भारद्वाज श्रौतसूत्रम्

भारद्वाज श्रौतसूत्रम्

अथ प्रथमः प्रश्नः
दर्शपूर्णमासौ व्याख्यास्यामः १ आमावास्येन हविषा यक्ष्यमाण एकस्या द्वयोर्वा पूर्वेद्युर्हविरातञ्चनं दोहयति २ अपि वा पुरस्तादेव द्व्यहे त्र्यहे वानुगुप्तं दुग्धं दोहयित्वानुगुप्तेन दध्नातनक्ति ३ संततमविच्छिन्नमभिदुहन्त्योपवसथात् ४ यदहः पूर्णश्चन्द्र माः स्यात् तां पौर्णमासीमुपवसेत् ५ श्वः पूरितेति वा ६ यदहर्न दृश्येत ताममावास्याम् ७ श्वो नोदेतेति वा ८ तत्रैषोऽत्यन्तप्रदेशो ये केचन पौर्णमासीममावास्यां वा धर्मा अनारभ्याम्नायन्त उभयत्रैव ते क्रियन्ते ९ यज्ञोपवीत्येव दैवेषु कर्मसु भवति १० प्राचीनावीती पित्र्येषु ११ प्राङ्न्यायान्युदङ्न्यायानि वा प्रदक्षिणं दैवानि कर्माणि कुर्यात् १२ विपरीतं पित्र्याणि १३ न विहारादपपर्यावर्तेत १४ न यज्ञाङ्गेनात्मानमभिपरिहरेदन्यं वा १५ उत्तरतउपचारो विहारः १६ यत्र क्व च जुहोतीति चोदयेदध्वर्युरेव जुह्वाज्येनाहवनीये जुहुयात् १७ अध्वर्युमेवानादिष्टे कर्तरि प्रतीयादाग्नीध्रं द्वितीयम् १८ यत्र क्व चोपतिष्ठतेऽनुमन्त्रयत इति चोदयेद् यजमान एव तत् कुर्यात् १९ एकमन्त्राणि कर्माणि २० आदिप्रदिष्टा मन्त्रा भवन्ति २१ १

उत्तरस्यादिना पूर्वस्यावसानम् १ मन्त्रान्तैः कर्मादीन् संनिपातयेत् २ अथ यत्र ह्रस्वो मन्त्रः स्याद् दीर्घं कर्म कर्मादौ मन्त्रं जपेत् ३ अथ यत्र द्वाभ्यां जुहोति पञ्चभिर्जुहोतीति चोदयेत् प्रतिमन्त्रं तत्राहुतीर्जुहुयात् ४ अथ यत्र यज्ञाङ्गे कर्माभ्यावर्तयेन्न मन्त्रोऽभ्यावर्तेत ५ ज्वलत्येव सर्वा आहुतीर्जुहुयात् ६ व्रतमुपैष्यति शाखामच्छैति ७ पलाशशाखाँ शमीशाखां वा ८ सा या प्राच्युदीची प्राची वोदीची वा बहुपर्णा बहुशाखाप्रतिशुष्काग्रासुषिरा तामाछिनत्ति इषे त्वा इति ९ ऊर्जे त्वा इति संनमयत्यनुमार्ष्टि वा १० अथैनामाहरति
इमां प्राचीमुदीचीमिषमूर्जमभिसँ स्कृताम् ।
बहुपर्णामशुष्काग्राँ हरामि पशुपामहम् ॥
इति ११ तया षडवरार्ध्यान् वत्सानपाकरोति वायव स्थोपायव स्थ इति १२ यावतीनामेका कुम्भी दुग्धँ संभरेत् तावती परार्ध्या मात्रा स्यात् १३ एकँ शाखयोपस्पृशति १४ तयैव गाः प्रस्थापयति देवो वः सविता प्रार्पयतु श्रेष्ठतमाय कर्मण आ प्यायध्वमघ्निया इन्द्रा य देवभागमिति १५ महेन्द्रा य इति वा यदि महेन्द्र याजी भवति १६ एकाँ शाखयोपस्पृशति १७ प्रस्थिता अनुमन्त्रयते
शुद्धा अपः सुप्रपाणे पिबन्तीः शतमिन्द्रा य शरदो दुहानाः ।
रुद्र स्य हेतिः परि वो वृणक्तु ॥
इति १८ महेन्द्रा य इति वा यदि महेन्द्र याजी भवति १९ २

ध्रुवा अस्मिन् गोपतौ स्यात बह्वीः इति यजमानस्य गृहानभिपर्यावर्तते १ अग्निष्ठेऽनस्यग्न्यगारे वा पुरस्तात्प्रतीचीँ शाखामुपगूहति यजमानस्य पशून् पाहि इति २ पश्चात्प्राचीमित्येकेषाम् ३ यो वा अध्वर्योर्गृहान् वेद गृहवान् भवति । आ चतुर्थात् कर्मणोऽभिसमीक्षेतेदं करिष्यामीदं करिष्यामीति । एते वा अध्वर्योर्गृहाः । य एवं वेद गृहवान् भवतीति विज्ञायते ४ सावित्रेणाश्वपर्शुमनडुत्पर्शुमसिदं वादाय गार्हपत्यमभिमन्त्रयते यज्ञस्य घोषदसि इति ५ प्रत्युष्टँ रक्षः प्रत्युष्टा अरातयः इत्याहवनीये दात्रं प्रतितपति ६ प्रेयमगाद्धिषणा बर्हिरच्छ इति प्राङ् वोदङ् वाभिप्रव्रज्य यतः कुतश्च दर्भमयं बर्हिराहरति ७ विष्णो स्तूपोऽसि इति प्रथमँ स्तम्बमुत्सृजति ८ द्वितीयं परिषौति देवानां परिषूतमसि वर्षवृद्धमसि इति ९ तस्य द्वे तिस्रो वा नाडीरुत्सृजति अवशिष्टो गवां भागः इति १० स्तम्बमारभते देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां बर्हिर्देवसदनमारभे इति ११ पर्वणि दाति देवबर्हिर्मा त्वान्वङ् मा तिर्यक् पर्व ते राध्यासमाछेत्ता ते मा रिषम् इति १२ संनखं मुष्टिं लुनोति १३ स प्रस्तरो भवति १४ कुल्मिमात्र इत्येकेषाम् १५ ऊर्वस्थिमात्र इत्येकेषाम् १६ स्रुग्दण्डमात्र इत्येकेषाम् १७ अपरिमित इत्येकेषाम् १८ एवमेवायुजो मुष्टींल्लुनोति १९ यदन्यत् परिषवणादुत्सर्जनादिति सर्वं तत् करोति २० प्रस्तरो युक्तमित्येकेषामयुक्तमित्येकेषाम् २१ अयुञ्जि निधनानि लुनोतीत्येकेषाम् २२ ३

देवबर्हिः शतवल्शं विरोह इत्यालवान् प्रत्यभिमृशति १ सहस्रवल्शा वि वयँ रुहेम इत्यात्मानम् २ अथैनत् संभरति पृथिव्याः संपृचः पाहि सुसंभृता त्वा संभरामि इति ३ अत एव बर्हिषः शुल्बं करोति त्रिधातु पञ्चधातु वा ४ अयुपितो योनिः इति शुल्बमावेष्टयति ५ अदित्यै रास्नासि इति प्रतिदधाति ६ तत्रैषोऽत्यन्तप्रदेशो यानि कानि च शुल्बानि न समस्यन्ते प्रदक्षिणं तान्यावेष्टयेत् ७ अथ यानि समस्यन्ते प्रसव्यं तेषां गुणमावेष्ट्य प्रदक्षिणमभिसमस्येत् ८ उदगग्रँ शुल्बं निधाय तस्मिन् प्रागग्रं बर्हिर्निदधाति ९ अलुभितो योनिः इत्युत्तमे निधने प्रस्तरमत्यादधाति १० अथैनत् संनह्यति इन्द्रा ण्यै संनहनम् इति ११ पूषा ते ग्रन्थिं ग्रथ्नातु इति ग्रन्थिं करोति १२ स ते मा स्यात् इति पश्चात्प्राञ्चमुपगूहति १३ पुरस्तात्प्रत्यञ्चमित्येकेषाम् १४ अथैनदारभते
आपस्त्वामश्विनौ त्वामृषयः सप्त मामृजुः ।
बर्हिः सूर्यस्य रश्मिभिरुषसां केतुमारभे ॥
इति १५ उद्यच्छते इन्द्र स्य त्वा बाहुभ्यामुद्यच्छे इति १६ शीर्षन्नधिनिधत्ते बृहस्पतेर्मूर्ध्ना हरामि इति १७ आहरति उर्वन्तरिक्षमन्विहि इति १८ अपरेणाहवनीयं परिधीनां कालेऽन्तर्वेद्यनधः सादयति अदित्यास्त्वोपस्थे सादयामि इति १९ देवंगममसि इत्यासन्नमभिमन्त्रयते २० उपरीव प्रज्ञातं निदधाति २१ ४

या जाता ओषधयो देवेभ्यस्त्रियुगं पुरा ।
तासां पर्व राध्यासं परिस्तरमाहरन् ॥
अपां मेध्यं यज्ञियँ सदेवँ शिवमस्तु मे ।
आछेत्ता वो मा रिषं जीवानि शरदः शतम् ॥
अपरिमितानां परिमिताः संनह्ये सुकृताय कम् ।
एनो मा निगां कतमच्चनाहं पुनरुत्थाय बहुला भवन्तु ॥
इति परिस्तरणानां दर्भाणामधिनिधान्याछेदनी संनहनीत्येता आम्नाता भवन्ति १ एकविँ शतिदारुमिध्मं करोति पालाशं खादिरं वा २ अष्टादशदारुमिध्मँ संनह्यतीत्येकेषाम् ३ पञ्चदश सामिधेनीदारूणि भवन्ति ४ त्रयः परिधयः ५ पालाशाः कार्ष्मर्यमया वा शुष्का वार्द्रा वा सवल्कलाः ६ अथो खादिरा बैल्वा औदुम्बरा वैकङ्कता रौहितका वेति विज्ञायते ७ स्थविष्ठो मध्यमोऽणीयान् द्रा घीयान् दक्षिणार्ध्योऽणिष्ठो ह्वसिष्ठ उत्तरार्ध्यः ८ द्वे आघारसमिधौ ९ अनूयाजसमिदेकविँ शी १० समूलानाममूलानां वा दर्भाणामयुग्धातु तथैव शुल्बं करोति ११ तस्मिन्निध्मँ संभरति १२
यत् कृष्णो रूपं कृत्वा प्राविशस्त्वं वनस्पतीन् ।
ततस्त्वामेकविँ शतिधा संभरामि सुसंभृता ॥
त्रीन् परिधीँस्तिस्रः समिधो यज्ञायुरनुसंचरान् ।
उपवेषं मेक्षणं धृष्टिँ संभरामि सुसंभृता ॥
इति संनह्यति १३ कृष्णोऽस्याखरेष्ठः ॥
देव पुरश्चर सघ्यासं त्वा इति पुरस्तात्प्रत्यञ्चं ग्रन्थिमुपगूहति १४ अथैनमनधः सादयित्वा प्रज्ञातानीध्मप्रव्रश्चनानि निदधाति १५ ५

श्वो भूत इध्माबर्हिषी व्रतोपेते पौर्णमास्यां कुर्यात् १ पूर्वेद्युरेवामावास्यायाम् २ याथाकामी पौर्णमास्यामित्यपरम् ३ दर्भमयं वेदं करोति वेदोऽसि येन त्वं देव वेद देवेभ्यो वेदोऽभवस्तेन मह्यं वेदो भूयाः इति ४ वत्सज्ञुं पशुकामस्य मूतकार्यमन्नाद्यकामस्य त्रिवृतं ब्रह्मवर्चसकामस्य । त्रिवृच्छिरसं ब्रुवते ५ नित्यवत् पूर्वौ कल्पावेके समामनन्ति ६ अथैनं प्रादेशमात्रे परिवासयति ७ शुल्बात् प्रादेशमात्र इत्येकेषाम् ८ प्रज्ञातानि वेदाग्राणि निधाय यया शाखया वत्सानपाकरोति तस्या अन्तर्वेदि पलाशानामेकदेशं प्रशातयति ९ मूलतः शाखां परिवास्य तमुपवेषं करोति उपवेषोऽसि यज्ञाय त्वां परिवेषमधारयन् । इन्द्रा य हविः कृण्वन्तः शिवः शग्मो भवासि नः इति १० अथास्या दर्भमयं प्रादेशमात्रं पवित्रं करोति त्रिवृदवलयं वसूनां पवित्रमसि शतधारं वसूनां पवित्रमसि सहस्रधारम् इति ११ मूले मूलमवसजत्यग्रेऽग्रम् । न ग्रन्थिं करोति १२ क्रियमाणं यजमानोऽनुमन्त्रयते
त्रिवृत्पलाशे दर्भ इयान् प्रादेशसंमितः ।
यज्ञे पवित्रं पोतृतमं पयो हव्यं करोतु मे ॥
इति १३ परिसमूहन्त्यग्न्यगाराण्युपलिम्पन्त्यायतनानि १४ यावच्छर्करँ सांनाय्यकुम्भ्यौ गोमयेनोपलिप्ते भवतः १५ अलंकुर्वाते यजमानः पत्नी च १६ ६

अमावास्यायामधिवृक्षसूर्ये पिण्डपितृयज्ञेन चरन्ति १ दक्षिणाप्रागग्रैर्दर्भैरन्वाहार्यपचनं परिस्तीर्यैकैकशः पिण्डपितृयज्ञपात्राणि प्रक्षाल्य प्रयुनक्ति स्फ्यँ स्रुवमाज्यस्थालीं मेक्षणं कृष्णाजिनमुलूखलं मुसलँ शूर्पं येन चार्थी भवति २ अध्वर्युर्यज्ञोपवीती दक्षिणतः शकटादेकपवित्रेऽधि स्थाल्यां निर्वपति ३ पूरयित्वा निमार्ष्टि ४ कृष्णाजिन उलूखलं प्रतिष्ठाप्य दक्षिणाप्राची पत्नी तिष्ठन्ती परापावमविवेकमवहन्ति ५ सकृत् फलीकरोति ६ दक्षिणाग्नौ जीवतण्डुलमिव श्रपयित्वोत्पूतेन नवनीतेनाभिघारयत्यनुत्पूतेन वा सर्पिषा ७ दक्षिणपूर्वेणान्वाहार्यपचनमुत्तरापरेण वा दक्षिणाप्राचीमेकस्फ्यां वेदिमुद्धत्यावोक्ष्य सकृदाच्छिन्नेन बर्हिषा स्तृणाति
सकृदाच्छिन्नं बर्हिरूर्णामृदु स्योनं पितृभ्यस्त्वा भराम्यहम् ।
अस्मिन् सीदन्तु मे पितरः सोम्याः पितामहाः प्रपितामहाश्चानुगैः सह ॥
इति ८ तस्यामेतँ स्थालीपाकं प्रतिष्ठाप्य दक्षिणतः कशिपूपबर्हणमाञ्जनमभ्यञ्जनमित्येकैकश आसाद्य ९ ७

अध्वर्युर्यज्ञोपवीती दक्षिणं जान्वाच्य मेक्षणेन स्थालीपाकस्योपहत्याभिघार्य जुहोति । सोमाय पितृपीताय स्वधा नमः इति प्रथमाम् १ यमायाङ्गिरस्वते पितृमते स्वधा नमः इति द्वितीयाम् २ ये मेक्षणे तण्डुलास्तान् अग्नये कव्यवाहनाय स्विष्टकृते स्वधा नमः इति तृतीयाम् ३ तूष्णीं मेक्षणमादधाति ४ दक्षिणाग्नेरेकोल्मुक्तं निरूहति ये रूपाणि प्रतिमुञ्चमाना असुराः सन्तः स्वधया चरन्ति । परापुरो निपुरो ये हरन्त्यग्निष्टांल्लोकात् प्रणुदात्वस्मात् इति ५ यजमानः सव्यं जान्वाच्य प्राचीनावीती त्रीनुदकाञ्जलीनेकस्फ्यायामुपनिनयति असाववनेनिङ्क्ष्व इति पितरम् असाववनेनिङ्क्ष्व इति पितामहम् असाववनेनिङ्क्ष्व प्रपितामहम् ६ अत्रैव नामादेशमवाचीनपाणिर्दक्षिणापवर्गास्ँ त्रीन् पिण्डान् निदधाति एतत्ते तत ये च त्वामनु इत्येतैर्मन्त्रैः ७ अथ यदि द्विपिता स्यात् प्रतिपूरुषं पिण्डान् दद्यात् ८ अपि वैकैकस्मिन् पिण्डे द्वौद्वावुपलक्षयेत् ९ अथ यदि जीवपिता स्यात् पितामहाय प्रपितामहाय च दद्यात् १० न जीवन्तमतिददातीत्येकेषाम् ११ होमान्तमेव कुर्वीत १२ ८

अथ यदि बन्धुनाम न विदितं स्वधा पितृभ्यः पृथिवीषद्भ्यः इति प्रथमं पिण्डं दद्यात् । स्वधा पितृभ्योऽन्तरिक्षसद्भ्यः इति द्वितीयँ स्वधा पितृभ्यो दिविषद्भ्यः इति तृतीयम् १ तूष्णीं चतुर्थं पिण्डं निधाय अत्र पितरो यथाभागं मन्दध्वम् इत्युक्त्वा पराङावर्तते २ ओष्मणो व्यावृत उपास्ते ३ व्यावृत्त ऊष्मण्यभिपर्यावर्ततेऽव्यावृत्ते वा अमीमदन्त पितरः सोम्याः इति ४ अभिपर्यावृत्य यः स्थाल्याँ शेषस्तमवजिघ्रति वीरं धत्त पितरः इति ५ आमयाविना प्राश्योऽन्नाद्यकामेन प्राश्यो योऽलमन्नाद्याय सन्नन्नं नाद्यात् तेन प्राश्य इति विज्ञायते ६ तथैवोदकाञ्जलीनुपनिनीयाञ्जनाभ्यञ्जने ददाति आङ्क्ष्वासौ ॥ अभ्यङ्क्ष्वासौ इति त्रिरनुपिण्डम् ७ एतानि वः पितरो वासाँ स्यतो नोऽन्यत् पितरो मा योष्ट इति लोम छित्त्वोपन्यस्यति वाससो वा दशाम् ८ उत्तर आयुषि लोम छिन्दीत ९ छित्त्वा नमस्कारैरुपतिष्ठते नमो वः पितरो रसाय इति प्रतिपद्य अहं तेषां वसिष्ठो भूयासम् इत्यन्तेन १० अथ पितॄनुत्थापयति उत्तिष्ठत पितरः प्रेत शूरा यमस्य पन्थामनुवेता पुराणम् । धत्तादस्मासु द्र विणं यच्च भद्रं प्र णो ब्रूताद् भागधान् देवतासु इति ११ पितॄन् प्रवाहयति परेत पितरः सोम्याः इत्येतया १२ मनस्वतीभिरुपतिष्ठते मनो न्वा हुवामहे इति तिसृभिः १३ ९

उल्मुकमपिसृजति अभून्नो दूतो हविषो जातवेदा अवाड्ढव्यानि सुरभीणि कृत्वा । प्रादाः पितृभ्यः स्वधया ते अक्षन् प्रजानन्नग्ने पुनरप्येहि देवान् इति १ प्राजापत्ययर्चा पुनरेति प्रजापते इत्येतया २ पङ्क्त्या गार्हपत्यमुपतिष्ठते यदन्तरिक्षं पृथिवीमुत द्याम् इति ३ अग्नौ सकृदाछिन्नं प्रहृत्याद्भिः प्रोक्ष्य द्वन्द्वं पिण्डपितृयज्ञपात्राणि प्रत्युदाहरति ४ अपः पिण्डानभ्यवहरेद्ब्राह्मणं वा भोजयेदग्नौ वा प्रहरेत् ५ ये समानाः समनसः पितरो यमराज्ये । तेषाँ लोकः स्वधा नमो यज्ञो देवेषु कल्पताम् इति प्रथमं पिण्डं प्रहरति ६ ये सजाताः समनसो जीवा जीवेषु मामकाः । तेषाँ श्रीर्मयि कल्पतामस्मिंल्लोके शतँ समाः इतीतरौ ७ पत्नी वा मध्यमं पिण्डं प्राश्नाति ८ पुमाँ सँ ह जानुका भवतीति विज्ञायते ९ आधत्त पितरो गर्भं कुमारं पुष्करस्रजम् । यथेह पितरो लोके दीर्घमायुः प्रजीवितात् इति प्राशन आम्नातो भवति १० संतिष्ठते पिण्डपितृयज्ञः ११ एवंविहित एवानाहिताग्नेर्भवत्यन्यत्र गार्हपत्योपस्थानात् १२ अन्यं गार्हपत्यस्थानीयमागमयेदित्येकम् १३ यस्मिन् प्रहरेत् तमुपतिष्ठेतेत्यपरम् १४ तत्र गार्हपत्यशब्दो लुप्येत सँ स्कारप्रतिषेधात् १५ १०

ततः संप्रेष्यति परिस्तृणीत परिधत्ताग्निं परिहितोऽग्निर्यजमानं भुनक्तु । अपाँ रस ओषधीनाँ सुवर्णो निष्का इमे यजमानस्य सन्तु कामदुघा अमुत्रामुष्मिंल्लोके इति १ ततोऽग्नीन् परिस्तृणाति पूर्वाश्चाँ परौ च प्रागग्रैर्दर्भैः २ अपि वोदगग्राः पश्चात् पुरस्ताच्च भवन्ति ३ दक्षिणाः पक्ष उपरिष्टाद् भवत्यधस्तादुत्तरः ४ दक्षिणेनाहवनीयं ब्रह्मयजमानयोरायतने कल्पयति ५ पूर्वं ब्रह्मणोऽपरं यजमानस्य ६ स्वयं यजमानः पर्वण्यग्निहोत्रं जुहोति ७ नास्यामावास्याँ रात्रिं कुमारा अपि पयः पिबन्ति ८ यवाग्वास्यैताँ रात्रिमग्निहोत्रँ हुत्वाग्निहोत्रोच्छेषणँ हविरातञ्चनं निदधाति ९ सांनाय्यपात्राणि प्रक्षाल्य द्वन्द्वं प्रयुनक्ति १० उत्तरेण गार्हपत्यं कुम्भीं दोहनँ शाखापवित्रमुपवेषमभिधानीं निदाने येन चार्थी भवति ११ अग्निहोत्रहवण्यां तिरः पवित्रमप आनीयोदगग्राभ्यां त्रिरुत्पुनाति देवो वः सवितोत्पुनातु इति पच्छो गायत्र्या १२ अथैना अभिमन्त्रयते आपो देवीरग्रेपुवः इति प्रतिपद्य प्रोक्षिता स्था इत्यन्तेन १३ सांनाय्यपात्राणि प्रोक्षत्युत्तानानि पर्यावृत्य १४ ११

शुन्धध्वं दैव्याय कर्मणे देवयज्यायै इति त्रिः १ अथैतानि निष्टपति निष्टप्तँ रक्षो निष्टप्तोऽघशँ सः इति २ अथ गा आयतीः प्रतीक्षते एता आचरन्ति मधुमद् दुहानाः प्रजावतीर्यशसो विश्वरूपाः । बह्वीर्भवन्तीरुपजायमाना इह व इन्द्रो रमयतु गावः इति ३ अदित्यै रास्नासि इत्यभिधानीमादाय पूषासि इति वत्समभिदधाति । पूषा स्थ इति वा सर्वान् ४ तत आह उपसृष्टां मे प्रब्रूतात् इति ५ उपसृष्टामनुमन्त्रयते अयक्ष्मा वः प्रजया सँ सृजामि रायस्पोषेण बहुला भवन्तीः इति ६ उपसीदन्तमनुमन्त्रयते ऊर्जं पयः पिन्वमाना घृतं च जीवो जीवन्तीरुप वः सदेयम् इति ७ ततः संप्रेष्यति विहारं गां चोपसृष्टामन्तरेण मा संचारिष्ट इति ८ न दुह्यमानामन्तरेण संचरन्ति विहारं च ९ यदि व्यवेयात् सांनाय्यं मा विलोपि इति ब्रूयात् १० धृष्टिरसि ब्रह्म यच्छ इत्युपवेषमादाय गार्हपत्यादुदीचोऽङ्गारान् निरूहति निरूढं जन्यं भयम् इति ११ तेषु कुम्भीमधिश्रयति मातरिश्वनो घर्मोऽसि इति १२ अथैनां प्रदक्षिणमङ्गारैः पर्यूहति भृगूणामङ्गिरसां तपसा तप्यस्व इति १३ अथास्याँ शाखापवित्रं प्रागग्रं निदधाति वसूनां पवित्रमसि शतधारं वसूनां पवित्रमसि सहस्रधारम् इति १४ १२

सपवित्रां कुम्भीमन्वारभ्य वाचं यच्छति १ धारयन्नास्ते २ धाराघोषमभिमन्त्रयते उत्सं दुहन्ति कलशं चतुर्बिलमिडां देवीं मधुमतीँ सुवर्विदम् । तदिन्द्रा ग्नी जिन्वतँ सूनृतावत् तद्यजमानममृतत्वे दधातु इति ३ दुह्यमाने विप्रुषोऽनुमन्त्रयते हुत स्तोको हुतो द्र प्सः इति ४ दुग्ध्वा हरति ५ तं पृच्छति कामधुक्षः प्र णो ब्रूहीन्द्रा य हविरिन्द्रि यम् इति ६ महेन्द्रा य इति वा यदि महेन्द्र याजी भवति ७ अमूं यस्यां देवानां मनुष्याणां पयो हितम् इति नाम गृह्णाति ८ सा विश्वायुः इत्यनुमन्त्रयते ९ कुम्भ्यां तिरः पवित्रमानयति देवस्त्वा सविता पुनातु वसोः पवित्रेण शतधारेण सुपुवा इति १० आनीयमाने विप्रुषोऽनुमन्त्रयते हुत स्तोको हुतो द्र प्सः इति ११ एवमेवोत्तरे दोहयति १२ सा विश्वव्यचाः इति द्वितीयामनुमन्त्रयते । सा विश्वकर्मा इति तृतीयाम् १३ तिसृषु दुग्धासु वाचं विसृजते बहु दुग्धीन्द्रा य देवेभ्यो हव्यमाप्यायतां पुनः । वत्सेभ्यो मनुष्येभ्यः पुनर्दोहाय कल्पताम् इति । त्रिरुद्वदति १४ महेन्द्रा य इति वा यदि महेन्द्र याजी भवति १५ १३

विसृष्टवागनन्वारभ्य तूष्णीमुत्तरा दोहयित्वा कुम्भ्याँ संक्षालनमानयति संपृच्यध्वमृतावरीः इति १ श्रपयित्वा कर्षन्निवोदगुद्वासयति दृँ ह गा दृँ ह गोपतिं मा वो यज्ञपती रिषत् इति २ प्रागित्येकेषां प्रागुदगित्येकेषाम् ३ शीतं बुध्नं कृत्वा दध्नातनक्ति सोमेन त्वा तनच्मीन्द्रा य दधि इति ४ महेन्द्रा य इति वा यदि महेन्द्र याजी भवति ५ अग्निहोत्रोच्छेषणमानयति यज्ञस्य संततिरसि यज्ञस्य त्वा संततिमनु संतनोमि इति ६ अग्निहोत्रोच्छेषणमानीय दध्यानयेदित्याश्मरथ्यः । दध्यानीयाग्निहोत्रोच्छेषणमित्यालेखनः ७ यद्यग्निहोत्रोच्छेषणं न विन्देत् तण्डुलैरातञ्च्यात् । यदि तण्डुलान् न विन्देदोषधीभिरातञ्च्यात् ८ आपो हविःषु जागृत यथा देवेषु जाग्रथ । एवमस्मिन् यज्ञे यजमानाय जागृत इत्यपिधानेऽप आनीयोदन्वतायस्पात्रेण दारुपात्रेण वापिदधाति अदस्तमसि विष्णवे त्वा यज्ञायापिदधाम्यहम् । अद्भिररिक्तेन पात्रेण याः पूताः परिशेरते इति ९ १४

न मृन्मयेनापिदध्यात् । यदि मृन्मयेनापिदध्यात् तृणं काष्ठं वान्तर्धायापिदध्यात् १ अपिधायानधः सादयति विष्णो हव्यँ रक्षस्व इति २ तथैव रात्रौ प्रातर्दोहाय वत्सानपाकरोति ३ अपि वापराह्ण एवोभयोर्दोहयोर्वत्सानपाकुर्यात् ४ उपधाय कपालानि सायंदोहवत् प्रातर्दोहं दोहयति ५ एतावन्नाना । उदगग्रं पवित्रं निदधाति ६ नातनक्ति ७ नासोमयाजी संनयेदिति विज्ञायते ८ संनयेदित्येकेषाम् ९ ऐन्द्र मेके सांनाय्यँ समामनन्ति माहेन्द्र मेके १० त एते महेन्द्र याजिनः शुश्रुवान् ग्रामणी राजन्य और्वो गौतमो भारद्वाजः ११ त आदित एवाग्नीनाधाय महेन्द्रं यजेरन् १२ अथेतर इन्द्र याजिनः १३ स य इन्द्र याजी महेन्द्रं यियक्षेत संवत्सरमिन्द्र मिष्ट्वाग्नये व्रतपतये पुरोडाशमष्टाकपालं निर्वपेत् १४ ततोऽधि कामं महेन्द्रं यजेतेति विज्ञायते १५ तस्माद् यः कश्चन सोमेनेष्ट्वा महेन्द्रं यजेतेति विज्ञायते १६ १५

श्वो भूतेऽग्नीन् परिस्तीर्य यथा पुरस्तात् कर्मणे वां देवेभ्यः शकेयम् इति हस्ताववनिज्य पात्राणि प्रक्षाल्य द्वन्द्वं प्रयुनक्ति दशापराणि दश पूर्वाणि १ स्फ्यं च कपालानि चाग्निहोत्रहवणीं च शूर्पं च कृष्णाजिनं च शम्यां चोलूखलं च मुसलं च दृषदं चोपलां चेत्युत्तरेण गार्हपत्यम् २ स्रुवं च जुहूं चोपभृतं च ध्रुवां च प्राशित्रहरणं चाज्यस्थालीं च वेदं पात्रीं च प्रणीताप्रणयनं चेडापात्रं चेत्युत्तरेणाहवनीयम् ३ यथोपपातमवशिष्टान्यन्ततः प्रातर्दोहपात्राणि ४ खादिरः स्रुवः स्फ्यः शम्या प्राशित्रहरणं च । पर्णमयी जुहूः । आश्वत्थ्युपभृत् । वैकङ्कती ध्रुवाग्निहोत्रहवणी च ५ प्रादेशमात्र्योऽरत्निमात्र्यो बाहुमात्र्यो वा स्रुचो भवन्ति त्वग्बिला मूलदण्डा हस्त्योष्ठ्यो वायसपुच्छा हँ समुखप्रसेचना वा ६ यान्यनादिष्टवृक्षाणि यः कश्च यज्ञियो वृक्षस्तस्य स्युरित्याश्मरथ्यः ७ १६

वैकङ्कतानीत्यालेखनः १ वारणान्यहोमार्थानि स्युः २ विज्ञायते तस्माद्वारणो यज्ञापचारः । न त्वेनेन जुहुयादिति ३ गार्हपत्यात्प्रक्रम्य संततां प्राचीमुलपराजीँ स्तृणात्याहवनीयात् यज्ञस्य संततिरसि यज्ञस्य त्वा संतत्यै स्तृणामि संतत्यै त्वा यज्ञस्य इति ४ अत्र ब्रह्मा प्रपद्यते ५ बर्हिषः समावप्रछिन्नाग्नौ दर्भौ प्रादेशमात्रौ पवित्रे कुरुते पवित्रे स्थो वैष्णवी वायुर्वां मनसा पुनातु इति ६ तृणं काष्ठं वान्तर्धाय छिनत्ति न नखेन ७ अथैने अद्भिरनुमार्ष्टि विष्णोर्मनसा पूते स्थो वैष्णवी स्थो वायुपूते स्थः इति ८ अथैने अभिमन्त्रयते इमौ प्राणापानौ यज्ञस्याङ्गानि सर्वशः । आप्याययन्तौ संचरतां पवित्रे हव्यशोधने इति ९ वेषाय त्वा इति प्रणीताप्रणयनं चमसमादाय प्रक्षालयति वानस्पत्योऽसि देवेभ्यः शुन्धस्व इति १० कँ सेन ब्रह्मवर्चसकामस्य प्रणयेद् गोदोहनेन पशुकामस्य मृन्मयेन प्रतिष्ठाकामस्येति विज्ञायते ११ १७

तस्मिन्नुत्तरेण गार्हपत्यमुपविश्य पवित्रान्तर्हिते पात्रेऽप आनयति को वो गृह्णाति स गृह्णातु इति १ अपो गृह्णन्निमां मनसा ध्यायति २ उपबिलं चमसं पूरयित्वोदगग्राभ्यां पवित्राभ्यां त्रिरुत्पूयाभिमन्त्रयते यथा पुरस्तात् ३ ब्रह्माणमामन्त्रयते ब्रह्मन्नपः प्रणेष्यामि यजमान वाचं यच्छ इति ४ प्रणीताः प्रणयन् वाचं यच्छत्या हविष्कृतः ५ प्रसूतो ब्रह्मणा समं प्राणैर्धारयमाणोऽविषिञ्चन् स्फ्येनोपसंगृह्य हरत्यनुपसंगृह्य वा को वः प्रणयति स वः प्रणयतु ॥ अपो देवीः प्रणयामि यज्ञँ सँ सादयन्तु नः । इरं मदन्तीर्घृतपृष्ठा उदाकुः सहस्रपोषं यजमाने न्यञ्चतीः इति ६ मनसा मन्त्रं जपति ७ उत्तरेणाहवनीयं प्रणीताः सादयति को वो युनक्ति स वो युनक्तु इति ८ दर्भैरपिधाय पवित्रे आदाय पात्राणि संमृशति सँ सीदन्तां दैवीर्विशः पात्राणि देवयज्यायै इति ९ देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामा ददे वानस्पत्यासि इत्यग्निहोत्रहवणीमाडत्ते १० वेषाय त्वा इति शूर्पम् ११ उर्वन्तरिक्षमन्विहि इत्यभिप्रव्रज्याहवनीये निष्टपति प्रत्युष्टँ रक्षः प्रत्युष्टा अरातयः इति १२ १८

यजमानमामन्त्रयते यजमान हविर्निर्वप्स्यामि इति १ ॐ निर्वप इति यजमानः प्रत्याह २ यदि यजमानः प्रवसेत् अग्ने हविर्निर्वप्स्यामि इति ब्रूयात् ३ अपरेण गार्हपत्यं प्रागीषँ शकटमवस्थाप्य तस्मिन् पुरोडाशीयानाधाय दक्षिणां युगधुरमभिमृशति धूरसि धूर्व धूर्वन्तम् इति ४ एवमुत्तराम् ५ त्वं देवानामसि सस्नितमम् इत्युत्तरामीषामालभ्य जपति ६ विष्णुस्त्वाक्रँ स्त इत्युत्तरे चक्रे दक्षिणं पादमत्यादधाति ७ अह्रुतमसि हविर्धानम् इत्यारोहति ८ मित्रस्य त्वा चक्षुषा प्रेक्षे इति परिणाहं प्रेक्षते ९ उरु वाताय इत्यपच्छाद्यान्तः शकट उपविश्य दशहोतारं व्याख्याय यच्छन्तु त्वा पञ्च इति व्रीहीन् यवान् वाग्निहोत्रहवण्यां मुष्टीनोप्य तिरः पवित्रँ शूर्पे निर्वपति देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामग्नये जुष्टं निर्वपामि इति १० त्रीन् मुष्टीन् यजुषा तूष्णीं चतुर्थम् ११ निरुप्तेष्वन्वावपति भक्षाणां प्ररेकाय १२ एवमेवोत्तरं पुरोडाशं निर्वपति अग्नीषोमाभ्याम् इति पौर्णमास्याम् इन्द्रा ग्निभ्याम् इत्यमावास्यायामसंनयतः १३ अथ यदि पात्र्यां निर्वपेद् दक्षिणतः स्फ्यमवधाय तस्याँ सर्वान् शकटमन्त्रान् जपेत् १४ १९

इदं देवानाम् इति निरुप्तानभिमृशति । इदमु नः सह इति यतोऽधि निर्वपति १ स्फात्यै त्वा नारात्यै इति हविरादायोपनिष्क्रामति इदमहं निर्वरुणस्य पाशात् इति २ विहारमभिवीक्षते सुवरभि वि ख्येषं वैश्वानरं ज्योतिः इति ३ दृँ हन्तां दुर्या द्यावापृथिव्योः इति प्रत्यवरोहति ४ आहरति उर्वन्तरिक्षमन्विहि इति ५ अपरेणाहवनीयमुपसादयति अदित्यास्त्वोपस्थे सादयामि इति ६ परिददाति अग्ने हव्यँ रक्षस्व ॥ अग्नीषोमौ हव्यँ रक्षेथाम् ॥ इन्द्रा ग्नी हव्यँ रक्षेथाम् इति यथादेवतम् ७ अग्ने हव्यँ रक्षस्व इति वा ८ सशूकायामग्निहोत्रहवण्यां तिरः पवित्रमप आनीयोदगग्राभ्यां पवित्राभ्यां त्रिरुत्पूयाभिमन्त्रयते यथा पुरस्तात् ९ ब्रह्माणमामन्त्रयते ब्रह्मन् प्रोक्षिष्यामि इति १० प्रसूतो ब्रह्मणा हविः प्रोक्षति देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामग्नये जुष्टं प्रोक्षामि ॥ अग्नीषोमाभ्याम् इति यथादेवतम् । एकैकं त्रिस्त्रिः प्रोक्षति ११ हविः प्रोक्षन्नाग्निमभिप्रोक्षति १२ हविः प्रोक्ष्य पात्राणि प्रोक्षति १३ उत्तानानि पर्यावृत्य शुन्धध्वं दैव्याय कर्मणे देवयज्यायै इति त्रिः कुर्यात् १४ प्रोक्षणीनाँ शेषमित्याश्मरथ्यः । सर्वाभिः प्रोक्षेदित्यालेखनः १५ २०

सावित्रेण कृष्णाजिनमादायोत्करे त्रिरवधूनोत्यूर्ध्वग्रीवं बहिर्विशसनम् अवधूतँ रक्षोऽवधूता अरातयः इति १ उत्तरेण विहारं प्रतीचीनग्रीवमुत्तरलोमास्तृणाति अदित्यास्त्वगसि इति २ प्रति त्वा पृथिवी वेत्तु इति प्रतीचीं भसदं प्रतिसमस्यति ३ अनुत्सृजन् कृष्णाजिनमुलूखलमधिवर्तयति अधिषवणमसि वानस्पत्यम् इति ४ अनुत्सृजन्नुलूखलँ हविरावपति अग्नेस्तनूरसि वाचो विसर्जनं देववीतये त्वा गृह्णामि इति त्रिर्यजुषा तूष्णीं चतुर्थम् ५ अद्रि रसि वानस्पत्यः इति मुसलमादाय हविष्कृतं त्रिराह्वयति । हविष्कृदेहि इति ब्राह्मणस्य आद्र व इति राजन्यस्य आगहि इति वैश्यस्य ६ अवहन्ति अव रक्षो दिवः सपत्नं वध्यासम् इति ७ प्रादुर्भूतेषु तण्डुलेषु उच्चैः समाहन्तवै इत्याग्नीध्रं प्रेष्यति ८ कुटरुरसि मधुजिह्वः इत्याग्नीध्रोऽश्मानमादाय शम्यां वा सावित्रेणोच्चैर्दृषदुपले समाहन्ति इषमा वदोर्जमा वद इति ९ द्विर्दृषदि सकृदुपलायाम् । त्रिः संचारयन् नवकृत्वः संपादयति १० २१

उत्तरतः शूर्पमुपोहति वैणवमैषीकं नलमयं वा वर्षवृद्धमसि इति १ हविरुद्वपति प्रति त्वा वर्षवृद्धं वेत्तु इति २ उत्करे परापुनाति परापूतँ रक्षः परापूता अरातयः इति ३ अपहतँ रक्षः इति तुषान् प्रतिहन्ति ४ मध्यमे पुरोडाशकपाले तुषानोप्याधस्तात् कृष्णाजिनस्योपवपति रक्षसां भागोऽसि इति ५ अप उपस्पृश्य विविनक्ति वायुर्वो वि विनक्तु इति ६ पात्र्यां तण्डुलान् प्रस्कन्दयति देवो वः सविता हिरण्यपाणिः प्रति गृह्णातु इति ७ प्रस्कन्नानभिमृशति देवेभ्यः शुन्धध्वम् इति ८ हविष्कृतं प्रेष्यति त्रिष्फलीकर्तवै इति ९ या यजमानस्य पत्नी साभ्युदेत्यावहन्त्यन्यो वा १० त्रिः सुफलीकृतान् करोति ११ प्रज्ञातान् फलीकरणान् निधायोत्करे तण्डुलप्रक्षालनं निनयति त्रिष्फलीक्रियमाणानां यो न्यङ्गो अवशिष्यते । रक्षसां भागधेयमापस्तत् प्रवहतादितः इति १२ तथैव कृष्णाजिनमादायावधूनोति १३ २२

व्याख्यातमास्तरणम् १ कृष्णाजिनेऽभीव ग्रीवाः पश्चादुदीचीनकुम्बाँ शम्यां निदधाति दिव स्कम्भनिरसि इति २ शम्यायां दृषदं धिषणासि पर्वत्या इति । दृषद्युपलां धिषणासि पार्वतेयी इति ३ दृषदि तण्डुलानधिवपति देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामग्नये जुष्टमधि वपामि ॥ अग्नीषोमाभ्याम् इति यथादेवतम् । त्रिर्यजुषा तूष्णीं चतुर्थम् ४ संततं पिनष्टि ५ प्राणाय त्वा इति प्राचीमुपलां प्रोहति । अपानाय त्वा इति प्रतीचीम् । व्यानाय त्वा इति मध्यदेशे व्यवधारयति ६ दीर्घामनु प्रसितिमायुषे धाम् इति प्राचीमन्ततोऽनुप्रोहति ७ कृष्णाजिने पिष्टानि प्रस्कन्दयति देवो वः सविता हिरण्यपाणिः प्रति गृह्णातु इति ८ प्रस्कन्नान्यवेक्षते अदब्धेन वश्चक्षुषावपश्यामि इति ९ हविष्कृतं प्रेष्यति असंवपन्ती पिँ षाणूनि कुरुतात् इति १० २३

पत्नी पिनष्टि दासी वा १ धृष्टिरसि ब्रह्म यच्छ इत्युपवेषमादाय गार्हपत्यात् प्रत्यञ्चावङ्गारौ निरूह्यान्यतरमुत्तरापरमवान्तरदेशं प्रतिनिरस्यति अपाग्नेऽग्निमामादं जहि निष्क्रव्यादँ सेध इति २ आ देवयजं वह इत्यन्यतरमवस्थाप्य तस्मिन् कपालमुपदधाति ध्रुवमसि पृथिवीं दृँ ह इति ३ तत् सव्यस्याङ्गुल्याधिनिधाय कपालेऽङ्गारमधिवर्तयति निर्दग्धँ रक्षो निर्दग्धा अरातयः इति ४ धर्त्रमसि ॥ धरुणमसि इति पूर्वंपूर्वं कपालमुपदधाति । धर्मासि इति दक्षिणम् । चित स्थ इत्युत्तरम् । मरुताँ शर्धोऽसि इति षष्ठम् । चिदसि ॥ परिचिदसि इत्यवशिष्टे उपदधाति । तूष्णीं वाष्टौ संपादयति ५ एवमेवोत्तरं कपालयोगमुपदधाति ६ एकादश संपादयति द्वाडश वैन्द्रा ग्नस्य ७ एवमनुपूर्वाण्येवैष्वत ऊर्ध्वं कर्माणि क्रियन्ते ८ अथैनान्यङ्गारैरध्यूहति भृगूणामङ्गिरसां तपसा तप्यध्वम् इति ९ अत्र मदन्तीरधिश्रयति १० निष्टप्तोपवातायां पात्र्यां वाचंयमस्तिरः पवित्रं पिष्टानि संवपति देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामग्नये जुष्टँ सं वपामि । अग्नीषोमाभ्याम् इति यथादेवतम् । त्रिर्यजुषा तूष्णीं चतुर्थम् ११ २४

अथैनानि पवित्राभ्यामुत्पुनाति देवो वः सवितोत्पुनातु इति पच्छो गायत्र्या १ प्रणीताभिर्हवीँ षि संयौति २ अन्या वा यजुषोत्पूय ३ स्रुवेण प्रणीताभ्य आदाय वेदेनोपयम्याहरति ४ समापो अद्भिरग्मत इति पिष्टेष्वानयति ५ अद्भ्यः परि प्रजाता स्थ समद्भिः पृच्यध्वम् इति तप्ताभिः प्रदक्षिणं पर्याप्लावयति ६ जनयत्यै त्वा सं यौमि इति संयुत्य विभजते यथाभागं व्यावर्तेथाम् इति यतः पुनर्न सँ हरिष्यन् भवति ७ अथाभिमृशति अग्नये त्वा इति दक्षिणं पिण्डम् अग्नीषोमाभ्यां त्वा इत्युत्तरं पौर्णमास्याम् इन्द्रा ग्निभ्याम् इत्यमावास्यायामसंनयतः ८ इदमहँ सेनाया अभीत्वर्यै मुखमपोहामि इति वेदेन कपालेभ्योऽङ्गारानपोह्य मखस्य शिरोऽसि इति दक्षिणं पिण्डमादाय दक्षिणे कपालयोगेऽधिश्रयति घर्मोऽसि विश्वायुः इति ९ एवमेवोत्तरं पिण्डमादायोत्तरे कपालयोगेऽधिश्रयति १० एवमनुपूर्वाण्येवैष्वत ऊर्ध्वं कर्माणि क्रियन्ते ११ अत्राज्यं निर्वपति उपरितरां वा १२ २५

सर्वाणि कपालान्यभिप्रथयति उरु प्रथस्वोरु ते यज्ञपतिः प्रथताम् इति १ अतुङ्गमनपूपाकृतिं कूर्मस्येव प्रतिकृतिमश्वशफमात्रं करोति २ पात्र्यामप आनीय प्रदक्षिणं लेपेनानुपरिमार्ष्टि त्वचं गृह्णीष्व इत्येकैकम् । नातिक्षारयति ३ त्रिः पर्यग्नि करोति अन्तरितँ रक्षोऽन्तरिता अरातयः इति ४ परि वाजपतिः कविः इति वा ५ देवस्त्वा सविता श्रपयतु इत्युल्मुकैः प्रतितपति ६ अग्निस्ते तनुवं माति धाक् इति दर्भैरभिज्वलयति ७ अविदहन्तः श्रपयत इति वाचं विसृजते ८ सं ब्रह्मणा पृच्यस्व इति वेदेन पुरोडाशे साङ्गारं भस्माध्यूहति ९ अथाङ्गुलिप्रक्षालनं पात्रीनिर्णेजनमित्युल्मुकेनाभितप्य स्फ्येनान्तर्वेदि तिस्रः प्राचीरुदीचीर्वा लेखा लिखित्वासँ स्यन्दयन् प्रत्यगपवर्गं त्रिर्निनयति एकताय स्वाहा इत्येतैः प्रतिमन्त्रम् १० २६
इति प्रथमः प्रश्नः

अथ द्वितीयः प्रश्नः
देवस्य त्वा सवितुः प्रसवे इति स्फ्यमादाय तृणेन सँ श्यति शतभृष्टिरसि वानस्पत्यो द्विषतो वधः सहस्रभृष्टिः शततेजा वायुरसि तिग्मतेजाः इति १ अपरेणाहवनीयं वेदिर्भवति यजमानमात्र्यापरिमिता वा प्राची २ यथा हवीँ ष्यासन्नानि संभवेदेवं तिरश्ची ३ वेदेन वेदिं विविदुः पृथिवीँ सा पप्रथे पृथिवी पार्थिवानि । गर्भं बिभर्ति भुवनेष्वन्तस्ततो यज्ञो जायते विश्वदानिः इति पुरस्तात् स्तम्बयजुषो वेदेन वेदिं त्रिः संमार्ष्ट्युपरिष्टाद् वा ४ पूर्वार्धाद् वितृतीयदेशाद् वेदेः स्तम्बयजुर्हरति ५ पृथिव्यै वर्प्रासि इत्यन्तर्वेदि प्रागग्रमुदगग्रं वा दर्भं निधाय तस्मिन् स्फ्येन प्रहरति पृथिवि देवयजन्योपध्यास्ते मूलं मा हिँ सिषम् इति ६ अपहतोऽररुः पृथिव्यै इति स्फ्येन सतृणान् पाँ सूनपादाय हरति व्रजं गच्छ गोस्थानम् इति ७ वर्षतु ते द्यौः इति वेदिं प्रत्यवेक्षते ८ उत्तरतो निवपति बधान देव सवितः परमस्यां परावति शतेन पाशैर्योऽस्मान् द्वेष्टि यं च वयं द्विष्मस्तमतो मा मौक् ॥ अररुस्ते दिवं मा स्कान् इति ९ स उत्करो भवति १० तमाग्रीध्रो गृह्णाति अररो दिवं मा पप्तः इति ११ एवमेव द्वितीयँ हरत्येवं तृतीयम् १२ अपहतोऽररुः पृथिव्यै देवयजन्यै इति द्वितीयमपादत्ते १३ अपहतोऽररुः पृथिव्या अदेवयजनः इति तृतीयम् १४ १

तूष्णीं चतुर्थंँ हृत्वा स्फ्येन वेदिं परिगृह्णाति १ वसवस्त्वा परि गृह्णन्तु गायत्रेण छन्दसा इति दक्षिणतः २ रुद्रा स्त्वा इति पश्चात् ३ आदित्यास्त्वा इत्युत्तरतः ४ स्फ्येन वै सर्वं वेदिकर्म क्रियते ५ ततः संप्रेष्यति इमां नराः कृणुत वेदिमेत्य वसुमतीँ रुद्र वतीमादित्यवतीम् । वर्ष्मन् दिवो नाभा पृथिव्या यथायं यजमानो न रिष्येत् ॥ एत देवेभ्यो जुष्टामदित्या उपस्थे । इमां देवा अजुषन्त सर्वे । रायस्पोषा यजमानं विशन्तु इति ६ अथास्या उत्तमां त्वचँ समुद्धत्योत्करं गमयति ७ अथैनां खनति द्व्यङ्गुलं त्र्याङ्गुलं चतुरङ्गुलं वा सीतामात्रीं रथवर्त्ममात्रीं वा यावत् पार्ष्ण्याः श्वेतं तावतीं वा देवस्य सवितुः सवे कर्म कृण्वन्ति वेधसः इति ८ मूलं छिनत्ति ९ आ प्रतिष्ठायै खनति १० प्राञ्चौ वेद्यँ सावुन्नयत्यभित आहवनीयं प्रतीची श्रोणी अभितो गार्हपत्यम् ११ मध्ये संनतां प्राचीमुदीचीं प्रवणां पुरस्तादँ हीयसीं पश्चात् प्रथीयसीं दक्षिणतो वर्षीयसीं पुरीषवतीं करोति १२ यत् पुरीषमतिशेत उत्करं तद् गमयति १३ यत्तृणं मूलं वातिशेते स्फ्येन तच्छिनत्ति न नखेन १४ २

आहार्यपुरीषां पशुकामस्य वेदिं कुर्यात् खननपुरीषां प्रजाकामस्येति विज्ञायते १ उदुप्य नित्यमन्यदावपेदित्येकम् । अखातायामेवान्यदावपेदित्यपरम् २ यत्र खनेत् तत्र खननमन्त्रं जपेत् ३ अधिश्रितेषु हविःषु पौर्णमास्यां वेदिं कुर्यात् ४ पूर्वेद्युः प्राग् बर्हिष आहरणादमावास्यायाम् ५ यत् प्रागुत्तरस्मात् परिग्राहात् तत् कृत्वोपवसति ६ समानमितरत् ७ ब्रह्माणमामन्त्रयते ब्रह्मन्नुत्तरं परिग्राहं परिग्रहीष्यामि इति ८ प्रसूतो ब्रह्मणा स्फ्येन वेदिं परिगृह्णाति । ऋतमसि इति दक्षिणतः ऋतसदनमसि इति पश्चात् ऋतश्रीरसि इत्युत्तरतः ९ अथैनाँ स्फ्येन प्रतीचीं योयुप्यते धा असि स्वधा असि इत्यनुवाकशेषेण १० पश्चार्धे वितृतीयदेशे वेदेः स्फ्यं तिर्यञ्चँ स्तब्ध्वा संप्रेष्यति प्रोक्षणीरासादयेध्माबर्हिरुपसादय स्रुवं च स्रुचश्च संमृड्ढि पत्नीँ संनह्याज्येनोदेहि इति ११ आग्नीध्र एतानि कर्माणि कुर्यादित्येकम् । अध्वर्युरित्यपरम् १२ उपनिनीय प्रोक्षणीः स्फ्यस्य वर्त्मन् दक्षिणेन स्फ्यमसँ स्पृष्टा बर्हिरासादयति १३ यं द्विष्यात् तं ध्यायेत् १४ उत्करे पुरस्तात् प्रत्यञ्चँ स्फ्यमुदस्यति शतभृष्टिरसि वानस्पत्यो द्विषतो वधः इति १५ यं द्वेष्टि तस्य नाम गृह्णाति १६ हस्ताववनिज्य स्फ्यं प्रक्षालयति । नाग्रं प्रतिमुञ्चति १७ वेदिं कृत्या नानवनिज्य हस्तौ पात्राणि पराहण्यात् १८ उत्तरेण प्रणीताः पश्चात् प्रागग्रमिध्माबर्हिषी उपसादयति १९ ३

दक्षिणमिध्ममुत्तरं बर्हिः १ स्रुवं च स्रुचश्च प्राशित्रहरणं चादाय गार्हपत्ये वाहवनीये वा निष्टपति प्रत्युष्टँ रक्षः प्रत्युष्टा अरातयः इति २ वेदाग्रैः प्रतिविभज्य संमार्ष्टि । अप्रतिविभज्य वा ३ स्रुवमग्र उत्तानं धारयमाणोऽग्रैरन्तरतोऽभ्याकारँ सर्वतो बिलमभिसमाहारं तन्मूलैर्दण्डं गोष्ठं मा निर्मृक्षम् इति ४ जुहूँ संमार्ष्ट्युत्तानां धारयमाणोऽग्रैरन्तरतोऽभ्याकारं प्राचीं मध्यैर्बाह्यतः प्रतीचीं मूलैर्दण्डं वाचं प्राणं मा निर्मृक्षम् इति ५ उपभृतँ संमार्ष्टि तिरश्चीं धारयमाणोऽग्रैरन्तरतोऽभ्याकारं प्रतीचीं मध्यैर्बाह्यतः प्राचीं मूलैर्दण्डं चक्षुः श्रोत्रं मा निर्मृक्षमिति ६ यथा स्रुवं तथा ध्रुवां प्रजां योनिं मा निर्मृक्षम् इति ७ रूपं वर्णं मा निर्मृक्षं वाजि त्वा सपत्नसाहँ संमार्ज्मि इति प्राशित्रहरणम् ८ न संमृष्टानि चासंमृष्टानि च सँ स्पर्शयेत् ९ यदि सँ स्पर्शयेत् पुनरेव निष्टप्य संमृज्यात् १० संमृष्टानि निष्टपति अग्नेर्वस्तेजिष्ठेन तेजसा निष्टपामि इति ११ ४

अथैतानि संमार्जनान्यद्भिः सँ स्पृश्याग्नौ प्रहरति यतरस्मिन् निष्टपति दिवः शिल्पमवततं पृथिव्याः ककुभि श्रितम् । तेन वयँ सहस्रवल्शेन सपत्नं नाशयामसि स्वाहा इति १ उत्करे वोदस्यति २ पत्नीमूर्ध्वज्ञुमासीनाँ संनह्यति तिष्ठन्तीं वा स्वयं वा पत्न्यात्मानं मौञ्जेन योक्त्रेणान्यतरतःपाशेनाभ्यन्तरं वाससो बाह्यतो वा आशासाना सौमनसम् इति ३ उत्तरेण नाभिं निष्टर्क्यं ग्रन्थिं कृत्वा दक्षिणतो नाभेः पर्यूहते ४ अग्ने गृहपत उप मा ह्वयस्व इति गार्हपत्यमभिमन्त्रयते ५ देवानां पत्नीरुप मा ह्वयध्वम् इति देवपत्नीरपरेण गार्हपत्यम् ६ देवपत्न्या लोकमुपतिष्ठते पत्नि पल्येष ते लोको नमस्ते अस्तु मा मा हिँ सीः इति ७ देशाद् दक्षिनत उदीच्युपविशति इन्द्रा णीवाविधवा भूयासमदितिरिव सुपुत्रा । अस्थूरि त्वा गार्हपत्योपनिषदे सुप्रजास्त्वाय इति ८ गार्हपत्यमभिमन्त्रयते सुप्रजसस्त्वा वयम् इत्येतया ९ मम पुत्राः शत्रुहणो अथो मे दुहिता विराट् । उताहमस्मि संजया पत्युर्मे श्लोक उत्तमः इति च १० पूषा ते बिलं विष्यतु इति सर्पिर्धानस्य बिलं विष्यति ११ अदितिरस्यच्छिद्र पत्रा इत्याज्यस्थालीमादाय १२ ५

तस्यां पवित्रान्तर्हितायां प्रभूतमाज्यं निर्वपति महीनां पयोऽस्योषधीनाँ रसस्तस्य तेऽक्षीयमाणस्य निर्वपामि देवयज्यायै इति १ दक्षिणाग्नावधिश्रयति इदं विष्णुर्वि चक्रमे इति २ विलाप्य वा निर्वपति ३ इषे त्वा इति दक्षिणार्धे गार्हपत्यस्याधिश्रयति ४ ऊर्जे त्वा इत्यपादाय वेदेनोपयम्य पत्न्या उपयच्छति ५ तत् सा निमील्यानुच्छ्वसन्त्यवेक्षते महीनां पयोऽस्योषधीनाँ रसोऽदब्धेन त्वा चक्षुषावेक्षे सुप्रजास्त्वाय इति ६ तेजोऽसि इत्युत्तरार्धे गार्हपत्यस्याधिश्रयति ७ तेजसे त्वा इत्यपादाय वेदेनोपयम्याहरति तेजोऽसि तेजोऽनु प्रेहि इति ८ आहवनीयेऽधिश्रयति अग्निस्ते तेजो मा विनैत् इति ९ उत्तरेण प्रोक्षणीः स्फ्यस्य वर्त्मन् सादयति अग्नेर्जिह्वासि सुभूर्देवानां धाम्नेधाम्ने देवेभ्यो यजुषेयजुषे भव इति १० अथैनदध्वर्युश्च यजमानश्च निमील्यानुच्छ्वसन्ताववेक्षेते आज्यमसि इति प्रतिपद्य तस्य ते भक्षीय इत्यन्तेन ११ अथैनदुदगग्राभ्यां पवित्राभ्यां पुनराहारं त्रिरुत्पुनाति शुक्रमसि ॥ ज्योतिरसि ॥ तेजोऽसि इत्येतैर्मन्त्रैः १२ आज्यवतीभ्यां पवित्राभ्यां प्रोक्षणीरुत्पुनाति देवो वः सवितोत्पुनातु इति पच्छो गायत्र्या १३ ६

अनिष्कासिना स्रुवेणान्तर्वेद्याज्यानि गृह्णाति वेदे स्रुचोऽत्याधाय १ चतुर्गृहीतं जुह्वां शुक्रं त्वा शुक्रायां धाम्नेधाम्ने देवेभ्यो यजुषेयजुषे गृह्णामि इत्येतैस्त्रिभिर्मन्त्रैः । पञ्चानां त्वा वातानाम् इति चतुर्थम् २ एवमेवोत्तरैर्मन्त्रैरुपभृति ध्रुवायामिति गृह्णाति ३ अष्टगृहीतमुपभृति चतुर्गृहीतं ध्रुवायाम् । पञ्चगृहीतं पशुकामस्य ४ तैरेव मन्त्रैर्यजमानोऽनुमन्त्रयते ५ अपि वाध्वर्यवैरेवाध्वर्युर्गृह्णीयात् ६ याजमानैर्यजमानोऽनुमन्त्रयते ७ भूयो जुह्वां गृह्णात्यल्पीय उपभृति भूयिष्ठं ध्रुवायाम् ८ समंबिलं धारयमाणो जुह्वां गृह्णाति मध्यदेश उपभृति भूमौ प्रतिष्ठितायां ध्रुवायाम् ९ नान्तर्वेदि गृहीतस्य पश्चात् प्रतिहरति १० नोत्कर आज्यं किंचन सादयति ११ आपो देवीरग्रेपुवः इति प्रोक्षणीरभिमन्त्र्या ब्रह्माणमामन्त्रयते ब्रह्मन् प्रोक्षिष्यामि इति १२ प्रसूतो ब्रह्मणा विषायेध्मं प्रोक्षति कृष्णोऽस्याखरेष्ठोऽग्नये त्वा स्वाहा इति १३ वेदिरसि इति वेदिम् । बर्हिरसि इति बर्हिः । एकैकं त्रिस्त्रिः प्रोक्षति १४ अन्तर्वेदि पुरोग्रन्थि बर्हिरासाद्य प्रोक्षति । दिवे त्वा इत्यग्रम् । अन्तरिक्षाय त्वा इति मध्यम् । पृथिव्यै त्वा इति मूलम् १५ स्रुच्यग्राण्युपपाय्य मूलान्युपपाययति १६ ७

सह स्रुचा पुरस्तात् प्रत्यञ्चं ग्रन्थिं प्रत्युक्षति पोषाय त्वा इति १ यत्प्रोक्षणीनामुच्छिष्येत तदन्तर्वेदि निनयति स्वधा पितृभ्यः इति २ दक्षिणायै श्रोणेरुपक्रम्योत्तरस्याः संततां धाराँ स्रावयति ३ पूषा ते ग्रन्थिं विष्यतु इति बर्हिर्विस्रँ सयति ४ ऊर्ध्वं प्राञ्चमुद्गूढं प्रत्यञ्चमायच्छति ५ पुरस्तात् प्रस्तरं गृह्णाति । नानुमार्ष्टि न प्रतिमार्ष्टि नावधूनोति । कर्षन्निवापादत्ते विष्णो स्तूपोऽसि इति ६ तस्मिन् पवित्रे अपिसृजति अयं प्राणश्रापानश्च यजमानमपिगच्छताम् । यज्ञे ह्यभूतां पोतारौ पवित्रे हव्यशोधने इति ७ ततः संप्रेष्यति स्तृणीत बर्हिः परिधत्त वेदिं जामिं मा हि सीरमुया शयाना । दर्भैः स्तृणीत हरितैः सुवर्णैर्निष्का इमे यजमानस्य ब्रध्ने इति ८ ब्रह्मणे प्रस्तरं प्रयच्छति प्राणापानाभ्यां त्वा सतनुं करोमि इति ९ ब्रह्मा यजमानाय यजमाने प्राणापानौ दधामि इति १० मयि प्राणापानौ इति यजमानः प्रत्याह ११ शुल्बँ स्तृणाति ऊर्णाम्रदसं त्वा स्तृणामि इत्या दक्षिणायै श्रोणेः प्रपाद्योत्तरस्मादँ सात् संततम् १२ सर्वस्यां वेद्यां बर्हिः स्तृणाति बहुलमनतिदृश्नम् ऊर्णाम्रदसं त्वा स्तृणामि इति त्रिधातु पञ्चधातु वा प्रागपवर्गं प्रत्यगपवर्गं वा १३ अग्रैर्मूलान्याच्छादयति १४ ८

धातौधातौ मन्त्रं जपति १ अत्रैकेऽनूयाजार्थे उल्मुके निरूहन्ति २ प्रस्तरं धारयमाणोऽपरेणाहवनीयँ सँ स्पृष्टान् परिधीन् परिदधाति । उदगग्रं मध्यमं गन्धर्वोऽसि विश्वावसुः इति इन्द्र स्य बाहुरसि इति दक्षिणं मित्रावरुणौ त्वा इत्युत्तरम् ३ अभ्यग्रमाहवनीयं दक्षिणमवाग्रमुत्तरम् ४ एवमनुपूर्वाण्येवैष्वत ऊर्ध्वं कर्माणि क्रियन्ते ५ सूर्यस्त्वा पुरस्तात् पातु इत्याहवनीयमभिमन्त्र्या मध्येऽग्नेरूर्ध्वं आघारसमिधावादधाति ६ वीतिहोत्रं त्वा कवे इति दक्षिणाम् ७ तूष्णीमुत्तराम् ८ बर्हिषः समावनन्तर्गर्भौ विधृती कृत्वा मध्ये वेदेरुदीचीनाग्रे निदधाति विशो यन्त्रे स्थः इति ९ विधृत्योः प्रस्तरँ सादयति वसूनाँ रुद्रा णामादित्यानाँ सदसि सीद इति १० प्रस्तरे जुहूं जुहूरसि घृताची इति उत्तरेण जुहूमुपभृतं प्रतिकृष्टतरामधस्ताद् विधृत्योः उपभृदसि इति १३ उत्तरेणोपभृतं ध्रुवां प्रतिकृष्टतरामुपरिष्टाद् विधृत्योः ध्रुवासि इति १४ असँ स्पृष्टाः सादयति १५ दक्षिणेन जुहूँ स्रुवँ सादयत्युत्तरेण वा ध्रुवाम् ऋषभोऽसि शाक्वरो घृताचीनाँ सूनुः प्रियेण नाम्ना प्रिये सदसि सीद इति १६ ९

अथैना अभिमन्त्रयते एता असदन् इत्यनुवाकशेषेण १ विष्णूनि स्थ वैष्णवानि धामानि स्थ प्राजापत्यानि इत्याज्यान्यभिमन्त्रयते २ सस्रुवामाज्यस्थालीं वेदं पात्रीं चादायापरेण गार्हपत्यमुपविश्य इदमहँ सेनाया अभीत्वर्यै मुखमपोहामि इति वेदेन पुरोडाशात् साङ्गारं भस्मापोह्याभिमन्त्रयते सूर्य ज्योतिर्विभाहि महत इन्द्रि याय बलाय इति ३ पात्र्यामुपस्तृणाति स्योनं ते सदनं करोमि घृतस्य धारया सुशेवं कल्पयामि । तस्मिन् सीदामृते प्रतितिष्ठ व्रीहीणां मेध सुमनस्यमानः इति ४ आज्येनाभिघारयति आप्यायतां घृतयोनिरग्निर्हव्यानुमन्यताम् । खमङ्क्ष्व सुरूपं त्वा वसुविदं पशूनां तेजसाग्नये जुष्टमभिघारयामि इति दक्षिणम् । तूष्णीमुत्तरम् ५ सांनाय्यमभिघारयति यस्त आत्मा पशुषु प्रविष्टो देवानां विष्ठामनु यो वितस्थे । आत्मन्वान् सोम घृतवान् हि भूत्वा देवान् गच्छ सुवर्विन्द यजमानाय मह्यम् इति ६ पात्र्यामुद्वासयति आर्द्रः प्रथस्नुर्भुवनस्य गोपाः । शृत उत्स्नाति जनिता मतीनाम् इति ७ न पर्यावर्तयति न भिनत्ति ८ १०

इरा भूतिः पृथिव्यै रसो मोत्क्रमीत् इति कपालानि प्रत्यनक्ति १ अथैनावपरिवर्गमणिकाषमनक्ति देवस्त्वा सविता मध्वानक्तु इति २ उपरिष्टादभ्यज्याधस्तादुपानक्ति ३ स्वक्तमकूर्मपृषन्तं कृत्वा सांनाय्ये चालंकृत्यान्तर्वेदि चतुर्होत्रा पौर्णमास्याँ हवीँ ष्यासादयेत् पञ्चहोत्रामावास्यायाम् ४ भूर्भुवः सुवः इति प्रथमायां पौर्णमास्याम् ५ संवत्सरे पर्यागत एताभिरेवासादयेत् ६ प्रथम एव संवत्सर इत्याश्मरथ्यः । संवत्सरेसंवत्सर इत्यालेखनः ७ अपरेण स्रुचः पुरोडाशावासादयति ८ मध्ये वेदेः सांनाय्यकुम्भ्यौ संधाय दक्षिणास्यां वेदिश्रोण्याँ शृतमासादयत्युत्तरस्यां दधि ९ अपि वा पूर्वँ शृतमपरं दधीत्येकेषाम् १० अग्रेण ध्रुवां वेदँ सादयति अयं वेदः पृथिवीमन्वविन्दद् गुहा सतीं गहने गह्वरेषु । स विन्दतु यजमानाय लोकमच्छिद्रं यज्ञं भूरिकर्मा करोतु इति ११ वेद्यन्तान् परिस्तीर्य होतृषदनं कल्पयति १२ जघनेन वेदिमुदगग्रैर्दर्भैः सँ स्तीर्णं भवति १३ ११

ततः संप्रेष्यति अग्नये समिध्यमानायानुब्रहि इति १ आसीन इध्मं प्रणवेप्रणवे समिधमादधाति २ यत्राभिजानाति समिद्धो अग्न आहुत इति तदेकामनूयाजसमिधमवशिष्य सर्वमिध्मशेषमभ्याधाय वेदेनाहवनीयं त्रिरुपवाजयति ३ स्रुवेण ध्रुवाया आज्यमादाय वेदेनोपयम्योत्तरं परिधिसंधिमन्ववहृत्य दक्षिणाप्राञ्चमासीनः संततमृजुमाघारमाघारयति प्रजापतिं मनसा ध्यायन् ४ स्रुवेणाज्यस्थाल्या आज्यमादाय ध्रुवामाप्याययति आ प्यायतां ध्रुवा घृतेन इत्येतया ५ तत्रैषोऽत्यन्तप्रदेशो यत्र क्व च ध्रुवाया आज्यमादत्त एवमेवैनामाप्याययति । ध्रुवाया एवानादिष्टाज्यार्थाः क्रियन्ते ६ ततः संप्रेष्यति अग्नीत् परिधीँ श्चाग्निं च त्रिस्त्रिः संमृड्ढि इति ७ सस्फ्यैरिध्मसंनहनैराग्नीध्रः परिधीँ श्चाग्निं च त्रिस्त्रिः संमार्ष्टि ८ तूष्णीं परिधीन् ९ अग्ने वाजजिद्वाजं त्वा सरिष्यन्तं वाजं जेष्यन्तं वाजिनं वाजजितं वाजजित्यायै संमार्ज्म्यग्निमन्नादमन्नाद्याय इत्यग्निँ संमार्ष्टि १० अग्रेण जुहूं ध्रुवां वोत्तानौ पाणी प्रतिष्ठाप्य ११ १२

