिणतो जुहोत्याश्विनमुत्तरे मध्यमे सारस्वतमैन्द्रं दक्षिणे पितृभ्य इति प्रतिमन्त्रम् २१ अक्षन्पितर इति प्रक्षालनेनोपसिंचति २२ पितरः शुन्धघ्वमिति जपति २३ कुम्भीमासज्य कुम्भवत् शतवितृण्णां बालपवित्रहिरण्यान्यन्तर्धाय नवर्चं वाचयति पुनन्तु मेति २४ सोमवतां बर्हिषदामग्निष्वात्तानां च २५ पूर्ववत्सोमातिपूतश्चेत् २६ ये समाना इति यजमानो जुहोति २७ उत्तरे च यज्ञोपवीत्युत्तरया २८ अन्वारब्धेषु पयो जुहोति द्वे सृती इति २९ शेषं यजमानो भक्षयतीदं हविरिति चात्वाले मार्जयन्ते सपत्नीका हिरण्यमन्तर्धाय ३० ३

पशुपुरोडाशान्निर्वपत्यैन्द्रं सावित्रं वारुणं दशकपालम् १ एककपालं चाऽवभृथाय २ आसाद्यैनानाज्यभागौ यजत्यत्र स्विष्टकृद्वनस्पत्योः प्रैषदर्शनात् ३ यथोक्तं वा मन्त्राणामविधानात् ४ त्रयस्त्रिंशतं दक्षिणा ददात्यनुशिशुं च वडवधेनुम् ५ एकादशिनिधर्माः पशुगणेषु ६ शमित्रनुशासनप्रभृति वनस्पत्यन्तं कृत्वा सोमासन्दीवदासन्दीं जानुमात्रपादीं वेद्योर्निदधाति क्षत्रस्य योनिरिति ७ कृष्णाजिनमस्यामास्तृणाति मा त्वेति ८ तस्मिन्नास्ते यजमानो निषसादेति ९ पादयो रुक्मा उपास्यति राजतं सव्ये मृत्योरिति १० सौवर्णं शिरस्येके विद्योदिति ११ खुरैर्वसाग्रहान्द्वात्रिंशतं जुहोति सीसेनेति प्रत्यृचम् १२ द्वौ द्वौ हुत्वा शेषान्त्सते करोति १३ सर्वसुरभ्युन्मृदितं शेषैरभिषिञ्चत्या मुखादवस्रावयन्प्रतिदिशं सर्वत्र सावित्रमश्विनोः सरस्वत्याऽइन्द्र स्येति प्रतिमन्त्रम् १४ सर्वाभिश्चतुर्थम् १५ महाव्याहृतिभिरेके १६ उत्तमेन वा १७ उन्मर्दनमभिषेकेऽवनीयैके १८ यजमानमालभते कोऽसीति १९ सुश्लोकेत्यालब्धो ह्वयति २० अङ्गानि चाऽलभते यथालिङ्गं शिरो मऽइति प्रतिमन्त्रम् २१ उद्यच्छन्त्येनं शतरुद्रि यवत्प्रमाणेषु २२ कृष्णाजिनेऽवरोहति प्रतिक्षत्र इति २३ त्रयस्त्रिंशं वसाग्रहं गृह्णाति यो भूतानामिति २४ आज्यग्रहमाश्वत्थेनैके २५ ४

साम प्रेष्यति १ ऐन्द्र्यां बृहत्यां गायति २ संश्रवसे विश्रवसे सत्यश्रवसे श्रवस इति सर्वे निधनमुपयन्ति ३ संजित्यै विजित्यै सत्यजित्यै जित्या इति क्षत्रियस्य ४ सम्यष्ट्यै पुष्ट्या इति वैश्यस्य ५ यथाम्नातं वा सर्वेषाम् ६ आस्ते प्रतिगरिष्यन् ७ त्रया देवा इति शस्त्रान्ते जुहोति ८ शेषमृत्विजः प्राणभक्षं भक्षयन्ति प्राणपा म इति ९ प्रत्यक्षभक्षं यजमानो लोमानि प्रयतिरिति १० स्विष्टकृत्प्रभृत्या बर्हिर्होमात्कृत्वा परिस्रुत्क्षीरलिप्तान्यादायाऽवभृथवद्गमनम् ११ आशूलाऽभिमन्त्रणात्कृत्वोदकाधिष्ठानप्रभृत्याऽवभृथेष्टेः १२ मासरकुम्भं प्लावयति यद्देवा इति १३ पूर्ववन्मज्जनम् १४ सुमित्रिया न इत्यपोऽञ्जलिनाऽऽदाय दुर्मित्रिया इति द्वेष्यं परि षिंचति द्वौ विक्रमा उदङ्गत्वा १५ अवभृथवत्स्नात्वा वासोऽपासनं द्रुपदादिवेति १६ सोमवदुत्क्रमणमागमनं च १७ आहवनीयमुपतिष्ठतेऽपोऽअद्येति १८ एधोऽसीति समिधमादायाऽऽहवनीयेऽभ्यादधाति समिदसीति १९ जुहोति च समाववर्त्तीति २० उदवसाय पयस्या मैत्रावरुणी २१ तदन्ते पशुरिन्द्रा य वयोधसे २२ ५

सौत्रामण्यामिष्टिपशवो भिन्नतन्त्राः कालभेदात् १ सप्तदश सामिधेन्यः २ वार्त्रघ्नावाज्यभागौ ३ वृधन्वन्तौ वा पशुषु सान्नाय्यविकारात् ४ आमिक्षायां च ५ उपांशुदेवतेष्टिषु ६ विराजौ संयाज्ये अविशेषोपदेशात् ७ वसिष्ठशुनकानां नाराशंसः ८ अत्रीणां चैके ९ प्राकृताः प्रथमोत्तमयोः प्रयाजाऽनुयाजप्रैषाः १० ऐन्द्रा नेके प्रथमस्य वायोधसानुत्तमस्य ११ समिद्धऽइन्द्र इत्याप्रियः प्रथमस्य १२ याज्याऽनुवाक्याश्च वपापुरोडाशपशूनामायात्विन्द्र इति १३ होता यक्षत्समिधाग्निमिति प्रयाजप्रैषास्त्रिपशोः १४ आप्रियश्च समिद्धोऽअग्निरश्विनेति १५ अश्विना हविरिति तिस्रो वपानां याज्यानुवाक्याः १६ प्रथमामनूच्य द्वितीया याज्या द्वितीयामनूच्य तृतीया याज्या तृतीयामनूच्य प्रथमा याज्या १७ यऽइन्द्र इति पुरोडाशानां पूर्ववत् १८ अश्विना गोभिरिति च हविषाम् १९ ग्रहाणां युवं सुरामं पुत्रमिवेति २० पशुस्विष्टकृतो यस्मिन्नश्वासोऽहाव्यग्न इति २१ होता यक्षदश्विनाविति त्रयो वपानां याज्या यथालिङ्गम् २२ ग्रहाणां चतुर्थः २३ हविषामुत्तरे यथालिङ्गम् २४ उत्तमौ वनस्पतिस्विष्टकृतोः २५ प्रतिगरिष्यत्युपविष्टेऽध्वर्यो शॐसावेत्याहूयाश्विना तेजसेत्यनुवाकं शंसति २६ त्रिः प्रथमान्त्ये २७ तृचादिष्वाहूय २८ उत्तमां शिष्ट्वा प्राङ् नवम्या दशम्या वा त्रयो देवा ति निवित्सप्तदशाऽवसानोङ्कार ऋगन्ते २९ अन्त्येऽक्षरे स्वरप्रभृति प्रणवे लोपः ३० तस्मिन्प्रणवान्तं चैके ३१ ६

अश्विना तेजसाऽश्विना पिबतामिति याज्याऽनुवाक्ये सशस्त्रस्य १ अनुवाचनप्रैषौ समस्याऽनुयाजप्रैषा देवं बर्हिरिति २ याज्याश्च ३ अग्निमद्येति सूक्तवाकप्रैषः ४ प्राकृतं सूक्तवाकप्रभृति प्रागवभृथेष्टेः ५ अनुक्तं च ६ इमं मे तत्त्वेत्येककपालस्य ७ अग्नीवरुणयोस्त्वन्नः स त्वमिति ८ आदित्यस्य सुत्रामाणं महीमु षु मातरमिति ९ आ नः प्र बाहवेति पयस्यायाः १० वाजिनस्य शन्नो वाजे वाज इति ११ अनवानं याज्या १२ वायोधसाऽप्रियः समिद्धोऽग्निः समिधेति १३ याज्याऽनुवाक्याश्च वपापुरोडाशपशूनां वसन्तेन ऋतुनेति १४ ७

विंशोऽध्यायः
अश्वमेधयज्ञः
राजयज्ञोऽश्वमेधः सर्वकामस्य १ अष्टम्यां नवम्यां वा फाल्गुनीशुक्लस्य २ ग्रीष्म एके ३ बह्मौदनं पचति चतुर्णां पात्राणामञ्जलिप्रसृतानां च ४ अक्त्वैनमाद्यर्त्विग्भ्यः प्रयच्छति ५ तेभ्यश्चत्वारि सहस्राणि ददाति शतमानांश्च तावतः ६ अक्त्वाऽऽज्यशेषेण रशनां द्वादशारत्निं त्रयोदशारत्निं वा निदधाति ७ आदानकाले वाऽञ्जनम् ८ निष्कं प्रतिमुञ्चन्वाचयति तेजोऽसीति ९ वाचं यच्छेति १० आ वरदानाद्वाग्यमनम् ११ पत्न्यश्चाऽयन्त्यलङ्कृता निष्किण्यो महिषी वावाता परिवृक्ता पालागली सानुचर्यः शतेन शतेन १२ राजदुहितरः प्रथमायाः १३ राजन्यानां द्वितीयायाः १४ सूतग्रामण्यां तृतीयायाः १५ क्षात्रसंग्रहीतृणां चतुर्थ्याः १६ अग्न्याधेयवत्प्रविश्य हुतेऽग्निहोत्रेऽपरेण गार्हपत्यमुदक्शिराः संविशत्यूर्वन्तरे वावाताया ब्रह्मचारी १७ इतराश्चाऽन्वक् १८ प्रातराहुत्यां हुतायां पूर्णाहुत्यन्ते वरदानं ब्रह्मणे १९ अध्वर्यवे च प्रतिमुक्तं निष्कम् २० पुरोडाशोऽग्नये पथिकृते २१ शतमानं दक्षिणा सौवर्णम् २२ हिरण्यपरिमाणेऽन्यत्रापि २३ पौष्णं चरुं निर्वपति वासःशतं दक्षिणा २४ देवस्य त्वेति रशनामादाय ब्रह्मन्नश्वं भन्त्स्यामीत्याह २५ तं बधानेति ब्रह्माऽनुज्ञातोऽभिधाऽअसीति बध्नात्यश्वं त्रिरूपम् २६ सर्वरूपं वा २७ शीघ्रम् २८ दक्षिणधुर्यसमम् २९ साहस्रम् ३० ललामम् ३१ कृत्तिकांजिं वा ३२ पूर्वकायकृष्णं शुक्लाऽपरम् ३३ कृष्णसारङ्गं वा ३४ स्थावरा अपो गत्वा प्रजापतये त्वेति प्रोक्षत्यश्वं प्रतिमन्त्रम् ३५ आयोगवमाह श्वानं चतुरक्षमभिहन्यस्वेति ३६ पुँ श्चलूमेके ३७ सिध्रकमुसलेनैनं हन्ति ३८ १

सोऽअर्वन्तमिति वाचयति १ वेतसकटेनाऽधोऽश्वं प्लावयति परो मर्त इति २ अग्निसमीपमानीयाऽग्नये स्वाहेति जुहोत्यनुवाकेन प्रतिमन्त्रम् ३ सहस्रं वाऽवर्तम् ४ आऽश्वस्रवणविरमणाद्वा ५ द्वादश कपालान्निर्वपति भिन्नतन्त्राञ्छतमानदक्षिणान्मध्यमस्य राजतः सवित्रे प्रसवित्रे सवित्रऽआसवित्रे सवित्रे सत्यप्रसवायेति ६ प्रयाजेषु दक्षिणतो ब्राह्मणो यजमानस्य यज्ञदानयुक्ताः स्वयंकृतास्तिस्रो गाथा गायत्युत्तरमन्द्रा याम् ७ राजन्यो धृतिषु युद्धजययुक्ताः ८ अध्वर्युयजमानौ दक्षिणेऽश्वकर्णे जपतो विभूर्मात्रेति ९ पशुबदुत्सर्जनं निरष्टेऽश्वशते १० देवा आशापाला इति रक्षिणोऽऽस्याऽदिशत्यनुचरीजातीयांस्तावतस्तावतः कवचिनिषङ्गिकलापिदण्डिनो यथासंख्यम् ११ वडवाभ्यो वारणम् १२ प्रस्नेयाच्चोदकात् १३ ब्राह्मणोऽश्वमेधेऽविद्वान्वृत्तिः स वः १४ पक्वान्नं च सर्वेषु १५ रथकारगृहवासाश्च १६ अभिषेक्या भविष्यत समाप्नुवन्त इत्याह राजपुत्रान् १७ दक्षिणतो वेदेर्हिरण्यमयेषूपविशन्ति १८ अध्वर्युयजमानौ कूर्चयोः १९ फलकयोर्वा २० होतृब्रह्मोद्गातारः कशिपुषु २१ होतर्भूतान्याचक्ष्व भूतेष्विमं यजमानमध्यूहेति पारिप्लवं प्रेष्यति २२ २

हैव होतरिति प्रतिगृणाति १ तदन्ते प्रेष्यति वीणागणगिनो राजर्षिभिर्यजमानं सङ्गायतेति २ दक्षिणाग्नौ जुहोति हिङ्गाराय स्वाहेति प्रक्रमान् ३ आहवनीयेऽस्तमिते चतस्रो धृतीरिह रन्तिरिति ४ वावातासम्वेशनसावित्र्युत्तरमन्द्रा गानपारिप्लवधृतीः संवत्सरम् ५ अर्धमासमासत्रैमास्यषण्मास्यानि चैके ६ वीणागाथिभ्यां पृथक्शते ददाति ७ राजर्षिभिः सङ्गायनमा दीक्षणीयायाः ८ दीक्षान्ते देवैरौपवसथ्यात् ९ पश्वादौ प्रजापतिना सुत्यासु १० अन्ते च ११ अश्वापदीज्या चरुभिः सावित्र्यन्ते १२ पौष्णः स्रामे १३ सौर्योऽक्ष्यामये १४ वारुणोऽप्सु मृते १५ भूमिकपालो वैश्वानरोऽरिष्ट्यामये १६ लोष्टकपालं जातूकर्ण्यो भेदात् १७ नाशे तन्त्रेण द्यावापृथिव्यः पयो वायव्यं सौर्यः १८ अन्यत्राऽपि १९ प्रजाते वायव्यम् २० ३

मृतादर्शनयोरन्यस्य रशनादानादि करोत्यश्वयुक्तम् १ पश्वालम्भनाद्याऽऽध्वरदीक्षणीयायाः कृत्वा चत्वार्योद्ग्रभणानि जुहोत्याध्वरिकाणि २ काय स्वाहेति चाऽश्वमेधिकानि त्रीणि ३ कृष्णाजिनदीक्षाऽतः ४ अध्वरदीक्षणीयायाश्चत्वारि त्रीणि त्रीणि चाऽश्वमेधिकानि ५ कृष्णाजिनान्तमन्वहम् । प्राकृतव्रतोऽकृतत्वात् ६ आग्निके च सप्तम्यां निर्वपति ७ अभ्यञ्जनप्रभृति करोति ८ षडाग्निकानि चतुःस्थाने ९ दशमं विश्वो देवस्येति १० कृष्णाजिनाद्या समिदाधानात्कृत्वा आ ब्रह्मन्निति जपति ११ उत्सर्गकाल एके १२ दीक्षा द्वादशोपसदश्च १३ नित्योदकं देवयजनं पुरस्तात् १४ आद्योऽग्निर्द्विगुणस्त्रिगुण एकविंशतिविधो वा १५ एकादशिनीवदेकविंशतिर्यूपाः १६ राज्जुदालो मध्ये १७ अभितः पैतुदारवौ १८ षट् षड् बैल्वखादिरपालाशाः १९ त्रयस्त्रयोऽभितः २० प्रतियूपमग्नीषोमीयाः २१ प्रातरग्निष्टोमः २२ एकादशिन्यौ सवनीयाः पशवो भवन्ति २३ मध्यम आग्नेयौ २४ उत्तरयोश्च २५ उत्तमे गावो बहुरूपाः २६ विजयमध्याद्धोतुः प्राची दिक् दक्षिणा ब्रह्मणोऽध्वर्योः प्रतीच्युद्गातुरुदीची २७ तृतीयं तृतीयमन्वहं ददाति भूमिपुरुषब्राह्मणस्ववर्जम् २८ तृतीयसवनं उक्थ्यं गृहीत्वाऽऽग्निमारुतकाले त्रैधं विगृह्णाति २९ तच्चमसाननु होमभक्षौ ३० वसतीवरीर्गृहीत्वा गृहीत्वा प्रतिदिशं समासिच्य परिहरति ३१ आज्यसक्तुधानालाजानामेकैकं जुहोति प्राणाय स्वाहेति प्रतिमन्त्रं सर्वरात्रमावर्तम् ३२ व्युष्ट्या इति व्युष्टायाम् ३३ स्वर्गायेत्युदिते ३४ ४