आहवनीयायाञ्जलिं करोति भुवनमसि वि प्रथस्वाग्ने यष्टरिदं नमः इति १ जुहूमादत्ते जुह्वेहि इति । उपभृतम् उपभृदेहि इति २ उपभृति जुहूमत्यादधाति सुयमे मे अद्य घृताची भूयास्तँ स्वावृतौ सूपावृतौ इति ३ तत्रैषोऽत्यन्तप्रदेशो यत्र क्व चोपभृति जुहूमत्यादधाति मुखत एवाध्यूहति मुखत उपावहरति ४ न च सँ शिञ्जयति नाभिदेशे च स्रुचौ धारयते ५ समं प्राणैरित्येकेषाम् ६ अग्रेण ध्रुवामनवक्लिश्नन् प्रस्तरमत्याक्रामति अग्नाविष्णू मा वामव क्रमिषम् इति ७ दक्षिणतोऽवतिष्ठते विष्णो स्थानमसि इति ८ अन्तर्वेदि दक्षिणः पादो भवति । अवघ्र इव सव्यः ९ दक्षिणं परिधिसंधिमन्ववहृत्योर्ध्वस्तिष्ठन्नन्वारब्धे यजमाने प्राञ्चमुदञ्चँ संततमृजुमाघारमाघारयति समारभ्योर्ध्वो अध्वरः इति १० न्यञ्चमाघारयेद् वृष्टिकामस्योर्ध्वँ स्वर्गकामस्य ११ एतं भूयिष्ठमाहुतीनां जुहोति १२ हुत्वानुप्राणिति १३ हिं बृहद्भाः इति स्रुचमुद्गृह्णाति १४ असँ स्पर्शयन् स्रुचौ प्रत्याक्रामति १५ १३

पाहि माग्ने दुश्चरितादा मा सुचरिते भज इति १ एते एवाक्रमणप्रत्याक्रमणे मन्त्रवती भवतः २ तत्रैषोऽत्यन्तप्रदेशो या उत्तरतः सन्नाहुतीर्जुहोत्युत्तरं परिधिसंधिमन्ववहृत्य ता जुहोति । या दक्षिणतो दक्षिणं परिधिसंधिमन्ववहृत्य ताः ३ दक्षिणेनैव दक्षिणात्याक्रामति सव्येनोदङ् । अपि वा सव्येन दक्षिणा दक्षिणेनोदङ् ४ प्रत्याक्रम्य जुह्वा ध्रुवाँ समनक्ति मखस्य शिरोऽसि सं ज्योतिषा ज्योतिरङ्क्ताम् इति ५ उन्नीतँ रायः इति स्रुवेण ध्रुवाया आज्यमादाय सुवीराय स्वाहा इति जुहूं प्रत्यभिघारयति ६ यज्ञेन यज्ञः संततः इति जुह्वा ध्रुवाम् ७ निधाय स्रुचौ वेदेरव्यन्तं तृणमादायोत्तरत उत्करे प्राञ्चौ प्रवरायावतिष्ठेते क इदमध्वर्युर्भविष्यति स इदमध्वर्युर्भविष्यति । यज्ञो यज्ञस्य विष्णोः स्थाने तिष्ठामि । वागार्त्विज्यं करोतु मन आर्त्विज्यं करोतु । वाचं प्रपद्ये भूर्भुवः सुवः इति पूर्वोऽध्वर्युः । क इदमग्नीद् भविष्यति स इदमग्नीद् भविष्यति । यज्ञो यज्ञस्य विष्णोः स्थाने तिष्ठामि । वागार्त्विज्यं करोतु मन आर्त्विज्यं करोतु । वाचं प्रपद्ये भूर्भुवः सुवः इति ८ १४

अपर आग्नीध्रः १ स्फ्यं चेध्मसंनहनानि चान्वारभेते २ ब्रह्माणमामन्त्रयते ब्रह्मन् प्रवरायाश्रावयिष्यामि इति ३ प्रसूतो ब्रह्मणाश्रावयति आश्रावय इति ओश्रावय इति वा ४ अस्तु श्रौषट् इत्याग्नीध्रः प्रत्याश्रावयति ५ तत्रैषोऽत्यन्तप्रदेशो यत्र क्व चाध्वर्युराश्रावयेन्नित्यमेवाग्नीध्रोऽपरेणोत्करं दक्षिणामुखस्तिष्ठन् स्फ्यँ सेध्मसंनहनमूर्ध्वं धारयमाणः प्रत्याश्रावयति ६ आग्नीध्रागारे तु सोमे ७ आश्राव्य प्रवरं प्रवृणीते अग्निर्देवो होता देवान् यक्षद् विद्वाँ श्चिकित्वान् मनुष्वद्भरतवददोवददोवत् इति यथार्षेयो यजमानः ८ त्रीनार्षेयान् मन्त्रकृत इतऊर्ध्वान् वृणीते ९ अपि वा मनुवद् इत्येव प्रवृणीते १० पुरोहितस्यार्षेयान् राज्ञः प्रवृणीते ११ ब्रह्मण्वदा च वक्षद् ब्राह्मणा अस्य यज्ञस्य प्रावितारः इत्युक्त्वा असौ इति होतुरुपाँ शु नाम गृह्णाति १२ मानुषः इत्युच्चैः १३ वेद्यां तृणमपिसृज्य १४ १५

अनपव्याहरन्तः प्रचरन्तीति विज्ञायते १ यत्राभिजानाति घृतवतीमध्वर्यो स्रुचमास्यस्व इति तज्जुहूपभृतावादायात्याक्रम्याश्राव्याह समिधो यज इति २ वषट्कृते जुहोति ३ आश्राव्याश्राव्य यज यज इत्येवोत्तरेभ्यः संप्रेष्यति ४ अपरेणाघारसंभेदं प्राचः प्रयाजानभिक्रामं जुहोति ५ समानत्र वा ६ अपि वा समिधः पुरस्ताद् यजति तनूनपातं दक्षिणत इडः पश्चाद् बर्हिरुत्तरतः स्वाहाकारं मध्ये ७ यत्र समिद्धतमस्तत्र सर्वा आहुतीर्जुहुयात् ८ चतुर्थँ होष्यन्नौपभृतादर्धं जुह्वामानयते ९ पञ्च प्रयाजानिष्ट्वा प्रत्याक्रम्य यज्जुह्वामाज्यं परिशिष्टं तेन हवीँ ष्यभिघारयति ध्रुवामग्रेऽथाग्नेयं पुरोडाशमथोत्तरमथ शृतमथ दध्युपभृतमन्ततः १० अथायतने स्रुचौ सादयित्वा पुनरादत्ते ११ एवमादत्ते भवत आ स्विष्टकृतः १२ तत आज्यभागाभ्यां प्रचरति १३ अग्नयेऽनुब्रूहि इति संप्रेष्यति १४ जुह्वां चतुर्गृहीतमाज्यं गृहीत्वा पञ्चगृहीतं वात्याक्रम्याश्राव्याह अग्निं यज इति १५ वषट्कृत उत्तरार्धपूर्वार्धे जुहोति १६ नैतामुत्तरेणान्यामाहुतिं जुहोति १७ प्रत्याक्रम्य १८ १६

सोमायानुब्रूहि इति संप्रेष्यति १ यथागृहीतमाज्यं गृहीत्वात्याक्रम्याश्राव्याह सोमं यज इति २ वषट्कृते दक्षिणार्धपूर्वार्धे प्रबाहुक् पूर्वया जुहोति ३ नैतां दक्षिणेनान्यामाहुतिं जुहोति ४ प्रत्याक्रम्य ५ तत्रैषोऽत्यन्तप्रदेशः स्रुवेणैवाज्यदोहयोरित्यवद्यति हस्तेन पुरोडाशस्य ६ जमदग्नीनामेव पञ्चावत्तं चतुरवत्तमितरेषाम् ७ अप्यजामदग्न्यो जामदग्न्यमामन्त्र्या पञ्चावत्तं कुर्वीत ८ ततः संप्रेष्यति अग्नयेऽनुब्रूहि इति ९ जुह्वामुपस्तीर्याग्नेयस्य पुरोडाशस्याङ्गुष्ठेन माँ ससँ हिताभ्यामङ्गुलीभ्यां मध्यादवदाय पूर्वार्धादवद्यति पश्चार्धात् तृतीयं यदि पञ्चावदानः मा भेर्मा संविक्था मा त्वा हिँ सिषं मा ते तेजोऽपक्रमीत् । भरतमुद्धरेमनुषिञ्च । अवदानानि ते प्रत्यवदास्यामि । नमस्ते अस्तु मा मा हिँ सीः इति १० अङ्गुष्ठपर्वमात्राण्यवदानान्यसंभिन्दन्नवद्यति ११ अवदानान्यभिघार्य हविः प्रत्यभिघारयति यदवदानानि तेऽवद्यन् विलोमाकार्षमात्मनः । आज्येन प्रत्यनज्म्येनत् तत् त आप्यायतां पुनः इति १२ अत्याक्रम्याश्राव्याह अग्निं यज इति १३ वषट्कृते मध्ये जुहोति १४ अपिदधदिवाप्रक्षिणन्नाज्यँ हुत्वा पुरोडाशं जुहोति तत आज्यम् १५ १७

पूर्वां पूर्वाँ सँ हितामाहुतिं जुहोत्या स्विष्टकृतः १ अपि वा स्रुच्यमाघारमभिजुहुयात् २ तत उपाँ शुयाजाय संप्रेष्यति विष्णवे इत्युपाँ शु अनुब्रूहि इत्युच्चैः ३ यथागृहीतमाज्यं गृहीत्वात्याक्रम्याश्राव्याह विष्णुम् इत्युपाँ शु यज इत्युच्चैः ४ वषट्कृते जुहोति ५ अग्नीषोमीयमेक उपाँ शुयाजँ समामनन्ति प्राजापत्यमेके ६ स एष पौर्णमास्यामेव भवति ७ यथाग्नेयेनैवमुत्तमेन पुरोडाशेन प्रचरति अग्नीषोमाभ्याम् इति पौर्णमास्याम् इन्द्रा ग्निभ्याम् इत्यमावास्यायामसंनयतः ८ अथ यदि संनयेत् इन्द्रा यानुब्रूहि इति संप्रेष्यति ९ महेन्द्रा य इति वा यदि महेन्द्र याजी भवति १० जुह्वामुपस्तीर्य द्विः शृतस्यावद्यति द्विर्दध्नश्चतुरवदानस्य त्रिः पञ्चावदानस्य ११ अभिघार्यात्याक्रम्याश्राव्याह इन्द्रं यज इति १२ महेन्द्र म् इति वा १३ वषट्कृते जुहोति १४ प्रत्याक्रम्य स्रुवेण पार्वणौ होमौ जुहोति ऋषभं वाजिनं वयं पूर्णमासं यजामहे । स नो दोहताँ सुवीर्यँ रायस्पोषँ सहस्रिणम् । प्राणाय सुराधसे पूर्णमासाय स्वाहा इति पौर्णमास्याम् । अमावास्या सुभगा सुशेवा धेनुरिव भूय आप्यायमाना । सा नो दोहताँ सुवीर्यँ रायस्पोषँ सहस्रिणम् । अपानाय सुराधसेऽमावास्यायै स्वाहा इत्यमावास्यायाम् १५ १८

अत्र नारिष्ठान् होमाञ्जुहोति
दश ते तनुवो यज्ञ यज्ञियास्ताः प्रीणातु यजमानो घृतेन ।
नारिष्ठयोः प्रशिषमीडमानो देवानां दैव्येऽपि यजमानोऽमृतोऽभूत् स्वाहा ॥
यं वां देवा अकल्पयन्नूर्जो भागँ शतक्रतू ।
एतद्वां तेन प्रीणानि तेन तृप्यतमँ हहौ स्वाहा ॥
अहं देवानाँ सुकृतामस्मि लोके ममेदमिष्टं न मिथुर्भवाति ।
अहं नारिष्ठावनुयजामि विद्वान् यदाभ्यामिन्द्रो अदधाद् भागधेयँ स्वाहा ॥
अदारसृद् भवत देव सोमास्मिन् यज्ञे मरुतो मृडता नः ।
मा नो विददभिभा मो अशस्तिर्मा नो विदद् वृजना द्वेष्या या स्वाहा ॥
इति १ ततः संप्रेष्यति अग्नये स्विष्टकृतेऽनुब्रूहि इति २ जुह्वामुपस्तीर्य सर्वेषाँ हविषामुत्तरार्धात् सकृत्सकृच्चतुरवदानस्यावद्यति द्विः पञ्चावदानस्य ३ स्थवीयाँ स्येतानि दैवतेभ्यो भवन्ति ४ द्विरभिघार्य न हविः प्रत्यभिघारयति ५ अत्याक्रम्याश्राव्याह अग्निँ स्विष्टकृतं यज इति ६ वषट्कृत उत्तरार्धपूर्वार्धेऽतिहाय पूर्वा आहुतीर्जुहोति ७ प्रत्याक्रम्यायतने स्रुचौ सादयति ८ अत्रैके प्राशित्रँ समामनन्ति । उपरिष्टादेके ९ १९
इति द्वितीयः प्रश्नः

अथ तृतीयः प्रश्नः
इडापात्रमुपस्तीर्याग्नेयस्य पुरोडाशस्य दक्षिणार्धात् पूर्वमिडावदानमवद्यति मनुना दृष्टां घृतपदीं मित्रावरुणसमीरिताम् । दक्षिणार्धादसंभिन्दन्नवद्याम्येकतोमुखाम् इति १ पृष्ठँ संभिद्य पूर्वार्धाद् यजमानभागमवद्यत्यणुमिव दीर्घम् २ संभेदाद् द्वितीयमिडावदानमवद्यति ३ एवँ सर्वेषाँ हविषामिडाँ समवद्यति ४ स्थवीयाँ स्येतानि सौविष्टकृतेभ्यो भवन्ति ५ अभिघार्यान्तरा हवीँ षि स्रुचश्च हृत्वा होत्र इडामादधाति ६ स्वयं वा होतेडामादत्ते ७ अग्रेण होतारमध्वर्युर्दक्षिणातिक्रामत्यनुत्सृजन्निव ८ होतेडयाध्वर्युं परिगृह्णाति ९ पश्चात् प्राङुपविश्य स्रुवेण होतुरङ्गुलिपर्वणी अनक्ति १० पूर्वमक्त्वापरमनक्ति ११ यथेतं प्रतिपरेत्य पुरस्तात् प्रत्यङ्ङासीन इडाया इडामादधाति १२ हस्त्याँ होत्रे सकृदुपस्तृणाति द्विरादधाति सकृदभिघारयति १३ स्वयं वा होतोत्तरमिडावदानमादत्ते १४ लेपादुपस्तृणाति १५ लेपादभिघारयति १६ उपहूयमानामिडामन्वारभेते अध्वर्युर्यजमानश्च १७ यत्राभिजानाति दैव्या अध्वर्यव उपहूता उपहूता मनुष्याः इति १८ १

तदध्वर्युरेतं मन्त्रं जपति उपहूतः पशुमानसानि इति १ यत्राभिजानाति उपहूतोऽयं यजमानः इति तद् यजमान एतमेव मन्त्रं जपति २ उपहूतायामिडायामवान्तरेडाँ होता प्राश्नाति वाचस्पतये त्वा हुतं प्राश्नामि सदसस्पतये त्वा हुतं प्राश्नामि इति ३ उपहूतामिडां यजमानपञ्चमा ऋत्विजः प्राश्नन्ति इडे भागं जुषस्व नो जिन्व गा जिन्वार्वतः । तस्यास्ते भक्षिवाणः स्याम सर्वात्मानः सर्वगणाः इति ४ प्राश्य तूष्णीमास्त आ मार्जनात् ५ अन्तर्वेदि पवित्रवति मार्जयन्ते मनो ज्योतिर्जुषताम् इति ६ आग्नेयं पुरोडाशं प्राञ्चं विरुज्य प्राशित्रहरणमादाय प्राशित्रमवद्यति अज्यायो यवमात्रादाव्याधात् कृत्यतामिदम् । मा रूरुपाम यज्ञस्य शुद्धँ स्विष्टमिदँ हविः इति ७ एवमुत्तरेषामविरुज्य ८ अङ्गुष्ठेनोपमध्यमया चाङ्गुल्या यवमात्रं पिप्पलमात्रं वा संवृत्य प्राशित्रहरणे निधायाभिघार्य वेदेनोपयम्याग्रेणाहवनीयं ब्रह्मणे परिहरति ९ अग्रेण ध्रुवां यजमानभागं निधाय १० २

आग्नेयं पुरोडाशं बर्हिषदं कृत्वा यजमानोऽभिमृशति । तद् याजमाने व्याख्यास्यामः १ अथैनं चतुर्धा कृत्वा व्यादिशति इदं ब्रह्मणः । इदँ होतुः । इदमध्वर्योः । इदमग्नीधः इति २ इदं यजमानस्य इत्यध्वर्युर्यजमानभागम् ३ स्थवीयाँ स्येतानीडावदानेभ्यो भवन्ति ४ व्यादिश्याग्नीधे षडवत्तमादधाति ५ उपस्तीर्यावदायाभिघार्य पुनरेवोपस्तीर्यावदायाभिघारयति । षडवत्तँ संपादयति ६ प्राश्नात्याग्नीध्रः उपहूतो द्यौः पितोप मां द्यौः पिता ह्वयताम् । अग्निराग्नीध्रादायुषे वर्चसे जीवात्वै पुण्याय इति ७ वेदेन ब्रह्मयजमानभागौ परिहरति ८ अन्येन होत्रेऽन्येनाध्वर्यवे ९ पृथिव्यै भागोऽसि इति होता प्राश्नाति । अन्तरिक्षस्य भागोऽसि इत्यध्वर्युः । दिवो भागोऽसि इति सँ स्थिते ब्रह्मा १० अन्वाहार्यपचने महान्तमोदनं पक्त्वाभिघार्यानभिघार्य वोद्वास्यान्तर्वेद्यन्वाहार्यमासन्नं यजमानोऽभिमृशति । तद् याजमाने व्याख्यास्यामः ११ ३

दक्षिणसद्भ्य उपहर्तवै इति संप्रेष्यति १ य ऋत्विजामुत्तरतः स्युस्तान् ब्रूयाद् दक्षिणत एत इति २ तेभ्यो दक्षिणत आसीनेभ्योऽन्वाहार्यं दक्षिणां ददाति ब्राह्मणा अयं व ओदनः इति ३ उत्तरतः परीत इति पुनराह ४ हविःशेषानुद्वास्योल्मुके अपिसृज्य संप्रेष्यति ब्रह्मन् प्रस्थास्यामः समिधमाधायाग्नीत् परिधीँ श्चाग्निं च सकृत्सकृत् संमृड्ढि इति ५ प्रसूतो ब्रह्मणाग्नीध्रोऽनूयाजसमिधमादधाति एषा तेऽग्ने समित् तया वर्धस्व चाप्यायस्व । वर्धतां च ते यज्ञपतिरा च प्यायताँ स्वाहा इति ६ अस्फ्यैरिध्मसंनहनैराग्नीध्रः परिधीँ श्चाग्निं च सकृत्सकृत् संमार्ष्टि । तूष्णीं परिधीन् ७ अग्ने वाजजिद् वाजं त्वा ससृवाँ सं वाजं जिगिवाँ सं वाजिनं वाजजितं वाजजित्यायै संमार्ज्म्यग्निमन्नादमन्नाद्याय इत्यग्निँ संमार्ष्टि ८ अथैतानि संमार्जनान्यद्भिः सँ स्पृश्याहवनीये प्रहरति यो भूतानामधिपती रुद्र स्तन्तिचरो वृषा । पशूनस्माकं मा हिँ सीरेतदस्तु हुतं तव स्वाहा इति ९ उत्कर उदस्यतीत्येकेषाम् १० ४

जुहूपभृतावादायौपभृतं जुह्वाँ समानीयात्याक्रम्याश्राव्याह देवान् यज इति १ वषट्कृते जुहोति २ आश्राव्याश्राव्य यज यज इत्येवोत्तराभ्याँ संप्रेष्यति ३ अग्रेणाघारसंभेदं प्रतीचोऽनूयाजान् यजति ४ प्राञ्चमुत्तममनुसँ स्थापयति ५ उत्तमेनेतरावनुसंभिनत्ति ६ प्रत्याक्रम्यायतने स्रुचौ सादयित्वा वाजवतीभ्यां व्यूहति ७ वाजस्य मा प्रसवेन इति दक्षिणेनोत्तानेन सप्रस्तरां जुहूमुद्गृह्णाति । अथा सपत्नाँ इन्द्रो मे निग्रामेणाधराँ अकः इति सव्येन नीचोपभृतं नियच्छति ८ उद्ग्राभं च इति जुहूमुद्गृह्णाति । निग्राभं च इत्युपभृतं नियच्छति ९ ब्रह्म देवा अवीवृधन् इति प्राचीं जुहूं प्रोहति १० अथा सपत्नानिन्द्रा ग्नी मे विषूचीनान् व्यस्पताम् इति प्रतीचीमुपभृतं बहिर्वेदि निरस्यति ११ अद्भिरभ्युक्ष्योपभृतमभ्युदाहृत्य जुह्वा सँ स्रावेण परिधीननक्ति । वसुभ्यस्त्वा इति मध्यमं रुद्रे भ्यस्त्वा इति दक्षिणम् आदित्येभ्यस्त्वा इत्युत्तरम् १२ न प्रस्तरे जुहूँ सादयति १३ विधृतीभ्यां प्रस्तरँ समुल्लिप्य बर्हिषि विधृती अपिसृज्य स्रुक्षु प्रस्तरमनक्ति । अक्तँ रिहाणाः इति जुह्वामग्रं वियन्तु वयः इत्युपभृति मध्यं प्रजां योनिं मा निर्मृक्षम् इति ध्रुवायां मूलम् १४ एवमेव द्वितीयमनक्ति । एवं तृतीयम् १५ आयुषे त्वा इत्यक्तस्य तृणमपयम्य जुह्वां प्रस्तरं प्रतिष्ठाप्याश्राव्यासीनः संप्रेष्यति इषिता दैव्या होतारो भद्र वाच्याय प्रेषितो मानुषः सूक्तवाकाय सूक्ता ब्रूहि इति १६ अनूच्यमाने सूक्तवाके १७ ५

सह शाखया प्रस्तरमुपरीव प्राञ्चमाहवनीये प्रहरति रोहितेन त्वाग्निर्देवतां गमयतु इत्येतैर्मन्त्रैः । मरुतां पृषतय स्थ दिवं गच्छ ततो नो वृष्टिमेरय इति च १ न प्रतिशृणाति नात्यग्रं प्रहरेत् २ न पुरस्तात् प्रत्यस्येत् ३ जिह्ममिव हस्तं कृत्वा न्यञ्चमन्ततो नियच्छति ४ यत्राभिजानाति आशास्तेऽयं यजमानोऽसौ इति तत् प्रस्तरमपिसृज्याह अग्नीद् गमय इति ५ त्रिरञ्जलिनाग्नीध्रः प्रस्तरमूर्ध्वमुद्यौति ६ न विष्वञ्चं वियुयात् ७ ततोऽध्वर्युमाह अनुप्रहर संवदस्व इति ८ पुरस्तादपात्तं तृणमध्वर्युरनुप्रहरति स्वगा तनुभ्यः इति ९ एतदेतत् इति त्रिरङ्गुल्यान्ववदिशति १० अहीनः प्राणः इति प्राणायतनानि संमृशति ११ आयुष्पा अग्नेऽस्यायुर्मे पाहि इति मुखं विमृष्टे १२ ध्रुवासि इतीमामभिमृश्य अगानग्नीत् इति । अगन् इत्याग्नीध्रः । श्रावय इत्यध्वर्युः । श्रौषट् इत्याग्नीध्रः १३ मध्यमं परिधिमन्वारभ्य संप्रेष्यति स्वगा दैव्या होतृभ्यः स्वस्तिर्मानुषेभ्यः शंयोर्ब्रूहि इति १४ अनूच्यमाने शंयुवाके परिधीन् प्रहरति यं परिधिं पर्यधत्थाः इति मध्यमं यज्ञस्य पाथ उप समितम् इतीतरौ १५ अवाञ्चमुत्तरार्ध्यमङ्गारेषूपोहति १६ जुह्वामुपभृतो मुखमवधाय सँ स्रावेण परिधीनभिजुहोति सँ स्रावभागा स्थेषा बृहन्तः इति १७ अत्रर्त्विजो हविःशेषान् भक्षयन्ति १८ ६

सस्रुवे जुहूपभृतावध्वर्युरादत्ते वेदँ होता स्फ्यं चाज्यस्थालीमुदकमण्डलुं चाग्नीध्रः १ पत्नीः संयाजयिष्यन्तः प्रत्यञ्चः प्रतिपरियन्ति २ दक्षिणेन गार्हपत्यमध्वर्युः प्रतिपद्यत उत्तरेणेतरौ ३ कस्तम्भ्याँ स्रुचौ सादयति अग्नेर्वामपन्नगृहस्य सदसि सादयामि इति ४ धुरोः प्रोहति धुरि धुर्यौ पातम् इति ५ यदि पात्र्यां निर्वपेत् स्फ्ये विमुञ्चेत् ६ अपरेण गार्हपत्यमूर्ध्वज्ञव आसीना ध्वानेनोपाँ शु वा पत्नीः संयाजयन्ति ७ वेदमुपभृतं कृत्वा सोमायानुब्रूहि इति संप्रेष्यति ८ यथागृहीतमाज्यं गृहीत्वाश्राव्याह सोमं यज इति ९ वषट्कृते दक्षिणार्धे जुहोति १० यथागृहीतेनैव पत्नीः संयाजयन्ति ११ त्वष्ट्रेऽनुब्रूहि इति संप्रेष्यति १२ आश्राव्याह त्वष्टारं यज इति १३ वषट्कृत उत्तरार्धे जुहोति १४ उत्तरतः सोमं यजति दक्षिणतस्त्वष्टारमित्येकेषाम् १५ अत्र राकां पुत्रकामो यजेत सिनीवालीं पशुकामः कुहूं पुष्टिकामः १६ राकाया अनुब्रूहि इति संप्रेष्यति १७ आश्राव्याह राकां यज इति १८ वषट्कृते जुहोति १९ सिनीवाल्या अनुब्रूहि इति संप्रेष्यति २० आश्राव्याह सिनीवालीं यज इति २१ वषट्कृते जुहोति २२ ७

कुह्वा अनुब्रूहि इति संप्रेष्यति १ आश्राव्याह कुहूं यज इति २ वषट्कृते जुहोति ३ परिश्रिते देवानां पत्नीर्यजति । अप्रिश्रिते वा ४ देवानां पत्नीभ्योऽनुब्रूहि इति संप्रेष्यति ५ आश्राव्याह देवानां पत्नीर्यज इति ६ वषट्कृते जुहोति ७ अग्नये गृहपतयेऽनुब्रूहि इति संप्रेष्यति ८ आश्राव्याह अग्निं गृहपतिं यज इति ९ वषट्कृते जुहोति १० पत्नीमन्वारम्भयित्वा स्रुवेण गार्हपत्ये जुहोति सं पत्नी पत्या सुकृतेन गच्छतां यज्ञस्य युक्तौ धुर्यावभूताम् । संजानानौ विजहतामरातीर्दिवि ज्योतिरजरमारभेताँ स्वाहा इति ११ स्रुवेण होतुरङ्गुलिपर्वणी अनक्ति १२ अपरमङ्क्त्वा पूर्वमनक्ति १३ चतुर आज्यबिन्दून् होत्र इडामादधाति षडग्नीधे १४ उपहूयमानामिडामन्वारभेते अध्वर्युः पत्नी च १५ उपहूतामिडां प्राश्नाति होता । प्राश्नात्याग्नीध्रः उपहूता पृथिवी मातोप मां माता पृथिवी ह्वयताम् । अग्निराग्नीध्रादायुषे वर्चसे जीवात्वै पुण्याय इति १६ प्राश्य मार्जयेते १७ इडान्तं भवति १८ ८

शंयुवन्तं वा १ यदि शंयुवन्तं कुर्याद् वेदात् तृणमपादाय जुह्वामग्रमञ्ज्यात् स्रुवे मध्यमाज्यस्थाल्यां मूलम् २ तस्य स एव कल्पो यः प्रस्तरस्य ३ इध्मप्रव्रश्चनान्यन्वाहार्यपचनेऽभ्याधाय पिष्टलेपफलीकरणहोमौ जुहोति ४ चतुर्गृहीत आज्ये फलीकरणानोप्य जुहोति अग्नेऽदब्धायोऽशीततनो इति प्रतिपद्य स्वाहाकारान्तेन ५ आज्येनैव पिष्टलेपं जुहोति उलूखले मुसले यच्च शूर्प आशिश्लेष दृषदि यत् कपाले । अवप्रुषो विप्रुषः संयजामि विश्वे देवा हविरिदं जुषन्ताम् । यज्ञे या विप्रुषः सन्ति बह्वीरग्नौ ताः सर्वाः स्विष्टाः सुहुता जुहोमि स्वाहा इति ६ वेदँ होता पत्न्या उपस्थे त्रिरस्यति वेदोऽसि ॥ वित्तिरसि ॥ विदेय इत्येतैर्मन्त्रैः ७ अस्तमस्तं पत्नी प्रतिनिरस्यति निर्द्विषन्तं निररातिं नुद इति ८ स्वयं वा पत्न्यस्यते ९ पुमाँ सं ह जानुका भवतीति विज्ञायते १० अत्रैके पत्न्या विमोचनँ समामनन्ति ११ वेदँ होताहवनीयात् स्तृणन्नेति घृतवन्तं कुलायिनम् इत्यनुवाकशेषेण १२ अत्रैके पार्वणौ होमौ समामनन्ति १३ स्रुवेण सर्वप्रायश्चित्तानि जुहोतीति विज्ञायते १४ ९

प्रत्याहुति गृहीत्वा वा १ ब्रह्म प्रतिष्ठा मनसो ब्रह्म वाचो ब्रह्म यज्ञानाँ हविषामाज्यस्य । अतिरिक्तं कर्मणो यच्च हीनं यज्ञः पर्वाणि प्रतिरन्नेति कल्पयन् । स्वाहाकृताहुतिरेतु देवान् स्वाहा ॥ आश्रावितमत्याश्रावितं वषट्कृतमत्यनूक्तं च यज्ञे । अतिरिक्तं कर्मणो यच्च हीनं यज्ञः पर्वाणि प्रतिरन्नेति कल्पयन् । स्वाहाकृताहुतिरेतु देवान् स्वाहा ॥
यद् वो देवा अतिपादयानि वाचाचित् प्रयतं देवहेडनम् ।
अरायो अस्माँ अभिदुच्छुनायतेऽन्यत्रास्मन्मरुतस्तन्निंधेतन स्वाहा ॥
ततं म आपस्तदु तायते पुनः स्वादिष्ठा धीतिरुचथाय शस्यते ।
अयँ समुद्र उत विश्वमेषजः स्वाहाकृतस्य समु तृप्णुतर्भुवः स्वाहा ॥
उद् वयं तमसस्परि ॥ उदु त्यम् ॥ चित्रम् ॥ इमं मे वरुण ॥ तत् त्वा यामि ॥ त्वं नो अग्ने ॥ स त्वं नो अग्ने ॥ त्वमग्ने अयासि ॥ प्रजापते ॥
इमं जीवेभ्यः परिधिं दधामि मैषां ल्नु गादपरो अर्धमेतम् ।
शतं जीवन्तु शरदः पुरूचीस्तिरो मृत्युं दधतां पर्वतेन स्वाहा ॥
इष्टेभ्यः स्वाहा ॥ वषडनिष्टेभ्यः स्वाहा ॥ भेषजं दुरिष्ट्यै स्वाहा ॥ निष्कृत्यै स्वाहा ॥ दौरार्ध्यै स्वाहा ॥ दैवीभ्यस्तनूभ्यः स्वाहा ॥ ऋद्ध्यै स्वाहा ॥ समृद्ध्यै स्वाहा २ १०

यासरस्वती विशोभगीना तस्यै ते स्वाहा ॥ या सरस्वती वेशभगीना तस्यै ते स्वाहा ॥ इन्द्रो पानस्य वेशान् सुमनसः सजातान् कुरु स्वाहा ॥ यदकर्म यन्नाकर्म यदत्यगाम यदत्यरीरिचाम यन्नात्यरीरिचाम तत् त्वं विष्णो यज्ञे यज्ञं प्रतिष्ठापय स्वाहा ॥ यत इन्द्र भयामहे ततो नो अभयं कृधि ॥ मघवञ्छग्धि तव तन्न ऊतये । विद्विषो विमृधो जहि स्वाहा ॥
स्वस्तिदा विशस्पतिर्वृत्रहा विमृधो वशी ।
वृषेन्द्रः पुर एतु नः स्वस्तिदा अभयंकरः स्वाहा ॥
आभिर्गीर्भिर्यदतो न ऊनमाप्यायय हरिवो वर्धमानः ।
यदा स्तोतृभ्यो महि गोत्रा रुजासि भूयिष्ठभाजो अध ते स्याम स्वाहा ॥
अनाज्ञातं यदाज्ञातं यज्ञस्य क्रियते मिथु ।
अग्ने तदस्य कल्पय त्वँ हि वेत्थ यथातथँ स्वाहा ॥
पुरुषसंमितो यज्ञो यज्ञः पुरुषसंमितः ।
अग्ने तदस्य कल्पय त्वँ हि वेत्थ यथातथँ स्वाहा ॥
यत् पाकत्रा मनसा दीनदक्षा न यज्ञस्य मन्वते मर्तासः ।
अग्निष्टद्धोता क्रतुविद् विजानन् यजिष्ठो देवाँ ऋतुशो यजाति स्वाहा ॥
यदस्य कर्मणोऽत्यरीरिचं यद् वा न्यूनमिहाकरम् ।
अग्निष्टत् स्विष्टकृद् विद्वान् सर्वँ सुहुतं करोतु मे ॥
अग्नये स्विष्टकृते सुहुतहुत आहुतीनां कामानाँ समर्धयित्रे स्वाहा इति १ प्राजापत्यामित्युत्तमाँ हुत्वा २ ११

अन्तर्वेद्यूर्ध्वस्तिष्ठन् ध्रुवया समिष्टयजुर्जुहोति १ देवा गातुविदः इति प्रथमामाहुतिँ हुत्वा बर्हिरनुप्रहरति २ वाचि स्वाहा इति द्वितीयाम् ३ वाते धाः स्वाहा इति तृतीयाम् ४ होतृषदनाद् वेदिमभिस्तृणाति अभिस्तृणीहि परिधेहि वेदिं जामिं मा हिँ सीरमुया शयाना । होतृषदना हरिताः सुवर्णा निष्का इमे यजमानस्य ब्रध्ने इति ५ अन्तर्वेदि प्रणीता आसादयति को वोऽयोक्षीत् स वो विमुञ्चतु इति ६ ततः पत्नीं विमुञ्चति इमं वि ष्यामि वरुणस्य पाशम् इति ७ आदाय योक्त्रं पत्नी सहाप उपगृह्णीते ८ अञ्जलावस्यै पूर्णपात्रमानयति ९ आनीयमाने जपति समायुषा सं प्रजया इत्येताम् १० मुखं विमृज्योत्तिष्ठति पुष्टिमती पशुमती प्रजावती गृहमेधिनी भूयासम् इति ११ तत उपवेषमुत्करे पुरस्तात्प्रत्यञ्चँ स्थविमत उपगूहति यं देवा मनुष्येषूपवेषमधारयन् । ये अस्मदपचेतसस्तानस्मभ्यमिहा कुरु ॥ उपवेषोपविड्ढि नः प्रजां पुष्टिमथो धनम् । द्विपदो नश्चतुष्पदो ध्रुवाननपगान् कुरु इति १२ योपवेषे शुक् सामुमृच्छतु यं द्विष्मः इति यं द्वेष्टि तस्य नाम गृह्णाति १३ १२

अथास्मै नामगृह्य प्रहरति निरमुं नुद ओकसः सपत्नो यः पृतन्यति । निर्बाध्येन हविषेन्द्र एणं पराशरीत् ॥ इहि तिस्रः परावत इहि पञ्च जनाँ अति । इहि तिस्रोऽति रोचना यावत् सूर्यो असद् दिवि ॥ परमां त्वा परावतमिन्द्रो नयतु वृत्रहा । यतो न पुनरायसि शश्वतीभ्यः समाभ्यः इति १ हतोऽसाववधिष्मामुम् इति ब्रूयाद्यं द्विष्यात् २ सँ स्थिते कपालानि विमुञ्चति यानि घर्मे कपालानि इति ३ एतयैव यजमानोऽभिमन्त्रयेत ४ सँ स्थाप्य पौर्णमासीमिन्द्रा य वैमृधाय पुरोडाशमेकादशकपालमनुनिर्वपति ५ तत्र याथाकामी प्रक्रमे । प्रक्रमात् तु नियम्यते ६ सप्तदशसामिधेनीको यथाश्रद्धदक्षिणः ७ शर्धवत्यौ संयाज्ये ८ अपि वैनँ समानतन्त्रं पौर्णमास्यां निर्वपेत् ९ तमेतं नित्यवदेके समामनन्ति काम्यवदेके १० तं यदा निर्वपेन्न तत ऊर्ध्वं विरमेत् ११ एवंविहिताभ्यां दर्शपूर्णमासाभ्यां यावज्जीवं यजते । त्रिँ शतं वा वर्षाणि त्रिँ शतं वा वर्षाणि १२ १३

श्वो भूते यजमानो ब्रह्माणं वृणीते भूपते भुवनपते महतो भूतस्य पते ब्रह्माणं त्वा वृणीमहे इति १ वृतो जपति अहं भूपतिरहं भुवनपतिरहं महतो भूतस्य पतिर्देवेन सवित्रा प्रसूत आर्त्विज्यं करिष्यामि ॥ देव सवितरेतं त्वा वृणते बृहस्पतिं दैव्यं ब्रह्माणम् ॥ तदहं मनसे प्रब्रवीमि मनो गायत्रियै गायत्री त्रिष्टुभे त्रिष्टुब् जगत्यै जगत्यनुष्टुभेऽनुष्टुप् पङ्क्त्यै पङ्क्तिः प्रजापतये प्रजापतिर्विश्वेभ्यो देव्भ्यो विश्वे देवा बृहस्पतये बृहस्पतिर्ब्रह्मणे ॥ ब्रह्म भूर्भुवः सुवः ॥ बृहस्पतिर्देवानां ब्रह्माहं मनुष्याणां बृहस्पते यज्ञं गोपाय इत्युक्त्वापरेणाहवनीयमतिक्रम्य दक्षिणतो ब्रह्मसदनात् तृणं निरस्यति निरस्तः परावसुः इति २ अप उपस्पृश्य ब्रह्मसदन आहवनीयमभिमुख उपविशति इदमहमर्वाग्वसोः सदने सीदामि ॥ प्रसूतो देवेन सवित्रा बृहस्पतेः सदने सीदामि ॥ तदग्नये प्रब्रवीमि तद् वायवे तत् सूर्याय तत् पृथिव्यै इति ३ १४

तत्रैषोऽत्यन्तप्रदेशो वाग्यत एव मन्त्रवत्सु कर्मसु भवति याथाकामी तूष्णीकेषु १ प्रणीतासु प्रणीयमानासु वाचं यच्छत्या हविष्कृतः २ परुषिपरुषि वाचं यच्छतीति विज्ञायते ३ अथैकेषां प्रातरनुवाक उपाकृते सामिधेनीषु प्रयाजानूयाजेषु स्तुतशस्त्रेष्विति वाचमेव यच्छेदिति ४ अथैकेषां यदृचा यदि यजुषा यदि साम्ना क्रियते वाचमेव यच्छेदिति ५ अथैकेषामन्योन्यस्मै वा ऋत्विजो यज्ञसंप्रदायं चरन्ति । यावद्वा ऋचार्त्विज्यं क्रियते होतृष्वेव तावद्यज्ञो भवति । यावद्यजुषाध्वर्युष्वेव तावत् । यावत् साम्नोद्गातृष्वेव तावत् । अथ यत्र क्व च यज्ञस्य विहितं ब्रह्मण्येव तावद्यज्ञो भवति । तस्मादेतस्मिन्नन्तर्धौ ब्रह्मा वाचंयमः स्यात् ६ स यदि प्रमत्तो व्याहरेदेता एव व्याहृतीरभिव्याहरेत् भूर्भुवः सुवः इति वैष्णवीं वार्चम् ७ यज्ञो वै विष्णुर्यज्ञेनैव यज्ञँ संतनोतीति विज्ञायते ८ १५

यत्रैनमामन्त्रयते ब्रह्मन्नपः प्रणेष्यामि इति तत् प्रसौति
हिं प्रणय यज्ञं देवता वर्धय त्वं नाकस्य पृष्ठे यजमानो अस्तु ।
सप्तर्षीणाँ सुकृतां यत्र लोकस्तत्रेमं यज्ञं यजमानं च धेहि ॥
ॐ प्रणय इति १ यत्रनमामन्त्रयते ब्रह्मन् प्रोक्षिष्यामि इति तत् प्रसौति
हिं प्रोक्ष यज्ञं देवता वर्धय त्वं नाकस्य पृष्ठे यजमानो अस्तु ।
सप्तर्षीणाँ सुकृतां यत्र लोकस्तत्रेमं यज्ञं यजमानं च धेहि ॥
ॐ प्रोक्ष इति २ यत्रैनमामन्त्रयते ब्रह्मन्नुत्तरं परिग्राहं परिग्रहीष्यामि इति तत् प्रसौति
हिं बृहस्पते परिगृहाण वेदिँ स्वगा वो देवाः सदनानि सन्तु ।
तस्यां बर्हिः प्रथताँ साध्वन्तरहिँ स्रा णः पृथिवी देव्यस्तु ॥
देवता वर्धय त्वं नाकस्य पृष्ठे यजमानो अस्तु ।
सप्तर्षीणाँ सुकृतां यत्र लोकस्तत्रेमं यज्ञं यजमानं च धेहि ॥
ॐ परिगृहाण इति ३ यत्रैनमामन्त्रयते ब्रह्मन् प्रोक्षिष्यामि इति तत् प्रसौति हिं प्रोक्ष यज्ञम् इत्येतया ४ १६

यत्रैनमामन्त्रयते ब्रह्मन् सामिधेनीरनुवक्ष्यामि इति तत् प्रसौति
हिं प्रजापतेऽनुब्रूहि यज्ञं देवता वर्धय त्वं नाकस्य पृष्ठे यजमानो अस्तु ।
सप्तर्षीणाँ सुकृतां यत्र लोकस्तत्रेमं यज्ञं यजमानं च धेहि ॥
ओमनुब्रूहि इति १ यत्रैनमामन्त्रयते ब्रह्मन् प्रवरायाश्रावयिष्यामि इति तत् प्रसौति हिं वाचस्पते वाचमाश्रावयैतामाश्रावय यज्ञं देवेषु मां मनुष्येषु ॥
देवता वर्धय त्वं नाकस्य पृष्ठे यजमानो अस्तु ।
सप्तर्षीणाँ सुकृतां यत्र लोकस्तत्रेमं यज्ञं यजमानं च धेहि ॥
ओमाश्रावय इति २ यत्रास्मै प्राशित्रं परिहरति तत् प्रतीक्षते सूर्यस्य त्वा चक्षुषा प्रतिपश्यामि इति ३ ऋतस्य पथा पर्येहि इत्याह्वियमाणमभिमन्त्रयते ४ अप उपस्पृश्य प्रतिगृह्णाति देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां प्रतिगृह्णामि इति ५ व्यूह्य तृणानि पुरस्ताद्दण्डं भूमौ प्रतिष्ठापयति पृथिव्यास्त्वा नाभौ सादयामि इति ६ अवेक्षते सुपर्णस्य त्वा गरुत्मतश्चक्षुषावपश्यामि इति ७ अथैनदङ्गुष्ठेनोपमध्यमया चाङ्गुल्यादायासंम्लेत्यावगिरति अग्नेस्त्वास्येन प्राश्नामि ब्राह्मणस्योदरेण बृहस्पतेर्ब्रह्मणा ॥ इन्द्र स्य त्वा जठरे सादयामि इति ८ अप आचम्य पुनरेवाप आचामति या अप्स्वन्तर्देवतास्ताँ शमयन्तु ॥ स्वाहाकृतं जठरमिन्द्र स्य गच्छ स्वाहा इति ९ १७

नाभिदेशमभिमृशति घसीना मे मा संपृक्थाः ॥ ऊर्ध्वं मे नाभेः सीद ॥ इन्द्र स्य त्वा जठरे सादयामि इति १ प्राणायतनानि संमृशति वाङ्म आसन् नसोः प्राणः इत्येतैर्मन्त्रैर्यथारूपम् २ अद्भिः पात्रं प्रक्षाल्य पूरयित्वा प्राङ् निनयति दिशो जिन्व इति ३ अपरं पूरयित्वाभ्यात्मं निनयति मां जिन्व इति ४ यत्रास्मै ब्रह्मभागं परिहरति तन्न पुरा सँ स्थायाः प्राश्नीयात् ५ यत् किंच यज्ञे मृन्मयं भिद्येत तदभिमृशेत्
भूमिर्भूमिमगान्माता मातरमप्यगात् ।
भूयास्म पुत्रैः पशुभिर्यो नो द्वेष्टि स भिद्यताम् ॥
इति ६ अन्तर्वेद्यन्वाहार्यमासन्नमभिमृशति ब्रह्मन् ब्रह्मासि ब्रह्मणे त्वाहुताद्य मा मा हिँ सीरहुतो मह्यँ शिवो भव इति ७ यत्रैनमामन्त्रयते ब्रह्मन् प्रस्थास्यामः इति तत् प्रसौति हिं देव सवितरेतत्ते प्राह तत् प्र च सुव प्र च यज बृहस्पतिर्ब्रह्मा स यज्ञं पाहि स यज्ञपतिं पाहि स मां पाहि ॥ ॐ प्रतिष्ठ इति ८ सोऽत्रैवास्त आ यज्ञस्य सँ स्थानात् ९ सँ स्थिते यज्ञे यथान्ववेतमुपनिष्क्रम्याहवनीये समिधमादधाति नमः कृताय कर्मणेऽकृतस्य कर्मणे नमः स्वाहा इति १० आधायोपतिष्ठते
अयाड् यज्ञं जातवेदा अदब्धो अन्तरः पूर्वो अस्मिन् निषद्य ।
सन्वन् सनिँ सुविमुचा विमुञ्च धेह्यस्मासु द्र विणं जातवेदो यच्च भद्र म् ॥
प्र णो यक्ष्यभिवस्यो अस्मान् सं नः सृज सुमत्या वाजवत्या ॥
इति ११ एवंविहितमेवास्येष्टिपशुबन्धेषु ब्रह्मत्वं भवति ब्रह्मत्वं भवति १२ १८
इति तृतीयः प्रश्नः

अथ चतुर्थः प्रश्नः
याजमानं व्याख्यास्यामः १ पर्वणि यजमानः केशश्मश्रु वापयते २ अग्निहोत्रँ हुत्वा
देवा गातुविदो गातुं यज्ञाय विन्दत ।
मनसस्पतिना देवेन वाताद्यज्ञः प्रयुज्यताम् ॥
इत्यध्वर्युर्जपित्वा प्रातरग्नीनन्वादधाति ३ ममाग्ने वर्चो विहवेष्वस्तु इति पूर्वमग्निं गृह्णाति ४ तूष्णीमपरौ ५ द्वितीयया गार्हपत्यं तृतीययान्वाहार्यपचनम् ६ तिसृभिस्तिसृभिर्वैकैकम् ७ उत्तमां तु जपेदाहवनीये वादध्यात् ८ व्याहृतीभिरग्न्यन्वाधानमेके समामनन्ति ९ याजमानमेके १० अग्नीनन्वाधीयमानान् यजमान उपतिष्ठते
अग्निं गृह्णामि सुरथं यो मयोभूर्य उद्यन्तमारोहति सूर्यमह्ने ।
आदित्यं ज्योतिषां ज्योतिरुत्तमँ श्वो यज्ञाय रमतां देवताभ्यः ॥
वसून् रुद्रा नादित्यानिन्द्रे ण सह देवताः ।
ताः पूर्वः परिगृह्णामि स्व आयतने मनीषया ॥
इमामूर्जं पञ्चदशीं ये प्रविष्टास्तान् देवान् परिगृह्णामि पूर्वः ।
अग्निर्हव्यवाडिह तानावहतु पौर्णमासँ हविरिदमेषां मयि ॥
आमावास्यँ हविरिदमेषां मयि ॥
इति यथालिङ्गमाहवनीयम् ११ १
अन्तराग्नी पशवो देवसँ सदमागमन् ।
तान् पूर्वः परिगृह्णामि स्व आयतने मनीषया ॥
इत्यन्तराग्नी तिष्ठन् जपति १
इह प्रजा विश्वरूपा रमन्तामग्निं गृहपतिमभिसंवसानाः ।
ताः पूर्वः परिगृह्णामि स्व आयतने मनीषया ॥
इह पशवो विश्वरूपा रमन्तामग्निं गृहपतिमभिसंवसानाः ।
तान् पूर्वः परिगृह्णामि स्व आयतने मनीषया ॥
इति गार्हपत्यम् २
अयं पितृणामग्निरवाड्ढव्या पितृभ्य आ ।
तं पूवः परिगृह्णाम्यविषं नः पितुं करत् ॥
इत्यन्वाहार्यपचनम् ३
अजस्रं त्वाँ सभापाला विजयभागँ समिन्धताम् ।
अग्ने दीदाय मे सभ्य विजित्यै शरदः शतम् ॥
इति सभ्यम् ४
अन्नमावसथीयमभिहराणि शरदः शतम् ।
आवसथे श्रियं मन्त्रमहिर्बुध्नियो नियच्छतु ॥
इत्यावसथीयम् ५
इदमहमग्निज्येष्ठेभ्यो वसुभ्यो यज्ञं प्रब्रवीमि ॥
इदमहमिन्द्र ज्येष्ठेभ्यो रुद्रे भ्यो यज्ञं प्रब्रवीमि ॥
इदमहं वरुणज्येष्ठेभ्य आदित्येभ्यो यज्ञं प्रब्रवीमि ॥
इति सर्वान् ६ २

य एवैषोऽग्निहोत्राय प्रणीतस्तं गृह्णीयादित्याश्मरथ्यः । अन्यं प्रणीयेत्यालेखनः १ अशनमग्न्यन्वाधानं व्रतोपायनमित्येवमनुपूर्वाण्येके समामनन्ति । अग्न्यन्वाधानमशनं व्रतोपायनमित्येके । व्रतोपायनमशनमग्न्यन्वाधानमित्येके २ पुरा बर्हिष आहर्तोर्जायापती सर्पिर्मिश्रमश्नीयातां यदन्यन्माषेभ्यो माँसाच्च ३ पुरा वत्सानामपाकर्तोरित्यपरम् ४ ततो यजमानः केशश्मश्रु वापयते ५ अपरेणाहवनीयमतिक्रम्य दक्षिणत उदगावृत्त उपविश्याप आचामति पयस्वतीरोषधयः इत्येतया ६ तत आदित्यमुपतिष्ठते सम्राडसि व्रतपा असि व्रतपतिरसि व्रतमारभे । तत्ते प्रब्रवीमि तच्छकेयं तेन शक्रेयं तेन राध्यासम् इति ७ यदि निम्रुक्ते सूर्ये व्रतमुपेयादाहवनीयमेवैतेन मन्त्रेणोपतिष्ठते ८ बर्हिषा पूर्णमासे व्रतमुपैति वत्सैरमावास्यायामिति विज्ञायते ९ ३

दक्षिणतस्तिष्ठन्नाहवनीयमभिमन्त्रयते अग्ने व्रतपते व्रतं चरिष्यामि इति । स एष ब्राह्मणस्यैव स्यान्नेतरयोर्वर्णयोः १ वायो व्रतपते इति वायुमुपतिष्ठते । आदित्य व्रतपते इत्यादित्यम् । व्रतानां व्रतपते इत्याहवनीयम् २ अन्ततो देवता उपतिष्ठते देवा देवेषु पराक्रमध्वं प्रथमा द्वितीयेषु द्वितीयास्तृतीयेषु । त्रिरेकादशा इह मावत । इदँ शकेयं यदिदं करोमि । आत्मा करोत्वात्मने । इदं करिष्ये भेषजमिदं मे विश्वभेषजा । अश्विना प्रावतं युवम् इति ३ व्रतमुपयन् समुद्रं मनसा ध्यायति ४ स एतद् व्रतं चरतिन माँ समश्नाति न स्त्रियमुपैति नोपर्यास्ते जुगुप्सतेऽनृतादनाश्वानेताँ रात्रिमुपवसत्यपो वाश्नात्यारण्यं वा । काममारण्यस्याश्नीयात् ५ आ मार्गादा मधुन आ प्राशातिकादित्येकेषाम् ६ आरण्यायोपवसन्नपो वाश्नीयान्न वा किंचन ७ आमावास्याँ रात्रिं जागर्ति ८ अपि वा यथा शक्नुयात् तथा कुर्यात् ९ उपरि त्वेव न शयीत १० काममुपरि शयीत ११ व्रतचारी त्वेव स्यात् १२ ४

आहवनीयागारे गार्हपत्यागारे वा संविशति १ श्वो भूतेऽपरेणाहवनीयमतिक्रम्यापरेण ब्रह्मसदनं यजमान आहवनीयमभिमुख उपविशति २ सोऽत्रैवासीनः कर्माणि क्रियमाणान्यभिमन्त्रयते ३ अग्नीन् परिस्तीर्यमाणानभिमन्त्रयते
उभावग्नी उपस्तृणते देवता उपवसन्तु मे ।
अहं ग्राम्यानुपवसामि मह्यं गोपतये पशून् ॥
इति ४ प्रणीताः प्रणीयमाना अभिमन्त्रयते भूश्च कश्च वाक् चर्क् च गौश्च वट् च खं च धूश्च नूश्च पूश्च ॥
एकाक्षराः पूर्दशमा विराजो या इदं विश्वं भुवनं व्यानशुः ।
ता नो देवीस्तरसा संविदानाः स्वस्ति यज्ञं नयत प्रजानतीः ॥
ब्रह्मपूताः स्थ ॥ को वो युनक्ति स वो युनक्तु विश्वेभ्यः कामेभ्यो देवयज्यायै ॥
याः पुरस्तात् प्रस्रवन्त्युपरिष्टात् सर्वतश्च याः ।
ताभी रश्मिपवित्राभिः श्रद्धां यज्ञमारभे ॥ इति ५ ५
हविर्निरुप्यमाणमभिमन्त्रयते अग्निँ होतारमिह तँ हुवे इति १ तदुदित्वा वाचं यच्छत्या हविष्कृतः २ सर्वं विहारमभिमन्त्रयते कस्त्वा युनक्ति स त्वा युनक्तु इति ३ वेदिँ संमृज्यमानामभिमन्त्रयते
चतुःशिखण्डा युवतिः सुपेशा घृतप्रतीका भुवनस्य मध्ये ।
मर्मृज्यमाना महते सौभगाय मह्यं धुक्ष्व यजमानाय कामान् ॥
इति ४ स्तम्बयजुर्ह्वियमाणमभिमन्त्रयते
यो मा हृदा मनसा यश्च वाचा यो ब्रह्मणा कर्मणा द्वेष्टि देवाः ।
यः श्रुतेन हृदयेनेष्णता च तस्येन्द्र वज्रेण शिरश्छिनद्मि ॥
इति ५ उत्करमभिगृह्यमाणमभिमन्त्रयते
इदं तस्मै हर्म्यं करोमि यो वो देवाश्चरति ब्रह्मचर्यम् ।
मेधावी दिक्षु मनसा तपस्व्यन्तर्दूतश्चरति मानुषीषु ॥
इति ६ परिग्राहं पूर्वं चोत्तरं चाभिमन्त्रयते यज्ञस्य त्वा प्रमयाभिमया प्रतिमयोन्मया परिगृह्णामि ॥
बृहस्पते परि गृहाण वेदिँ स्वगा वो देवाः सदनानि सन्तु ।
तस्यां बर्हिः प्रथताँ साध्वन्तरहिँ स्रा णः पृथिवी देव्यस्तु ॥
इति ७ ६

त्वचमुद्धन्यमानामभिमन्त्रयते
यदुद्घ्नन्तो जिहिंम्सिम पृथिवीमोषधीरपः ।
अध्वर्यवः स्फ्यकृतः स्फ्येनान्तरिक्षं मोरु पातु तस्मात् ॥
यदुद्घ्नन्तो जिहिँ सिम क्रूरमस्या वेदिं चकृमा मनसा देवयन्तः ।
मा तेन हेड उपगाम भूम्याः शिवा नो विश्वैर्भुवनेभिरस्तु ॥
इति १ कृतामनुमन्त्रयते
भूमिर्भूत्वा महिमानं पुपोष ततो देवी वर्धयते पयाँ सि ।
यज्ञिया यज्ञं वि च यन्ति शं चौषधीराप इह शक्वरीश्च ॥
इति २ प्रोक्षणीरासाद्यमाना अभिमन्त्रयते
ईडेन्यक्रतूरहमपो देवीरुपब्रुवे ।
दिवा नक्तं च सस्रुषीरपस्वरीः ॥
इति ३ बर्हिरुपसाद्यमानमभिमन्त्रयते
अशिश्रेम बर्हिरन्तः पृथिव्याँ सँ रोहयन्त ओषधीर्विवृक्णाः ।
यासां मूलमुदवधीः स्फ्येन शिवा नस्ताः सुहवा भवन्तु ॥
इति ४ आज्यं प्रोक्षणीश्चोत्पूयमाना अभिमन्त्रयते
अद्भिराज्यमाज्येनापः सम्यक् पुनीत सवितुः पवित्रैः ।
ता देवीः शक्वरीः शाक्वरेणेमं यज्ञमवत संविदानाः ॥
इति ५ व्याख्यातमाज्यावेक्षणमाज्यग्रहा इति ६ ७

अन्तर्वेदि बर्हिरासाद्यमानमभिमन्त्रयते
सुमनसो यजमानाय सन्त्वोषधीराप इह शक्वरीश्च ।
वृष्टिद्यावा पर्जन्य एना विरोहयतु हिरण्यवर्णाः शतवल्शा अदब्धाः ॥
इति १ बर्हिः स्तीर्यमाणमभिमन्त्रयते
ऊर्णामृदु प्रथमानँ स्योनं देवेभ्यो जुष्टँ सदनाय बर्हिः ।
सुवर्गे लोके यजमानँ हि धेहि मां नाकस्य पृष्ठे परमे व्योमन् ॥
इति २ वेदिँ सँ स्तीर्यमाणामभिमन्त्रयते
चतुःशिखण्डा युवतिः सुपेशा घृतप्रतीका वयुनानि वस्ते ।
सा स्तीर्यमाणा महते सौभगाय सा मे धुक्ष्व यजमानाय कामान् ॥
शिवा च मे शग्मा चैधि । स्योना च मे सुषदा चैधि । ऊर्जस्वती च मे पयस्वती चैधि ॥ इषमूर्जं मे पिन्वस्व । ब्रह्म तेजो मे पिन्वस्व । क्षत्रमोजो मे पिन्वस्व । विशं पुष्टिं मे पिन्वस्व । आयुरन्नाद्यं मे पिन्वस्व । प्रजां पशून् मे पिन्वस्व । लोकं मे पिन्वस्व इति ३ ८

परिधीन् परिधीयमानानभिमन्त्रयते ध्रुवोऽसि ध्रुवोऽहँ सजातेषु भूयासम् इत्येतैः प्रतिमन्त्रम् ।
अस्मिन् यज्ञ उप भूय इन्नु मेऽविक्षोभाय परिधीन् दधामि ।
धर्ता धरुणो धरीयानग्निर्द्वेषाँ सि निरितो नुदातै ॥
इति च सर्वान् १ आहवनीयमभिमन्त्रयते
युनज्मि त्वा ब्रह्मणा दैव्येन हव्यायास्मै वोढवे जातवेदः ।
इन्धानास्त्वा सुप्रजसः सुवीरा ज्योग् जीवेम बलिहृतो वयं ते ॥
यन्मे अग्ने अस्य यज्ञस्य रिष्याद्यद्वा स्कन्दादाज्यस्योत विष्णो ।
तेन हन्मि सपत्नं दुर्मरायुमैनं दधामि निरृत्या उपस्थे ॥
तेजिष्ठा ते तपना या च रोचना प्रत्योपन्तीस्तन्वो यास्ते अग्ने ।
ताभिर्वर्माण्यभितो व्ययस्व मा त्वा दभन् यज्ञहनः पिशाचाः ॥
इति २ विधृती निधीयमाने अभिमन्त्रयते
विच्छिनद्मि विधृतीभ्याँ सपत्नान् जातान् भ्रातृव्यान् ये च जनिष्यमाणाः ।
विशो यन्त्राभ्यां विधमाम्येनानहँ स्वानामुत्तमोऽसानि देवाः ॥
विशो यन्त्रे नुदमाने अरातिं विश्वं पाप्मानममतिं दुर्मरायुम् ।
सीदन्ती देवी सुकृतस्य लोके प्रजामस्मभ्यं द्र विणं च धत्तम् ॥
धृती स्थो विधृती स्वधृती प्राणान् मयि धारयतं प्रजां मयि धारयतं पशून् मयि धारयतम् इति ३ प्रस्तरँ साद्यमानमभिमन्त्रयते
अयं प्रस्तर उभयस्य धर्ता धर्ता प्रयाजानामुतानूयाजानाम् ।
स दाधार समिधो विश्वरूपास्तस्मिन् स्रुचो अध्यासादयामि ॥
इति ४ ९

स्रुचः साद्यमाना अभिमन्त्रयते
आरोह पथो जुहु देवयानान् यत्रर्षयः प्रथमजा ये पुराणाः ।
हिरण्यपक्षाजिरा संभृताङ्गा वहासि मा सुकृतां यत्र लोकाः ॥
जुहूरसि घृताची गायत्रीयाम्नी कविभिर्जुषाणा ।
अव्यथमाना यज्ञमनुयच्छस्व सुनीती यज्ञं नयास्युप देवानाग्नेयेन शर्मणा दैव्येन ॥
इति जुहूम् १
अवाहं बाध उपभृता सपत्नान् जातान् भ्रातृव्यान् ये च जनिष्यमाणाः ।
दोहै यज्ञँ सुदुघामिव धेनुमहमुत्तरो भूयासमधरे मत्सपत्नाः ॥
सुभृदस्युपभृद् घृताची त्रैष्टुभेन छन्दसा विश्ववेदः ।
अव्यथमाना यज्ञमनुयच्छस्व सुनीती यज्ञं नयास्युप देवानैन्द्रे ण शर्मणा दैव्येन ॥
इत्युपभृतम् २
यो मा वाचा मनसा दुर्मरायुर्हृदारातीयादभिदासदग्ने ।
इदमस्य चित्तमधरं ध्रुवाया अहमुत्तरो भूयासमधरे मत्सपत्नाः ॥
ध्रुवासि धरणी धनस्य पूर्णा जागतेन छन्दसा विश्ववेदः ।
अव्यथमाना यज्ञमनुयच्छस्व सुनीती यज्ञं नयास्युप देवान् वैश्वदेवेन शर्मणा दैव्येन ॥
इति ध्रुवाम् ३ १०

स्योनो मे सीद सुषदः पृथिव्यां प्रथयि प्रजया पशुभिः सुवर्गे लोके ।
दिवि सीद पृथिव्यामन्तरिक्षेऽहमुत्तरो भूयासमधरे मत्सपत्नाः ॥
अयँ स्रुवो अभिजिहर्ति होमान् शतक्षरश्छन्दसानुष्टुभेन ।
सर्वा यज्ञस्य समनक्ति विष्ठा बार्हस्पत्येन शर्मणा दैव्येन ॥
इति स्रुवम् १
इयँ स्थाली घृतस्य पूर्णाच्छिन्नपयाः शतधार उत्सः ।
मारुतेन शर्मणा दैव्येन ॥
इत्याज्यस्थालीम् २ पुरोडाशावज्यमानावभिमन्त्रयते
तृप्तिरसि गायत्रं छन्दस्तर्पय मा तेजसा ब्रह्मवर्चसेन ॥
तृप्तिरसि त्रैष्टुभं छन्दस्तर्पय मौजसा वीर्येण ॥
तृप्तिरसि जागतं छन्दस्तर्पय मा प्रजया पशुभिः ॥
इति ३ अन्तर्वेदि हवीँ ष्यासन्नान्यभिमृशति
यज्ञोऽसि सर्वतः श्रितः सर्वतो मां भूतं भविष्यच्छ्रयताम् ।
शतं मे सन्त्वाशिषः सहस्रं मे सन्तु सूनृता इरावतीः पशुमतीः ॥
इत्याग्नेयं पुरोडाशम् ।
प्रजापतिरसि सर्वतः श्रितः सर्वतो मां भूतं भविष्यच्छ्रयताम् ।
शतं मे सन्त्वाशिषः सहस्रं मे सन्तु सूनृता इरावतीः पशुमतीः ॥
इत्यग्नीषोमीयम् ।
यो नः कनीय इह कामयाता अस्मिन् यज्ञे यजमानाय मह्यम् ।
अप तमिन्द्रा ग्नी भुवनान्नुदेतामहं प्रजां वीरवतीं विदेय ॥
इत्यैन्द्रा ग्नम् ४ ११

इदमिन्द्रि यममृतं वीर्यमनेनेन्द्रा य पशवोऽचिकित्सन् ।
तेन देवा अवतोप मामिहेषमूर्जं यशः सह ओजः सनेयँ शृतं मयि श्रयताम् ॥
इति शृतम् १
यत् पृथिवीमचरत्तत् प्रविष्टं येनासिञ्चद्बलमिन्द्रे प्रजापतिः ।
इदं तच्छुक्रं मधु वाजिनीवद्येनोपरिष्टादधिनोन्महेन्द्र म् ॥
दधि मां धिनोतु ॥
इति दधि २ सर्वाणि समस्तान्यभिमृशति ममाग्ने वर्चो विहवेष्वस्तु इत्येतेनानुवाकेन ।
अयं यज्ञः समसदद्धविष्मानृचा साम्ना यजुषा देवताभिः ।
तेन लोकान् सूर्यवतो जयेमेन्द्र स्य सख्यममृतत्वमश्याम् ॥
इति च ३ सामिधेनीरनूच्यमाना अभिमन्त्रयते अङ्गिरसो मास्य यज्ञस्य प्रातरनुवाकैरवन्तु इति ४ यां यामाशिषं कामयते तामाशास्ते ५ यत्राभिजानाति समिद्धो अग्न आहुतः इति तदाहवनीयमभिमन्त्रयते
समिद्धो अग्निराहुत स्वाहाकृतः पिपर्तु नः ।
स्वगा देवेभ्य इदं नमः ॥
इति ६ उच्छुष्मो अग्ने यजमानायैधि निशुष्मो अभिदासते इति ७ स्रुवाघारमाघार्यमाणमभिमन्त्रयते मनोऽसि प्राजापत्यम् इति ८ वागस्यैन्द्री सपत्नक्षयणी इति स्रुच्यम् ९ १२

प्रवरयोः प्रव्रियमाणयोर्जपति देवाः पितरः पितरो देवा योऽहमस्मि स सन् यजे यस्यास्मि न तमन्तरेमि । स्वं म इष्टँ स्वं दत्तँ स्वं पूर्तँ स्वँ श्रान्तँ स्वँ हुतम् । तस्य मेऽग्निरुपद्र ष्टा वायुरुपश्रोतादित्योऽनुख्याता द्यौः पिता पृथिवी माता प्रजापतिर्बन्धुः । य एवास्मि स सन् यजे यस्यास्मि न तमन्तरेमि इति १ प्रयाजानामिष्टमिष्टमनुमन्त्रयते वसन्तमृतूनां प्रीणामि इत्येतैः प्रतिमन्त्रम् २
एको ममैका तस्य योऽस्मान् द्वेष्टि यं च वयं द्विष्मः ॥
द्वौ मम द्वे तस्य योऽस्मान् द्वेव्ष्टि यं च वयं द्विष्मः ॥
त्रयो मम तिस्रस्तस्य योऽस्मान् द्वेष्टि यं च वयं द्विष्मः ॥
चत्वारो मम चतस्रस्तस्य योऽस्मान् द्वेष्टि यं च वयं द्विष्मः ॥
पञ्च मम न तस्य किंचन योऽस्मान् द्वेष्टि यं च वयं द्विष्मः ॥
इति च ३ आज्यभागाविष्टावनुमन्त्रयते अग्निना यज्ञश्चक्षुष्माँ स्तस्याहं देवयज्यया चक्षुष्मान् भूयासम् इत्याग्नेयम् ४ १३

सोमेन यज्ञश्चक्षुष्माँ स्तस्याहं देवयज्यया चक्षुष्मान् भूयासम् इति सौम्यम् १ समस्तानुमन्त्रणमेके समामनन्ति अग्नीषोमयोरहं देवयज्यया चक्षुष्मान् भूयासम् इति २ आग्नेयस्य पुरोडाशस्य हविराहुतिमनुमन्त्रयते अग्नेरहं देवयज्ययान्नादो भूयासम् इति ३ दब्धिरस्यदब्धो भूयासममुं दभेयम् इत्युपाँ शुयाजस्य । यं द्वेष्टि तस्य नाम गृह्णाति ४ अग्नीषोमयोरहं देवयज्यया वृत्रहा भूयासम् इत्यग्नीषोमीयस्य ५ इन्द्रा ग्नियोरहं देवयज्ययेन्द्रि याव्यन्नादो भूयासम् इत्यैन्द्रा ग्नस्य ६ इन्द्र स्याहं देवयज्ययेन्द्रि यावी भूयासम् इति सांनाय्ययोः ७ महेन्द्र स्याहं देवयज्यया जेमानं महिमानं गमेयम् इति यदि महेन्द्र याजी भवति ८ अग्नेः स्विष्टकृतोऽहं देवयज्ययायुष्मान् यज्ञेन प्रतिष्ठां गमेयम् इति स्विष्टकृतः । अग्निर्मा दुरिष्टात् पातु इति च ९ इन्द्र स्य वैमृधस्याहं देवयज्ययासपत्नो भूयासम् इति वैमृधस्य १० १४

इडामाह्वियमाणामभिमन्त्रयते सुरूपवर्षवर्ण एहि इति प्रतिपद्य उपहूत उपहवं तेऽशीय इत्यन्तेन १ उपाँ शूपहवे सप्त देवगवीर्जपति भूयस्येहि श्रेयस्येहि वसीयस्येहि चित्त एहि दधिष एहीड एहि सूनृत एहि इति २ उच्चैरुपहवे सप्त मनुष्यगवीः चिदसि मनासि वस्वी रन्ती रमतिः सूनुः सूनरा देवीर्देवैरभि मा निवर्तध्वम् । स्योनाः स्योनेन घृतेन मा समुक्षत ।
न म इदमुपदम्भिषगृषिर्ब्रह्मा यद्ददे समुद्रा दुदचन्निव स्रुचा ।
वागग्रे विप्रस्य तिष्ठति शृङ्गेभिर्दशभिर्दिशन् ॥
इति च ३ यर्हि होतेडामुपह्वयेत तर्हि यजमानो होतारमीक्षमाणो वायुं मनसा ध्यायेत् वायुरिडाया वत्सः सा मे वायुना वत्सेन श्रद्धां तपः स्वर्गं लोकं धुक्ष्व इति ४ उपहूयमानायां जपति सा मे सत्याशीः इति प्रतिपद्य जुष्टिं ते गमेयम् इत्यन्तेन ५ उपहूतामनुमन्त्रयते इडाया अहं देवयज्यया पुष्टिमान् पशुमान् भूयासम् इति ६ भक्षायाह्वियमाणामभिमन्त्रयते
इडा धेनुः सहवत्सा न आगादूर्जं दुहाना पयसा प्रपीना ।
सा नो अन्नेन हविषोत गोभिरिडाभ्यस्माँ आगात् ॥
इति ७ १५

व्याख्याता मार्जनी १ बर्हिषदं पुरोडाशमभिमृशति ब्रध्न पिन्वस्व ददतो मे मा क्षायि कुर्वतो मे मोप दसत् । दिशां कॢप्तिरसि । दिशो मे कल्पन्तां कल्पन्तां मे दिशो दैवीश्च मानुषीश्च । अहोरात्रे मे कल्पेताम् । अर्धमासा मे कल्पन्ताम् । मासा मे कल्पन्ताम् । ऋतवो मे कल्पन्ताम् । संवत्सरो मे कल्पताम् । कॢप्तिरसि कल्पतां मे ॥
आशानां त्वाशापालेभ्यश्चतुर्भ्यो अमृतेभ्यः ।
इदं भूतस्याध्यक्षेभ्यो विधेम हविषा वयम् ॥
भजतां भागी भागं मा भागो भक्त निरभागं भजामः । अपस्पिन्वौषधीर्जिन्व । द्विपात् पाहि चतुष्पादव । दिवो वृष्टिमेरय ॥
ब्राह्मणानामिदँ हविः सोम्यानाँ सोमपीथिनाम् ।
निर्भक्तोऽब्राह्मणो नेहाब्राह्मणस्यास्ति ॥
इति २ अन्तर्वेद्यन्वाहार्यमासन्नमभिमृशति
इयँ स्थाल्यमृतस्य पूर्णा सहस्रधार उत्सो अक्षीयमाणः ।
स दाधार पृथिवीमन्तरिक्षं दिवं च तेनौदनेनातितराणि मृत्युम् ॥
इति । प्रजापतेर्भागोऽसि इति चानुवाकशेषेण ३ एतेनैव ब्रह्माभिमृशति ४ १६

अनूयाजसमिधमाधीयमानामभिमन्त्रयते एषा ते अग्ने समित् तया वर्धस्व चा च प्यायस्व । वर्धतां च ते यज्ञपतिरा च प्यायताम् । वर्धिषीमहि च वयमा च प्यासिषीमहि इति १ आहितायामाहवनीयम्
यं ते अग्न आवृश्चाम्यहं वा क्षिपितश्चरन् ।
प्रजां च तस्य मूलं च नीचैर्देवा निवृश्चत ॥
अग्ने यो नोऽभिदासति समानो यश्च निष्ट्यः ।
इध्मस्येव प्रक्षायतो मा तस्योच्छेषि किंचन ॥
यो मां द्वेष्टि जातवेदो यं चाहं द्वेष्मि यश्च माम् ।
सर्वाँ स्तानग्ने संदह याँ श्चाहं द्वेष्मि ये च माम् ॥
इति २ इध्मसंनहनँ हुतमनुमन्त्रयते
वेदिर्बर्हिः श्रितँ हविरिध्मः परिधयः स्रुचः ।
आज्यं यज्ञ ऋचो यजुर्याज्याश्च वषट्काराः ।
सं मे संनतयो नमन्तामिध्मसंनहने हुते ॥
इति ३ अनूयाजानामिष्टमिष्टमनुमन्त्रयते बर्हिषोऽहं देवयज्यया प्रजावान् भूयासम् इत्येतैः प्रतिमन्त्रम् ४ स्रुचौ व्यूह्यमाने वाजवतीभ्यामभिमन्त्रयते वाजस्य मा प्रसवेन इति द्वाभ्याम् ५ परिधीनज्यमानानभिमन्त्रयते वसून् देवान् यज्ञेनापिप्रेम् । रुद्रा न् देवान् यज्ञेनापिप्रेम् । आदित्यान् देवान् यज्ञेनापिप्रेम् इति ६ १७
प्रस्तरमज्यमानमभिमन्त्रयते
समङ्क्तां बर्हिर्हविषा घृतेन समादित्यैर्वसुभिः सं मरुद्भिः ।
समिन्द्रे ण विश्वेभिर्देवेभिरङ्क्तां दिव्यं नभो गच्छतु यत् स्वाहा ॥
इति १ यत्राभिजानाति अग्निरिदँ हविरजुषत इति तन्निगदांनिगदां देवतामनुमन्त्रयते अग्नेरहमुज्जितिमनूज्जेषम् इत्येतैर्मन्त्रैर्यथादेवतम् २ यर्हि होता यजमानस्य नाम गृह्णीयात् तर्हि ब्रूयात् एमा अग्मन्नाशिषो दोहकामाः इति ३ पुरस्तादपात्तं तृणमनुप्रह्वियमाणमनुमन्त्रयते
दिवः खीलोऽवततः पृथिव्या अध्युत्थितः ।
तेना सहस्रकाण्डेन द्विषन्तँ शोचयामसि ।
द्विषन्मे बहु शोचत्वोषधे मो अहँ शुचम् ॥
इति ४ परिधिषु प्रह्वियमाणेष्वाहवनीयमभिमन्त्रयते वि ते मुञ्चामि रशना वि रश्मीन् इति ५ शंयुवाकमभिमन्त्रयते विष्णोः शंयोरहं देवयज्यया यज्ञेन प्रतिष्ठां गमेयम् इति ६ सँ स्रावभागानिष्टाननुमन्त्रयते इष्टो यज्ञो भृगुभिर्द्र विणोदा यतिभिराशीर्दा वसुभिराशीर्वानथर्वभिः । अङ्गिरसो मास्य यज्ञस्य प्रातरनुवाकैरहोषुः । तस्य मेष्टस्य वीतस्य द्र विणेहागमः । वसुर्यज्ञो वसुमान् यज्ञस्तस्य मा यज्ञस्य वसोर्वसुमतो वस्वागच्छत्वदो म आगम्यात् इति । यत् कामयते तस्य नाम गृह्णाति ७ १८

अन्तर्वेदि वेदं निधायाभिमृशति वेदोऽसि वित्तिरसि विदेय इत्येतैर्मन्त्रैः १ विदेय इत्यतोऽनन्तरं यद्यद् भ्रातृव्यस्याभिध्यायेत् तस्य नाम गृह्णीयात् २ पत्नीसंयाजानामिष्टमिष्टमनुमन्त्रयते । सोमस्याहं देवयज्यया इति प्रथमम् । त्वष्टुरहं देवयज्यया इति द्वितीयम् ३ राकाया अहं देवयज्यया प्रजावान् भूयासम् इति राकाम् । सिनीवाल्या अहं देवयज्यया पशुमान् भूयासम् इति सिनीवालीम् । कुह्वा अहं देवयज्यया पुष्टिमान् पशुमान् भूयासम् इति कुहूम् । एता एव तिस्रः पत्न्यनुमन्त्रयते मन्त्राँ श्च संनमयति ४ उत्तमौ पत्नीसंयाजाविष्टावनुमन्त्रयते देवानां पत्नीरग्निर्गृहपतिर्यज्ञस्य मिथुनं तयोरहं देवयज्यया मिथुनेन प्र भूयासम् इति ५ आज्येडामनुमन्त्रयते
इडास्माननु वस्तां घृतेन यस्याः पदे पुनते देवयन्तः ।
वैश्वानरी शक्वरी वावृधानोप यज्ञमस्थित वैश्वदेवी ॥
इति ६ या सरस्वती विशोभगीना तस्यास्ते भक्तिवानो भूयास्म इति फलीकरणहोमे हुते मुखं विमृष्टे ७ हुते समिष्टयजुषि यजमानभागं प्राश्नाति सं यज्ञपतिराशिषा इति ८ यदि यजमानः प्रवसेत् प्रजापतेर्विभान्नाम लोकस्तस्मिँ स्त्वा दधामि सह यजमानेन इति ध्रुवायां यजमानभागमवधाय समिष्टयजुषा सह जुहुयात् ९ १९

पुरा पूर्णपात्राज्जपति यज्ञ शं च म उप च यज्ञ शिवो मे संतिष्ठस्व स्विष्टो मे संतिष्ठस्वारिष्टो मे संतिष्ठस्व ॥ यज्ञ नमस्ते यज्ञ नमो नमश्च ते यज्ञ । शिवेन मे संतिष्ठस्व स्योनेन मे संतिष्ठस्व सुभूतेन मे संतिष्ठस्व ब्रह्मवर्चसेन मे संतिष्ठस्व यज्ञस्यर्द्धिमनु संतिष्ठस्व । उप ते यज्ञ नम उप ते नम उप ते नमः इति १ अन्तर्वेदि प्रणीता आसन्ना अभिमृशति को वोऽयोक्षीत् स वो विमुञ्चतु इति २ अथासूपरिष्टात् संततामुदकधाराँ स्रावयति सदसि सन्मे भूयाः इति ३ अथैनां प्रतिदिशं व्युत्सिञ्चति प्राच्यां दिशि देवा ऋत्विजो मार्जयन्ताम् इत्येतैर्यथारूपम् ४ अवशिष्टा अन्तर्वेदि निनयति
समुद्रं वः प्रहिणोमि स्वां योनिमपिगच्छत ।
अच्छिद्रः प्रजया भूयासं मा परासेचि मत्पयः
इति ५ मुखं विमृष्टे
यदप्सु ते सरस्वति गोष्वश्वेषु यन्मधु ।
तेन मे वाजिनीवती मुखमङ्धि सरस्वति ॥
इति ६ दक्षिणे वेद्यन्ते दक्षिणेन पदा प्राङ् विष्णुक्रमान् क्रामति विष्णोः क्रमोऽसि इत्येतैस्त्रिभिर्मन्त्रैः । तिष्ठँ श्चतुर्थं जपति ७ तत आदित्यमुपतिष्ठते अगन्म सुवः सुवरगन्म इति प्रतिपद्य सं ज्योतिषाभूवम् इत्यन्तेन ८ २०

उद्यन्नद्य मित्रमहः सपत्नान् मे अनीनशः ।
दिवैनान् विद्युता जहि निम्रोचन्नधरान् कृधि ॥
उद्यन्नद्य वि नो भज पिता पुत्रेभ्यो यथा ।
दीर्घायुत्वस्य हेशिषे तस्य नो देहि सूर्य ॥
उद्यन्नद्य मित्रमह आरोहन्नुत्तरां दिवम् ।
हृद्रो गं मम सूर्य हरिमाणं च नाशय ॥
शुकेषु मे हरिमाणँ रोपणाकासु दध्मसि ।
अथो हारिद्र वेषु मे हरिमाणं निदध्मसि ॥
उदगादयमादित्यो विश्वेन सहसा सह ।
द्विषन्तं मम रन्धयन् मो अहं द्विषतो रधम् ॥
यो नः शपादशपतो यश्च नः शपतः शपात् ।
उषाश्च तस्मै निम्रुक् च सर्वं पापँ समूहताम् ॥
इति च १ प्रदक्षिणमावर्तते ऐन्द्री मावृतमन्वावर्ते पुण्या भवन्तु या लक्ष्मीः पराभवन्तु याः पापीः इति २ यद्यभिचरेत् इदमहममुष्यामुष्यायणस्य शुचा प्राणं निवेष्टयामि इति दक्षिणस्य पदः पार्ष्ण्या निवेष्टयेत् ३ अन्वाहार्यपचनमभिमन्त्रयते
अग्ने वह्ने स्वदितं नस्तनये पितुं पच ।
शं तोकाय तनुवे स्योनः ॥
इति ४ तेजोऽसि इत्यभिपर्यावृत्याहवनीयमभिमन्त्रयते समहं प्रजया सं मया प्रजा इति ५ समिद्धो अग्ने मे दीदिहि समेद्धा ते अग्ने दीद्यासम् इत्युपसमिध्य वसुमान् यज्ञो वसीयान् भूयासम् इत्युपस्थाय गार्हपत्यमभिमन्त्रयते अग्न आयूँ षि पवसे इति प्रतिपद्य शतँ हिमाः इत्यन्तेन ६ पुत्रस्य नाम गृह्णाति तामाशिषमा शासे तन्तवे ज्योतिष्मतीम् इत्यजातपुत्रः । तामाशिषमा शासेऽमुष्मै ज्योतिष्मतीम् इति जातपुत्रः ७ अथ यदि बहुपुत्रः स्यात् सर्वेषां नामानि गृह्णीयात् ज्योतिषे तन्तवे त्वा इति ८ २१

अन्तर्वेद्यासीनोऽतीमोक्षान् जपति ये देवा यज्ञहनः इत्येतान् १ सर्वं विहारमभिमन्त्रयते कस्त्वा युनक्ति स त्वा वि मुञ्चतु इति २ अत्रैके यजमानभागस्य प्राशनँ समामनन्ति ३ सांनाय्ययोरपि ब्राह्मणो यजमानः प्राश्नीयात् ।
इदँ हविः प्रजननं मे अस्तु दशवीरँ सर्वगणँ स्वस्तये ।
आत्मसनि प्रजासनि पशुसन्यभयसनि लोकसनि वृष्टिसनि ॥
अग्निः प्रजां बहुलां मे करोत्वन्नं पयो रेतो अस्मासु धत्त ।
रायस्पोषमिषमूर्जमस्मासु दीधरत् ॥
इति शृतस्य । दधिक्राव्णो अकारिषम् इति दध्नः ४ ततो व्रतं विसृजते ५ दक्षिणतस्तिष्ठन्नाहवनीयमभिमन्त्रयते अग्ने व्रतपते व्रतमचारिषम् इति ६ स एष ब्राह्मणस्यैव स्यान्नेतरयोर्वर्णयोः ७ वायो व्रतपते इति वायुमुपतिष्ठते । आदित्य व्रतपते इत्यादित्यम् । व्रतानां व्रतपते इत्याहवनीयम् ८ यज्ञस्य पुनरालम्भं जपति यज्ञो बभूव स आ बभूव इति ९ प्राङुत्क्रम्य ब्रूयात् गोमाँ अग्ने इत्येताम् १० यथान्ववेतमुपनिष्क्रामन्नाह ब्राह्मणाँ स्तर्पयितवै इति ११ तत् खल्विदं याजमानं न प्रवसतो विद्यत इत्याश्मरथ्यः । अथालेखनः । एवं विहितमेवास्य प्रवसतो याजमानं भवति । एतावन्नाना । यानि सँ स्पृश्य कर्माण्यध्वर्युस्तानि कुर्यात् १२ यजमानः काले तां दिशमभिमुखो मन्त्रान् जपेत् । प्राङ्मुखस्त्वेव विष्णुक्रमान् गोमतीमिति ब्रूयाद् गोमतीमिति ब्रूयात् १३ २२
इति चतुर्थः प्रश्नः

अथ पञ्चमः प्रश्नः
अग्नीनाधास्यमानो योऽश्वत्थः शमीगर्भो भूमिं मूलेनास्पृष्टस्तस्यारणी आहरेत् । अनास्पृष्ट इत्येकेषाम् १ यो अश्वत्थः शमीगर्भः इत्येतया २ उत्तरया वा ३ ब्राह्मणव्याख्याताः संभाराः सप्त पार्थिवाः सप्त वानस्पत्याः ४ तानाहरति वैश्वानरस्य रूपं पृथिव्यां परिस्रसा इत्येतैर्मन्त्रैर्यथारूपम् ५ यं त्वा समभरं जातवेदः इत्येतया संभृतँ संभृतं यजमानोऽभिमृशति ६ कृत्तिकासु ब्राह्मण आदधीत यः कामयेत मुख्यो ब्रह्मवर्चसी स्यामिति ७ रोहिण्यामादधीत यः कामयेत सर्वान् रोहान् रोहयेयमिति ८ मृगशीर्ष आदधीत यः कामयेत श्रीमान् स्यामिति ९ यः पुरा भद्रः सन् पापीयान् स्यात् स पुनर्वस्वोरादधीत १० यः कामयेत दानकामा मे प्रजाः स्युरिति स पूर्वयोः फल्गुन्योरादधीत ११ यः कामयेत भगी स्यामिति स उत्तरयोरादधीत १२ विपरीतमेके समामनन्ति १३ हस्त आदधीत यः कामयेत प्र मे दीयेतेति १४ यो भ्रातृव्यवान् स्यात् स चित्रायामादधीत १५ चित्रायाँ राजन्य आदधीतेत्येकेषाम् १६ विशाखयोरादधीत प्रजाकामोऽनुराधेष्वृद्धिकामः प्रोष्ठपदेषु प्रतिष्ठाकाम इति विज्ञायते १७ सूर्यनक्षत्र एव स्यादित्येकेषाम् १८ १

वसन्ते ब्राह्मण आदधीत १ ग्रीष्मे हेमन्ते वा राजन्यः २ शरदि वैश्यः ३ वर्षासु रथकारः ४ शिशिरः सार्ववर्णिकः ५ अथ यदि सोमेन यक्ष्यमाणः स्यान्नर्तून् सूर्क्षेन्न नक्षत्रम् । यस्मिन्नेव कस्मिँ श्चिदृतावादधीत ६ अमावास्यायां वैव पौर्णमास्यामादधीत ७ या पूर्वाभ्यां फल्गुनीभ्यां पौर्णमासी स्यान्न तस्यामादधीत ८ विद्यते चतुर्थस्य वर्णस्याग्न्याधेयमित्येकम् । न विद्यत इत्यपरम् ९ न जीवपितुरग्न्याधेयं विद्यत इत्येकम् । विद्यत इत्यपरम् १० उदवसायाग्नीनादधीत शालीनः । न यायावर आद्रि येत ११ प्राचीनप्रवणं देवयजनमध्यवस्यति अपेत वीत इति १२ तस्मिन्नुदीचीँ शालां मीत्वाग्रेण मध्यमं वँ शं गार्हपत्यायतनं करोति १३ अग्रेण गार्हपत्यायतनमाहवनीयाय १४ अष्टासु प्रक्रमेषु ब्राह्मणोऽग्निमादधीत । एकादशसु राजन्यः । द्वादशसु वैश्यः १५ चतुर्विँ शत्यामाधेय इति विज्ञायते १६ अपरिमित इत्येकेषाम् १७ चक्षुर्निमित इत्येकेषाम् १८ दक्षिणतः पुरस्ताद् वितृतीयदेशे नेदीयसि गार्हपत्यायतनाद् दक्षिणाग्नेरायतनं करोति १९ अग्रेणाहवनीयायतनँ सभ्यं मिन्वति २० अग्रेण सभ्यमावसथम् २१ ततो यजमानः केशश्मश्रु वापयते २२ क्षौमे वसानौ जायापती अग्निमादधीयाताम् २३ ते दक्षिणाकालेऽध्वर्यवे दत्तः २४ पुरस्ताद् ब्राह्मौदनिकात् परिदधीयातामित्येकम् । पुरस्तात् संभारनिवपनादित्यपरम् २५ यस्मिन् नक्षत्रेऽग्निमाधास्यमानः स्यात् तस्य पुरस्तात् संवत्सरे द्वादशाहे चतुरहे त्र्याहे द्व्यहे वैकाहे वा २६ २

अधिवृक्षसूर्य औपासनादग्निमाहृत्यापरेण गार्हपत्यायतनं ब्राह्मौदनिकमादधाति १ निशायां चर्मणि पाजके वा ब्रह्मौदनं चतुःशरावं तूष्णीं निर्वपति २ अपि वा देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां ब्रह्मणे प्राणाय जुष्टं निर्वपामि इति प्रथमम् ३ ब्रह्मणेऽपानाय इति द्वितीयम् ४ ब्रह्मणे व्यानाय इति तृतीयम् ५ ब्रह्मणे इति चतुर्थम् । निरुप्य क्षीरे श्रपयति ६ चतुर्षु वोदपात्रेषु ७ न निर्णेनोक्ति नावसिञ्चतीत्येकेषाम् ८ जीवतण्डुलमिव श्रपयित्वोद्धृत्य जुहोति प्र वेधसे कवये इति ९ अथैनं चतुर्धा व्युद्धृत्य सर्पिषोपसिच्यानभ्युच्छिन्दन्निव चतुर्भ्य आर्षेयेभ्य उपहरति १० तेभ्यः प्राशितवद्भ्यः समानं वरं ददाति ११ ब्रह्मौदनशेष आज्यमानीय चित्रियस्याश्वत्थस्य समिधस्तिस्र आर्द्राः सपलाशाः स्तिभिकवतीः प्रादेशमात्रीर्ब्रह्मौदने विवृत्यादधाति १२ समिधाग्निं दुवस्यत इति गायत्रीभिर्ब्राह्मणस्य त्रिष्टुग्भी राजन्यस्य जगतीभिर्वैश्यस्य १३ स एतद् व्रतं चरेत् १४ आग्न्याधेयान्न माँ समश्नीयान्न स्त्रियमुपेयात् १५ नास्याग्निं गृहाद्धरेयुर्नान्यत आहरेयुः १६ नैषोऽग्निरनुगच्छेत् १७ न प्रयायात् १८ यद्यनु वा गच्छेत् प्रयायादेवमेव ब्रह्मौदनं पक्त्वैवँ समिध आधाय भरणशेषँ समाप्याग्नीनादधीत १९ यद्येनँ संवत्सरे नोपनमेदेवमेव कुर्यात् २० यस्तँ श्वोऽग्निमाधास्यन् स्यात् स एताँ रात्रिं व्रतं चरति २१ न माँ समश्नाति न स्त्रियमुपैति नोपर्यास्ते । जुगुप्सेतानृतात् २२ अध्वर्युरेव व्रतं चरेदित्येकम् । सर्व इत्यपरम् २३ ३

गार्हपत्यायतने कल्माषमजं बध्नाति प्रजा अग्ने संवासय इत्येतया १ वीणातूणवैरेताँ रात्रिं यजमानं जागरयन्ति पुण्यैश्च नीथैः २ शल्कैस्ताँ रात्रिमग्निमिन्धीत शल्कैरग्निमिन्धानः इत्येतया ३ तस्मिन्नुपव्युषमरणी निष्टपेत् जातवेदो भुवनस्य रेतः इति द्वाभ्याम् ४ अनुगमयत्येतमग्निम् ५ यजमानायारणी प्रयच्छति अग्नी रक्षाँ सि सेधति इति ६ ते यजमानः प्रतीक्षते मही विश्पत्नी सदने ऋतस्य इति ७ आरोहतं दशतम् इत्येतया प्रतिगृह्योत्तराभ्यामभिमन्त्रयते ८ ततो वाचं यच्छति अनृतात् सत्यमुपैमि इति ९ वाग्यत आस्त आग्नेर्मन्थनात् १० तत आत्मन्यग्निं गृह्णाते अध्वर्युर्यजमानश्च मयि गृह्णाम्यग्रे अग्निम् इति द्वाभ्याम् ११ अग्न्यायतनान्युद्धन्ति उद्धन्यमानमस्या अमेध्यम् इति १२ उद्धत्यावोक्षति शं नो देवीरभिष्टये इत्येतया १३ शुष्केषूपवातेषु संभारान् निवपति १४ द्वैधं विभज्यार्धान् पूर्वेष्वर्धानपरयोः १५ अग्नेर्भस्मास्यग्नेः पुरीषमसि इति गार्हपत्यायतने सिकता निवपति १६ एवमन्वाहार्यपचनायतन एवमाहवनीयायतन एवँ सभ्यावसथ्ययोः १७ एवमनुपूर्वाण्येवैष्वत ऊर्ध्वं कर्माणि क्रियन्ते १८ ४

एकैकशः पार्थिवान् निवपति १ संज्ञानमसि कामधरणम् इत्यूषान् २ निवपन् यददश्चन्द्र मसि कृष्णं तदिहास्तु इति मनसा ध्यायति ३ उदेह्यग्ने इत्याखूत्करम् ४ यत् पृथिव्या अनामृतम् इति गार्हपत्यायतने वल्मीकवपां निवपति ५ यदन्तरिक्षस्यानामृतम् इत्यन्वाहार्यपचनायतने ६ यद् दिवोऽनामृतम् इतीतरेषु ७ उत् समुद्रा त् इति सूदम् ८ इयत्यग्र आसीः इति वराहविहतम् ९ अदो देवी इति शर्कराः १० शर्करा निवपन् यं द्विष्यात् तं ध्यायेत् ११ उत्तरेण संभारान् सौवर्णान् हिरण्यशकलानुपास्यति यास्ते शिवास्तनुवो जातवेदः इति १२ एकैकमाधायाधाय रजतं द्वेष्यायातिप्रयच्छति १३ यदि द्वेष्यं नाधिगच्छेदतिप्रविध्येत् १४ एवँ सँ सृज्य वानस्पत्यान् निवपति पुष्करपर्णमश्वत्थमुदुम्बरं पलाशँ शमीं विकङ्कतमशनिहतस्य वृक्षस्य काष्ठम् इतः प्रथमं जज्ञे अग्निः इत्येतया १५ सर्वान् संभारान् संप्रयौति सं या वः प्रियास्तनुवः ॥ सं वः सृजामि हृदयानि इति द्वाभ्याम् १६ ५
ब्राह्मौदनिकस्य भस्मापोदूह्य दशहोत्रारणी समवधायोपतिष्ठत्यश्वेऽग्निं मन्थति सहाग्नेऽग्निना जायस्व इति १ मथ्यमाने चतुर्होतॄन् यजमानं वाचयति २ जाते वरं ददाति ३ जातमभिप्राणिति प्रजापतेस्त्वा प्राणेनाभिप्राणिमि इति ४ अथैनँ हस्ताभ्यां परिगृह्णाति अजीजनन्नमृतं मर्त्यासः इति ५ ततः प्राञ्चमुद्धृत्यानुदित आदित्ये रथन्तरे गीयमान आसीनः संभारेषु गार्हपत्यमादधाति ६ भृगूनां त्वा व्रतपते व्रतेनादधामि इति भार्गवस्यादध्यात् । अङ्गिरसां त्वा व्रतपते व्रतेनादधामि इति यो ब्राह्मण आङ्गिरसः स्यात् । आदित्यानां त्वा देवानां व्रतपते व्रतेनादधामि इत्यन्यासां ब्राह्मणीनां प्रजानाम् । वरुणस्य त्वा राज्ञो व्रतपते व्रतेनादधामि इति राज्ञः । इन्द्र स्य त्वेन्द्रि येण व्रतपते व्रतेनादधामि इति राजन्यस्य । मनोस्त्वा ग्रामण्यो व्रतपते व्रतेनादधामि इति वैश्यस्य । ऋभूणां त्वा देवानां व्रतपते व्रतेनादधामि इति रथकारस्य ७ संभारेष्वेव सर्वानग्नीनादधाति ८ ६

यथर्ष्याधानेनाधाय व्याहृतीभ्यामादधाति भूर्भुवः इति १ ततः सर्पराज्ञीभ्यां भूमिर्भूम्ना इत्येतया च द्वितीयया च २ एताभ्यामेवाहितं यजमान उपतिष्ठते ३ ततो घर्मिशिरसा घर्मः शिरः इति ४ एतेनैवाहितं यजमान उपतिष्ठते ५ तत एताभिरन्तत आदधाति ६ ऋतँ स्तृणामि पुरीषम् ॥ सुगार्हपत्यः इति चैताभ्याम् ७ अहं त्वदस्मि इत्याहितं यजमान उपतिष्ठते ८ ततोऽश्वस्य दक्षिणे कर्णेऽग्नितनूर्यजमानं वाचयति
या वाजिन्नग्नेः पवमाना पशुषु प्रिया तनूस्तामावह ॥
या वाजिन्नग्नेः पावकाप्सु प्रिया तनूस्तामावह ॥
या वाजिन्नग्नेः सूर्ये शुचिः प्रिया तनूस्तामावह ॥
इति ९ गार्हपत्य इध्ममादीप्याहवनीयमुद्यच्छते ओजसे बलाय त्वोद्यच्छे इति १० उद्ध्रियमाणे वामदेव्यं गायति ११ उपरीवाग्निमुद्गृह्णीयादुद्धरन् १२ नास्यदघ्नमतिहरेत् १३ उद्यतमिध्ममुपयतं धारयन्ति १४ अथान्वाहार्यपचनं यतः कुतश्चाहृत्योर्ध्वज्ञुरादधाति १५ अरणीभ्यां वा मथित्वा १६ यथर्ष्याधानेनाधाय व्याहृत्यादधाति भुवः इति १७ ततः सर्पराज्ञीभ्यां भूमिर्भूम्ना इत्येतया च तृतीयया च १८ एताभ्यामेवाहितं यजमान उपतिष्ठते १९ ततो घर्मशिरसा वातः प्राणः इति २० एतेनैवाहितं यजमान उपतिष्ठते २१ ७

ततोऽश्वप्रथमाः प्राञ्चोऽभिप्रव्रजन्ति प्राचीमनु प्रदिशं प्रेहि विद्वान् इत्येतया । दिवः पृथिव्याः पर्यन्तरिक्षात् इत्येताभिश्चतसृभिः १ जानुदघ्नेऽग्रे हरत्यथ नाभिदघ्नेऽथास्यदघ्ने २ नाग्निं चादित्यं च व्यवेयात् ३ पूर्वमग्निँ हरति पश्चादन्वेति ४ दक्षिणतो ब्रह्मा रथं वर्तयति रथचक्रं वा बृहस्पते परि दीया रथेन इति ५ एतां वाप्रतिरथस्यर्चं ब्रह्मा जपतीत्येकेषाम् ६ तथा रथं वर्तयति यावच्चक्रं त्रिः परिवर्तते ७ यः सपत्नवान् भ्रातृव्यवान् स्यात् तस्य पुनश्चक्रं त्रिः परिवर्तयेत् ८ समयाध्वे वरं ददाति ९ समयाध्वे हिरण्यं न्यस्यातिक्रामति नाकोऽसि ब्रध्नः संक्रमणः प्रतिष्ठा यजमानस्य इति १० उत्तरेण संभारान् दक्षिणेन पदा प्राञ्चमश्वमाक्रमयति अभ्यस्थात् इति ११ एतस्मिन्नेव पदे प्रदक्षिणमावर्त्योत्तरया प्रत्यञ्चमाक्रमयति १२ पार्श्वत आक्रमयेद्यथाहितस्याग्नेरङ्गाराः पदमभ्यववर्तेरन् १३ यद्यश्वो न स्याद् बलीवर्द एवैतत् कर्म कुर्यात् १४ अजस्य पद आधेय इति विज्ञायते १५ कमण्डलुपद इत्येकेषाम् १६ अश्वमुपसंगृह्य पुरस्तात्प्रत्यङ्मुखः प्रह्वस्तिष्ठन् बृहति गीयमाने १७ ८

अर्धोदिते सूर्य आहवनीयमादधाति १ सर्वोदिते ब्रह्मवर्चसकामस्यादध्यात् २ यथर्ष्याधानेनाधाय व्याहृतीभिरादधाति भूर्भुवः सुवः इति ३ ततः सर्पराज्ञीभ्यां भूमिर्भूम्ना इत्येतया च चतुर्थ्या च ४ एताभ्यामेवाहितं यजमान उपतिष्ठते ५ ततो घर्मशिरसा अर्कश्चक्षुः इति ६ एतेनैवाहितं यजमान उपतिष्ठते ७ प्राणं त्वामृत आदधामि इति च द्वाभ्याम् ८ अन्तत आधायोपतिष्ठते आनशे व्यानशे इति ९ निहिते वारवन्तीयश्यैते गायति १० नाहितमग्निमनभिहुतमुपस्पृशेत् । आज्येन चौषधीभिश्च शमयितव्य इति विज्ञायते ११
या ते अग्ने पशुषु पवमाना प्रिया तनूर्या पृथिव्यां याग्नौ
या रथंतरे या गायत्रे छन्दसीदं ते तामवरुन्धे ।
तस्यै ते स्वाहा ॥
या ते अग्नेऽप्सु पावका प्रिया तनूर्यान्तरिक्षे या वायौ
या वामदेव्ये या त्रैष्टुभे छन्दसीदं ते तामवरुन्धे ।
तस्यै ते स्वाहा ॥
या ते अग्ने सूर्ये शुचिः प्रिया तनूर्या दिवि यादित्ये
या बृहति या जागते छन्दसीदं ते तामवरुन्धे ।
तस्यै ते स्वाहा इति १२ ९
आज्येन चौषधीभिश्च शमयित्वाहवनीयात् सभ्यावसथ्यौ यथर्ष्याधानेनादधाति १ अरणीभ्यां वा मथित्वा २ सभायाँ सभ्यमावसथ आवसथीयम् ३ दक्षिणाग्नौ सभ्यावसथ्ययोरिति विज्ञायते ४ यज्ञायज्ञियं गायेदित्येकम् । सर्वेष्वित्यपरम् ५ ब्रह्माग्न्याधेये सामानि गायेदिति विज्ञायते ६ नाग्न्याधेये सामानि गायेदित्येकेषाम् ७ आग्निपवमानीभिस्तिसृभिस्तिस्र आश्वत्थीः समिध आदधाति अग्न आयूँ षि पवसे इत्येताभिस्तिसृभिः ८ शमीमय्यस्तिस्रः समिधो घृतान्वक्ता आदधाति समुद्रा दूर्मिः इत्येताभिस्तिसृभिः ९ प्रेद्धो अग्ने दीदिहि पुरो नः इत्यौदुम्बरीम् । विधेम ते परमे जन्मन्नग्ने इति वैकङ्कतीम् । ताँ सवितुर्वरेण्यस्य चित्राम् इति शमीमयीम् १० सर्वेष्वेकैकाम् ११ प्रातरग्निहोत्रस्यावृता तूष्णीमग्निहोत्रं जुहोति १२ अरण्येऽनुवाक्याभिर्घोराभिस्तनूभिर्यजमान आहवनीयमुपतिष्ठते यास्ते अग्ने घोरास्तनुवस्ताभिरमुं गच्छ इति ब्रूयाद्यं द्विष्यात् १३ १०

तिरः पवित्रमाज्यं निरुप्योत्पूय स्रुवं च जुहूं च निष्टप्य संमृज्य चतुर्गृहीतेन स्रुचं पूरयित्वा द्वादशगृहीतेन वा पूर्णाहुतिं जुहोति । सप्त ते अग्ने समिधः सप्त जिह्वाः इत्येतामनुद्रुत्य स्वाहाकारेण जुहोति १ हुतायां पूर्णाहुतौ वरं ददाति २ एवमेवात ऊर्ध्वं दर्विहोमेषु निर्वपत्युत्पुनाति निष्टपति संमार्ष्ट्यन्ततः स्वाहाकारं दधाति ३ यान् प्रतिनिगद्य जुहोत्येते दर्विहोमा भवन्ति याँ श्च जुहोतीति चोदयेत् ४ ततो यजमान आहवनीयमुपतिष्ठते ये ते अग्ने शिवे तनुवौ विराट् च स्वराट् च इत्यनुवाकशेषेण ५ तत एतामाहुतिम् ये अग्नयो दिवो ये पृथिव्याः इति ६ भास्वतो विराजक्रमैरुपतिष्ठते अथर्व पितुं मे गोपाय इत्यन्वाहार्यपचनम् । नर्य प्रजां मे गोपाय इति गार्हपत्यम् । शँ स्य पशून् मे गोपाय इत्याहवनीयम् । सप्रथ सभां मे गोपाय इति सभ्यम् । अहे बुध्निय मन्त्रं मे गोपाय इत्यावसथीयम् । पञ्चधाग्नीन् इति च सर्वान् ७ ११

आग्नेयस्य तन्त्रं प्रक्रमयति १ समानमा निर्वपणात् २ आग्नेयमष्टाकपालं निर्वपति ३ निरुप्तँ हविरुपसन्नमप्रोक्षितं भवत्यथ सभ्यावसथ्ययोर्मध्येऽधिदेवनमुद्धत्यावोक्ष्याक्षान् न्युप्याक्षेषु हिरण्यं निधाय व्यूह्य समूह्य जुहोति निषसाद धृतव्रतः इत्येतया ४ शतं यजमानायाक्षान् प्रयच्छन्नाह व्रीहिभ्यो गां दीव्यताहिँ सन्तः पर्वाणि विशसत इति ५ तद्यजमानः कृतं विजित्योत्तिष्ठति ६ गामस्य तदहः सभायां दीव्येयुः ७ तस्याः परूँ षि न हिँ स्युः ८ ताँ सभासद्भ्य उपहरेत् ९ तया यद् गृह्णीयात् तदुभयमन्नँ सँ स्कृत्य ब्राह्मणान् भोजयेत् १० आवसथे मध्ये परिषदो हिरण्यं निधायाभिजुहोति प्र नूनं ब्रह्मणस्पतिः इत्येतया ११ ततो यजमानोऽग्नीनुपतिष्ठते कल्पेतां द्यावापृथिवी ॥ येऽग्नयः समनसः इति द्वाभ्याम् १२ समानमा दक्षिणाकालात् १३ वर्धमाना दक्षिणा देयेति विज्ञायते १४ अग्नीधेऽग्र उपबर्हणँ सार्वसूत्रं ददाति १५ अजं चाश्वं ब्रह्मणे १६ धेनुँ होत्रे १७ अनड्वाहमध्वर्यवे १८ मिथुनौ गावौ वासो रथमिति सर्वेभ्यः १९ षड् वा द्वादश वा चतुर्विँ शतिर्वाग्न्याधेये दक्षिणा भवन्ति २० सहादिष्टदक्षिणाभिः संचक्षीतेत्येकम् २१ १२

अन्यत्रादिष्टदक्षिणाभ्य इत्यपरम् १ यद्यनाढ्योऽग्नीनादधीताप्येकां गां दक्षिणां दद्यात् २ सिद्धमिष्टिः संतिष्ठते ३ सायमग्निहोत्रँ होष्यन् दशहोतारं मनसानुद्रुत्याहवनीये सग्रहं जुहोति ४ द्वादशाहमजस्रेष्वग्निहोत्रं जुहोति ५ व्रतचारी भवति ६ द्वादश रात्रीः स्वयं जुहुयादन्यो वा ७ न प्रवसेत् ८ अहतं वासो वसीत ९ स्वयं त्रयोदशीं जुहुयात् १० यां प्रथमामग्निहोत्राय गां दुहन्ति साग्निहोत्रस्य दक्षिणा ११ अग्निहोत्रमेताभिर्व्याहृतीभिरुपसादयेत् भूर्भुवः सुवः इति १२ संवत्सरे पर्यागत एताभिरेव सादयेत् १३ प्रथम एव संवत्सर इत्याश्मरथ्यः । संवत्सरे संवत्सर इत्यालेखनः १४ द्वादशसु व्युष्टासु तनुहवीँ षि निर्वपति १५ अग्नये पवमानाय पुरोडाशमष्टाकपालम् । त्रिँ शन्मानँ हिरण्यं दक्षिणा १६ सिद्धमिष्टिः संतिष्ठते १७ ततोऽग्नये पावकायाग्नये शुचये । त्रिँ शन्मानचत्वारिँ शन्माने हिरण्ये दक्षिणा १८ सिद्धमिष्टिः संतिष्ठते १९ काममेव श्वो भूते तनुहवीँ षि निर्वपेत् २० काममर्धमासे मास्यृतौ संवत्सरे । सद्य इत्येकेषाम् २१ समानतन्त्राणि वाग्नेयेन स्युः २२ विज्ञायते न सोमेन यक्ष्यमाणः २३ १३

पुरा संवत्सरात् तनुहवीँ षि निर्वपेत् १ अपि वाग्नये पवमानायाग्नये पावकायाग्नये शुचय आज्याहुतीर्हुत्वा सोमदेवताभ्यो वा निर्वपेत् २ उपरिष्टात् तनुहविर्भ्योऽग्नीषोमीयमेकादशकपालमनुनिर्वपत्यैन्द्रा ग्नमेकादशकपालमदित्यै घृते चरुम् ३ अग्नीषॐयो ब्राह्मणस्यैव स्यान्नेतरयोर्वर्णयोः ४ समानमा फलीकरणात् ५ फलीकृतानां तण्डुलानां विभागमन्त्रेण चरव्यानपोद्धरति ६ सहेतरान् पिनष्टि ७ समानमा कपालोपधानात् ८ ऐन्द्रा ग्नस्य कपालान्युपधाय प्रथमेन कपालमन्त्रेण चरुस्थालीमुपदधाति ९ ध्रुवोऽसि इति मन्त्रँ संनमति । ध्रुवासि इति वा १० पिष्टानामावृता तण्डुलान् संवपत्युत्पुनाति ११ यजुषाज्यमुत्पूय चरुस्थाल्यामानयति १२ यथाधिकरणं मन्त्रं नमति १३ अधिश्रयणमन्त्रेण चरव्यानावपति १४ स्थाल्यैव चरुमासादयति १५ एष एवात ऊर्ध्वं चरूणां कल्पो भवत्यन्यत्राज्यग्रहणात् १६ सप्तदश सामिधेन्यो भवन्ति १७ समानमा हविषां प्रदानात् १८ १४

आदित्यँ हुतमनुमन्त्रयते अदित्या अहं देवयज्यया यज्ञेन प्रतिष्ठां गमेयम् इति १ एवमेव सर्वानादित्याननुमन्त्रयते २ आदित्यस्य हविरुच्छिष्टं चतुर्धाकरणकाले सर्वं ब्रह्मणे परिहरति ३ तं चत्वार आर्षेया ऋत्विजः प्राश्नन्ति ४ तेभ्यः प्राशितवद्भ्यो धेनुं वरं ददाति ५ उपाँ शुदेवता आग्न्याधेयिका इष्टयो भवन्तीत्येकेषाम् ६ सिद्धमिष्टिः संतिष्ठते ७ दर्शपूर्णमासावारप्स्यमाणः सारस्वतौ होमौ पुरस्ताज्जुहुयात् पूर्णा पश्चात् ॥ यत्ते देवा अदधुः इति द्वाभ्याम् ८ अन्वारम्भणीयामिष्टिं निर्वपति ९ आग्नावैष्णवमेकादशकपालँ सरस्वत्यै चरुँ सरस्वते द्वादशकपालम् १० अग्नये भगिने पुरोडाशमष्टाकपालं चतुर्थं निर्वपेद् भगकामः ११ समानमा हविषां प्रदानात् १२ सारस्वतँ हुतमनुमन्त्रयते सरस्वत्या अहं देवयज्यया वाचमन्नाद्यं पुषेयम् इति १३ एवमेव सर्वान् सरस्वतीदेवताननुमन्त्रयते १४ तस्य पुरस्तात् स्विष्टकृतो जयान् जुहोति चित्तं च चित्तिश्च इति द्वादश । प्रजापतिर्जयानिन्द्रा य वृष्णो प्रायच्छत् इति त्रयोदशीं जुहुयात् १५ १५

अग्ने बलद इति चतुर्दशीं ब्रह्मवर्चसकामस्य १ चित्रं तस्य जनतायां भवति । शबलमिव त्वस्यात्मन् जायते २ मिथुनौ गावौ दक्षिणा ३ सिद्धमिष्टिः संतिष्ठते ४ दर्शपूर्णमासावारभमाणश्चतुर्होतारं मनसानुद्रुत्याहवनीये सग्रहं जुहोति ५ दर्शपूर्णमासावारभते ६ पौर्णमासीं पूर्वम् ७ अमावास्यायामादधानस्यैतदविकृतम् ८ पौर्णमास्यां तु पूर्वस्मिन् पर्वणि सेष्टि सान्वारम्भणीयँ सद्योऽपवृज्य ९ श्वो भूते पौर्णमासेन यजते १० अथैतान्याहिताग्निव्रतानि भवन्ति ११ नानृतं वदेत् १२ नास्य ब्राह्मणोऽनाश्वान् गृहे वसेत् १३ सूर्योढमतिथिं वसत्यै नापरुन्ध्यात् १४ न सायमहुतेऽग्निहोत्रेऽश्नीयात् १५ न प्रातरहुते १६ न नक्तमन्यदन्नाद्याद् दद्यात् १७ नक्तमन्नं ददन्नदयीत १८ नर्जीषपक्वस्याश्नीयात् १९ क्लिन्नं दारु नादध्यात् २० अन्तर्नाव्यापस्तासां नाश्नीयात् २१ स्वकृत इरिणे नावस्येत् २२ रजतँ हिरण्यं बर्हिषि न दद्यात् २३ तूष्णीँ हिंकृत्य स्त्रियमुपेयात् २४ १६

पुनराधेयं व्याख्यास्यामः १ तस्याग्न्याधेयेन कल्पो व्याख्यातः २ विकाराननुक्रमिष्यामः ३ योऽग्न्याधेयेन नर्ध्नोति स पुनराधेयमाधत्त इति विज्ञायते ४ ज्यान्यां पुत्रमर्त्यायां यदैवाहिताग्निरङ्गेन विधुरतामियादथादधीतेत्येकेषाम् ५ प्रजाकामः पुनरादधीत पशुकामः पुनराधीतान्नाद्यकामः पुनरादधीत प्रतिष्ठाकामः पुनरादधीतेति विज्ञायते ६ यावज्जीवं पुनराधेयस्य कालो नात्येतीत्याश्मरथ्यः । संवत्सरमित्यालेखनः ७ आग्नेयमष्टाकपालं निर्वपेद् वैश्वानरं द्वादशकपालमग्निमुद्वासयिष्यन् ८ तस्य पुरस्तात् स्विष्टकृत एता आहुतीर्जुहोति
या ते अग्ने उत्सीदतः पवमाना पशुषु प्रिया तनूस्तया सह पृथिवीमाविश ।
रथन्तरेण साम्ना गायत्रेण छन्दसा स्वाहा ९ १७

या ते अग्न उत्सीदतः पावकाप्सु प्रिया तनूस्तया सहान्तरिक्षमाविश ।
वामदेव्येन साम्ना त्रैष्टुभेन छन्दसा ।
ततो न इषमूर्जमाकृधि गृहमेधं च वर्धय स्वाहा ॥
या ते अग्न उत्सीदतः सूर्ये शुचिः प्रिया तनूस्तया सह दिवमाविश ।
बृहता साम्ना जागतेन छन्दसा । ततो नो वृष्ट्यावधि स्वाहा ॥
यास्ते अग्ने विभक्तीरिन्द्रः सूकर आभरत् ।
तासु शोचिषु सीदेह भस्म वैश्वानरस्य यत् स्वाहा ॥
यास्ते अग्ने कामदुघा विभक्तीरनुसंभृताः ।
ताभिर्नः कामान् धुक्ष्वेह प्रजां पुष्टिमथो धनँ स्वाहा ॥
ये ते अग्ने वानस्पत्याः संभाराः संभृताः सह तेभिर्गच्छ
वनस्पतीन् स्वां योनिं यथायथँ स्वाहा ॥
अगन्नग्निर्यथालोकमसदत् सदने स्वे ।
अवीरहत्यं देवेषूपागां मनसा सह स्वाहा ॥
इति १ पौर्णमास्यां ज्वलतोऽग्नीनुद्वासयति २ संवत्सरमवसृष्टाग्निः स्यादित्येकम् । अपरिमितमित्यपरम् ३ १८

अथैतानि पुनराधेयनक्षत्राणि रोहिणी पुनर्वसू अनूराधा इति १ वर्षासु शरदि वादधीत २ मध्यंदिन आधेय इति विज्ञायते ३ सर्वान् मध्यंदिन आदधीतेत्येकम् । आहवनीयँ सभ्यावसथ्यावित्यपरम् ४ समानमा गार्हपत्यस्याधानात् ५ सर्वाभिः सर्पराज्ञीभिर्गार्हपत्यमादधाति ६ समानमाहवनीयस्योद्यमात् ७ उपोलवा दर्भा भवन्ति परुक्णाः संवत्सरप्रवाताः । तेषामिध्ममादीप्याहवनीयमुद्यच्छते ८ यत्त्वा क्रुद्धः परोवप इत्यन्वाहार्यपचनमादधाति ९ यत्ते मन्युपरोप्तस्य इत्याहवनीयम् १० मनो ज्योतिर्जुषताम् इत्याहितमाहितमुपतिष्ठते ११ समानमा तूष्णीमग्निहोत्रात् १२ सप्त ते अग्ने समिधः सप्त जिह्वाः इति तूष्णीमग्निहोत्रं जुहोति १३ समानमा निर्वपणात् १४ आग्नेयं पञ्चकपालं निर्वपति १५ स एषोऽष्टाकपालस्य स्थानं प्रत्येति १६ पञ्चदश सामिधेन्यो भवन्ति सप्तदश वा १७ यत् प्रागुत्तमादनूयाजात् तेनोपाँ शु प्रचरन्त्यन्यत्र स्विष्टकृतः १८ समानमा प्रयाजेभ्यः १९ चतुर्षु प्रयाजेषु चतस्रो विभक्तीर्दधाति २० १९

अग्नाग्नेऽग्नावग्नेऽग्निनाग्नेऽग्निमग्ने इति १ उपरिष्टाद् येयजामहाद् दध्यादित्येकम् । पुरस्तादामन्त्रणीयात् पदादित्यपरम् २ यं कामयेतर्ध्नुयादिति तस्योपरिष्टात् प्रयाजानां विभक्तीर्दध्यात् पुरस्ताद्वषट्कारात् ३ स्वयँ संपन्न उत्तमः प्रयाजः ४ समानमाज्यभागाभ्याम् ५ बुधन्वानाग्नेय आज्यभागो भवति अग्निँ स्तोमेन बोधय इति ६ पवमानवान् सौम्यः अग्न आयूँ षि पवसे इति ७ जुषाणो अग्निः पवमान आज्यस्य हविषो वेतु इति यजति ८ अग्निर्मूर्धा इति सौम्यस्य लोके कुर्यात् प्रजाकामः पशुकामो वा ९ अग्ने तमद्य इति पङ्क्त्यो याज्यानुवाक्या भवन्ति । द्वे हविषो द्वे स्विष्टकृतः १० पुनरूर्जा ॥ सह रय्या भितः पुरोडाशमाहुती जुहोति ११ समानमा दक्षिणाकालात् १२ उभयीर्दक्षिणा ददात्याग्न्याधेयिकीः पौनराधेयिकीश्च १३ ता इमाः पुनराधेयदक्षिणाः १४ २०

पुनर्निष्कृतो रथः पुनरुत्स्यूतं वासः पुनरुत्सृष्टोऽनड्वान् शतमानँ हिरण्यमिति १ समानमानूयाजेभ्यः २ द्वयोरनूयाजयोर्द्वे विभक्ती दधाति देवे अग्नौ देवो अग्निः इति ३ व्याख्यातो विभक्तिलोकः ४ स्वयँ संपन्न उत्तमोऽनूयाजः ५ सिद्धमिष्टिः संतिष्ठते ६ आग्निवारुणमेकादशकपालमनुनिर्वपति ७ स एषोऽग्नीषोमीयस्य स्थानं प्रत्येति ८ सर्वेषां वानुनिर्वाप्याणाम् ९ संतिष्ठते पुनराधेयम् १० य ऊर्ध्वं पुनराधेयादग्निमादधीत स एतान् होमान् जुहुयात् लेकः सलेकः सुलेकः इति ११ त इम आग्न्याधेयिकानां दर्विहोमानाँ स्थानं प्रतियन्ति १२ यदरण्योः समारूढो नश्येत् पुनराधेयं कुर्वीतेत्याश्मरथ्यः । अग्न्याधेयमित्यालेखनः १३ यस्योभावनुगतावभि वोदियादभि वास्तमियात् पुनराधेयमेव कुर्वीत १४ २१
इति पञ्चमः प्रश्नः

अथ षष्ठः प्रश्नः
अग्न्युपस्थानं व्याख्यास्यामः १ आधानवेलायां पत्नी च यजमानश्च व्रतचारिणौ भवत आ होमात् २ उन्नीयमाने यजमानोऽनुचङ्क्रम्यत आ होमात् ३ उन्नीयमाने स्थेयमित्येकेषाम् ४ विद्युदसि विद्य मे पाप्मानमृतात् सत्यमुपैमि श्रद्धा मयि इति होष्यन्नप उपस्पृशेत् ५ वृष्टिरसि वृश्च मे पाप्मानमृतात सत्यमुपागामप्सु श्रद्धा इति हुत्वा ६ एवमेव सर्वेषु यज्ञक्रतुषु यक्ष्यमाणश्चेष्ट्वा चाप उपस्पृशति ७ उत्तरामाहुतिमनूत्थाय कवातिर्यङ्ङिवाहवनीयमुपतिष्ठते उपप्रयन्तो अध्वरम् इत्येताभिः षड्भिः ८ ममाग्ने वर्चो विहवेष्वस्तु इति चैताभिश्चतसृभिरपरपक्षे ९ अथ पूर्वपक्षे उमा वामिन्द्रा ग्नी आहुवध्यै इत्येतामपोह्येतराभिरुपस्थाय आन्यं दिवो मातरिश्वा जभार इत्येतयान्तत उपतिष्ठते १० संवत्सरे संवत्सर आग्निपावमानीभिर्गार्हपत्यमुपतिष्ठते ११ अग्न आयूँ षि पवसे इत्येताभिः षड्भिराहवनीयमुपतिष्ठते १२ १

आयुर्दा अग्नेऽस्यायुर्मे देहि इति प्रतिपद्य चित्रावसो स्वस्ति ते पारमशीय इति सायमुपतिष्ठते । अर्वाग्वसो स्वस्ति ते पारमशीय इति प्रातः प्रातरवनेकेन १ त्रिश्चित्रावसुनोपतिष्ठते त्रिरर्वाग्वसुना २ आहवनीये समिध आदधाति अग्नेः समिदस्यभिशस्त्या मा पाहि इति प्रथमम् । सोमस्य समिदसि परस्पा म एधि इति द्वितीयाम् । यमस्य समिदसि मृत्योर्मा पाहि इति तृतीयाम् । इन्धानास्त्वा शतँ हिमाः इति चतुर्थीमाधायोपतिष्ठते सं त्वमग्ने सूर्यस्य वर्चसागथाः इत्यनुवाकशेषेण ३ मुखं विमृष्टे
वयँ सोम व्रते तव मनस्तनूषु बिभ्रतः । प्रजावन्तो अशीमहि ॥
इति ४ गोष्ठमुपतिष्ठते सं पश्यामि प्रजा अहम् इति प्रतिपद्य बह्वीर्मे भूयास्त इत्यन्तेन ५ अन्तराग्नी तिष्ठन् जपतीत्येकेषाम् ६ सँ हितासि विश्वरूपीः इति वत्समभिमृश्य गार्हपत्यमुपतिष्ठते उप त्वाग्ने दिवेदिवे इत्येताभिः षड्भिः ७ २

गोष्ठमुपतिष्ठते ऊर्जा वः पश्याम्यूर्जा मा पश्यत इति प्रतिपद्य मयि वो रायः श्रयन्ताम् इत्यन्तेन १ वत्समभिमृशतीत्येकेषाम् २ आहवनीयमुपतिष्ठते तत् सवितुर्वरेण्यम् इति प्रतिपद्य भेत्तारं भङ्गुरावतः इत्यन्तेन ३ गार्हपत्यमुपतिष्ठते अग्ने गृहपते इति प्रतिपद्य शतँ हिमाः इत्यन्तेन ४ पुत्रस्य नाम गृह्णाति ५ व्याख्यातो जातपुत्रकल्पश्चाजातपुत्रकल्पश्च ६ तत आह अच्छिन्नो दैव्यस्तन्तुर्मा मनुष्यश्छेदि । दिव्याद्धाम्नो मा छित्सि मा मानुषात् इति ७ अग्नीनुपसमिध्य ज्योतिषे तन्तवे त्वा इत्यन्तराग्नीं उपविशति ८ एवमेव सायमग्न्युपस्थानेनोपतिष्ठते ९ प्रातरवनेकेन प्रातः १० अधिश्रित उन्नीयमाने वा हस्ताववनेनिजीत या अवनेजनप्रवादा ऋचः ११ अवशिष्टाभिराहवनीयमुपतिष्ठते १२ पुरस्तादग्नीषोमीयाया विहव्यस्य चतस्र उत्तरा ऋचो जपेदाग्नेयस्य च द्वे याज्यानुवाक्ये १३ व्याहृतीभिरग्न्युपस्थानमेके समामनन्ति १४ ३

भर्तुं वः शकेयम् इत्येके १ भर्तुं वः शकेयम् । श्रद्धा मे मा व्यगात् इत्येके २ वात्सप्रेणेत्येके ३ माहित्रेण तृचेनेत्येके
महि त्रीणामवोऽस्तु द्युक्षं मित्रस्यार्यम्णः । दुराधर्षं वरुणस्य ॥
न हि तेषाममा चन नाध्वसु वारणेष्वा । ईशे रिपुरघशँ सः ॥
ते हि पुत्रासो अदितेश्छर्दिर्यच्छन्त्यजस्रम् । प्र दाशुषे वार्याणि ॥
इति ४ एवंविहितमेवास्य प्रवसतोऽग्न्युपस्थानं भवति ५ एतावन्नाना यानि सँ स्पर्श्य कर्माण्यध्वर्युस्तानि कुर्यात् ६ यजमानः काले तां दिशमभिमुखो मन्त्रान् जपेत् ७ अग्नीन् समाधेहि इत्याह प्रवसथमेष्यन् ८ भास्वतो विराजक्रमैरुपतिष्ठते यथाग्न्याधेये ९ आहवनीये समिधमादधाति मम नाम प्रथमं जातवेदः इत्येतया १० अन्तराग्नी तिष्ठन् जपति
इमान् मे मित्रावरुणा गृहान् गोपायतं युवम् ।
अविनष्टानविह्रुतान् पूषैनानभिरक्षत्वास्माकं पुनरागमात् ॥ इति ११ ४
वाग्यतोऽभिप्रव्रजति
मा प्र गाम पथो वयं मा यज्ञादिन्द्र सोमिनः ।
मान्तः स्थुर्नो अरातयः ॥
उदस्माँ उत्तरान्नयाग्ने घृतेनाहुत ।
रायस्पोषेण सँ सृज प्रजया च बहून् कृधि ॥
इति १ सकाशेऽग्नीनां वाचं यच्छत्यसकाशे विसृजते २ व्रतचारी प्रवसति ३ ऋतुं प्रत्युपतिष्ठते ४ यद्यनुपस्थिताग्निः प्रवसेत् तत्रैव सन्नुपतिष्ठेत
इहैव सन् तत्र सतो वो अग्नयः प्राणेन वाचा मनसा बिभर्मि ।
तिरो मा सन्तमायुर्मा प्रहासीत् ।
ज्योतिषा वो वैश्वानरेणोपतिष्ठे ॥
इति ५ समिधः कृत्वाग्नीनभ्यैति
विश्वदानीमाभरन्तोऽनातुरेण मनसा ।
अग्ने मा ते प्रतिवेशा रिषाम ॥
नमस्ते अस्तु मीढुषे नमस्त उपसद्वने ।
अग्ने शुम्भस्व तन्वः सं मा रय्या सृज ॥
इति ६ असकाशेऽग्नीनां वाचं यच्छति सकाशे विसृजते ७ अग्नीन् समाधेहि इत्याह प्रवसथादेत्य ८ भास्वतो विराजक्रमैरुपतिष्ठते यथाग्न्याधेये ९ अजूगुपः इति मन्त्रँ संनमति १० ५

इमान् मे मित्रावरुणा गृहानजूगुपतं युवम् ।
अविनष्टानविह्रुतान् पूषैनानभ्यराक्षीदास्माकं पुनरागमात् ॥
इति १ आहवनीये समिध आदधाति अग्नेः समिदसि इति तिस्रः २ आधायोपतिष्ठते मम नाम तव च जातवेदः इत्येताभिश्चतसृभिः ३ प्रोषुष आहुतिं जुहोति मनो ज्योतिर्जुषताम् इत्येतया ४ नार्वाग् दशम्यै जुहुयात् ५ अथ यत्र नवावरार्ध्या रात्रीरुषित्वा सगृहः प्रयायात् तत् सर्वँ समवधाय सर्वाण्यन्यानि शकटानि युक्तानि भवन्ति ६ अथाग्निष्ठस्य दक्षिणो युक्तो भवति सव्योऽयुक्तः ७ अथ वास्तोष्पतीयं जुहोति ८ वास्तोष्पते प्रति जानीह्यस्मान् इत्येतामनुद्रुत्योत्तरया जुहोति ९ न हुत आदधाति १० अवक्षाणानि संप्रक्षाप्य पृथगरणीष्वग्नीन् समारोपयते यावन्तो नित्या धार्यन्ते अयं ते योनिरृत्वियः इत्येकैकम् ११ अपि वा या ते अग्ने यज्ञिया तनूस्तयेह्यारोह इत्यात्मन् समारोपयते १२ मथिष्यन् जपति उपावरोह जातवेदः इत्येताम् १३ यद्यनोवाहः स्यात् पूर्वं तं प्रवहेयुरप वोद्धरेयुः १४ यद्धीयेत तन्न त्वेवानुहरेयुइति विज्ञायते न त्वेवानुहरेयुरिति विज्ञायते १५ ६

अग्निहोत्रं व्याख्यास्यामः १ उद्धराहवनीयम् इत्येव सायं यजमानः संप्रेष्यति । उद्धराहवनीयम् इति प्रातः २ धृष्टिरसि ब्रह्म यच्छ इत्युपवेषमादायाध्वर्युर्ब्रह्मचारी क्षीरहोता वा गार्हपत्यमभिमन्त्रयते सुगार्हपत्यः इत्येतया ३ अथैनमुद्बोधयति
उद्बुध्यस्वाग्ने प्रति जागृह्येनमिष्टापूर्ते सँ सृजेथामयं च ।
अस्मिन् सधस्थे अध्युत्तरस्मिन् विश्वे देवा यजमानश्च सीदत ॥
इति ४ पुरा छायासंभेदाद् गार्हपत्याज्ज्वलन्तमाहवनीयमुद्धरति वाचा त्वा होत्रा प्राणेनोद्गात्रा चक्षुषाध्वर्युणा मनसा ब्रह्मणा श्रोतेणाग्नीधैतैस्त्वा पञ्चभिर्दैव्यैरृत्विग्भिरुद्धरामि इति ५ उद्ध्रियमाणे यजमानो जपति
भूर्भुवः सुवरोमुद्ध्रियमाण उद्धर पाप्मनो मा यदविद्वान् यच्च विद्वाँ श्चकार ।
अह्ला यदेनः कृतमस्ति पापँ सर्वस्मान्मोद्धृतो मुञ्च तस्मात् ॥
इति सायम् ।
रात्रिया यदेनः कृतमस्ति पापँ सर्वस्मान्मोद्धृतो मुञ्च तस्मात् ।
इति प्रातः ६ आहवनीयायतनेऽग्निं प्रतिष्ठापयति
अमृताहुतिममृतायां जुहोम्यग्निं पृथिव्याममृतस्य जित्यै ।
तयानन्तं काममहं जयानि प्रजापतिर्यं प्रथमो जिगाय ॥ अग्निमग्नौ स्वाहा ॥
इति सायम् । सूर्यमग्नौ स्वाहा इति प्रातः ७ ७

स्वयं यजमान एधानाहृत्याग्निषु महत इध्मानभ्यादधाति यदग्ने यानि कानि च इत्येताभिः पञ्चभिः प्रतिमन्त्रम् १ आहवनीये वर्षिष्ठम् २ नित्यो गार्हपत्यो धार्यते ३ सायं प्रातराहवनीयमुद्धरेयुः ४ अपि वा सायमुद्धृत एव स्यादा प्रातरग्निहोत्रात् ५ नित्यो गतश्रिय आहवनीयो धार्यते ६ आयुष्कामस्य वा ७ अहरहरन्वाहार्यपचनमाहरेयुर्मन्थेयुर्वा ८ नित्यो वा धार्यते ९ नित्यौ सभ्यावसथ्यौ १० अग्नीन् परिसमूहति । अग्ने सम्राट् शुन्धस्व इत्याहवनीयम् । अग्ने वह्ने शुन्धस्व इत्यन्वाहार्यपचनम् । अग्ने गृहपते शुन्धस्व इति गार्हपत्यम् ११ एवमेव हुत्वा परिसमूहति १२ अग्नीन् परिस्तृणाति । गार्हपत्यमग्रेऽथान्वाहार्यपचनमथाहवनीयम् १३ अग्निहोत्रपात्राणि प्रक्षाल्य द्वन्द्वं प्रयुनक्त्युत्तरेण गार्हपत्यम् । खादिरँ स्रुवं वैकङ्कतीमग्निहोत्रहवणीमुपवेषमार्यकृतामग्निहोत्रस्थालीमूर्ध्वकपालामचक्रवर्ताम् १४ अस्तमित आदित्येऽभिधाय दक्षिणतोऽग्निहोत्र्या वत्समुपसृजति १५ अथैनां प्राचीं वोदीचीं वावर्त्य स्थाल्या दोहनेन च दुहन्ति १६ न शूद्रो दुह्यादित्येकम् । काममेव न शूद्रो दुह्यादित्यपरम् १७ अग्निहोत्रं त्वेव न शूद्रो दुह्यात् । तद्धि पवित्रं नात्येतीति विज्ञायते १८ ८

पूर्वौ दुह्याज्ज्येष्ठस्य ज्यैष्ठिनेयस्य यो वा पुरोधाकामो यो वा गतश्रीः स्यात् । अपरौ दुह्यात् कनिष्ठस्य कानिष्ठिनेयस्य यो व बुभूषेद् यो वानुजावरः स्यात् १ पूर्वौ पूर्वं दुह्याज्ज्येष्ठस्य ज्यैष्ठिनेयस्य । अपरौ पूर्वं दुह्यात् कनिष्ठस्य कानिष्ठिनेयस्येत्येकेषाम् २ यथाकामी नित्ये दोहनकल्पे ३ न संमृशति ४ दुग्ध्वाहरति ५ अप्रेणाहवनीयं दक्षिणातिक्रम्योपविशति यजमानो यजमानायतने । पत्नी पत्नीलोके ६ तदानीमस्तमित आदित्ये नक्षत्रं दृष्ट्वा प्रदोषे वा सायमग्निहोत्रं जुहोति ७ व्युष्टायामुषसि वा प्रातरग्निहोत्रम् । उपोदयमुदिते समयाविषिते वा । यर्हि वाक् प्रवदेत् तर्हि होतव्यमित्येकेषाम् ८ यदुदिते जुहोत्यग्निष्टोमं तेनावरुन्द्धे । यन्मध्यंदिन उक्थ्यं तेन । यदपराह्णे षोडशिनं तेन । यत् पूर्वरात्रे जुहोति पूर्वं तेन रात्रिपर्यायमाप्नोति । यन्मध्यरात्रे मध्यमं तेन । यदपररात्रे जघन्यं तेन रात्रिपर्यायमाप्नोतीति विज्ञायते ९ स न मन्येत सर्वेष्वेतेषु कालेषु होतव्यमिति । आपदि हुतमितेय्व प्रतीयात् १० अग्नीन् परिषिञ्चति । गार्हपत्यमग्रेऽथान्वाहार्यपचनमथाहवनीयम् ११ ९

ऋतं त्वा सत्येन परिषिञ्चामि इति सायम् । सत्यं त्वर्तेन परिषिञ्चामि इति प्रातः १ अथैकेषाम् । ऋतसत्याभ्यां त्वा परिषिञ्चामि इति सायम् । सत्यर्ताभ्यां त्वा परिषिञ्चामि इति प्रातः २ एवमेव हुत्वा परिषिञ्चति ३ गार्हपत्यात् प्रक्रम्य संततां प्राचीमुदधाराँ स्रावयत्याहवनीयात् यज्ञस्य संततिरसि यज्ञस्य त्वा संतत्यै नयामि संतत्यै त्वा यज्ञस्य इति ४ धृष्टिरसि ब्रह्म यच्छ इत्युपवेषमादाय गार्हपत्यादुदीचोऽङ्गारान् निरूहति भूतकृतः स्थापोढं जन्यं भयम् इति ५ व्यन्तान् कृत्वा तेष्वग्निहोत्रमधिश्रयति
इडायाः पदं घृतवच्चराचरं जातवेदो हविरिदं जुषस्व ।
ये ग्राम्याः पशवो विश्वरूपास्तेषाँ सप्तानामिह रन्तिरस्तु ॥
इति ६ अथैनं तृणेनाभिज्वलयन्नवेक्षते उद्भवः स्थोदहं प्रजया पशुभिरिन्द्रि येण भूयासम् इति ७ यदा समुदन्तं भवत्यम्नरधिश्रितं वाथ स्रुवेणाद्भिः प्रजनयति हरस्ते मा विनैषम् इति ८ अप्रतिषेक्यँ स्यात् तेजस्कामस्य ब्रह्मवर्चसकामस्याथाभिचरतस्तितीर्षमाणस्याथो यः कामयेत वीरो म आजायेतेति ९ तथैव तृणेनाभिज्वाल्य त्रिः पर्यग्नि करोति अन्तरितँ रक्षोऽन्तरिता अरातयः इति १० श्रपयित्वा कर्षन्निवोदगुद्वासयति घर्मोऽसि रायस्पोषवनिरिहोर्जं दृँ ह इति ११ सुभूतकृतः स्थ प्रत्यूढं जन्यं भयम् इति गार्हपत्येऽङ्गारानपिसृज्य सावित्रेण स्रुवमग्निहोत्रहवणीं चादाय गार्हपत्ये निष्टपति प्रत्युष्टँ रक्षः प्रत्युष्टा अरातयः इति १२ निष्टप्य संमृशति अरिष्टो यजमानः पत्नी च इति १३ १०