प्रातरुक्थ्यः १ महिमानौ गृह्णाति सौवर्णेन पूर्वं हिरण्यगर्भ इति द्वितीयं राजतेन यः प्राणत इति २ बहिष्पवमानाय सर्पणमश्वमालम्भ्य ३ वडवां दर्शयत्यभिरसति तत्स्तोत्रम् ४ स्तुवीरन्वा ५ शतमानं ददाति ६ अश्वेनाऽऽक्रमयन्त्यास्तावम् ७ ऐकादशिनानुपाकृत्याऽश्वादींश्च ८ होतरश्वमभिष्टुहीति प्रेष्यति ९ युनक्त्येनं युंजन्ति ब्रध्नामिति १० इतरांश्च युञ्जन्त्यस्येति ११ अश्वाः सौवर्णालङ्काराः १२ रथश्च १३ अपो यात्वाऽवगाढेषु वाचयति यद्वात इति १४ आयाय विमुक्तमश्वं महिषी वावाता परिवृक्ताऽऽज्येनाभ्यञ्जन्ति पूर्वकायमध्याऽपरकायान् यथादेशं वसवस्त्वेति प्रतिमन्त्रम् १५ अभ्रंश्यमानान्मणीन्त्सौवर्णनेकशतमेकशतं केसरपुच्छेष्वावयन्ति भूर्भुवः स्वरिति प्रतिमहाव्याहृति १६ अनुचर्यश्च तूष्णीमेकेषाम् १७ अश्वाय रात्रिहुतशेषं प्रयच्छति लाजींश्छाचीश्निति १८ अप्स्ववहरणमखादति १९ ब्रह्मा पृच्छति होतारं यूपमभितः कः स्विदेकाकीति २० सूर्यऽइत्याचष्टे २१ होता ब्रह्माणं का स्विदासीदिति २२ द्यौरिति प्रत्याह २३ ५

अग्निमन्थनादि करोति १ अग्निष्ठेऽश्वतूपरगोमृगान्नियुनक्ति २ यथोक्तमश्वादौ देवताः ३ पर्यङ्ग्यानश्वे ४ पञ्चदश पञ्चदश रोहितादीन्त्सौर्यान्तानितरेषु ५ कपिञ्जलादीन्पृषतान्तांस्त्रयोदश त्रयोदश यूपान्तरेषु ६ अश्वप्रोक्षणमद्भयस्त्वा वायुष्ट्वेति ७ उपगृह्णात्यपाम्पेरुरग्निः पशुरिति ८ कपिञ्जलादीनुत्सृजन्ति पर्यग्निकृतात् ९ हिरण्यवासोऽधीवासेष्वश्वसंज्ञपनम् १० परिपशव्ये हुत्वा प्राणाय स्वाहेति तिस्रोऽपराः ११ वाचयति पत्नीर्नयन्नमस्तेऽम्बऽइति १२ अश्वं त्रिस्त्रिः परियन्ति पितृवन्मध्ये गणानां प्रियाणां निधीनामिति १३ प्रक्षालितेषु महिष्यश्वमुपसंविशत्याऽहमजानीति १४ अधीवासेन प्रच्छादयति स्वर्गे लोकऽइति १५ अश्वशिश्नमुपस्थे कुरुते वृषा वाजीति १६ उत्सक्थ्याऽइत्यश्वं यजमानोऽभिमन्त्रयते १७ अध्वर्युब्रह्मोद्गातृहोतृक्षत्तारः कुमारीपत्नीभिः संवदन्ते यकाऽसकाविति दशर्चस्य द्वाभ्यां द्वाभ्यां हये हयेऽसावित्यामन्त्र्यामन्त्र्य १८ सानुचर्यः प्रत्याहुः १९ अनुचर्यऽएकेषाम् २० महिषीमुत्थाप्य पुरुषा दधिक्राव्णऽइत्याहुः २१ ६

तिस्रः पत्न्योऽसिपथान्कल्पयन्त्यश्वस्य सूचीभिर्लौहराजतसौवर्णीभिर्मणिसंख्याभिर्गायत्री त्रिष्टुबिति १ रजतसुवर्णसीसाभिर्वा मन्त्राम्नानात् २ सौवर्णासिरश्वः ३ लौहाः पर्यङ्ग्याणाम् ४ आयसाऽइतरेषाम् ५ अश्वं विशास्त्यनुवाकेन कस्त्वाऽऽच्छयतीति ६ मेदोऽस्योद्धरन्ति वपार्थे ७ लोहितं चाऽस्य श्रपयन्ति ८ प्राजापत्यवपानामुत्तरतः श्रपणं होमो हविषश्च ९ प्राग्वपाहोमाद्घोताऽध्वर्यू च सदसि संवदेते चतसृभिः कः स्विदेकाकीति पूर्ववत् १० ब्रह्मोद्गातारौ च पृच्छामि त्वेति ११ पुनः पूर्वावपरेणोत्तरवेदिं का स्विदासीदिति १२ उत्तरौ च कत्यस्येति १३ यजमानोऽध्वर्यु पृच्छामि त्वेति १४ इयं वेदिरित्यध्वर्युः १५ सर्वहुतेन महिम्ना चरति यस्तेऽहन्निति जुहोति १६ अत्र वा ग्रहणम् १७ वपाभिश्चरति १८ छागोस्रमेषाः पश्वभिधानाद्यथालिङ्गम् १९ गुणवचनाच्चोदनाशब्दस्य २० प्रकृतौ चाऽवचनात् २१ एकविंशतिप्रदानानेकेऽन्वक्चातुर्मास्यदेवताः पितृत्रैयम्बकपुनरुक्तवर्जम् २२ ऐन्द्रा ग्नवैश्वदेवकायानेके २३ देवतातन्त्रेण तु २४ न कालभेदात् २५ वपान्ते द्वितीयेन पूर्ववद्यस्ते रात्राविति जुहोति २६ शूलेऽश्वशेषश्रपणम् २७ सर्पणप्रभृत्यापश्वासादनात् कृत्वा २८ ७

लोहितमवद्यति गोमृगकण्ठाश्वशफयोरयस्मये चरौ १ वेतसशाखासु प्राजापत्यानाम् २ अश्वस्य वा ३ स्विष्टकृद्वदनस्पत्यन्तरे शूल्यं हुत्वा देवताऽश्वाङ्गेभ्यो हुहोत्यमुष्मै स्वाहेति प्रतिदेवतं शादप्रभृतित्वगन्तेभ्यः ४ विमुखाच्च परेभ्यः ५ मा नो मित्र इति च प्रत्यृचमनुवाकाभ्याम् ६ अन्त्यां द्यावापृथिवीयाम् ७ स्विष्टकृदन्तेऽग्निभिः स्विष्टकृद्भ्यः स्वाहेति लोहितं जुहोति यथावत्तम् ८ अश्वशफेन वाऽनुयाजान्ते ९ अयस्मयेन वा पत्नीसंयाजान्ते १० इमा नु कमिति च द्विपदाः ११ अतिरात्र उत्तमः १२ सर्वस्तोमो ज्य्तोर्गौरायुरभिजिद्विश्वजिन्महाव्रतमप्तोर्यामो वा १३ आप्तोर्यामे तिरोऽह्नीयेभ्यो रात्रिपर्याय उत्तमः १४ अग्निष्ठे प्राजापत्यौ च १५ अवभृथेष्ट्यन्तेऽप्सु मग्नस्य पिङ्गलखलतिविक्लिधशुक्लस्य मूर्धनि जुहोति जुम्बकाय स्वाहेति १६ उत्क्रान्ते यजमाने पापकृतोऽभ्यवयन्त्यचरित्वा व्रतानि १७ अश्वमेधपूताख्यास्ते १८ नानाऽवभृथानि वा १९ कुम्भोपमारणान्तं पूर्वयोः २० शेषे दीक्षाव्रताऽभावात् २१ सर्वं वा श्रुतेः २२ एकविंशतिरनूबन्ध्याः २३ उदवसानीयान्ते भार्या ददाति यथासम्वादं सानुचरीः २४ कुमारीं पालागलीं चाध्वर्यवे २५ अनुचरीर्वा फलाधिकारादितरासाम् २६ अनारभ्यत्वाच्च २७ द्वादशाहमाग्नेयः पुरोडाशः २८ ब्रह्मौदनो वा २९ प्रत्यृतु पशूनालभते षट् षड् वसन्ताद्याग्नेयानैन्द्रा न्पार्जन्यान्मारुतान्वा मैत्रावरुणानैन्द्रा वैष्णवानैन्द्रा बार्हस्पत्यान् ३० ८

एकविंशोऽध्यायः
पुरुषमेधसर्वमेधपितृमेधयज्ञाः
पुरुषमेधस्त्रयोविंशतिदीक्षोऽतिष्ठाकामस्य १ ब्राह्मणराजन्ययोः २ अग्निष्टोमावन्तरेणाऽतिरात्र उक्थ्यपक्षः ३ यूपैकादशिनी भवति ४ तावन्तोऽग्नीषोमीयाः ५ पशूनुपाकरिष्यन्नतिरात्रे देव सवितरिति प्रत्यृचं तिस्रो जुहोति ६ ऐकादशिनानुपाकृत्य ब्राह्मणादींश्च ७ नियोगनकालेऽष्टचत्वारिंशतमाद्यानग्निष्ठे ८ इतरेष्वेकादशैकादश ९ द्वितीयोछ्रिते शेषान् १० नियुक्तान्ब्रह्माऽभिष्टौति होतृवदनुवाकेन सहस्रशीर्षेति ११ कपिञ्जलादिवदुत्सृजन्ति ब्राह्मणादीन् १२ स्विष्टकृद्वनस्पत्यन्तरे पुरुषदेवताभ्यो जुहोति १३ सपुरुषमश्वमेधवद्दक्षिणा १४ सर्वस्वं ब्राह्मणस्य १५ प्रतिदैवतं तिस्रस्तिस्रोऽनूबन्ध्याः पञ्चोत्तमायाम् १६ त्रैधातव्यन्ते समारोह्याऽत्मन्नग्नी सूर्यमुपस्थायाऽद्भ्यः सम्भृत इत्यनुवाकेनाऽनपेक्षमाणोऽरण्यं गत्वा न प्रत्येयात् १७ ग्राम वा विवत्सन्नरण्योः १८ १

सर्वमेधः सर्वकामस्य १ दशरात्रः २ अग्निरुत्तमः ३ अग्निष्टुत्रयऽउक्थ्या इन्द्र स्तुत्सूर्यस्तुद्वैश्वदेवस्तुद्व्रतं वाजपेयोऽप्तोर्यामः सर्वमस्मिन्नालभते ४ अवपाकानां त्वचो जुहोति ५ ओषधिवनस्पतीनां संव्रश्चम् ६ अन्नमन्नं जुहोति वपान्ते ७ तृतीयसवने च हुतेषु हविःषु ८ आश्वमेधिकं मध्यमं व्रतस्थाने ९ पौरुषमेधिकं वाजपेयस्य १० त्रिणवत्रयस्त्रिंशा उक्थ्यौ ११ अतिरात्रो विश्वजित् १२ पुरुषमेधवद्दक्षिणा सभूमि १३ २

पितृमेधः संवत्सराऽस्मृतौ १ अयुग्मेषु वा २ एकनक्षत्रे ३ अमावास्यायाम् ४ निदाघशरन्माघेषु ५ यावन्तो धुविष्यन्तः स्युस्तावतः कुम्भानादाय छत्राणि चाऽपरिमितानि ६ शरीराणि ग्रामसमीपमाहृत्य कुम्भेन तल्पे कृत्वाऽहतपक्षेण परितत्यायसेषु वाद्यमानेषु वीणायां चोद्घतायाममात्यास्त्रिस्त्रिः परिक्रामन्त्युत्तरीयैरुपवाजनैर्वोपवाजयन्तः ७ स्त्रियो वा ८ पूर्वरात्रमध्याऽपररात्रेषु च ९ विफल्फान्नमहरेतत् १० नृत्यगीतवादित्रवच्च ११ अन्नमस्माऽउपसंहरन्त्येके १२ उपव्युषसं सशरीरा दक्षिणा गच्छन्ति १३ यथा कुर्वतोऽभ्युदियात्सूर्यः १४ कक्षेऽवतापिनि १५ ऊषरऽउदक्प्रवणे समे वा १६ दक्षिणाप्रवणएके १७ अदर्शनाद्ग्रामात् १८ आरात्पथः १९ न्यग्रोथाश्वत्थतिल्वकहरिद्रुस्फूर्जकबिभीदकपापनामभ्यश्च २० चितिवच्च २१ शम्वति कम्वति वा २२ चित्रं पश्चात् २३ तदभाव उदकमुत्तरतो वा २४ कर्षूवीरणवति २५ ग्रामतस्तेजनीमुच्छ्रित्य न न्यस्येद्गृहेषूच्छ्रयेत् २६ दिक्स्रक्ति पुरुषमात्रं मिमीते २७ उत्तरतः पृथु पश्चाच्च २८ विहृत्य स्रक्तिषु शङ्कूनाहन्ति २९ पालाशं पुरस्ताच्छामीलवारणदेहशङ्कूनन्यासु ३० देहशङ्कुर्वृत्रशङ्कुः ३१ अपसलविसृष्टया रज्ज्वा परितत्याऽपेतो यन्त्विति पलाशशाखया व्युदूहति ३२ दक्षिणा शाखां निरस्य परिश्रिद्भिः परिश्रयति पूर्ववदपरिमितामिः ३३ औदुम्बरसीरऽउत्तरतो वा षड्गवे युज्यमाने युङ्क्तेति सम्प्रेष्य सविता त इति जपति ३४ ३

अनुरज्जु चतस्रः सीताः कृषति वायुः पुनात्विति प्रतिमन्त्रम् १ उत्तरतः प्रतीचीं प्रथमाम् २ अपरिमिता मध्ये तूष्णीम् ३ अनडुहो विमुच्य विमुच्यन्तामिति दक्षिणा सीरं निरस्याऽश्वत्थे व इति सर्वौषधं वपति ४ सविता त इति शरीराणि निवपति मध्ये ५ तूष्णीमन्यः कुम्भमाक्ष्णौति दक्षिणाऽनवानन्त्सृत्वा ६ प्रत्यागते परं मृत्यविति जपति ७ शं वात इति यथाङ्गं कल्पयित्वेष्टकां निदधाति मध्ये तूष्णीम् ८ प्रतिदिशमन्तेषु पराचीस्तिस्रस्तिस्रोऽलक्षणाः पादमात्रीः ९ प्रदरात्पुरीषमाहृत्य परिकृष्य वा सर्वतोऽपुरस्तात् १० शर्करा अनग्निचितः ११ ऊर्द्ध्वप्रमाणमास्यं ब्राह्मणस्य १२ उरः क्षत्त्रियस्य १३ ऊर्द्ध्वबाहु वा १४ ऊरु वैश्यस्य १५ उपस्थः स्त्रियाः १६ जानु शूद्र स्य १७ सर्वेषां वाऽधोजानु १८ अवकाभिः कुशैश्च प्रच्छाद्य १९ परिकृष्टं चेद्यवान्वपेत् २० दक्षिणतः कुटिले कर्षू खात्वा क्षीरोदकाभ्यां पूरयन्ति सप्तोत्तरतः प्राचीरुदकस्य २१ त्रींस्त्रीनावपन्त्यश्मनः २२ अध्यधिगच्छन्त्यश्मन्वतीरिति २३ अपाघमित्यपामार्गैरपमृजते २४ सुमित्रिया न इति स्नात्वाऽहतवाससोऽनुडुत्पुच्छमन्वारभ्यानड्वाहमित्युद्वयमिति गच्छन्ति २५ ग्रामश्मशानान्तरे मर्यादालोष्टं निदधातीमं जीवेभ्य इति २६ अंजनाभ्यंजने कृत्वौपासनं परिस्तीर्य वारणान्परिधीन्परिधाय वारणेन स्रुवेणैकामाहुतिं जुहोत्यग्न आयूंष्यायुष्मानग्न इति २७ अथैषां परिदां वदति परीमे गामनेषतेति २८ अद्वारेणौपासनं निरस्यति क्रव्यादमिति २९ इहैवायमिति जपति ३० आसन्दी सोपधाना दक्षिणाऽनड्वान्यवाश्च सर्वं पुराणं भूयसीश्चेच्छन् ३१ ४