यजमानमामन्त्रयते ओमुन्नेष्यामि हव्यं देवेभ्यः पाप्मनो यजमानम् इति सायम् । ओमुन्नयामि हव्यं देवेभ्यः पाप्मनो यजमानम् इति प्रातः १ हविर्देवानामसि मृत्योर्मेऽभयँ स्वस्ति मेऽस्त्वभयं मेऽस्तु इत्युपाँ शूक्त्वा यजमानः ओमुन्नय हव्यं देवेभ्यः पाप्मनो माम् इत्युच्चैः प्रतिगृणाति २ यदि यजमानो नानुष्यात् स्वयमेवाध्वर्युः प्रतिगृणीयात् ३ चतुरः स्रुवान् पूर्णानुन्नयत्यनूचो वा । अग्नये च त्वा पृथिव्यै चोन्नयामि इति प्रथमँ स्रुवमुन्नयति । अद्भ्यश्च त्वौषधीभ्यश्चोन्नयामि इति द्वितीयम् । वाताय च त्वान्तरिक्षाय चोन्नयामि इति तृतीयम् । सूर्याय च त्वा दिवे चोन्नयामि इति चतुर्थम् ४ आ होतोर्न चाभिमीलयेत् ५ हुत्वा महदभिवीक्षेत ६ उन्नीतमग्निहोत्रं दशहोत्राभिमृश्य स्रुवं च स्थालीं च संमृशति सजूर्देवैः सायंयावभिः सायंयावानो मा देवाः स्वस्ति संपारयन्तु इति सायम् । सजूर्देवैः प्रातर्यावभिः प्रातर्यावाणो मा देवाः स्वस्ति संपारयन्तु इति प्रातः ७ यत्रोन्नयेत् तत् सादयेत् प्रतरां वा पशून् मे यच्छ इति ८ प्रादेशमात्रीं पालाशीँ समिधमादाय समयार्चिर्गार्हपत्यस्याहरति ९ उद्द्रवन् दशहोतारं व्याचष्टे १० ११

उपरीव हरति उर्वन्तरिक्षं वीहि इति १ स्वाहाग्नये वैश्वानराय इति मध्यदेशे नियच्छति २ वाताय त्वा इत्युद्गृह्यापरेणाहवनीयं बर्हिष्युपसादयति आयुर्मे यच्छ इति ३ मध्येऽग्नेः समिधमादधाति एषा ते अग्ने समित् तया वर्धस्व चा च प्यायस्व । वर्धतां च ते यज्ञपतिरा च प्यायताँ स्वाहा इति ४ आदीप्तायाँ समिधि जुहोति अग्निर्ज्योतिर्ज्योतिरग्निः स्वाहा इति सायम् । सूर्यो ज्योतिर्ज्योतिः सूर्यः स्वाहा इति प्रातः ५ अपि वा अग्निर्ज्योतिर्ज्योतिः सूर्यः स्वाहा इति सायम् । सूर्यो ज्योतिर्ज्योतिरग्निः स्वाहा इति प्रातः ६ इषे त्वा इत्यवाचीनँ सायं लेपमवमार्ष्टि । ऊर्जे त्वा इत्यूर्ध्वं प्रातः ७ वर्चो मे यच्छ इत्युपसाद्य बर्हिषि लेपं निमार्ष्टि ओषधीभ्यस्त्वौषधीर्जिन्व इति ८ गार्हपत्यं प्रतीक्षते अग्ने गृहपते मा मा संताप्सीरात्मन्नमृतमधिषि प्रजा ज्योतिः इति ९ अतिहाय पूर्वामाहुतिं तूष्णीमुत्तराँ समिधि जुहोति । प्रजापतये स्वाहा इति वा १० बहु हुत्वा भूयो निमार्ष्टि ११ १२

भूयो भक्षायावशिनष्टि १ रुद्र मृडानार्भव मृड धूर्त नमस्ते अस्तु मा मा हिँ सीः इति त्रिः स्रुचाग्निमतिमार्जयति २ उदगुद्दिशति ३ तथैव लेपमवमृज्य प्रजां मे यच्छ इत्युपसाद्य प्राचीनावीती दक्षिणतः स्थण्डिले लेपं निमार्ष्टि पितृभ्यस्त्वा पितॄन् जिन्व इति ४ अप उपस्पृश्य द्विरङ्गुल्या प्राश्नात्यशब्दं कुर्वन् पूषासि इति प्रथमम् ५ अप आचम्य गर्भेभ्यस्त्वा गर्भान् जिन्व इति द्वितीयम् ६ द दतो गमयति ७ बर्हिषोपयम्योदङ् पर्यावृत्य प्राचीनदण्डयोदीचीनदण्डया वा स्रुचाचामति आग्नेयँ रेतः प्रजननं मे अस्तु इति सायम् । सौर्यँ रेतः प्रजननं मे अस्तु इति प्रातः ८ उपनिष्क्रम्याग्निहोत्रहवणीं मार्जयित्वा बर्हिषि लेपं निमार्ष्टि ९ अद्भिः स्रुचं पूरयित्वा प्राङ् निनयति सर्पेभ्यस्त्वा सर्पान् जिन्व इति प्रथमम् । सर्पान् पिपीलिकान् जिन्व इति द्वितीयम् । सर्पेतरजनान् जिन्व इति तृतीयम् १० प्रदक्षिणमावर्तते ११ न बर्हिरनुप्रहरत्याहवनीये १२ अग्निहोत्रहवणीं निष्टपति प्रत्युष्टँ रक्षः प्रत्युष्टा अरातयः इति १३ तस्याँ हस्तमवदधाति १४ हस्तं वा प्रताप्याग्निहोत्रहवण्योदगुद्दिशति सप्तर्षिभ्यस्त्वा सप्तर्षीन् जिन्व इति १५ १३

अद्भिः स्रुचं पूरयित्वापरेणाहवनीयं निनयति पृथिव्यां त्वाग्नौ वैश्वानरेऽमृतं जुहोमि स्वाहा इति १ एवमेवापरेण गार्हपत्यं निनयति २ पत्न्या अप्यञ्जलावानयति गृहेभ्यस्त्वा गृहान् जिन्व इति विग्राहं कनीयोऽग्रेऽथ भूयः ३ यदि पत्नी नानुष्यात् पृथिव्यामेव द्विर्निनयेत् ४ एतस्मादेवाग्निहोत्रशेषाद् द्विश्चतुर्वा स्रुवेण गार्हपत्ये जुहोति अग्ने गृहपते परिपद्य जुषस्व स्वाहा इति ५ अन्नपतेऽन्नस्य नो देहि इत्यन्वाहार्यपचने ६ नापरयोर्होमो विद्यत इत्यपरम् ७ हुत्वोपसमिन्द्धे दीदिहि दीदिदासि दीदाय इत्येकैकम् ८ व्याख्यातं परिसमूहनं परिषेचनमिति ९ द्वयोः पयसा पशुकामस्याग्निहोत्रं जुहुयात् १० पूर्वमधिश्रित्योत्तरमानयेत् ११ आज्येन जुहुयात् तेजस्कामस्य पयसा पशुकामस्य १२ पयो नित्यवदेके समामनन्ति १३ दध्नेन्द्रि यकामस्य यवाग्वा ग्रामकामस्य तण्डुलैरोजस्कामस्य माँ सेन यशस्कामस्य सोमेन ब्रह्मवर्चसकामस्य १४ घृतेन ब्रह्मवर्चसकामो द्वादशरात्रं जुहुयात् १५ आज्येन जुह्वत एष एव कल्पः । एतावन्नाना । अपां प्रत्यसनकाले दर्भतरुणाभ्यां प्रत्यस्येत् १६ अथ यदि दध्ना तण्डुलैः सोमेन वा जुहुयाद् यदन्यदधिश्रयणात् प्रतिषेचनादिति सर्वं तत् क्रियते १७ एवंविहितमग्निहोत्रं यावज्जीवं जुहुयाद् यावज्जीवं जुहुयात् १८ १४

आग्रयणं व्याख्यास्यामः १ व्रीहीणामग्रपाकस्य यजते २ सप्तदश सामिधेन्यो भवन्ति ३ आमावास्यं तन्त्रं भवति ४ तत्रैषोऽत्यन्तप्रदेशः । सर्वेष्विष्टिपशुबन्धेषु दार्शपौर्णमासिका धर्मा अनुयन्ति ५ त्रयेणापि निवर्तन्ते सिद्ध्या प्रतिषेधेन प्रत्याम्नायेनेति ६ तद् यत्र प्राकृतस्य यज्ञाङ्गस्य स्थाने वैकृतमामनेत् तत् तस्य धर्मान् लभेत । यथा शरमयं बर्हिर्बर्हिषः श्यामाका व्रीहीणाँ स्थाली कपालस्य चरुः पुरोडाशस्येति ७ तत्र यथार्थमूहो भवति ८ सामान्याद् विकारः यथैकदेवता आग्नेयस्य । द्विदेवतो बहुदेवत इत्यग्नीषोमीयस्यैन्द्रा ग्नस्य वा ९ अन्यत्र प्रकृतिदेवताभ्यः । यथैन्द्रः पुरोडाशः सौम्यश्चरुरिति १० स्वयमेव स्थानं प्राकृत्यः प्रतीयुः ११ अथ यत्र प्राकृत्यै देवताया अन्यद्धविरामनेद् यथा वैष्णवं पुरोडाशँ हविरेव स्वधर्मँ स्यात् १२ यदीष्ट्या यदि पशुना यदि सोमेन यजेतामावास्यायां वैव पौर्णमास्यां वा यजेत १३ तत्र सिद्धं द्वे पर्वे १४ पूर्वस्यां पर्व निधायोत्तरस्यामिष्ट्या यजेत १५ अथैकपर्वे सँ स्थाप्य पर्व सद्यस्कालमिष्टिं निर्वपति १६ समानतन्त्रे वा १७ १५

विकृतिश्च दर्शपूर्णमासौ च १ दर्शपूर्णमासयोर्विकृतेश्च संनिपाते दर्शपूर्णमासौ बलीयाँ सौ २ यानि त्विष्टिपशुबन्धानां प्रत्यक्षश्रुताम्नातानि तत्र बलीयाँ सि ३ त्रयोविँ शतिदारुमिध्मं करोति ४ तत्रैषोऽत्यन्तप्रदेशः । सामिधेनीविवृद्धौ काष्ठानि विवर्धेरन् प्रतिह्वसमानासु यथाप्रकृति ५ समानमा पात्राणां प्रयोजनात् ६ त्रीणि शूर्पाणि प्रयुनक्ति ७ त्रीण्युलूखलान्यधिवर्तयति द्वे दृषदौ ८ समानमा शूर्पस्यादानात् ९ वेषाय वः इति शूर्पाण्यादत्ते १० समानमा निर्वपणात् ११ आग्नेयमष्टाकपालं पुराणानां निरुप्यैन्द्रा ग्नमेकादशकपालं नवानां निर्वपति १२ द्वादशकपालमाग्नेन्द्रं वा १३ वैश्वदेवं चरुं । पयसि शृतो भवति १४ सौम्यँ श्यामाकं चरुं द्यावापृथिव्यमेककपालम् १५ अपि वा नवान्येन निर्वपेत् । नाग्नेयम् १६ तन्त्रं प्रत्यभिमर्शनमन्त्रो भवति १७ आग्रयणं निरुप्यैता आहुतीर्जुहोति शतायुधाय शतवीर्याय इति पञ्च १८ समानमा कृष्णाजिनास्तरणात् १९ एकस्मिन् कृष्णाजिने त्रीण्युलूखलान्यधिवर्तयति द्वे दृषदौ २० समानमावपनात् २१ सर्वाणि हवीँ ष्योओप्य हविष्कृतमाह्वयति २२ सर्वाण्यवहत्य दृषदुपले समाहन्ति २३ अनुपूर्वँ सर्वाणि हवीँ ष्युद्वपति निष्पुनाति विविनक्ति २४ अपि वैकस्मिन्नेवोलूखले पूर्वापरमवहन्यात् २५ तत्रावपनप्रभृतयो विवेचनान्ता मन्त्रा बीजंबीजमभ्यावर्तेरन् २६ १६

आदित एव हविष्कृतमाह्वयति १ सर्वाण्यवहत्य वाचं विसृजते २ सर्वेषामन्ततस्तुषानुपवपति ३ आ तन्त्रीभावादेकैकं बीजमपवर्जयेत् ४ अपि वा समानजातीयेनानुसमीयात् ५ एष एवात ऊर्ध्वं नानाबीजानां कल्पो भवति ६ समानमा हविषामुद्वासनात् ७ एककपालमुद्वास्याज्येनाभिपूरयति ८ तस्य वैश्वदेविकेनैककपालेन कल्पो व्याख्यातः ९ एतावन्नाना । नाविःपृष्ठं करोति न मासनामभिरभिजुहोति १० समानमा हविषां प्रदानात् ११ वैश्वदेवँ हुतमनुमन्त्रयते विश्वेषां देवानामहं देवयज्यया प्राणैः सायुज्यं गमेयम् इति १२ द्यावापृथिव्यँ हुतमनुमन्त्रयते द्यावापृथिव्योरहं देवयज्यया भूमानं प्रतिष्ठां गमेयम् इति १३ एवमेव सर्वान् वैश्वदेवान् द्यावापृथिव्यानित्यनुमन्त्रयते १४ समानमा प्राशनात् १५ भद्रा न् नः श्रेयः समनैष्ट देवाः इति व्रीहीणां प्राश्नाति १६
अग्निः प्रथमः प्राश्नातु स हि वेद यथा हविः ।
शिवा अस्मभ्यमोषधीः कृणोतु विश्वचर्षणिः ॥
इति श्यामाकानाम् १७ सर्वे मन्त्रेण प्राश्नीयुरित्येकम् । यजमान एव यजमानभागमित्यपरम् १८ ये प्रागेकाष्टकाया वत्सा जायन्ते तेषां प्रथमजं दक्षिणां ददाति १९ सिद्धमिष्टिः संतिष्ठते २० १७

अथ यदि नानातन्त्रँ श्यामाकं कुर्याच्छयामाकेषु पक्वेषु सौम्यँ श्यामाकं चरुं निर्वपेत् १ तस्यैष एव कल्पः २ एतावन्नाना । वासो दक्षिणां ददाति ३ सिद्धमिष्टिः संतिष्ठते ४ यवानामग्रपाकस्य यजते ५ तेषां व्रीहिभिरेव कल्पो व्याख्यातः ६ एतावन्नाना
एतमु त्यं मधुना संयुतं यवँ सरस्वत्या अधिमनावचर्क्रुशुः ।
इन्द्र आसीत् सीरपतिः शतक्रतुः कीनाशा आसन् मरुतः सुदानवः ॥
इति यवानां प्राश्नाति ७ य ऊर्ध्वमेकाष्टकाया वत्सा जायन्ते तेषां प्रथमजं दक्षिणां ददाति ८ सिद्धमिष्टिः संतिष्ठते ९ नवैरेवामावास्यां पौर्णमासीं वा यजेत १० नवैर्वाग्निहोत्रं जुहुयात् ११ अग्निहोत्रीं वा नवानादयित्वा तस्याः पयसा सायं प्रातर्जुहुयात् १२ अपि वा गार्हपत्ये चतुःशरावमोदनं पक्त्वाग्रयणदेवताभ्यः स्विष्टकृच्चतुर्थीभ्यां हुत्वा ब्राह्मणान् भोजयेत् १३ हरितयवशमीधान्यशाकानामनिष्टेऽपि याथाकामी १४ दानप्रसवानि मूलपलाशकानि १५ व्रीहिभिरिष्ट्वा व्रीहिभिरेव यजेता यवेभ्यः । यवैरिष्ट्वा यवैरेव यजेता व्रीहिभ्यः । अपि वा व्रीहिभिरेव यजेत १६ एवमेव सस्येसस्ये यावज्जीवं यजते यावज्जीवं यजते १७ १८
इति षष्ठः प्रश्नः

अथ सप्तमः प्रश्नः
पशुबन्धेन यक्ष्यमाणः षड्ढोतारं मनसानुद्रुत्याहवनीये सग्रहं जुहोति १ स्रुवेण यूपाहुतिं जुहोति उरु विष्णो विक्रमस्व इत्येतया २ यत् स्थाल्यामाज्यं परिशिष्टं तच्च स्रुवं चाध्वर्युरादत्ते । यत् तक्षणशस्त्रं तत् तक्षा ३ यस्यां दिशि यूपमेशिष्यन्तो भवन्ति तां दिशं यन्ति ४ त एते यूप्या वृक्षाः पलाशः खदिरो रौहितक इति ५ बैल्वं ब्रह्मवर्चसकामः कुर्वीत ६ स नित्यकामः ७ अनक्षसङ्गं वृश्चेत् ८ यं क्जामयेताप्रतिष्ठितः स्यादित्यारोहं तस्मै वृश्चेत् । यं कामयेतापशुः स्यादित्यपर्णं तस्मै शुष्काग्रं वृश्चेत् । यं कामयेत पशुमान् स्यादिति बहुपर्णं तस्मै बहुशाखं वृश्चेत् । प्रतिष्ठितं वृश्चेत् प्रतिष्ठाकामस्येति विज्ञायते ९ यो दक्षिणावृन्न तं वृश्चेत् । य उदङ्ङावृन्न तम् । न घूर्णम् । य ऋजुरूर्ध्वशल्को यस्यर्जोः सत ईषदग्रमुपावनतं तं वृश्चेत् । यः प्राङ् वा प्रत्यङ् वोदङ् वोपावनतस्तम् १० उपस्पृश्य जपति अत्यन्यानगाम् इति ११ स्रुवेणाज्यमादाय पर्यणक्ति देवस्त्वा सविता मध्वानक्तु इति १२ ओषधे त्रायस्वैनम् इत्योषधिमन्तर्दधाति १३ स्वधिते मैनँ हिँ सीः इति परशुना हन्ति १४ यः प्रथमः शकलः परापतेत् तमपयम्य जानुदघ्ने गुल्फदघ्ने वा वृश्चति १५ १

अथैनं प्राञ्चं प्रवाहयत्युदञ्चं वा दिवमग्रेण मा लेखीरन्तरिक्षं मध्येन मा हिँ सीः इति १ वनस्पते शतवल्शो वि रोह इत्याव्रश्चने जुहोति २ सहस्रवल्शा वि वयँ रुहेम इत्यात्मानं प्रत्यभिमृशति ३ अन्वग्रमद्गान् कल्पयति यं त्वायँ स्वधितिस्तेतिजानः इति ४ एतेनैवाग्रतः परिवासयति ५ एकारत्निप्रभृतीनि प्रमाणान्या त्रयस्त्रिँ शदरत्नेर्भवन्ति ६ त्र्यारत्निर्वैव चतुररत्निर्वा पालाशो निरूढपशुबन्धयूपोऽथेतरे सौम्यस्याध्वरस्येत्येकेषाम् ७ अथैनं नातिस्थूलं नात्यणुमग्रेऽणीयाँ समष्टाश्रिं करोति ८ मूलत उपरमतष्टं भवति ९ अग्रतश्चषालं पृथमात्रमष्टाश्रिं मध्ये संनतम् १० यावदुत्तममड्गुलिकाण्डं तावदूर्ध्वं चषालाद्यूपस्यातिरेचयति । द्व्यङ्गुलमित्येकेषां त्र्याङ्गुलमित्येकेषाम् ११ अवतक्षणानाँ स्वरुं कृत्वाग्नावैष्णवमेकादशकपालं निर्वपति १२ सप्तदश सामिधेन्यो भवन्ति १३ सिद्धमिष्टिः संतिष्ठते १४ सैषाग्न्यन्वाधानस्य स्थानं प्रत्येति १५ न पश्विष्ट्यामग्निं गृह्णीयादित्यपरम् १६ तस्याँ सँ स्थितायाँ शाखामाहृत्याग्रेणाहवनीयं वेदिं करोति १७ रथेषामात्री प्राची भवति युगमात्री पुरस्तादक्षमात्री पश्चात् १८ यत् प्रागुत्तरस्मात् परिग्राहात् तत् कृत्वापरेण यूपावटदेशँ शम्ययोत्तरवेदिं परिमिमीते १९ २

पुरस्तादुदीचीनकुम्बाँ शम्यां निधाय स्फ्येनाभ्यन्तरमुदीचीं लेखां लिखति वित्तायनी मेऽसि इति । एवं दक्षिणतः प्राचीम् तिक्तायनी मेऽसि इति । एवं पश्चादुदीचीम् अवतान्मा नाथितम् इति । एवमुत्तरतः प्राचीम् अवतान्मा व्यथितम् इति १ उत्तरस्माद्वेद्यँ सादुदञ्चं प्रक्रमं प्रक्रम्य तथैव शम्यया तूष्णीं चात्वालं परिमिमीते २ सावित्रेणाभ्रिमादाय य्परिलिखति परिलिखितँ रक्षः परिलिखिता अरातयः इति ३ जानुदघ्नं खात्वा त्रिवितस्तं वा पुरीषँ हरति विदेरग्निः इति ४ उत्तरवेद्यां निवपति सिँ हीरसि महिषीरसि इति ५ एवमेव द्वितीयँ हरत्येवं तृतीयम् । यो द्वितीयस्याम् इति द्वितीयँ हरति । यस्तृतीयस्याम् इति तृतीयम् ६ तूष्णीं चतुर्थँ हृत्वा शम्यामात्रीं प्रथयति उरु प्रथस्वोरु ते यज्ञपतिः प्रथताम् इति ७ ध्रुवासि इति सँ हत्याद्भिरवोक्षति देवेभ्यः शुन्धस्व इति ८ यत् प्रोक्षणीनामुच्छिष्येत् तद्दक्षिणत उत्तरवेद्यामेकस्फ्यां निःसार्योपनिनयेत् आपो रिप्रं निर्वहत इति ९ यं द्विष्यात् तं ध्यायेत् १० सिकताः प्रकिरति देवेभ्यः शम्भस्व इति ११ उत्तरवेद्या अन्तान् कल्पयति
विभ्राड् बृहत् पिबतु सोम्यं मध्वायुर्दधद्यज्ञपतावविह्रुतम् ।
वातजूतो योउ अभिरक्षतु त्मना प्रजाः पिपर्ति बहुधा विराजति ॥
इति १२ मध्य उत्तरवेदेः प्रादेशमात्रीं चतुःस्रक्तिमुत्तरनाभिं कृत्वा १३ ३

वेदिमुत्तरवेदिं च संमृशति
चतुःशिखण्डे युवती कनीने घृतप्रतीके भुवनस्य मध्ये ।
तयोर्देवा अधिसंवसन्त उत्तमे नाक इह मादयन्ताम् ।
इति १ अथैनं प्रतिदिशं परिक्रामं प्रोक्षति इन्द्र घोषस्त्वा वसुभिः पुरस्तात् पातु इत्येतैर्मन्त्रैर्यथारूपम् २ त्वष्टा त्वा रूपैरुपरिष्टात् पातु इत्युपरिष्टात् ३ यत् प्रोक्षणीनामुच्छिष्येतेति समानम् ४ पूर्वेद्युरग्निं प्रणयेदित्येकं प्रोक्षान्तां परिवसेदित्यपरम् ५ आहवनीय इध्ममादीप्य संप्रेष्यति अग्नये प्रणीयमानायानुब्रूहि इति ६ त्रिरनूक्तायां प्रथमायामिध्ममादाय सिकता उपयमनीः कृत्वोद्यतहोमं जुहोति
यत् ते पावक चकृमा कच्चिदागः पूर्वं सन्नपरो यद्भवासि ।
घृतेन त्वं तनुवो वर्धयस्व मा मा हिँ सीरधिगतं पुरस्तात् स्वाहा ॥
इति ७ शेषे हुत्वा प्राञ्चोऽभिप्रव्रजन्ति ८ उपर्यग्नौ धार्यमाणे पञ्चगृहीतेनाज्येन हिरण्यमन्तर्धायाक्ष्णयोत्तरवेदिं व्याघारयति । सिँ हीरसि सपत्नसाही स्वाहा इति दक्षिणेँ ऽसे । सिँ हीरसि सुप्रजावनिः स्वाहा इत्युत्तरस्याँ श्रोण्याम् । सिँ हीरसि रायस्पोषवनिः स्वाहा इत्युत्तरेँ ऽसे । सिँ हीरस्यादित्यवनिः स्वाहा इति दक्षिणस्याँ श्रोण्याम् । सिँ हीरस्यावह देवान् देवयते यजमानाय स्वाहा इति मध्ये ९ ४

भूतेभ्यस्त्वा इति स्रुचमुद्गृह्याभित उत्तरवेदिं पौतुद्र वान् परिधीन् परिदधाति । विश्वायुरसि इति मध्यमम् । ध्रुवक्षिदसि इति दक्षिणम् । अच्युतक्षिदसि इत्युत्तरम् १ नाभ्याँ संभारान् निवपति गुल्गुलु सुगन्धितेजनँ श्वेतामूर्णास्तुकां या पेत्वस्यान्तरा शृङ्गे श्वेतस्याच्छिन्नस्तुकस्य । नाच्छिन्नस्तुकरयेत्येकेषाम् । अग्नेर्भस्मासि । अग्नेः पुरीषमसि इति २ एतेनैवोत्तरत उपयमनीर्निवपति ३ यत्राभिजानाति सीद होतः स्व उ लोके इति तत् संभारेष्वग्निं प्रतिष्ठापयति
यज्ञ प्रतितिष्ठ सुमतौ सुशेवा आ त्वा वसूनि पुरुधा विशन्तु ।
दीर्घमायुर्यजमानाय कृण्वन्नधामृतेन जरितारमङ्धि ॥
इति ४ निधायोपसमिन्द्धे यज्ञः प्रत्यष्ठात् ॥ मनुष्वत् त्वा निधीमहि मनुष्वत् समिधीमहि । अग्ने मनुष्वदङ्गिरो देवान् देवायते यज इति ५ अत्र सप्तवत्या पूर्णाहुतिँ हुत्वातिमुक्तीर्जुहोति
अग्निर्यज्ञं नयतु प्रजानन् मैनं यज्ञहनो विदन् ।
देवेभ्यो यज्ञं प्रब्रूतात् प्रप्र यज्ञपतिं तिर स्वाहा ॥
वायुरादित्यो यज्ञो यज्ञं नयतु प्रजानन् मैनं यज्ञहनो विदन् ।
देवेभ्यो यज्ञं प्रब्रूतात् प्रप्र यज्ञपतिं तिर स्वाहा ॥
इति ६ अत्र पूर्णाहुतिमेके समामनन्ति ७ ५

अत्र बर्हिरादि कर्म प्रतिपद्यते यदि पूर्वेद्युरग्निं प्रणयेत् । अथ यदि प्रोक्षान्तां परिवसेत् तदानीमेव बर्हिरादि कर्म प्रतिपद्यते १ इक्षुशलाके विधृती आश्ववालं प्रस्तरम् बर्हिष्युपसंनह्यति २ कार्ष्मर्यमयान् परिधीनिध्मे ३ त्रयोविँ शतिदारुमिध्मं करोति ४ समानमा पात्राणां प्रयोजनात् ५ वसाहोमहवनीं द्वितीयां जुहूं प्रयुनक्ति पृषदाज्यधानीं द्वितीयामुपभृतं द्वे आज्यस्थाल्यौ कुम्भीं पशुश्रपणीं कार्ष्मर्यमय्यौ वपाश्रपण्यौ द्विशूलामेकशूलां च हृदयशूलँ स्वरुँ स्वधितिँ रशने प्लक्षशाखामौदुम्बरं मैत्रावरुणदण्डं येन चार्थी भवति ६ तत्र य उपभृतो धर्मा ये च ध्रुवायाः पृषदाज्यधान्यामपि क्रियेरन् ७ ये सांनाय्य उखायाः पशुश्रपण्यां वपाश्रपण्योर्हृदयशूले प्लक्षशाखायामिति क्रियेरन् ८ स्रुवधर्माः स्वधितौ पयोधर्माः पशौ ९ न प्रणीताः प्रणयति १० अग्नीन् परिस्तीर्य हस्ताववनिज्य पात्राणि प्रयुज्योलपराजीँ स्तीर्त्वा पवित्रे कृत्वा संप्रेष्यति यजमान वाचं यच्छ इति ११ वाग्यतः पात्राणि संमृशति १२ प्रोक्षणीनामावृता प्रोक्षणीः सँ स्कृत्य ब्रह्माणमामन्त्र्या पात्राणि प्रोक्ष्य हविष्कृता वाचं विसृज्य तत उत्तरं परिग्राहं परिगृह्णाति १३ समानमा संप्रैषात् १४ ६

स्रुवस्वधिती च स्रुचश्च संमृड्ढि पत्नीँ संनह्याज्येन दध्ना चोदेहि इति संप्रैषान्तं नमति १ समानमाज्यनिर्वपणात् २ आज्यं निरुप्य द्वितीयस्यामाज्यस्थाल्यां दधि निर्वपति ३ तस्याज्येनैव कल्पो व्याख्यातोऽन्यत्राधिश्रयणात् ४ समानमाज्यानां ग्रहणात् ५ चतुर्जुह्वां गृह्णाति चतुरुपभृति ६ पञ्चगृहीतं पृषदाज्यम् । आज्येन दधि सँ सृज्य महीनां पयोऽसि इत्येतैर्मन्त्रैः ७ यथाप्रकृत्येव ध्रुवायां गृह्णाति ८ समानमा स्रुचाँ सादनात् ९ स्रुचः सादयित्वाग्रेण ध्रुवां वेदँ सादयित्वा सावित्रेणाभ्रिमादायाग्रेणाहवनीयं यूपावटं परिलिखत्यर्धमन्तर्वेद्यर्धं बहिर्वेदि परिलिखितँ रक्षः परिलिखिता अरातयः इति १० उपरसंमितं खात्वा यूपं प्रक्षालयति
यत् ते शिक्वः परावधीत् तक्षा हस्तेन वास्या ।
आपस्तत् सर्वं जीवलाः पुनन्तु शुचयः शुचिम् ॥
इति ११ यवमतीभिः प्रोक्षणीभिर्यूपं प्रोक्षति । पृथिव्यै त्वा इति मूलम् । अन्तरिक्षाय त्वा इति मध्यम् । दिवे त्वा इत्यग्रम् १२ अवटे शेषमवनयति शुन्धतां लोकः पितृषदनः इति १३ यवोऽसि यवयास्मद् द्वेषः इति यवं प्रास्यति १४ बर्हिरवस्तृणाति पितृणाँ सदनमसि इति १५ स्वावेशोऽस्यग्रेगा नेतृणाम् इति यूपशकलं प्रास्याभिजुहोति घृतेन द्यावापृथिवी आ पृणेथाँ स्वाहा इति १६ ७

ततः संप्रेष्यति यूपायाज्यमानायानुब्रूहि इति १ देवस्त्वा सविता मध्वानक्तु इति यूपस्याग्रमनक्ति २ ऐन्द्र मसि इति सर्वतश्चषालमक्त्वा प्रतिमुञ्चति सुपिप्पलाभ्यस्त्वौषधीभ्यः इत्यमुतोऽर्वाक् ३ यजमानो यूपशकलेनान्तमनक्ति सर्वतः परिमृशन् ४ रशनायाः काले त्रिः परिमृशति ५ आञ्जनप्रभृति यूपं यजमानो नोत्सृजत्या परिव्ययणात् ६ ततः संप्रेष्यति उच्छ्रीयमाणायानुब्रूहि इति ७ उच्छ्रयति उद्दिवँ स्तभानान्तरिक्षं पृण इति ८ ते ते धामान्युश्मसी गमध्ये इत्यवटेऽवदधाति ९ अथैनं कल्पयति विष्णोः कर्माणि पश्यत इति द्वाभ्याम् १० अग्नेरर्धं प्रत्युपनतं यूपस्य कुर्याद्बहिष्टान्निनतम् ११ अनाविरुपरं मिनोति १२ तं प्रत्यग्निमग्निष्ठां मित्वा प्रदक्षिणं पुरीषेण पर्यूहति ब्रह्मवनिं त्वा क्षत्रवनिम् इति १३ मैत्रावरुणदण्डेन परिदृँ हति ब्रह्म दृँ ह क्षत्रं दृँ ह इति १४ उन्नम्भय पृथिवीम् इत्यपोऽनुपरिषिच्य इदं विष्णुर्वि चक्रमे इति सरशनेन पाणिना यूपमुन्मार्ष्टि १५ तद्विष्णोः परमं पदम् इति यूपस्याग्रमुदीक्षते १६ दर्भमय्यौ रशने भवतः । द्विगुणा द्विव्यायामा त्रिगुणा त्रिव्यायामा १७ ततः संप्रेष्यति १८ ८

परिवीयमाणायानुब्रूहि इति १ नाभिदघ्ने मध्यदेशे वा त्रिगुणया प्रदक्षिणं त्रिः परिव्ययति परिवीरसि परि त्वा दैवीर्विशो व्ययन्ताम् इति २ उत्तरमुत्तरं गुणमुत्तमं करोति ३ उपान्ते रशनां व्यतिषज्यान्तं प्रवेष्टयति ४ समावन्तौ कृत्वाणिमति स्थविमत् प्रवयति दिवः सूनुरसि इति ५ स्वरुमादाय मध्यमे रशनागुणेऽवगूहत्युत्तमे सर्वेषु वा अन्तरिक्षस्य त्वा सानावव गूहामि इति ६ अथैनं पशुँ स्नापयन्ति अनङ्गहीनमपन्नदन्तमजं लोहं तूपरं द्विरूपं पीवानम् ७ इषे त्वा इति बर्हिषी आदत्ते ८ उपवीरसि इति प्लक्षशाखाम् ९ या बहुपर्णा बहुशाखा तयोपाकुर्यात् पशुकामस्य १० अग्रेण यूपं पुरस्तात्प्रत्यञ्चँ शाखया बर्हिर्भ्यां पशुमुपाकरोति । प्रजापतेर्जायमानाः इति द्वाभ्याम् । उपो देवान् दैवीर्विशः इति प्रतिपद्य रेवती रमध्वमिन्द्रा ग्निभ्यां त्वा जुष्टमुपाकरोमि इत्यन्तेन ११ अग्नेर्जनित्रमसि इत्यधिमन्थनशकलं निदधाति । वृषणौ स्थः इति प्राञ्चौ दर्भौ १२ उर्वश्यसि इत्यधरारणिमादत्ते । पुरूरवाः इत्युत्तरारणिम् १३ घृतेनाक्ते वृषणं दधाथाम् इत्याज्यस्थाल्या बिलेऽनक्ति १४ आयुरसि इत्यरणी समवधाय संप्रेष्यति १५ ९

अग्नये मथ्यमानायानुब्रूहि इति १ त्रिरनूक्तायां प्रथमायां प्रदक्षिणं त्रिर्मन्थति गायत्रं छन्दोऽनु प्र जायस्व इत्येतैर्मन्त्रैः २ जात आह जातायानुब्रूहि इति ३ प्रहरिष्यन् प्रह्रियमाणायानुब्रूहि इति ४ यत्राभिजानाति प्र देवं देववीतये इति तदग्रेणोत्तरं परिधिमनुप्रहरति संधिना वा भवतं नः समनसौ इति ५ स्रुवेणाज्यमादायाभिजुहोति अग्नावग्निश्चरति प्रविष्टः इत्येतया ६ सावित्रेण रशनामादाय पशोः पाशेन दक्षिणमर्धशीर्षमभिदधाति ऋतस्य त्वा देवहविः पाशेना रभे इति ७ अथैनं पुरस्तात्प्रत्यञ्चं यूपे नियुनक्ति धर्षा मानुषानिन्द्रा ग्निभ्यां त्वा जुष्टं नियुनज्मि इति ८ येऽर्वाचीनमेकादशिन्याः पशव आलभ्यन्ते तानुत्तरतो यूपस्य नियुनक्ति दक्षिणत एकादशिनान् ९ अथैनमुपरिष्टात् प्रोक्षति अद्भ्यस्त्वौपधीभ्य इन्द्रा ग्निभ्यां त्वा जुष्टं प्रोक्षामि इति १० पाययति अपां पेरुरसि इति ११ अधस्तादुपोक्षति स्वात्तं चित् सदेवँ हव्यमापो देवीः स्वदतैनम् इति १२ १०

ततः संप्रेष्यति अग्नये समिध्यमानायानुब्रूहि इति १ समानमा ध्रुवासमञ्जनात् २ पुरस्ताद् ध्रुवासमञ्जनात् पशुँ समनक्ति । सं ते प्राणो वायुना गच्छताम् इति शिरसि । सं यजत्रैरङ्गानि इत्यँ सयोः । सं य्ज्ञपतिराशिषा इति श्रोण्योः ३ समानमा प्रवरात् ४ प्राकृतेन वरणेन होतारं वृत्वा पुनराश्राव्य मैत्रावरुणं प्रवृणीते मित्रावरुणौ प्रशास्तारौ प्रशास्त्रात् इति ५ समानमा प्रयाजेभ्यः ६ जुहूपभृतावादायात्याक्रम्याश्राव्याह समिद्भ्यः प्रेष्य इति ७ वषट्कृते जुहोति ८ आश्राव्याश्राव्य प्रेष्य प्रेष्य इत्येवोत्तरेभ्यः संप्रेष्यति ९ चतुर्थेचतुर्थ औपभृतँ समानयते १० सर्वमष्टमे ११ दश प्रयाजानिष्ट्वैकादशायाज्यमवशिनष्टि १२ प्रत्याक्रम्य जुह्वा स्वरुस्वधिती अनक्ति । त्रिः स्वरुँ सकृत् स्वधितेरन्यतरां धाराम् १३ ताभ्यां पशुँ समनक्ति घृतेनाक्तौ पशुं त्रायेथाम् इति १४ याक्ता धारा तया पशुँ समनक्ति १५ तयैव हविषः शृतस्यावद्यतीतरया विशास्ति १६ याथाकामी विशसन इत्यपरम् १७ ११

पुनः स्वरुमवगूहति १ शमित्रे स्वधितिं प्रयच्छन्नाह एषा तेऽश्रिः प्रज्ञातासत् इति २ ततः संप्रेष्यति पर्यग्नये क्रियमाणायानुब्रूहि इति ३ आहवनीयादुल्मुकमादायाग्नीध्रः पर्यग्नि करोति पशुँ शामित्रदेशं चात्वालं यूपमाहवनीयमाज्यानीति ४ पशुमेव पर्यग्नि करोतीत्येकेषाम् ५ पर्यग्नौ क्रियमाणेऽपाव्यानि जुहोति प्रजानन्तः प्रति गृह्णन्ति पूर्वे इति पञ्च ६ त्रिः परीत्य निधायोल्मुकं त्रिः पुनः प्रतिपर्येति ७ यूपात् पशुं प्रमुच्य वपाश्रपणीभ्यामन्वारभेते अध्वर्युर्यजमानश्च ८ अन्वारभ्याश्राव्य संप्रेष्यति उपप्रेष्य होतर्हव्या देवेभ्यः इति ९ यत्राभिजानाति प्रास्मा अग्निं भरत इति तदाहवनीयादुल्मुकमादायाग्नीध्रः पूर्वः प्रतिपद्यते १० अन्तरेण चात्वालोत्कगवुदञ्चं पशुं नयन्ति रेवतीर्यज्ञपतिं प्रियधा विशत इति ११ नाना प्राणो यजमानस्य पशुना इत्यध्वर्युर्यजमानमभिमन्त्रयते १२ उत्तरत आग्नीध्र उल्मुकं निमृद्गाति १३ स शामित्रो भवति १४ अपरस्माद्गार्हपत्यादाहरेन्निर्मन्थ्यं वा कुर्यात् १५ याभ्यां बर्हिर्भ्यां पशुमुपाकरोति तयोरन्यतरदाछ्यानार्थं निधाय १६ १२

दक्षिणेन शामित्रमन्यतरदुपास्यति समस्य तनुवा भव इति १ तस्मिन् पशुं प्रत्यञ्चमुदीचीनपादँ संज्ञपयन्ति २ अमायुं कृण्वन्तँ संज्ञपयत इत्युक्त्वा पराङावर्ततेऽध्वर्युः पशोः संज्ञप्यमानात् ३ पृषदाज्यमवेक्षमाणावासाते अध्वर्युर्यजमानश्च
इह प्रजा विश्वरूपा रमन्तामस्मिन् यज्ञे विश्वभृतो जनित्रीः ।
अग्निं कुलायमभिसंवसाना अस्माँ अवन्तु पयसा घृतेन ॥
यासामूधश्चतुर्बिलं मधोः पूर्णं घृतस्य च ।
ता नः पयस्वतीः सन्त्वस्मिन् गोष्ठे वयोवृधः ॥
इति ४ संज्ञप्ते संज्ञप्तहोमं जुहोति यत् पशुर्मायुमकृत इति ५ पशोः पाशं प्रमुञ्चति शमितार उपेतन इति ६ एकशूलया पाश उपतृद्य चात्वालेऽपास्यत्युत्करे वा अदितिः पाशं प्र मुमोक्तु इति ७ यद्यभिचरेद्दारुँ स्तम्बं वाभिदध्यात् अरातीयन्तमधरं कृणोमि इति ८ पत्न्यादित्यमुपतिष्ठते नमस्त आतान इति ९ अथैनां प्राचीमुदानयति अनर्वा प्रेहि इति १० चात्वाले पत्न्यपोऽवमृशति आपो देवीः शुद्धायुवः इति ११ १३

समुत्क्रम्य सहपत्नीकाश्चात्वाले मार्जयन्ते शुद्धा वयं परिविष्टाः परिवेष्टारो वो भूयास्म इति १ पत्नी पशोः प्राणानाप्याययत्यध्वर्युरभिषिञ्चति २ अध्वर्युराप्याययति पत्न्यभिषिञ्चतीत्येकेषाम् ३ वाक् त आ प्यायताम् । प्राणस्त आ प्यायताम् इत्येतैर्मन्त्रैर्यथारूपम् ४ या ते प्राणाञ्छुग् जगाम इति ग्रीवासु निनयति ५ यत् ते क्रूरं यदास्थितम् इति समस्तं पशुमाप्याययति ६ नाभिस्त आ प्यायताम् इति नाभिम् । पायुस्त आ प्यायताम् इति पायुम् । शुद्धाश्चरित्राः इति पादान् ७ शमद्भ्यः शमोषधीभ्यः इत्यवशिष्टा अनुपृष्ठं निनीय दक्षिणेन नाभिं प्रागग्रं बर्हिर्निदधाति ओषधे त्रायस्वैनम् इति ८ स्वधिते मैनँ हिँ सीः इति बर्हिषि स्वधितिना तिरश्चीनमाछ्यति ९ बर्हिषोऽग्रमपयम्य स्थविमल्लोहितेनाक्त्वापास्यति रक्षसां भागोऽसि इति १० अप उपस्पृश्य इषे त्वा इति वपामुत्खिदति ११ देवेभ्यः शुन्धस्व देवेभ्यः शुम्भस्व इति प्रयौति १२ घृतेन द्यावापृथिवी प्रोर्ण्वाथाम् इति वपाश्रपणी प्रोर्णोति १३ ऊर्जे त्वा इति तनिष्ठ एकशूलयोपतृणत्ति १४ अच्छिन्नो रायः सुवीरः ॥ इन्द्रा ग्निभ्यां त्वा जुष्टामुत्कृन्तामि इति परिवासयति १५ मुष्टिना शमिता वपोद्धरणमुपसंगृह्यास्त आ वपाया होमात् १६ वपाश्रपणी पुनरन्वारभेते अध्वर्युर्यजमानश्च १७ उर्वन्तरिक्षमन्विहि इत्यभिप्रव्रज्य १८ १४

शामित्रे वपां प्रतितपति प्रत्युष्टँ रक्षः प्रत्युष्टा अरातयः इति १ पुनरुल्मुकमादायाग्नीध्रः पूर्वः प्रतिपद्यते २ एवमध्वर्युराहवनीयमभिप्रव्रजति ३ एवमन्तिमेऽङ्गारे वपां नितँ सयति ४ आहवनीय आग्नीध्र उल्मुकमपिसृजति ५ अन्तरेण चात्वालोत्करावन्तरेण यूपं चाहवनीयं च वपामत्याहृत्य दक्षिणत उदङ्ङासीनः प्रतिप्रस्थाताहवनीये वपाँ श्रपयति ६ अधस्ताद्वपाया बर्हिषोऽग्रमपास्यति वायो वीहि स्तोकानाम् इति ७ स्रुवेणाज्यमादायाभिजुहोति त्वामु ते दधिरे हव्यवाहम् इति ८ अभिजुह्वत् संप्रेष्यति स्तोकेभ्योऽनुब्रूहि इति ९ यदा शृता श्येनी भवत्यथैनाँ सांनाय्यवदभिघार्य तथोद्वास्य बर्हिषि प्लक्षशाखायामिति प्रतिष्ठापयति सुपिप्पला ओषधीः कृधि इति १० प्रयुता द्वेषाँ सि इति वपाश्रपणीभ्यां प्रमुच्यघृतवतीम् इत्यभिज्ञायोत्तमाय प्रयाजायात्याक्रम्याश्राव्याह स्वाहाकृतीभ्यः प्रेष्य इति ११ वषट्कृते जुहोति १२ प्रत्याक्रम्य जुह्वा ध्रुवामभिघारयति यद्याज्यभागौ करिष्यन् भवत्यथ पृषदाज्यमथ वपाम् । नोपभृतम् १३ तत आज्यभागाभ्यां प्रचरति यद्याज्यभागौ जुहोति १४ ततः पूर्वं परिवप्यं जुहोति स्वाहा देवेभ्यः इति १५ ततः संप्रेष्यति १६ १५

इन्द्रा ग्निभ्यां छागस्य वपाया मेदसोऽनुब्रूहि इति १ जुह्वामुपस्तीर्य हिरण्यशकलमवधाय सर्वां वपामवद्यति २ उपरिष्टाद्धिरण्यशकलं निधायाभिघारयति ३ सा पञ्चावत्ता भवति ४ यद्यपि चतुरवत्ती यजमानः पञ्चावत्तैव वपा भवति ५ यदि हिरण्यं न स्यादाज्यात् प्रत्यवद्येत् ६ अत्याक्रम्याश्राव्याह इन्द्रा ग्निभ्यां छागस्य वपाया मेदसः प्रेष्य इति ७ वषट्कृते जुहोति जातवेदो वपया गच्छ देवान् इत्येतया ८ तत उत्तरं परिवप्यं जुहोति देवेभ्यः स्वाहा इति ९ वपाश्रपणी प्रहरति स्वाहोर्ध्वनभसं मारुतं गच्छतम् इति । प्राचीं द्विशूलां प्रतीचीमेकशूलाम् १० अथैने सँ स्रावेणाभिजुहोति ११ पशोश्छिद्र मभिघारयति १२ समुत्क्रम्य सहपत्नीकाश्चात्वाले मार्जयन्ते
इदमापः प्रवहतावद्यं च मलं च यत् ।
यच्चाभिदुद्रो हानृतं यच्च शेपे अभीरुणम् ॥
निर्मा मुञ्चामि शपथान्निर्मा वरुणादुत ।
निर्मा यमस्य पड्वीशात् सर्वस्माद्देवकिल्बिषादथो मनुष्यकिल्बिषात् ॥
आपो मा तस्मादेनसो विश्वान्मुञ्चन्त्वँ हसः ॥
इति १३ हुतायां वपायां वरं ददाति कन्यामलंकृतामनड्वाहं तिस्रो वा वत्सतरीः १४ १६

पशुपुरोडाशस्य पात्राणि प्रक्षाल्य प्रयुनक्ति यान्यौषधकारितानि भवन्ति १ पवित्रे कृत्वा संप्रेष्यति यजमान वाचं यच्छ इति २ वाग्यतः पात्राणि संमृशति ३ व्रीहिमयँ समानदेवतं पशुना पशुपुरोडाशमेकादशकपालं निर्वपति द्वादशकपालं वा ४ हविष्कृता वाचं विसृज्य पशुं विशास्ति ५ गुदं मा निर्व्लेषीः । वनिष्ठुं मा निर्व्लेषीः । अध्युद्धिं क्लोमानं प्लीहानं पुरीततं मेदः समवधातवै इति संप्रेष्यति ६ कुम्भ्यां पशुँ श्रपयन्ति ७ शूलेन हृदयं निहत्य यजुरुत्पूताभिरद्भिः पुरोडाशँ श्रपयति ८ स्तीर्ण एव बर्हिषि पिष्टलेपं निनयति ९ शृते पशौ पुरोडाशेन प्रचरति १० इन्द्रा ग्निभ्यां पुरोडाशस्यानुब्रूहि ॥ इन्द्रा ग्निभ्यां पुरोडाशस्य प्रेष्य इति संप्रेष्यति ११ अग्नयेऽनुब्रूहि ॥ अग्नये प्रेष्य इति स्विष्टकृतः १२ उपहूतामिडां मैत्रावरुणषष्ठा ऋत्विजः प्राश्नन्ति १३ मार्जयन्ते १४ अत्र पशुपुरोडाशस्य पिष्टलेपफलीकरणहोमौ जुहोति १५ कपालानि विमुञ्चति १६ जुह्वा पृषदाज्यस्योपहत्य त्रिः पृच्छति १७ १७

शृतँ हवी३ः शमितः इति १ शृतम् इति शमिता त्रिः प्रत्याह २ त्रिः प्रच्युते हृदयमुत्तमं करोति ३ उत्तरतः परीत्य पृषदाज्येन हृदयमभिघारयति सं ते मनसा मनः सं प्राणेन प्राणो जुष्टं देवेभ्यः । इन्द्रा ग्निभ्याँ हव्यं घृतवत् स्वाहा इति ४ स्वाहोष्मणोऽव्यथिष्यै इत्यूष्माणमुद्यन्तमभिमन्त्रयते ५ यदि पशुं विमथ्नीरन्नेवमेवाभिमन्त्रयेत् ६ आज्येन पशुँ सांनाय्यवदभिघार्य तथोद्वास्यान्तरेण चात्वालोत्करावन्तरेण यूपं चाहवनीयं च पशुमत्याहृत्य दक्षिणस्यां वेदिश्रोण्यां पञ्चहोत्रा सादयति ७ प्लक्षशाखोत्तरबर्हिर्भवति ८ तस्या मध्यमङ्गानामवद्यति ९ चतसृषूपस्तृणीते जुहूपभृतोः समवत्तधान्यां पात्र्यां वसाहोमहवन्याँ स्रुचि १० जुहूपभृतोर्हिरण्यशकलाववधाय संप्रेष्यति मनोतायै हविषोऽवदीयमानस्यानुब्रूहि इति ११ हृदयस्याग्रेऽवद्यति । अथ जिह्वाया अथ वक्षसोऽथ सव्यस्य दोष्णोऽथ पार्श्वयोरथ यक्नोऽथ वृक्कयोरथ दक्षिणायाः श्रोणेरथ गुदस्य १२ द्विरेकैकस्यावद्यति १३ १८

अपि वा त्रयाणामेव मुख्यानामनुपूर्वमवदाय यथाकाममुत्तरेषामवद्यति १ यूषे मेदोऽवधाय मेदसा जुहूं प्रोर्णोति २ उपरिष्टाद्धिरण्यशकलं निधायाभिघारयति ३ त्र्याङ्गाणि प्रत्यभिघार्योपभृति त्र्याङ्गाणाँ स्विष्टकृते सकृत्सकृदवद्यति दक्षिणस्य दोष्णः सव्यायाः श्रोणेर्गुदकाण्डमिति ४ पुरस्तादेव गुदं द्वैधं कृत्वा स्थविमदुपयड्भ्यो निदधाति ५ अणिमत् त्रैधं करोति ६ तस्य मध्यमं जुह्वां द्वैधं कृत्वावदधाति स्थविष्ठमुपभृत्यणिष्ठमिडायां द्वैधं कृत्वा ७ यूषे मेदोऽवधाय मेदसोपभृतं प्रोर्णोति ८ उपरिष्टाद्धिरण्यशकलं निधाय द्विरभिघारयति ९ पात्र्यामिडाँ समवद्यति हृदयाज्जिह्वाया यक्नो वृक्कयोर्गुदाद्वनिष्ठोः सप्तमात् १० अत्रैव दक्षिणाँ श्रोणिमध्युद्धिं क्लोमानं प्लीहानं पुरीततं मेद इत्यन्ववधाय यूष्णोपसिच्याभिघारयति ११ यूष्णो वसाहोमं गृह्णाति १२ स्वधितिना धारां प्रयौति १३ सकृच्चतुरवदानस्य द्विः पञ्चावदानस्य १४ अभिघार्य यानि चावत्तानि यानि चानवत्तानि शृतं चाशृतं च सर्वं पशुँ संनिधायाभिमृशति ऐन्द्रः प्राणो अङ्गेअङ्गे निदेध्यत् इति १५ १९

पार्श्वेन वसाहोमं प्रयौति श्रीरस्यग्निस्त्वा श्रीणातु इति १ अथैनामेतेनैव पार्श्वेनापिदधाति स्वाहोष्मणोऽव्यथिष्यै इति २ ततः संप्रेष्यति इन्द्रा ग्निभ्यां छागस्य हविषोऽनुब्रूहि इति ३ अत्याक्रम्याश्राव्याह इन्द्रा ग्निभ्यां छागस्य हविषः प्रेष्य इति ४ याज्याया अर्धर्चे प्रतिप्रस्थाता वसाहोमं जुहोति घृतं घृतपावानः पिबत इति ५ हुत्वावशिनष्टि ६ वषट्कृते हविर्जुहोति ७ वसाहोमोद्रे केण दिशः प्रतियजति दिशः स्वाहा ॥ प्रदिशः स्वाहा इत्येतैः प्रतिदिशम् ८ स्वाहा दिग्भ्यो नमो दिग्भ्यः इति प्राचीनमन्ततो जुहोति ९ अत्र नारिष्ठान् हुत्वा जुह्वा पृषदाज्यस्य सकृदुपहत्याह वनस्पतयेऽनुब्रूहि इति १० अत्याक्रम्याश्राव्याह वनस्पतये प्रेष्य इति ११ वषट्कृते जुहोति १२ अपुनरतिक्रामन् संप्रेष्यति अग्नये स्विष्टकृतेऽनुब्रूहि इति १३ जुह्वामुपभृतं पर्याहृत्याश्राव्याह अग्नये स्विष्टकृते प्रेष्य इति १४ वषट्कृते जुहोति १५ प्रत्याक्रम्यायतने स्रुचौ सादयित्वा १६ २०

मेदस्वतीँ होत्रेऽवान्तरेडामादधाति १ मेदसोपस्तृणाति मेदसादधाति मेदसाभिघारयति २ उपहूतायामिडायामध्युद्धिँ होत्रे हरति वनिष्ठुमग्नीधे ३ षडवत्तँ संपादयति ४ प्राश्नन्ति मार्जयन्ते ५ ततः संप्रेष्यति । अग्नीदौपयजानङ्गारानाहर । उपयष्टरुपसीद । ब्रह्मन् प्रस्थास्यामः इति संप्रैषादिः ६ समानमानूयाजेभ्यः ७ जुहूपभृतावादाय पृषदाज्यं जुह्वाँ समानीयात्याक्रम्याश्राव्याह देवेभ्यः प्रेष्य इति ८ वषट्कृते जुहोति ९ आश्राव्याश्राव्य प्रेष्य प्रेष्य इत्येवोत्तरेभ्यः संप्रेष्यति १० शामित्रादङ्गारानाहृत्याग्नीध्र उत्तरस्यां वेदिश्रोण्यां निवपति ११ प्रतिप्रस्थातैकादश गुदकाण्डानि तिर्यग्विकृत्तानि कृत्वा वसाहोमहवन्याँ समवधायैकैकेनानूयाजानां वषट्कारंवषट्कारमनूपयजति समुद्रं गच्छ स्वाहा इत्येतैः प्रतिमन्त्रम् १२ अद्भ्यस्त्वौषधीभ्यः इति प्रतिप्रस्थाता बर्हिषि लेपं निमार्ष्टि १३ मनो मे हार्दि यच्छ इत्यात्मानं प्रत्यभिमृशति १४ २१

एकादशानूयाजानिष्ट्वा प्रत्याक्रम्य जुह्वाँ स्वरुमक्त्वा जुह्वा स्वरुं जुहोति द्यां ते धूमो गच्छत्वन्तरिक्षमर्चिः पृथिवीं भस्मना पृणस्व स्वाहा इति १ समानमा पत्नीसंयाजेभ्यः २ सर्वा जुहूपभृतो वाजवतीभ्यां व्यूहति ३ सर्वासु स्रुक्षु प्रस्तरमनक्ति ४ सूक्तवाकाय सूक्ता प्रेष्य इति संप्रेष्यति ५ सर्वाः संप्रस्रावयति ६ सर्वाः कस्तम्भ्याँ सादयति ७ जाघन्या पत्नीः संयाजयति ८ आज्येन सोमं यजति । आज्येन त्वष्टारम् ९ उत्तानाया जाघन्या देवानां पत्नीभ्योऽवद्यति । नीच्या अग्नये गृहपतये १० चतुश्चतुरवदानस्य पञ्चकृत्वः पञ्चावदानस्य ११ नात्रोपस्तरणाभिघारणानि भवन्ति १२ उत्तानाया इडाँ समवद्यति नीच्या अग्नीधे १३ जाघनीशेषं पत्न्यध्वर्यवे ददाति १४ बाहुँ शमित्रे । तँ स ब्राह्मणाय ददाति यद्यब्राह्मणो भवति १५ समानमा समिष्टयजुषः १६ त्रीणि समिष्टयजूँ षि जुहोति यज्ञ यज्ञं गच्छ ॥ एष ते यज्ञो यज्ञपते ॥ देवा गातुविदः इति १७ अन्तरेण चात्वालोत्करौ १८ २२

उपनिष्क्रम्य हृदयशूलेन चरन्ति १ शुष्कस्य चार्द्र स्य च संधौ हृदयशूलमुद्वासयति शुगसि तमभिशोच योऽस्मान् द्वेष्टि यं च वयं द्विष्मः इति २ धाम्नोधाम्नो राजन् ॥ उदुत्तमं वरुण पाशम् इत्येताभ्यामादित्यमुपस्थाय चात्वाले मार्जयन्ते सुमित्रा न आप ओषधयः सन्तु इति ३ समिधः कृत्वाप्रतीक्षमायन्ति ४ एधोऽस्येधिषीमहि इत्याहवनीये समिध आधायोपतिष्ठन्ते अपो अन्वचारिषम् इति ५ एवं पत्नी गार्हपत्येऽभ्याधायोपतिष्ठते ६ यूपं यजमान उपतिष्ठते आशासानः सुवीर्यम् इत्येतया ७ संतिष्ठते पशुबन्धः ८ एवमेव षट्सुषट्सु मासेषु संवत्सरेसंवत्सरे वा पशुना यजेत ९ नाहिताग्निं पशुनानीजानं संवत्सरोऽतीयात् १० यद्यतीयादमाँ सखादः स्यात् ११ अत्यशिता ह वा एतस्याग्नयो भवन्ति य आहिताग्निः संवत्सरं पशुनानिष्ट्वा माँ सं खादतीति विज्ञायते १२ स यदि भक्षयेदेतया भक्षयेत्
मनसाग्निभ्यः प्रहिणोमि भक्षं मम वाचा तँ सह भक्ष्यन्तु ।
अप्रमाद्यन्नप्रमत्तश्चरामि शिवेन मनसा सह भक्षयत ॥
इति १३ यद्यादिष्टो भक्षयेदेतं मन्त्रमुक्त्वा भक्षयेदेतं मन्त्रमुक्त्वा भक्षयेत् १४ २३
इति सप्तमः प्रश्नः

अथ अष्टमः प्रश्नः
चातुर्मास्यैर्यक्ष्यमाणः पञ्चहोतारं मनसानुद्रुत्याहवनीये सग्रहं जुहोति १ वैश्वानरं द्वादशकपालं निर्वपति पार्जन्यं चरुम् २ हिरण्यं वैशानरे ददाति । धेनुं पार्जन्ये ३ सिद्धमिष्टिः संतिष्ठते ४ सैषान्वारम्भणीयायाः स्थानं प्रत्येति ५ फाल्गुन्यां चैत्र्यां वा प्राचीनप्रवणे वैश्वदेवेन यजते ६ दर्शपूर्णमासीक आहवनीयः स्यादित्येकम् । सौमिक इत्यपरम् ७ यदन्यदुत्तरवेद्या उपवपनात् सर्वं तत् क्रियते ८ आमावास्यं तन्त्रं भवति ९ समानमा वत्सानामपाकरणात् १० आप्यायध्वमघ्निया विश्वेभ्यो देवेभ्यो भागम् इति गाः प्रस्थापयति ११ समानमा बर्हिष आगरणात् १२ प्रसूमयं बर्हिर्भवति १३ तत् त्रेधा संनह्यैकधा पुनः संनह्यति १४ एवं त्रयोविँ शतिदारुमिध्मं करोति १५ समानमा पात्राणां प्रयोजनात् १६ पृषदाज्यधानीं द्वितीयामुपभृतं प्रयुनक्ति द्वे आज्यस्थाल्यौ तिस्रश्चरुस्थालीः पालाशं वाजिनपात्रम् १७ समानमा निर्वपणात् १८ आग्नेयमष्टाकपालं निर्वपति सौम्यं चरुँ सावित्रं द्वादशकपालँ सारस्वतं चरुं पौष्णं चरुं मारुतँ सप्तकपालं वैश्वदेवीमामिक्षां द्यावापृथिव्यमेककपालमिति १९ समानमा फलीकरणात् २० फलीकृतानां तण्डुलानां विभागमन्त्रेण चरव्यानपोद्धरति २१ सहेतरान् पिनष्टि २२ संयुतानां पिष्टानां पौष्णमपोद्धरति २३ १

समानमा प्रातर्दोहात् १ तप्ते प्रातर्दोहे सायंदोहमानीय यदा कृतामिक्षा भवत्यथैनां विस्राव्य विवाजिनां कृत्वा द्वयोः पात्रयोव्युद्धृत्य वाजिनस्यैकदेशेनोपसिछ प्रज्ञातं वाजिनशेषं निदधाति २ अधिश्रित्य हवीँ ष्याप्येभ्यो निनीय तत उत्तरं परिग्राहं परिगृह्णाति ३ समानमा संप्रैषात् ४ आज्येन दध्ना चोदेहि इति संप्रैषान्तं नमति ५ समानमाज्यानां ग्रहणात् ६ पाशुकान्याज्यानि गृह्णाति ७ एतावन्नाना ८ पृषदाज्यधान्यामौपभृतानां मन्त्राणां द्वाभ्यामाज्यं गृहीत्वा महीनां पयोऽसि इति द्विर्दधि गृह्णाति ९ औपभृतानामेकेनान्तत आज्यम् १० इति वै खलु यदि चैत्र्यां यजेत ११ अथ यदि फाल्गुन्याँ संसृष्टमेव गृह्णीयाद्यथा पशुबन्धे १२ समानमा हविषामुद्वासनात् १३ एककपालमुद्वास्याज्येनाभिपूरयति १४ आविःपृष्ठं करोति १५ भूर्भुवः सुवः इति हवीँ ष्यासादयति १६ उत्करे वाजिनम् १७ संवत्सरे पर्यागत एताभिरेवासादयेत् १८ आसाद्य हवीँ षि निर्मन्थ्यस्यावृता निर्मन्थ्येन चरति १९ सप्तदश सामिधेन्यो भवन्ति २० समानमा प्रयाजेभ्यः २१ नव प्रयाजान् यजति २२ चतुर्थेचतुर्थ औपृभृतँ समानयते सर्वमन्ततः २३ उपभृतः स्थाने पृषदाज्यमभिघारयति २४ समानमा हविषां प्रदानात् २५ उपाँ शु सावित्रैककपालाभ्यां प्रचरति २६ २

पौष्णँ हुतमनुमन्त्रयते पूष्णोऽहं देवयज्यया पुष्टिमान् पशुमान् भूयासम् इति १ एवमेव सर्वान् पौष्णाननुमन्त्रयते २ आमिक्षया प्रचर्यैककपालं बर्हिषदं कृत्वा जुह्वामुपस्तीर्य सर्वमेककपालमवद्यति ३ अत्रैवाशयमनुपर्यासिच्याभिघार्य स्रुचा प्रतिष्ठितं जुहोति ४ यदि हुतः पर्यावर्तेत प्रत्यादायाभिघार्य पुनर्जुहुयात् ५ वरं दत्त्वा स्रुचा कल्पयति न पाणिनेत्येकेषाम् ६ अथैनं चतुर्भिर्मासनामभिरभिजुहोति मधवे स्वाहा ॥ माधवाय स्वाहा ॥ शुक्राय स्वाहा ॥ शुचये स्वाहा इति ७ संवत्सरीणाँ स्वस्तिमाशासे इतीडाया आशीःषु यजमानो जपति ८ प्रथमजो वत्सो दक्षिणा ९ पृषदाज्येन नवानूयाजान् यजति १० संवत्सरीणां स्वस्तिमाशास्ते दिव्यं धामाशास्ते इति सूक्तवाके होताशास्ते ११ प्रहृत्य परिधीन् संप्रेष्यति वाजिभ्योऽनुब्रूहि इति १२ जुह्वामुपस्तीर्य चमसे वा बर्हिषि विषिञ्चन् वाजिनमानयति १३ अनभिघार्यात्याक्रम्याश्राव्याह वाजिनो यज इति १४ वषट्कृते विषिच्यमानया जुहोति १५ अनुवषट्कृते द्वितीयम् १६ ३

ऊर्ध्वज्ञुरासीनो होता यजत्यनवानम् १ वाजिनो हुत्वावशिनष्टि २ वाजिनोद्रे केण दिशः प्रतियजति यथा पशुबन्धे ३ भक्षं तँ समुपहूय भक्षयन्ति होताग्रेऽथाध्वर्युरथ ब्रह्माथाग्नीध्रोऽथ यजमानः ४ समशो वा विभज्य ५ सर्व एव मिथः कर्मनामभिः समुपह्वयेरन् ६ असावुपह्वयस्व इत्यामन्त्रणः । उपहूतः इति प्रतिवचनः ७
यन्मे रेतः प्रसिच्यते यन्म आजायते पुनः ।
यद्वा मे प्रतितिष्ठति तेन माममृतं कुरु तेन सुप्रजसं कुरु ॥
तस्य ते वाजिपीतस्योपहूतस्योपहूतो भक्षयामि इति ८ समानमा समिष्टयजुषः ९ पाशुकानि समिष्टयजूँ षि जुहोति १० सिद्धमिष्टिः संतिष्ठते ११ त्रेण्या शलल्या विनीय लौहेन क्षुरेणौदुम्बरेण श्मश्रूणि वापयित्वोपपक्षौ नि केशान् वर्तयते ऋतमेव परमेष्ठ्यृतं नात्येति किं चन इति १२ एवमेवोत्तरेणोत्तरेण मन्त्रेणोत्तरेषु पर्वसु निवर्तयते १३ चतुरो मासान्न माँ समश्नाति न स्त्रियमुपैति नोपर्यास्ते जुगुप्सतेऽनृतात् प्राङ् शेते मध्वश्नाति १४ मध्वशनः स्यादित्येकम् । व्यञ्जनार्थमित्यपरम् १५ ऋत्विये तु जायामुपेयादित्येकेषाम् १६ एवमेव सर्वेषु चातुर्मास्यान्तरालेषु व्रतं चरति १७ ४

ततश्चतुर्षु मासेषु वरुणप्रघासैर्यजते १ तेषां वैश्वदेवेन कल्पो व्याख्यातः २ विकाराननुक्रमिष्यामः ३ समानमा वत्सानामपाकरणात् ४ मारुत्या आमिक्षायै प्रतिप्रस्थाता वत्सानपाकरोति ५ वारुण्या अध्वर्युः ६ अग्रेणाहवनीयं द्वे वेदी कुरुतः । उत्तरामध्वर्युर्दक्षिणां प्रतिप्रस्थाता ७ समे प्राची भवतः । पृथमात्रेण प्रादेशमात्रेण वासंभिन्ने ८ यदेवाध्वर्युः करोति तत् प्रतिप्रस्थाता करोति ९ अग्रेणापरेण वोत्तरां वेदिं प्रतिप्रस्थाता स्तम्बयजुर्हरति १० एतेनैवात ऊर्ध्वँ संचरते ११ समान उत्करो भवति समान आग्नीध्रः समानो होता समानो ब्रह्मा १२ तत्रैषोऽत्यन्तप्रदेशो यान्युत्तरस्यां कर्माण्यध्वर्युस्तानि कुर्याद्दक्षिणस्यां प्रतिप्रस्थाता १३ अथैने अनुसंभिनत्ति १४ दक्षिणायै वेदेरुत्तरस्याः श्रोणेरुपक्रम्य स्फेनोल्लिखत्योत्तरस्या दक्षिणादँ सात् १५ यत् प्रागुत्तरस्मात् परिग्राहात् तत् कृत्वोत्तरस्यां वेद्यामुत्तरवेदिमुपवपति न दक्षिणस्याम् १६ उभयत्र संभारनिवपनं भवति १७ ५

पूर्वेद्युरग्नी प्रणयत इत्येकम् । अधिश्रित्य हवीँ षीत्यपरम् १ समानमा बर्हिष आहरणात् २ द्वे बर्हिषी आहरतो द्वाविध्मौ ३ समानमा पात्राणां प्रयोजनात् ४ उभौ पात्राणि प्रयुङ्क्तः ५ शमीमय्यः स्रुचो भवन्ति हिरण्मय्यो वा दक्षिणस्य विहारस्य ६ समानमा निर्वपणात् ७ आग्नेयमष्टाकपालमिति नित्यानि पञ्च संचराणि निरुप्यैन्द्रा ग्नमेकादशकपालं निर्वपति ८ तूष्णीं करम्भपात्रेभ्यो यवान् निरुप्य मन्त्रेण मेषप्रतिकृतिभ्यां यवान् निर्वपतः ९ मरुद्भ्यः प्रतिप्रस्थाता वरुणायाध्वर्युः १० कायमेककपालं निर्वपति ११ समानमा फलीकरणात् १२ सर्वाँ स्तुषानवभृथाय निदधाति १३ मन्त्रेण मेषप्रतिकृतिभ्यां यवेभ्यो भर्जनार्थे कपाले उपधत्तः १४ तयोरीषदुपतप्ता धानाः कुरुतः १५ आवपन्तावधिश्रयणमन्त्रं जपतः १६ उद्वपन्तावुद्वासनमन्त्रम् १७ भृष्टा धाना अभिघार्योद्वासयतः १८ काल एवालंकुरुतः १९ यत्र क्व च हविष्यान् भर्जयेदेवमेव कुर्यात् २० पिष्टानामावृता धानाः पिँ ष्टः २१ आमिक्षाया आवृतामिक्षे कुरुतः २२ वारुणनिष्कासं प्रज्ञातं निदधाति २३ ६

ऐन्द्रा ग्नपर्यन्तानि हवीँ ष्यधिश्रित्यामपेषाणां यवानामीषदुपतप्तानां वा प्रतिपूरुषं पत्नी करम्भपात्राणि करोति यावन्तो यजमानस्य पुत्रपौत्रा भवन्त्येकमतिरिक्तम् १ स्त्रीभ्योऽपि प्रतिकरोति २ मेषप्रतिकृती कुरुतः ३ मेषमध्वर्युर्मेषीं प्रतिप्रस्थाता ४ स्त्रियाः स्त्रीव्यञ्जनानि कुरुते पुँ सः पुंव्यञ्जनानि ५ अथैनावनेडकीभिर्लोमशौ कुरुतः ६ यद्यनेडकीर्न विन्देयातां कुशोर्णा एव निश्लेषयतः ७ कुम्भीपाक्यौ वा भवतः ८ कायमेककपालमधिश्रित्य हवीँ ष्याप्येभ्यो निनीयाहवनीय इध्मावादीप्य संप्रेष्यति अग्निभ्यां प्रणीयमानाभ्यामनुब्रूहि इति ९ ये के च साधारणाः संप्रैषा अध्वर्युरेव तान् ब्रूयात् १० सहाग्नी प्रणयतः सह प्रणीता हरतः ११ उत्तरस्मिन्नेवाग्नौ प्रणीता आसादयतः १२ उत्तरस्मिन् व्रतं विसृजते १३ तत उत्तरौ परिग्राहौ परिगृह्णीतः १४ समानमा संप्रैषात् १५ यथाधिकरणँ संप्रैषं नमति १६ समानमाज्यानां ग्रहणात् १७ ७

उभौ पाशुकान्याज्यानि गृह्णीतः १ एतावन्नाना । पृषदाज्यधान्योरौपभृतानां मन्त्राणामेकेनाज्यं गृहीत्वा महीनां पयोऽसि इति द्विर्दधि गृह्णीतः २ औपभृतानां द्वाभ्यामन्तत आज्यम् ३ इति वै खलु यदि श्रावण्यां यजेत ४ अथ यद्याषाढ्याँ संसृष्टमेव गृह्णीयातां यथा पशुबन्धे ५ समानमा हविषामुद्वासनात् ६ ऐन्द्रा ग्नपर्यन्तानि हवीँ ष्युद्वास्यामिक्षयोर्मेषप्रतिकृती अवधत्तः ७ मारुत्यां मेषमवदधाति वारुण्यां मेषीम् ८ ताभ्यां परःशतानि परःसहस्राणि वा शमीपर्णकरीराण्युपवपतः ९ करम्भपात्रेष्वावपति १० एककपालस्यावृतैककपालमुद्वास्योत्तरस्यां वेद्याँ हवीँ ष्यासादयति ११ दक्षिणस्यां मारुतीं करम्भपात्राणि च १२ आमिक्षयोर्मेषप्रतिकृती विपरिहरतः १३ मारुत्यां मेषीमवदधाति वारुण्यां मेषम् १४ उभौ निर्मन्थ्याभ्यां चरत इत्येकम् । अध्वर्युरित्यपरम् १५ ८

ततः संप्रेष्यति अग्निभ्याँ समिध्यमानाभ्यामनुब्रूहि इति १ एवमेव संमार्जने द्विवत् प्रैषँ संनमति २ संमृष्ट उत्तरोऽग्निर्भवत्यसंमृष्टो दक्षिणः ३ अथ प्रतिप्रस्थाता पत्नीं पृच्छति कति ते जाराः इति ४ यज्जारँ सन्तं न प्रब्रूयात् प्रियं ज्ञातिँ रुन्ध्यात् । असौ मे जारः इति निर्दिशेत् । निर्दिश्यैवैनं वरुणपाशेन ग्राहयतीति विज्ञायते ५ यावत आचष्टे तान् वरुणो गृह्णातु इत्युक्त्वा पत्नीमुदानयति प्रघास्यान् हवामहे इति ६ ऐषीके शूर्प उपस्तीर्य करम्भपात्राण्योप्याभिघार्य शीर्षन्नधिनिधाय पुरस्तात्प्रत्यङ् तिष्ठन् दक्षिणेऽग्नौ यजमानः सह पत्न्या करम्भपात्राणि जुहोति ७ यजमानः पुरोनुवाक्यामन्वाह मो षू ण इन्द्र इति ८ उभौ पत्नी च याज्यां यद् ग्रामे यदरण्ये इति ९ अपि वाध्वर्युरेव जुहुयात् १० अन्वारभेयातामितरौ ११ अक्रन् कर्म कर्मकृतः इति विपरायन्तौ जपतः १२ ततो दक्षिणमग्निँ संमार्ष्टि १३ अध्वर्युरेव प्रवरं प्रवृणीते १४ उभौ नवनव प्रयाजान् यजतः १५ आज्यभागाभ्यां प्रचर्य १६ ९

उपरमति प्रतिप्रस्थाता १ अध्वर्युर्हवीँ षि प्रयच्छति २ ऐन्द्रा ग्नेन प्रचर्योपरमत्यध्वर्युः ३ मारुत्या प्रतिप्रस्थाता प्रचरति ४ पूर्वेणावदानेन मेषीँ सहावद्यत्युत्तरेण सह शमीपर्णकरीराणि ५ मारुत्या प्रचर्योपरमति प्रतिप्रस्थाता ६ वारुण्याध्वर्युः प्रचरति ७ पूर्वेणावदानेन मेषँ सहावद्यत्युत्तरेण सह शमीपर्णकरीराणि ८ एककपालस्यावृतैककपालँ हुत्वोत्तरैश्चतुर्भिर्मासनामभिरभिजुहोति नभसे स्वाहा ॥ नभस्याय स्वाहा ॥ इषाय स्वाहा ॥ ऊर्जाय स्वाहा इति ९ पृथक् स्विष्टकृते जुहुतः । सहेषामवद्यतः १० परिवत्सरीणाँ स्वस्तिमाशासे इतीडाया आशीःषु यजमानो जपति ११ प्रवया इवर्षभो दक्षिणा १२ पृषदाज्येन नवानूयाजान् यजतः १३ परिवत्सरीणाँ स्वस्तिमाशास्ते दिव्यं धामाशास्ते इति सूक्तवाके होताशास्ते १४ उभौ वाजिनेन प्रचरतः १५ आ त्वा विशन्त्विन्दवः ॥ आ वल्गा धमनीनाँ रसेन मे रसं पृण । तस्य ते वाजिभिर्भक्षं कृतस्योपहूतस्योपहूतो भक्षयामि इति १६ १०
दक्षिणं वाजिनं भक्षयन्ति १ वाजिनां भक्षोऽवतु वाजोऽस्मान् रेतः सिक्तममृतं बलाय । स न इन्द्रि यं द्र विणं दधातु मा रिषाम वाजिनं भक्षयन्तः ॥ तस्य त उपहूतस्योपहूतो भक्षयामि इत्युत्तरम् २ उभौ कस्तम्भ्याँ स्रुचौ सादयतः ३ अध्वर्युरेव पत्नीः संयाजयति ४ उभौ पाशुकानि समिष्टयजूँ षि जुहुतः ५ सिद्धमिष्टिः संतिष्ठते ६ तुषैश्च वारुण्या निष्कासेन चावभृथमवयन्ति ७ तत्र कृत्स्नोऽवभृथः क्रियते यदन्यत् साम्नोऽध्वमन्त्रादृजीषभक्षादिति ८ तुषा ऋजीषस्य स्थानं प्रतियन्ति ९ निष्कास एककपालस्य १० अपि वा वारुणमेककपालं निर्वपेत् ११ तस्य निष्कासेन समवदाय प्रचरेत् १२ अपि वा न सौमिकोऽवभृथः १३ तूष्णीमेव तुषनिष्कासमप्सूपवपेत् १४ अथान्ये वाससी परिधायोदेतः १५ काममेते वाससी यस्मै कामयेयातां तस्मै दद्याताम् १६ प्रत्येत्य निवर्तयते १७ व्याख्यातं निवर्तनं तथा व्रतचर्या १८ ११

ततश्चतुर्षु मासेषु द्व्यहँ साकमेधैर्यजते १ अग्नयेऽनीकवते पुरोडाशमष्टाकपालं निर्वपति साकँ सूर्येणोद्यता २ साकँ रश्मिभिः प्रचरन्तीत्येकेषाम् ३ सिद्धमिष्टिः संतिष्ठते ४ मरुद्भ्यः सांतपनेभ्यो मध्यंदिने चरुम् ५ सिद्धमिष्टिः संतिष्ठते ६ गृहमेधीयस्य तन्त्रं प्रक्रमयति ७ समानमा वत्सानामपाकरणात् ८ अयजुष्केण गृहमेधीयाय सर्वान् वत्सानपाकरोति ९ वेदं कृत्वा वेदिं करोति १० नात्रेध्माबर्हिर्भवति । न प्रणीताः प्रणयति ११ अग्नीन् परिस्तीर्य हस्ताववनिज्य पात्राणि प्रयुज्योलपराजीः स्तीर्त्वा पवित्रे कृत्वा संप्रेष्यति यजमान वाचं यच्छ इति १२ वाग्यतः पात्राणि संमृशति १३ मरुद्भ्यो गृहमेधिभ्यः सर्वासां दुग्धे सायं चरुम् १४ पवित्रे सर्वा गा दोहयित्वानुत्पूते पयस्यनुत्पूय तण्डुलानावपति १५ गार्हपत्ये वान्वाहार्यपचने वा प्रतिवेशमोदनं पचति १६ तत उत्तरं परिग्राहं परिगृह्णाति १७ समानमा संप्रैषात् १८ नात्रेध्माबर्हिः प्रचोदयति १९ समानमाज्यानां ग्रहणात् २० ध्रुवायामेव गृह्णाति २१ प्रोक्षणीरभिमन्त्र्या ब्रह्माणमामन्त्र्या वेदिं प्रोक्ष्य प्रोक्षण्यवशेषं निनीयाग्निमभिमन्त्र्यान्तर्वेदि ध्रुवाँ सादयित्वा स्रुवँ सादयति । एषासदत् इति मन्त्रँ संनमति २२ विष्ण्वसि वैष्णवं धामासि प्राजापत्यम् इत्याज्यमभिमन्त्रयते २३ तस्यै न प्रस्तरं प्रहरति । एवँ स्तीर्ण एव सांतपनस्य बर्हिषि गृहमेधीयेन चरन्तीत्येकेषाम् २४ १२

अथैतं चरुमुद्वास्य तस्य शरं प्रज्ञातं निधाय त्रीनोदनानुद्धरति १ अनिष्कासितां कुम्भीं निदधाति । अप्रमृष्टं च दर्व्युदायुवनम् २ उद्धृतानोदनान् पच्छो गायत्र्योत्पूयालंकृत्यासादयति ३ निशायां गृहमेधीयेन चरन्ति ४ नात्र सामिधेन्यो भवन्ति नाघारौ न प्रयाजाः ५ वेदेनाहवनीयमुपक्षिप्य संप्रेष्यति अग्नीदग्निं त्रिः संमृड्ढि इति ६ अग्निमेवाग्नीध्रस्त्रिः संमार्ष्टि ७ प्रवरं प्रवृत्याज्यभागाभ्यां प्रचर्य संप्रेष्यति मरुद्भ्यो गृहमेधिभ्योऽनुब्रूहि इति ८ जुह्वामुपस्तीर्य सर्वेषामोदनानां द्विर्द्विश्चतुरवदानस्यावद्यति त्रिस्त्रिः पञ्चावदानस्य ९ अभिघार्यात्याक्रम्याश्राव्याह मरुतो गृहमेधिनो यज इति १० वषट्कृते जुहोति ११ सर्वेषामोदनानाँ स्विष्टकृते सकृत्सकृदवद्यति १२ सर्वेषामिडामुपहूय तामिडां प्राश्नन्त्यृत्विजः १३ उमात्येभ्य ओदनानुपहरन्ति यावन्तो हविरुच्छिष्टाशा भवन्ति १४ अतोऽन्येऽपि प्राश्नीयुर्यदि प्रभूत ओदनः स्यात् १५ प्रतिवेशात् पत्न्यश्नाति गृहमेधीयाद्वा १६ इडान्तो गृहमेधीयः संतिष्ठते १७ आञ्जतेऽभ्यञ्जते १८ अनु वत्सान् वासयन्ति १९ सुहिता एताँ रात्रिं वसन्ति प्रतीता अनवर्तिमुखिनः २० प्रतिवेशा अपि पचन्ते २१ गा अभिघ्नते २२ १३

क्रैडिनस्य तन्त्रं प्रक्रमयति १ पराचीनरात्रेऽग्निहोत्र्याश्चाभिवान्यायाश्च वत्सौ बध्नन्ति २ पुरा प्रातरग्निहोत्रात् पूर्णदर्व्येण चरन्ति ३ दर्व्यामुपस्तीर्य शरनिष्कासस्य दर्वीं पूरयित्वाप्रमृष्टं च दर्व्युदायुवनमन्ववदधाति ४ अभिघार्य गार्हपत्ये जुहोति ५ पूर्णा दर्वि परा पत इत्येतामनुद्रुत्योत्तरया जुहोति ६ ऋषभमाहूयर्षभस्य रवते जुहोति ७ यद्यृषभो न रूयाद् ब्रह्मा ब्रूयात् जुहुधि इति ८ यस्य रवते जुहोति तं ब्रह्मणे ददाति ९ मरुद्भ्यः क्रीडिभ्यः पुरोडाशँ सप्तकपालं निर्वपति साकँ सूर्येणोद्यता १० साकँ रश्मिभिः प्रचरन्तीत्येकेषाम् ११ सिद्धमिष्टिः संतिष्ठते १२ उदित आदित्येऽभिवान्यां दोहयित्वा मरुद्भ्यः स्वतवद्भ्यः पुरोडाशँ सप्तकपालं निर्वपति १३ सिद्धमिष्टिः संतिष्ठते १४ महाहविषां तन्त्रं प्रक्रमयति १५ तेषां वरुणप्रघासैः कल्पो व्याख्यातोऽन्यत्रावभृथात् १६ १४

आमिक्षयोर्दक्षिणाद्विहारादिति १ समानमा निर्वपणात् २ आग्नेयमष्टाकपालमिति नित्यानि पञ्च संचराणि निरुप्यैन्द्रा ग्नमेकादशकपालमैन्द्रं चरुं वैश्वकर्मणमेककपालमिति ३ समानमा स्रुच्यादाघारात् ४ अग्ने वेर्होत्रं वेर्दूत्यम् ॥ ऊर्ध्वो अध्वरायास्थात् ॥ अवतां त्वा द्यावापृथिवी यज्ञे अस्मिन् ॥ अव त्वं द्यावापृथिवी यज्ञे अस्मिन् ॥ स्विष्टकृदिन्द्रा य देवेभ्यो भव ॥ जुषाणो अस्य हविषो घृतस्य वीहि स्वाहा इति स्रुच्यमाघारमाघारयति ५ एककपालस्यावृतैककपालँ हुत्वोत्तरैश्चतुर्भिर्मासनामभिरभिजुहोति सहसे स्वाहा ॥ सहस्याय स्वाहा ॥ तपसे स्वाहा ॥ तपस्याय स्वाहा इति ६ इदावत्सरीणाँ स्वस्तिमाशासे इतीडाया आशीःषु यजमानो जपति ७ प्रथमजो वत्सो दक्षिणा ८ इदावत्सरीणाँ स्वस्तिमाशास्ते दिव्यं धामाशास्ते इति सूक्तवाके होताशास्ते ९ सिद्धमिष्टिः संतिष्ठते १० १५

पितृयज्ञस्य तन्त्रं प्रक्रमयति १ दक्षिणपूर्वेणान्वाहार्यपचनं यजमानमात्रीं चतुःस्रक्तिं वेदिं करोति २ तस्या दिक्षु स्रक्तयो भवन्त्यवान्तरदेशेषु मध्यानि ३ अथैनाँ सर्वतः परिश्रित्योत्तराँ स्रक्तिं प्रति द्वारं करोति ४ उद्धननान्तां कृत्वान्वाहार्यपचनादग्निमाहृत्य पध्यतः समादधाति ५ एष एतस्मिँ स्तन्त्र आहवनीयो भवति ६ तत्र ये देवप्रवादा मन्त्रा उभयवत् ते संनम्येरन् देवानां पितॄणां परिषूतमसि ॥ कर्मणे वां देवेभ्यः पितृभ्यः शकेयम् इति ७ यथाप्रकृत्येव वर्तेरन्नित्यपरम् ८ समानमा बर्हिष आहरणात् ९ समूलं बर्हिर्दात्युपमूलं वा १० द्रा घीयानिध्म इध्माद्भवति द्रा घीयो बर्हिषो बर्हिः ११ समानमा निर्वपणात् १२ दक्षिणतः शकटात् प्राचीनावीती निर्वपत्युत्तरतो वा यज्ञोपवीती १३ सोमाय पितृमते पुरोडाशँ षट्कपालं निर्वपति पितृभ्यो बर्हिषद्भ्यो धानाः पितृभ्योऽग्निष्वात्तेभ्योऽभिवान्यायै दुग्धे मन्थम् १४ यवमयान्येतानि हवीँ षि भवन्ति १५ प्रोक्षण्युद्रे केण यवानार्द्राषन् कृत्वावहन्ति १६ समानमा फलीकरणात् १७ १६

फलीकृताँ स्तण्डुलाँ स्त्रैधं विभज्यान्वाहार्यपचने भर्जनार्थं कपालमुपधाय तस्मिँ स्तृतीयं तण्डुलानां धाना भर्जन्ति १ व्याख्यातः सँ स्कारः २ पिष्टानामावृता धानाः पिँ षन्ति ३ समानमा कपालोपधानात् ४ दक्षिणार्धे गार्हपत्यस्य षट् कपालान्युपधायान्वाहार्यपचने धानार्थं कपालमुपदधाति ५ नानापात्रेषु हवीँ षि संवपति ६ उत्पुनाति ७ पिष्टेष्वप आनीयाभिवान्यायै दुग्धे मन्थमानयति ८ अर्धपात्रं करोति ९ पिष्टानि संयुत्येक्षुशलाकया मन्थं प्रसव्यं दक्षिणाभिमुखोऽनन्वारभमाण उपमन्थति १० शलाकास्थं करोति ११ पुरोडाशमधिश्रित्यान्वाहार्यपचने धाना भर्जन्ति १२ ता अत्रैव विदह्यमानाः परिशेरत आ हविषामुद्वासनात् १३ तत उत्तरं परिग्राहं परिगृह्णाति १४ समानमाज्यानां ग्रहणात् १५ दक्षिणार्धे गार्हपत्यस्याज्यानि गृह्णाति १६ सर्वाणि चतुर्गृहीतानि १७ तान्यत्रैव परिशेरत आ हविषामासादनात् १८ समानमा बर्हिषः स्तरणात् १९ अग्रे बर्हिर्गृहीत्वा प्रसव्यमग्निं त्रिः स्तृणन् पर्येति २० त्रिरस्तृणन् प्रतिपर्येति अया विष्ठा जनयन् कर्वराणि इत्यूर्ध्वं धारयमाणः २१ स प्रस्तरो भवति २२ १७

द्वौ परिधी परिदधाति मध्यमं चैव दक्षिणार्ध्यं च १ नात्र विधृती भवतः २ तूष्णीमेव प्रस्तरं न्यस्यति ३ एकैकश आज्यानि हवीँ षीत्यासादयन्ति ४ अग्निमग्रे हरन्त्यथोदकुम्भमाज्यान्यथ हवीँ षि ५ एकैकमलंकरोति वा । एषामेष परिवेष इत्येकेषाम् ६ दक्षिणतः कशिपूपबर्हणमाञ्जनमभ्यञ्जनमित्येकैकश आसाद्य विस्रस्य प्राचीनावीतानि यज्ञोपवीतानि कुर्वते ७ ततः संप्रेष्यति अग्नये देवेभ्यः पितृभ्यः समिध्यमानायानुब्रूहि इति ८ उशन्तस्त्वा हवामहे इत्येताँ सामिधेनीं त्रिरन्वाह ९ सकृदेवेध्ममादधाति त्रैधं वा विभज्य १० स्रुवाघारमाघार्य संप्रेष्यति अग्नीत् परिधी चाग्निं च त्रिस्त्रिः संमृड्ढि इति ११ समानमा प्रवरात् १२ आश्राव्याह सीद होतः इति १३ एतावान् प्रवरः १४ नार्षेयं वृणीते न होतारम् १५ अपबर्हिषश्चतुरः प्रयाजान् यजति १६ आज्यभागाभ्यां प्रचर्य विस्रस्य यज्ञोपवीतानि प्राचीनावीतानि कुर्वते १७ अत्रैके परिश्रयणँ समामनन्ति १८ विपरिहरन्त्याज्यानि विपरिहरन्ति हवीँ षि विपरिक्रामन्त्यृत्विजः १९ दक्षिणेन जुहूमुपभृतँ सादयति दक्षिणेनोपभृतं ध्रुवाम् । दक्षिणेन पुरोडाशं धानाः सादयति दक्षिणेन धाना मन्थम् २० समानत्र जुहूर्भवति समानत्र पुरोडाशः समानत्र ब्रह्मा च यजमानश्च २१ १८

ततः संप्रेष्यति सोमाय पितृमतेऽनु स्वधा इति १ जुह्वामुपस्तीर्य सर्वेषाँ हविषाँ सह स्विष्टकृता द्वेद्वे पुरोनुवाक्ये अन्वाहोभे सप्रणवे २ षडवत्तं पञ्चावत्तिनामवद्यति पञ्चावत्तं चतुरवत्तिनाम् ३ षडवत्ते मुख्यान्मुख्याद्धविषो द्विरवद्यति ४ पुरोडाशस्यावदाय धानानामवद्यति ५ एवं मन्थस्य ६ अभिघार्योदङ्ङत्याक्रम्य आ स्वधा इत्याश्रावयति । अस्तु स्वधा इति प्रत्याश्रावयति ७ सोमं पितृमन्तँ स्वधा इति संप्रेष्यति ८ ये स्वधामहे इत्यागूर्भवति ९ स्वधा नमः इति वषट्करोति १० ततः संप्रेष्यति पितृभ्यो बर्हिषद्भ्योऽनु स्वधा इति ११ जुह्वामुपस्तीर्य धानानामवदाय मन्थस्यावद्यति १२ एवं पुरोडाशस्य १३ अभिघार्योदङ्ङत्याक्रम्य आ स्वधा इत्याश्रावयति । अस्तु स्वधा इति प्रत्याश्रावयति १४ पितॄन् बर्हिषदः स्वधा इति संप्रेष्यति १५ ये स्वधामहे इत्यागूर्भवति १६ स्वधा नमः इति वषट्करोति १७ ततः संप्रेष्यति पितृभ्योऽग्निष्वात्तेभ्योऽनु स्वधा इति १८ जुह्वामुपस्तीर्य मन्थादवदाय पुरोडाशस्यावद्यति १९ एवं धानानाम् २० अभिघार्योदङ्ङत्याक्रम्य आ स्वधा इत्याश्रावयति । अस्तु स्वधा इति प्रत्याश्रावयति २१ पितॄनग्निष्वात्तान् स्वधा इति संप्रेष्यति २२ ये स्वधामहे इत्यागूर्भवति २३ स्वधा नमः इति वृषट्करोति २४ १९

असमवदाय प्रचरणमेके समामनन्ति १ ततः संप्रेष्यति अग्नये कव्यवाहनाय स्विष्टकृतेऽनु स्वधा इति २ जुह्वामुपस्तीर्य सर्वेषाँ हविषां दक्षिणार्धात् सकृत्सकृच्चतुरवदानस्यावद्यति द्विर्द्विः पञ्चावदानस्य ३ अभिघार्योदङ्ङत्याक्रम्य आ स्वधा इत्याश्रावयति । अस्तु स्वधा इति प्रत्याश्रावयति ४ अग्निं कव्यवाहनँ स्विष्टकृतँ स्वधा इति संप्रेष्यति ५ ये स्वधामहे इत्यागूर्भवति ६ स्वधा नमः इति वषट्करोति ७ मन्थस्याग्र इडामवदायेतरयोरवद्यति । मन्थमिडामवद्यतीत्येकेषाम् ८ उपहूतामिडामवघ्रेण भक्षयन्ति होताग्रेऽथाध्वर्युरथ ब्रह्माथाग्नीध्रोऽथ यजमानः ९ उदकुम्भमादाय प्रसव्यमग्निं त्रिः परिषिञ्चन् पर्येति शुन्धन्तां पितरः इति । त्रिरपरिषिञ्चन् प्रतिपर्येति अया विष्ठा जनयन् कर्वराणि इति १० हविःशेषान् संप्रयुत्य त्रीन् पिण्डान् कृत्वा तिसृषु स्रक्तिषु निदधाति पश्चार्ध्यायां दक्षिणार्ध्यायां पूर्वार्ध्यायाम् ११ एतद्वा विपरीतम् १२ एतत् ते तत ये च त्वामनु इत्येतैर्मन्त्रैर्यथा पिण्डपितृयज्ञे १३ २०

उत्तरस्याँ स्रक्त्यां लेपं निमृज्य अत्र पितरो यथाभागं मन्दध्वम् इत्युक्त्वोदञ्च उपनिष्क्रम्या तमितोराहवनीयमुपतिष्ठन्ते १ समन्य जपन्ति सुसंदृशं त्वा वयं मघवन् मन्दिषीमहि इति २ अक्षन्नमीमदन्त इति गार्हपत्यमुपतिष्ठन्ते ३ अमीमदन्त पितरः सोम्याः इति परायन्ति ४ परेत पितरः सोम्याः इति पुनरभिप्रपद्यन्ते ५ तूष्णीं दशां वोर्णास्तुकां वा प्रच्छिद्योपन्यस्यायन्ति एतानि वः पितरो वासाँ स्यतो नोऽन्यत् पितरो मा यूढ्वम् इति ६ आञ्जनप्रभृति गार्हपत्योपस्थानान्तं कर्म क्रियते यथा पिण्डपितृयज्ञे ७ अत्रैके परिषेचनँ समामनन्ति ८ विस्रस्य प्राचीनावीतानि यज्ञोपवीतानि कुर्वते ९ विपरिहरन्ति स्रुचो विपरिक्रामन्त्यृत्विजः १० व्यपच्छाद्य परिश्रयणँ संप्रेष्यति ब्रह्मन् प्र स्थास्यामः इति ११ अपबर्हिषौ द्वावनूयाजौ यजति १२ देवौ यज इति पूर्वमनूयाजँ संप्रेष्यति । यज इत्युत्तरम् १३ सूक्तवाकं प्रति होता निव्ययते १४ नात्र पत्न्यन्वास्ते न संयाजयन्ति न समिष्टयजुर्जुहोति १५ सिद्धमिष्टिः संतिष्ठते १६ शंयुवन्तेत्येकेषाम् १७ २१

प्रतिपूरुषमेककपालान् निर्वपति यथा करम्भपात्राणि १ उत्तरार्धे गार्हपत्यस्य कपालान्युपधाय श्रपयति २ अथैनानभिघार्यानभिघार्य वोद्वास्य मूतेऽवदधाति । मूतयोर्मूतेषु वा ३ कोशापिधानेन हरन्तीत्येकेषाम् ४ दक्षिणाग्नेरेकोल्मुकं धूपायत् पराचीनँ हरति ५ उत्तरपूर्वमवान्तरदेशं गत्वाखूत्कर एकमुपवपति यावन्तो गृह्या स्मस्तेभ्यः कमकरम् इति ६ चतुष्पथ एकोल्मुकमुपसमाधाय संपरिस्तीर्य मध्यमे पलाशपर्ण उपस्तीर्यान्तमे वा सरवेषामेककपालानाँ सकृत्सकृत् समवदायाभिघार्य जुहोति एष ते रुद्र भागः सह स्वस्राम्बिकया तं जुषस्व स्वाहा इति ७ हुतं यजमानोऽनुमन्त्रयते भेषजं गवे इति द्वाभ्याम् ८ प्रतिपूरुषमेककपालानादाय प्रदक्षिणं चतुष्पथं त्रिः परियन्ति त्र्याम्बकं यजामहे इत्येतया ९ यदि पतिकामा स्यात् सापि परीयात्
त्र्याम्बकं यजामहे सुगन्धिं पतिवेदनम् ।
उर्वारुकमिव बन्धनादितो मुक्षीय मा पतेः ॥
इति १० तानूर्ध्वानुदस्य प्रतिलभन्ते ११ २२

भग स्थ भगस्य वो लप्सीय इति १ परीत्यपरीत्य यजमानायाभिसमावपन्ति २ पतिकामाया अभिसमावपेयुः ३ यस्य कस्य च पतिकामा स्यादित्येकम् । यजमानस्येत्यपरम् ४ तान् मूते कृत्वा परोगोष्ठे वृक्ष आसज्योपतिष्ठन्ते एष ते रुद्र भागस्तं जुषस्व तेनावसेन परो मूजवतोऽतीहि ॥ अवततधन्वा पिनाकहस्तः कृत्तिवासाः इति । त्रिरवताम्यन्ति ५ अनुपरिषिच्य मार्जयन्ते सुमित्रा न आप ओषधयः सन्तु इति ६ समिधः कृत्वाप्रतीक्षमायन्ति ७ एधोऽस्येधिषीमहि इत्याहवनीये समिध आधायोपतिष्ठन्ते अपो अन्वचारिषम् इति ८ एवं पत्नी गार्हपत्य आधायोपतिष्ठते ९ प्रत्येत्यादित्यै घृते चरुं निर्वपति १० तस्याग्न्याधेयेन कल्पो व्याख्यातोऽन्यत्र वरदानात् ११ अश्वँ श्वेतमेके समामनन्ति १२ सद्यस्काला एता इष्टयो भवन्त्यन्यत्रानीकवतात् क्रैडिनादिति १३ ततो निवर्तयते १४ व्याख्यातं निवर्तनं तथा व्रतचर्या १५ २३

ततश्चतुर्षु मासेषु शुनासीर्येण यजते मासि वार्धमासे वा चतुरहे त्र्याहे द्व्यहे वैकाहे वा १ तस्य वैश्वदेवेन कल्पो व्याख्यातः २ विकाराननुक्रमिष्यामः ३ समानमा निर्वपणात् ४ आग्नेयमष्टाकपालमिति नित्यानि पञ्च संचराणि निरुप्यैन्द्रा ग्नं द्वादशकपालं वैश्वदेवं चरुमिन्द्रा य शुनासीराय पुरोडाशं द्वादशकपालं वायव्यं पयः सौर्यमेककपालमिति ५ प्रातर्दोहेन पयसः कल्पो व्याख्यातः ६ एककपालस्यावृतैककपालँ हुत्वोत्तमेन मासनाम्नाभिजुहोति सँ सर्पोऽस्यँ हस्पत्याय स्वाहा इति ७ अनुवत्सरीणाँ स्वस्तिमाशासे इतीडाया आशीःषु यजमानो जपति ८ द्वादशगवँ सीरँ षड्गवं वोष्टारौ वोष्टारं वा ९ अनुवत्सरीणाँ स्वस्तिमाशास्ते दिव्यं धामाशास्ते इति सूक्तवाके होताशास्ते १० एकँ समिष्टयजुर्जुहोति ११ सिद्धमिष्टिः संतिष्ठते १२ तथा निवर्तयते १३ व्याख्यातं निवर्तनम् १४ संतिष्ठन्ते चातुर्मास्यानि १५ २४

काम्यानि चातुर्मास्यानि व्याख्यास्यामः १ वैश्वदेवेन पशुकामो यजेत २ यस्मिन्नस्यर्तौ भूयिष्ठं पयः स्यादपि वा यदास्य वसन्ते भूयिष्ठं पयः स्यादथ वैश्वदेवेन यजेत ३ वैश्वदेवेनैव पशुकामो यजेत नेतरैः पर्वभिरा यावत् सहस्रं पशून् प्राप्नुयात् ४ सहस्रं पशून् प्राप्येतरैः पर्वभिर्यथाकालं यजेत ५ शुनासीर्येण ग्रामकामो यजेत ६ वर्ष्यमुदकमन्ववसायैतेनैव प्रजाकामो यजेत पशुकामो यजेतान्नाद्यकामो यजेत प्रतिष्ठाकामो यजेतेति विज्ञायते ७ पञ्चसांवत्सरिकाणि व्याख्यास्यामः ८ फाल्गुन्यां प्रयुज्य त्रीनृतून् संवत्सरानिष्ट्वा मासं विरमेत् ९ चैत्र्यां प्रयुज्य द्वावृतू संवत्सराविष्ट्वा विरमेत् १० तन्त्रं वैश्वानरपार्जन्ये भवतस्तन्त्रं पञ्चहोता ११ चातुर्मास्यैरिष्ट्वा सोमेन यजेत १२ सोमस्य वा एतद्रू पं यच्चातुर्मास्यानीति विज्ञायते १३ सोमाशक्तौ पशुना यजेत । पशुनाशक्तौ पुनः प्रयोगश्चातुर्मास्यानाम् । स त्रिषुत्रिषु संवत्सरेषु मासमुत्सृजेदिति विज्ञायते मासमुत्सृजेदिति विज्ञायते १४ २५
इति अष्टमः प्रश्नः

अथ नवमः प्रश्नः
श्रुतिलक्षणं प्रायश्चित्तं विध्यपराधे विधीयते १ एकस्मिन् दोषे श्रूयमाणानि प्रायश्चित्तानि समभ्युच्चीयेरन्नर्थान्तरत्वात् २ जपो होम इज्या च ३ दोषनिर्घातार्थानि भवन्ति ४ अनन्तरं दोषात् कर्तव्यानि ५ निर्हृते दोषे पुनः कृत्स्नं कर्म ६ तस्य नावचनात् पुनः प्रयोगः ७ यद्यन्वाहिताग्निः प्रयायात् तुभ्यं ता अङ्गिरस्तम इति गार्हपत्ये जुहुयात् ८ पृथगरणीष्वग्नीन् समारोप्य प्रयाति ९ स यत्रावस्यति तदेतामिष्टिँ सँ स्थापयति १० यद्यन्वाहिताग्नेराहवनीय उद्वायेत् अन्वग्निरुषसामग्रमख्यत् इत्यन्यं प्रणीय भूः इत्युपस्थायाज्यस्य स्रुवं पूर्णं जुहोति
यो अग्निं देववीतये हविष्माँ आविवासति ।
तस्मै पावक मृडय स्वाहा ॥
इति ११ तत एतामाहुतिं जुहोति इदं विष्णुर्वि चक्रमे इति १२ मनसा व्रतोपायनीयं यजुर्जपेत् १३ यः कश्चनानुगच्छेदेतदेव प्रणयनवर्जम् १४ मन्थेद्गार्हपत्यम् १५ यथाप्रकृत्यन्वाहार्यपचनम् १६ यद्याहिताग्नेरग्निरपक्षायेदा शम्यापरासात् तँ संभरेत्
इदं त एकं पर उ त एकं तृतीयेन ज्योतिषा संविशस्व ।
संवेशनस्तनुवै चारुरेधि प्रिये देवानां परमे जनित्रे ॥
इति १७ १

यदि परस्तरामपक्षायेदनुप्रयायावस्येत् १ ततोऽग्नये पथिकृते पुरोडाशमष्टाकपालं निर्वपेत् २ पथोऽन्तिकाद्बर्हिराहरेत् ३ अनड्वान् दक्षिणा ४ सिद्धमिष्टिः संतिष्ठते ५ यदि हविषे वत्सा अपाकृता धयेयुर्वायव्यां यवागूं निर्वपेत् ६ सा दोहस्य स्थाने स्याद्यतरस्मा अपाकृता धयेयुः ७ अथोत्तरस्मै हविषे वत्सानपाकृत्योपवसेत् ८ यदि सायं दुग्धँ हविरार्तिमार्छेदिन्द्रा य व्रीहीन् निरुप्योपवसेत् ९ यत् प्रातः स्यात् तच्छृतं कुर्यात् १० अथेतर ऐन्द्रः पुरोडाशः स्यात् ११ तस्य प्रातर्दोहेन समवदाय प्रचरेत् १२ अथोत्तरस्मै हविषे वत्सानपाकृत्योपवसेत् १३ एतदेव प्रातर्दोह आर्तिगते प्रायश्चित्तम् १४ एतावन्नाना । सायंदोहेनात्र समवदाय प्रचरेत् १५ यस्योभौ दोहावार्तिमार्छेयातामैन्द्रं पञ्चशरावमोदनं निर्वपेत् १६ तस्योभे देवते यजेताग्निं चेन्द्रं चेत्याश्मरथ्यः । अथालेखनः । इन्द्र मेवैतस्य यजेत १७ नित्य आग्नेयोऽष्टाकपालः १८ अथोत्तरस्मै हविषे वत्सानपाकृत्योपवसेत् १९ यस्य व्रत्येऽहन् पत्न्यनालम्भुका स्यात् तामपरुध्य यजेत २० उदक्शुल्बँ स्तृणीयात् २१ २

तामिष्ट्वोपह्वयेत
अमूहमस्मि सा त्वं द्यौरहं पृथिवी त्वँ सामाहमृक् त्वम् ।
तावेहि संभवावहै रेतो दधावहै पुँ से पुत्राय वेत्तवै
रायस्पोषाय सुप्रजास्त्वाय सुवीर्याय ॥
इति १ यदि सांनाय्यमग्निहोत्रं वा विष्यन्देत प्राजापत्ययर्चा वल्मीकवपायामवनीय भूः इत्युपतिष्ठेत २ ततोऽन्यां दुग्ध्वा पुनर्जुहुयाद् यद्यग्निहोत्रम् ३ यद्यु वै सांनाय्यमुत्तरस्मै हविषे वत्सानपाकृत्योपवसेत् ४ यदि सांनाय्येऽग्निहोत्रे वा कीटोऽवपद्येत मध्यमेन पर्णेन द्यावापृथिव्ययर्चान्तःपरिधि निनयेत् ५ ततोऽन्यां दुग्ध्वा पुनर्जुहुयाद् यद्यग्निहोत्रम् ६ यद्यु वै सांनाय्यमुत्तरस्मै हविषे वत्सानपाकृत्योपवसेत् ७ यद्युद्द्रुतमग्निहोत्रमववर्षेत्
मित्रो जनान् कल्पयति प्रजानन् मित्रो दाधार पृथिवीमुत द्याम् ।
मित्रः कृष्टीरनि मिषाभिचष्टे सत्याय हव्यं घृतवज्जुहोति ॥
इति जुहुयात् ८ ततोऽन्यां दुग्ध्वा पुनर्जुहुयात् ९ यदि पूर्वस्यामाहुत्याँ हुतायामुत्तराहुतिः स्कन्देत् पूर्वां वोत्तरयाभिजुहुयात्
यत्र वेत्थ वनस्पते देवानां गुह्या नामानि ।
तत्र हव्यानि गामय ॥
इति वानस्पत्ययर्चा समिधमाधाय तूष्णीमेव पुनर्जुहुयात् १० ततोऽन्यां दुग्ध्वा पुनर्जुहुयात् ११ यदि पूर्वस्यामाहुत्याँ हुतायामाहवनीय उद्वायेदन्तमे शकले हिरण्यं निधायाभिजुहुयात् अग्निर्दारौ दारावग्निरगात् स्वाहा इति १२ ३

यदि पुरा प्रयाजेभ्यो बहिःपरिध्यङ्गारः स्कन्देत् तँ स्रुवस्य बुध्नेनाभिनिदध्यात्
मा तमो मा यज्ञस्तमन्मा यजमानस्तमत् ।
नमस्ते अस्त्वायते नमो रुद्र परायते नमो यत्र निषीदसि ॥
अध्वर्युं मा हिँ सीर्यजमानं मा हिँ सीः इति यदि पुरस्तात् । ब्रह्माणं मा
हिँ सीर्यजमानं मा हिँ सीः इति यदि दक्षिणतः । होतारं मा हिँ सीः पत्नीं मा हिँ सीर्यजमानं मा हिँ सीः इति यदि पश्चात् । आग्नीध्रं मा हिँ सीः पशून् मा हिँ सीर्यजमानं मा हिँ सीः इति यद्युत्तरतः १ अथैनमनुप्रहरति
सहस्रशृङ्गो वृषभो जातवेदाः स्तोमपृष्ठो घृतवान् सुप्रतीकः ।
मा नो हासीन्मेथितो नेत्त्वा जहाम गोपोषं नो वीरपोषं च यच्छ ॥
इति २ प्रहृत्याभिजुहुयादित्येकेषाम् ३ येन स्कन्देत् तेन प्रहरेत् ४ यद्याहिताग्नेरग्निर्मथ्यमानो न जायेत
अग्निं नरो दीधितिभिररण्योर्हस्तच्युती जनयन्त प्रशस्तम् ।
दूरेदृशं गृहपतिमथर्युम् ॥
इत्यभिमन्त्र्या यत्रान्यं पश्येत् तत आहृत्य विहृत्य जुहुयात् ५ ततोऽत्वरमाणः पुनर्मन्थेत् ६ यद्यन्यं न विन्देदजायै दक्षिणे कर्णे जुहुयात् ७ अजस्य तु ततो नाश्नीयात् ८ यद्यजां न विन्देद् ब्राह्मणस्य दक्षिणे हस्ते जुहुयात् ९ ब्राह्मणं तु वसत्यै नापरुन्ध्यात् १० यदि ब्राह्मणं न विन्देद् दर्भस्तम्बे जुहुयात् ११ दर्भाँ स्तु नाध्यासीत १२ ४

यदि दर्भान्न विन्देदप्सु जुहुयात् १ आपस्तु न परिचक्षीतेमा भोजनीया इमा अभोजनीया इत्याश्मरथ्यः । अप्यभोजनीयस्यैतँ संवत्सरं परिगृह्णीयादेवाप इत्यालेखनः २ अद्भिस्तु न पादौ प्रक्षालयीतेत्येकेषाम् ३ संवत्सरादग्नये व्रतपतये पुरोडाशमष्टाकपालं निर्वपेत् ४ सिद्धमिष्टिः संतिष्ठते ५ यद्याहिताग्नेरन्यैरग्निभिरग्नयः सँ सृज्येरन् मिथो वाग्नये विविचये पुरोडाशमष्टाकपालं निर्वपेत ६ ततो व्रतपतये ७ सिद्धमिष्टिः संतिष्ठते ८ यद्याहिताग्नेरग्निर्गृहान् दहेदग्नये क्षामवते पुरोडाशमष्टाकपालं निर्वपेत् ९ ततो व्रतपतये १० सिद्धमिष्टिः संतिष्ठते ११ अथ यद्यभ्यादाह्येन सँ सृज्येरन् विविचये निरुप्य शुचये निर्वपेत् १२ ततो व्रतपतये १३ सिद्धमिष्टिः संतिष्ठते १४ अथ यदि वैद्युतेन सँ सृज्येरन्नग्नयेऽप्सुमते पुरोडाशमष्टाकपालं निर्वपेत् १५ ततो व्रतपतये १६ सिद्धमिष्टिः संतिष्ठते १७ अथ यदि शवाग्निना सूतकाग्निना वा सँ सृज्येरन्नग्नये संकुसुकाय पुरोडाशमष्टाकपालं निर्वपेत् १८ ततो व्रतपतये १९ सिद्धमिष्टिः संतिष्ठते २० अथ यदि सर्वाणि संनिपतेयुः क्षामवतीमन्ते कुर्यात् २१ यद्यग्निहोत्रस्थाली स्रवेत् तामभिमन्त्रयेत
गर्भँ स्रवन्तमगदमकरग्निरिन्द्र स्त्वष्टा बृहस्पतिः ।
पृथिव्यामवचुश्चोतैतन्नाभिप्राप्नोति निरृतिं पराचैः ॥
इति २२ स्कन्नमपोऽभ्यवहरेत् २३ ५
यद्यनधिश्रितँ स्याद्वैष्णव्यानुमन्त्रयेत १ यस्य हविर्निरुप्तं पुरस्ताच्चन्द्र मा अभ्युदेति त्रेधा तण्डुलान् विभजेत् । ये मध्यमाः स्युस्तानग्नये दात्रे पुरोडाशमष्टाकपालं कुर्यात् । ये स्थविष्ठास्तानिन्द्रा य प्रदात्रे दधँ श्चरुम् । येऽणिष्ठास्तान् विष्णवे शिपिविष्टाय शृते चरुम् २ अनिरुप्ताभ्युदिते कतमाभ्यो देवताभ्यो निर्वपेत् । प्राकृतीभ्य इत्याश्मरथ्यो वैकृतीभ्य इत्यालेखनः ३ सेयं नासंनयतो विद्यत इत्येकम् । विद्यत इत्यपरम् ४ अग्नये पथिकृते पुरोडाशमष्टाकपालं निर्वपेद्यो दर्शपूर्णमासयाजी सन्नमावास्यां वा पौर्णमासीं वातिपादयेत् ५ पथोऽन्तिकाद्बर्हिराहरेत् ६ अनड्वान् दक्षिणा ७ सिद्धमिष्टिः संतिष्ठते ८ अथैकेषां विज्ञायते वि वा एतस्य यज्ञश्छिद्यते यस्य यज्ञे प्रतत एतामन्तरेष्टिं निर्वपति । य एवासावाग्नेयोऽष्टाकपालः पौर्णमासे योऽमावास्यायां तमग्नये पथिकृते कुर्यात् । तेनैव पुनः पन्थामवैति न यज्ञं विच्छिनत्ति ९ अग्नये व्रतपतये पुरोडाशमष्टाकपालं निर्वपेद् यद्याहिताग्निः प्रवसन् पर्वणि माँ सं वाश्नीयात् स्त्रियं वोपेयात् १० व्रतभृत एके समामनन्ति ११ एतामेव निर्वपेद् यद्याहिताग्निरश्रु कुर्यात् १२ यथा कथा च कुर्यात् प्रायश्चित्तमेव स्यादित्याश्मरथ्यः । आर्तिजमेव कुर्यादित्यालेखनः १३ ६

यद्यग्निहोत्र्याुपसृष्टा निषीदेत् तामुत्थापयेत्
उदस्थाद् देव्यदितिर्विश्वरूप्यायुर्यज्ञपतावधात् ।
इन्द्रा य कृण्वती भागं मित्राय वरुणाय च ॥
इति १ तां दुग्ध्वा ब्राह्मणाय दद्याद्यस्यान्नं नाद्यात् २ अथ यदि स्पन्देतान्यां दुह्यात् ३ यदि दुह्यमानँ स्कन्देत् तदनुमन्त्रयेत
यदद्य दुग्धं पृथिवीमसक्त यदोषधीरप्यसरद्यदापः ।
पयो गृहेषु पयो अघ्नियासु पयो वत्सेषु पयो अस्तु मन्मयि ॥ इति ४ अथैनदद्भिरुपसृजति समुद्रं वः प्र हिणोमि इत्येतया ५ तदेव यादृक्कीदृक् च हुत्वाथान्यां दुग्ध्वा पुनर्जुहुयात् ६ यदि दुग्धँ स्कन्देद्यद्यधिश्रितं यदि विष्यन्देताभिदुह्य जुहुयादित्याश्मरथ्यः । तदेव यादृक्कीदृक् च हुत्वाथान्यां दुग्ध्वा पुनर्जुहुयादित्यालेखनः ७ यद्युन्नीयमानँ स्कन्देद् यद्युन्नीतं यदि पुरः पराहृतँ होमायाभिदुह्य जुहुयादित्याश्मरथ्यः । तदेव यादृक्कीदृक् च हुत्वाथान्यां दुग्ध्वा पुनर्जुहुयादित्यालेखनः ८ यद्युद्द्रुतस्य स्कन्देद्यत्र स्कन्देत् तन्निषद्य पुनर्गृह्णीयात् । तदेव यादृक्कीदृक् च हुत्वाथान्यां दुग्ध्वा पुनर्जुहुयात् ९ ७
यदि सकृदुन्नीतँ स्कन्देद्यदि द्विर्यदि त्रिर्न तदाद्रि येतेति विज्ञायते १ कृत्स्नानामग्निहोत्राणां वादमाश्मरथ्य ऊचे स्रुववादमित्यालेखनः २ यदि चतुर्थँ स्कन्देत् स्थाल्याँ शेषमानीय ततश्चतुर्गृहीतं गृहीत्वा जुहुयात् । अपि वाज्यस्य वारुणीमृचमनूच्य वारुण्यर्चा जुहुयात् ३ अथैकेषाम् । यदि दुह्यमानावभिन्द्यादन्यां निर्णिज्य दोह्या ४ यदि दुग्धमन्याभिदोह्या । यद्यधिश्रितमन्याभिदोह्या । यदि विष्यन्देतान्याभिदोह्या । यद्युन्नीयमानमन्याभिदोह्या । यद्युन्नीतं पुनः प्रत्यवनीयान्याभिदोह्या ५ यदि प्राचीनँ ह्रियमाणं प्रजापतेर्विश्वभृति तन्वँ हुतमसि स्वाहा इत्यभिमृशेत् । आज्यस्य वारुणीमृचमनूच्य वारुण्यर्चा जुहुयात् ६ यदि लोहितं दुह्येतान्यद्वा विवर्णमन्वाहार्यपचनं परिश्रित्य अग्नये रुद्र वते स्वाहा इति जुहुयात् ७ यदि शिलिशिलीभवेत् समोषामुम् इति ब्रूयाद्यं द्विष्यात् ८ यदि सायमाहुतौ स्कन्देदा प्रातराहुतेर्नाश्नीयात् । यदि प्रातराहुतौ स्कन्देदा सायमाहुतेर्नाश्नीयात् ९ ८

यस्याग्निहोत्रेऽधिश्रिते श्वान्तराग्नी धावेद्गार्हपत्याद्भस्मादाय इदं विष्णुर्वि चक्रमे इति वैष्णव्यर्चाहवनीयाद् ध्वँ सयन्नुद्द्रवेत् १ भस्मना शुनः पदमपिवपति २ एतदेव सूकरैकसृके विद्यात् ३ यस्याग्निमनुद्धृतँ सूर्योऽभिनिम्रोचेद्दर्भेण हिरण्यं प्रबध्य पूर्वः प्रतिपद्येत ४ अन्वङ् ब्राह्मण आर्षेयो बहुविदग्निमुद्धरेत् । अन्वङ्ङग्निहोत्रेणानूद्द्रवेत् ५ प्रतिष्ठाप्याग्निमग्निहोत्रमुपसाद्या तमितोरप्राणन्नासित्वा हुत्वा वरं दत्त्वा भूः इत्युपतिष्ठेतेत्याश्मरथ्यः । भूर्भुवः सुवः इत्यालेखनः ६ अनाश्वानेताँ रात्रिमुपवसति ७ श्वो भूते वारुणं दशकपालं निर्वपति । चरुमित्येकेषाम् ८ सिद्धमिष्टिः संतिष्ठते ९ यदि सायमग्निहोत्रस्यर्तुमतिनयेत् दोषा वस्तोर्नमः स्वाहा इति जुहुयात् १० एतदेव नित्यमग्निहोत्रमित्याश्मरथ्यः । अथालेखनः । कालसमापादनीयमेवैतेन मन्त्रेण होमँ हुत्वा नित्यमग्निहोत्रं जुहुयात् ११ तत्र स एव होमकल्पः १२ एतावन्नाना । भूर्भुवः सुवः इति पुरा होतोर्वदेत् १३ यदि प्रातरग्निहोत्रस्यर्तुमतिनयेत् प्रातर्वस्तोर्नमः स्वाहा इति जुहुयात् १४ एतदेव नित्यमग्निहोत्रमित्याश्मरथ्यः । अथालेखनः । कालसमापादनीयमेवैतेन मन्त्रेण होमँ हुत्वा नित्यमग्निहोत्रमुपसाद्या तमितोरप्राणन्नासित्वा वरं दत्त्वा हुत्वा भूर्भुवः सुवः इत्युपतिष्ठेत १५ अनुगमयित्वाहवनीयमन्यं प्रणयेत् अन्वग्निरुषसामग्रमख्यत् इति १६ अथैनमभिमन्त्रयते इहैव क्षेम्य एधि मा प्रहासीमाममुमामुष्यायणम् इति १७ ९

ततो मैत्रं चरुं निर्वपेत् सौर्यमेककपालम् १ सिद्धमिष्टिः संतिष्ठते २ तस्याँ सँ स्थितायां वाग्यतावेतदहरनश्नन्तौ जायापती अग्निमिन्धानावासाते ३ द्वयोः पयसा सायमग्निहोत्रं जुहुयात् ४ श्वोऽग्नये व्रतपतये पुरोडाशमष्टाकपालं निर्वपेत् ५ सिद्धमिष्टिः संतिष्ठते ६ यस्याग्निमनुद्धृतँ सूर्योऽभ्युदियाच्चतुर्गृहीतमाज्यं गृहीत्वा पूर्वः प्रतिपद्येत ७ अन्वङ् ब्राह्मण आर्षेयो बहुविदग्निमुद्धरेत् । अन्वङ्ङग्निहोत्रेणानूद्द्रवेत् ८ प्रतिष्ठाप्याग्निमग्निहोत्रमुपसाद्य पुरस्तात्प्रत्यङ्ङुपविश्यैतेनाज्येन जुहुयात्
उषाः केतुना जुषतां यज्ञं देवेभिरन्वितम् ।
देवेभ्यो मधुमत्तमँ स्वाहा ॥
इति ९ ततो नित्यमग्निहोत्रं जुहुयात् १० तत्र स एव होमकल्पः ११ स प्रायश्चित्तो यः प्रातरृतावतिनीतः १२ एतावन्नाना । नात्राहवनीयमनुगमयति १३ अग्नये ज्योतिष्मते पुरोडाशमष्टाकपालं निर्वपेत् १४ सिद्धमिष्टिः संतिष्ठते १५ १०

अथैकेषाम् । यस्याग्निमनुद्धृतँ सूर्योऽभिनिम्रोचेदभ्युदियाद् वा मनो ज्योतिर्जुषताम् ॥ त्रयस्त्रिँ शत्तन्तवः इति द्वे चतुर्गृहीते जुहुयात् १ यद्यनस्तमिते जुहुयात् पुनरेवास्तमिते हुत्वा भवतं नः समन्सौ इत्युपतिष्ठते २ यदि महारात्रे जुहुयात् पुनरेवौषसँ हुत्वा पूर्ववदुपतिष्ठेत ३ यस्यानुदितहोमेऽभिप्रेतेऽग्निहोत्रमहुतँ सूर्योऽभ्युदियाद् यद्यन्ते स्यादुन्नीय प्राङुदाद्र वेत् ४ स उपसाद्या तमितोरासीत ५ स यदा ताम्येदथ भूः स्वाहा इति जुहुयात् ६ यस्याहवनीयेऽनुद्वाते गार्हपत्य उद्वायेदनुगमयित्वाहवनीयं गार्हपत्यस्यावक्षाणानि संनिधाय मन्थेत् इतः प्रथमं जज्ञे अग्निः इत्येतया ७ अथैनमभिमन्त्रयते इषे रय्यै रमस्व सहसे द्युम्नायोर्जेंऽपत्याय इति ८ आहवनीयं प्रणीयोपसमिन्द्धे सारस्वतौ त्वोत्सौ समिन्धाताम् । सम्राडसि विराडसि इति ९ ततोऽग्नये तपस्वते जनद्वते पावकवतेऽष्टाकपालं निर्वपेत् १० सिद्धमिष्टिः संतिष्ठते ११ एतदेव गार्हपत्ये धारयत्याहवनीयेऽनुगते प्रायश्चित्तम् १२ एतावन्नाना । नात्र गार्हपत्यमनुगमयति । अग्नये ज्योतिष्मते पुरोडाशमष्टाकपालं निर्वपेन्न तपस्वते १३ सिद्धमिष्टिः संतिष्ठते १४ ११

यदि सायमहुतेऽग्निहोत्रे पूर्वोऽग्निरनुगच्छेदग्निहोत्रमधिश्रित्योन्नीयाग्निना पूर्वेणोद्द्रुत्यान्वङ्ङग्निहोत्रेणानुद्र वेत् १ यो ब्राह्मणो बहुवित् सोऽग्निमुद्धरेत् २ यत् पुरा धनमदायी स्यात्तद्दद्यात् ३ एतदेव प्रातः ४ यदि प्रातरहुतेऽग्निहोत्रेऽपरोऽग्निरनुगच्छेदनुगमयित्वा पूर्वं मथित्वापरमुद्धृत्य जुहुयाद् यदि न त्वरेत ५ अथ यदि त्वरेत पूर्वमग्निमन्ववसाय ततः प्राञ्चमुद्धृत्य जुहुयात् ६ जामि तु तद् योऽस्य पूर्वोऽग्निस्तमपरं करोति । अन्यत्रैवावसायाग्निं मथित्वोद्धृत्य जुहुयात् । ततोऽग्नये तपस्वते जनद्वते पावकवतेऽष्टाकपालं निर्वपेत् ७ सिद्धमिष्टिः संतिष्ठते ८ यदि सायमहुतेऽग्निहोत्रेऽपरोऽग्निरनुगच्छेत् पूर्वमग्निमन्ववसाय तत एव प्राञ्चमुद्धृत्य जुहुयात् ९ अथाभिमन्त्रयते
इत एव प्रथमं जज्ञे अग्निराभ्यो योनिभ्योऽधि जातवेदाः ।
स गायत्र्या त्रिष्टुभा जगत्यनुष्टुभा च देवेभ्यो हव्यं वह नः प्रजानन् ॥
इषे रय्यै रमस्व सहसे द्युम्नायोर्जेंऽपत्याय इति रमयत्येव । सम्राडसि सुषदा सीद इति सुषदैवैनँ सादयति १० १२

सारस्वतौ त्वोत्सौ प्रावताम् इति । ऋक्सामे वै सारस्वतावुत्सौ । ताभ्यामेवैनं प्रावति ताभ्याँ समर्धयति १ अग्नये ज्योतिष्मते पुरोडाशमष्टाकपालं निर्वपेद् वारुणं यवमयं चरुम् २ सिद्धमिष्टिः संतिष्ठते ३ अथैकेषाम् । यद्यहुतेऽग्निहोत्रेऽपरोऽग्निरनुगच्छेत् तेभ्य एवावक्षाणेभ्यो मन्थितव्यः ४ अथ यदि न तादृशानीवावक्षाणानि स्युर्भस्मनारणी सँ स्पर्श्य मन्थितव्यः । स्वादेवैनं योनेर्जनयतीति विज्ञायते ५ ततोऽग्नये तपस्वते जनद्वते पावकवतेऽष्टाकपालं निर्वपेत् ६ सिद्धमिष्टिः संतिष्ठते ७ अथैकेषाम् । यतरोऽग्निरनुगच्छेत् तेभ्य एव दारुभ्योऽधिमन्थितव्यः ८ अथ यदि तृणैधः शकैधो वा स्याद् भस्मनारणीं सँ स्पर्श्य मन्थितव्यः । स्वादेवैनं योनेर्जनयतीति विज्ञायते ९ ततोऽग्नये तपस्वते जनद्वते पावकवतेऽष्टाकपालं निर्वपेत् १० सिद्धमिष्टिः संतिष्ठते ११ न वानुगतेष्टिं कुर्यात् १२ एता एवाहुतीर्जुहुयात् मित्राय स्वाहा ॥ वरुणाय स्वाहा ॥ सूर्याय स्वाहा ॥ अग्नये स्वाहा ॥ अग्नये व्रतपतये स्वाहा ॥ अग्नये तपस्वते जनद्वते पावकवते स्वाहा ॥ अग्नये शुचये स्वाहा ॥ अग्नये ज्योतिष्मते स्वाहा इति १३ व्याहृतीभिर्जुहोत्येकैकशः समस्ताभिश्च १४ १३

अग्नये तन्तुमते पुरोडाशमष्टाकपालं निर्वपेद्यस्याग्निहोत्रं विलुप्येत १ आग्नावैष्णवमेकादशकपालं निर्वपेद्यमन्यस्याग्निषु याजयेयुर्यो वान्यस्याग्निषु यजेत २ अग्नयेऽग्निवते पुरोडाशमष्टाकपालं निर्वपेद्यस्याग्नावग्निमभ्युद्धरेयुः ३ त्रयस्त्रिँ शत्तन्तवः इत्येतया जुहुयाद्यस्याग्निहोत्रेऽधिश्रिते हविषि वा निरुप्ते पुरुषो वा श्वा वानो वा रथो वान्तराग्नी वीयादिति विज्ञायते ४ यस्यानो वा रथो वान्तराग्नी वीयादित्येकेषाम् ५ न कालमवधारयति ६ ततोऽत्रापोऽन्वतिषिच्य गामन्वत्यावर्तयेत् ७ इदं विष्णुर्वि चक्रमे इति पदँ संलोपयेत् ८ अनुगमयित्वाहवनीयमन्यं प्रणयेत्
यदग्ने पूर्वं प्रभृतं पदँ हि ते सूर्यस्य रश्मीनन्वाततान ।
तत्र रयिष्ठामनुसंभरैतँ सं नः सृज सुमत्या वाजवत्या ॥
त्वमग्ने सप्रथा असि जुष्टो होता वरेण्यः ।
त्वया यज्ञं वितन्वते ॥
इति ९ ततोऽग्नये पथिकृते पुरोडाशमष्टाकपालं निर्वपेत् १० पथोऽन्तिकाद्बर्हिराहरेत् ११ अनड्वान् दक्षिणा १२ सिद्धमिष्टिः संतिष्ठते १३ एतामेव निर्वपेत् स्तोत्रे मूढे । एताँ शस्त्रे १४ एतां यस्याग्निनाग्नीन् व्यवेयुः १५ एतां जने प्रमीतस्य १६ जनयतु खलु प्रमीतस्येति विज्ञायते १७ अभिवान्यवत्साया अस्य पयसाग्निहोत्रं जुहुयुरा यावदस्याग्निभिः शरीराणि सँ स्पर्शयेयुः १८ १४

दक्षिणाप्रागग्रैर्दर्भैरग्नीन् परिस्तृणाति १ अधस्तात् समिधं धारयन्नुद्द्रवति २ सोमं पितृमन्तं पूर्वस्यामाहुत्यामुपलक्षयत्यग्निं कव्यवाहनमुत्तरस्याम् ३ पात्रनिर्णेजनमुदकं दक्षिणा प्रसिञ्चेयुः ४ ब्राह्मणाय यज्ञायुधानि दद्युः ५ अपोऽभ्यवहरेयुः ६ अमैव पुत्रस्य दृषत् स्यादायसं च ७ यस्याज्यमनुत्पूतँ स्कन्देच्छिन्दत् प्राणि दद्यात् ८ यद्युत्पूतं यदस्य गृहेषु चित्रं धनं तद्दद्यात् ९ एतदेवैकेषां विपरीतवत् । अनुत्पूते चित्रमुत्पूते छिन्दत् १० अथ यदि स्रुग्गतँ स्कन्देत् यत्र स्कन्देत् तत् प्राञ्चं प्रादेशं निदध्यात् भूपतये स्वाहा इति । भुवनपतये स्वाहा इति दक्षिणाप्राञ्चम् । भूतानां पतये स्वाहा इति प्रत्यञ्चम् । भूताय स्वाहा इत्युदञ्चम् ११ अथैनत् सँ सिञ्चेदित्याश्मरथ्यः । सं त्वा सिञ्चामि इत्येतयानुमन्त्रयेतेत्यालेखनः १२ भूपतये स्वाहा भुवनपतये स्वाहा भूतानां पतये स्वाहा इति स्कन्नमनुमन्त्रयेतेत्येकेषाम् १३ न किं चन हविरधिकृत्य वदति १४ देवाञ्जनमगन् यज्ञस्तस्य माशीरवतु इत्येनदभिमन्त्रयेतेत्येकेषामाज्यादनन्तरं वदति १५ यदि प्रणीताः स्कन्देयुः आपो हि ष्ठा मयोभुवः इति तिसृभिर्गृहीत्वा ततं म आपः इत्याहुतिं जुहुयात् १६ १५

यदि कपालं भिद्येत तत् संदध्यात् गायत्र्या त्वा शताक्षरया संदधामि इति १ अथैनदपोऽभ्यवहरेत् अभिन्नो घर्मो जीरदानुः इति २ तत एतामाहुतिं जुहोति त्रयस्त्रिँ शत् तन्तवः इत्येतया ३ ततोऽन्यत् कपालँ संस्कृत्य कपालेष्वपिसृजेत् घर्मो देवाँ अप्येतु इति ४ इति वै खलु यदि प्रागुपधानाद् भिद्येत ५ अथ यद्युपहितानामेतेनैव मन्त्रेणोपदध्यात् ६ यदि कपालं नश्येदाश्विनं द्विकपालं निर्वपेद् द्यावापृथिव्यमेककपालम् ७ भागवो होता भवति । एकहायनो दक्षिणा ददातीति विज्ञायते ८ यथा कथा च नश्येत् प्रायश्चित्तमेव स्यादित्याश्मरथ्यः । उपयुक्तानां प्राग्विमोकादित्यालेखनः ९ यदि पत्नीः संयाजयन् कपालमभिजुहुयात् वैश्वानरं द्वादशकपालं निर्वपेत् १० सिद्धमिष्टिः संतिष्ठते ११ एतामेव निर्वपेदमावास्यां पौर्णमासीं वातिपाद्य १२ एतां यदनिष्ट्वाग्रयणेन नवमश्नीयात् १३ यस्य यमौ जायेयातां गावौ वा पुरुषौ वा वैश्वानरं द्वादशकपालं निर्वपेत् १४ तस्य त्रिष्टुभौ याज्यानुवाक्ये भवतो जगत्यौ वा १५ रौद्रं वास्तुमयं चरुं निर्वपेद्यस्य रुद्रः पशून् शमायेत १६ तया निषादस्थपतिं याजयेत् १७ कृष्णाजिनं वा कूटं वाकर्णो वा गर्दभो हरिणो वा हरिणपृणाका वा शफकश्यामाकपात्रौ वा द्वे वा कम्बुशूर्पे दक्षिणेति विज्ञायते १८ १६

यो ब्रह्मचारी स्त्रियमुपेयात् स रौद्रं गर्दभमालभेत १ तस्यावदानैरप्सु प्रचरन्ति २ नास्य वपया चरन्ति न पशुपुरोडाशो भवति ३ इडान्तो भवति शंयुवन्तो वा ४ नैरृतः प्राजापत्यो वा ५ यस्य हविः क्षायति तं यज्ञं निरृतिर्गृह्णाति ६ यदुच्छिष्टँ स्यात् तेन शेषँ सँ स्थापयेत् ७ यज्ञो हि यज्ञस्य प्रायश्चित्तिः ८ यं द्विष्यात् तस्मै तां दक्षिणां दद्यात् ९ यथा कथा च क्षायेत् प्रायश्चित्तमेव स्यादित्याश्मरथ्यः । यद्यवदानेभ्यो न प्रभवेदित्यालेखनः १० अपो दुष्टँ हविरभ्यवहरन्तीति विज्ञायते ११ यद्यप्रत्तदैवतँ हविर्व्यापद्येतापस्तदभ्यवहृत्यान्यत् तद्दैवतँ हविर्निर्वपेत् १२ तत्र स्रुगादानप्रभृतयो मन्त्रा अभ्यावर्तेरन् १३ अथ यदि प्रत्तदैवतमाज्येन शेषँ सँ स्थापयेदित्येकम् । तूष्णीकँ हविरभ्युदाहरेदित्यपरम् १४ १७

अथ यदि सर्वाण्येव हवीँ षि नश्येयुर्वा दुष्येयुर्वाज्येनैनानि प्रतिसंख्याय तयाज्यहविषेष्ट्या यजेत १ अतोऽन्यामिष्टिमनुल्बणां तन्वीत २ यज्ञेन हि यज्ञस्य प्रायश्चित्तिं कुर्वन्तीति विज्ञायते ३ कथं दुष्टँ हविर्विद्यात् । यदार्याणां धर्मज्ञानां धर्मकामानामभोजनीयं न तेन देवान् यजेत ४ यद्धविर्दुःशृतं तद्यमदेवत्यम् । यममेव तद्गच्छतीति विज्ञायते ५ सँ स्थाप्य तद्धविरन्वाहार्यपचने चतुःशरावमोदनं पक्त्वा चतुर्भ्यो ब्राह्मणेभ्यो जीवतण्डुलमिवोपहरेत् ६ तत्रापि भार्गव एकः प्राशितॄणाँ स्यात् ७ यद्यादिष्टां दक्षिणामन्तरियादुर्वरां प्रतिष्ठितां दद्यात् ८ योऽदक्षिणेन यज्ञेन यजेत स यज्ञः प्रक्षामः । अनार्युर्यजमानः स्यात् ९ उर्वराँ सस्यवतीं दद्यात् १० यद्यभागां देवतामावाहयेदाज्येनैनां यथोढां यजेत ११ भागिनीमन्तरितां यत्र स्मरेत् तदुपोत्थायावाहयेत् १२ यद्वो देवा अतिपादयानि इत्यत्राहुतिं जुहुयात् १३ १८

यदि दैवते वावदाने वा याज्यानुवाक्ये वा विपरिहरेयुर्यदस्य गृहेषु चित्रं धनं तद्दद्यात् १ यद्याहुतिः स्कन्देदाग्नीध्रं ब्रूयात् जुहुधि इति २ ताँ सोऽञ्जलिना जुहोति अग्नेस्त्वास्ये जुहोमि मा यजमानो रिपन्मा यज्ञपत्नी मा यज्ञनीः इति । अमुष्मै त्वास्ये जुहोमि इति वा ३ यस्यै देवतायै हुतं भवति तस्यै पूर्णपात्रं दद्यात् ४ यस्यै देवतायै गृहीतमहुतँ स्कन्देद् यस्य वा देवतामन्तरियुर्यदस्य गृहेषु पुष्कलं धनं तद्दद्यात् ५ यद्याहुती विपरिहरेदथैतां प्रायश्चित्तिं जुहुयात् त्वं नो अग्ने ॥ स त्वं नो अग्ने इति ६ एते एवान्तरये सर्वत्र विपर्यये च जुहुयात् ७ यदि पुरोडाशः सं वा विजेतोद्वा पतेत् तमुद्वास्य बर्हिष्यासाद्यैतेनाभि च घारयेदभि च मन्त्रयेत
किमुत्पतसि किमुत्प्रोष्ठाः शान्तः शान्तेरिहागहि ।
अघोरो यज्ञियो भूत्वासीद सदनँ स्वम् ॥
मा हिँ सीर्देवप्रेषित आज्येन तेजसाज्यस्व मा नः किंचन रीरिषः ।
योगक्षेमस्य शान्त्या अस्मिन्नासीद बर्हिषि ॥
इति ८ भूत्वा प्रभवति यजमानो यस्यैतां यज्ञे प्रायश्चित्तिं कुर्वन्तीति विज्ञायते प्रायश्चित्तिं कुर्वन्तीति विज्ञायते ९ १९
इति नवमः प्रश्नः