द्वाविंशोऽध्यायः
एकाहसोमाः
अथैकाहाः १ अवचनेऽग्निष्टोमः २ भूर्धेनुदक्षिणः ३ ज्योतिः ४ गोऽआयुषी उक्थ्यौ ५ अभिजिद्विश्वजितौ ६ सहस्रमभिजितो दक्षिणा ७ शताश्वं वा ८ सहस्रं सर्ववेदसं विश्वजितः ९ ज्येष्ठं पुत्रमपभज्य भूमिशूद्र वर्जं योगाविशेषात्सर्वेषाम् १० शूद्र दानं वा दर्शनाऽविरोधाभ्याम् ११ द्र व्याऽभावात्तदन्तः १२ समाप्तिर्वा चोदिताऽवभृथश्रुतेः १३ दीक्षासु चोपदेशात् १४ न समत्वात् १५ परिमाणे सर्वमविशेषात् १६ अधिकं वा प्रकृत्यनुग्रहात् १७ नाऽनित्यत्वात् १८ कर्मशब्दाच्च १९ अवभृथादुदेत्य रोहिण्यौ वत्सच्छव्यौ सकर्णपुच्छावच्छाते परिदधाते २० द्वादशरात्रं परिवसत्युखावदभ्रिं बिभ्रत् २१ औदुम्बरीं वा २२ उष्णीषं च २३ तिस्रस्तिस्रः २४ औदुम्बरे मूलफलभक्षः २५ निषादे २६ जने २७ समाने जने २८ वैश्यो जनो राजन्यः समानजनः श्रुतेः २९ ग्राम्याऽभोजनं निषादानां मृन्मयाऽपानं च ३० संवत्सरं न याचेत् ३१ दीयमानं न प्रत्याचक्षीत ३२ यमाभ्यां वा यजेत पूर्वाऽपराभ्याम् ३३ युगपद्वा ३४ दक्षिणोत्तरे देवयजने ३५ दक्षिणमभिजितः ३६ पत्नीशालमुत्तरे ३७ नानर्त्विजः ३८ त एव वा प्रभूत्वात् ३९ बाहिर्वेदिकानि समानानि ४० नानेतराणि ४१ कर्मसन्निपाते पूर्वं पूर्वमभिजितः ४२ पृथक्सहस्रे दक्षिणा ४३ सर्वजित्समहाव्रतः संवत्सरदीक्षः सप्ताहाभिषवस्तिस्र उपसदः षड्वा ४४ अग्निवद्वा दीक्षाः ४५ १

शताश्वरथमध्वर्यवे ददात्यग्नौ चीयमाने १ उद्गात्रे व्रतकाले २ होत्रे शस्त्रकाले ३ ततो ब्रह्मणे ४ दक्षिणाकाले सर्वेभ्यः सहस्रम् ५ साहस्राश्चत्वारः सहस्रदक्षिणाः ६ तृतीय उक्थ्यः ७ ज्योतिर्विश्वज्योतिः सर्वज्योतिस्त्रिरात्रसम्मितः ८ षट् साद्यःक्राः ९ स्वर्गकामपशुकामभ्रातृव्यवतां प्रथमः १० रुक्मललाटोऽश्वः श्वेतो दक्षिणा ११ अश्वाऽभावे गौः १२ तमुद्गात्रे ददाति १३ प्राकृतस्याऽनिवृत्तिरुद्गातृयोगात् १४ निवृत्तिः क्रतुयोगात् १५ वचनादेकस्य १६ दीर्घव्याधिप्रतिष्ठाकामान्नाद्यकामानां द्वितीयः १७ अश्वैकविंशा दक्षिणाऽश्वो वा १८ हीनस्यानुक्रीः १९ साश्वं शतं दक्षिणाऽश्वो वा २० विश्वजिच्छिल्पः २१ यथाद्र व्ये जनपदे यजेत तेषां यथोत्साहं दद्यात् २२ आजानेयानपरजने २३ प्राच्येषु हस्तिनः २४ अश्वतरीरथानुदीच्येषु २५ सर्वस्वप्रतिनिधिर्वा २६ धेन्वनडुत्सीरधान्यपल्यदासमिथुनमहानसाऽऽरोहणविमित-शयनानि २७ २

श्येनोऽभिचरतः १ यत्रौषधयो न जायेरंस्तद्देवयजनम् २ विदाहि वा ३ वृक्षस्तम्बच्छिन्नम् ४ वा निर्व्रस्कम् ५ दक्षिणाप्रवणम् ६ अचषालो यूपः स्फ्याग्रः ७ तैल्वको बाधको वा ८ इध्मो बैभीदकः ९ शरमयं बर्हिः १० अधिषवणे शवनभ्ये ११ रथौ हविर्धाने १२ लोहितः सवनीयोऽग्नये रुद्र वते १३ लोहितवाससो लोहितोष्णीषाः प्रचरन्त्यृत्विजः १४ निवीताः १५ उज्ज्यधन्वानः १६ कलापिनः १७ काणखोरकूटबण्डाह्रतमिश्रा नवनव दक्षिणा ददाति लिङ्गानाम् १८ पुरुषाणां वा दानाधिकारात् १९ प्राकृतस्य वा नयनं भेदेन २० दक्षिणाकाले कष्टकैरेना विरुजेयुः २१ उपतप्तास्वनुपतप्तानामाज्यम् २२ साद्यस्क्रधर्मा हिरण्यस्रग्वत् २३ एकत्रिके दक्षिणा षष्टिशतं षट् च २४ साद्यस्क्रधर्माः २५ दीक्षादिः सद्यः सर्वं क्रियते २६ सह पशूनालभते २७ पुरोडाशो वाऽग्नीषोमीयस्थाने २८ वपान्ते सुब्रह्मण्यानिवृत्तिः २९ प्रतिदिशं वसन्त्यृत्विजः ३० पुरस्ताद्योजने होता ३१ इ तरे क्रोशप्रत्यवायेन क्रोशप्रत्यवायेन ३२ उद्गातोत्तरतः ३३ अध्वर्युः पश्चाद्ब्रह्मा दक्षिणतः ३४ चतुर्भिरश्वरथैः सक्षीरदृतिभिरावहन्त्येनान् ३५ यथाक्रोशमश्वाः ३६ ततो नवनीतमाज्यम् ३७ सोमक्रयणस्त्रिवत्सः साण्डः ३८ वेदिरुर्वरा ३९ व्रीहीन्यवान्वा पक्वानध्यवस्यति ४० खल उत्तरवेदिः ४१ धान्यखलः प्रत्ययात् ४२ ये वेदिमभितस्तानुत्तरवेदिदेशे मृध्नन्ति ४३ पांसुखलो वा प्रत्ययाविशेषात् प्रकृत्यनुग्रहाच्च ४४ खलेवाली यूपो लाङ्गलेषा ४५ कलापी चषालार्थे ४६ निर्वृत्तग्रहणात् प्राकृतनिवृत्तिः ४७ आवेशादनिवृत्तिः ४८ उर्वरादि वा द्वितीयस्य सन्निधेः ४९ ३

व्रात्यस्तोमाश्चत्वारः १ द्वितीय उक्थ्यः २ व्रात्यगणस्य ये सम्पादयेयुस्ते प्रथमेन यजेरन् ३ द्वितीयेन निन्दिता नृशंसाः ४ तृतीयेन कनिष्ठाः ५ ज्येष्ठाश्चतुर्थेन ६ अपेतप्रजनना स्थविरास्तदाख्याः ७ तेषां यो नृशंसतमः स्याद्द्रव्यवत्तमो वाऽनूचानतमो वा तस्य गार्हपते दीक्षेरन् ८ तस्य भक्षमनुभक्षयन्त आसीरन् ९ व्रात्यधनानि भवन्ति १० तिर्यङ्नद्घमुष्णीषम्प्रतोदः ११ ज्याह्रोडोऽयोग्यं धनुस्तदाख्यम् १२ वासः कृष्णशं कद्रु १३ अकृष्णं कृष्णदशं वा तदाख्यम् १४ फलकास्तीर्णो विपथः १५ अश्वाऽश्वतराभ्यां कम्प्राभ्यां युक्तः स्यादित्येके १६ निष्को राजतः १७ अजिने पार्श्वसहिते कृष्णवलक्षे आविके १८ तद्गृहपतेः १९ एवमेवाऽजिनानीतरेषाम् २० दामतूषाणि वलूकान्तानि द्विचूडान्याविकानि वासांसि लोहितान्तानि कृष्णान्तानि वा तदाख्यानि २१ दामनी द्वे द्वे २२ उपानहौ च कर्णिन्यौ कृष्णे स्यातामित्येके २३ मागधदेशीयाय ब्रह्मबन्धवे दक्षिणाकाले व्रात्यधनानि दद्युः २४ अविरतेभ्यो वा व्रात्यचरणात् २५ तेष्वेव मृजाना यन्तीति श्रुतेः २६ त्रयस्त्रिंशतं त्रयस्त्रिंशतं दक्षिणा दद्युः २७ द्विगुणा गृहपतिरित्येके २८ व्रात्यस्तोमेनेष्ट्वा व्रात्यभावाद्विरमेयुः २९ व्यवहार्या भवन्ति ३० अग्निष्टुद्ब्रह्मवर्चसवीर्याऽऽन्नाद्यप्रतिष्ठाकामानां यश्चाऽपूत इव मन्येत ३१ यज्ञविभ्रष्टस्य च ३२ यस्माद्वा विभ्रंशेरन् ३३ ४

छान्दोग्ये विशेषो यथाकामम् १ सुब्रह्मण्याग्नेयी २ एवं यथास्तुत् ३ सर्वमेके ४ यथोत्साहं दद्यात् ५ आग्नेयानामनडुद्धिरण्याश्वाजानाम् ६ त्रिवृतश्चत्वारः ७ अनिरुक्तप्रातःसवनः प्रथम ईप्सुयज्ञः ८ ग्रामकामस्य वा ९ दक्षिणाऽश्वरथश्चतुर्युक्श्यावोऽन्यतमः १० तेजोब्रह्मवर्चसपुरोधाकामस्य बृहस्पतिसवः ११ देवहूहवींषि निर्वपति १२ अतिग्राह्यवद्ग्रहं गृह्णाति बृहस्पते अति यदर्य इति १३ उपालम्भ्यो बार्हस्पत्यः १४ निहितेषु नाराशंसेषु प्रातः सवनेऽनपाकुर्वन्नेकादश दक्षिणा व्यादिशति १५ अश्वद्वादशा माध्यन्दिने १६ अपाकरोत्युभयीः १७ एकादश तृतीयसवने १८ अनूबन्ध्यवपाहोमान्तेऽपाकरणम् १९ अतिक्रमणं च सर्वासाम् २० एकादशैकादश वा शतानि स्युः २१ सहस्राणि वा २२ अश्वस्त्वेव माध्यान्दिनेऽधिकः २३ वाजपेयवदाज्येनाऽभिषिच्यते कृष्णाजिने २४ शुक्रामन्थिसंस्रवेण वा २५ अन्यतस्त्वभिवाद्यः २६ अप्रत्यवरोही स्यात् २७ स्थपतिरित्येनं ब्रूयुः २८ सराजानो ब्राह्मणा यं पुरस्कुर्वीरन्स्स एतेन यजेत २९ इषुः श्येनवदसद्यः ३० ५

मरणकामस्य सर्वस्वारः १ कृतान्नदक्षिणः २ दीक्षाद्यवजिघ्रत्येव भक्षान् ३ अप्स्ववहरणमसोमानाम् ४ आर्भवे स्तूयमाने दक्षिणेनौदुम्बरीं कृष्णाजिने संविशति दक्षिणाशिराः प्रावृतः ५ तदेव म्रियते ६ जीवेच्चेद्दैर्घश्रवसं स्वासु यज्ञायज्ञियस्थाने कुर्युः ७ मृते तदन्तमर्थाभावात् ८ यजमानपात्रर्जीषहवींष्याहवनीये प्रास्य यथार्थं गच्छेयुः ९ समाप्तिर्वोभयचोदनात् १० समिष्टयजुरन्ते सं त्वा हिन्वन्तीति दार्वाहरणम् ११ सं त्वा ततक्षुरिति तक्षणम् १२ सं त्वा रिणन्तीति प्रक्षालनम् १३ सं त्वा शिशन्तीत्यासन्दीविवानम् १४ आसन्द्यैनमवभृथं हृत्वाऽभ्युक्ष्य सोमोपनहनेन प्रच्छाद्याऽनूबन्ध्यवपाहोमान्ते दक्षिणस्यां वेदिश्रोणौ सर्वकेशश्मश्रुलोमवपनम् १५ मृताहिताग्न्यावृच्च १६ अनूबन्ध्यान्तेऽग्नीनाहृत्य वेदिमध्यमाग्नीध्राद्दक्षिणं दक्षिणाशिरस चितावाहितमुद्गाता त्रिर्यामेन परिगायन्नाके सुपर्णमित्येतस्याम् १७ धूमप्राप्तं त्वेषस्ते धूम ऋण्वतीति १८ अग्निप्राप्तमग्ने मृड महां३ असीत्यन्यतरेण १९ उदवसानीयान्ते वा सर्वस्य समाप्तेः २० जीवेच्चेदेतेनैवाऽऽरम्भेण मुमूर्षेत् २१ जिजीविषेद्वा २२ ऋत्विगपोहनीयास्त्रयः २३ सर्वस्तोमः २४ अहनी चोत्तमे छान्दोमिके पृथक् कृत्वा २५ वाचस्तोमाश्चत्वारः २६ छान्दोग्ये विशेषः २७ पृष्ठ्यस्तोमास्त्रिवृत्पञ्चदशसप्तदशैकविंशत्रिणवत्रयस्त्रिंशाः २८ ६

चातुर्मास्याः सोमास्त्रिषु पर्वस्थानेषु पार्ष्ठिकानि पृष्ठयो विहृत इति श्रुतेः १ वैश्वदेवस्थाने प्रथमम् २ अपूपम् ३ उत्तरवेद्यकरणं च ४ परिधौ पशुनियोजनम् ५ द्वितीये द्विदिवाख्यो द्व्यहः ६ अग्निष्टोमं प्रथममेके ७ तृतीये त्र्यहोऽतिरात्र उत्तमः ८ अग्निष्टोमं प्रथममेके ९ ज्योतिष्टोमः शुनासीरीयस्थाने १० पञ्चसु सवनीया वैश्वदेववारुणमारुताग्नेयैन्द्रा ग्नाः ११ षष्ठे चैकादशिनाः १२ वायव्यः सप्तमे १३ पञ्चाशतं पञ्चाशतं प्रत्यहं ददात्युत्तमे द्वादशं शतम् १४ वत्सा वा पञ्चाशतो यथर्तुजाः १५ प्रतिपर्वावभृथाः १६ पर्वान्तरेष्वहतं वस्ते १७ अस्त्र्युपायी १८ अमांसाशी १९ अनुबन्ध्या बार्हस्पत्या मैत्रावरुणीसौर्याश्विन्यो यथाऽवभृथम २० प्रतिकर्मसोमाः २१ अग्न्याधेयपुनराधेयाग्निहोत्रदर्शपूर्णमासदाक्षायणाग्रयणाः २२ उक्थ्यं पशुबन्धमेके २३ ७

प्रातःसवनीयाननु हवींषि निर्वपति १ पयसी अग्निहोत्रयोः २ अन्त्यदेवताऽनूबन्ध्याऽद्या सवनीया ३ एकदेवतेषूभयम् ४ चातुर्मास्येषुचैके ५ सप्तदशाः पञ्च ६ उपहव्योऽनिरुक्तो ग्रामकामस्य ७ अनृतं वाऽभिशस्यमानस्य ८ श्यावोऽश्वो दक्षिणा तं ब्रह्मणे ददाति ९ स्वर्गकामस्यर्तपेयः १० दीक्षोपसदो द्वादश ११ तिस्र उपसदः १२ षड्वा १३ उभयत्र वा द्वादशता गुणत्वात् १४ घृतं व्रतयति १५ चमसं पूर्णमङ्गुलिपर्वणा मौल्येन सर्वतः प्रमितमाद्यायामुपसदि १६ द्वितीयेन द्वितीयायाम् १७ तृतीयेन तृतीयायाम् १८ भक्षयिष्यन्तः सत्यं ब्रूयुः १९ सदो वा स्रपस्यन्तः २० सोमचमसो दक्षिणौदुम्बरः सगोत्राय ब्रह्मणे देयः २१ पूतभृतः सर्वार्थत्वात् २२ अंशुचमसमेके तेन स यजेतेति श्रुतेः २३ अश्ववत् २४ पशूपवादाच्च २५ द्विनामोत्तरो बहुहिरण्यो दूणाशश्च २६ ८

दीक्षणीयायां हिरण्यं द्वादशमानं ददाति १ उत्तरेषु च द्विगुणं पूर्वं पूर्वम् । प्रायणीयाऽतिथ्योपसत्सु २ पशुवपान्ते प्रतिसवनं निहितेषु सवनमुखीयेषूदयनीयायामनूबन्ध्यायामुदवसानीयायां स्रजं चोद्गात्र ३ रुक्मं होत्रे ४ अनडुच्छतं कालेसर्वेभ्यः ५ वैश्यपशुकामयोर्वैश्यस्तोमः ६ सवनान्याशीर्वन्ति ७ प्रातःसवने प्रतिदुहा श्रयणम् ८ शृतेन माध्यन्दिने ९ तृतीयसवने दध्ना दक्षिणा वत्सतराः पञ्चवर्षाः पृश्नयः १० वत्सतर्यश्च त्रिहायण्योऽप्रवीताः पञ्चवर्षा राजीवपृश्नयो नवनीतपृश्नयोऽरुण्यः पिशङ्ग्य सारङ्ग्य इति ११ उभयस्य सहस्रं द्वादशं वा शतम् १२ सोमातिपूतस्य तीव्रसुदुक्थ्यः १३ अपरुद्धराजन्यस्य १४ दीर्घव्याधिग्रामकामप्रजाकामपशुकामानां वा १५ पूर्ववत्सोमाः १६ ९