अथ दशमः प्रश्नः
वसन्ते ज्योतिष्टोमेन यक्ष्यमाणो ब्राह्मणानार्षेयानृत्विजो वृणीते यूनः स्थविरान् वानूचानाननङ्गहीनानूर्ध्ववाचश्चतुरः १ सर्वान् वा २ चतुरो वृणानो महर्त्विजो वृणीतेऽध्वर्युं ब्रह्माणँ होतारमुद्गातारमिति ३ आदित्यो देवो दैव्योऽध्वर्युः स मेऽध्वर्युरस्तु इत्युपाँ शु दैव्यमध्वर्युं वृत्वा असौ मानुषः इत्युच्चैर्मानुषं वृणीते ४ चन्द्र मा देवो दैव्यो ब्रह्मा स मे ब्रह्मास्तु इत्युपाँ शु दैव्यं ब्रह्माणं वृत्वा असौ मानुषः इत्युच्चैर्मानुषं वृणीते ५ अग्निर्देवो दैव्यो होता स मे होतास्तु इत्युपाँ शु दैव्यँ होतारं वृत्वा असौ मानुषः इत्युच्चैर्मानुषं वृणीते ६ पर्जन्यो देवो दैव्य उद्गाता स म उद्गातास्तु इत्युपाँ शु दैव्यमुद्गातारं वृत्वा असौ मानुषः इत्युच्चैर्मानुषं वृणीते ७ सदस्यं महर्त्विजं पञ्चमं कौषीतकिनः समामनन्ति ८ स कृताकृतकर्मणामुपद्र ष्टा भवति ९ तं वृणीते १० आकाशो देवो दैव्यः सदस्यः स मे सदस्योऽस्तु इत्युपाँ शु दैव्यँ सदस्यं वृत्वा असौ मानुषः इत्युच्चैर्मानुषं वृणीते ११ आपो देवीर्दैव्या होत्राशँ सिनस्ते मे होत्राशँ सिनः सन्तु इत्युपाँ शु दैव्यान् होत्राशँ सिनो वृत्वा असौ चासौ च मानुषः इत्युच्चैर्मानुषान् वृणीते १२ १

रश्मयो देवा दैव्याश्चमसाध्वर्यवस्ते मे चमसाध्वर्यवः सन्तु इत्युपाँ शु दैव्याँ श्चमसाध्वर्यून् वृत्वा असौ चासौ च मानुषः इत्युच्चैर्मानुषान् वृणीते १ यज्ञोपवीतं कृत्वाप आचम्य प्राङ् वोदङ् वा तिष्ठन् जपत्यासीनो वा भूर्भुवः सुवः ॥ आयुर्मे प्रावोचो वर्चो मे प्रावोचो यशो मे प्रावोचः श्रियं मे प्रावोचः ॥ आयुष्मानहं वर्चस्वी यशस्वी श्रीमानपचितिमान् भूयासम् ॥ भूर्भुवः सुवः ॥ सर्वं भूयासम् इत्युक्त्वा प्रति वा चष्टे प्रति वा जानीते २ स प्रतिज्ञाय देवो देवमेतु सोमः सोममेत्वृतस्य पथा ॥ एमि विहाय दौष्कृत्यम् इत्यभिप्रव्रजति ३ पद्वा नामासि स्रुतिः सोमसरणी सोमं गमेयम् इति पन्थानमातिष्ठते ४ पितरो भूः इति पितॄन् दक्षिणामुख उपतिष्ठते ५ अथैनं गृहानोह्याह्वयति ६ आच्छाद्य चैनं कुण्डलिनं करोति ७ एकधनं चास्मै ददाति ८ अमावास्यायां दीक्षते पौर्णमास्यां वा ९ तस्यापरिमिता दीक्षाः संवत्सरपरार्ध्याः १० न दर्शपूर्णमासाभ्यामनिष्ट्वा सोमेन यजेत ११ नाग्निष्टोमेनानिष्ट्वेतरैः क्रतुभिरिति १२ अतिरात्रमेके प्रथमं यज्ञँ समामनन्ति १३ न रथन्तरपृष्ठमकृत्वा बृहत्पृष्ठं कुर्वीत १४ अमावास्यायां पौर्णमास्यां वा सुत्यमहर्भवति १५ २
प्राचीनवँ शं विमितं मिन्वन्ति पुरस्तादुन्नतम् १ तस्य प्रतिदिशं द्वाराणि भवन्ति । उत्तरपूर्वमवान्तरदेशं प्रति पञ्चमं द्वारम् २ स्रक्तिष्वारोकान् कुर्वन्तीत्येकेषाम् ३ तस्मिन् सप्तहोतारं मनसानुद्रुत्याहवनीये सग्रहं जुहोति ४ दीक्षणीयामिष्टिं निर्वपति ५ आग्नावैष्णवमेकादशकपालमाग्नावैष्णवं वा घृते चरुम् ६ पत्नीसंयाजान्ता दीक्षणीया संतिष्ठते ७ यत् प्रागग्नीषोमीयात् सर्वं तदुपाँ शु क्रियते ८ नात्रान्वाहार्यो भवति ९ उत्तरेण प्राग्वँ शं परिश्रिते यजमानः केशश्मश्रु वापयते १० तस्य दक्षिणं गोदानमुनत्ति आप उन्दन्तु जीवसे इति ११ त्रेण्या शलल्या विनीय त्रीणि दर्भपुञ्जीलान्यूर्ध्वाग्राण्युपनियच्छति ओषधे त्रायस्वैनम् इति १२ स्वधिते मैनँ हिँ सीः इति स्वधितिनाधिनिदधाति १३ देवशूरेतानि प्र वपे इति प्रवपति १४ स्वस्त्युत्तराण्यशीय इत्येतं मन्त्रं यजमानो जपति १५ श्मश्रूण्यग्रे वापयतेऽथोपपक्षावथ केशानिति विज्ञायते १६ औदुम्बरेण दन्तधावनेन दतो धावते लोहितमनागमयन् १७ दन्तान् प्रक्षाल्याभ्यन्तरं नखानि कारयते १८ सव्यस्याग्रे कनिष्ठिकातः । अथ दक्षिणस्य १९ हस्त्यान्यग्रेऽथ पद्यानि २० यल्लोमशमवकावलं तीर्थं तस्मिन् स्नाति २१ स्थावराः संतता भवन्ति २२ ३

कुण्डे स्नातीत्येकेषाम् १ शङ्खिनि हृदे हिरण्यमवधाय आपो अस्मान् मातरः शुन्धन्तु इति स्नात उद्गाहते उदाभ्यः शुचिरा पूत एमि इति २ अप आचम्य क्षौमं वासोऽहतमन्तरं परिधत्ते सोमस्य तनूरसि तनुवं मे पाहि इति ३ सोमस्य नीवीरसि इति नीवीमनुपरिकल्पयते ४ यदस्य प्रतिप्रियमन्नं तदश्नाति ऊर्गसि ५ सर्पिर्मिश्रं दधि मधु चाभ्युपसेकमाशितो भवति ६ कनीयःकनीयोऽत ऊर्ध्वं व्रतयति ७ महीनां पयोऽसि इति दर्भपुञ्जीलाभ्यां नवनीतँ संयुत्य त्रिः पराचीनमभ्यङ्क्ते वर्चोधा असि वर्चो मयि धेहि इति ८ मुखमग्रेऽनुलोममङ्गानि ९ स्वभ्यक्तो भवति १० त्रैककुदेनाञ्जनेनाङ्क्ते ११ यदि त्रैककुदं नाधिगच्छेद् येनैव केन चाञ्जनेनाञ्जीत १२ सतूलया शरेषीकया दर्भेषीकया दर्भपुञ्जीलेन वा दक्षिणं पूर्वमनिधावमानः वृत्रस्य कनीनिकासि चक्षुष्पा असि चक्षुर्मे पाहि इति । त्रिर्दक्षिणं द्विरुत्तरम् १३ ४

अथैनमेकविँ शत्या दर्भपुञ्जीलैः सप्तभिः सप्तभिस्त्रिः पवयति चित्पतिस्त्वा पुनातु ॥ वाक्पतिस्त्वा पुनातु ॥ देवस्त्वा सविता पुनातु इत्येतैर्मन्त्रैः १ अच्छिद्रे ण पवित्रेण इत्येतं मन्त्रँ सर्वत्रानुषजति २ द्विरूर्ध्वं नाभेरुन्मार्ष्टि सकृदवाङ् ३ पवमानः सुवर्जनः इत्येतमनुवाकं पाव्यमानो जपति ४ यद्देवा देवहेडनम् इति च । तस्य ते पवित्रपते पवित्रेण यस्मै कं पुने तच्छकेयम् इति चैतं मन्त्रम् ५ आ वो देवास ईमहे इति पूर्वया द्वारा प्राग्वँ शं प्रविश्यापरेणाहवनीयमतिक्रम्य दक्षिणतस्तिष्ठन्नाहवनीयमभिमन्त्रयते इन्द्रा ग्नी द्यावापृथिवी इत्यनुवाकशेषेण ६ तस्यैष एव संचरो भवत्या सुत्यायाः ७ अत्रैके दीक्षणीयामिष्टिँ समामनन्ति ८ यद्दीक्षणीयायां ध्रौवमाज्यं ततः स्रुवेण चतस्रो दीक्षाहुतीर्जुहोति आकूत्यै प्रयुजेऽग्नये स्वाहा इत्येतैर्मन्त्रैः ९ स्रुचा पञ्चमीम् आपो देवीर्बृहतीर्विश्वशंभुवः इति १० चतुर्गृहीतेन स्रुचं पूरयित्वा द्वादशगृहीतेन वा पूर्णाहुतिं जुहोति विश्वे देवस्य नेतुः इत्येतया ११ बिलावकाशं कृत्वा जुहोतीत्येकेषाम् १२ कृष्णाजिनस्य दक्षिणं पूर्वपादं परिषीव्यति १३ द्वे वा समीची माँ ससँ हिते कृत्वा १४ अन्तर्वेदि कृष्णाजिनं प्राचीनग्रीवमुत्तरलोमास्तीर्य शुक्लां च कृष्णां च राजिं यजमानः संमृशति ऋक्सामयोः शिल्पे स्थः इति १५ भसत्तो जान्वक्न आरोहति इमां धियँ शिक्षमाणस्य ॥ सुत्रामाणम् इति द्वाभ्याम् १६ ५

आरूढो जपति इमाँ सु नावमारुहम् इत्येताम् १ विष्णोः शर्मासि शर्म यजमानस्य शर्म मे यच्छ इत्यँ सं प्रोर्णुते २ नक्षत्राणां मातीकाशात् पाहि इत्युष्णीषेण शिरो वेष्टयते ३ सशिरो वा प्रोर्णुते यथासुष्ठु ४ पत्न्याः शिरसि कुम्बकुरीरं कल्पयति ५ जालं कुरीरमित्याचक्षते ६ कृष्णानां जीवोर्णानां भवतीति विज्ञायते ७ अथैनां क्षौमेण वाससा प्राचीनमात्रा परिधापयति ८ ऊर्ध्ववास्यं ब्रुवते ९ यजमानमन्यतरतःपाशया मौञ्ज्या मेखलया त्रिवृता पृथ्व्या मध्यतः संनह्यति ऊर्गस्याङ्गिरसी इति १० उत्तरेण नाभिं निष्टर्क्यं ग्रन्थिं कृत्वा दक्षिणतो नाभेः पर्यूहते ११ योक्त्रेण पत्नीँ संनह्यति यथा दर्शपूर्णमासयोः सं त्वा नह्यामि इत्येतया १२ अथास्मै त्रिवलिं पञ्चवलिं वा कृष्णविषाणां प्रदक्षिणावर्तां प्रयच्छति इन्द्र स्य योन्निरसि मा मा हिँ सीः इति १३ तामेतेनैव मन्त्रेणाबध्नाति १४ तया वेदेर्लोष्टमुद्धन्ति कृष्यै त्वा सुसस्यायै इति १५ सुपिप्पलाभ्यस्त्वौषधीभ्यः इति शिरसि कण्डूयते यदास्य कण्डूयति १६ विषाणे विष्यैतं ग्रन्थिं यदस्य गुल्फितँ हृदि मनो यदस्य गुल्फितम् इत्यङ्गेषु १७ अथास्मा औदुम्बरं दीक्षितदण्डं प्रयच्छति मुखेन संमितम् ऊर्ध्वसदसि वानस्पत्यः सुद्युम्नो द्युम्नं यजमानाय धेहि इति १८ यः कश्च यज्ञियो वृक्षः फलग्रहिस्तस्य कार्य इत्येकेषाम् १९ तं प्रतिगृह्णाति सूपस्था अद्य देवो वनस्पतिः इति २० ६

चमसं व्रतप्रदानमभिमन्त्रयते उरुव्यचा असि जनधाः सपत्नो मा पाह्यस्य यज्ञस्योदृचः इति १ अथाङ्गुलीर्न्यञ्चति । स्वाहा यज्ञं मनसा इति द्वे । स्वाहा द्यावापृथिवीभ्याम् इति द्वे । स्वाहोरोरन्तरिक्षात् इति द्वे २ स्वाहा यज्ञं वातादारभे इति मुष्टी करोति ३ अथैनँ संभारयजूँ षि वाचयति अग्निर्यजुर्भिः इति ४ ततो वाचं यच्छत्या नक्षत्राणामुदयात् ५ यदि पुरा नक्षत्रेभ्यो वाचं विसृजेद् वैष्णवीमाग्नावैष्णवीँ सारस्वतीं बार्हस्पत्यामित्यनूच्य पुनरेव वाचं यच्छेत् ६ त्वमग्ने व्रतपा असि इति ब्रूयाद् यदि मुष्टी वाचं वा विसृजेत् ७ अथैनमावेदयति अदीक्षिष्टायं ब्राह्मणोऽसावामुष्यायणोऽमुष्य पुत्रोऽमुष्य पौत्रोऽमुष्य नप्तामुष्याः पुत्रोऽमुष्याः पौत्रोऽमुष्या नप्ता इति । त्रिरुपाँ शु त्रिरुच्चैः ८ यः कश्चन दीक्षेत ब्राह्मण इत्येवैनमावेदयेत् ९ अपराह्णे दीक्षते १० यं कामयेत तपस्वी स्यादिति तं प्रातर्दीक्षयेत् ११ उत्थाय कृष्णाजिनं प्रतिमुञ्चति १२ स एतद् व्रतं चरति । न माँ समश्नाति न स्त्रियमुपैति नोपर्यास्ते जुगुप्सेतानृतात् १३ परिह्वालं मानुषीं वाचं वदति चनसितं विचक्षणं वानुषजन् १४ चनसित इति ब्राह्मणमामन्त्रयीत । विचक्षण इति राजन्यवैश्याविति विज्ञायते १५ ब्राह्मणेन चैव क्षत्रियेण वा वैश्येन वा संभाषेत १६ तत एवैनमनुप्रयुज्येरन् १७ यद्येनँ शूद्रे ण संवाद उपपद्येतैतेषामेवैकं ब्रूयात् इमं नु विचक्ष्व इति १८ ७

न पुरा सोमस्य क्रयादपोर्ण्वीत १ न पुरा दक्षिणाभ्यो नेतोः कृष्णविषाणामवचृतेत् २ कृष्णविषाणया कण्डूयते ३ अपिगृह्य स्मयते ४ अमेध्यं दृष्ट्वा जपति अबद्धं मनो दरिद्रं चक्षुः सूर्यो ज्योतिषाँ श्रेष्ठो दीक्षे मा मा हासीः इति ५ अभिवृष्यमाणो जपति उन्दतीर्बलं धत्तौजो धत्त बलं धत्त मा मे दीक्षां मा तपो निर्वधिष्ट इति ६ न दीक्षितविमितात् प्रवसेत् ७ नैनमन्यत्र दीक्षितविमितात् सूर्योऽभ्युदियान्नाभ्यस्तमियात् ८ दक्षिणत आहवनीयमभ्यावृत्य शयीत ९ न न्यङ् शयीत नोत्तानः । नाग्नेरपपर्यावर्तेत १० यथर्तु स्मयेत । यथर्तु निष्क्रामतीति विज्ञायते ११ यथाकालं ब्रुवते १२ न निष्ठीवेन्न दतो धावेन्न दिवा विचारं कुर्यान्न मूत्रम् १३ यदि कुर्याच्छायायां कुर्यात् १४ अपो मुञ्चामि न प्रजामँ होमुचः स्वाहाकृताः पृथिवीमाविशत इति मूत्रं विसृजति १५ न पचति न ददाति न कांचनाहुतिं जुहोत्यन्यत्र सोमाङ्गेभ्यः १६ कर्शेदात्मानं यावदस्य कृष्णमक्ष्योर्नश्यति १७ कृष्णाजिनान्न छिद्येत । एवं दण्डात् १८ ८

यद्यन्यत्र कृष्णाजिनादासीत देवाञ्जनमगन् यज्ञस्तस्य माशीरवतु इत्येतदभिमन्त्रयेत १ नास्य नाम गृह्णीयात् । न पापं कीर्तयेत् । नैनमभिवदेत् । दीक्षित एवाभिवदेत् २ नास्यान्नमद्यादाग्नीषोमीयात् ३ कामँ संस्थितेऽग्नीषोमीये हुतायां वा वपायां क्रीते वा राजनि ४ अपि वादित एव यज्ञार्थमुत्कल्प्य दीक्षेत ५ अथेतरतो भुञ्जीरन् ६ तान्येतानि व्रतानूर्ध्वं दीक्षणीयायाः प्रक्रामन्ति ७ अथेमानि द्र व्योपयोगानि यथैतत् कृष्णविषाणया कण्डूयनं कृष्णाजिन आसनं दण्डधारणमिति ८ पयोव्रता पत्नी ब्रह्मचारिणी भवति ९ एष्ट्री स्थः इति चतस्रोऽङ्गुलीरुत्सृजति १० दुग्धे व्रते नक्षत्रं दृष्ट्वा व्रतं कृणुत इति वाचं विसृजति ११ जागर्त्येताँ रात्रिम् १२ यवागू राजन्यस्य व्रतमामिक्षा वैश्यस्य पयो ब्राह्मणस्य १३ तान्येतानि दैक्षाणि व्रतानि १४ सर्वेषां त्वेवोपसत्सु स्तनविभागः १५ ९

गार्हपत्ये यजमानस्य व्रतँ श्रपयति । दक्षिणाग्नौ पत्न्याः १ याग्निहोत्रस्य स्कन्नस्य प्रायश्चित्तिः सा व्रतस्य २ तदु हैके पय एव व्रतयन्ति ३ तदु तथा न कुर्यात् । पयस्येव यवागूँ श्रपयित्वा व्रतयेत् ४ यद्यल्पँ स्यादन्यां दुग्ध्वा श्रपयित्वा व्रतयेत् ५ यदि पयो न विद्येताप्स्वेव श्रपयित्वा व्रतयेत् ६ यदि दधीयादेतदेवास्मै दधि कुर्युः ७ यद्यन्नीयाद् धाना अस्मा अन्वावपेयुः सक्तूनस्मा अन्वावपेयुर्घृतमस्मा अन्वानयेयुः । अप्यन्ततः फलान्येव व्रतयेदग्निहोत्रस्याविच्छेदायेति विज्ञायते ८ अपरेणाहवनीयं व्रतमत्याहृत्य प्रयच्छति ९ अथैनमाह व्रत्य व्रतय व्रतमुपेहि इति १० नादीक्षिता दीक्षितं व्रतयन्तं पश्यन्ति ११ दैवीं धियं मनामहे इति हस्ताववनेनिक्ते १२ ये देवा मनोजाता मनोयुजः इति मध्यरात्रे व्रतयति १३ व्रतयित्वाप आचामति
शिवाः पीता भवथ यूयमापोऽस्माकं योना उदरे सुशेवाः ।
इरावतीरनमीवा अनागसः शिवा नो भवथ जीवसे ॥
इति १४ उपोदयं व्रतप्रदो वाचं यमयति अग्नीञ्ज्योतिष्मतः कुरुत दीक्षित वाचं यच्छ पत्नि वाचं यच्छ इति १५ १०

उद्यन्तमादित्यमुपतिष्ठते याः पशूनामृषभे वाचो अग्रे ता अग्रे सूर्यः शुक्रो अग्रे । ता वः प्रहिणोमि यथाभागमत्र शिवा नस्ताः पुनरायन्तु वाचः इति १ उदित आदित्ये दुग्धे व्रते व्रतं कृणुत इति वाचं विसृजति २ एवं मध्यंदिने व्रतयति ३ अधिवृक्षसूर्ये व्रतप्रदो वाचं यमयति अग्नीञ्ज्योतिष्मतः कुरुत दीक्षित वाचं यच्छ पत्नि वाचं यच्छ इति ४ एवमेवात ऊर्ध्वम् ५ मध्यरात्रे मध्यंदिने व्रतयति ६ एवमुपोदयम् ७ अधिवृक्षसूर्ये व्रतप्रदो वाचं यमयति ८ न सुत्येऽहनि व्रतं विद्यत इत्येकम् । विद्यत इत्यपरम् ९ स्वप्स्यन्नाहवनीयमभिमन्त्रयते अग्ने त्वँ सु जागृहि वयँ सु मन्दिषीमहि इति १० प्रबुध्य जपति त्वमग्ने व्रतपा असि इति प्रतिपद्य विश्वे देवा अभि मामाववृत्रन् इत्यन्तेन ११ त्वमग्ने व्रतपा असि इति ब्रूयात् स्वप्स्यन् सुप्त्वा वा प्रतिबुध्य यदि वादीक्षितवाचोऽवावदेत् १२ एष एवात ऊर्ध्वँ संवेशनप्रतिबोधनानां कल्पो भवति १३ पूषा सन्या सोमो राधसा इति १४ ११

सनीहारान् सँ शास्ति १ ते यल्लभन्ते तत् प्रतिगृह्णाति देवः सविता वसोर्वसुदावा रास्वेयत्सोमा भूयो भर । मा पृणन् पूर्त्या वि राधि माहमायुषा ॥ चन्द्र मसि मम भोगाय भव इत्येतैर्मन्त्रैर्यथारूपम् २ सावित्रेणान्यत् प्रतिगृह्णाति ३ द्वादशाहं दक्षिणार्थं भिक्षते ४ वायवे त्वा इति नष्टामनुदिशति ५ वरुणाय त्वा इत्यप्सु मग्नाम् ६ निरृत्यै त्वा इत्यवसन्नाम् ७ रुद्रा य त्वा इति महादेवहताम् ८ इन्द्रा य त्वा इति मेष्कहतां या वा सँ शीर्येत ९ मरुद्भ्यस्त्वा इति ह्रादुनिहताम् १० इन्द्रा य त्वा प्रसह्वने इति याँ सेना अभीत्वरी विन्देत ११ यमाय त्वा इत्यविज्ञाते १२ यद्यनुप्रदिष्टामधिगच्छेन्न गोषु चारयेत् १३ अथ यदि प्रयियासेत् पृथगरणीष्वग्नीन् समारोप्य रथेन प्रयायात् १४ यदि रथो न विद्येत रथाङ्गमादाय प्रयायात् १५ भद्रा दभि श्रेयः प्रेहि इत्याहवनीयमभिमन्त्रयते १६ देवीरापोऽपां नपात् इत्यपोऽतिगाहते १७ अच्छिन्नं तन्तुं पृथिव्या अनु गोषम् इति लोष्टं विमृद्गँ स्तरति १८ सिकता लोष्टं वा मध्ये पारे च न्यस्यति पृथिव्या सं भव इति १९ अथ यदि नाव्यास्तरेदरणीश्च रथं चादाय तरेत् २० यदि रथो न विद्येत रथाङ्गमादाय तरेत् २१ १२

क्षत्रियं याचित्वोदकान्ते देवयजनमध्यवस्यति यदुदीचीनप्राचीनप्रवणम् एदमगन्म देवयजनं पृथिव्याः इति १ न वा देवयजनं याचेत् २ आदित्यमेवैतेन मन्त्रेणोपतिष्ठेत सक्षेदं पश्य । विधर्तरिदं पश्य । नाकेदं पश्य । रमतिः पनिष्ठा । ऋतं वर्षिष्ठम् । अमृता यान्याहुः । सूर्यो वरिष्ठो अक्षभिर्विभाति । अनु द्यावापृथिवी देवपुत्रे इति ३ न पुरस्ताद्देवयजनमात्रमभ्यतिरिच्येत ४ आदित एवैके देवयजनस्याध्यवसानँ समामनन्ति ५ पुरोहविषि देवयजने याजयेदिति काम्यानि देवयजनानि ब्राह्मणव्याख्यातानि भवन्ति ६ कौत्सात्सोमं क्रीणीतेति विज्ञायते ७ शूद्रा दित्येकेषाम् ८ उत्तरवेद्यां वोपरवाणां काल आनडुहँ रोहितं चर्म प्राचीनग्रीवमुत्तरलोमास्तीर्य तस्मिन् राजानं न्युप्योत्तरत उदकुम्भं निधाय संप्रेष्यति सोमविक्रयिन् सोमँ शोधय इति ९ परिश्रिते सोमविक्रयी राजानं विचिनोति १० न विचीयमानस्योपद्र ष्टारो भवन्ति ११ १३

प्रायणीयायास्तन्त्रं प्रक्रमयति १ तत्रैतानि न क्रियन्तेऽग्न्यन्वाधानं व्रतोपायनं पत्नीसंनहनमन्वाहार्य इति २ ये के च सोम इष्टिपशुबन्धाः सर्वेष्वेवैतानि न क्रियन्ते ३ उदयनीयायामनूबन्ध्यायां व्रतोपायनं पत्नीसंनहनमिति क्रियन्ते ४ सर्वाण्युदवसानीयायां क्रियन्तेऽन्यत्रान्वाहार्यात् ५ तत्रैषोऽत्यन्तप्रदेशः । यत्किं च प्रतते तन्त्रे हविरागच्छति यानि कृतानि न तानि पुनः क्रियन्ते । यथा पशुपुरोडाशे प्रयाजानूयाजा यानि चान्यान्येवँ रूपाणि भवन्ति ६ अदित्यै प्रायणीयं चरुं निर्वपति ७ पयसि शृतो भवति ८ समानमा सादनात् ९ उद्धृत्य चरुँ षड्ढोत्रासादयति १० एतस्यामेव स्थाल्यां मेक्षणे निष्कासमिति प्रज्ञातं निदधाति ११ सप्तदश सामिधेन्यो भवन्ति १२ समानमाज्यभागाभ्याम् १३ चतुर आज्यभागान् यजति पथ्याँ स्वस्तिं पुरस्तादग्निं दक्षिणतः सोमं पश्चात् सवितारमुत्तरतः १४ हविषादितिं मध्ये १५ शंयुवन्ता प्रायणीया संतिष्ठते १६ अत्रैके राज्ञो निवपनँ समामनन्ति १७ यत् प्रायणीयाया ध्रौवमाज्यं ततो जुह्वां चतुर्गृहीत्वा दर्भेण हिरण्यं निष्टर्क्यं बद्ध्वावदधाति इयं ते शुक्र तनूरिदं वर्चः इति १८ एषा सोमक्रयणी भवति । अकूटा चेदकर्णाकाणाश्रोणासप्तशफारुणा पिङ्गाक्ष्येकहायनी द्विहायनी वा । या शुण्ठाधीलोधकर्णीं तया षोडशिनः सोमं क्रीणातीति विज्ञायते १९ १४

तामीक्षमाणो जुहोति जूरसि धृता मनसा इति १ अपरं चतुर्गृहीतं गृहीत्वा शुक्रमस्यमृतमसि इति हिरण्यं घृतादुद्धरति २ वैश्वदेवँ हविः इत्याज्यमभिमन्त्रयते ३ प्रमुच्य हिरण्यमादित्यमुपतिष्ठते सूर्यस्य चक्षुरारुहम् इति ४ सोमक्रयणीमभिमन्त्रयते चिदसि मनासि इति प्रतिपद्य इन्द्रा य सोमम् इत्यन्तेन ५ अथास्या दक्षिणेन पदा दक्षिणानि षट् पदान्यनुनिक्रामति वस्व्यसि ॥ रुद्रा सि इत्येतैर्मन्त्रैः ६ सप्तमं पदमभिनिगृह्णाति बृहस्पतिस्त्वा सुम्ने रण्वतु इति ७ तस्मिन् हिरण्यमुपास्यैतच्चतुर्गृहीतं जुहोति पृथिव्यास्त्वा मूर्धन्ना जिघर्मि देवयजन इडायाः पदे घृतवति स्वाहा इति ८ यावद् घृतमनुविसृतं तावत् स्फ्येन परिलिखति परिलिखितँ रक्षः परिलिखिता अरातयः इति ९ एवमेव कृष्णविषाणयानुपरिलिखति १० यावत्त्मूतँ स्थाल्याँ संवपति अस्मे रायः इति ११ त्वे रायः इत्यध्वर्युर्यजमानाय प्रयच्छति १२ तोते रायः इति यजमानः पत्न्यै १३ पत्न्यै पदं प्रदीयमानमद्वर्युरभिमन्त्रयते माहँ रायस्पोषेण वि योषम् इति १४ सोमक्रयण्या पत्नीँ संख्यापयति सं देवि देव्योर्वश्या पश्यस्व इति १५ पद उदपात्रमुपनिनयति उन्नम्भय पृथिवीम् इति १६ पदे सहिरण्यौ पाणी प्रक्षाल्य गार्हपत्यस्य शीते भस्मनि पदतृतीयमुपवपति १७ एवमाहवनीये तृतीयम् १८ तृतीयमक्षोपाञ्जनायावशिनष्टि १९ तत् पत्नी गृहेषु निधत्ते २० सहिरण्येन पाणिनादित्यमुपतिष्ठते २१ १५

देव सूर्य सोमं क्रेष्यामस्तं ते प्रब्रूम । ऋतून् कल्पय दक्षिणाः कल्पय यथर्तु यथादेवतम् इति १ अत्रैके राज्ञो निवपनँ समामनन्ति २ शकटेन राज्ञोऽन्तिकं यान्ति अपि पन्थामगस्महि इति ३ उद्धृतपूर्वफलकं भवति ४ अभितो राजानं विमुच्य मुखेन प्रतिष्ठाप्याभिमन्त्रयते अँ शुना ते अँ शुः पृच्यताम् इति ५ उत्तरेण राजानं चर्मणि द्विगुणं क्षौमं प्राचीनग्रीवदशमुत्तरदशं वास्तीर्य तस्मिन् सहिरण्येन पाणिना राजानं मिमीते अभि त्यं देवँ सवितारम् इति ६ एकयैकयोत्सर्गं मिमीते ७ सर्वास्वङ्गुष्ठमुपनिगृह्णाति ८ यया प्रथमं न तया पञ्चमम् । तयैवोत्तमम् ९ पञ्चकृत्वो यजुषा मिमीते पञ्चकृत्वस्तूष्णीम् १० प्रजाभ्यस्त्वा इत्यवशिष्टमुपसमूह्य वाससोऽन्तान् समुच्चित्य क्षौमेणोष्णीषेणोपनह्यति प्राणाय त्वा इति । व्यानाय त्वा इत्यनुशृण्थति ११ विस्रस्यावेक्षते प्रजास्त्वमनु प्राणिहि प्रजास्त्वामनु प्राणन्तु इति १२ सोमविक्रयिणो राजानं प्रत्तं यजमानोऽभिमन्त्रयते एष ते गायत्रो भाग इति मे सोमाय ब्रूतात् इत्येतैर्मन्त्रैः १३ तत आह सोमविक्रयिन् क्रय्यस्ते सोमा३ इति १४ क्रय्या३ इत्याह सोमविक्रयी १५ तं क्रीणाति सोमं ते क्रीणाम्यूर्जस्वन्तं पयस्वन्तं वीर्यावन्तमभिमातिषाहम् ॥ गवा ते क्रीणानि इति १६ सा व्याख्याता १७ भूय एवातः सोमो राजार्हति इति सोमविक्रय्याह १८ भूय एवातः सोमो राजार्हति इत्यध्वर्युः १९ १६

हिरण्येन क्रीणाति शुक्रं ते शुक्रेण क्रीणामि इति १ भूय एवातः सोमो राजार्हति इति सोमविक्रय्याह २ भूय एवातः सोमो राजार्हति इत्यध्वर्युः ३ अजया क्रीणाति तपसस्तनूरसि इति ४ भूय एवातः सोमो राजार्हति इति सोमविक्रय्याह ५ भूय एवातः सोमो राजार्हति इत्यध्वर्युः ६ धेन्वा क्रीणाति । ऋषभेण क्रीणाति । अनडुहा क्रीणाति । मिथुनाभ्यां क्रीणाति । वाससा क्रीणाति ७ दशभिः संपादयत्यपरिमितैर्वा ८ त्रिभिः क्रीणातीति विज्ञायते ९ चतुर्भिरेके समामनन्ति गवा हिरण्येनाजया वाससेति १० अप्येकयैवैकविँ शतिदक्षिणस्य सोमं क्रीणीयात् ११ अकूटा चेदकर्णाकाणाश्रोणासप्तशफारुणा पिङ्गाक्ष्येकहायनी । कल्याणगवी स्यादित्येके समामनन्ति १२ त्रिँ शता सहस्रदक्षिणस्य सोमं क्रीणीयाच्छतेन वाजपेयस्य द्वाभ्याँ राजसूयस्य सहस्रेणाश्वमेधस्येति विज्ञायते १३ सोमविक्रयिणो हिरण्यमपादाय शुक्लामूर्णास्तुकां यजमानाय प्रयच्छति अस्मे ज्योतिः इति १४ तां काले यजमानो दशापवित्रस्य नाभिं कुरुते १५ वलक्ष्याः पवित्रं कार्यम् । अमोतं कार्यमिति विज्ञायते १६ कृष्णामुपग्रथ्नाति इदमहँ सर्पाणां दन्दशूकानां ग्रीवां उप ग्रथ्नामि इति १७ तया सोमविक्रयिणं विध्यति सोमविक्रयिणि तमः इति १८ सोमक्रयणाननुदिशति स्वान भ्राज इत्यनुवाकशेषेण १९ १७

सोमविक्रयिणो राजानमपादत्ते स्वजा असि स्वभूरस्यस्मै कर्मणे जात ऋतेन त्वा गृह्णाम्यृतेन नः पाहि इति १ क्रीते सोमेऽपोर्णुते २ यजमानो मैत्रावरुणाय दण्डं प्रयच्छति ३ श्वःसुत्यायां मैत्रावरुणाय दण्डं प्रयच्छतीत्येकेषाम् ४ आह्रियमाणं राजानं यजमानोऽभिमन्त्रयते मित्रो न एहि सुमित्रधाः इति ५ यजमानस्योरौ दक्षिण आसादयति इन्द्र स्योरुमा विश दक्षिणमुशन्नुशन्तँ स्योनः स्योनम् इति ६ पृच्छति यजमानोऽध्वर्युम् अध्वर्यवाशक्तवै इति ७ आशकाम इत्यध्वर्युः ८ कथमाशक्तः इति यजमानः ९ विष्णुँ स्तोममकृण्महि बृहतीछन्दाँ स्युक्ता यजूँ षि वि पर्वता अजिहत सुतरुणा अपोऽवचारिषम् इत्यध्वर्युर्नियच्छति १० यजमानः सोमक्रयणीमावर्तयति रुद्र स्त्वा वर्तयतु इत्यनुवाकशेषेण ११ तामन्यया गवा परिक्रीय यजमानस्य गोष्ठे विसृजति १२ पृषता वरत्राकाण्डेनावक्षायँ सोमविक्रयिणं नाशयन्ति १३ लोष्टैर्घ्नन्तीत्येकेषां लकुटैरित्येकेषाम् १४ १८

आदाय राजानमध्वर्युरुत्तिष्ठति उदायुषा स्वायुषा इति १ हरति उर्वन्तरिक्षमन्विहि इति २ शकटस्य नीडे कृष्णाजिनं प्राचीनग्रीवमुत्तरलोमास्तृणाति अदित्याः सदोऽसि इति ३ तस्मिन् राजानमासादयति अदित्याः सद आसीद इति ४ अथैनं वाससा पर्यानह्यति वनेसु व्यन्तरिक्षं ततान इति ५ उदु त्यं जातवेदसम् इति सौर्यर्चा कृष्णाजिनं प्रत्यानह्यति ६ उस्रावेतं धूर्षाहौ इत्यनड्वाहावुपाजति ७ धुरावभिमृशति यथा दर्शपूर्णमासयोः ८ वारुणमसि इति शकटमाखिदति ९ वरुणस्त्वोत्तभ्नातु इत्युपस्तभ्नोति १० वारुणमसि इति योक्त्रपाशं परिहरति ११ वरुणस्य स्कम्भनमसि इति शम्यामवदधाति १२ प्रत्यस्तो वरुणस्य पाशः इति बलीवर्दमभिदधाति १३ एवमेवोत्तरमनड्वाहं युनक्ति १४ हरिणी पलाशशाखे शमीशाखे वा बिभ्रत् सुब्रह्मण्योऽन्तरेषेऽवसर्पति १५ ततः संप्रेष्यति सोमाय राज्ञे क्रीताय प्रोह्यमाणायानुब्रूहि । ब्रह्मन् वाचं यच्छ । सुब्रह्मण्य सुब्रह्मण्यामाह्वय इति १६ त्रिरनूक्तायां प्रथमायाम् १७ १९

अभिप्रयाति प्र च्यवस्व भुवस्पते इति प्रतिपद्य यजमानस्य स्वस्त्ययन्यसि इत्यन्तेन १ प्राञ्चोऽभिप्रयाय प्रदक्षिणमावर्तन्ते २ अपि पन्थामगस्महि इत्युत्तरेण राजानमध्वर्युर्यजमानश्चातिक्रामतः ३ अग्नीषोमीयेण कर्णगृहीतेन राजानमोह्यमानं यजमानः प्रतीक्षते नमो मित्रस्य वरुणस्य चक्षसे इति ४ अग्नीन् प्रज्वलयन्ति ५ आहवनीये महदभ्यादधति ६ अध्वर्यव आसन्दीमुद्गृह्णन्ति ७ अरत्निमात्रशीर्षण्यानूच्या नाभिदघ्नपादा मौञ्जविवयन्यौदुम्बरी भवति ८ तत्रैषोऽत्यन्तप्रदेशः । यत्र क्व च बहून् कर्तॄँ श्चोदयेदध्वर्यव एव तत् कुर्युः । यत्र द्वौ प्रतिप्रस्थाता तत्र द्वितीयः स्यात् ९ अग्रेण प्राग्वँ शं वारुणमसि इति शकटमाखिदति १० उदगीषमवस्थापयति ११ वरुणस्त्वोत्तभ्नातु इत्युत्तभ्नाति १२ वारुणमसि इति योक्त्रपाशं विचृतति १३ वरुणस्य स्कम्भनमसि इति शम्यामुत्खिदति १४ उन्मुक्तो वरुणस्य पाशः इत्यभिधानीमुन्मुञ्चति १५ वरुणस्यर्तसदनिरसि इति दक्षिणेनाहवनीयमासन्दीं प्रतिष्ठापयति १६ दक्षिणो विमुक्तोऽनड्वान् भवति सव्योऽविमुक्तः १७ २०

अथातिथ्यायास्तन्त्रं प्रक्रमयति १ इक्षुशलाके विधृती आश्ववालं प्रस्तरं बर्हिष्युपसंनह्यति । कार्ष्मर्यमयान् परिधीनिध्मे २ द्वाविँ शतिदारुमिध्मं करोति ३ समानमा निर्वपणात् ४ अन्वारब्धायां पत्न्यामातिथ्यं निर्वपति ५ पत्न्या वा हस्तेन ६ अग्नेरातिथ्यमसि विष्णवे त्वा इत्येतैर्मन्त्रैः पञ्चकृत्वो गृह्णाति ७ सर्वेषु सावित्रं जुष्टं चानुषजेदित्येकम् । त्रिष्वेवेत्यपरम् ८ वैष्णवो नवकपालः पुरोडाशो भवति ९ वैष्णवा एवात ऊर्ध्वं निगमा भवन्ति १० हविष्कृता वाचं विसृज्य तथैवोत्तरमनड्वाहं विमुञ्चति ११ वारुणमसि इति राज्ञो वासोऽपादत्ते १२ वरुणोऽसि धृतव्रतः इति राजानम् १३ अछिद्र पत्रः प्रजा उपावरोहोशन्नुशतीः स्योनः स्योनाः । सोम राजन् विश्वास्त्वं प्रजा उपावरोह विश्वास्त्वां प्रजा उपावरोहन्तु इत्युपावहृत्य हरन्ति उर्वन्तरिक्षं वीहि इति १४ पूर्वया द्वारा प्राग्वँ शं प्रपादयति या ते धामानि हविषा यजन्ति इति १५ २१

अपरेणाहवनीयमतिक्रम्यासन्द्यां कृष्णाजिनं प्राचीनग्रीवमुत्तरलोमास्तृणाति अदित्याः सदोऽसि इति १ तस्मिन् राजानमासादयति अदित्याः सद आसीद इति २ अथैनं वाससा परिश्रयति वरुणोऽसि धृतव्रतः इति ३ अथैनं वारुण्यर्चा परिचरति
एवा वन्दस्व वरुणं बृहन्तं नमस्या धीरममृतस्य गोपाम् ।
स नः शर्म त्रिवरूथं वियँ सद् यूयं पात स्वस्तिभिः सदा नः ॥
इति ४ ततः संप्रेष्यति राजानं चाग्निं चान्तरेण मा गात इति ५ समानमाज्यानां ग्रहणात् ६ चतुर्गृहीतान्याज्यानि गृह्णाति ७ चतुर्होत्रातिथ्यमासाद्य संभारयजूँ षि व्याख्याय निर्मन्थ्यस्यावृता निर्मन्थ्येन चरति ८ सप्तदश सामिधेन्यो भवन्ति ९ समानमा प्रयाजेभ्यः १० चतुर्थे सर्वमौपभृतँ समानयति ११ नात्रोपभृतमभिघारयति १२ इडान्तातिथ्या संतिष्ठते १३ सर्वं पुरोडाशमिडामुपह्वयेतेत्येकम् । निरवद्येदित्यपरम् १४ २२
इति दशमः प्रश्नः

अथैकादशः प्रश्नः
प्रवर्ग्यँ संभरिष्यन्नुदगयन आपूर्यमाणपक्षे पुण्ये नक्षत्रे पौर्णमास्याममावास्यायां वा तूष्णीं काण्टकीँ समिधमाधाय युञ्जते मनः इति चतुर्गृहीतं जुहोति यद्यदीक्षितो भवति १ अथ यदि दीक्षितः काण्टकीमेवैतया समिधमादध्यात् । न जुहुयाद् यजुरेव वदेदित्यपरम् २ ततोऽभ्रिमादत्ते खादिरीमौदुम्बरीं वैणवीं वैकङ्कतीं वा ३ तस्यास्तत्प्रमाणं यदाग्निक्याः ४ देवस्य त्वा सवितुः प्रसवे इत्यभ्रिमादाय ब्रह्माणमामन्त्रयते उत्तिष्ठ ब्रह्मणस्पते इति ५ उपोत्तिष्ठति ब्रह्मा ६ उभावुत्तरमर्धर्चं जपतः ७ आददते कृष्णाजिनम् ८ अनुनयन्त्यजां पुंच्छगलामश्वं वृषाणमिति ९ अश्वप्रथमाः प्राञ्चोऽभिप्रव्रजन्ति प्रैतु ब्रह्मणस्पतिः इति १० अपि वास्यैते संभाराः परिश्रितेऽभ्युदाहृता भवन्ति ११ अग्रेणाहवनीयं मृत्खनः । पूर्वःपूर्व इतरः १२ उत्तरेण मृत्खनं कृष्णाजिनं प्राचीनग्रीवमुत्तरलोमास्तीर्य द्यावापृथिवी अभिमन्त्रयते मृत्खनं वा देवी द्यावापृथिवी अनु मे मँ साताम् इति १३ मृत्खनेऽभ्रिया प्रहरति ऋध्यासमद्य मखस्य शिरः इति १४ हरति मखाय त्वा मखस्य त्वा शीर्ष्णे इति १५ तूष्णीं कृष्णाजिने निवपति १६ एवमेव द्वितीयँ हरति । एवं तृतीयम् १७ तूष्णीं चतुर्थं यावतीं मृदं प्रवर्ग्यपात्रेभ्य आप्तां मन्यते १८ १

ततो वराहविहतमभिमन्त्रयते इयत्यग्र आसीः इति १ समानमत ऊर्ध्वम् २ ततो वल्मीकवपां देवीर्वम्रीः इति ३ समानमत ऊर्ध्वम् ४ ततः पूतीकान् इन्द्र स्यौजोऽसि इति ५ समानमत ऊर्ध्वम् ६ कृष्णाजिनलोमान्यजलोमानि च सँ सृज्य अग्निजा असि प्रजापते रेतः इति ७ समानमत ऊर्ध्वम् ८ अथैनानश्वेनावघ्रापयति आयुर्धेहि प्राणं धेहि इति ९ अथैनानजयाभिदोहयति मधु त्वा मधुला करोतु इति १० अभिदोहनमेकेऽवघ्रापणात् पूर्वँ समामनन्ति ११ बहव आर्याः परिगृह्य हरन्ति १२ उत्तरेण विहारमुद्धतेऽवोक्षिते सिकतोपोप्ते परिश्रिते निदधति १३ अथैनान् मदन्तीभिरुपसृजति मधु त्वा मधुला करोतु इति १४ ये के चोखासँ सर्जनाः संभारा यच्चान्यद् दृढार्थमुपार्धं मन्यते १५ तत्रैषोऽत्यन्तप्रदेशः । यत् किं च प्रवर्ग्य उदककृत्यं मदन्तीभिरेव तत् क्रियते १६ नैनँ स्त्री प्रेक्षते न शूद्रः १७ न कुर्वन्नभिप्राण्यात् १८ अपहाय मुखमनभिप्राणन् वेणुना करोति १९ न प्रवर्ग्यं चादित्यं च व्यवेयात् २० यत्र क्व च विप्रक्रान्ते प्रवर्ग्य आदित्योऽस्तमियात् कृतान्तादेव विरमेत् । श्वो भूते शेषँ समाप्नुयात् २१ संप्लोम्नाय मृदं पिण्डं करोति मखस्य शिरोऽसि इति २२ यज्ञस्य पदे स्थः इत्यङ्गुष्ठाभ्यां निगृह्य महावीरं करोति प्रादेशमात्रमपरिमितं वा वायव्याकृतिं त्र्याुद्धिं पञ्चोद्धिं वा २३ गायत्रेण त्वा छन्दसा करोमि इति प्रथमम् । त्रैष्टुभेन इति द्वितीयम् । जागतेन इति तृतीयम् २४ अपि वा सर्वैरेकैकम् २५ उपबिलँ रास्नां करोति मखस्य रास्नासि इति २६ अदितिस्ते बिलं गृह्णातु इति वेणुपर्वणा बिलं करोति यावद्दैवताय सौविष्टकृतायाग्निहोत्राय भक्षायाप्तं मन्यते २७ २

तृतीयवेलां प्रतिनयति १ उत्तरतः सिकतासु प्रतिष्ठापयति सूर्यस्य हरसा श्राय मखोऽसि इति २ एवमेव द्वितीयं प्रतिष्ठापयत्येवं तृतीयम् ३ तूष्णीमितराणि ४ एतस्या एव मृदो दोग्ध्रे करोति हस्त्योष्ठ्ये प्रसेचनवती यथा स्रुगदण्डैवम् ५ वर्षीय आध्वर्यवँ ह्रसीयः प्रतिप्रस्थानम् ६ एतस्या आज्यस्थालीँ रौहिणकपाले च परिमण्डले घोटप्रकारे ७ घर्मेष्टकां कुलायिनीमिति यदि साग्निचित्यो भवति ८ अथैनान् श्लक्ष्णीकरणैः श्लक्ष्णीकुर्वन्त्यहतचण्डातकैर्गवीधुकैः क्लीतकाभिर्वेणुपर्वभिराज्येनेति ९ अथैनान् धूपनकाले वृष्णोऽश्वस्य शकृद्गार्हपत्ये प्रदीप्य प्रथमकृतं महावीरँ शफाभ्यां परिगृह्य धूपयति वृष्णो अश्वस्य निष्पदसि इति १० एवमेव द्वितीयं धूपयत्येवं तृतीयम् ११ तूष्णीमितराणि १२ शफाभ्यामेवात ऊर्ध्वं महावीरानादत्ते १३ अग्रेण गार्हपत्यमवटं खात्वा लोहितपचनीयैः संभारैरवस्तीर्य तत्र प्रथमकृतं महावीरमुपावहरति अर्चिरसि इति १४ शोचिरसि इति द्वितीयम् । ज्योतिरसि तपोऽसि इति तृतीयम् १५ तूष्णीमितराण्यन्ववधाय लोहितपचनीयैः संभारैः प्रच्छाद्य गार्हपत्ये मुञ्जनादीप्योपोषति । अर्चिषे त्वा इति पुरस्तात् । शोचिषे त्वा इति दक्षिणतः । ज्योतिषे त्वा इति पश्चात् । तपसे त्वा इत्युत्तरतः १६ ३

अपि वा सर्वैः सर्वतः १ पच्यमानानुपचरति अभीमं महिना दिवम् इत्येतयोत्तरया वा २ सर्वाण्युपचारणानि मन्त्रवन्ति भवन्ति ३ पक्वेषु सिद्ध्यै त्वा इति धृष्टी आदायाध्वर्युः प्रथमकृतं महावीरमुद्वासयति देवस्त्वा सवितोद्वपतु इति ४ उत्तरतः सिकतासु प्रतिष्ठापयति अपद्यमानः पृथिव्यामाशा दिश आपृण इति ५ अथैनमन्वीक्षते सूर्यस्य त्वा चक्षुषान्वीक्षे इति ६ एवमेव द्वितीयमुद्वासयत्येवं तृतीयम् ७ तूष्णीमितराणि ८ अथैनान् सिकताभिः प्रदक्षिणं पर्यूहति इदमहममुमामुष्यायणं विशा पशुभिर्ब्रह्मवर्चसेन पर्यूहामि इति ९ विशा इति राजन्यस्य । पशुभिः इति वैश्यस्य १० अथैनान् प्रभूतेनाजापयसा छृणत्ति गायत्रेण त्वा छन्दसा छृणद्मि इत्येतैर्मन्त्रैः । त्रिभिस्त्रिभिरेकैकम् ११ अपि वा सर्वैरेकैकम् १२ अथैनान् कृष्णाजिन उपनह्यासजति देव पुरश्चर सध्यासं त्वा इति १३ उपरिष्टात्काल एष मन्त्रो भवतीत्यपरम् १४ ४

प्रवर्ग्येण प्रचरिष्यन्तः संवृण्वन्ति द्वाराणि १ परिश्रयन्ति पत्न्याः २ पश्चाद्धोतोपविशति । पुरस्तादध्वर्युः । दक्षिणतो ब्रह्मा यजमानः प्रस्तोता च । उत्तरत आग्नीध्रः प्रतिप्रस्थाता च ३ मदन्तीरुपस्पृश्य प्रथमेनानुवाकेन शान्तिं कृत्वोत्तरेण विहारं दर्भान् सँ स्तीर्य तत्रैतान् महावीरानुपावहरति देव पुरश्चर मध्यासं त्वा इति ४ उपरिष्टात्काल एष मन्त्रो भवतीत्यपरम् ५ अत्रैव सर्वं परिघर्म्यमुपावहरति ६ औदुम्बरीँ सम्राडासन्दीं नितराम् ७ राजासन्द्या वर्षीयसीमेके समामनन्ति ८ मौञ्जीभी रज्जुभिरेकसराभिर्व्युताम् ९ चतस्र औदुम्बरीः स्रुचः १० तासां द्वे अनिष्टुब्धे ११ निष्टुब्धयोर्वर्षीयस्युपयमनी ह्रसीयसी प्रोक्षणीधानी १२ औदुम्बरौ स्रुवौ । औदुम्बरौ शफौ महावीरसंमिताव्रस्क्यौ । औदुम्बरी धृष्टी । औदुम्बरी मेथी । त्रीनौदुम्बरान् मयूखान् । षडौदुम्बरान् शकलान् १३ त्रयोदश वैकङ्कतान् परिधीन् काण्डकीं च समिधम् १४ प्रभूतानि घर्मेन्धनानि खादिराण्यौदुम्बराणि वैकङ्कतानि कार्ष्मर्यमयाणि वा १५ त्रीणि कार्ष्णाजिनानि धवित्राणि येषाँ शुक्लकृष्णलोमानि स्युः १६ वैणवा दण्डा बाहुमात्रा भवन्तीति विज्ञायते १७ औदुम्बरदण्डानीत्यपरम् १८ द्वौ रुक्मौ रजतसुवर्णौ १९ शतमानौ भवतः २० मौञ्जौ वेदौ । तयोरन्यतरः परिवासितः २१ मौञ्जीमभिधानीम् । मौञ्जे निदाने । त्रीणि मौञ्जानि विशाखदामानि २२ द्वयान् मुञ्जप्रलवानप्रतिशीर्णाग्रान् २३ रौहिणयोः पिष्टान्यफलीकृतानाम् २४ खरेभ्यः सिकताः २५ मौञ्जे पवित्रे इत्येकम् । दर्भमये इत्यपरम् २६ ५

तूष्णीं प्रोक्षणीधान्यां प्रोक्षणीः सँ स्कृत्य ब्रह्माणमामन्त्रयते ब्रह्मन् प्रवर्ग्येण प्रचरिष्यामः । होतर्घर्ममभिष्टुहि । अग्नीद्रौ हिणौ पुरोडाशावधिश्रय । प्रतिप्रस्थातर्विहर । प्रस्तोतः सामानि गाय इति १ ब्रह्मा प्रसौति यजुर्युक्तँ सामभिराक्तखम् इत्युपाँ शूक्त्वा ओमिन्द्र वन्तः प्रचरत इत्युच्चैः २ अपि वा प्रचरत इत्युच्चैः सर्वमन्यदुपाँ शु ३ प्रसूतो ब्रह्मणा सर्वं परिघर्म्यं प्रोक्षति ४ यमाय त्वा ॥ मखाय त्वा इत्येतैर्मन्त्रैस्त्रिः प्रोक्षति ५ अभिपूर्वं प्रोक्षति ६ प्रोक्षितानि व्यायातयतीति विज्ञायते ७ अथैताँ सम्राडासन्दीमग्रेणाहवनीयं पर्याहृत्य पुरस्ताद् राजासन्द्याः प्रतिष्ठाप्य तस्यां कृष्णाजिनं प्राचीनग्रीवमुत्तरलोमास्तीर्य तस्मिन्नप्रचरणीयौ महावीरावुपावहरति देव पुरश्चर सघ्यासं त्वा इति ८ उपरिष्टात्काल एष मन्त्रो भवतीत्यपरम् ९ अथैतां मेथीं मयूखान् विशाखदामानीत्यादायाग्रेण होतारं जघनेन गार्हपत्यं दक्षिणया द्वारोपनिष्क्रम्य दक्षिणेन दक्षिणां द्वारं मेथीं निहन्ति होतुः समीक्षायै १० एतस्यैव द्वारस्य पूर्वस्या द्वार्याया दक्षिणतो वत्साय शङ्कुं निहन्ति ११ एतस्यैवापरस्यै द्वार्यायै दक्षिणतोऽजायै । उत्तरतोऽभ्यन्तरं बर्कराय १२ तेषु त्रीणि विशाखदामानि व्यायातयति १३ तैरेनान् काले बध्नन्ति १४ ततः खरानुपवपति १५ उत्तरेण गार्हपत्यमेकम् । उत्तरेणाहवनीयमेकम् । उत्तरपूर्वमवान्तरदेशं प्रत्युच्छिष्टखरं बाह्यतो निःषेचनवन्तम् १६ एवं व्यायातितान्येव भवन्त्योद्वासनात् १७ ६

एतस्मिन् काले प्रतिप्रस्थाता दर्विहोमसँ स्कारेणाज्यस्थाल्यामाज्यँ सँ स्करोति १ नैतस्य सँ स्कारो विद्यत इत्यपरम् २ अधिश्रयत्याग्नीध्रो रौहिणौ पुरोडाशौ तूष्णीमुपचरितौ ३ शफाभ्यां महावीरं परिगृह्य वेदेनापरिवासितेन भस्म संमार्ष्टि देव पुरश्चर सघ्यासं त्वा इति ४ स्रुवेणाहवनीये सप्तैकादश वा प्राणाहुतीर्जुहोति प्राणाय स्वाहा ॥ व्यानाय स्वाहा इति ५ अथैनमाज्येनानक्ति देवस्त्वा सविता मध्वानक्तु इति ६ अपरस्मिन् खरे राजतँ रुक्मं निधाय पृथिवीं तपसस्त्रायस्व इति प्रतिष्ठाप्य महावीरमन्यस्मै वा प्रदाय द्वयान् मुञ्जप्रलवानादाय दक्षिणेषामग्राणि गार्हपत्ये प्रदीपयति अर्चिषे त्वा इति ७ तेषामग्रैरुत्तरेषां मूलानि शोचिषे त्वा इति ८ तेषां मूलैर्दक्षिणेषां मूलानि ज्योतिषे त्वा इति ९ तेषां मूलैरुत्तरेषामग्राणि तपसे त्वा इति १० तान् व्यत्यस्तानुपरि रुक्मे निदधाति अर्चिरसि शोचिरसि इति ११ दक्षिणानुत्तरान् करोतीति विज्ञायते १२ तेषूपरिष्टान्महावीरं प्रतिष्ठापयति सँ सीदस्व महाँ असि इति १३ अथैनमाज्येनाभिपूरयति अञ्जन्ति यं प्रथयन्तः इति १४ अध्यधि महावीरमसँ स्पृशन् यजमानः प्राञ्चं प्रादेशं धारयमाणो जपति अनाधृष्या पुरस्तात् इत्येतैर्मन्त्रैर्यथारूपम् १५ मनोरश्वासि भूरिपुत्रा इत्युत्तरतः पृथिवीमभिमृशति १६ ७

सिद्ध्यै त्वा इति धृष्टी आदायाध्वर्युः प्रतिप्रस्थाता च गार्हपत्यादुदीचोऽङ्गारान् निरूहतः तपो ष्वग्ने अन्तराँ अमित्रान् इति १ तैरेनं प्रदक्षिणं पर्यूहतः चितः स्थ परिचितः इति २ अथैनं त्रयोदशभिर्वैकङ्कतैः परिधिभिः परिधत्तः । मा असि इति प्राञ्चावध्वर्युर्निदधाति । प्रमा असि इत्युदञ्चौ प्रतिप्रस्थाता ३ एवमेवोत्तरैरुत्तरैर्मन्त्रैः परिधत्तः । पूर्वेणपूर्वेणाध्वर्युरुत्तरेणोत्तरेण प्रतिप्रस्थाता ४ अध्वर्युरेव दक्षिणतस्त्रयोदशं निदधाति अन्तरिक्षस्यान्तर्धिरसि इति ५ अथैनँ सौवर्णेन रुक्मेणापिदधाति दिवं तपसस्त्रायस्व इति ६ अथैनमभिमन्त्र्याते आभिर्गीर्भिः इति तिसृभिः ७ ततो धवित्राण्यादत्ते । गायत्रमसि इति प्रथमम् । त्रैष्टुभमसि इति द्वितीयम् । जागतमसि इति तृतीयम् ८ तैरेनं त्रिरूर्ध्वमुपवाजयति मधु मधु इति ९ तेषामेकं प्रतिप्रस्थात्रे प्रयच्छत्येकमाग्नीध्राय १० आग्नीध्रप्रथमास्त्रिः प्रदक्षिणमूर्ध्वं धून्वन्तः परियन्ति ११ अथैनं पर्युपविशन्ति पुरस्तादध्वर्युर्दक्षिणतः प्रतिप्रस्थातोत्तरत आग्नीध्रः १२ अव्यतिषङ्गं धून्वन्तः प्रणवैः सँ राधयन्त इन्धानाः समञ्जन्त आसते १३ प्रज्वलिते रुक्ममपादत्त इति विज्ञायते १४ यत्राभिजानाति याभिर्वर्तिकां ग्रसिताममुञ्चतम् इति तदध्वर्युर्महावीरमामन्त्रयते दश प्राचीर्दश भासि दक्षिणाः इत्यनुवाकेन १५ यत्राभिजानाति अप्नस्वतीमश्विना वाचमस्मे इति तदुपोत्तिष्ठन्नध्वर्युराह रुचितो घर्मः इति १६ ततोऽध्वर्युप्रथमास्त्रिरनभिधून्वन्तः प्रतिपरियन्ति १७ धवित्राण्यादाय प्रतिप्रस्थात्रे प्रयच्छति १८ तत् प्रतिप्रस्थाताग्रेणाहवनीयं पर्याहृत्य सम्राडासन्द्यां निदधाति १९ यथालोकमवस्थाय सर्व ऋत्विजो यजमानश्चाधीयन्तो महावीरमवेक्षन्ते अपश्यं गोपाम् इति २० अनुवाकशेषं तु प्रतिप्रस्थाता परिश्रिते पत्नीं वाचयति त्वष्टीमती ते सपेय इति २१ ८
ततः संप्रेष्यति अग्नीद्रौ हिणौ पुरोडाशावासादय इति १ अनिष्टुब्धयोः स्रुचोरुपस्तीर्णाभिघारितौ पुरोडाशावासादयति २ दक्षिणं परिधिसंधिमन्वेकम् । उत्तरं परिधिसंधिमन्वितरम् ३ सावित्रेण रशनामादाय पूर्वया द्वारोपनिष्क्रम्य त्रिरुपाँ शु घर्मदुघमाह्वयति इड एह्यदित एहि सरस्वत्येहि इति ४ प्रत्येत्य दोग्ध्रे निदाने इत्यादाय दक्षिणया द्वारोपनिष्क्रम्य त्रिरुच्चैः असावेह्यसावेहि इति यथानामा भवति ५ अदित्या उष्णीषमसि इति रशनया घर्मदुघमभिदधाति । वायुरस्यैडः इति वत्सम् ६ पूषा त्वोपावसृजतु इत्युपावसृजति ७ यस्ते स्तनः शशयः इति घर्मदुघमभिमन्त्रयते ८ उस्र घर्मँ शिँ ष इति निदाय वत्समुपसीदति बृहस्पतिस्त्वोपसीदतु इति ९ दानवः स्थ पेरवः इति स्तनान् संमृशति १० वर्षीयसि दोग्ध्रे दोग्धि अश्विभ्यां पिन्वस्व सरस्वत्यै पिन्वस्व इति ११ तूष्णीं प्रतिप्रस्थाता ह्रसीयस्यजाम् १२ अग्नीधे पयसी प्रदाय पूर्वावतिद्रुत्य शफोपयमानाददाते । गायत्रोऽसि इति प्रथमम् । त्रैष्टुभोऽसि इति द्वितीयम् । जागतमसि इत्युपयमनं प्रतिप्रस्थाता १३ यत्राभिजानाति उत्तिष्ठ ब्रह्मणस्पते इति तदाग्नीध्र उपोत्तिष्ठति १४ यत्राभिजानाति उपद्र व पयसा गोधुगोषम् इति तत् पय आहरति १५ आह्रियमाणमभिमन्त्रयते सहोर्जो भागेनोप मेहि इति १६ इन्द्रा श्विना मधुनः सारघस्य इति महावीरे गोपय आनयति १७ स्वाहा त्वा सूर्यस्य रश्मये वृष्टिवनये जुहोमि इत्यूष्माणमुद्यन्तमभिमन्त्रयते १८ मधु हविरसि इत्यजापयः १९ ९

अजापयस एके पूर्वमानयनँ समामनन्ति १ द्यावापृथिवीभ्यां त्वा परिगृह्णामि इति शफाभ्यां महावीरं परिगृह्य वेदेन परिवासितेन भस्म प्रमृज्य प्रतिप्रस्थातोपयमनेनोपयच्छति अन्तरिक्षेण त्वोपयच्छामि इति २ देवानां त्वा पितॄणामनुमतो भर्तुँ शकेयम् इत्युद्यम्य हरति तेजोऽसि तेजोऽनु प्रेहि इति ३ गच्छन्नेवानवानं पञ्च वातनामानि व्याचष्टे समुद्रा य त्वा वाताय स्वाहा इति ४अपान्य पञ्चोत्तराणि अग्नये त्वा वसुमते स्वाहा इति ५ एतस्मिन् काले प्रतिप्रस्थाता दक्षिणँ रौहिणँ स्रुचा प्रतिष्ठितं जुहोति अहर्ज्योतिः केतुना जुषताँ सुज्योतिर्ज्योतिषाँ स्वाहा इति ६ दक्षिणातिक्रामन्नध्वर्युर्ब्रह्माणमीक्षते विश्वा आशा दक्षिणसत् इति ७ विश्वान् देवानयाडिह इति होतारम् ८ स्वाहाकृतस्य घर्मस्य इति घर्ममभिमन्त्र्याश्राव्य प्रत्याश्राविते संप्रेष्यति घर्मस्य यज इति ९ वषट्कृते जुहोति अश्विना घर्मं पातम् इति १० अनुवषट्कृते द्वितीयम् स्वाहेन्द्रा वट् इति ११ हुतं यजमानोऽनुमन्त्रयते घर्ममपातमश्विना इत्यनुवाकशेषेण १२ अथैनमुपर्याहवनीये धारयन् शृतदध्नाभिपूरयति १३ विक्षरन्तमभिमन्त्रयते इषे पीपिह्यूर्जे पीपिहि इति १४ अथैनं दिशोऽनुप्रहावयति । त्विष्यै त्वा इति पुरस्तात् । द्युम्नाय त्वा इति दक्षिणतः । इन्द्र याय त्वा इति पश्चात् । भूत्यै त्वा इत्युत्तरतः १५ प्रत्याक्रम्योपयमने शेषमानीयान्तर्वेद्युपयमनं निधाय पूर्वस्मिन् खरे राजतँ रुक्मं निधाय तस्मिन् महावीरं प्रतिष्ठापयति १६ १०

धर्मासि सुधर्मा मे न्यस्मे ब्रह्माणि धारय इति १ क्षत्राणि धारय इति राजन्यस्य । विशं धारय इति वैश्यस्य २ नेत् त्वा वातः स्कन्दयात् इति ३ यद्यभिचरेत् अमुष्य त्वा प्राणे सादयाम्यमुना सह निरर्थं गच्छ इति ब्रूयाद्यं द्विष्यात् ४ अत्र प्रतिप्रस्थाता पूर्ववदुत्तरँ रौहिणं जुहोति ५ उपयमनेऽञ्जन् शकलानादधाति पूष्णे शरसे स्वाहा इत्येतैः प्रतिमन्त्रम् ६ षष्ठँ शकलँ सर्वेषु लेपेष्वक्त्वानन्वीक्षमाण उदञ्चं निरस्यति रुद्रा य रुद्र होत्रे स्वाहा इति ७ अप उपस्पृशति ८ पुरस्ताद्रौ हिणहोमाच्छकलानेके समामनन्ति ९ तूष्णीं काण्टकीँ समिधमाधाय तूष्णीमग्निहोत्रं जुहोति १० भूः स्वाहा इति वा ११ उपयमने शेषँ सर्वे समुपहूय भक्षयन्ति । होताग्रेऽथाध्वर्युरथ ब्रह्माथ प्रतिप्रस्थाताथाग्नीध्रोऽथ यजमानः १२ सर्वे प्रत्यक्षम् । अपि वा यजमान एव प्रत्यक्षमवघ्रेणेतरे १३ हुतँ हविर्मधु हविः इति भक्षयित्वोपयमनं प्रतिप्रस्थात्रे प्रयच्छति १४ तत् प्रतिप्रस्थातोच्छिष्टखरे मार्जयित्वान्तर्वेद्युपयमनं निधाय तस्मिन् राजतसुवर्णौ रुक्माववधाय मदन्तीरानीयोत्तमेनानुवाकेन शान्तिं कृत्वा निनीयाप उपयमने सर्वं परिघर्म्यँ समवधाय संप्रेष्यति १५ ११

घर्माय सँ साद्यमानायानुब्रूहि इति १ आ यस्मिन्त्सप्त वासवाः इत्यभिज्ञायाग्रेणाहवनीयं पर्याहृत्य सम्राडासन्द्याँ सादयति । स्वाहा त्वा सूर्यस्य रश्मिभ्यः इति प्रातः । स्वाहा त्वा नक्षत्रेभ्यः इति सायम् २ यत्राभिजानाति अद्धि तृणमघ्निये विश्वदानीम् इति तद्गामवसृजति ३ एवमेव सायंप्रातः प्रवर्ग्येण प्रचरति ४ त्र्याुपसत्के षट्कृत्वः षडुपसत्के द्वादशकृत्वो द्वादशोपसत्के चतुर्विँ शतिकृत्वः ५ एतावन्नाना ६ उत्तरेण मन्त्रेण सायँ रौहिणं जुहोति ७ अपीपरो माह्णो रात्रियै मा पाहि इति सायं काण्टकीँ समिधमादधाति । अपीपरो मा रात्रिया अह्नो मा पाहि इति प्रातः ८ अग्निर्ज्योतिर्ज्योतिरग्निः स्वाहा इति सायमग्निहोत्रं जुहोति । सूर्यो ज्योतिर्ज्योतिः सूर्यः स्वाहा इति प्रातः ९ सँ सृष्टहोमं वा १० अग्निष्टोमे प्रवृणक्ति ११ नोक्थ्ये प्रवृञ्ज्यात् १२ विश्वजिति सर्वपृष्ठे प्रवृणक्ति १३ न प्रथमयज्ञे प्रवृञ्ज्यात् १४ प्रवृञ्ज्याद्वा १५ योऽनूचानः श्रोत्रियस्तस्य प्रवृञ्ज्यात् १६ प्रवृञ्ज्याद् दुर्ब्राह्मणस्य १७ ब्रह्मवर्चसकामस्येत्येकेषाम् १८ तं प्रवृज्य संवत्सरं न माँ समश्नीयान्न रामामुपेयान्न मृन्मयेन पिबेन्नास्य राम उच्छिष्टं पिबेत् १९ तेज एव तत् सँ श्यतीति विज्ञायते २० १२

प्रवर्ग्यमुद्वासयिष्यन्नजामग्नीधे ददाति पष्ठौहीं ब्रह्मणे धेनुँ होत्रे रुक्मावध्वर्यवे १ समोप्यापरं खरं पूर्वस्मिन् खरे निवपति २ अथैताँ सम्राडासन्दीमुत्तरेणाहवनीयं प्रतिष्ठाप्य तस्याँ सर्वं परिघर्म्यं समवदधाति ३ औदुम्बर्याँ स्रुचि चतुर्गृहीतं गृहीत्वाहवनीये तिस्र आहुतीर्जुहोति घर्म या ते दिवि शुक् इत्येतैर्मन्त्रैः ४ अपि वा प्रतिप्रस्थाता त्रीन् संनखान् शलाकामुष्टीनादाय तेषामेकमाहवनीये प्रदीप्यास्यदघ्ने धारयति । तमध्वर्युरभिजुहोति घर्म या ते दिवि शुक् इति ५ तस्मिन्नपरं प्रदीप्याहवनीये पूर्वं प्रहृत्य नाभिदघ्ने धारयति । तमध्वर्युरभिजुहोति घर्म या तेऽन्तरिक्षे शुक् इति ६ तस्मिन्नपरं प्रदीप्याहवनीये पूर्वं प्रहृत्य जानुदघ्ने धारयति । तमध्वर्युरभिजुहोति घर्म या ते पृथिव्याँ शुक् इति ७ आहवनीय एवैनमनुप्रहरति ८ एतस्मिन् काले प्रतिप्रस्थाता परिश्रिते पत्नीमुदानयति अनु नोऽद्यानुमतिः इति ९ अन्विदनुमते त्वम् इत्युपनिष्क्रामन्ति १० आहरन्ति मेथीम् । अनुहरन्ति मयूखान् । आददते खरौ ११ दक्षिणत उच्छिष्टखरं परिहरति १२ अथैतस्याः सम्राडासन्द्या द्वावन्तर्वेदि पादौ द्वौ बहिर्वेदि प्रतिष्ठाप्य संप्रेष्यति प्रस्तोतः सामानि गाय इति १३ सह पत्न्या त्रिः साम्नो निधनमुपयन्ति १४ अर्धाध्वे द्वितीयम् । अप्रेणोत्तरवेदिं तृतीयम् १५ दिवस्त्वा परस्पायाः इति प्रथमेऽभिप्रव्रजन्ति । ब्रह्मणस्त्वा परस्पायाः इति द्वितीये । प्राणस्य त्वा परस्पायाः इति तृतीये १६ १३

अथैताँ सम्राडासन्दीमुत्तरेणोत्तरवेदिं प्रतिष्ठाप्य संप्रेष्यति प्रस्तोतर्वाषाहरँ साम गाय । इष्टाहोत्रीयँ साम गाय इति १ इष्टाहोत्रीयस्य साम्नो निधनमुपयन्ति न वार्षाहरस्य २ यद्युपरिष्टात् परिषिञ्चेत् तत्र वार्षाहरं चोदयेत् ३ उदकुम्भमादाय प्रदक्षिणमुत्तरवेदिं त्रिः परिषिञ्चन् पर्येति वल्गुरसि शंयुधायाः इति ४ त्रिरपरिषिञ्चन् प्रतिपर्येति शं च वक्षि परि च वक्षि इति ५ चतुःस्रक्तिर्नाभिरृतस्य इत्युत्तरवेदिमभिमृश्योत्तरेणोत्तरनाभिं खरौ न्युप्यानुव्यूहति सदो विश्वायुः इति ६ मार्जालीयदेश उच्छिष्टखरं निवपति अप द्वेषो अप ह्वरः इति ७ अप उपस्पृश्योत्तरेणोत्तरनाभिं खरे हिरण्यं निधाय तस्मिन् प्रचरणीयं महावीरमुपावहृत्येतरावुपावहरति पूर्वापरौ दक्षिणोत्तरौ वा ८ अथैतस्मिन् प्रचरणीये गोपय आनयति महीनां पयोऽसि विहितं देवत्रा इति ९ ज्योतिर्भा असि वनस्पतीनामोषधीनाँ रसः इति मधु १० वाजिनं त्वा वाजिनोऽवनयामः इति दधि ११ एवमेव द्वितीयं पूरयत्येवं तृतीयम् १२ अपि वाज्यमेव प्रथम आनयेन्मधु द्वितीये दधि तृतीये १३ घर्मैतत् तेऽन्नमेतत् पुरीषम् इति दध्ना मधुमिश्रेण यान्यासेचनवन्ति तानि पूरयति १४ अभ्युक्षतीतराण्यरिक्ततायै १५ आदित्याकृतिं करोति १६ १४

अथ यदि पुरुषाकृतिं चिकीर्षेदत्रैवेतरावुपावहृत्य शिरसो रूपं करोति १ उपरिष्टान्मौञ्जवेदमप्रच्छिन्नाग्रँ शिखायै रूपम् २ हिरण्यशकलावाज्यस्रुवौ वाक्ष्यो रूपम् ३ स्रुवौ नासिकयो रूपम् ४ दोग्ध्रे कर्णयो रूपम् ५ प्रोक्षणीधानीं मुखस्य रूपम् ६ आज्यस्थालीं ग्रीवाणाँ रूपम् ७ धृष्टी जत्रूणाँ रूपम् ८ शफावँ सयो रूपम् ९ रौहिणहवन्यौ बाह्वो रूपम् १० दशौदुम्बरीः समिधोऽङ्गुलीनाँ रूपम् ११ प्राचीं मेथीं पृष्टीनाँ रूपम् १२ अभितो धवित्रे पार्श्वयो रूपम् १३ मध्ये तृतीयमुरसो रूपम् १४ मध्य उपयमनमुदरस्य रूपम् १५ तस्मिन् सर्वँ रज्जुमयँ समवदधात्यान्त्राणाँ रूपम् १६ पश्चादभ्रिं तिरश्चीँ श्रोण्यो रूपम् १७ अभितः शङ्कू सक्थ्यो रूपम् १८ मध्ये तृतीयं मेढ्रस्य रूपम् १९ रौहिणकपाले पार्ष्ण्यो रूपम् २० दशौदुम्बरीः समिधोऽङ्गुलीनाँ रूपम् २१ रौहिणपिष्टशेषमभिध्वँ सयति मज्जानाँ रूपम् २२ उपरिष्टान्मौञ्जवेदं विस्रस्य निदधाति स्नाव्नाँ रूपम् २३ अवकाभिर्धूपतृणैरिति प्रच्छादयति माँ सस्य रूपम् २४ दध्ना मधुमिश्रेणावोक्षति लोहितस्य रूपम् २५ कृष्णाजिनेन प्राचीनग्रीवेणोत्तरलोम्ना प्रच्छादयति त्वचो लोम्नाँ रूपम् २६ उपरिष्टात् सम्राडासन्दीं विस्रस्य निदधाति । साम्राज्यस्य रूपं करोति २७ १५

उत्तरवेद्यामुद्वासयेत् तेजस्कामस्य । उत्तरवेद्यामन्नाद्यकामस्य १ पुरो वा पश्चाद्वोद्वासयेत् २ नदीद्वीप उद्वासयेत् ३ यदि नदीद्वीप उद्वासयेन्न परिषिञ्चेत् ४ यं द्विष्याद्यत्र स स्यात् तस्यां दिश्यौदुम्बर्याँ शाखायामुद्वासयेत् इदमहममुष्यामुष्यायणस्य शुचा प्राणमपिदहामि इति ५ शुचैवास्य प्राणमपिदहति । ताजगार्तिमार्छतीति विज्ञायते ६ यत्र दर्भा उपदीकसंतताः स्युस्तदुद्वासयेद् वृष्टिकामस्य ७ उत्तरवेद्यां नित्यं कल्पं ब्रुवते ८ नैनमुद्वासितं वयाँ सि पर्यासीरन्नाग्नेः प्रणयनात् ९ अत्रैके परिषेचनँ समामनन्ति १० अथैनमपतिष्ठन्ते रन्तिर्नामासि दिव्यो गन्धर्वः इति प्रतिपद्य सह प्रजया सह रायस्पोषेण ११ मार्जालीयदेश उच्छिष्टखरे मार्जयन्ते सुमित्रा न आप ओषधयः सन्तु इति १२ उद्वयं तमसस्परि इत्यादित्यमुपस्थाय उदु त्यम् ॥ चित्रम् इति द्वाभ्यां गार्हपत्ये हुत्वोपतिष्ठन्ते इममू षु त्यमस्मभ्यम् इति १३ १६

यदि घर्मः स्कन्देत् अस्कान् द्यौः पृथिवीम् इति द्वाभ्यामेनमभिमन्त्रयेत १ यदि घर्मेण चरत्सु विद्युदापतेत् या पुरस्ताद्विद्युदापतत् इत्येतैर्यथालिङ्गं जुहुयात् २ अथ यदि सर्वतः सर्वा जुहुयात् ३ अथैतानि घर्मप्रायश्चित्तानि जुहोति प्राणाय स्वाहा ॥ पूष्णे स्वाहा इत्यनुवाकाभ्याम् ४ घर्मेष्टकामुपदधाति उदस्य शुष्माद्भानुः इत्यनुवाकेन ५ कुलायिनीं यास्ते अग्ने आर्द्रायोनयः इत्यनुवाकेन ६ संचितमग्निमैडिक्याभिमृशति अग्निरसि वैश्वानरोऽसि इत्यनुवाकेन ७ भूर्भुवः सुवः इति सर्वप्रायश्चित्तानि ८ यदि महावीरः पद्येत ऊर्ध्व ऊ षु ण ऊतये इति द्वाभ्यामेनमुच्छ्रयेत् ९ यदि भिद्येत विधुं दद्रा णम् इति संधाय यानि दृढार्थे सँ श्लेषणानि तैरेनमभिदिह्येद्यदन्यन्माषेभ्यो माँ साच्च यदृते चिदभिश्रिषः इति १० यद्यप्रचरणीयः संपद्येतान्यस्मै स्थानमपिदध्यात् ११ यदि घर्ममतिपरीयुः न वा प्रतिपरीयुः पुनरूर्जा ॥ सह रय्या इत्येताभ्यामेनं प्रतिपरीयुः १२ १७

अथैतानि घर्मे व्यथिते प्रायश्चित्तानि जुहोति मा नो घर्म व्यथितो विव्यथो नः इत्यष्टौ १ यदि घर्मेण चरत्स्वादित्योऽस्तमियादपरस्यां द्वारि दर्भेण हिरण्यं प्रबध्य उद्वयं तमसस्परि इत्युपस्थाय उदु त्यम् ॥ चित्रम् इति द्वाभ्यां गार्हपत्ये हुत्वा प्रवृज्य श्वो भूत आदित्यमुपतिष्ठते वयः सुपर्णाः इत्येतया २ दधिघर्मं भक्षयन्ति भूर्भुवः सुवः इत्यनुवाकेन ३ यदि घर्मधुग् दोहनकाले नागच्छेदन्यां दुग्ध्वा प्रवृज्य ताँ सुत्यायां ब्राह्मणाय दद्यात् ४ यदि घर्मदुघि पयो न स्याद् दृतेश्चतुर्थं पादँ स्तनं कृत्वा पिन्वयेत् ५ यदि दधि दुहीत बार्हस्पत्यँ शँ सेत् । यदि पय आश्विनँ सोदर्कम् ६ यदि लोहितं दुह्येतान्यद्वा विवर्णमन्वाहार्यपचनं परिश्रित्य अग्नये रुद्र वते स्वाहा इति जुहुयात् ७ यदि निषीदेद्धातुरृग्भ्यां जुहुयात् ८ यद्यमेध्यमयज्ञियं वाभ्युपविशेदाग्निवारुण्यर्चा जुहुयात् । आग्नेय्या वा ९ यद्येनां वयोऽभिविक्षिपेद्वायव्यर्चा जुहुयात् १० यद्युद्वा पतेत् प्र वा मीयेत सं वा शीर्येत शार्दूलो वा हन्यादर्कक्षीरमजाक्षीर आश्चोत्य प्रचरेत् ११ १८

अथातः सुत्यायां प्रवृञ्जनम् १ यदि पुरस्तादरुणा स्यादथ प्रवृज्यः २ उपकाश उपव्युषँ समयाविषित उदितानुदित उदिते वा ३ प्रातः संगवे वा ४ माध्यंदिने वा पवमाने स्तुते ५ सकृदेवाग्नीध्रे प्रवृज्य इति विज्ञायते ६ तान्येतानि प्रवृञ्जनान्यौपसदैः प्रवृञ्जनैर्विकल्पेरन् ७ व्याख्याता घोरास्तन्वः । अरण्येऽनुवाक्यश्च गण उत्तरौ चानुवाकौ ८ यदि घर्मेण चरत्स्वेकसृक उत्तिष्ठेत् वि गा इन्द्र विचरन् स्पाशयस्व इत्येनमभिमन्त्रयेत ९ उभयत आदीप्योल्मुकमस्मै प्रत्यस्येत् अग्ने अग्निना संवदस्व इति १० अथैनमभिमन्त्रयते सकृत् ते अग्ने नमः इत्यनुवाकशेषेण ११ यदि गृध्रः सालावृकी भयेडको दीर्घमुखुलूको भूतोपसृष्टः शकुनिर्वा वदेत् असृङ्मुखः ॥ यदेतत् ॥ यदीषितः ॥ दीर्घमुखि ॥ इत्थादुलूकः ॥ यदेतद्भूतान्यन्वाविश्य ॥ प्रसार्य सक्थ्यौ इत्येतैर्यथालिङ्गमभिमन्त्र्योल्मुकप्रत्यसनादि समानम् १२ १९

यदि घर्मधुक् क्रिमीणा स्यात् अत्रिणा त्वा क्रिमे हन्मि इत्यनुवाकेनास्याः क्रिमीन् हन्यात् १ अपि वा सार्वत्रिकमेवैतत् प्रायश्चित्तं क्रियेत २ यमभिचरेत् तस्य लोहितमवदानं जुहुयात् आहरावद्य शृतस्य इत्यनुवाकेन ३ यमभिव्याहरिष्यन् स्यात् त्रिरात्रावरं ब्रह्मचर्यं चरित्वा गत्वैनमभिव्याहरेत् ब्रह्मणा त्वा शपामि इत्यनुवाकेन ४ यं द्विष्यात् तस्य गोष्ठं गत्वा स्वजमोषधीं निखनेत् उत्तुद शिमिजावरि इत्यनुवाकेन ५ अपि वा गोष्ठस्यैव दक्षिणां द्वारस्थूणां विचालयेत् ६ यद्युद्गाता पुरुषसाम न गायेत् स्वयमेवाध्वर्युरुद्गायेत् भूर्भुवः सुवः इत्यनुवाकेन ७ २०

अथातोऽवान्तरदीक्षां व्याख्यास्यामः १ पर्वण्युदगयन आपूर्यमाणपक्षे पुण्ये नक्षत्रेऽपराह्णे केशश्मश्रु वापयित्वा प्राचीं वोदीचीं वा दिशमुपनिष्क्रम्य खिलेऽछदिर्दर्शेऽग्निमुपसमाधाय संपरिस्तीर्य पूर्ववदुपाकृत्य मदन्तीरुपस्पृश्य प्रथमेनानुवाकेन शान्तिं कृत्वा चतस्र औदुम्बरीः समिधो घृतान्वक्ता आदधाति पृथिवी समित् इत्येतैर्मन्त्रैः २ अथ देवता उपतिष्ठते अग्ने व्रतपते व्रतं चरिष्यामि इति ३ अथैनँ सर्वेषामनुवाकानां प्रभृतीरभिव्याहारयति । प्रथमोत्तमयोर्वा ४ उत्तमेनानुवाकेन शान्तिं कृत्वा ततः संमीलति वाचं च यच्छति ५ अथास्याहतेन वाससा शिरः संमुखं वेष्टयित्वास्तमिते ग्रामं प्रपादयति ६ वाग्यत एताँ रात्रिं तिष्ठत्यास्ते वा ७ श्वो भूते खिलेऽछदिर्दर्शेऽग्निमुपसमाधाय संपरिस्तीर्याथास्य षट्तयमभिविदर्शयति । सप्ततयमित्येके । अग्निमादित्यमुदकुम्भमश्मानं वत्सं महानग्नाँ हिरण्यँ सप्तमम् ८ अपि वादितस्त्रीण्यभिविदर्शयति । यथोपपातमितराण्यभिविदर्शयति ९ तत आदित्यमुपतिष्ठते वयः सुपर्णाः इत्येतया १० अत्रैतद्वासो गुरवे दत्त्वा ११ अथास्य ब्रह्मचर्यमधि १२ नित्ये १३ न नक्तं भुञ्जीत १४ यदि भुञ्जीतापज्वलितं भुञ्जीत १५ न मृन्मयं प्रतिधयीत १६ न स्त्रिया न शूद्रे ण वा संभाषेत १७ न चक्रीवदारोहेत् १८ नोपानहौ न छत्रं धारयीत १९ न समाजमीक्षेत न हर्म्याणि न शरीराणि न शवं नान्तावसायिनम् २० २१

अष्टम्यां पर्वणि चोपवसति वाग्यतः १ न च संविशेत् २ संवत्सरमेतद् व्रतं चरेत् ३ एतस्मिन्नेव संवत्सरेऽधीयीत ४ यद्येतस्मिन् संवत्सरे नाधीयीत यावदध्ययनमेतद् व्रतं चरेत् ५ संवत्सरस्य परस्तात् खिलेऽछदिर्दर्शेऽग्निमुपसमाधाय संपरिस्तीर्य पूर्ववद्विसृज्यावृत्तैर्मन्त्रैः समिध आधायावृत्तैर्देवता उपस्थायात्र गुरवे वरं दत्त्वा केशश्मश्रु वापयते ६ अथास्य स्वाध्यायमधि ७ नित्ये ८ नानुत्सृष्टाध्यायोऽधीयीत न नक्तं नाभिदोषमब्रह्मचर्यमापद्य न माँ सं खादित्वा न केशश्मश्रु वापयित्वा न लोमानि कारयित्वा न नखानि न दतः प्रक्षाल्य ९ नाक्तो नाभ्यक्तो नार्द्रो नार्दे नानववृष्टे न हरितयवान् प्रेक्षमाणः १० न ग्राम्यस्य पशोरन्ते नारण्यस्य नापां नाभ्रे न छायायां न पर्यावृत्त आदित्ये ११ नाशृतमुत्पतितं न लोहितं दृष्ट्वा न हर्म्याणि न शरीराणि न शवं नान्तावसायिनम् १२ खिलेऽछदिर्दर्शेऽग्निमुपसमाधाय संपरिस्तीर्यापरेणाग्निं दर्भेष्वासीनो दर्भान् दूर्वा वा धारयमाणः पराचीनमधीयीत १३ वरं वा दत्त्वौपासने १४ अध्येष्यमाणः प्रथमेनानुवाकेन शान्तिं कृत्वाधीयीत १५ अधीत्य चोत्तमेन १६ अधीयानो नान्या वाचो वदेत् १७ यत्र क्व चाशान्तिं कृतं पश्येत् पुनरेव शान्तिं कृत्वाधीयीत १८ प्रवर्ग्यायोपनिष्क्रम्य नाप्रतिप्रविश्यान्यदधीयीतान्यदधीयीत १९ २२
इत्येकादशः प्रश्नः

अथ द्वादशः प्रश्नः
यदातिथ्याया ध्रौवमाज्यं तत् कँ से चमसे वा पञ्चगृहीतं तानूनप्त्रँ समवद्यति आपतये त्वा गृह्णामि इत्येतैर्मन्त्रैः १ तद्यजमानसप्तदशा ऋत्विजः संमृशन्ति यजमानपञ्चमा वा महर्त्विजः अनाधृष्टमस्यनाधृष्यं देवानामोजोऽभिशस्तिपा अनभिशस्तेन्यम् इति २ अनु मे दीक्षां दीक्षापतिर्मन्यताम् इति यजमानोऽवमृशति ३ तद्यजमानस्त्रिरवजिघ्रेत् प्रजापतौ त्वा मनसि जुहोमि इति ४ अपि वान्वहमेकैकस्मिन् व्रते प्रतिनयेत् ५ ततः संप्रेष्यति अग्नीन्मदन्त्यापा३ इति ६ मदन्ति देवीरमृता ऋतावृधः इत्याग्नीध्रः ७ ताभिराद्र व इत्यध्वर्युः ८ मदन्तीभिर्मार्जयित्वा विस्रस्य राजानँ सहिरण्यैः पाणिभिराप्याययन्ति ये तानूनप्त्रँ समवमृशन्ति अँ शुरँ शुस्ते देव सोमाप्यायताम् इति प्रतिपद्य स्वस्ति ते देव सोम सुत्यामशीय इत्यन्तेन ९ दक्षिणे वेद्यन्ते प्रस्तरे निह्नवन्ते दक्षिणानुत्तानान् पाणीन् कृत्वा सव्यान् नीचः एष्टा रायः प्रेषे भगाय इति १० ततः संप्रेष्यति सुब्रह्मण्य सुब्रह्मण्यामाह्वय इति ११ एवमेव सर्वासु सुब्रह्मण्यासु संप्रेष्यति १२ सुब्रह्मण्यायां यजमानं वाचयति सासि सुब्रह्मण्ये तस्यास्ते पृथिवी पादः । सासि सुब्रह्मण्ये तस्यास्तेऽन्तरिक्षं पादः । सासि सुब्रह्मण्ये तस्यास्ते द्यौः पादः । सासि सुब्रह्मण्ये तस्यास्ते दिशः पादः । परोरजास्ते पञ्चमः पादः । सा न इषमूर्जं धुक्ष्व तेज इन्द्रि यं ब्रह्मवर्चसमन्नाद्यम् इति १३ एवमेव सर्वासु सुब्रह्मण्यासु यजमानं वाचयति १४ १

ततोऽवान्तरदीक्षामुपैति १ दक्षिणतस्तिष्ठन्नाहवनीयमभिमन्त्रयते अग्ने व्रतपते त्वं व्रतानां व्रतपतिरसि इति २ संतरां मेखलाँ समायच्छते ३ संतरां मुष्टिं कर्षते ४ तप्तव्रतो भवति ५ मदन्तीभिर्मार्जयते ६ या ते अग्ने रुद्रि या तनूः इति व्रतयति ७ यदातिथ्याया बर्हिस्तदुपसदां तदग्नीषोमीयस्य । तदेव प्रस्तरपरिधीति विज्ञायते ८ प्रवर्ग्येण प्रचर्योपसदस्तन्त्रं प्रक्रमयति । उपसदा वा पूर्वम् ९ तत्स्तीर्णमेव बर्हिर्भवति । तत्परिहिताः परिधयः १० दशदारुमिध्मं करोति ११ वेदं कृत्वाग्नीन् परिस्तीर्य हस्ताववनिज्य पात्राणि प्रयुज्योलपराजीँ स्तीर्त्वा पवित्रे कृत्वा संप्रेष्यति यजमान वाचं यच्छ १२ वाग्यतः पात्राणि संमृशति १३ प्रोक्षणीः सँ स्कृत्य ब्रह्माणमामन्त्र्या पात्राणि प्रोक्ष्य हविष्कृता वाचं विसृज्य बर्हिषो दर्भानेव स्तम्बयजुर्हरति १४ स्फ्यँ स्तब्ध्वा संप्रेष्यति प्रोक्षणीरासादयेध्ममुपसादय स्रुवं च स्रुचश्च संमृड्ढ्याज्येनोदेहि इति १५ समानमाज्यानां ग्रहणात् १६ ध्रुवायामेव गृह्णाति १७ प्रोक्षणीरभिमन्त्र्या ब्रह्माणमामन्त्र्याेध्मं वेदिं च प्रोक्ष्य प्रोक्षण्यवशेषं निनीयाग्निमभिमन्त्र्या पूर्वामाघारसमिधमाधायान्तर्वेदि ध्रुवाँ सादयित्वा स्रुवँ सादयति । एषासदत् इति मन्त्रँ संनमति १८ विष्ण्वसि वैष्णवं धाम प्राजापत्यम् इत्याज्यमभिमन्त्रयते १९ २

अग्रेण ध्रुवां वेदँ सादयित्वा सामिधेनीभ्यः संप्रेष्यति १ नव सामिधेन्यो भवन्ति २ स्रौवमाघारमाघार्य संप्रेष्यति अग्नीत् परिधीँ श्चाग्निं च त्रिस्त्रिः संमृड्ढि इति ३ समानमा प्रवरात् ४ आश्राव्याह सीद होतः इति ५ एतावान् प्रवरः ६ यत्राभिजानाति घृतवतीमध्वर्यो स्रुचमास्यस्व इति तद् ध्रुवाया गृह्णात्यष्टगृहीतं जुह्वां चतुर्गृहीतमुपभृति ७ गृह्णन् संप्रेष्यति अग्नयेऽनुब्रूहि इति ८ अत्याक्रम्याश्राव्याह अग्निं यज इति ९ वषट्कृतेऽर्धं जुह्वा जुहोति १० अपुनरतिक्रामन् संप्रेष्यति सोमायानुब्रूहि इति ११ आश्राव्याह सोमं यज इति १२ वषट्कृते सर्वं जुहोति १३ अत्रैव तिष्ठन् संप्रेष्यति विष्णवेऽनुब्रूहि इति १४ जुह्वामौपभृतं पर्यासिच्याश्राव्याह विष्णुं यज इति १५ वषट्कृते जुहोति १६ प्रत्याक्रम्य स्रुवेणोपसदं जुहोति या ते अग्नेऽयाशया तनूः इत्येताम् १७ यदि पुरो युध्येयुरयः प्रथमायामवधाय जुहुयाद्र जतं मध्यमायाँ हरितमुत्तमायामिति विज्ञायते १८ यदि संग्रामं युध्येयुरित्येकेषाम् १९ उपसदँ हुत्वा तथैव राजानमाप्याययन्ति तथा निह्नवन्ते २० अथोपसदा चरन्ति २१ ततः संप्रेष्यति अग्नीद् देवपत्नीर्व्याचक्ष्व सुब्रह्मण्य सुब्रह्मण्यामाह्वय इति २२ अपरेण गार्हपत्यमुपविश्याग्नीध्रो देवपत्नीर्व्याचष्टे सेनेन्द्र स्य इत्येतमनुवाकम् २३ आह्वयति सुब्रह्मण्यः सुब्रह्मण्याम् २४ संतिष्ठत उपसत् २५ ३

स्वपराह्ण आपराह्णिकीभ्यां प्रवर्ग्योपसद्भ्यां प्रचरन्ति १ अयाशयामेव जुहोति २ एतावन्नाना । याः प्रातर्याज्याः स्युस्ताः सायं पुरोनुवाक्याः कुर्यात् । याः पुरोनुवाक्यास्ता याज्याः ३ सव्यानुत्तानान् पाणीन् कृत्वा निह्नवन्ते दक्षिणान्नीचः ४ चतुःस्तनं मध्यरात्रे व्रतयति ५ जागर्त्येताँ रात्रिम् ६ सुपूर्वाह्णे पौर्वाह्णिकीभ्यां प्रवर्ग्योपसद्भ्यां प्रचरन्ति ७ रजाशयामत्रोपसदं जुहोति ८ सँ स्थितायामुपसदि महावेदिं विमिमीते
विमिमे त्वा पयस्वतीं देवानां धेनुँ सुदुघामनपस्फुरन्तीम् ।
इन्द्रः सोमं पिबतु क्षेमो अस्तु नः ॥
इति ९ अग्रेण प्राग्वँ शं त्रीन् प्राचः प्रक्रमान् प्रक्रम्य शङ्कुं निहन्ति १० स वेदेः पश्चार्ध्यः शङ्कुः ११ ततः षट्त्रिँ शतं प्राचः प्रक्रमान् प्रक्रम्य शङ्कुं निहन्ति १२ स यूपावट्यः शङ्कुः १३ पश्चार्ध्याच्छङ्कोः पञ्चदश दक्षिणा प्रक्रमान् प्रक्रम्य पञ्चदशोत्तरतस्तच्छङ्कुं निहन्ति १४ ते श्रोणी भवतः १५ यूपावट्याच्छङ्कोर्द्वादश दक्षिणा प्रक्रमान् प्रक्रम्य द्वादशोत्तरतस्तच्छङ्कुं निहन्ति १६ तावँ सौ भवतः १७ अथैनमक्ष्णया प्रमाणेन प्रमाय स्पन्द्यया पर्यातनोति १८ अन्वातनोति पृष्ठ्याम् १९ अथैनाँ स्फ्येन विघनेन पर्श्वा परशुनेति कुर्वन्ति २० ४

अथैनां दर्शपौर्णमासिकेन सँ स्कारेण सँ स्करोति यदन्यत् संनमनात् १ यत् प्रागुत्तरस्मात् परिग्राहात् तत् कृत्वापरेण यूपावटदेशँ शम्ययोत्तरवेदिं परिमिमीते शम्यामात्रीं युगमात्रीं वा । सर्वतो वा दशपदाम् २ एतामुत्तरस्माद् वेद्यँ सादुदञ्चं प्रक्रमं प्रक्रम्य शङ्कुं निहन्ति ३ स चात्वालो भवति ४ अपरेण चात्वालं द्वादशसु प्रक्रमेषु तावत्युदगुत्करः ५ अपरेणोत्करं च षट्स्वाग्नीध्रः ६ अन्तरेण चात्वालोत्करौ संचरो भवति । अन्तरेण चात्वालं चाग्नीध्रं चेत्येकेषाम् ७ यत् किं च वेदिमन्ववहरिष्यन् स्यादेतेनैवान्ववहरेत् ८ उत्तरवेद्या आवृतोत्तरवेदिमुपोष्य प्रोक्षान्तां कृत्वौदुम्बरशाखाभिश्छन्नां परिवासयति ९ त्रिस्तनं मध्यंदिने व्रतयति १० स्वपराह्ण आपराह्णिकीभ्यां प्रचरन्ति ११ रजाशयामेव जुहोति १२ द्विस्तनं मध्यरात्रे व्रतयति १३ सुपूर्वाह्णे पौर्वाह्णिकीभ्यां प्रवर्ग्योपसद्भ्यां प्रचरन्ति १४ हराशयामत्रोपसदं जुहोति १५ तदानीमेवापराह्णिकीभ्यां प्रवर्ग्योपसद्भ्यां प्रचरन्ति १६ हराशयामेव जुहोति १७ एकस्तनं मध्यंदिने व्रतयति १८ संतिष्ठन्त उपसदः १९ ५

प्रवर्ग्यमुद्वास्याग्नेरावृताग्निं प्रणीयामिक्षायै दधिघर्मायेति वत्सानपाकरोति १ मित्रावरुणाभ्याम् इत्यामिक्षायामुपलक्षयेदिन्द्रं दधिघर्मे २ अथाध्वर्यवो महावेदिकं बर्हिः प्रभूतमाहरन्ति यथा दर्शपूर्णमासयोः ३ तत उत्तरं परिग्राहं परिगृह्णाति यथा दर्शपूर्णमासयोः ४ न परिगृहीतामभिचरन्त्या प्रोक्षणात् ५ प्रोक्षणीनामावृता प्रोक्षणीः सँ स्कृत्य ब्रह्माणमामन्त्र्या वेदिं बर्हिरिति त्रिः प्रोक्षति यथा दर्शपूर्णमासयोः ६ अथैतद्बर्हिः सर्वस्यां महावेद्याँ स्तृणन्ति यथा दर्शपूर्णमासयोः ७
आ घा ये अग्निमिन्धते स्तृणन्ति बर्हिरानुषक् ।
येषामिन्द्रो युवा सखा ॥
इत्येतामेके स्तरणीँ समामनन्ति ८ अपरेण वेदिमभितः प्राग्वँ शँ हविर्धाने समावर्तयन्ति प्रक्षालिते विषितग्रन्थिनी नद्धयुगे अवहितशम्ये छदिष्मती ९ तत औत्तरवेदिक आहुतिं जुहोति युञ्जते मनः इति १० एतस्मिन्नेवात ऊर्ध्वमाहवनीयकर्माणि क्रियन्ते ११ पत्नी पदतृतीयेन दक्षिणस्य हविर्धानस्य दक्षिणामक्षधुरं प्राचा हस्तेन त्रिः पराचीनमुपानक्ति आ नो वीरो जायतां कर्मण्यः इति नोत्तराम् । उभयत उपानक्तीत्येकेषाम् १२ एवमेवोत्तरस्योपानक्ति १३ ततः संप्रेष्यति १४ ६

हविर्धानाभ्यां प्रोह्यमाणाभ्यामनुब्रूहि इति १ त्रिरनूक्तायां प्रथमायामुद्गृह्णन्तः प्रवर्तयन्ति प्राची प्रेतमध्वरं कल्पयन्ती इति २ यद्यक्ष उत्सर्जेत् सुवाग्देव दुर्याँ आवद इत्येतदभिमन्त्रयेत ३ अध्वर्युर्दक्षिणस्य हविर्धानस्य दक्षिणे वर्त्मनि हिरण्यमुपास्य जुहोति इदं विष्णुर्वि चक्रमे इति ४ एवं प्रतिप्रस्थातोत्तरस्योत्तरे वर्त्मनि हिरण्यमुपास्य जुहोति इरावती धेनुमती हि भूतम् इति ५ तत्रैषोऽत्यन्तप्रदेशः । यानि दक्षिणस्य कर्माण्यध्वर्युस्तानि कुर्यादुत्तरस्य प्रतिप्रस्थाता ६ वितृतीयदेशे होता मनसा पदा जन्यं भयं प्रतिनुदति
अप जन्यं भयं नुदाप चक्राणि वर्तय ।
गृहँ सोमस्य गच्छतम् ॥
इति । अध्वर्युरित्येकेषां ब्रह्मेत्येकेषां यजमान इत्येकेषाम् ७ अपरेणोत्तरवेदिं त्रिषु प्रक्रमेष्वपरिमिते वाभितः पृष्ठ्यां नभ्यस्थे स्थापयतः अत्र रमेथां वर्ष्मन् पृथिव्याः इति ८ यथार्थँ हविर्धानयोरन्तरालं भवति ९ वैष्णवमसि विष्णुस्त्वोत्तभ्नातु इत्युपस्तभ्नीतः १० पुरस्तादुन्नते भवतः ११ अध्वर्युर्दक्षिणस्य हविर्धानस्य दक्षिणं कर्णातर्दं प्रति मेथीं निहन्ति दिवो वा विष्णवुत वा पृथिव्याः इति १२ एवं प्रतिप्रस्थाता १३ ७

उत्तरस्योत्तरं कर्णातर्दं प्रति मेथीं निहन्ति विष्णोर्नु कं वीर्याणि प्रवोचम् इति १ तयोर्हविर्धाने निबध्नीतः विष्णो स्यूरसि इति २ विष्णोर्ध्रुवमसि इति ग्रन्थिं करोति ३ यं प्रथमं ग्रन्थिं ग्रथ्नीयात् स प्रज्ञातः परिशयीत ४ पश्चादुपमिन्वन्ति ५ ऊर्ध्वाः शम्या उद्वृह्योपरिष्टात् परिवेष्टयन्ति ६ अग्रेण हविर्धाने स्थूणे निहत्य तयोरुदगग्रं वँ शं निधाय तस्मिन् रराटीं प्रतिष्ठापयति विष्णो रराटमसि इति ७ रराट्यां तिर्यञ्चं वँ शं निषीव्यति विष्णो स्यूरसि इति ८ विष्णोर्ध्रुवमसि इति ग्रन्थिं करोति ९ यं प्रथमं ग्रन्थिं ग्रथ्नीयात् स प्रज्ञातः परिशयीत १० विष्णोः पृष्ठमसि इति मध्यमं छदिरधिनिदधाति ११ विष्णो श्नप्त्रे स्थः इति रराट्या अन्तौ व्यवास्यति १२ कटाँ स्तेजनीरिति प्रवर्तमन्तरालेषूपास्यति १३ तानन्तर्वर्ता इत्याचक्षते १४ परि त्वा गिर्वणो गिरः इति परिश्रयति १५ द्वे द्वारे उत्सृजन्ति । पूर्वं चापरं च १६ शालामुखीयो होत्राय औत्तरवेदिक इति समानँ सांकाशिनं भवति १७ दक्षिणे द्वार्यावध्वर्युः परिषीव्यत्युत्तरे प्रतिप्रस्थाता विष्णो स्यूरसि इति १८ विष्णोर्ध्रुवमसि इति ग्रन्थिं करोति १९यं प्रथमं ग्रन्थिं ग्रथ्नीयात् स प्रज्ञातः परिशयीत २० ८

संमितमभिमृशति वैष्णवमसि विष्णवे त्वा इति १ संमिताद्यजमानं प्राञ्चमुपनिष्क्रामति
प्र तद्विष्णुः स्तवते वीर्याय मृगो न भीमः कुचरो गिरिष्ठाः ।
यस्योरुषु त्रिषु विक्रमणेष्वधिक्षियन्ति भुवनानि विश्वा ॥
इति । त्रिः प्रक्रामयतीति विज्ञायते २ उपनिष्क्रामतीत्येकेषाम् ३ प्राचीनवँ शं हविर्धानं मिन्वन्ति ४ प्राचीनवँ शमाग्नीध्रं दक्षिणाद्वारमर्धमन्तर्वेद्यर्धं बहिर्वेदि ५ तिरश्चीनमुदगायतँ सदः ६ तत्रैषोऽत्यन्तप्रदेशः । न प्राङ् हविर्धाने अतीयादध्वर्युः ७ यद्यतीयाद्वैष्णव्यर्चा संचरेत् क्षैत्रपत्या वा ८ न प्रत्यक्सदोऽतीयात् ९ यद्यतीयादैन्द्र र्य्चा संचरेदिति विज्ञायते १० पश्चार्ध्याच्छङ्कोस्त्रीनू प्राचः प्रक्रमान् प्रक्रम्य शङ्कुं निहन्ति । स सदसःपश्चार्ध्यः ११ दक्षिणेन पृष्ठ्यां प्रक्रम औदुम्बरीँ सर्वस्य सदसो मध्यतो मिनोति १२ नवारत्नि तिर्यक् सप्तविँ शतिरुदगायतमिति सदसो विज्ञायते । अष्टादशेत्येकेषाम् १३ यावदृत्विग्भ्यो धिष्णियेभ्यः प्रसर्पकेभ्य आप्तं मन्यते तावत् सदः करोतीत्येकेषाम् १४ सावित्रेणाभ्रिमादायौदुम्बर्या अवटं परिलिखति परिलिखितँ रक्षः परिलिखिता अरातयः इति १५ खात्वा यवमतीभिः प्रोक्षणीभिरौदुम्बरीं प्रोक्षति । दिवे त्वा इत्यग्रम् । अन्तरिक्षाय त्वा इति मध्यम् । पृथिव्यै त्वा इति मूलम् १६ अपामवनयनं यवस्य प्रासनं बर्हिषोऽवस्तरणमिति यूपे व्याख्यातम् १७ ९

प्राचीनकर्णाँ सहोद्गात्रोच्छ्रयति उद्दिवँ स्तभानान्तरिक्षं पृण इति १ प्राचीनकर्णाँ सहोद्गात्रा मिनोति द्युतानस्त्वा मारुतो मिनोतु इति २ पर्यूहणं परिदृँ हणं परिषेचनमिति यूपे व्याख्यातम् ३ अथास्या अन्तरेण कर्णौ हिरण्यं निधायाभिजुहोति घृतेन द्यावापृथिवी आपृणेथाँ स्वाहा इति । आन्तमन्ववस्रावयति ४ यजमानमात्र्याौदुम्बरी वर्षिष्ठा स्थूणानां भवति । यथासुष्ठुपर्यन्तां मिन्वन्ति ५ यजमानमात्रँ ह्रसीयो वा सदः संमिनोति ६ यदि कामयेत वर्षुकः पर्जन्यः स्यादिति नीचैस्तरां मिनुयात् । यदि कामयेतावर्षुकः स्यादित्युच्चैस्तराम् । नाभिदघ्नपर्यन्तां मिन्वन्तीति विज्ञायते ७ ऐन्द्र मसि इत्येकैकं मध्यमानि छदीँ ष्यधिनिदधाति ८ इन्द्र स्य सदोऽसि इति दक्षिणानि ९ विश्वजनस्य छाया इत्युत्तराणि १० दक्षिणान्युत्तराणि करोति ११ औदुम्बरीमभि संमुखानि भवन्ति १२ नवछद्यग्निष्टोमस्य मिनुयात् । पञ्चदशछद्युक्थ्यस्य । सप्तदशछद्यतिरात्रस्य । नवधदि पञ्चदशछदि वा षोडशिनः १३ नवछदि तेजस्कामस्य मिनुयादिति काम्याश्छदिःकल्पा ब्राह्मणव्याख्याताः १४ अन्तर्वर्तान् परिश्रयणँ सांकाशिनं परिषीवणं ग्रन्थिकरणमभिमर्शनमिति । एतावन्नाना । ऐन्द्रा एते मन्त्रा भवन्ति १५ १०

उपरवान् व्याख्यास्यामः १ दक्षिणस्य हविर्धानस्याधस्तात् पुरोऽक्षं चत्वारोऽवान्तरदेशेषु प्रादेशमुखाः प्रादेशान्तराला भवन्ति । असंभिन्ना उपरिष्टात् संतृण्णा अधस्तात् २ सावित्रेणाभ्रिमादाय परिलिखति परिलिखितँ रक्षः परिलिखिता अरातयः इति ३ दक्षिणयोः पूर्वं ततोऽपरं तत उत्तरतस्ततः पूर्वम् ४ एवमनुपूर्वाण्येवैष्वत ऊर्ध्वं कर्माणि क्रियन्ते ५ बाहुमात्रान् खात्वाभ्र्या प्रहरति रक्षोहणो वलगहनो वैष्णवान् खनामि इति । सकृदेव मन्त्रं जपति ६ विराडसि सपत्नहा इति बाहुमुपावहृत्य पुरीषमुद्वपति इदमहं तं वलगमुद्वपामि यं नः समानो यमसमानो निचखान इति ७ उपरवबिले न्युप्यावबाधते इदमेनमधरं करोमि यो नः समानो योऽसमानोऽरातीयति गायत्रेण छन्दसा इति ८ एवमेवोत्तरेणोत्तरेण मन्त्रेणोत्तरेषु बाहुमुपावहृत्य पुरीषमुद्वपत्युत्तरेणोत्तरेण छन्दसावबाधते । त्रैष्टुभं जागतमानुष्टुभं पाङ्क्तमित्येतान्याम्नातानि भवन्ति ९ निरस्तो वलगः इति पुरीषँ हरति १० अवबाढो दुरस्युः इति खरे न्युप्यावबाधते ११ ११

अथ संमृशातेऽध्वर्युर्यजमानश्च १ यः पूर्वयोर्दक्षिणस्तं यजमानोऽवमृशति योऽपरयोरुत्तरस्तमध्वर्युः २ अधस्ताद्धस्तौ सँ स्पर्शयतः ३ स यजमानः पृच्छति अध्वर्यो किमत्र इति ४ भद्र म् इत्यध्वर्युः ५ तन्नौ सह इति यजमानः ६ अथ विपरिसर्पतः ७ यः पूर्वयोरुत्तरस्तं यज्मानोऽवमृशति योऽपरयोर्दक्षिणस्तमध्वर्युः ८ अधस्ताद्धस्तौ सँ स्पर्शयतः ९ स यजमानः पृच्छति अध्वर्यो किमत्र इति १० भद्र म् इत्यध्वर्युः ११ तन्मयि इति यजमानः १२ अथैनान् संमृशति विराडसि सपत्नहा इत्येतैर्मन्त्रैः १३ अथैनान् यवमतीभिः प्रोक्षणीभिः प्रोक्षति रक्षोहणो वलगहनः प्रोक्षामि वैष्णवान् इति १४ अवसिञ्चति रक्षोहणो वलगहनोऽवनयामि वैष्णवान् इति १५ यवोऽसि यवयास्मद्द्वेषः इति यवं प्रास्यति १६ बर्हिरवस्तृणाति रक्षोहणो वलगहनोऽवस्तृणामि वैष्णवान् इति १७ आज्येन व्याघारयति रक्षोहणो वलगहनोऽभिजुहोमि वैष्णवान् इति १८ एवमुपरवमन्त्रानेके समामनन्ति १९ रक्षोहणौ वलगहनौ वैष्णवी प्रोक्षामि इत्यधिषवणफलके प्रोक्षति । औदुम्बरे पालाशे कार्ष्मर्यमये वा । असंतृण्णे भवतः संतृण्णे वा २० १२

प्रधिमुखे पुरस्तात्सँ हिते समावकृत्ते पश्चाद्द्व्यङ्गुल उत्तराधिषवणफलके भवति चतुरङ्गुलं वा १ पुरस्तादँ हीयसी भवतः पश्चात् प्रथीयसी २ द्वौ दक्षिणेनापिदधाति द्वावुत्तरेण रक्षोहणौ वलगहनावुपदधामि वैष्णवी इति ३ पर्यूहति रक्षोहणौ वलगहनौ पर्यूहामि वैष्णवी इति ४ परिस्तृणाति रक्षोहणौ वलगहनौ परिस्तृणामि वैष्णवी इति ५ अमिन्त्रयते रक्षोहणौ वलगहनौ वैष्णवी इति ६ रक्षोहणं त्वा वलगहनं वैष्णवं प्रोक्षामि इत्यधिषवणचर्म प्रोक्षत्यानडुहँ रोहितम् ७ अधिषवणफलकयोरधिषवणचर्मास्तृणात्युत्तरलोमासेचनवत् रक्षोहा त्वा वलगहा वैष्णवमास्तृणामि इति ८ तस्मिँ श्चतुरो ग्राव्णः सादयत्यूर्ध्वसानूनाहननप्रकारानुपरं प्रयिष्ठं मध्ये पञ्चमं बृहन्नसि बृहद्ग्रावा बृहतीमिन्द्रा य वाचं वद इत्येकैकम् ९ औपरवात् पुरीषाद्दक्षिणस्य हविर्धानस्याग्रेणोपस्तम्भनं चतुःस्रक्तिं खरं करोति यावन्तं पात्रेभ्य आप्तं मन्यते १० १३
चात्वालाद्धिष्णियानुपवपति १ आग्नीध्रागारेऽन्तर्वेद्याग्नीध्रीयं विभूरसि प्रवाहणः इति २ रौद्रे णानीकेन इत्येनं मन्त्रँ सर्वत्रानुषजति ३ अपरेण सदोबिलं पृष्ठ्यायाँ होत्रीयं वह्निरसि हव्यवाहनः इति ४ दक्षिणेन होत्रीयं प्रशास्त्रीयं श्वात्रोऽसि प्रचेताः इति ५ उत्तरेण होत्रीयमुदीच इतरान् ६ तुथोऽसि विश्ववेदाः इति ब्राह्मणाच्छँ सिनः ७ उशिगसि कविः इति पोतुः ८ अङ्घारिरसि बम्भारिः इति नेष्टुः ९ अवस्युरसि दुवस्वान् इत्यच्छावाकस्य १० दक्षिणार्धे वेदेर्मार्जालीयं प्रष्टिमाग्नीध्रीयेण शुन्ध्यूरसि मार्जालीयः इति ११ १४

तत इतरानुपतिष्ठते १ सम्राडसि कृशानुः इत्याहवनीयम् २ परिषद्योऽसि पवमानः इति यत्र बहिष्पवमानँ स्तुवते ३ प्रतक्वाऽसि नभस्वान् इति चात्वालम् ४ असंमृष्टोऽसि हव्यसूदः इति शामित्रदेशम् ५ ऋतधामासि सुवर्जोतिः इत्यौदुम्बरीम् ६ ब्रह्मज्योतिरसि सुवर्धाम इति ब्रह्मसदनम् ७ समुद्रो ऽसि विश्वव्यचाः इति सदः ८ अजोऽस्येकपात् इति शालामुखीयम् ९ अहिरसि बुध्नियः इति प्राजहितम् १० कव्योऽसि कव्यवाहनः इत्यन्वाहार्यपचनम् ११ अत्रैके बर्हिषः स्तरणँ समामनन्ति १२ ततः संप्रेष्यति स्तृणीत बर्हिः प्र व्रतं यच्छत समपिव्रतान् ह्वयध्वम् इति १३ न खरमधिस्तृणन्ति । न धिष्णियान् १४ अत्रास्मा एकस्तनव्रतं प्रयच्छति १५ १५

अग्नीषोमीयस्य पशोस्तन्त्रं प्रक्रमयति १ प्लक्षशाखामातिथ्याबर्हिष्युपसंनह्यति । आतिथ्यापरिधीनिध्मे २ त्रयोविँ शतिदारुमिध्मं करोति ३ समानमाज्यानां ग्रहणात् ४ शालामुखीये पाशुकान्याज्यानि गृह्णाति ५ एतस्मिन्नेवात ऊर्ध्वं गार्हपत्यकर्माणि क्रियन्ते ६ आ सोमं ददत आ ग्राव्ण आ वायव्यान्या द्रो णकलशमुत् पत्नीमानयन्त्यन्वनाँ सि प्रवर्तयन्ति ७ शालामुखीयं गार्हपत्यकर्मभ्योऽन्ववस्यन्ति ८ प्राची पत्नी पूर्वमग्निमभ्युदैति प्रैतु ब्रह्मणस्पत्नी इति ९ अग्ने गृहपत उप मा ह्वयस्व इत्येतदादि शालामुखीये कुरुत आ गार्हपत्याभिमन्त्रणात् १० उपस्थे ब्रह्मा राजानं कुरुते ११ सँ ह्वयन्ति यजमानस्यामात्यान् १२ अध्वर्युं यजमानोऽन्वारभते यजमानं पत्नी पत्नीमितरे पुत्रभ्रातरः १३ अहतेन वाससामात्यान् संप्रच्छाद्य वाससोऽन्तँ स्रुग्दण्ड उपनियम्य जुहोति वैसर्जनानि त्वँ सोम तनूकृद्भ्यः इति १४ जुषाणो अप्तुराज्यस्य वेतु स्वाहा इति द्वितीयामाहुतिँ हुत्वा १५ १६
शालामुखीय इध्ममादीप्य संप्रेष्यति अग्नीषोमाभ्यां प्रणीयमानाभ्यामनुब्रूहि इति १ त्रिरनूक्तायां प्रथमायामग्निप्रथमाः प्राञ्चोऽभिप्रव्रजन्ति २ अथैनमनुहरन्त्याज्यान्यनुहरन्तीध्माबर्हिरनुहरन्ति प्रोक्षणीरनुनयन्त्यग्नीषोमीयम् ३ आग्नीध्र एतमिध्मँ सादयित्वा नयवत्यर्चाभिजुहोति अयं नो अग्निर्वरिवः कृणोतु ४ अत्रैव ग्राव्णो वायव्यानि द्रो णकलशमाग्नीध्र उपवासयति ५ सोमप्रथमाः प्राञ्चोऽभिप्रव्रजन्ति ६ उरु विष्णो वि क्रमस्व इत्याहवनीये हुत्वापरया द्वारा हविर्धाने राजानं प्रपादयति सोमो जिगाति गातुवित् इति । पूर्वया वा ७ पूर्वया तु यजमानः प्रपद्यते ८ यदि गतश्रीः स्यात् पूर्वयैव द्वारा राजानं प्रपादयेत् ९ दक्षिणस्य हविर्धानस्य नीडे कृष्णाजिनं प्राचीनग्रीवमुत्तरलोमास्तृणाति अदित्याः सदोऽसि इति १० तस्मिन् राजानमासादयति अदित्याः सद आसीद इति ११ १७

आसन्नँ राजानं यजमानोऽभिमन्त्रयते एष वो देव सवितः सोमस्तँ रक्षध्वं मा वो दभदेतत्त्वँ सोम देवो देवानुपागाः इति १ प्रदक्षिणमावर्तते इदमहं मनुष्यो मनुष्यान् सह प्रजया सह रायस्पोषेण इति २ नमो देवेभ्यः इति प्राचीनमञ्जलिं करोति ३ स्वधा पितृभ्यः इति दक्षिणतः ४ उपनिष्क्रामति इदमहं निर्वरुणस्य पाशात् इति ५ विहारमभिवीक्षते सुवरभि वि ख्येषं वैश्वानरं ज्योतिः इति ६ ततोऽवान्तरदीक्षां विसृजते ७ दक्षिणतस्तिष्ठन्नाहवनीयमभिमन्त्रयते अग्ने व्रतपते त्वं व्रतानां व्रतपतिरसि इति ८ नितरां मेखलां मृध्नीते ९ ततो मुष्टी विसृजते । स्वाहा यज्ञं मनसा इति द्वे । स्वाहा द्यावापृथिवीभ्याम् इति द्वे । स्वाहोरोरन्तरिक्षात् इति द्वे । स्वाहा यज्ञं वातादारभे इति द्वे १० स्वाहा वाचि वातो विसृजे इति वाचं विसृजते ११ निवर्तते व्रतम् १२ सोमान् हविःशेषानिति सुत्येऽहनि भक्षयति १३ तत इध्मं बर्हिरिति प्रोक्षति यथा दर्शपूर्णमासयोः १४ अथैतद्बर्हिः सर्वस्यां महावेद्याँ स्तृणीयादित्येकम् । अपरेणोत्तरवेदिमित्यपरम् १५ यत् किं चात ऊर्ध्वं बर्हिरागच्छेदेवमेवैनँ स्तृणीयात् १६ समानमा स्रुचाँ सादनात् १७ स्रुचः सादयित्वा १८ १८

यूपं छिनत्ति १ दीक्षासु यूपं छिनत्त्युपसत्सु वा २ विज्ञायते यदि दीक्षितस्यावृक्णो यूपः स्यादरणी चाज्यं चादाय यूपस्यान्तेऽग्निं मथित्वा जुहुयादिति ३ अथ यदि क्रीतः सोमः स्यादाहवनीय एव जुहुयात् ४ समानमा पशूपाकरणात् ५ अग्नीषोमीयं पशुमुपाकरोति ६ समानमा प्रवरात् ७ प्राकृतेन प्रवरेण होतारं वृत्वा पुनराश्राव्योपाँ शुनामधेयग्राहमस्फ्य उत्तरानृत्विजो वृणीते ८ इन्द्रँ होत्रादसौ मानुषः इति होतारम् ९ अग्निमाग्नीध्रादसौ मानुषः इत्याग्नीध्रम् १० अश्विनाध्वर्यू आध्वर्यवादहं चासौ च मानुषौ इत्यात्मानं प्रतिप्रस्थातारं च ११ मित्रावरुणौ प्रशास्तारौ प्रशास्त्रादसौ मानुषः इति मैत्रावरुणम् १२ इन्द्रो ब्रह्मा ब्राह्मणादसौ मानुषः इति ब्राह्मणाच्छँ सिनम् १३ मरुतः पोत्रादसौ मानुषः इति पोतारम् १४ ग्नावो नेष्ट्रादसौ मानुषः इति नेष्टारम् १५ ततो यजमानं वृणीते अग्निर्दैवीनां विशां पुरएतायँ सुन्वन् यजमानो मनुष्याणां तयोर्नावस्थूरि गार्हपत्यानि सन्तु शतँ हिमा द्वा यू राधाँसीत्संपृञ्चानावसंपृञ्चानौ तन्वः इति १६ सवनीय एके वृणते । तत्र सुन्वन् इति ब्रूयात् १७ अयं यजमानो मनुष्याणाम् इत्यग्नीषोमीये वृणानः १८ १९

प्रवृतः प्रवृतः प्रवृतहोमौ जुहोति जुष्टो वाचो भूयासम् ॥ ऋचा स्तोमँ समर्धय इत्येताभ्याम् १ प्रवृतः प्रवृतो जुहुयादित्येकम् । अध्वर्युरेव जुहुयादित्यपरम् २ समानमा वपाया होमात् ३ हुतायां वपायामाह्वयति सुब्रह्मण्यः सुब्रह्मण्यां पितापुत्रीयाम् ४ अपराह्णे वसतीवरीर्गृह्णाति वहन्तीनां प्रतीपं तिष्ठन् ५ कुम्भमुपमारयति हविष्मतीरिमा आपः इति ६ नान्तमा वहन्तीरतीयात् ७ छायायै चातपतश्च संधौ गृह्णाति । वृक्षस्य वात्मनो वा छायायाम् ८ यस्यागृहीता अभिनिम्रोचेज्ज्योतिषा वा गृह्णीयाद्धिरण्यं वावधाय ९ यो वा ब्राह्मणो बहुयाजी तस्य कुम्भ्यानां गृह्णीयात् १० वरं दत्त्वा गृह्णीयादित्येकेषाम् ११ अथैना अपरेण गार्हपत्यमुपसादयति अग्नेर्वोऽपन्नगृहस्य सदसि सादयामि इति १२ समानमेडायाः १३ दक्षिणेन हविर्धाने समवत्तँ हरत्युत्तरेण वा १४ ततः संप्रेष्यति अग्नीदौपयजानङ्गारानाहर इति १५ शामित्रादाग्नीध्राद्वाङ्गारानाहृत्याग्नीध्रो होत्रीये निवपति १६ प्रतिप्रस्थातोपयजति १७ नात्रानूयाजान्ते स्वरुं जुहोति । न सवनीये अनूबन्ध्यायामेव जुहोति १८ तं दिवोपाकृत्य नक्तँ सँ स्थापयति १९ पत्नीसंयाजान्तः संतिष्ठते २० हृदयशूलेन चरित्वा न यूपमुपतिष्ठते २१ नाग्नीषोमीये न सवनीये हृदयशूलेन चरन्ति । अनूबन्ध्यायामेव चरन्तीत्येकेषाम् २२ २०

निशायामन्तर्वेद्यासीनौ यजमानं पत्नीं च वसतीवरीभिरभिपरिहरन्ति १ नादीक्षितं वसतीवरीभिरभिपरिहरेयुः २ आदाय कुम्भँ सव्येँ ऽसे निधाय दक्षिणया द्वारोपनिष्क्रम्य दक्षिणं वेद्यन्तमनुपरीत्य दक्षिणस्यामुत्तरवेदिश्रोण्याँ सादयति इन्द्रा ग्नियोर्भागधेयी स्थ इति ३ आदाय कुम्भँ दक्षिणेँ ऽसे निधाय यथेतं प्रतिपरीत्योत्तरया द्वारोपनिष्क्रम्योत्तरं वेद्यन्तमनुपरीत्योत्तरस्याम् उत्तरवेदिश्रोण्याँ सादयति मित्रावरुणयोर्भागधेयी स्थ इति ४ आदाय कुम्भँ सव्येँ ऽसे निधाय यथेतं प्रतिपरीत्य पूर्वया द्वारोपनिष्क्रम्याग्नीध्रे सादयति विश्वेषां देवानां भागधेयी स्थ यज्ञे जागृत इति ५ अग्रैता उपवासयति ६ आह्वयति सुब्रह्मण्यः सुब्रह्मण्यां पितापुत्रीयाम् ७ ततः पयाँ सि विशास्ति । या यजमानस्य व्रतधुक् तस्या आशिरं कुरुत या पत्नियै तस्यै दधिग्रहाय या घर्मधुक् तस्यै दधिघर्माय तप्तमनातक्तं मैत्रावरुणाय शृतातङ्क्यं कुरुतादित्यग्रहाय इति ८ यथाचोदितं कुर्वन्ति ९ अत्रामिक्षायाः सायंदोहं दोहयति १० हविर्धाने यजमानं जागरयन्ति । प्राग्वँ शे पत्नीम् ११ आग्नीध्र ऋत्विजो वसन्ति । न सदसि कश्चन वसति १२ यजमान एवैताँ रात्रिँ राजानं गोपायतीति विज्ञायते १३ २१
इति द्वादशः प्रश्नः

अथ त्रयोदशः प्रश्नः
महारात्रे बुध्यन्ते १ आग्नेय्यर्चाग्नीध्रमभिमृशेत् । वैष्णव्या हविर्धानम् । आग्नेय्या स्रुचः । वायव्यया वायव्यानि । ऐन्द्र्या सदः २ अत्रैवाभिमृशेदित्येकम् । कर्मागमे कर्माङ्गमित्यपरम् ३ आग्नध्रे यज्ञतनूर्जुहोति प्रजापतिर्मनसान्धोऽच्छेतः इत्येतास्त्रयस्त्रिँ शतम् । यज्ञार्तिं च प्रतिजुहोति । पूर्वामनुद्रुत्योत्तरया जुहोतीति विज्ञायते ४ एकया तु प्रथमम् ५ खरे पात्राणिओ प्रयुनक्ति अग्निर्देवता गायत्री छन्द उपाँ शोः पात्रमसि इत्येतैर्मन्त्रैर्यथारूपम् ६ दक्षिणेँ ऽस उपाँ श्वन्तर्यामयोः पात्रे प्रयुनक्ति । पूर्वमुपाँ शोरपरमन्तर्यामस्य ७ अपि वा दक्षिणमुपाँ शोरुत्तरमन्तर्यामस्य ८ ते अन्तरेणोपाँ शुसवनँ सँ स्पृष्टं सादयति ९ प्रत्यञ्चि द्विदेवत्यपात्राणि । परिद्रुगैन्द्र वायवस्याजगावं मैत्रावरुणस्य द्विस्रक्त्याश्विनस्य १० ततोऽपरे शुक्रामन्थिनोः पात्रे । दक्षिणं बैल्वँ शुक्रमन्थिनोः पात्रे । दक्षिणं बैल्वँ शुक्रपात्रमुत्तरं वैकङ्कतं मन्थिपात्रम् ११ ततोऽपरे आश्वत्थे अश्वशफबुध्ने उभयतोमुखे ऋतुपात्रे । दक्षिणमध्वर्योरुत्तरं प्रतिप्रस्थातुः १२ दक्षिणस्याँ श्रोण्यामाग्रयणस्थालीं प्रयुनक्ति । उत्तरस्यामुक्थ्यस्थालीं चोक्थ्यपात्रं चाश्वशफबुध्नम् १३ ते अन्तरेण १४ १

त्रीण्यतिग्राह्यपात्राणि प्रयुनक्ति १ दक्षिणस्य हविर्धानस्याग्रेणोपस्तम्भनमादित्यस्थालीं चादित्यपात्रं च । उत्तरस्याग्रेणोपस्तम्भनमनुपोप्ते ध्रुवस्थालीम् २ उत्तरेँ ऽस औदुम्बरं चतुःस्रक्ति दधिग्रहपात्रम् ३ मध्ये परिप्लवां यथा स्रुगदण्डा ४ यथावकाशं खादिरं चतुःस्रक्ति षोडशिपात्रं यदि षोडशी भवति ५ प्रादेशमात्राण्यूर्ध्वसानूनि मध्ये संनतानि वायव्यान्यासेचनवन्ति भवन्ति ६ यान्यनादिष्टवृक्षाणि यः कश्च यज्ञियो वृक्षस्तस्य स्युरित्याश्मरथ्यः । वैकङ्कतानीत्यालेखनः ७ एतेन चमसानां वृक्षनियोगो व्याख्यातः । नैयग्रोधा एव स्युरित्यपरम् ८ त्सरुमन्तोऽत्सरुका वा दश चमसा भवन्ति ९ दश चमसाध्वर्यवः १० होतुर्ब्रह्मण उद्गातुर्यजमानस्य मैत्रावरुणस्य ब्राह्मणाच्छँ सिनः पोतुर्नेष्टुरच्छावाकस्याग्नीध्रस्येत्येतेषामेते चमसा भवन्ति । तान् खरे यथावकाशं प्रयुनक्ति ११ दक्षिणस्य हविर्धानस्याधस्तात् पश्चादक्षं द्रो णकलशँ सदशापवित्रं प्रयुनक्ति युनज्मि ते पृथिवीं ज्योतिषा सह इति १२ उत्तरस्य नीड आधवनीयं युनज्मि वायुमन्तरिक्षेण ते सह इति १३ प्रउगे पूतभृतं युनज्मि वाचँ सह सूर्येण ते इति १४ अत्रैकेऽधिषवणचर्मणोओ ग्राव्णामिति प्रयोजनँ समामनन्ति १५ उपरमभि संमुखा भवन्ति १६ २

अथैनान् संमृशति अपां क्षया ऋतस्य गर्भाः । भुवनस्य गोपाः श्येना अतिथयः । पर्वतानां ककुभः प्रयुतो न पातारः । वग्नुनेन्द्रँ ह्वयत । घोषेणामीवाँ श्चातयत । युक्ताः स्थ वहत । स्वर्गं लोकमभिवहत यजमानम् इति १ सवनीयस्य तन्त्रं प्रक्रमयति २ समानमाज्यानां ग्रहणात् ३ लौकिकादाज्यात् प्रचरण्यामग्रे गृह्णाति ४ सहेध्मेनैधान् प्रोक्षति यानेतदहरभ्याधास्यन् भवति ५ यत् किंचाभि तयोराघारसमिधोरादध्यात् प्रोक्षितमेवादध्यात् ६ समानमा स्रुचाँ सादनात् ७ स्रुचः सन्ना अभिमृशति युनज्मि तिस्रो विपृचः सूर्यस्य ते इति ८ अत्रैके पात्रप्रयोजनँ समामनन्ति ९ आसन्यान्मा मन्त्रात् पाहि कस्याश्चिदभिशस्त्याः इत्याग्नीध्रे हुत्वान्तरेषे राजानं ग्रावसूपावहरति हृदे त्वा ॥ सोम राजन्नेह्यवरोह इति द्वाभ्याम् १० आग्नीध्रे पञ्चहोतारँ हुत्वा होत्रे प्रातरनुवाकाय संप्रेष्यति देवेभ्यः प्रातर्यावभ्योऽनुब्रूहि ब्रह्मन् वाचं यच्छ सुब्रह्मण्य सुब्रह्मण्यामाह्वय प्रतिप्रस्थातः सवनीयान्निर्वपामिक्षां दोहय इति ११ यं द्विष्यात्तस्य प्रवदितासु वाक्सूपाकुर्यात् १२ आह्वयति सुब्रह्मण्यः सुब्रह्मण्यां पितापुत्रीयाम् १३ अत्र सवनीयान्निर्वपेदामिक्षां दोहयेदित्येकम् । उपरितरामित्यपरम् १४ ३

यत्राभिजानाति अभूदुषा रुशत्पशुः इति तत् प्रचरण्या जुहोति शृणोत्वग्निः समिधा हवं मे इति १ अपरं चतुर्गृहीतं गृहीत्वा दर्भानादायोपनिष्क्रम्य संप्रेष्यति अप इष्य होतर्मैत्रावरुणस्य चमसाध्वर्यवाद्र वैकधनिन आद्र वत नेष्टः पत्नीमुदानयोन्नेतर्होतृचमसेन वसतीवरीभिश्चात्वालं प्रत्युपास्व इति २ त्र्यावरार्ध्या अयुज एकधना भवन्ति ३ यथाचोदितं कुर्वन्ति ४ प्रेह्युदेहि इति नेष्टा पत्नीमुदानयति ५ यत्र होतुः प्रातरनुवाकमनुब्रुवत उपशृणुयात्तदपोऽध्वर्युर्गृह्णीयात् । यदि न शृणुयाद्बधिरः स्यात् । वाचोपछिद्येत ६ यदि दूरे स्युः प्रत्युदूह्य गृह्णीयात् ७ वहन्तीषु तृणं प्रास्यैतच्चतुर्गृहीतं जुहोति देवीरापो अपां नपात् इति ८ यदि वा पुरा तृणं भवति तस्मिन्नेव जुहोति ९ कार्षिरसि इति दर्भैराहुतिमपप्लाव्य घृतलिप्तानां मैत्रावरुणचमसेनोन्नयति समुद्र स्य वोऽक्षित्या उन्नये इति १० एवमेवैकधना उन्नयति । सोमस्य वो मूजवतो रसं गृह्णामि इति वा ११ पत्नी पन्नेजनीर्गृह्णाति वसुभ्यो रुद्रे भ्य आदित्येभ्यो विश्वेभ्यो वो देवेभ्यः पन्नेजनीर्गृह्णामि यज्ञाय वः पन्नेजनीर्गृह्णामि इति १२ आहरन्त्यपः १३ प्रेह्युदेहि इत्येव नेष्टा पत्नीमुदानयति १४ ४

अपरेण नेष्टुर्धिष्णियं पत्नी पन्नेजनीः सादयति वसुभ्यो रुद्रे भ्य आदित्येभ्यो विश्वेभ्यो वो देवेभ्यः पन्नेजनीः सादयामि यज्ञाय वः पन्नेजनीः सादयामि इति १ उपरि चात्वालेऽध्वर्युर्होतृचमसं च मैत्रावरुणचमसं च सँ स्पृश्य वसतीवरीर्व्यानयति समापो अद्भिरग्मत समोषधीभिरोषधयः सं व्रतैर्व्रतचारिणः इति २ होतृचमस आनीय मैत्रावरुणचमसं पूरयति । मैत्रावरुणचमसाद्धोतृचमसम् । होतृचमसान्मैत्रावरुणचमसम् ३ अथैनाः प्रचरण्या समनक्ति
सं वोऽनक्तु वरुणः समिन्द्रः सं बृहस्पति ।
त्वष्टा विष्णुः प्रजया सँ रराणो यजमानाय द्र विणं दधातु ॥
इति यथायथं धुरो धूर्भिः कल्पन्ताम् इति च ४ पृच्छति होताध्वर्युम् अध्वर्योऽवेरपा इति ५ उतेमनन्नमुः इति प्रत्याह ६ ततः क्रतुकरणं जुहोति यमग्ने पृत्सु मर्त्यम् इत्येतया यद्यग्निष्टोमः ७ यद्युक्थ्यो हुत्वा परिधौ लेपं निमार्ष्टि ८ यदि षोडशी हुत्वा परिधौ लेपं निमृज्य द्रो णकलशमुपस्पृशति रराटीं वा ९ न जुहोति न निमार्ष्टि नोपस्पृशति वाजपेयेऽतिरात्रे वा । एतद्यजुर्वदन् प्रपद्यते १० दक्षिणस्य हविर्धानस्य प्रधुरे प्रचरणीँ सादयति ११ यं द्विष्यात्तमुपस्पृशेत् १२ ५

अपरया द्वारा हविर्धानेऽपः प्रपादयति पूर्वया वा । पूर्वया तु यजमानः प्रपद्यते १ उत्तरस्य हविर्धानस्याधस्ताद्वसतीवरीरेकधना मैत्रावरुणचमसीया इति सादयति २ दक्षिणस्य हविर्धानस्याधस्तात् पुरोऽक्षँ होतृचमसँ सादयित्वा दधिग्रहेण चरति ३ औदुम्बरेण पात्रेण चतुःस्रक्तिना दधि गृह्णाति उपयामगृहीतोऽसि प्रजापतये त्वा ज्योतिष्मते ज्योतिष्मन्तं गृह्णामि इति ४ हरति अपेन्द्र द्विषतो मनः इति ५ जुहोति प्राणाय त्वा इत्यनुवाकशेषेण ६ आज्यग्रहं गृह्णीयात् तेजस्कामस्य । सोमग्रहं गृह्णीयाद् ब्रह्मवर्चसकामस्य । दधिग्रहं गृह्णीयात् पशुकामस्य ७ आज्यग्रहस्यैष एव कल्पः ८ सोमग्रहं ग्रहीष्यन्नधिषवणचर्मणि राजानं निवपति यावन्तमेकग्रहायाप्तं मन्यते ९ प्रत्युपनह्येतरं वसतीवरीभिर्होतृचमसं पूरयित्वा निग्राभ्यासु यजमानं वाचयति निग्राभ्या स्थ देवश्रुतः इति प्रतिपद्य गणा मे मा वि तृषन् इत्यन्तेन १० वसतीवरीभिरुपसृज्याभिषोष्यन्नभिमन्त्रयते अवीवृधं वो मनसा सुजाताः इति ११ यत्र क्व चाभिषुणुयादेवमेवाभिमन्त्रयेत १२ अथैनमुपरे ग्राव्णाभिषुणोति १३ ६