धेनुशतमाशिरे दुहन्ति १ तदेव दक्षिणा २ अच्छावाकविग्रहेषु भक्षणम् ३ अवघ्राणमितरेषु ४ तेष्वेवोन्नयनमभ्यभि सोमानुन्नयन्तीति श्रुतेः ५ अध्वर्यू चमसाध्वर्यश्च सर्वे प्रतिगृणन्त्यच्छावाकाय ६ द्वन्द्वानां प्रथमो राड् राजन्यस्य राज्यकामस्य ७ यथाशक्त्येकविंशतिवर्गान्दघात् ८ ऋषभ ऐन्द्रः परियज्ञः ९ अन्नाद्यकामस्य विराट् १० यथाशक्ति दशवर्गान्दद्यात् ११ पशुराग्नेयः परियज्ञः १२ प्रजातिकामस्यौपशद १३ दक्षिणा चतुर्विंशं शतम् १४ पशुर्वैश्वदेवः परियज्ञः १५ बहु प्रतिगृह्य गरगीरिव यो मन्येत तस्य पुनस्तोम उक्थ्यः १६ दक्षिणा द्वादशमिथुना पुनर्वतां च यथाशक्ति १७ पशुकामयज्ञौ चतुष्टोमौ १८ षोडश्युत्तरः १९ पूर्वस्मिन्यथाशक्त्येकशफान्दद्यात् २० उभयानुत्तरस्मिन् २१ उद्भिद्बलभिदौ चाऽऽहरतः संयुक्तौ २२ पूर्वेणेष्ट्वोत्तरेणाऽवश्यम् २३ इषुरिष्टिरन्तरेणैनावाग्नेयः पुरोडाशः २४ उद्वृढः प्रस्तरः २५ बाणवन्तः परिधयः २६ अर्धमासं मासं संवत्सरं वा २७ दक्षिणा गायत्री चतुर्विंशतिवर्गा यथाशक्ति २८ अपचितिकामस्यापचिती २९ राजयज्ञावित्येके ३० दक्षिणाऽश्वरथश्चतुर्युगभयतः ३१ कांस्यकवचः ३२ शतार्हा अश्वाः ३३ साग्निचित्यावग्नेस्तोमौ सर्वजिद्दीक्षौ ३४ पूर्वः पक्ष्युत्तरो ज्योतिः ३५ १०

धान्याचितानि चत्वारिचत्वारि दक्षिणा १ पूर्वस्य षड्गवान्युत्तरस्य चतुर्गवानि २ ऋषभगोसवौ ३ पूर्वोराज्ञः ४ दक्षिण ऋषभसहस्रं द्वादशं वा शतम् ५ उक्थ्यो गोसवोऽयुतदक्षिणः ६ वैश्ययज्ञ इत्येके ७ सराजानो विशो यं पुरस्कुर्वीरन्त्स एतेन यजेत ८ स्थण्डिलेऽभिषिच्यते प्रतिदुहाऽऽहवनीयस्य दक्षिणतः ९ स्थपतिरित्येनं ब्रूयुः १० वैश्यस्तोमदक्षिणालिङ्गे मरुत्स्तोमो गणयज्ञो भ्रातॄणां सखीनां वा ११ प्रजाकामपशुकामयोरैन्द्रा ग्नकुलायः १२ कुलदक्षिणो द्वियज्ञो भ्रात्रोः सख्योर्वा १३ इन्द्र स्तोमो राजयज्ञः सहस्रं दक्षिणा १४ उक्थ्यः १५ पुरोधाकामस्येन्द्रा ग्न्योस्तोमः १६ राजपुरोहितयोर्वा सह यजमानयोः १७ पृथग्वा १८ दक्षिणा गायत्रीसम्पन्ना ब्राह्मणस्य १९ जगत्या राज्ञः २० विघनौ पशुकामस्य २१ अभिचरतो वा २२ बृहतीसम्पन्नाः पशुकामस्य २३ अभिचरतः प्रज्ञाताः २४ सन्दंशवज्रावभिचरतः २५ षोडशी वज्रः २६ शुण्ठाधी लोहाकर्णी षोडशिनः सोमक्रयणी २७ अहर्गणेऽप्यविशेषात् २८ विश्वजित्परिवासाश्च २९ न वा स्वसम्बन्धात् ३० एकराजमेव पूर्वेणाऽभिचरेत् ३१ जनपदं वज्रेण ३२ व्यत्यासं वेनौ प्रयुञ्जीत ३३ शमित्वा स्तृत्वा वा प्रतिष्ठामेन यजेत शान्त्यर्थेन शान्त्यर्थेन ३४ ११

त्रयोविंशोऽध्यायः
अहीनसोमाः
द्वादशोपसत्का अहीना मासापवर्गाः १ दीक्षाः सुत्योपसच्छेषेण २ द्व्यहप्रभृतयो द्वादशाहपर्यन्ताः ३ तत्राऽम्नानादतिरात्रांश्चैके ४ दाशरात्रिकाण्यहानि द्व्यहादिष्वेकोच्चयेन तद्गुणदर्शनात् ५ सहस्रदक्षिणाः ६ चतूरात्रादिष्वधिकम् ७ प्राकृतं वा प्रत्यहम् ८ पौण्डरीकेऽयुतम् ९ समविभक्ताः प्रत्यहं ददाति १० अन्त्येऽहन्यधिकाः त्रयोदशातिरात्राः १२ चत्वारोऽषोडशिकाः प्रथमाः १३ प्रजातिकामस्य नवसप्तदशः १४ ज्येष्ठस्य ज्यैष्ठिनेयस्य विषुवान् १५ गौर्भ्रातृव्यवतः १६ स्वर्गकामस्याऽऽयुः १७ आमयाविनो वा १८ ज्योतिष्टोमविश्वजित्त्रिवृत्पंचदशसप्तदशैकविंशा यथासंख्यामृद्धिपशुब्रह्मवर्चसवीर्यान्नाद्यप्रतिष्ठाकामानाम् १९ अप्तोर्यामः प्र प्रेव यस्मात्पशवो भ्रंशेरन् २० अभिजिद्भ्रातृव्यवतः २१ सर्वस्तोमो बुभूषतः २२ यूपैकादशिनी चास्मिन् २३ १

द्व्यहास्त्रयः १ अषोडशिकावतिरात्रा उत्तरयोः २ आङ्गिरसचैत्ररथकापिवनाः ३ द्वितीयमुक्थ्यपूर्वमेके ४ प्रथमेन यजेत यः पौण्यो हीन इव स्यात् ५ द्वितीयेन प्रजाकामः ६ तृतीयेन स्वर्गकामः पशुकामो वा ७ त्र्यहाः पंच ८ गर्गबैदछन्दोमान्तर्वसुपराकाः ९ द्वितीय त्रिवृतोऽतिरात्राः सर्वे राज्यकामस्य १० अन्तर्वसुः पशुकामस्य ११ पराकः स्वर्गकामस्य १२ चतुरहाश्चत्वारः १३ अत्रिवचतुर्वीरजामदग्नवसिष्ठसंसर्पविश्वामित्रा १४ जामदग्नो विंशतिदीक्षः पुष्टिकामस्य १५ उपसदः पुरोडाशिन्यः १६ अनूपसदं जुहोति १७ आज्यधर्माः स्थानापत्तेः १८ औषधधर्माः वा द्र व्यसामान्यात् १९ अनुहोमाश्च पुरोडाशाः २० प्रत्युपसदसेकोच्चयेन कपालान्येककपालप्रभृतीनामाग्नेयाश्विनवैष्णवसौम्यसावित्रधात्र-मारुतबार्हस्पत्यमैत्रवारुणैन्द्र वैश्वदेवाः २१ २

तेषां होमः १ अग्ने वेर्होत्रं वेरध्वरमा पितरं वैश्वानरमवसे करिन्द्रा य देवेभ्यो जुहुता हविः स्वाहा २ देवावश्विनौ मधु कशयाद्येमं यज्ञं यजमानाय मिमिक्षतमिन्द्रा य देवेभ्यो जुहुता हविः स्वाहा ३ देव विष्ण उर्वद्यास्मिन्यज्ञे यजमानायाधिविक्रमस्वेन्द्रा य देवेभ्यो जुहुता हविः स्वाहा ४ देव सोम रेतोधा अद्यास्मिन्यज्ञे यजमानायेधीन्द्रा य देवेभ्यो जुहुता हविः स्वाहा ५ देव सवितः सुसावित्रमद्यास्मिन्यज्ञे यजमानाया सुवस्वेन्द्रा य देवेभ्यो जुहुता हविः स्वाहा ६ देव धातः सुधाताद्यास्मिन्यज्ञे यजमानायैधीन्द्रा य देवेभ्यो जुहुता हविः स्वाहा ७ देवा ग्रावाणो मधुमतीमद्यास्मिन्यज्ञे यजमानाय वाचं वदतेन्द्रा य देवेभ्यो जुहुता हविः स्वाहा ८ देव्यनुमतेऽन्वद्येमं यज्ञं यजमानाय मन्यस्वेन्द्रा य देवेभ्यो जुहुता हविः स्वाहा ९ देव्यदिते स्वादित्यमद्यास्मिन्यज्ञे यजमानायासुवस्वेन्द्रा य देवेभ्यो जुहुता हविः स्वाहा १० देव्य आपो नंनम्यध्वमद्यास्मिन्यज्ञे यजमानायेन्द्रा य देवेभ्यो जुहुता हविः स्वाहा ११ सदः सदः प्रजावानृभुर्जुषाण इन्द्रा य देवेभ्यो जुहुता हविः स्वाहाः १२ देव त्वष्टः सुरतोधा अद्यास्मिन्यज्ञे यजमानायैधीन्द्रा य देवेभ्यो जुहुता हविः स्वाहेति १३ एतैः सुत्यान्ते द्वादशाहं यजते प्रतिलोममेकैकेन १४ ३

पंचाहास्रयः १ देवानां प्रथमः २ द्वितीयः पंचशारदीयः ३ तेन यक्ष्यमाणः पंचवर्षाण्याश्वयुजीशुक्लेषु चतुस्त्रिंशतं पशूनालभते मारुतान् ४ वैश्यस्तोमदक्षिणालिङ्गान् ५ उक्ष्णो वत्सतरीर्वर्णानुपूर्व्येण ६ अर्धा वत्सतर्यः ७ पर्यग्निकृतानुत्सृजन्त्युक्ष्णः । वत्सतरीभिः संस्थापयन्ति ८ एवं पंच वर्षाण्युक्ष्णो नियुञ्जन्ति ९ षष्ठे सवनीया भवन्ति त्रयस्त्रयोऽन्वहमैन्द्रा मारुताः १० पंचोत्तमे ११ यः कामयेत बहुः स्यामिति स एतेन यजेत १२ पश्वापदि चरवः १३ अपोनप्त्रियोऽप्सु मृते १४ वायव्यः पलायिते १५ बार्हस्पत्यः श्रवणकूटकाणश्चेत् १६ नैरृतोऽवसन्ने १७ पुरोडाशाः परे । रुद्रा भिमानेऽग्नये रुद्र वते १८ संशीर्णश्चेदेककपालो भौमः १९ प्रासहा हृतश्चेदिन्द्रा य प्रसह्वने २० भोजनीयमृते प्राजापत्यो द्वादशकपालः २१ मृतं ब्राह्मणान्भोजयेत् २२ अप्सु प्रासनम् २३ निधानं वाऽदुष्टत्वात् २४ अन्यत्रापि दोषसंयोगात् २५ न प्रकरणात् २६ व्रतवानुत्तमः २७ ज्योतिर्गोर्महाव्रतं गौरायुः २८ अहीना व्रतवन्तः सर्वजिद्दीक्षाः २९ ४

षडहास्त्रयः १ ऋतूनां प्रथमः २ द्वितीये बृहद्र थन्तरपृष्ठः पंचाहः पृष्ठ्यावलम्बाख्यः ३ तृतीये त्रिभ्यस्त्रिकद्रुकाः ४ सप्त सप्ताहाः ५ चत्वारो व्रतोत्तमाः प्रथमाः ६ तृतीयः पशुकामस्य ७ इन्द्र स्य पंचमः ८ द्वितीयप्रभृति षडेकाहाः ९ सर्वस्तोम उत्तमः १० जनकसप्तरात्रः ११ चतुर्भ्यो विश्वजिन्महाव्रतम् १२ उत्तमे षडहो बृहद्र थन्तरपृष्ठः पृष्ठ्यस्तोमाख्यः १३ विश्वजित्पशुकामस्य १४ अष्टाहे षडहान्महाव्रतम् १५ नवरात्रे त्रिकद्रुकाः १६ द्वितीयं त्रिकद्रुकेभ्यः पृष्ठ्यावलम्बः १७ दशरात्राश्चत्वारः १८ प्रथमस्त्रिककुप् १९ उक्थ्योऽग्निष्टोमपक्षस्त्रिरावृत्तः २० प्रतिष्ठाकामस्य २१ कौसुरुबिन्दः २२ अग्निष्टोमास्त्रिवृतस्त्रयः २३ पंचदशाश्चोक्थ्याः २४ सप्तदशाहश्च २५ एकविंशोऽतिरात्रः २६ पूर्वदशरात्रोऽभिचर्यमाणस्य २७ उक्थ्योऽग्निष्टोमपक्षः २८ गोपक्षोऽभिजित् २९ आयुर्विश्वजित्पक्षः ३० छन्दोमदशाहः पशुकामस्य ३१ पृष्ठ्यावलम्बाश्चत्वारश्छन्दोमाः ३२ पौण्डरीकः सर्वर्द्धिकामस्य ३३ दशरात्रोऽसत्रोत्थानः ३४ विश्वजिदतिरात्रः ३५ तुल्यमाध्वर्यवमतिरात्रेषु विश्वजिद्वर्जम् ३६ यथोक्तमुत्तमो यथोक्तमुत्तमः ३७ ५

चतुर्विंशोऽध्यायः
सत्त्राणि
द्वादशरात्रादीनि रात्रिसत्त्राणि १ एकोच्चयेन चत्वारिंशदन्तानि २ यथोपदेशमहानि ३ आपूर्यमाणे दशरात्रः परः ४ प्रकृतिविहितेषु महाव्रतं दशरात्रादुत्तरमेकाहार्थे ५ पुरस्तादन्यत् ६ षडहार्थेऽभिप्लवः ७ तस्यादितः पंच पंचाहाथे ८ त्र्यहार्थे ज्योतिर्गौरायुरिति त्रिकद्रुकाः ९ व्रतं च यथोक्तं चतुरहाथे १० गोआयुषी द्व्यहार्थे ११ अतिरात्रान्तरमावापस्थानम् १२ आवापसमवेतानामल्पमल्पं पूर्वम् १३ द्वे त्रयोदशरात्रे १४ पृष्ठ्यात्सर्वस्तोमोऽतिरात्रः १५ प्रकृतिविहितं द्वितीयम् १६ सम्भार्यं तृतीयम् १७ प्रायणीयाच्चतुर्विंशमहरभिजित्त्रयः स्वरसामानो विषुवांस्त्रयः स्वरसामानो विश्वजिद्व्रतमुदयनीयोऽतिरात्रः १८ चतुर्दशरात्राणि त्रीणि १९ द्वौ पृष्ठ्यौ २० प्रतिलोमः परः २१ मध्यमे त्रिकद्रुकाः ह्पृष्ठ्यमभितः २२ प्रतिलोमाः परे २३ विवाहोदकतल्पसंशयितानामेतत् २४ प्रकृतिविहितं तृतीयम् २५ पंचदशरात्राणि चत्वारि २६ उत्तरे प्रकृतिविहिते २७ चतुर्दशरात्राभ्यां पूर्वे व्याख्याते २८ पृष्ठ्ययोर्मध्ये महाव्रतम् २९ अतिरात्रादग्निष्टुद्द्वितीयस्य ३० स प्रायणीयस्तृतीयस्य ३१ १

प्रकृतिविहितानि प्राग्विंशतिरात्रात् १ विंशतिरात्रोऽभिप्लवोऽभिजिद्विश्वजितौ च २ एकविंशतिरात्रयोरतिरात्रावषोडशिकौ ३ अभिप्लवास्त्रयः प्रथमादतिरात्रः ४ निदाघे द्वितीयं ब्रह्मवर्चसकामानाम् ५ त्रयस्त्रयः स्वरसामानो विषुवन्तमभितः ६ पृष्ठ्यौ च ७ उत्तरः प्रतिलोमः ८ मानव्यः सामिधेन्यः ९ सौमापौष्ण उपालम्भ्यः १० प्रकृतिविहितान्याद्वात्रिंशद्रा त्रात् ११ द्वाविंशातिरात्रमन्नाद्यकामानाम् १२ त्रयोविंशतिरात्रं प्रतिष्ठाकामानाम् १३ पूर्वं चतुर्विंशतिरात्रं प्रजाकामानां पशुकामानां वा १४ द्वितीयं संसदः १५ अषोडशिकावतिरात्रौ १६ विशालः १७ पार्ष्ठिकानि त्रीण्युत्तराणि प्रतिलोमानुलोमानि १८ तमभितोऽग्निष्टोमावनिरुक्तौ १९ पृष्ठ्यस्तोमौ च २० उत्तरः प्रतिलोमः २१ तस्मादग्निष्टोमावनिरुक्तौ २२ च पंचविंशतिरात्रमन्नाद्यकामानाम् २३ षड्विंशतिरात्रं प्रतिष्ठाकामानाम् २४ सप्तविंशतिरात्रमृद्धिकामानाम् २५ अष्टाविंशतिरात्रं प्रजाकामानां पशुकामानां वा २६ द्वात्रिंशद्रा त्रं च २७ त्रयस्त्रिंशद्रा त्राणि त्रीणि २८ पंचाहाश्चत्वारः २९ त्रिभ्योऽतिरात्रोविश्वजित् ३० व्रतवद्द्वितीयम् ३१ अभिप्लवमभिप्लवान्तरयोरतिरात्रौ ३२ तृतीये त्रयस्त्रयः पंचाहा विश्वजितमभितः ३३ प्रतिलोमाः परे ३४ प्रकृतिविहितान्या चत्वारिंशद्रा त्रात् ३५ चतुस्त्रिंशद्रा त्रमन्नाद्यकामानाम् ३६ षट्त्रिंशद्रा त्रं प्रतिष्ठाकामानाम् ३७ सप्तत्रिंशद्रा त्रमृद्धिकामानाम् ३८ अष्टात्रिंशद्रा ट्रं प्रजाकामानां पशुकामानां वा ३९ चत्वारिंशद्रा त्रं च ४० व्रतवन्त्युत्तराणि प्रथमतृतीयवर्जं सप्तैकान्नपंचाशद्रा त्राणि ४१ प्रथमो विधृतिः ४२ अषोडशिकावतिरात्रौ ४३ २

कौसुरुबिन्दः प्रथमस्त्र्यह उक्थ्यौ तूत्तरौ १ षोडशिदशमा उक्थ्याः २ पृष्ठ्यं चाभितो द्वादश द्वादश ३ वर्गान्तरेष्वतिरात्राः ४ यमातिरात्रम् ५ अभिप्लवौ गोआयुषी अतिरात्रावभिप्लवावभिजिद्विश्वजितावतिरात्रावभिप्लवः सर्वस्तोमनवसप्तदशावतिरात्रौ ६ आंजनाभ्यंजनीयेऽभिप्लवाः षट् ७ चतुर्भ्यः सर्वस्तोमोऽतिरात्रः ८ तस्मिन्नुपसत्सु सर्पिर्विपचेयुर्गार्हपत्ये गुल्गुलुसुगन्धितेजनपीतुदारुभिः ९ यथासवनन्तैः सवनेष्वांजनाभ्यंजने कुर्वीरन्नाग्नीध्रेऽहरहः १० पृष्ठ्ये वा ११ सवनमुखीयेषु भक्षयिष्यन्तो वा १२ य आत्मानं नैव जानीरंस्तेषामेतत् १३ संवत्सरसम्मिते चतुर्विंशमहः १४ अभिप्लवाश्चत्वारः १५ गोआयुषी त्रिभ्यो विषुवन्मध्यो नवरात्रः १६ एकषष्टिरात्रे पृष्ठ्यो नवरात्रमभितः १७ प्रतिलोमः परः १८ सवितुः कुभः १९ नवरात्राश्चत्वारः २० अग्निष्टोमाः प्रथमसप्तमोत्तमा नववर्गाणामुक्थ्या इतरे २१ परे षडभिप्लवे २२ पूर्वस्य चतुर्भ्यो व्रतम् २३ प्रजातिकामानामेतत् २४ प्रकृतिविहितं शतरात्रं चतुर्दशाभिप्लवं चतुरहश्च २५ सदोहविर्धानानि चक्रीवन्ति २६ अभिप्रयायमभिषुण्वन्ति देशानुपरोधेन २७ अहरहरभिप्लवेषु त्रिकद्रुकेषु वा २८ अभिप्लवाभ्यासेनाभिपूरणम् २९ सकृत्प्रयोगी दशरात्रः ३० व्रतवन्ति सर्वजिद्दीक्षाणि । सप्तदशरात्रादीनि त्रिंशदन्तान्येक एकान्नपंचाशद्रा त्रे चाष्टादशदीक्षाणि पर्णमासीप्रक्रमाणि ३१ शतातिरात्रेऽहानि शतरात्रसामान्यात् ३२ द्वादशाहाद्यं वा तत्प्रकृतेः ३३ शताग्निष्टोमे शतोक्थ्ये च ३४ आश्विनस्याग्नेयान्ते प्रतिप्रस्थास्ता व्युत्क्रामतादि कृत्वा मैवावरुणाय प्रातरनुवाकमुपाकृत्यान्तर्यामं हुत्वा प्रपीड्य पवित्रं द्रो णकलशे निदधाति ३५ सशषं होतृचमसम् ३६ तिरोऽह्न्यादि करोति पूर्वस्याह्नः ३७ ग्रहग्रहणाद्या विप्प्रुड्ढोमात्कृवा ३८ ३

सवनसन्तनिं जुहोत्यग्निः प्रातःसवन इति १ संवत्सरप्रभृतीनि गवामयनप्रकृतीनि तद्गुणदर्शनात् २ आदित्यानामयनेऽभिप्लवास्त्रिवृत्पञ्चदशस्तोमाः ३ मासाः पृष्ठ्यमध्याः ४ बृहस्पतिसवोऽभिजित्स्थाने ५ इन्द्र स्तोमो विश्वजितः ६ विश्वजितः परे ये त्रयोऽभिप्लवास्तेषामुत्तरयोः स्थाने त्रिवृतोऽग्निष्टोमा दश ७ उद्भिद्बलभिदौ च ८ षष्ठतासादौ मध्यमस्थाने पृष्ठ्यः ९ दशरात्रस्य छन्दोमदशाहः १० अङ्गिरसामयनमादित्यानामयनवत् ११ अभिप्लवास्त्रिवृतः १२ मासाः पृष्ठ्यादयः पूर्वपक्षे १३ प्रतिलोमाः परे १४ योऽभिप्लवमध्ये पृष्ठ्य उत्तमः सः १५ गोआयुषी प्रतिलोमे १६ छन्दोमदशाहश्च १७ दृतिवातवतोरयनमेकैकेन पृष्ठ्यस्तोमेन मासं मासम् १८ एकाहास्तच्छब्दात १९ नानाऽहानि वा सङ्घातशब्दात् २० मध्ये व्रतम् २१ उत्तरपक्षे प्रतिलोमम् २२ कुण्डपायिनामयनं पौर्णमासीदीक्षम् २३ चतुर्थ्यां वाऽपरपक्षस्य २४ मासं दीक्षाः २५ सोममुपनह्य सुत्यास्थानेषु मासमग्निहोत्रं जुह्वति २६ दर्शपूर्णमासाभ्यां मासम् २७ पक्षादौ यद्यद्धविस्तत्सर्वस्मिन् २८ सारस्वते च प्रथमे २९ तन्त्रेण वा समस्तचोदितत्वात् ३० अग्निहोत्रं च ३१ पृथङ्मासाश्चातुर्मास्यपर्वभिः ३२ साकमेधा दर्शपूर्णमासवत् ३३ सोमा वा सामान्यात् ३४ न जुहोतिशब्दात् ३५ काममितरे ३६ दृतिवातवतोरयनपूर्वपक्षेण षण्मासान् ३७ उत्तमे त्रयोऽभिप्लवा दशरात्रो महाव्रतम् ३८ उपरिष्टादतिरात्र भवति ३९ उभयतो वा ४० हविर्यज्ञेभ्योऽतिरात्रमेके सोमानन्तर्यात् ४१ अत्सरुकाः कुण्डप्रतिरूपाश्चमसाः ४२ पंचर्त्विजस्त्रीणि त्रीणि कर्माणि कुर्युः ४३ होताध्वर्यवपोत्रीये च ४४ उद्गाता नेष्ट्रच्छावाकीये ४५ मैत्रावरुणो ब्रह्मत्वप्रातिहर्त्रे ४६ प्रस्तोता ब्राह्मणाच्छंसिग्रावस्तोत्रीये ४७ प्रतिप्रस्थाताग्नीध्रोन्नेत्रे ४८ मुख्यासनेभ्योऽनुसंसर्पमितराणि ४९ सर्पसत्रं व्यत्यासं विराट् कौसुरुबिन्दुद्वितीयं च ५० गवामयनं वाभिगरश्रुतेः ५१ ४

तापश्चितं दीक्षाः संवत्सरमुपसदश्च तथा सुत्याः १ गवामयनेनेयुः २ अग्निष्टोमेन वा ३ सर्वजिदभिजिद्विश्वजितां वैकैकेन ४ त्रिकद्रुकैर्वा ५ महातापश्चितं त्रिषंवत्सरोपसत्कम् ६ तुल्यमन्यत् ७ क्षुल्लकतापश्चिते चतुर्मासशो दीक्षोपसत्सुत्यानि ८ विषुवन्तमभितो गवामयनपक्षयोः प्रथमोत्तमौ प्रथमोत्तमौ ९ सहस्रसाव्यमग्नेः १० अभिप्लवानां चतुःषष्टं शतं चतुरहश्च ११ त्रिषंवत्सरं षष्टिदीक्षम् १२ यथाशक्ति वा १३ आदितस्त्रयः संवत्सराः सौत्याः १४ महासत्त्राण्यतः १५ चतुर्भागं चतुर्भागमेकैकस्य ज्यौतिष्टोमिकैः स्तोमैः १६ तेष्वतिरात्रविषुवन्तः स्युर्वा न वा १७ आद्यन्तयोर्वाऽतिरात्रौ विषुवांश्च मध्ये मध्ये १८ द्वादशसंवत्सरं प्रजापतेः १९ षट्त्रिंशत्संवत्सरं शाक्त्यानां तरसमयाः पुरोडाशाः २० सर्वत्राविशेषात् २१ सवनीया वा बहुश्रुतेः २२ शतसंवत्सरं साध्यानाम् २३ सहस्रसंवत्सरं विश्वसृजाम् २४ यात्सत्राणि सारस्वतानि २७ सदोहविर्द्धाप्ताग्नीध्राणि चक्रीवन्ति २६ उलूखलबुघ्नो यूपः प्रकृष्यः २७ वत्सतरीशतमृषभाधिकं गर्भिणीनामुत्सृजन्ति सहस्रपूरणाय २८ उपकिरन्त्युपरवस्थानेषु न खनन्ति २९ शुक्लपक्षसप्तम्यां दीक्षा सरस्वतीविनशने ३० द्वादशाहवद्दीक्षोपसदः ३१ अषोडशिकावतिरात्रौ ३२ तत्रैव प्रायणीयोऽतिरात्रः ३३ सान्नायञ्च तस्मिन् ३४ सं स्थितेऽध्वर्युराहवनीयसमीपे स्थित्वाभ्यध्वं शम्यां प्रास्यति तद्गार्हपत्यस्थानम् ३५ यथोक्तमाहवनीयस्य ३६ ५

यथास्थितं यज्ञाङ्गानि हरन्ति १ पांसूनादाय भौमानां यथादेशं निवपन्ति २ यजनीययोरह्नोर्गोऽआयुषी ३ पर्वान्तरेषु दर्शपूर्णमासौ ४ शम्याप्रासे शम्याप्रासे वसन्तो यजमानाश्च यन्ति दक्षिणेन तीरेण ५ दृषद्वत्यप्ययेऽपोनप्त्रियश्चरुः ६ अग्नये कामायेष्टिः ह्प्लक्षे प्रास्रवणे ७ तस्यामश्वपुरुष्यौ धेनुके दद्युः ८ अवशिष्टं चैके यज्ञोपकरणमुदयनीयान्ते ९ अवभृथमभ्यवयन्ति यमुनां कारपचवं प्रति १० पुरस्ताद्वाऽवभृथादग्नये कामाय ११ उदवसानीयान्ते वा १२ यथार्थं विप्रव्रजेयुः १३ अपृष्ठशमनानि सारस्वतानि १४ त्रीण्येषां साम्युथानान्यतिरात्रैः सहस्रपूरणगृहपतिमरणसर्वज्यान्यः १५ सहस्रपूरणे गौः १६ तदेव दत्त्वा १७ आयुर्गृहपतिमरणे १८ सर्वज्यान्यां विश्वजित् १९ ज्योतिष्टोमो वा सर्वेषाम् २० नावभृथं सरस्वत्याम् २१ परिपार्श्वेषूदकेषु २२ असत्सूद्धृत्य ततः २३ द्वितीये दृतिवातवतोरयनस्याहनी त्रिवृत्पंचदशस्तोमे पर्वान्तरेषु व्यत्यासम् २४ तयोश्चेदसमाप्तयोरागच्छेद्यजनीयकालस्तमुपेत्य शेषमनु समापयेयुः २५ शुक्लपक्षश्चेत्त्रिवृदग्निष्टोम इत्यके पंचदश उक्थ्यः कृष्णे २६ तृतीये यजनीययोरह्नोरभिजिद्विश्वजितौ २७ पर्वान्तरेषु त्रिकद्रुकाः २८ पूर्ववदनुसमापनम् २९ चार्षद्वतमृत्विगाचार्ययोरन्यतरस्य गा रक्षेत्संवत्सरम् ३० अपरं व्यर्णे नैतन्धवेऽग्निमिन्धीत ३१ कुरुक्षेत्रे परिणहिस्थलेऽग्न्याधेयमन्वारम्भणीयान्तं भवति ३२ दर्शपूर्णमासान्तं वा ३३ आहिताग्निश्चेद व्यर्णेऽग्निहोत्रमेव जुहुयात् ३४ पुरोडाशोऽग्नये तेन यजमानः पूर्ववत् ३५ एत्य च दृषद्वतीतीरेणावभृथमभ्यवयन्ति यमुनां त्रिप्लक्षावहरणं प्रति ३६ स्वयमेव सामगानम् ३७ आप्लवनमात्रं वा ३८ उदेत्यैतयैवेष्ट्या यजेत ३९ पशुना वा तद्देवतेन ४० अग्निष्टोमेन वा ४१ ६

तुरायणं वैशाखीशुक्लस्य पंचम्याम् १ चैत्रस्य वा २ प्रातराहुत्यन्तेऽदीक्षितो दीक्षारूपाण्यासजते तूष्णीं कृष्णाजिनादीनि ३ हवींषि निर्वपत्याग्नेयमैन्द्र वैश्वदेवं चरुं सवनकालेष्वेकैकम् ४ तन्त्रेन वा ५ अन्वहम् ६ वा हविःशेषभक्षः ७ संवत्सरं यजते ८ अनियतोदकं दार्षद्वतवदवभृथादि ९ द्वादशाहविकल्पाः १० सर्वाग्निष्टोमो भरतद्वादशाहः ११ संक्रमद्वादशाहे दशरात्रस्य त्र्यहप्रथमानि प्रथमस्त्र्यहः १२ त्र्यहद्वितीयानिः द्वितीयत्र्यहस्त्र्यहतृतीयानि तृतीयस्त्र्यहः १३ प्रकृत्या दशमम् १४ अग्निष्टुदिन्द्र स्तुत्सूर्यस्तुद्वैश्वदेवस्तुतां वैकैकेन १५ त्रिकद्रुकैर्वाऽहीनैकाहानां वैकैकेनाप्तोर्यामराजसूयवर्जम् १६ गोऽआयुर्भ्यां वा १७ अभ्यासानुपपत्तौ ज्योतिष्टोमः पूरणः १८ यथोक्तस्य स्तोत्रं स्तोत्रियं वर्चं वा साम वा यजुर्वाऽहर्वाऽन्यत्कृत्वा यजेत १९ व्यत्यासमन्ततः २० नास्त्येषामन्तः २१ अयनमुत्सर्गिणां गवामयनविकल्पाः २२ पंचोक्थ्यांस्त्रीनभिप्लवानुपेत्य चतुर्थं चतुरुक्थ्यमुपयान्ति २३ स्तोमोत्सर्गो वैकस्याह्नः २४ पशोर्वा सवनविधिक्रिया २५ अनारम्भो वा २६ तापश्चितविकल्पः २७ अयमेव प्रायणीयोऽतिरात्रः सर्वं सत्त्रं स्याद्यथोक्तपृष्ठः २८ अथापरम् २९ ज्योतिष्टोमाश्चत्वारोऽभिजित्तैः षण्मासान् ३० व्रतं विषुवत्स्थाने ३१ विश्वजिज्ज्योतिष्टोमाश्चत्वारस्तैरुत्तमान् ३२ एतत्पुरुषस्य नारायणस्योत्तममेतत्पुरुषस्य नारायणस्योत्तमम् ३३ ७

पंचविंशोऽध्यायः
प्रायश्चित्तानि
कर्मोपपाते प्रायश्चित्तं तत्कालम् १ चोदना वाऽकालशब्दात् २ कालो वा प्रत्ययात् ३ महाव्याहृतिहोमोऽनादेशे ४ हौत्रिके भूरिति गार्हपत्ये ५ दक्षिणाग्नावाध्वर्यवे भुव इति ६ आग्नीध्रीये सोमे ७ स्वरित्यौद्गात्र आहवनीये ८ चतुर्गृहीतान्येतानि सर्वत्र ९ सर्वप्रायश्चित्तं च पंचभिः प्रत्यृचम् १० त्वन्नोऽअग्ने इति द्वाभ्याम् याश्चाग्नेऽस्यनभिशस्तिपाश्च सत्यमित्वमयाऽअसि । अया नो यज्ञं वहास्यया नो धेहि भेषजं स्वाहा ये ते शतं वरुण ये सहस्रं ये यज्ञियाः पाशा वितता महान्तः । तेभिर्नोऽअद्य सवितोत विष्णुर्विश्वे मुंचन्तु मरुतः स्वर्काः स्वाहोदुत्तममिति च ११ अविज्ञाते प्रतिमहाव्याहृति सर्वामिश्चतुर्थं सर्वप्रायश्चित्तं च १२ अग्निहोत्री चेद्दुहोनोपविशेद्यजुषोत्थापनमेकऽउदस्थाद्देव्यदितिरायुर्यज्ञपता-वधादिन्द्रा य कृण्वती भागं मित्राय वरुणाय चेति १३ दुग्ध्वा ब्राह्मणायैनां दद्याद्यमनभ्यागमिष्यन्त्स्यात् १४ दण्डेन वाऽनुपिष्योत्थाप्य वा दोहनम् १५ अदानं च १६ अदुहानायामन्याम् १७ वाश्येत चेत्तृणान्यालुप्य ग्रासयेत्सूयवसाद्भगवति हि भूया अथो वयं भगवन्तः स्याम । अद्धि तृणमघ्न्ये विश्वदानीं पिब शुद्धमुदकमाचरन्तीति १८ १

तस्यै पयसा जुहोति १ लोहितदोहे दक्षिणाग्निं परिश्रित्य व्युत्क्रामतेत्युक्त्वोष्णे भस्मनि रुद्रा य हुत्वा पूर्ववद्दानम् २ हौम्यं गवि सद्रौ द्र म् ३ उपसृष्टं वायव्यम् ४ दुह्यमानमाश्विनम् ५ दुग्धं सौम्यम् ६ अधिश्रितं वारुणम् ७ उदन्तं पौष्णम् ८ विष्यन्दमानं मारुतम् ९ बिन्दुमत्सारस्वतम् १० शान्तं मैत्रम् ११ उद्वास्यमानं सवितुः १२ उद्वासितमदितेः १३ उन्नीयमानं वैश्वदेवम् १४ उन्नीतं बार्हस्पत्यम् १५ प्रह्रियमाणं धात्रम् १६ प्रहृतं वैश्वकर्मणम् १७ अन्तराग्नी वैश्वानराय १८ उपसन्नं द्यावापृथिव्योः १९ पूर्वाहुतिरिन्द्रा ग्न्योः २० उत्तरा प्रजापतेः २१ हुतमैन्द्र म् २२ यथाकालोपपाते तद्देवते तद्देवतं हुत्वा तद्वाऽतिदिश्यान्येन जुहुयात् २३ स्कन्देच्चेदस्कन्नमधित प्राजनीत्यभिमृश्य शेषेण जुहुयात् २४ भिद्येत चेदवापद्येत स्कन्नप्रायश्चित्तेनाभिमृश्य व्याहृतिभिश्चाद्भिरुपनिनीय कपालानि भस्मोद्वापे कुर्यात् २५ भुवपतय इति हाविर्यज्ञियम् २६ देवान्दिवमगन्निति सोमे २७ ययोरोजसेति वोदकेनोपसिंचेत् २८ उन्नीतसर्वस्कन्दनस्रुग्भेदयोस्तत्रैवासनम् २९ अन्यदुन्नीयान्योऽस्मै प्रयच्छेत्तेन होमः ३० २

पूर्वाहुतौ हुतायां चेदाहवनीयोऽनुगच्छेत्तदुक्तम् १ काष्ठं हिरण्यं वाभिजुहुयाच्छ्रुतेः २ त्रिरुद्धृतश्चेदाहवनीयोऽनुगच्छेदुदक्स्थानान्युपलिप्य निर्मथ्य सकृदुद्धृते तस्मिन्त्सायंप्रातर्होममेके ३ गार्हपत्येऽनुगते भस्मनाऽरणी संस्पृश्य मन्थनम् ४ आहवनीयजागरणे वा तत एवोद्धरणम् ५ आहृत्य वा ६ उपलराज्यागताद्वा ७ निर्मन्थ्य वा ८ समारोह्यासमारोह्य वा पूर्वमुपशमय्य पूर्ववद्धोमः ९ त्रिराहृतो दक्षिणाऽग्निरनुगच्छेच्चेदनाहरणमस्य तदहरेके १० जाग्रतमाहवनीयमभ्युद्धरेच्चेत्तदुक्तम् ११ पश्चान्निधाय पुरस्ताद्वोभयत्र होममेके १२ अभिनिधानेऽग्नयेऽग्निमते पुरोडशः १३ समितमिति वोपस्थानं द्वाभ्याम् १४ गृहीतानुगमने चान्वग्निरित्याहृत्य १५ अनादेशे पुरोडाशः सर्वत्र १६ अनुद्धृताभ्यस्तमये कुशबद्धे हिरण्ये पश्चाद्ध्रियमाण इध्मेनोऽद्धरेदार्षेयो ब्राह्मणः १७ वैष्णव्याहुतिः १८ अग्नये च सूर्यवते १९ अभ्युदये रजतधारणं पुरस्तात् २० वैश्यदेव्याहुतिः २१ सूर्याय च ज्योतिष्मते २२ समानमुद्धरणम् २३ वैश्वदेवी वोभयत्रापुरोडाशा २४ उभयानुगमने पुनराधेयं वा २५ भेदेनाप्युपपात् २६ न सह प्रकृप्तेः २७ ३

मथ्यमानश्चेन्न जायेत यमदूरात्पश्येत्तमाहृत्याभिजुहुयात् १ ब्राह्मणहस्ते वा २ वासानपनोदश्च ३ अजकर्णे वा दक्षिणे ४ अभोजनं तस्य ५ कुशस्तम्बे वा ६ अनासनं तस्मिन् ७ अप्सु वा ८ नाद्भ्यो बीभत्सेतेति श्रुतेः ९ अहुताम्युदित उन्नीयातमितोरासीत १० हुत्वा भूरित्यनुमन्त्रणम् ११ वरदानं च १२ सर्वनाशे हविषां दोषे वा तदुक्तम् १३ आज्येन वा प्रतिसंख्याय देवतेज्या १४ पुनः क्रिया च १५ भेदे विप्रकॢप्त्युपपाताभ्याम् १६ अन्तरा गमनेऽनाद्रि यते १७ श्वैडवराहेषूदधारा प्राचीदं विष्णुरिति १८ भस्मनो वा १९ चक्रीवत्यग्नये पथिकृते २० प्रज्ञातेष्ट्यतिपत्तौ च २१ नियतास्वतिपत्तिश्रुतेः २२ स्तोत्रमोहे शस्त्रस्य च २३ जनमरणे च २४ उपपातसामर्थ्यात्स्वजने २५ आहिताग्नेरार्त्यश्रुकरणेऽग्नये व्रतभृते २८ संसर्गे नाद्रि येत २९ अनुक्रोशेऽग्नये संसर्गायाहुतिर्वा ग्रामाग्निना चेत् ३० अग्नये विविचये मिथश्चेत् ३१ अग्नये संवर्गाय प्रदव्याच्चेत् ३२ अग्नयेऽप्सुमते वैद्युताच्चेत् ३३ अग्नये शुचयेऽशुच्यायतनाच्चेत् ३४ भार्यागोषु यमजनने मारुतं त्रयोदशकपालं निर्वपेत् ३५ गेहदाहेऽग्नये क्षामवते पुरोडशः ३६ चन्द्र मसाभ्युदित आमावास्ये पुरस्तात्तद्व्रतः स्यात् ३७ दधि हविरातंचनं निदध्यात् ३८ संसृज्य वत्सान्पुनरपाकरणम् ३९ निरुप्ते व्रताशक्तौ वा त्रैधं तण्डुलान्विभज्य मध्यमानग्नये दात्रे स्थविष्ठानिन्द्रा य प्रदात्रे दधनि चरुमणिष्ठान्विष्णवे शिपिविष्ठाय शृते चरुम् ४० संस्कारात्सान्नाय्यम् ४१ अन्यद्वेज्यायोगात् ४२ तस्य तण्डुलापनयो वचनात् ४३ प्रकृत्या पूर्वम् ४४ सर्वं वा निमित्तात् ४५ पश्चादभ्युद्दृष्ट आमावास्येनेष्ट्वा तदहर्वैव श्वो वाऽग्नये पथिकृत इन्द्रा य वृत्रघ्न एकादशकपालो वैश्वानरश्च ४६ त्रीषुकं धनुर्दक्षिणा ४७ दण्डो वा ४८ प्राकृताश्चेच्छन् ४९ अनभ्युद्दृष्टस्यापि पशुकामस्य ५० ४

उद्वास्यमानं चेत्कपालं नश्येदाश्विनः १ सायं प्रातर्दोहार्त्तावैन्द्रं पंचशरावमोदनं निर्वपेत् पुरोडाशं वा २ भेदेनाप्युपपातात् ३ तत्प्रतिनिधिः ४ प्रायश्चित्तं वा देवताश्रुतेः ५ चरू सान्नाय्यालाभे ६ सायं दोहस्थाने वा पुरोडाशः ७ असान्नाय्यवद्वा ८ दुष्टस्य हविषोऽप्स्ववहरणम् ९ उष्णे वा भस्मनि १० शिष्टभक्षप्रतिषिद्धं दुष्टम् ११ एकस्यानिष्टे तदुक्तम् १२ सान्निपातिकानि वा तस्य १३ इष्टं चेदाज्येन शेषम् १४ हविरन्तरेण प्राक्प्राधानेज्यायाः स्मृत्वान्वाहरेत् १५ प्राग्वा समिष्टयजुषः संस्थाश्रुतेः १६ हुतं चेत्संस्थाप्य तदेव पुनर्निर्वपेत् १७ देवताविपर्यासे पुष्कलं दत्वा यथानुपूर्व्यकरणम् १८ अवदानयाज्यानुवाक्यासु च १९ स्रुच्ये दुष्टे पुनर्ग्रहणम् २० ध्रुवाया वा ततो यज्ञः प्रभवतीति श्रुतेः २१ अदुष्टाद्वानयनमेके २२ नोपभृतो ध्रुवायाम् २३ आज्यस्थालीदोषेऽन्यत् २४ अदोषो वा न वै देवाः कस्माच्चन बीभत्सन्त इति श्रुतेः २५ अधिकं निरूप्य तच्च यजेत् २६ न वाचोदितत्वात् २७ ऐतु राजावरुणो रेवतीभिरास्मिन्स्थाने तिष्ठतु मोदमानः । अरिष्टा अस्माकं वीरा मा परासेचि मत्पय इति प्रणीता स्कन्ना अभिमृशेत् २८ भूमिर्भुमिमवागात्माता मातरमप्यगात् । भूयाम पुत्रैः पशुभिर्यो नो द्वेष्टि स भिद्यतामिति मृन्मयं भिन्नमभिमृशेत् २९ य ऋते चिदभिश्रिषः पुरा जत्रुभ्य आतृदः सन्धाता सन्धिं मघवा पुरुवसुरिष्कर्ता विह्रुरतं पुनरिति च घर्म्यम् ३० ५

परमेष्ठ्यादींश्च चतुस्त्रिंशतं जुहोति १ घर्मघुग्ध्वाले चादोहे चौदीच्या २ दोहस्थानेऽन्यस्याः ३ शालाया वा पुरस्तात्प्राच्याः ४ पुच्छकाण्डाद्दक्षिणेऽस्थनि हुत्वा दोहयेत् ५ पृषदाज्यस्कन्दने चैके ६ सोमज्योपपाते चैकेकां यथाकालं हुत्वा यज्ञस्य दोह इति वाचयति आग्नीध्रीये सुत्यासु ७ आपवस्व हिरण्यवदित्युद्गातृहोमो ध्वाङ्क्षारोहणे यूपस्य ८ पृषदाज्यस्कन्दने जुहुयादयाविष्ठा जनयन्कर्पराणि स हि घृणिरुरुर्वराय गातुः स प्रत्युदैद्धरुणो मृध्वोऽग्रं स्वायां यत्तन्वां तनूमैरयत स्वाहेति ९ घर्मधुक्शार्दूलहता चेत्स्पृतीर्जुहुयात् चन्द्रा त्ते मन स्पृणोमि स्वाहा सूर्यात्ते चक्षु स्पृणोमि स्वाहा वातात्ते प्राणान् स्पृणोमि स्वाहा दिग्भ्यस्ते श्रोत्रं स्पृणोमि स्वाहाऽद्भ्यस्ते लोहितं स्पृणोमि स्वाहा पृथिव्यै ते शरीरं स्पृणोमि स्वाहेति १० हुत्वान्यामाजतेति ब्रूयात् ११ स्वयं होम्यशक्ता उपासीत १२ उपसर्पणाशक्तावासनमधः १३ ६

सायमाहुत्यां हुतायां चेद्दुर्बलः स्यात्तदैव प्रातराहुतिस्तत्संस्थाश्रुतेरग्निहोत्रस्य १ जीवेच्चेत्पुनः काले २ न वा कृतत्वात् ३ पौर्णमासान्ते चामावास्यमग्निहोत्रवत् ४ हविष्येषु चेदाह्रियमाणेषु मरणं दक्षिणाग्नावेनान्त्सन्दहेत् ५ न वाऽयुक्तत्वात् ६ गार्हपत्ये ग्रहणादि प्रागासादनात् ७ आसादनाद्याहवनीये ८ मरणान्तं भवति ९ संस्थाप्यं वा प्रकॢप्तत्वात् १० हविष्यवद्धौम्यम् ११ सन्दीपनवतीः प्रत्यग्न्यधिश्रयत्युखाः १२ सन्तापजानग्नीनादाय सशरीरा दक्षिणा गच्छन्ति १३ अनसा १४ वितानं साधयित्वा समे बहुलतृणेऽन्तराग्नी चितिं चिनोति १५ उद्धृत्यक्षीरिणा पुरुषाह्वतीः १६ विशाखशराश्मगन्धापृश्निपर्ण्यध्याण्डाश्च १७ केशश्मश्रुनखलोमनिकृन्तनानि कृत्वा विपुरीषं चेच्छन् १८ केशादि निखाय सर्पिषान्तरक्त्वा चितावेनमादधाति कृष्णाजिनमास्तीर्य प्राक्शिरसम् १९ सप्तसु प्राणायतनेषु सप्तहिरण्यशकलान्प्रास्यति मुखे प्रथमम् २० दक्षिणहस्ते जुहूं सादयति घृतपूर्णाम् २१ स्फ्यं च २२ उपभृतं सव्ये २३ उरसि ध्रुवाम् २४ मुखेऽग्निहोत्रहवणीम् २५ नासिकयोः स्रुचौ २६ कर्णयोः प्राशित्रहरणे शिरसि चमसं प्रणीताप्रणयनम् २७ कपालानि चैके २८ पार्श्वयोः शूर्पे २९ उदरे पात्रीं समवत्तधानीं पृषदाज्यवतीं शिश्ने शम्यामरणी वृषणयोः ३० अन्तरोरू यज्ञपात्राण्यन्यानि ३१ अप्स्ववहरणं मृन्मयाश्ममयानाम् ३२ अयस्मयानि वा ब्राह्मणाय दद्यात् ३३ अनुस्तरणी चेत्पश्चात्कर्णमाहत्य हस्तयोर्वृक्कौ ३४ अङ्गेष्वङ्गानीति जातूकर्ण्यः ३५ न वाऽस्थिसन्देहात् ३६ वपया मुखमवच्छाद्याग्निभिरादीपयन्ति ३७ आहुतिं जुहोति पुत्रो भ्राताऽन्यो वा ब्राह्मणोऽस्मात्त्वमधिजातोऽसि त्वदयं जायतां पुनः असौ स्वर्गाय लोकाय स्वाहेति ३८ अनपेक्षमेत्योपस्पृशन्त्यपः ३९ ७

संचयनं चतुर्थ्यामयुग्मान् ब्राह्मणान्भोजयित्वा पलाशवृन्तेनास्थीनि परिवर्त्य परिवर्त्याङ्गुष्ठकनिष्ठिकाभ्यामादाय पलाशपुटे प्रास्यति १ शम्यावकाः कर्दमं च श्मशाने २ अक्त्वास्थीनि सर्वसुरभिमिश्राणि दक्षिणपूर्वायतां कर्षूं खात्वा कुशानास्तीर्य वस्त्रावकृतं च हारिद्रं वागिति निवपत्यस्मिन् ३ एतद्वाजसनेयकम् ४ अनेन वा ५ त्वा मनसानार्तेन वाचा ब्रह्मणा त्रय्या विद्यया पृथिव्यामक्षिकायामपांरसेन निवपाम्यसाविति ६ श्मशानं चिकीर्षतः कुम्भे संचयनम् ७ निधानं च तूष्णीम् ८ प्रोषितश्चेत्प्रेयात्प्राचीनावीती निवान्यां दुग्ध्वा दक्षिणतोऽधिश्रयणोद्वासने ९ तत एव हरणम् १० अधस्तात्समिधे धारयन् ११ उदगग्रान् कुशान् दक्षिणाग्रान् कृत्वा १२ सकृद्वा पितृवत्पर्यस्य १३ शरीराण्याहृत्य कृष्णाजिने पुरुषविधिं विधायोर्णाभिः प्रच्छाद्याज्येनाभिघार्य पूर्ववद्दाहः १४ शरीरनाशे त्रीणि षष्टिशतानि पलाशवृन्तानां कृष्णाजिने पूर्ववत् १५ अनिष्ट्वाग्रयणेन नवस्याश्नीयाद्भुक्त्वा पतितस्य प्रतिगृह्य विद्विषाणयोर्वाऽयाज्यं याजयित्वाविं प्रतिगृह्योभयादद्वा यस्याग्निभिरन्यं याजयेयुर्यो वा यजेत वैश्वानरं निर्वपेत् १६ कृष्णं वासो दक्षिणा १७ पुरोडाशे क्षामेऽवशिष्टं समाप्य तदेव पुनर्निर्वपेत् १८ एकदेशदग्धेऽपि संयोगात् १९ दर्शनाच्च २० न नित्यत्वात् २१ कर्मार्थं दर्शनम् २२ ८

पशुश्चेदुपाकृतः पलायते वायवे तमनुदिश्यान्यं तद्वर्णं तद्वयसमालभेत १ उपलभ्य वायवे तम् २ अनादरणं वा ३ प्राक् प्रयाजेभ्यश्चेन्नियुक्तो म्रियेतान्यमालभेत ४ पूर्वस्य वपां दक्षिणाग्नौ जुहुयात् ५ सोमश्चेन्मार्जालीये ईजानाः पितरो ये पितामहा येऽनीजाना यज्ञियाः सोमपास्तेषामेष पशुरालब्धोऽग्नौ स्वाहा देवेभ्यः सुहुतो यमायेति ६ अनपनयो वाऽदुष्टत्वात् ७ अवदानहानौ नाद्रि येत ८ हृदयनाशे त्वन्यमालभेतेत्येके हृदयं पशुरिति श्रुतेः ९ सर्वेषां वाज्यस्य यजेत् १० अर्थवादमात्रं पशुवचनम् ११ संज्ञप्यमानश्चेद्वाश्येताहुति जुहुयाद्यत्पशुर्मायुमकृतोरो वा पद्भिराहते । अग्निर्मा तस्मादेनसो विश्वान्मुञ्चत्वंहस इति १२ इमं मे वरुणेति च प्रत्यृचं द्वाभ्याम् १३ पशूखाचेत्स्त्रवेत्सान्नाय्योखा वा तामभिमन्त्रयेतोखां स्त्रवन्तीमगदामगन्म त्वष्टा वायुः पृथिव्यन्तरिक्षम् । यतश्चुतद्धुतमग्नौ तदस्तु न तत्प्राप्नोति निरृतिः परस्तादिति १४ ९

यूपविरोहणेऽन्तस्तन्त्रं संस्थितेऽहनि । त्वाष्ट्रं बहुरूपमालभेत १ अनूबन्ध्यायै वपामुत्खिद्यानुमर्शं गर्भमेष्टवै ब्रूयात् २ दर्शने स्थालीं चैवोष्णीषं चोपकल्पयितवै ब्रूयात् ३ वपान्तेऽनपेक्षमध्वर्युः प्रेष्यति निरुहैतं गर्भमिति विरुज्य श्रोणी प्रत्यंचं निरुहितवै ब्रूयात् ४ निरुह्यमाणमभिमन्त्रयत एजतु दशमास्य इति पशुवदवदानं गर्भस्य ५ कण्ठं वावकृत्य स्थाल्यां मेधस्रावणम् ६ अवदानसहितमधिश्रित्योष्णीषवेष्टितं गर्भं पार्श्वतो निदधाति अनभिघारितमवदानवद्धृत्वा दक्षिणतो मेधं निदधाति ७ प्रतिप्रस्थाता वशावदानकाले प्रचरण्यां मेधमवद्यति ८ अवदानान्यनु जुहोति यस्यै त इति ९ अङ्गान्यह्रुता यस्य यस्या इति यथालिङ्गम् १० अविज्ञाते पुंवत् ११ स्विष्टकृद्वनस्पत्यन्तरे प्रत्येत्य प्रतिप्रस्थाता प्रचरण्यां सर्वं मेधमवद्यति १२ स्विष्टकृतमनु जुहोति पुरुदस्म इति १३ स्विष्टकृदन्त उष्णीषवेष्टितस्य वृक्षासंजनं वाप्स्ववहरणं वाखूत्करोपकिरणं वा १४ अनुव्याहारभयं त्वेतेषु १५ समिष्टयजुरन्ते शामित्र एव जुहुयात्तिष्ठन्मरुत इत्यस्वाहाकृत्या महीद्यौरित्यङ्गारैरभ्यूहति १६ अग्निहोत्र आसन्नेषु चेत्पात्रेष्वाहवनीयोऽनुगच्छेद्गार्यपत्ये जुहुयात्प्राण उदानमप्यगादिति १७ गार्यपत्यश्चेदाहवनीय उदानः प्राणमप्यगादिति १८ दक्षिणाग्निश्चेद्गार्हपत्ये व्यान उदानमप्यगादिति १९ सर्वे चेत्तूर्णं मथित्वा प्रतिवातमुद्धृत्य वायव्यामाहुतिं हुत्वा यथानुपूर्व्यकरणम् २० निवातं चेत्पूर्ववन्मथित्वा प्रांचमुद्धृत्य गार्हपत्ये संस्कृत्य पश्चादावहनीयस्य स्वयं पानम् २१ अग्निहोत्रातिपत्तावाहुतिं जुहुयान् मनो ज्योतिर्जुषतामाज्यस्य विच्छिन्नं यज्ञं समिमं दधातु या इष्टा उषसो या अनिष्टास्ताः सन्तनोमि हविषा घृतेन स्वाहेति २२ १०

सत्त्रायागूर्याअशक्तौ विश्वजिताऽतिरात्रेण यजेत १ सत्त्राङ्गं वागूर्णमात्रश्रुतेः २ निष्क्रयवादाच्च २ अ दीक्षितानां चेत्साम्युत्थानं जायेत सोमं विभज्य तेनैव सर्ववेदसेन सर्वपृष्ठेन यजेरन् ३ क्रीते विभागश्रुतेः ४ उपपाताद्वोभयतः ५ विभागः क्रियागुणत्वात् ६ अनीतासु चेद्दक्षिणासूद्गात्रपच्छेदोऽदक्षिणं संस्थाप्य पुनराहारः ७ प्रस्तोता चेद् ब्रह्मणे वरं दत्त्वा पुनर्वरणम् ८ प्रतिहर्ता चेत्सर्ववेदसं देयम् ९ युगपच्चेद्विरोधाद्विकल्पः १० पूर्वदौर्बल्यमानुपूर्व्ये प्रकृतिवत् ११ यस्मिन्नहन्युद्गात्रपच्छेदोऽहर्गणे तस्यावृत्तिः १२ पत्न्युदक्या दीक्षारूपाणि निधाय सिकतास्वासीतोपस्रवणात् १३ तिष्ठेत्सन्धिवेलयोः १४ वेदिसमीपे सुत्यासु १५ त्रिरात्रान्ते गोमूत्रमिश्रेणोदकेन स्नापयित्वा परिधानादि करोति सन्निपातिकम् १६ प्रजातायाश्च दशरात्रादूर्ध्वं स्नानादि १७ न गर्भिणीं दीक्षयेऽदित्येकेऽयज्ञिया गर्भा इति श्रुतेः १८ नानूबन्ध्याप्रकरणात् १९ दीक्षितोऽमनोज्ञं स्वप्नं दृष्ट्वा जपेत्पर्य्यावर्त्ते दुःस्वप्न्यात्पापः स्वप्नादभूत्यै ब्रह्माहमन्तरं करवे परः स्वप्नमुखा कृधीति २० इन्द्रि यं स्कन्नमद्भिरुपसिंचेद्योमेऽद्य पयसो रसः परि दोषादुदर्पिथः अग्निहोत्रमिव सोमेन तमहं पुनरादद इति २१ उदकं चेत्तरेत्तदभिमन्त्रयेदुन्दतीर्बलं धत्तौजो धत्त सहो धत्त मा मे दीक्षां मा तपो निर्बधिष्ठेति २२ अववृष्टश्च २३ अमेध्यं दृष्ट्वा सूर्यमुपतिष्ठेताबद्धं मनो दरिद्रं चक्षुः सूर्यो ज्योतिषां श्रेष्ठो दीक्षे मा मा हासीदिति २४ शोणितं चेत्कुर्याद्रुद्रि याभ्योऽद्भ्यः स्वाहेति जुहुयात् २५ निष्ठीवेच्चेत् बीभत्साभ्योऽद्भ्यः स्वाहेति २६ धावेच्चेद्वायवे स्वाहेति २७ स्विद्याच्चेत्तपस्याभ्योऽद्भ्यः स्वाहेति २८ स्वप्याच्चेत्प्रजापतये स्वाहा २९ आर्त्यश्रुकरणे तृप्ताभ्योऽद्भ्यः स्वाहेति ३० छर्द्याविष्टः पयः पीत्वोदकं वा छर्दयीत निष्ठ्यूतवद्धोमः ३१ वयसाऽवप्रस्रुते चमसेऽन्तरिक्षेण पतति यातुधानप्रबोधितश्चमसं यमभ्यचुश्चुतदग्निष्टुच्छुन्धतादिह पुनः स्वाहेति ३२ अभ्युपाकृतचमसमुपस्थे कृत्वाग्न आयाहि वीतये गृणानो हव्यदातये नि होता सत्सि बर्हिषि स्वाहेति ३३ आग्नीध्रीये वा हिरण्यगर्भ इत्यृचः ३४ हुताहुतसंसर्गेऽङ्गारमन्तःपरिधि निर्वर्त्त्य ३५ ११

कुशतरुणेन जुहोति हुतस्य चाहुतस्य चाहुतस्य हुतस्य च पीतापीतस्य सोमस्येन्द्रा ग्नी पिबतं १ सुतमिति वषट्कृते २ चुन्कुते स्वाहेत्यनुवषट्कृते ३ संसर्गकाले वोपपातसामर्थ्यात् ४ तस्य भक्षणं मा यजमानं तमो विदन्मर्त्विजो मा यः सोममिमं पिबा संसृष्टमभयं ऋतुमिति ५ अववृष्टभक्षणमिन्दुरिन्दुमवागात्तस्य त इन्द्र विन्द्र पीतस्येन्द्रि यावतो गायत्रच्छन्दसः सर्वगणस्य सर्वगण उपहूतस्योपहूतो भक्षयामिति ६ त्रिष्टुप्छन्दसो जगच्छन्दस इति यथासवनम् ७ अच्छन्दसमेके ८ पतितं चमसमालभतेऽस्कन्पर्जन्यः पृथिवीमस्कन् गामृषभो युवा अस्कन्नेमा विश्वा भूतानि प्रस्कन्नाज्जायतां हविरिति ९ उत्तरपूर्वे जुहोत्युपरवे चमसं दुष्टं प्रजापतये स्वाहेत्यथ येऽन्येऽनादिष्टास्तान्खरे जुहुयादग्नये वैश्वानराय स्वाहेति नाराशंसश्चेदुपवायात्तदुक्तम् १० अन्त्याद्वा ग्रहात्स्तोकमासिच्य भक्षयेयुः ११ कलशश्चेदुपवायात्क्षीरासेचनमेके १२ हिरण्यवद्वोदकम् १३ उन्नयने च १४ अद्रि भेदने मारुतेन ब्रह्मसाम्ना स्तुवीरन् १५ चतुस्त्रिंशद्धोमश्च १६ सोमापहरणे विधावतेच्छतेति ब्रूयात् १७ अदर्शनेऽरुणपुष्पाण्यर्जुनान्यभिषुणुयात् १८ श्येनहृतं पूतीकानादारानरुणदूर्वा हरितकुशान्पूर्वालाभे पूर्वालाभ उत्तरान् १९ एकां गां दत्त्वा समाप्य पुनर्यज्ञः २० अवभृथान्ते वा श्रुतिसामर्थ्यात् २१ कलशभेदने वषट्कारनिधनं ब्रह्मसाम २२ अनुलिप्सध्वमिति प्रेष्यति २३ यदनुलभेरंस्तदेकधनैरभ्युन्नीय प्रभावयन्तः प्रचरेयुः २४ आग्रयणाद्वाऽनुपलभमानेषु पूर्ववत् २५ अनीतासु चेद्दक्षिणासु भेदनं पूर्ववद्दत्त्वा तथैव यज्ञः २६ १२

प्रातः सवनाच्चेत्सोमोतिरिच्येत तमुन्नीयोपाकरणमस्ति सोमो अयमिति १ मरुत्वतीषु गायत्रेण स्तुवीरन् २ ऐन्द्रा वैष्णवं होता शंसति ३ यस्मात्स्तोमादतिरिच्येत स एवं कार्यः सर्वत्र ४ माध्यन्दिनाच्चेत्पूर्ववदुपाकरणम् ५ बण्महअसीति बृहतीष्वादित्यवतीषु गौरीवितेन स्तुवीरन् ६ पूर्ववद्धोता ७ तृतीयाँ सवनाच्चेद्विष्णोः शिपिविष्टवतीषु गौरीवितेन ८ एतत्कृत्वोक्थ्यं वा गृहीत्वा विगृह्णीयात् ९ उक्थ्याच्चेत्षोडशी कार्यः १० षोडशिनश्चेदतिरात्रः ११ अतिरात्राच्चेद्बृहत् १२ महाव्रतमेके यथोक्तम् १३ अप्तोर्यामो वा अन्त्याच्चेत्तस्यैवावृत्तिः १४ नातिरेकोऽस्तीति श्रुतेः १५ पूर्वात्सवनादतिरिक्तस्योत्तरे सम्पावनमेके १६ तं निकामयमानोऽभ्यतिरिच्येत इति श्रुतेः १७ तृतीयसवनाच्चेद्धारियोजनेऽवनीयहोमः १८ अस्मृतावृजीषमिश्रस्याप्स्ववहरणम् १९ दीक्षितश्चेदुपतप्येतोप्यानां येनेच्छेत्तेन चिकित्सेत् २० आग्नीध्रमेनं नयतेति ब्रूयात् कृतं चेत् २१ अकृतेऽप्यविशेषात् २२ तद्देशे वासः २३ वासतीवरमुदकमाचामेदित्येके चात्वालगताभ्यः २४ आपःप्रजापतिर्यज्ञो यज्ञस्य भेषजमसीति २५ अनुसवनमेनमालभेरन्वसव एतद्वः प्रातःसवनं तद्र क्षध्वं तद्गोपायध्वं तद्वो मा व्यवच्छैत्सीदिति २६ रुद्रा आदित्या इत्युत्तरयोः सवनयोः २७ म्रियेत चेन्निर्मन्थ्येन दग्ध्वा शामित्राद्वास्थीन्युपनह्य नेदिष्ठिनमुपदीक्ष्य तेन सह यजेरन् २८ सत्त्रगणयज्ञे सहत्वशब्दात् २९ एकयज्ञे दर्शपूर्णमासवत् ३० एतत्कृत्वा राजानमभिषुत्यागृहीत्वा ग्रहान् दक्षिणपूर्वस्यां वेदिस्रक्त्यां यामेन स्तुवीरन् ३१ तिसृषु पराक्षु सार्पराज्ञीषु ३२ मार्जालीये वा ३३ स्तुते मार्जालीयं त्रिः परियन्त्यपसव्यं सव्योरूनाघ्नाना स्तोत्रिया जपन्तः ३४ अग्न आयूंषि पवस इति प्रतिपद्भवति ३५ संवत्सरेऽस्थीनि याजयेयुः ३६ कर्मापवर्गादसम्भवान्मरणस्य ३७ अपरिमितस्तोमेन यजेरन् ३८ त्रिवृद्बहिष्पवमानेन वा ३९ सप्तदशमन्यत् ४० मैत्रावरुणाग्रान् ग्रहान् गृह्णीयात् ४१ प्रातिनिधिको याजमानं कुर्यात् ४२ दीक्षणीयापुरुषसंस्काराशीर्वर्जम् ४३ समाप्तेऽस्थीनि सपात्राण्यरण्ये निवपेयुः ४४ पुनर्दाहो वा युक्तत्वात्पात्राणाम् ४५ ततः संचयनादि ४६ १३

उखां चेद्विभ्रन्म्रियेत सोपकरणमाहिताग्न्यावृता दग्ध्वा नेदिष्ठ्यग्निं चित्वा तमस्मा अनुदिशेदित्येके १ न कर्मफलासम्भवात् २ उपदीक्षी स्वेष्वग्निषु नखनिकृन्तनाद्युद्वादनान्तं सान्निपातिकम् ३ तेषूपहवमिष्ट्वाग्नी संसृजेत ४ अनाहिताग्निश्चेत्तेष्वेवेत्येके वैश्वानरं निर्वपेत् यस्याग्निभिरन्यं याजयेयुरिति वचनात् ५ नाश्रुतेः ६ आपदि वैश्वानरः ७ समानजनपदसंसवे महारात्रे प्रातरनुवाकमुपाकृत्य पूर्वः पूर्वः कर्म प्रवर्तयेत् ८ सुसमिद्धहोमः ९ संस्थोत्तरं च कुर्यात् १० इच्छन्वृषण्वती प्रतिपत् ११ अनुसवनं वा १२ बृहद्र थन्तरपृष्ठः १३ तौरश्रवसे माध्यन्दिने पवमाने तदावपनश्रुतेः १४ आभीकमभिनीधनमाभीशवानि चैके १५ प्रातःसवने जुहोति संवेशायोपवेशाय गायत्र्यै छन्दसेऽभिभूत्यै स्वाहेति १६ त्रिष्टुभे जगत्या इत्युत्तरयोः सवनयोः १७ विहवीय सजनीय कयाशुभीयानि होता शंसति १८ सारव्यमरणमिच्छन्तः प्राजापत्यर्चा जुहुयुः १९ प्रातः सवनेऽध्वर्युर्माध्यन्दिने होतोद्गाता तृतीयसवने २० अनुसवनं ब्रह्मा गृहपतिश्च जुहुतः २१ सर्वमरणमिच्छन्तः सर्वेऽनुसवनम् २२ नद्यन्तरेऽसंसवो गिरिभिच्चेत् २३ गिरौ २४ रथाह्ने च २५ सर्वत्राऽविद्विषाणानाम् २६ विद्वेषेऽप्ययं वायुर्महान्त्समुद्र इति श्रुतेः २७ सोमदाहे यथास्वं वृत्तान्तान्धारयेयुः २८ प्रतिनिधाय यथापूर्वं यज्ञेन चरेयुः २९ पञ्च गा दत्त्वा प्राग्द्वादश्याः पुनर्यज्ञः ३० तत्र तद्दद्याद्यत्पूर्वस्मिन्दास्यन्त्स्यात्सत्त्रेऽप्यविशेषात् ३१ दानं प्रायश्चित्तसंयोगात् ३२ न वाऽदक्षिणात्वात् ३३ तस्य त्वह्नः पुनराहारः ३४ ब्रह्मा प्रायश्चित्तानि जुहुयादनादिष्टानि ३५ ब्रह्मा विलिष्टं सन्दधातिति श्रुतेः ३६ त्रिवेदसंयोगाच्च ३७ १४

षड्विंशोऽध्यायः
प्रवर्ग्यनिरूपणम्
दीक्षासु महावीरान्त्सम्भरति १ अन्तःपात्यदेशे सम्भारान्निदधाति २ मृदं वल्मीकवपां वराहविहतं पूतीकानजापयो गवेधुकाः कृष्णाजिनमभ्रिं चोत्तरतः ३ देवस्य त्वेत्यभ्रिमादायौदुम्बरीं वैकङ्कतीं वाऽरत्निमात्रीं सव्ये कृत्वा दक्षिणेनालभ्य जपति युञ्जत इति ४ मृदमादत्ते पिण्डवद्देवी द्यावापृथिवी इति ५ कृष्णाजिने निदधात्युत्तरतः ६ देव्यो वम्र्य इति वल्मीकवपाम् ७ इयत्यग्र इति वराहविहतम् ८ इन्द्र स्यौजस्येति पूतीकान् ९ मखायेति पयः १० तूष्णीं गवेधुकाः ११ सम्भृतानभिमृशति मखायेति १२ कृष्णाजिनं परिगृह्योत्तरतः परिवृतं गच्छन्ति प्रैतु ब्रह्मणस्पतिरिति १३ परिवृते निदधाति सम्भारानुद्घतावोक्षिते सिकतोपकीर्णे प्राग्द्वारे मखायेति १४ सम्भारैः संसृजाति मखायेति १५ मृदमादाय मखायेति महावीरं करोति प्रादेशमात्रमूर्द्ध्वमासेचनवन्तं मेखलावन्तं मध्यसंगृहीतमूर्द्ध्वं मेखलायास्त्र्यङ्गुलम् १६ निष्ठितमभिमृशति मखस्य शिर इति १७ आदानमेके १८ एवमितरौ प्रतिमन्त्रम् १९ स्रुक्पुष्कराकृती पिन्वने रौहिणकपाले परिमण्डले मृदमुपशयान्निदधाति २० गवेधुकाभिः श्लक्ष्णयति मखायेति प्रतिमन्त्रम् २१ अश्वशकृता धूपयत्यश्वस्य त्वेति प्रतिमन्त्रम् २२ उखावदग्निः प्रदहनं च मखायेति प्रतिमन्त्रम् २३ पक्वानुद्घरत्यृजवे त्वेति प्रतिमन्त्रम् २४ अजापयसावसिंचति मखायेति प्रतिमन्त्रम् २५ तूष्णीं पिन्वनादीनां करणाभिमर्शनश्लक्ष्णनधूपनप्रदहनोद्घरणावसेचनानि २६ १

उपसदा चरिष्यंश्चरिष्यन्प्रवर्ग्येण चरति सप्रवर्ग्ये १ अपिहितद्वारे प्रवर्ग्यचरणम् २ पत्न्यदर्शनम् ३ अननूक्तिभिश्च ४ यावदुक्तम् ५ परिघर्म्यमौदुम्बरम् ६ मौञ्जं त्रिवृद्र ज्जव्यम् ७ बाल्वजं विवानमासन्द्यौदुम्बर्यास्कन्धमात्र्याः ८ पूर्वेण गार्हपत्यं प्राचः कुशानास्तीर्य्य पात्रासादनं द्वन्द्वम् ९ उपयमनीं महावीरं परीशासौ पिन्वने रौहिणकपालौ रौहिणहवन्यौ च स्रुचावनुत्कीर्णे स्थूणामयूखं घृष्टी शतमाने मुंजप्रलवान्विकङ्कतशकलान्विंशतिं प्रादेशमात्रान् स्रुवं मुंजवेदं धवित्राणि परिधींश्च रज्जुसन्दानमासन्दीं कृष्णाजिनमभ्रिं सिकताः खरार्था अर्थवच्च १० प्रोक्षणीः संस्कृत्योद्यम्योत्थायाह ब्रह्मन्प्रचारिष्यामो होतरभिष्टुहि प्रस्तोतः सामानि गायेति ११ ब्रह्मानुज्ञातो यमाय त्वेति महावीरं प्रोक्षति १२ प्रतिमन्त्रं वा वाक्यभेदात् १३ परिधर्म्यं च तूष्णीम् १४ पूर्वया द्वारा स्थूणामयूखं निर्हृत्य दक्षिणतो निखनति होतुः सन्दर्शने १५ गार्हपत्याहवनीया उत्तरेण खरौ निवपति । दक्षिणतोऽनुभित्त्युच्छिष्टखरम् १६ पूर्वेणाहवनीयं सम्राडासन्दीं पर्याहृत्य दक्षिणतः प्राचीमासादयति राजासन्द्या उत्तरतः । कृष्णाजिनमस्यामास्तृणाति । तस्मिन्नभ्युपशये निदधाति । महावीरौ चावच्छादयेद्वा १७ अन्यो वा परिघर्म्ययोजनमध्वर्योः कालसम्पत्तेः १८ अंजन्तीत्युच्यमाने देवस्त्वेत्यनक्ति महावीरमाज्यं संस्कृत्य १९ रजतशतमानं खर उपगूहति पृथिव्याः संस्पृश इति २० २

शुक्रं गायेति प्रेष्यति १ पत्नी शिरः प्रोर्णुते २ संसीदस्वेत्युच्यमाने मुंजप्रलवान् द्विगुणानादीप्य प्रतिदिशं खरे करोति ३ तेषु महावीरमाज्यवन्तमर्चिरसीति ४ अनाधृष्टेति वाचयति प्रादेशमध्यधिधारयन्तम् ५ प्रतिदिशमेके ६ विश्वाभ्यो मेति दक्षिणत उत्तानं पाणिं निदधाति ७ मनोरश्वेति प्रादेशमुत्तरतः ८ धृष्टिभ्यां भस्मना परिकीर्याङ्गारैश्च विकङ्कतशकलैः परिश्रयति त्रयोदशभिः प्रागुदग्भिः स्वाहा मरुद्भिरिति ९ अधिकं दक्षिणतो द्वौ मन्त्रेण सुवर्णशतमाने वापिदधाति दिवः संस्पृश इति १० ३

चन्द्र ङ्गायेति च प्रेष्यति १ कृष्णाजिनावकृत्तैर्द्धवित्रैरुपवाजयति त्रिभिर्दण्डवद्भिर्मधुमध्विति २ एकं प्रयच्छति प्रतिप्रस्थात्रेऽपरमग्नीधे धून्वन्तस्त्रिस्त्रिः परिक्रामन्ति पितृवद्देववच्च ३ रुचिते वोत्तरम् ४ अर्चिषि प्राप्ते सुवर्णशतमानं निधायाज्येन महावीरं परिषिंचति स्रुवेण प्रतिप्रणवम् ५ रौहिणावधिश्रयति तूष्णीं ग्रामपिष्टानाम् ६ आज्यधर्माः स्थानापत्तः ७ औषधधर्मा वा संस्कारशब्दात् ८ इडे द्यावापृथिवी इत्युच्यमाने परिधीन्परिधाय रौहिणौ उद्वास्य स्रुचोरासादयत्याहवनीयाद्दक्षिणोत्तरौ ९ अप्नस्वतीमित्युच्यमाने रुचितो घर्म इत्याहोपोत्तिष्ठन्घर्मस्य तन्वौ गायेति प्रेष्यति १० परिक्रम्योपोत्तिष्ठन्तेऽकृन्तं चेद्गर्भो देवानामिति ११ अपोर्णौति पत्नी शिरः १२ त्वष्टृमन्त इत्येनां वाचयति महावीरमीक्षमाणाम् १३ अहः केतुनेति दक्षिणं रौहिणं जुहोति मन्त्रक्रमेणोत्तरम् रात्रिरिति सायम् १४ ४

देवस्य त्वेति रज्जुसन्दानमादायेड एहीति गामाह्वयति नाम्ना च त्रिरुच्चैरपरेण गार्हपत्यं गच्छन् १ धेनुं गायेति प्रेष्यति २ अदित्यै रास्नेति गां पाशेन प्रतिमुच्य स्थूणायां बध्वा पूषासीति वत्समुत्सृजति ३ सन्दाय घर्माय दीष्वेति वत्समुन्नयति ४ अश्विभ्यां पिन्वस्वेति पिन्वने दोग्धि ५ स्वाहेन्द्र वदिति विप्रुषोऽभिमन्त्रयते ६ यस्ते स्तन इति स्तनमालभते ७ एवं प्रतिप्रस्थाताऽजां मयूखे तूष्णीम् ८ पयो गायेति प्रेष्यति ९ उत्तिष्ठ ब्रह्मणस्पत इत्युच्यमाने उपोत्तिष्ठति १० उपद्र व पयसेत्युच्यमाने गच्छत्युर्वन्तरिक्षमिति ११ परीशासावदत्ते गायत्रम् छन्दोऽसीति प्रतिमन्त्रम् १२ वशिष्ठशफौ गायेति प्रेष्यति १३ ताभ्यां महावीरं प्रतिगृह्णाति द्यावापृथिवीभ्यां त्वा परिगृह्णामीति १४ उद्यम्य मुंजवेदेनोपमृज्योपयमन्योपगृह्णात्यन्तरिक्षेणोपयच्छामीति १५ अजापयसावसिच्य शान्ते गोः पयोऽवनयतीन्द्रा श्विनेति १६ प्रैतु ब्रह्मणस्पतिरिप्युच्यमाने समुद्रा य त्वेति वातनामानि जपति गच्छन्नाहवनीयम् १७ ५

स्वाहा घर्मायेत्युपयमन्यासिंचति घर्मे १ स्वाहा घर्मः पित्र इति जपित्वातिक्रम्याश्राव्याह घर्मस्य यजेति २ वषट्कृते जुहोति विश्वा आशा इति ३ दिवि धां इति त्रिरुत्कम्पयति ४ स्वाहाग्नय इत्यनुवषट्कृते ५ अश्विना घर्ममिति ब्रह्मानुमन्त्रयते ६ अपातामिति यजमानः ७ इषे पिन्वस्वेति पिन्वमानममुमन्त्रयते ८ घर्मासीत्युत्क्रामत्युत्तरपूर्वार्धम् ९ अमेन्यस्मे इति खरे करोति १० विकङ्कतशकलैर्जुहोति घर्मे न्यज्य न्यज्य स्वाहा पूष्णे शरस इति प्रतिमन्त्रम् ११ हुत्वा हुत्वा प्रथमपरिधा उपश्रयति १२ चतुर्थमहुतमुदङ्ङीक्षमाणो दक्षिणतो बर्हिष्युपगूहति १३ सप्तमं च सर्वलेपाक्तं दक्षिणेक्षमाणः प्रतिप्रस्थात्रे प्रयच्छति १४ तं स उत्तरतः शालाया उदंचं निरस्यति १५ स्वाहा सं ज्योतिषेत्युपयमन्यामासिंचति घर्म्यम् १६ रौहिणं जुहोति १७ उपश्रितानि च प्रहरति १८ अग्निहोत्रावृता हुत्वा वाजिनवद्भक्षयन्ति मधु हुतमिति १९ उच्छिष्टखरे प्रक्षाल्योपयमनीं निदधाति अत्र वोपश्रितप्रहरणं संसाद्यमानायानुवाचयति २० संसाद्यमानेभ्य इत्येके २१ सूयवसाद्भगवतीत्युच्यमाने यवसोदके धेनवे प्रयच्छन्त्येके २२ सर्वमासन्द्यां करोति २३ अभीममिति महावीरम् २४ सकृदासादनप्रोक्षणे खरस्थूणामयूखकृष्णाजिनाभ्र्युपशयासन्दीनाम् २५ आवृत्तिर्वा प्रधानकालत्वात् २६ ६

उपसदन्ते प्रवर्ग्योत्सादनम् १ अन्तःपात्ये परिघर्म्य निधाय दक्षिणेन निर्हृत्योच्छिष्टखरम् २ आहवनीये त्रींच्छालाकान् प्रदीप्य प्रदीप्याग्नीध्रो धारयति शतरुद्रि यवत्प्रतिलोमं प्रमाणेषु । चतुर्गृहीतेनाभिजुहोति या ते घर्म दिव्या शुगिति प्रतिमन्त्रम् ३ प्रास्य तृतीयमुपविश्य ४ क्षत्रस्य त्वेति निष्क्रमणं पुरस्तात्पत्नीमन्तर्धाय ५ साम प्रेष्यत्यवमृथवद्देशाः ६ निधनं च ७ उत्सादनदेशं गच्छन्त्यनग्ना उत्तरवेदिम् ८ त्रिः परिषिच्याचिक्रददिति ९ मन्त्रक्रमेण वा १० नाभिस्पृशं प्रवृंजनीयं निदधाति चतुःसूक्तिरिति ११ प्रांचावितरौ १२ उपशयां च तूष्णीम् १३ परीशासावभितः १४ रौहिणहवन्यौ चावकृष्टे बाह्ये १५ अभ्रिमुत्तरत आसन्दीं दक्षिणतः कृष्णाजिनमुत्तरतः सर्वतो धवित्राणि परिधींश्च रज्जुसन्दानं वेदमुपयमन्यामाधाय पश्चात् १६ पश्चात्पिन्वने चाभितो दण्डम् १७ स्थूणामयूखंपश्चात् १८ रौहिणकपाले च १९२० मध्येऽन्यत् २१ खरा उत्तरतः । दक्षिणतो मार्जालीयदेशं बहिर्वेद्युच्छिष्टखरम् २२ आसेचनवन्ति पयसः पूरयति घर्मैतत्त इति २३ शेषं व्रतमिश्रं दीक्षिताय प्रयच्छति २४ प्रत्तं चेत्केवलम् २५ अत्र वा परिषेचनम् २६ वार्षाहरेष्टाहोत्रीये सामनी गायेति प्रेष्यति २७ चात्वाले मार्जयन्ते सपत्नीका सुमित्रिया न इति । उद्वयमित्युक्रामत्युत्तरपूर्वार्धमनपेक्षमेत्यैधोऽसीति समिधमादायाहवनीयेऽभ्यादधाति समिदसीति पत्नी च गार्हपत्ये तूष्णीम् प्रवृञ्जनीयौ शतमानौ ब्रह्मणे ददाति २८ घर्मदुघामध्वर्यवे । यजमानव्रतदुघां होत्रे । पत्न्या उद्गात्रेऽग्नीधेऽजाम् २१ घर्मभेदे यथोक्तम् ३० उखावच्चान्यं कुर्यात् ३१ अभिन्नेन चरेत् ३२ स्वाहा प्राणेभ्यः साधिपतिकेभ्य इति पूर्णाहुतिमाद्यामुत्तमां च मनसः काममाकूतिमिति ३३ प्रजापतिः संभ्रियमाण इति च यथाकालम् ३४ सविता प्रथमेऽहन्निति च प्रत्यहम् ३५ अवकाश्यस्य प्रवृञ्जयात् ३६ न प्रथमयज्ञे ३७ यावती द्यावापृथिवी इति दधिघर्मग्रहणं मयि त्यदिति भक्षणम् ३८ त्विषः संवृगिति महाव्रतीये ३९ चात्वाले मार्जनम् ४० शान्तिकरणमाद्यन्तयोः । स्वाध्यायदर्शनात् ४१४२

इति कात्यायनश्रौतसूत्रम्

Reference: Ranade, H.G., tr., KŒtyŒyana êrauta Sªtra, Rules for the Vedic Sacrifices, Translated into English, (Pune: Ranade & Ranade, 1978).