तिस्रो यह्वस्य समिधः परिज्मनो देवा अकृण्वन्नुशिजो अमर्त्यवे । तासामेनामदधुर्मर्त्ये भुजं लोकमिद् द्वे उप जामी ईयतुः इति १ यत्र क्व चाभिषुणुयादुपर एव ग्राव्णाभिषुणुयात् २ एतस्यैवैषोऽभिषवमन्त्रः ३ योऽभिषूयमाणस्य प्रथमोँ ऽशुः स्कन्दति तमभिमन्त्रयेत आ मा स्कान् सह प्रजया सह रायस्पोषेण ४ अभिषवेऽभिषवेऽभिमन्त्रयेतेत्येकम् । य एव सर्वप्रथम इत्यपरम् ५ द्र प्सश्चस्कन्द इति विप्रुषोऽभिमन्त्रयेत ६ अभिषवेऽभिषवेऽभिमन्त्रयेतेत्येकम् । य एव सर्वान्तत इत्यपरम् ७ अत्र यजमानो दशापवित्रस्य नाभिं कुरुते ८ अथैनँ सहिरण्येन पाणिना तिरः पवित्रमच्छिन्नां धाराँ स्रावयन् दधिग्रहपात्रेण गृह्णाति । वायव्येनैव गृह्णीयादित्यपरम् ९ अथैनं खरे सादयति एष ते योनिः इति १० अथैनँ सहिरण्येन पाणिना प्राङ्मुखो जुहोति । तस्य दधिग्रहेण मन्त्रा व्याख्याताः ११ अनधिकृतो वा सोमधर्मैर्दधिग्रहविकारत्वात् १२ तत्रार्थग्रहणोऽभिषवः परत्रसंयोगात् । सोमकरणी चास्याभिषवमन्त्रः १३ तत्रैषोऽत्यन्तप्रदेशः १४ ७

सर्वान् सोमान् सहिरण्येन पाणिना गृह्णाति च जुहोति च १ सर्वाः सोमाहुतीः प्राङ्मुखो जुहोति २ हुत्वा सदसि शेषं भक्षयति ३ मार्जालीये पात्रं प्रक्षालयति ४ सदस्येवात ऊर्ध्वँ सोमभक्षान् भक्षयन्ति । आग्नीध्रे हविर्भक्षान् ५ मार्जालीय उच्छिष्टपात्राणि प्रक्षालयति ६ ततोऽदाभ्यं गृह्णाति ७ उपनद्धस्य राज्ञस्त्रीनँ शून् प्रवृहति वसवस्त्वा प्र वृहन्तु गायत्रेण छन्दसा इत्येतैर्मन्त्रैः ८ निग्राभ्याणां दध्नः पयसो वा चमसे निःषिच्याँ शूनाधूनोति मान्दासु ते शुक्र शुक्रमा धूनोमि इत्येतैर्मन्त्रैः ९ त्रिभिराधूनोतीत्येकेषाम् । पञ्चभिरित्येकेषाम् । सप्तभिरित्येकेषाम् १० अथैनं दधिग्रहपात्रेण गृह्णाति शुक्रं ते शुक्रेण गृह्णामि ॥ अग्निः प्रातःसवने पात्वस्मान् इति चैताभिस्तिसृभिः ११ हरति आस्मिन्नुग्रा अचुच्यवः इति १२ जुहोति सोमः सोमस्य पुरोगाः इति १३ ततोँ ऽशुष्वँ शूनपिसृजति उशिक् त्वं देव सोम गायत्रेण छन्दसा इत्येतैः प्रतिमन्त्रम् १४ अनुसवनमपिसृजेदित्येकम् । तदानीमेवैकैकमपिसृजेदित्यपरम् १५ द्वादश पष्ठौहीर्दक्षिणा ददाति कृत्त्यधीवासं च १६ ततोँ ऽशुं गृह्णाति १७ अधिषवणचर्मणि राजानं निवपति यावन्तमेकग्रहायाप्तं मन्यते १८ ८

अथैनमनवानँ सकृदभिषुत्य तिरः पवित्रमच्छिन्नां धाराँ स्रावयन्नदाभ्यपात्रेणानवानँ सकृद् गृह्णाति १ वामदेव्यं मनसा गायमानो गृह्णातीति विज्ञायते २ वामदेव्यस्यर्चा गृह्णीयादित्येकेषां कया नश्चित्र आ भुवत् इत्येतया ३ प्राणता ग्राह्योऽपानता ग्राह्यः प्राण्यापान्य व्यनता गृहीतव्य इति विज्ञायते ४ गृहीत्वा शतमानँ हिरण्यमभिव्यनिति आ नः प्राण एतु परावतः इति ५ हिरण्येन ग्रहमपिधायाप उपस्पृशति इन्द्रा ग्नी मे वर्चः कृणुताम् इति ६ अथैनमनवानँ सकृज्जुहोति दधन्वे वा यदीम् इति ७ यद्यनवानं न शक्नुयाद्धोतुं गृहीतुं वा वरे दत्ते जुहुयात् ८ हुत्वा सदसि शेषं भक्षयति यथा पुरस्तात् ९ द्वादश पष्ठौहीर्दक्षिणा ददाति कृत्त्यधीवासं च १० तत उपाँ शुसवनं ग्रावाणमादत्ते देवस्य त्वा सवितुः प्रसवे इति प्रतिपद्य वृष्टिवनिम् इत्यन्तेन ११ तमादाय वाचं यच्छत्याग्रयणात् १२ अथैनदूर्ध्वसानुँ सहिरण्येन पाणिना राज्ञोऽभिमिमीते इन्द्रा य त्वा वृत्रघ्ने इत्येतैर्मन्त्रैः १३ तत्र स एव मानकल्पो यः क्रयेऽन्यत्रोपसमूहनात् १४ तत उपाँ शुं गृह्णाति १५ अधिषवणचर्मणि राजानं निवपति यावन्तमेकग्रहायाप्तं मन्यते १६ ९

श्वात्रा स्थ वृत्रतुरः इत्याप्याय्याभिमन्त्रयते यत्ते सोम दिवि ज्योतिः इति १ अधिषवणफलके अभिमन्त्रयते धिषणे वीडू सती वीडयेथाम् इति २ उपरिष्टाद् ग्रावा भवत्यधस्तादँ शवः ३ अथ होतृचमसे प्रदक्षिणं परिप्लावयन्निग्राभमुपैति प्रागपागुदगधराक्तास्त्वा दिश आधावन्त्वम्ब नि ष्वर इति ४ षडँ शूनुपयच्छति । आर्द्राःसन्तोऽसँ श्लिष्टा भवन्ति ५ मा भेर्मा सं विक्थाः इति ग्रावाणमुद्यम्य वदन्ति ६ यत्र तृणं मूलं वा पश्यति तत्प्रत्यभिषुणोति अनागसस्त्वा वयमिन्द्रे ण प्रेषिता उप वायुष्टे अस्त्वँ शभूर्मित्रस्ते अस्त्वँ शभूर्वरुणस्ते अस्त्वँ शभूरहतः सोमो राजा मया इति ७ एतयैवात ऊर्ध्वमभिषुणुयात् ८ अष्टौकृत्वोऽग्रेऽभिषुत्य पुनरेव निग्राभमुपैति ९ द्विरादितोऽन्ततो वा । चतुर्निग्राभमुपैति १० त्रिरुदचनेन संभृत्योदञ्चतीति विज्ञायते ११ अपात्तानामँ शूनां द्वाभ्यां प्रतिप्रस्थातोपाँ शुपात्रमपिधायोत्तरत उपयच्छति १२ अञ्जलिना राजानमादायाध्वर्युरुपाँ शुपात्रं नयति वाचस्पतये पवस्व वाजिन् इति १३ एवंविहितावपरौ द्वावभिषवौ भवतः १४ अपि वैकादशकृत्वो द्वितीयमभिषुणुयाद् द्वादशकृत्वस्तृतीयम् १५ १०

अन्याभ्यामन्याभ्यामँ शुभ्यां प्रतिप्रस्थाता पात्रमपिदधाति १ असादयित्वा ग्रहमादायाध्वर्युरुत्तिष्ठति स्वाङ्कृतोऽसि मधुमतीर्न इषस्कृधि इति २ उत्तरेण होतारँ हरति उर्वन्तरिक्षमन्विहि इति ३ मनस्त्वाष्टु इत्युत्तरं परिधिसंधिमन्ववतिष्ठतः ४ ऋजुस्तिष्ठन् दक्षिणाप्राञ्चँ संततं जुहोति स्वाहा त्वा सुभवः सूर्याय इति ५ देवेभ्यस्त्वा मरीचिपेभ्यः इति हुत्वा परिधौ लेपं निमार्ष्टि ६ यदि कामयेत वर्षुकः पर्जन्यः स्यादिति नीचा हस्तेन निमृज्यात् ७ यदि कामयेतावर्षुकः स्यादित्युत्तानेन निमृज्यात् ८ आग्रयणस्थाल्याँ संपातमवनीयायतने पात्रँ सादयति एष ते योनिः प्राणाय त्वा इति ९ अनभिषुतानामँ शूनामेकमादायाध्वर्युरुपाँ शुपात्रेऽपास्यति । स आ तृतीयसवनात् परिशेरे १० ततोँ ऽशुष्वँ शूनपिसृजति यत्ते सोमादाभ्यं नाम जागृवि इति । द्वौद्वावनुसवनं वा ११ यद्यभिचरेत् अमुष्य त्वा प्राणे सादयामि इत्युपाँ शु गृहीत्वा सादयेत् १२ अथैनँ सावित्रेणादाय हरति १३ समानमा होमात् १४ होष्यन्नभिमन्त्रयते अमुं जह्यथ त्वा होष्यामि इति १५ यदि दूरे स्यादा तमितोस्तिष्ठेत् १६ समन्य जुहोति प्रहर्षिणो मदिरस्य मदे मृषासावस्तु स्वाहा इति १७ समानमितरत् १८ ११

ततो ग्राव्ण आदायाध्वर्यवो महाभिषवायोपविशन्ति । पुरस्तादाध्वर्युर्दक्षिणतः प्रतिप्रस्थाता पश्चान्नेष्टोत्तरत उन्नेता १ अधिषवणचर्मणि भूयिष्ठँ राजानं निवपति । अल्पीयाँ सं माध्यंदिनाय सवनायावशिनष्टि २ वसतीवरीभिरुपसृज्य निग्राभमुपेत्यापरिमितमभिषुण्वन्ति ३ निग्राभमुपयन्ति । अभिषुण्वन्ति । निग्राभमुपयन्ति । अभिषुण्वन्ति ४ त्रिरभिषुतँ राजानं चमसे सँ सिच्याधवनीय आनयति ५ एवंविहितावपरौ भवतः ६ उत्तमेऽभिषवे प्रपीड्यर्जीषम् ७ सुसंभृतँ राजानं कुर्वन्ति ८ पवित्रेण निर्मृज्य प्रपीडयति ९ अधिषवणचर्मणि संमुखान् ग्राव्णः कृत्वा ग्रावभ्य ऋजीषं व्यपोहति । ऋजीषमुखान् करोति १० प्राञ्चमुद्गातारो द्रो णकलशं ग्रावस्वध्यूहन्ति ११ समयाक्षं प्रकर्षन्ति १२ द्रो णकलश उदीचीनदशं पवित्रं वितन्वन्ति १३ पवित्रं ते विततं ब्रह्मणस्पते प्रभुर्गात्राणि पर्येषि विश्वतः । अतप्ततनूर्न तदामो अश्नुते शृतास इद्वहन्तस्तत्समाशत इति राजानमभिमन्त्र्या होतृचमसाद्यजमानः पवित्रे संततां धाराँ स्रावयति । यं द्विष्यात्तस्य विच्छिन्द्यात् १४ १२

उदचनेनोन्नेताधवनीयाद्धोतृचमस आनयति १ तिरः पवित्रँ स्रवन्त्या धाराया अन्तर्यामं गृह्णाति उपयामगृहीतोऽस्यन्तर्यच्छ मघवन् इति २ तस्योपाँ शुना कल्पो व्याख्यातः ३ एतावन्नाना । दक्षिणेन होतारँ हरत्युत्तरेण वा ४ मनस्त्वाष्टु इति दक्षिणं परिधिसंधिमन्ववतिष्ठतः ५ ऋजुस्तिष्ठन् प्राञ्चमुदञ्चँ संततं जुहोति स्वाहा त्वा सुभवः सूर्याय इति ६ व्याख्यातं लेपनिमार्जनँ संपातावनयनमिति ७ सूदवदन्तर्यामपात्रमायतने सादयति एष ते योनिरपानाय त्वा इति ८ यद्यभिचरेत् अमुष्य त्वापाने सादयामि इत्यन्तर्यामपात्रं गृहीत्वा सादयेत् ९ समानमितरत् १० ते अन्तरेणोपाँ शुसवनँ सँ स्पृष्टँ सादयति व्यानाय त्वा इति ११ यद्यभिचरेते अमुष्य त्वा व्याने सादयामि इत्युपाँ शुसवनँ सादयेत् १२ एवँ सन्नान्येव भवन्त्या तृतीयसवनात् १३ तावुभावुदिते जुहुयाद्यदि न त्वरेत १४ अथ यदि त्वरेतानुदित उपाँ शुं जुहुयात् । उदितेऽन्तर्यामम् १५ विपरीतमेक उपाँ श्वन्तर्यामयोर्होमँ समामनन्ति । उभावनुदित इत्येके १६ १३

तिरः पवित्रँ स्रवन्त्या धाराया ग्रहान् गृह्णाति १ यदि रथन्तरसामा सोमः स्यादैन्द्र वायवाग्रान् गृह्णीयात् । यदि बृहत्सामा शुक्राग्रान् । यदि जगत्सामाग्रयणाग्रान् । उभयसामैन्द्र वायवाग्रान् गृह्णीयात् २ ऐन्द्र वायवाग्रान् गृह्णीयादामयाविन इति काम्यानि ग्रहाग्राणि ब्राह्मणव्याख्यातानि भवन्ति । ऐन्द्र वायवाग्रानित्येव भवन्ति ३ यद्यन्यमैन्द्र वायवात् काम्यं पूर्वं ग्रहं गृह्णीयाद्धारयेदेवमैन्द्र वायवस्य सादनात् ४ अथैनमैन्द्र वायवँ सादयित्वा सादयेत् ५ यान् प्राचीनमाग्रयणाद् ग्रहान् गृह्णीयात्तानुपाँ शु गृह्णीयात् । यानूर्ध्वाँ स्तानुपब्दिमत इति ६ आग्रयणाग्रान् गृह्णन् मन्थिनमेव गृहीत्वा वाचं विसृजेत । उक्थ्याग्रान् गृह्णन्नुपाँ शूक्थ्यं गृह्णीयात् ७ ऐन्द्र वायवं गृह्णाति आ वायो भूष शुचिपाः इति प्रतिपद्य उपयामगृहीतोऽसि वायवे त्वा इत्यन्तेन ८ अपयम्य पात्रं पुनरेव गृह्णाति इन्द्र वायू इमे सुताः इति प्रतिपद्य उपयामगृहीतोऽसीन्द्र वायुभ्यां त्वा इत्यन्तेन ९ अथैनं पवित्रेण परिमृज्यायतने सादयति एष ते योनिः सजोषाभ्यां त्वा इति १० एवमेवेतरान् ग्रहान् यथादेवतं गृहीत्वा यथायतनँ स्वेन स्वेन सादनेन सादयति ११ यर्ह्यनाम्नातँ सादनँ स्यात् एष ते योनिः इत्येवैनँ सादयेत् १२ १४

मैत्रावरुणं गृह्णाति अयं वां मित्रावरुणा इति १ अथैनँ शृतशीतेन पयसा श्रीणाति
राया वयँ ससृवाँ सो मदेम हव्येन देवा यवसेन गावः ।
तां धेनुं मित्रावरुणा युवं नो विश्वाहा धत्तमनपस्फुरन्तीम् ॥
इति २ अतीत्याश्विनँ शुक्रं गृह्णाति अयं वेनश्चोदयत् पृश्निगर्भाः इति ३ अथैनँ हिरण्येन श्रीणाति शुक्रं ते शुक्रेण श्रीणामि इति ४ ततो मन्थिनं तं प्रत्नथा पूर्वथा इति ५ अथैनँ सक्तुभिः श्रीणाति
मनो न येषु हवनेषु तिग्मं विपः शच्या वनुथो द्र वन्ता ।
आ यः शर्याभिस्तुविनृम्णो अस्याः श्रीणीतादिमं गभस्तात् ॥
इत्यनभिध्वँ सयन्नात्मानँ चेतराँ श्च ग्रहान् ६ तत आग्रयणं द्वयोर्धारयोर्गृह्णाति ७ य एष आग्रयणस्थाल्याँ राजा तमन्यस्मिन् पात्रे पर्यासिच्य द्वितीयां धारां कुरुते ये देवा दिव्येकादश स्थ इति ८ रुग्णवत्यर्चा भ्रातृव्यवतो गृह्णीयात् त्रिँ शत्त्रयश्च गणिनो रुजन्तः इति ९ आग्रयणं गृहीत्वा त्रिर्हिंकृत्वा वाचं विसृजते सोमः पवते सोमः पवते सोमः पवतेऽस्मै ब्रह्मणे पवतेऽस्मै क्षत्राय पवतेऽस्मै विशे पवतेऽस्मै सुन्वते यजमानाय पवत इषे पवत ऊर्जे पवतेऽद्भ्यः पवत ओषधीभ्यः पवते वनस्पतिभ्यः पवते द्यावापृथिवीभ्यां पवते सुभूताय पवते ब्रह्मवर्चसाय पवते यजमानाय पवते मह्यं ज्यैष्ठ्याय पवते इति १० शनैरभिव्याहरत्यथोच्चैरथ सूच्चैरिति विज्ञायते ११ १५

ततस्त्रीनतिग्राह्यान् गृह्णाति अग्न आयूँ षि पवसे इत्येतैस्त्रिभिरनुवाकैः १ तत उक्थ्यम् उपयामगृहीतोऽसीन्द्रा य त्वा बृहद्वते वयस्वते इति २ ततो ध्रुवं मूर्धानं दिवो अरतिं पृथिव्याः इति ३ यं कामयेत सर्वमायुरियादिति तस्य पूर्णं ग्रहं गृह्णीयात् ४ हिरण्येऽधि सादयेदायुष्कामस्य ५ राजपुत्रो ध्रुवं गोपायतीति विज्ञायते ६ ध्रुवे गृहीते यजमानो न प्रस्रावयत्यावनयनात् ७ द्रो णकलशे राजानमतिपावयति यावन्तं प्रातःसवनायाप्तं मन्यते ८ प्रपीड्य पवित्रं पूतभृति वितत्य मैत्रावरुणचमसीया एकधनासु व्यानयति ९ यथार्थमेकधनानामाधवनीयेऽवनीयाधवनीयात् पूतृभृत्येकदेशँ राज्ञोऽवनयति १० तत्रैषोऽत्यन्तप्रदेशः । यत्र क्व च किं च पूतभृत्यवनयेत् तिरः पवित्रमेवावनयेदन्यत्र द्रो णकलशात् ११ पवमानग्रहान् गृह्णाति । उपयामगृहीतोऽसि प्रजापतये त्वा इति द्रो णकलशमभिमृशेत् । इन्द्रा य त्वा इत्याधवनीयम् । विश्वेभ्यस्त्वा देवेभ्यः इति पूतभृतम् १२ पुरस्तादुपयामा यजुषा गृह्यन्त उपरिष्टादुपयामा ऋचा यज्ञस्य धृत्या इति विज्ञायते १३ वैप्रुषान् होमान् जुह्वति यस्ते द्र प्स स्कन्दति इत्येताभिस्तिसृभिः १४ सप्तहोतारं च हुत्वोदञ्चः प्रह्वा बहिष्पवमानाय प्रसर्पन्ति १५ अध्वर्युं प्रस्तोतान्वारभते प्रस्तोतारमुद्गातोद्गातारं प्रतिहर्ता प्रतिहर्तारं ब्रह्मा ब्रह्माणं यजमानः । यजमानं ब्रह्मेत्येकेषाम् १६ बर्हिर्मुष्टिं धून्वन्नध्वर्युः प्रथमँ सर्पति गायत्रः पन्था वसवो देवता वृकेणापरिपरेण पथा स्वस्ति वसूनशीय इति वागग्रेगा अग्र एतु इति च १७ १६

दक्षिणेन चात्वालमुपविशन्ति १ अग्रेण प्रस्तोतारमुपविश्याध्वर्युः प्रस्तोत्रे बर्हिर्मुष्टिं प्रयच्छन् स्तोत्रमुपाकरोति वायुर्हिंकर्ता इति प्रतिपद्य ते देवाः प्राणभृतः प्राणं मयि दधतु ॥ सोमः पवते इत्यन्तेन २ एतेनैव सर्वाणि स्तोत्राण्युपाकरोति ३ उपावर्तध्वम् इत्यन्यत्र पवमानेभ्योऽनन्तरं करोति ४ चात्वालमवेक्षमाणाः स्तुवते ५ स्तोत्रँ स्तूयमानं चत्वार ऋत्विज उपगायन्ति । दिग्भ्य उपगायन्ति ६ यजमानपञ्चमा ऋत्विज उपगायन्ति ७ नाध्वर्युरुपगायेदिति विज्ञायते ८ ओ इत्यन्य ऋत्विज उपगायन्ति । हो इति यजमानः ९ स्तूयमानं यजमानोऽन्वारोहं जपति श्येनोऽसि गायत्रछन्दाः इति १० स्तुतमनुमन्त्रयते स्तुतस्य स्तुतमसि इति ११ एतेनैव सर्वाणि स्तोत्राण्यनुमन्त्रयते १२ स्तुत उत्तिष्ठन्नाह अग्नीदग्नीन् विहर बर्हिः स्तृणाहि पुरोडाशाँ अलंकुरु प्रतिप्रस्थातः पशुनेहि इति १३ प्रत्येत्य राजानं यजमान उपतिष्ठते विष्णो त्वं नो अन्तमः इति १४ आग्नीध्रादङ्गारानाहृत्य यथान्युप्तमाग्नीध्रो धिष्णियान् विहरति १५ पुरस्तात्प्रत्यङ्ङासीनः प्रतिप्रस्थाता धिष्णियान् व्याघारयति १६ द्रो णकलशात् परिप्लवया राजानमादायाहवनीयमाग्नीध्रीयँ होत्रीयम् । पञ्चगृहीतेनाज्येनेतरान् । सोमेन मार्जालीयम् १७ य एव निवपनमन्त्रास्ते व्याघारणाः १८ सवनीयानां पात्राणि प्रक्षाल्य प्रयुनक्ति यान्यौषधकारितानि भवन्ति १९ पवित्रे कृत्वा संप्रेष्यति यजमान वाचं यच्छ इति २० वाग्यतः पात्राणि संमृशति २१ १७

ततः सवनीयान्निर्वपतीन्द्रा य हरिवते धाना इन्द्रा य पूषण्वते करम्भँ सरस्वत्यै भारत्यै परिवापमिन्द्रा य पुरोडाशमष्टाकपालं प्रातःसवन एकादशकपालं माध्यंदिने सवने द्वादशकपालं तृतीयसवने । अपि वा सर्वत्रैकादशकपालम् १ मन्थं करम्भ इत्याचक्षते । लाजान् परिवाप इति २ समानमावपनात् ३ यवानोप्य लाजार्थं कपालमुपधाय तस्मिन्नर्धं व्रीहीणां यजुरुत्पूताभिरद्भिः संयुत्यावपति ४ आवपन्नधिश्रयणमन्त्रं जपत्युद्वपन्नुद्वासनमन्त्रम् ५ भ्राष्ट्रान् लाजानभिघार्योद्वासयति ६ काल एवालंकरोति ७ समानमावहननात् ८ यवानवहत्य पाणिभ्यां लाजान् वितुषान् करोति ९ तत्रावपनमन्त्रोऽवहननमन्त्र उद्वपनमन्त्रो निष्पवनमन्त्र इति क्रियन्ते १० पाण्योरुलूखलमुसलमन्त्राः क्रियेरन् ११ ततः पुरोडाशीयानवहन्ति १२ यत् प्रागधिवपनात् तत्कृत्वा करम्भार्यं कपालमुपधाय यवतण्डुलानामर्धं करम्भार्थं कपाल आवपति १३ व्याख्यातः सँ स्कारः १४ पिष्टानामावृता धानाः पिँ षन्ति १५ समानमा कपालोपधानात् १६ धानार्थं कपालमुपधाय पुरोडाशकपालान्युपदधाति १७ आमिक्षां करोति १८ नानापात्रेषु हवीँ षि संवपति । उत्पुनाति १९ १८

मन्थं चैव पुरोडाशं च संयौति १ धाना ओप्य पुरोडाशमधिश्रयति २ एवमेव धाना उद्वास्य पुरोडाशमुद्वासयति ३ आग्नीध्र एवानुपृष्ठ्यं बर्हिः स्तृणाति ४ पुरोडाशानलंकरोति ५ तत आश्विनं द्रो णकलशात् परिप्लवया गृह्णाति या वां कशा मधुमती इत्येतेनानुवाकेनोत्तरेण वा ६ द्रो णकलशादेवात ऊर्ध्वं परिप्लवया ग्रहान् गृह्णात्यन्यत्र धाराग्रहेभ्यः ७ आश्विनं गृहीत्वा त्रिवृता यूपं परिवीयाग्नेयं पशुँ सवनीयपशुमुपाकरोत्यग्निष्टोमे । ऐन्द्रा ग्नमुक्थ्ये द्वितीयम् । ऐन्द्रं वृष्णिँ षोडशिनि तृतीयम् । सारस्वतीं मेषीमतिरात्रे चतुर्थीम् ८ वेदिसंमितां वैकादशिनीं मिनोति ९ समानमा वपाया होमात् १० हुतायां वपायां प्रस्रप्स्यन्तो ग्रहानवेक्षन्ते ११ द्वौ समुद्रौ विततावजूर्यौ इति द्रो णकलशाधवनीयौ १२ द्वे द्र धसी इति पूतभृतम् १३ सर्वँ राजानमुपतिष्ठन्ते परिभूरग्निं परिभूरिन्द्र म् इति प्रतिपद्य तस्य त इदमुन्मृजे इत्यन्तेन १४ प्राणाय मे इत्युपाँ शुपात्रम् १५ अपानाय मे इत्यन्तर्यामम् १६ व्यानाय मे इत्युपांशुसवनम् १७ वाचे मे इत्यैन्द्र वायवम् १८ दक्षक्रतुभ्यां मे इति मैत्रावरुणम् १९ चक्षुर्भ्यां मे इति शक्रामन्थिनौ २० १९

श्रोत्राय मे इत्याश्विनम् १ आत्मने मे इत्याग्रयणम् २ अङ्गेभ्यो मे इत्युक्थ्यम् ३ आयुषे मे इति ध्रुवम् ४ तेजसे मे ॥ ओजसे मे ॥ वर्चसे मे इत्यतिग्राह्यान् ५ वीर्याय मे इति षोडशिपात्रं यदि षोडशी भवति ६ विष्णोर्जठरमसि इति द्रो णकलशम् ७ इन्द्र स्य जठरमसि इत्याधवनीयम् ८ विश्वेषां देवानां जठरमसि इति पूतभृतम् ९ सर्वँ राजानमुपतिष्ठन्ते कोऽसि को नाम इति प्रतिपद्य तस्य त इदमुन्मृजे इत्यन्तेन १० बुभूषन्नवेक्षेत ब्रह्मवर्चसकामोऽवेक्षेतामयाव्यवेक्षेताभिचरन्नवेक्षेतेति विज्ञायते ११ तत इतराणि द्र व्याण्युपतिष्ठन्ते १२ उत्करे वेदिकरणानि स्फ्यः स्वस्तिर्विघनः स्वस्तिः इत्येतैर्मन्त्रैर्यथारूपम् १३ यज्ञिया यज्ञकृत स्थ ते मास्मिन् यज्ञ उपह्वयध्वम् इति च सर्वाणि १४ उप मा द्यावापृथिवी ह्वयेताम् इति द्यावापृथिवी १५ उपास्तावः इत्यास्तावम् १६ कलशः इति द्रो णकलशम् १७ सोमः इति सोमम् १८ अग्निः इत्याहवनीयम् १९ उप देवा उप यज्ञः इति यज्ञम् २० उप मा होत्रा उपहवे ह्वयन्ताम् इति होत्रकान् २१ ह्वयतां ह्वयेतां ह्वयन्ताम् इत्यनुषङ्गान् २२ नमोऽग्नये मखघ्ने इत्याहवनीयम् २३ नमो रुद्रा य मखघ्ने इत्याग्नीध्रीयम् २४ नम इन्द्रा य मखघ्ने इति होत्रीयम् २५ दृढे स्थः शिथिरे समीची माँ हसस्पातम् इति द्यावापृथिवी २६ सूर्यो मा देवो दिव्यादँ हसस्पातु इत्यादित्यम् २७ २०

वायुरन्तरिक्षात् इति वायुम् १ अग्निः पृथिव्याः इत्यग्निम् २ यमः पितृभ्यः इति यमम् ३ सरस्वती मनुष्येभ्यः इति सरस्वतीम् ४ देवी द्वारौ मा मा सं ताप्तम् इति सदसो द्वारौ ५ नमः सदसे इति सदः ६ नमः सदसस्पतये इति यजमानम् ७ नमः सखीनां पुरोगाणां चक्षुषे इत्यृत्विजः ८ नमो दिवे इति दिवम् ९ नमः पृथिव्यै इति पृथिवीम् १० प्रविश्य यत्रोपवेक्ष्यन् भवति तदुपतिष्ठते अहे दैधिषव्योदतस्तिष्ठान्यस्य सदने सीद योऽस्मत्पाकतरः इति ११ अग्रेण प्रशास्त्रीयमतिक्रम्योपविशति उन्निवत उदुद्वतश्च गेषम् इति १२ द्यावापृथिवी समीक्षते पातं मा द्यावापृथिवी अद्याह्नः इति १३ सदसो दक्षिणार्धं परेक्षेत आगन्त पितरः पितृमानहं युष्माभिर्भूयासँ सुप्रजसो मया यूयं भूयास्त इति १४ सवनीयानासाद्य संप्रेष्यति प्रातः प्रातःसावस्येन्द्रा य पुरोडाशानामनुब्रूहि इति १५ जुह्वामुपस्तीर्य सर्वेषाँ हविषाँ समवद्यति १६ आमिक्षाया अवदाय वाजिनस्यावद्यति । न वा वाजिनस्य १७ अवदायाभिघार्यात्याक्रम्याश्राव्याह प्रातः प्रातःसावस्येन्द्रा य पुरोडाशान् प्रस्थितान् प्रेष्य इति १८ संप्रेष्यति अग्नयेऽनुब्रूहि ॥ अग्नये प्रेष्य इति स्विष्टकृतः १९ अत्रैवेडां निरवद्येदित्येकम् । उपरितरामित्यपरम् २० २१

ततो द्विदेवत्यैश्चरतः १ वायव इन्द्र वायुभ्यामनुब्रूहि इति संप्रेष्यति २ आदित्यपात्रेण प्रतिप्रस्थातैन्द्र वायवस्यैकदेशं गृह्णाति उपयामगृहीतोऽसि वाक्षसदसि वाक्पाभ्यां त्वा क्रतुपाभ्यामस्य यज्ञस्य ध्रुवस्याध्यक्षाभ्यां गृह्णामि इति ३ द्रो णकलशाद् गृह्यन्तेऽसन्ना हूयन्ते इत्येकेषां प्रतिनिग्राह्याणां वदति ४ ऐन्द्र वायवमादायाध्वर्युर्द्रोणकलशात् परिप्लवया राजानमादायाघारमाघारयति यत्रोपाँ शुः अध्वरो यज्ञोऽयमस्तु देवा ओषधीभ्यः इति ५ तत्रैषोऽत्यन्तप्रदेशः । मध्येऽग्नेराज्याहुतीः पश्वाहुतीः पुरोडाशाहुतीश्च जुहोति । आद्यन्तयोराधारस्य सोमाहुतीः ६ यतो मन्येतानभिक्रम्य होष्यामीति तत्तिष्ठन्नाश्रावयेत् ७ अत्याक्रम्याश्राव्याह वायव इन्द्र वायुभ्यां प्रेष्य इति ८ वषट्कृते जुहोति ९ पुनर्वषट्कृते जुहुतः १० हुतमनुमन्त्रयते भूरसि श्रेष्ठो रश्मीनां प्राणपाः प्राणं मे पाहि धूरसि श्रेष्ठो रश्मीनामपानपा अपानं मे पाहि इति ११ यद्येनं पूर्वः सन् भ्रातृव्योऽभिष्यादङ्गुल्याङ्गुष्ठमुपनिगृह्णीयात् यद्यपरोऽङ्गुष्ठेनाङ्गुलिं यो न इन्द्र वायू अभिदासति इति १२ अध्वर्युपात्रे प्रतिप्रस्थाता सँ स्रावमानयति । अध्वर्युः प्रतिप्रस्थातुः पात्रे । प्रतिप्रस्थातादित्यस्थाल्यां देवेभ्यस्त्वा इति १३ होत्रेऽध्वर्युर्भक्षं प्रयच्छति मयि वसुः पुरोवसुर्वाक्या वाचं मे पाहि इति १४ एतेनैव होता प्रतिगृह्णाति १५ २२

एवमेवोत्तराभ्यां यथादेवतं प्रचरतः १ एतावन्नाना । उत्तरेण मन्त्रेण प्रतिनिग्राह्यं गृह्णाति । नात्राघारो भवति । सकृत्सकृज्जुहुतः । उत्तरेणोत्तरेणावबाधते । उत्तरेणोत्तरेणादित्यस्थाल्याँ संपातमवनयति २ अथैनामेतेनैव पात्रेणापिदधाति विष्णवरुक्रमैष ते सोमस्तँ रक्षस्व तं ते दुश्चक्षा माव ख्यत् इति ३ उत्तरेणोत्तरेणाध्वर्युर्भक्षं प्रयच्छति । तेन तेनैव होता प्रतिगृह्णाति ४ आधवनीयं पूतभृत्यवनयति । न्युप्याधवनीयमुन्नेता ५ संप्रेष्यति उन्नीयमानेभ्योऽनुब्रूहि इति ६ होतृचमसमुख्यान्नव चमसानुन्नयत्यन्यत्राछावाकचमसात् ७ द्रो णकलशादुपस्तीर्य पूतभृत उन्नीय द्रो णकलशादेवाभिघारयति ८ तत्रैषोऽत्यन्तप्रदेशः । यत्र क्व च चमसानुन्नयेदेवमेवोन्नेतोन्नयेत् । सर्वान् सर्वानेवात ऊर्ध्वं चमसानुन्नयति ९ सवनमुखीयेष्वेव चमसेषून्नीयमानसूक्तं भवति १० परिहित उन्नीयमानसूक्ते स्तुतोऽसि जनधाः । देवास्त्वा शुक्रपाः प्रणयन्तु इति शक्रमध्वर्युरादत्ते । स्तुतोऽसि जनधाः । देवास्त्वा मन्थिपाः प्रणयन्तु इति मन्थिनं प्रतिप्रस्थाता ११ सावित्रेणोभावुपरिष्टात् प्रिक्षिताभ्याँ शकलाभ्यामपिधत्तः १२ अधस्तादप्रोक्षिताभ्यां पाँ सूनपध्वँ सयतः १३ अपनुत्तः शण्डः सहामुना इत्यध्वर्युः । यं द्वेष्टि तस्य नाम गृह्णाति १४ अपनुत्तो मर्कः सहामुना इति प्रतिप्रस्थाता । यं द्वेष्टि तस्य नाम गृह्णाति १५ हस्ताभ्यामपिधाय प्राञ्चावुपनिष्क्रामतः उर्वन्तरिक्षं वीहि इति १६ २३

अग्रेण हविर्धाने ग्रहौ संधत्तोऽरत्नी वा ब्रह्म संधत्तं तन्मे जिन्वतम् । क्षत्रँ संधत्तं तन्मे जिन्वतम् । इषँ संधत्तं तां मे जिन्वतम् । ऊर्जँ संधत्तं तां मे जिन्वतम् । रयिँ संधत्तं तां मे जिन्वतम् । पुष्टिँ संधत्तं तां मे जिन्वतम् । प्रजाँ संधत्तं तां मे जिन्वतम् । पशून् संधत्तं तान् मे जिन्वतम् इति १ उत्तरवेद्यां ग्रहौ सादयित्वा अनाधृष्टासि इत्यङ्गुष्ठाभ्यामुत्तरवेदिमाग्रमेते २ व्यपरिफन्ताविवोत्तरवेदिं विपरिक्रामतः ३ सुवीराः प्रजाः प्रजनयन् परीहि । शुक्रः शुक्रशोचिषा इति दक्षिणेनाध्वर्युः । सुप्रजाः प्रजाः प्रजनयन् परीहि । मन्थी मन्थिशोचिषा इत्युत्तरेण प्रतिप्रस्थाता ४ शुक्रं यजमानोऽन्वारभते इन्द्रे ण सयुजो वयँ सासह्याम पृतन्यतः इति ५ अग्रेणोत्तरवेदिं ग्रहौ संधत्तोऽरत्नी वा संजग्मानौ दिव आ पृथिव्यायुः । संधत्तं तन्मे जिन्वतम् । प्राणँ संधत्तं तं मे जिन्वतम् । अपानँ संधत्तं तं मे जिन्वतम् । व्यानँ संधत्तं तं मे जिन्वतम् । चक्षुः संधत्तं तन्मे जिन्वतम् । श्रोत्रँ संधत्तं तन्मे जिन्वतम् । मनः संधत्तं तन्मे जिन्वतम् । वाचँ संधत्तं तां मे जिन्वतम् इति ६ अथैनावध्वर्युरभिमन्त्रयते आयुः स्थ आयुर्मे धत्तम् । आयुर्यज्ञाय धत्तम् । आयुर्यज्ञपतये धत्तम् । प्राणः स्थः प्राणं मे धत्तम् । प्राणं यज्ञाय धत्तम् । प्राणं यज्ञपतये धत्तम् । चक्षुः स्थश्चक्षुर्मे धत्तम् । चक्षुर्यज्ञाय धत्तम् । चक्षुर्यज्ञपतये धत्तम् । श्रोत्रं स्थः श्रोत्रं मे धत्तम् । श्रोत्रं यज्ञाय धत्तम् । श्रोत्रं यज्ञपतये धत्तम् ७ २४

तौ देवौ शुक्रामन्थिनौ । कल्पयतं दैवीर्विशः । कल्पयतं मानुषीः । ईषमूर्जमत्मासु धत्तम् । प्राणान् पशुषु । प्रजां मयि च यजमाने च इति १ पुरस्तात्प्रत्यञ्चावुत्तरवेदिमाक्रम्य बहिर्वेद्यप्रोक्षितौ शकलौ निरस्यतस्तेनैव मन्त्रेण २ अप उपस्पृश्याग्नौ प्रोक्षितौ प्रास्यतः । शुक्रस्य समिदसि इत्यध्वर्युः । मन्थिनः समिदसि इति प्रतिप्रस्थाता ३ पश्चात्प्राञ्चश्चमसाध्वर्यवश्चमसैरवतिष्ठन्ते ४ आश्राव्य प्रत्याश्राविते संप्रेष्यति प्रातः प्रातःसावस्य शुक्रवतो मन्थिवतो मधुश्चुत इन्द्रा य सोमान् प्रस्थितान् प्रेष्य मध्यतःकारिणां चमसाध्वर्यवो वषट्कृतानुवषट्कृताञ्जुहुत होत्रकाणां चमसाध्वर्यवः सकृत् सकृद्धुत्वा शुक्रस्याभ्युन्नीयोपावर्तध्वम् इति ५ वषट्कृते जुह्वति ६ शुक्रामन्थिनौ जुहुतः ।
स प्रथमः संकृतिर्विश्वकर्मा । स प्रथमो मित्रो वरुणो अग्निः ।
स प्रथमो बृहस्पतिश्चिकित्वान् । तस्मा इन्द्रा य सुतमा जुहोमि स्वाहा ॥
इत्यध्वर्युः । तस्मै सूर्याय सुतमा जुहोमि स्वाहा इति प्रतिप्रस्थाता ७ सानुवषट्कारावेके शुक्रामन्थिनौ समामनन्ति । अननुवषट्कारावेके । अन्यतरँ सानुवषट्कारमेके ८ अनुवषट्कृते मध्यतःकारिणां चमसाञ्जुह्वत्यपयच्छन्तीतरान् ९ उत्तरतःपुरस्तादङ्गारान्निर्वर्त्य प्रतिप्रस्थाता मन्थिनः सँ स्रावं जुहोति एष ते रुद्र भागो यं निरयाचथास्तं जुषस्व स्वाहा इति १० सूदवच्छुक्रपात्रमायतने सादयित्वा संप्रेष्यति प्रैतु होतुश्रमसः प्र ब्रह्मणः प्रोद्गातुः प्र यजमानस्य इति ११ एते मध्यतः कारिणां चमसा भवन्ति १२ २५

ततः पुनरभ्युन्नीतैश्चरन्ति १ द्रो णकलशादभ्युन्नीता भवन्ति २ मैत्रावरुणचमसमादायाध्वर्युरत्याक्रम्याश्राव्याह प्रशास्तर्यज इति । वषट्कृते जुहोति ३ एवमनुपूर्वं यो यो यजते तं तं संप्रेष्यति ब्रह्मन् यज । पोतर्यज । नेष्टर्यज । अग्नीद्यज इति ४ एतेषामेते चमसा भवन्ति ५ सर्वासु सोमाहुतीष्वनुवषट्कार आम्नातो भवति ६ अयाडग्नीत् इति होत्र आचष्टे ७ स भद्र मकर्यो नः सोमं पाययिष्यति इति होता प्रत्याह ८ भक्षमभिमन्त्रयते भक्षेहि माविश इति ९ प्रतिगृह्णाति अश्विनोस्त्वा बाहुभ्याँ सघ्यासम् इति १० अवेक्षते नृचक्षसं त्वा देव सोम सुचक्षा अव ख्येषम् इति ११ यत्र क्व च भक्षयेदेवमेवैतान् मन्त्राञ्जपेत् १२ अथैतमुपहवमिष्ट्वा प्राणेषूपनियम्य भक्षयति मन्द्रा भिभूतिः इति १३ ये के चानैन्द्रा अनाराशँ साः प्रातःसवन एष एवैतेषां भक्षमन्त्रो भवति १४ वाग्देवी सोमस्य तृप्यतु इत्येके सार्वत्रिकँ समामनन्ति १५ द्विरैन्द्र वायवं भक्षयति सकृत् सकृदितरौ । चक्षुषोरुपनिग्राहं मैत्रावरुणम् । श्रोत्रयोरुपनिग्राहँ सर्वतःपरिहारमाश्विनम् १६ २६

होता प्रथमो भक्षयत्यथाध्वर्युरथ प्रतिप्रस्थाता १ यत्र क्व चैकपात्रे भक्षयेयुर्द्वौ वा बहवो वा वषट्कर्तैव प्रथमो भक्षयेत् २ ये के चैककाले भक्षयेयुः सर्व एव मिथः कर्मनामभिः समुपह्वयेरन् ३ असावसावुपह्वयस्व इत्यामन्त्रणः । उपहूतः इति प्रतिवचनः ४ भक्षयित्वात्मानं प्रत्यभिमृशति हिन्व मे गात्रा हरिवः इति ५ यत्र क्व च भक्षयेदेवमेवात्मानं प्रत्यभिमृशेत् ६ भक्षयित्वा नानुत्सृजन्त्यावनयनात् ७ होतृचमसे द्विदेवत्यसंपातानवनीय पुरोडाशशकलमैन्द्र वायवस्य पात्रेऽवदधाति । पयस्यां मैत्रावरुणस्य । धाना आश्विनस्य ८ अथैतानि दक्षिणस्य हविर्धानस्योत्तरस्यां वर्तन्यां पश्चादक्षँ सादयति ९ एवँ सन्नान्येव भवन्त्या तृतीयसवनात् १० निरवदाय होत्र इडामादधाति ११ उपह्वयते होतेडाम् १२ उपोद्यच्छन्त्यस्मै चमसान् १३ होतृचमसँ सँ स्पृष्टं धारयति १४ उपहूतामिडां प्राश्नन्ति ये प्रकृतौ १५ पुरोडाशशकलमछावाकाय निदधाति १६ यथाचमसं चमसिनो भक्षयन्ति १७ वसुमद्गनस्य सोम देव ते इति मध्यतःकारिणः १८ अनैन्द्रै रेवेतरेषां भक्षमन्त्रो व्याख्यातः १९ सर्वेषु चमसेषु होता भक्षयति २० सर्वेषु पुनरभ्युन्नीतेष्वध्वर्युः मन्द्रा भिभूतिः इति २१ यतरोऽध्वर्युर्जुहुयात् स वषट्कर्तारं प्रतिभक्षयेत् २२ भक्षयित्वाप्याययति आ प्यायस्व समेतु ते इति २३ यत्र क्व चाप्याययेदेतयैवाप्याययेत् २४ सीदन्ति नाराशँ सा आप्यायिता दक्षिणस्य हविर्धानस्याधस्तादपालम्बे २५ २७

सीदत्यछावाकोऽग्रेण स्वं धिष्णियं बहिः सदसः १ तस्मै पुरोडाशशकलमादधदाह अछावाक वदस्व यत्ते वाद्यम् इति २ यत्राभिजानाति उपो अस्मान् ब्राह्मणान् ब्राह्मणा ह्वयध्वम् इति तत आह अछावाको वा अयमुपहवमिच्छते तँ होतरुपह्वयस्व इति ३ तमृचा होतोपह्वयते ४ यत्राभिजानाति उत नो गाव उपहूता उपहूतः इति तत आह उन्नीयमानायानुब्रूहि इति ५ उन्नीतमछावाकचमसमादायात्याक्रम्याश्राव्याह अछावाक यज इति ६ वषट्कृते जुहोति ७ अछावाकाय भक्षं प्रयच्छति ८ नास्मिन्नछावाक उपहवमिच्छते ९ नैतेन संभक्षयेत् १० यद्यस्मिन्नुपहवमिच्छेत भक्षय इत्येनं ब्रूयात् ११ भक्षितमछावाकचमसमाप्यायितमन्तरेण नेष्टुश्चाग्नीध्रस्य च चमसौ सादयति १२ अत्र सवनीयानां पिष्टलेपफलीकरणहोमौ जुहोति १३ कपालानि विमुञ्चति १४ अत्रैके वाजिनचर्याँ समामनन्ति १५ २८

तत ऋतुग्रहैश्चरतः १ दक्षिणमृतुपात्रमध्वर्युरादत्त उत्तरं प्रतिप्रस्थाता २ सह प्रथमौ गृह्णीतः सहोत्तमौ ३ गृह्णात्यध्वर्युः उपयामगृहीतोऽसि मधुश्च इति । उपयामगृहीतोऽसि माधवश्च इति प्रतिप्रस्थाता ४ उपनिष्क्रम्याध्वर्युरत्याक्रम्याश्राव्याह ऋतुना प्रेष्य इति ५ वषट्कृते जुहोति ६ आवर्ततेऽध्वर्युः ७ उपनिष्क्रम्य प्रतिप्रस्थातात्याक्रम्याश्राव्याह ऋतुना प्रेष्य इति ८ वषट्कृते जुहोति ९ नान्योऽन्यमनुप्रपद्येत । द्वार एव व्यतीतः १० प्रसिद्धमेवाध्वर्युर्दक्षिणेन प्रपद्यते । प्रसिद्धं प्रतिप्रस्थातोत्तरेण ११ प्रत्यञ्चं यन्तमध्वर्युं प्रतिप्रस्थाता ग्रहेण परिप्रगृह्णाति । प्राञ्चं यन्तं पात्रेण १२ एवमेवोत्तरैरुत्तरैर्मन्त्रैर्गृह्णीतः १३ पूर्वेणपूर्वेणाध्वर्युरुत्तरेणोत्तरेण प्रतिप्रस्थाता १४ अध्वर्युरेव त्रयोदशं गृह्णाति उपयामगृहीतोऽसि सँ सर्पोऽस्यँ हस्पत्याय त्वा इति १५ द्वादश गृह्यन्त इति विज्ञायते । त्रयोदशेत्येकेषाम् । चतुर्दशेत्येकेषाम् १६ सह प्रथमौ जुहुतो यदि त्रयोदश गृह्यन्ते १७ सहप्रथमौ सहोत्तमौ यदि चतुर्दश १८ २९

पूर्वेषाँ शेष उत्तरानभिगृह्णीतः १ असन्ना हूयन्ते २ ऋतुना प्रेष्य इति त्रिरध्वर्युराह । त्रिः प्रतिप्रस्थाता ३ पर्यावृत्य पात्रम् ऋतुभिः प्रेष्य इति द्विरध्वर्युराह । द्विः प्रतिप्रस्थाता ४ पर्यावृत्य पात्रम् ऋतुना प्रेष्य इति सकृदध्वर्युराह । सकृत् प्रतिप्रस्थाता ५ यत्राभिजानाति अध्वर्यू यजतम् इति तदध्वर्युराह होतरेतद्यज इति ६ यत्राभिजानाति गृहपते यज इति तद्यजमान आह होतरेतद्यज इति ७ अननुवषट्कारा ऋतुग्रहा भवन्ति ८ अध्वर्युपात्रे प्रतिप्रस्थाता संस्रावमानयति । अध्वर्युः प्रतिप्रस्थातुः पात्रे ९ प्रतिप्रस्थाता तेन भक्षमाहरति १० एवमनुपूर्वं यो यो यजति तं तं प्रतिभक्षयतः मन्द्रा भिभूतिः इति । होतारमध्वर्युः । पोतारं प्रतिप्रस्थाता । नेष्टारमध्वर्युः । आग्नीध्रं प्रतिप्रस्थाता । ब्राह्मणाछँ सिनमध्वर्युः । मैत्रावरुणं प्रतिप्रस्थाता । होतारमध्वर्युः । पोतारं प्रतिप्रस्थाता । नेष्टारमध्वर्युः । अछावाकं प्रतिप्रस्थाता । होतारमेवाध्वर्युः । होतारं प्रतिप्रस्थाता ११ अत्रैव पात्रं निधायाध्वर्युः स्वेन पात्रेण १२ ३०

ससँ स्रावेणैन्द्रा ग्नं गृह्णाति इन्द्रा ग्नी आगतँ सुतम् इति १ शस्त्रमत्र भवति २ अग्रेण होतारमुपविश्याध्वर्युः शस्त्रमुपाकरोति इडा देवहूः इत्यनुवाकशेषेण ३ एतेनैव सर्वाणि शस्त्राण्युपाकरोति ४ अथैनं पराञ्चमूर्ध्वज्ञुमासीनमभ्याह्वयते होता ५ शॐसा मोद इव इति प्रदक्षिणमावर्तते ६ ऋतुपात्रमारभ्योर्ध्वस्तिष्ठन् सदोबिले प्रतिगृणाति प्रह्वो वा ७ ओथा मोद इव इत्यर्धर्चेषु ८ ओमोथा मोद इव इति प्रणवेषु ९ नाभिप्रतिगृणीयात् । नार्धर्चाल्लुप्यते १० यत्र यत्र होता विरमेत् ओमोथा मोद इव इत्येव ब्रूयात् ११ उभयं व्याहावे करोति शॐसा मोद इवोथा मोद इव इति १२ परिधानीयाया उत्तमेन प्रणवेन सह प्रणौति १३ एवमेव सर्वाणि शस्त्राणि प्रतिगृणात्यन्यत्र पात्रारम्भणात् १४ शस्त्रमनुमन्त्रयते शस्त्रस्य शस्त्रमसि इति १५ एतेनैव सर्वाणि शस्त्राण्यनुमन्त्रयते १६ शस्त्रं प्रतिगीर्यादत्ते ग्रहमध्वर्युः । आददते नाराशँ सान् १७ अत्याक्रम्याश्राव्याह उक्थशा यज सोमस्य इति १८ वषट्कृते जुहोति १९ ३१

वषट्कारं चानुवषट्कारं चानु प्रकम्पयन्ति नाराशँ सान् १ ऐन्द्रै रेव ग्रहभक्षमन्त्रो व्याख्यातः २ नाराशँ सान् भक्षयन्ति नराशँ सपीतस्य सोम देव ते इति ३ एवमेवोत्तरेणोत्तरेण नाराशँ सेन सवनेसवने नाराशँ सान् भक्षयन्ति ४ असर्वान् भक्षयित्वाप्याययन्ति ५ व्याख्यातमाप्यायनँ सादनम् ६ वैश्वदेवँ शुक्रपात्रेण गृह्णाति ओमासश्चर्षणीधृतः इत्येतेनानुवाकेन ७ स्तुतशस्त्रे अत्र भवतः ८ शस्त्रं प्रतिगीर्यादत्ते ग्रहमध्वर्युः । आददते नाराशँ सान् ९ अत्याक्रम्याश्राव्याह उक्थशा यज सोमस्य इति १० वषट्कृते जुहोति ११ व्याख्यातमनुप्रकम्पनम् १२ व्याख्यातो ग्रहस्य भक्षमन्त्रः १३ व्याख्यातो नाराशँ सानाम् १४ सर्वान् भक्षयन्ति । नाप्याययन्ति । मार्जयन्ते १५ सर्वभक्षा एवात ऊर्ध्वं प्रातःसवने चमसा भवन्ति १६ तत उक्थ्यं विगृह्णाति १७ उक्थ्यस्थाल्या उक्थ्यपात्रे तृतीयं गृह्णाति उपयामगृहीतोऽसि मित्रावरुणाभ्यां त्वा इति १८ अथैनँ सादयति एष ते योनिर्मित्रावरुणाभ्यां त्वा इति १९ पुनर्हविरसि इति स्थालीं प्रत्यभिमृशति २० मैत्रावरुणचमसमुख्याँ श्चमसानुन्नयति २१ स्तुतशस्त्रे अत्र भवतः २२ शस्त्रं प्रतिगीर्यादत्ते ग्रहमध्वर्युः । आददते चमसाँ श्चमसाध्वर्यवः २३ अत्याक्रम्याश्राव्याह उक्थशा यज सोमानाम् इति २४ वषट्कृते जुह्वति २५ मैत्रावरुणचमसेऽध्वर्युः सँ स्रावमवनयति देवेभ्यस्त्वा देवायुवं पृणज्मि यज्ञस्यायुषे इति २६ ३२

यदि कामयेताध्वर्युरात्मानं यज्ञयशसेनार्पयेयमित्येतद्यथासमाम्नातम् १ यथाचमसं चमसिनो भक्षयन्ति मन्द्रा भिभूतिः इति २ एवं प्रतिप्रस्थातोत्तराभ्यामुक्थ्यविग्रहाभ्यामभक्षयन् प्रचरति ३ यो यो मुख्यश्चमसस्तस्मिँ स्तस्मिन् सँ स्रावमवनयति ४ ब्राह्मणाछँ सिचमसमुख्यो द्वितीयः । अछावाकचमसमुख्यस्तृतीयः ५ एतेन शस्त्रयाज्यानामानुपूर्व्यं व्याख्यातम् ६ एतावन्नाना । इन्द्रा त्वा इति ब्राह्मणाछँ सिनो ग्रहणसादनौ भवतः । ऐन्द्रो भक्षमन्त्रः । इन्द्रा ग्निभ्यां त्वा इत्यछावाकस्य ग्रहणसादनौ भवतः । मन्द्रा भिभूतिः इति भक्षमन्त्रः ७ उत्तममुक्थ्यविग्रहं गृहीत्वा न स्थालीं प्रत्यभिमृशति ८ न्युप्योक्थ्यस्थालीँ षोडशिनं गृह्णाति आ तिष्ठ वृत्रहन् रथम् इत्येतेनानुवाकेनोत्तरेण वा ९ अपि वैनं धाराग्रहाणामुत्तमं गृह्णीयात् १० एवमेवोत्तरेणानुवाकेन सवनेसवने षोडशिनमभिगृह्णाति ११ षोडशिनं गृहीत्वा संप्रेष्यति उत्तमाँ श्चमसानुन्नय द्रो णकलशं पूतभृत्यवनय सर्वँ राजानं चमसेषून्नय दशाभिः कलशौ मृष्ट्वा न्युब्ज इति १२ उक्थशा इत्याह प्रातःसवनं प्रतिगीर्य १३ अग्निः प्रातःसवने पात्वस्मान् इत्याहुतिँ हुत्वा संप्रेष्यति प्रशास्तः प्रसुहि इति १४ सर्पत इत्याह प्रशास्ता १५ संतिष्ठते प्रातःसवनम् १६ ३३
इति त्रयोदशः प्रश्नः

अथ चतुर्दशः प्रश्नः
माध्यंदिनँ सवनं व्याख्यास्यामः १ तस्य प्रातःसवनेन कल्पो व्याख्यातः २ विकाराननुक्रमिष्यामः ३ ततः संप्रेष्यति प्रतिप्रस्थातः सवनीयान्निर्वप इति ४ वसतीवरीभिर्होतृचमसं पूरयित्वा निग्राभ्यासु यजमानं वाचयति यथा प्रातःसवने ५ अधिषवणचर्मणि सर्वँ राजानं न्युप्य ग्रावस्तुत उष्णीषं प्रयच्छति ६ असंप्रेषितो ग्रावस्तोत्रीया अन्वाह ७ महाभिषवमभिषुण्वन्ति यथा प्रातःसवने ८ एतावन्नाना । इहाभ्य इह इत्यभिषुण्वन्ति ९ उत्तमस्याभिषवनस्य मध्यमे पर्याये बृहत् इत्यभिषुण्वन्ति १० अथोत्तमं पर्यायँ राधयन्त इवाभिषुण्वन्ति इहाभ्य इह इहाभ्य इह इति ११ उत्तमे पर्यायेऽभिषुतो राजा भवत्यसंभृतोऽथ प्रतिप्रस्थाता ग्राव्णोऽनुमोदते देवा ग्रावाण इन्दुरिन्द्र इत्यवादिषुः । एन्द्र मचुच्यवुः । परमस्याः परावतः । आस्मात्सधस्थात् । ओरोरन्तरिक्षात् । आ सुभूतमसुषवुः । ब्रह्मवर्चसं म आ सुषवुः । समरे रक्षाँ स्यवधिषुः । अपहतं ब्रह्मज्यस्य इति १२ समानमा ग्रहकालात् १३ शुक्रामन्थिनावेवाग्रे गृह्णाति १४ आग्रयणं तिसृभ्यो धाराभ्यो गृह्णाति १५ य एवाग्रयणस्थाल्याँ राजा तमन्यस्मिन् पात्रे पर्यासिच्य द्वितीयां धारां कुरुते । उदचनात्तृतीयाम् १६ उक्थ्यस्यावृतोक्थ्यं गृहीत्वा १७ १

ऋतुपात्राभ्यां मरुत्वतीयौ गृह्णाति । अध्वर्युपात्रेण पूर्वं मरुत्वन्तं वृषभं वावृधानम् इति । प्रतिप्रस्थात्रेणोत्तरम् इन्द्र मरुत्व इह पाहि सोमम् इति १ द्रो णकलशे राजानमतिपावयति यावन्तं माध्यंदिनाय सवनायाप्तं मन्यते २ समानमा पवमानात् ३ प्रत्यञ्चः प्रह्वा माध्यंदिनं पवमानँ सर्पन्ति त्रैष्टुभः पन्था रुद्रा देवता वृकेणापरिपरेण पथा स्वस्ति रुद्रा नशीय इति । वागग्रेगा अग्र एतु इति च ४ उत्तरेण हविर्धाने दक्षिणेन मार्जालीयं परीत्य पूर्वया द्वारा सदः प्रविश्याग्रेण होत्रीयमध्वर्युरवतिष्ठते । अग्रेण प्रशास्त्रीयमतिक्रम्येतरे ५ माध्यंदिनेन पवमानेन स्तुवते ६ स्तूयमाने यजमानोऽन्वारोहं जपति सुपर्णोऽसि त्रिष्टुप्छन्दाः इति ७ समानमा संप्रैषात् ८ नात्र पशुं प्रचोदयति । न राजानमुपतिष्ठते । प्रतिप्रस्थातर्दधिघर्मेणानूदेहि इति संप्रैषान्तं नमति ९ समानमा सवनीयानां निर्वपणात् १० सवनीयान्निर्वप्स्यन्नाग्नेयं पशुपुरोडाशं निर्वपत्यग्निष्टोमे । ऐन्द्रा ग्नमुक्थ्ये द्वितीयम् । ऐन्द्रँ षोडशिनि तृतीयम् । सारस्वतमतिरात्रे चतुर्थम् ११ ततः सवनीयान्निर्वपति १२ एतावन्नाना । नोत्तरयोः सवनयोः पयस्या भवति १३ व्याख्यातँ सवनीयानां निर्वपणं बर्हिस्तरणमलंकरणं ग्रहावकाशोपस्थानँ सर्पणमिति १४ दधिघर्मेण चरति १५ औदुम्बर्याँ स्रुच्यामाग्नीध्रीये दधि गृह्णाति यावति द्यावापृथिवी महित्वा इति १६ २

अथैतदाग्नीध्रेऽधिश्रयति वाक् च त्वा मनश्च श्रीणीताम् । प्राणश्च त्वापानश्च श्रीणीताम् । चक्षुश्च त्वा श्रोत्रं च श्रीणीताम् । दक्षश्च त्वा बलं च श्रीणीताम् । ओजश्च त्वा सहश्च श्रीणीताम् । आयुश्च त्वा जरा च श्रीणीताम् । आत्मा च त्वा तनूश्च श्रीणीताम् । शृतोऽसि शृतंकृतः । शृताय त्वा शृतेभ्यस्त्वा इति १ ततः संप्रेष्यति होतर्वदस्व यत्ते वाद्यम् इति २ यत्राभिजानाति यदि श्रातो जुहोतन यद्यश्रातो ममत्तन इति तत आह श्रातँ हविःइति ३ अत्याक्रम्याश्राव्याह दधिघर्मस्य यज इति ४ वषट्कृते जुहोति
यमिन्द्र माहुर्वरुणं यमाहुः । यं मित्रमाहुर्यमु सत्यमाहुः ।
यो देवानां देवतमस्तपोजाः । तस्मै त्वा तेभ्यस्त्वा स्वाहा ॥
इति ५ अनुवषट्कृते द्वितीयँ हुत्वावशिनष्टि ६ तं ते भक्षयन्ति ये प्रवर्ग्यम् । तस्यारण्येऽनुवाक्ये भक्षमन्त्रः ७ नाप्रवर्ग्ये दधिघर्मो विद्यत इत्यपरम् ८ ततः सवनीयानासादयति ९ पशुपुरोडाशेन प्रचर्य सवनीयैः प्रचरति १० एतावन्नाना । माध्यंदिनस्य सवनस्येन्द्रा य पुरोडाशानामनुब्रूहि ॥ माध्यंदिनस्य सवनस्येन्द्रा य पुरोडाशान् प्रस्थितान् प्रेष्य इति संप्रेष्यति ११ सर्वेषाँ सपशुपुरोडाशानाँ समानः स्विष्टकृत् प्रैषवान् समानेडा १२ न सवनीयस्य पशुपुरोडाशो विद्यत इत्यपरम् १३ आधवनीयं पूतभृत्यवनयति १४ समानमा संप्रैषात् १५ एतावन्नाना । माध्यंदिनस्य सवनस्य निष्केवल्यस्य भागस्य शुक्रवतो मन्थिवतो मधुश्चुतः इति संप्रैषादिः १६ समानमा पुनरभ्युन्नीतेभ्यः १७ पूर्व आग्नीध्रादछावाकः संयजति १८ नात्र पुरोडाशशकलमछावाकाय निदधाति १९ यथाचमसं चमसिनो भक्षयन्ति २० रुद्र वद्गणस्य सोम देव ते इत्येष एव माध्यंदिने सवने भक्षमन्त्रो भवत्यन्यत्र नाराशँ सेभ्यः २१ असर्वान् भक्षयित्वाप्याययन्ति २२ व्याख्यातमाप्यायनँ सादनम् २३ ३

सन्नेषु नाराशँ सेषूत्तरेण हविर्धान उत्तरेणाग्नीध्रीयमुत्तरेण सदः परीत्य पूर्वया द्वारा प्राग्वँ शं प्रविश्यापरेण शालामुखीयमुपविश्य जुह्वां चतुर्गृहीतमाज्यं गृहीत्वा दर्भेण हिरण्यं निष्टर्क्यं बद्ध्वावदधाति १ अमात्यानाँ सँ ह्वानँ समन्वारम्भणँ संप्रच्छादनमिति वैसर्जनेषु व्याख्यातम् २ वाससोऽन्तँ स्रुग्दण्ड उपनियम्य जुहोति दाक्षिणानि ३ उदु त्यम् ॥ चित्रम् इति द्वाभ्यां गार्हपत्ये जुहोति ४ अपरं चतुर्गृहीतं गृहीत्वा ५ दिवं गच्छ सुवः पत इति हिरण्यँ हुत्वोद्गृह्णाति ६ अथैना दक्षिणा दक्षिणेन वेदिमवस्थिता भवन्ति गवां द्वादशशतं तिला माषा ओदनो मन्थोऽजोऽविर्वासो हिरण्यमनो रथोऽश्वो हस्ती पुरुष इति । एकविँ शतिरित्येकेषाम् । चतुर्विँ शतिरित्येकेषाम् । अपरिमिता इत्येकेषाम् । सर्ववेदसमित्येकेषाम् ७ हिरण्यं चाज्यं च धारयमाणो यजमानो दक्षिणा अभ्यैति रूपेण वो रूपमभ्यैमि वयसा वयः इति ८ तुथो वो विश्ववेदा वि भजतु इति मध्यमवक्रामति ९ अथैनाः कृष्णाजिनेन व्युत्त्रास्य विभज्य वाविभज्य वात्यानयत्यग्रेण प्राग्वँ शं जघनेन सदोऽन्तरेण नेष्टुश्चाग्नीध्रस्य च १० ता उदीचीरन्तरेण चात्वालं चाग्नीध्रं चोत्सृजति ११ अत्यायतीष्वाहवनीयमभिमन्त्रयते एतत्ते अग्ने राध एति सोमच्युतम् इति प्रतिपद्य यज्ञस्य पथा सुविता नयन्तीः इत्यन्तेन १२ ४

आग्नीध्र एतदाज्यं जुहोति अग्ने नय सुपथा राये अस्मान् इत्येतया १ वनेषु व्यन्तरिक्षं ततान इति वारुण्या द्वितीयया जुहुयाद्यद्यनो रथोऽश्वो वासोऽपि वा दीयेत २ प्राजापत्यया तृतीयया जुहुयाद्यदि हस्तिनं पुरुषं वा दास्यन् स्यात् ३ आत्रेयाय प्रथमाय हिरण्यं ददाति मध्यमायेत्येकेषामुत्तमायेत्येकेषां ब्राह्मणमद्य राध्यासमृषिमार्षेयम् इति ४ यद्यात्रेयं न विन्देद्य आर्षेयः सँ हितस्तस्मै दद्यात् ५ आग्नीध्रायाग्र उपबर्हणँ सार्वसूत्रं ददात्यजं च ६ ततो ब्रह्मणे यथान्यां दक्षिणां नातिध्यायेदेवं दद्यात् ७ तत उद्गातृभ्यो होतृभ्यः ८ अध्वर्युभ्यस्तु हविर्धान आसीनेभ्यः ९ अन्ततः प्रतिहर्त्रे ददाति १० अर्धमर्धिभ्यस्तृतीयं तृतीयिभ्यः पादं पादिभ्यः । ते द्वादशाहे व्याख्याताः ११ ऋत्विग्भ्यो दत्त्वा प्रसर्पकेभ्यो ददाति १२ एते दक्षिणेन पृष्ठ्यामन्तः सदस्युपविष्टा भवन्ति १३ नानार्षेयाय विदुषे ददाति । नार्षेयायाविदुषे । आर्षेयायैव विदुषे ददाति १४ न कण्वकश्यपेभ्यो न ज्ञातये नर्त्विजे प्रसृप्ताय न भीतो न याचमानाय । यां याचमानाय ददात्येनँ सा दक्षिणा गच्छतीति विज्ञायते १५ ब्राह्मणाय श्रोत्रियायान्तर्वेद्यासीनाय दक्षिणां ददाति १६ अप्यब्राह्मणाय विद्याविदे देयम् १७ ५

यामन्यो दीयमानां न कामयेत यं द्विष्यात्तस्मै तां दक्षिणां दद्यादन्येन धनेन सह १ कुत एतेभ्यो दद्यात् । एतस्मादेव द्वादशाच्छतादित्येकम् । अन्यत इत्यपरम् २ वि सुवः पश्य व्यन्तरिक्षम् इति सदः प्रेक्षेत ३ संनीता दक्षिणा अनुमन्त्रयते अस्मद्दात्रा देवत्रा गच्छत इत्यनुवाकशेषेण ४ आग्नीध्रे वैश्वकर्मणानि जुहोति यज्ञपतिमृषय एनसाहुः इति पञ्च ५ चात्वाले कृष्णविषाणां प्रास्यति
हरिणस्य रघुष्यतोऽधि शीर्षणि भेषजम् ।
सुक्षेत्रियं विषाणया विषूचीनमनीनशत् ॥
अनु त्वा हरिणो मृगःपद्भिश्चतुर्भिरक्रमीत् ।
विषाणे विष्यैतं ग्रन्थिं यदस्य गुल्फिदँ हृदि मनो यदस्य गुल्फिदम् ॥
इत्येताभ्याम् ६ ततः संप्रेष्यति इन्द्रा य मरुत्वतेऽनुब्रूहि इति ७ यदा मरुत्वतेऽनूक्तं भवत्यथ न दीयत आनूबन्ध्यावपाया होमात् ८ पूर्वगृहीतमध्वर्युरादत्त उत्तरं प्रतिप्रस्थाता ९ अत्याक्रम्याश्राव्याह इन्द्रा य मरुत्वते प्रेष्य इति १० वषट्कृते जुहुतः ११ सानुवषट्कारावेके मरुत्वतीयौ समामनन्ति । अननुवषट्कारावेके । उत्तरँ सानुवषट्कारमेके १२ व्यवनयेते यथर्तुग्रहेषु १३ प्रतिप्रस्थानेन भक्षयन्ति १४ अत्रैव पात्रं निधायाध्वर्युः स्वेन पात्रेण सँ स्रावेणोत्तमं मरुत्वतीयं गृह्णाति मरुत्वाँ इन्द्र वृषभो रणाय इति १५ शस्त्रमत्र भवति १६ ऋतुपात्रमारभ्य प्रतिगृणाति १७ शस्त्रं प्रतिगीर्यादत्ते ग्रहमध्वर्युः । आददते नाराशँ सान् १८ अत्याक्रम्याश्राव्याह उक्थशा यज सोमस्य इति १९ वषट्कृते जुहोति २० व्याख्यातमनुप्रकम्पनम् २१ व्याख्यातो ग्रहस्य भक्षमन्त्रः २२ व्याख्यातो नाराशँ सानाम् २३ असर्वान् भक्षयित्वाप्याययन्ति २४ व्याख्यातमाप्यायनँ सादनम् २५ ६

माहेन्द्रँ शुक्रपात्रेण गृह्णाति महाँ इन्द्रो य ओजसा इत्येतेनानुवाकेनोत्तरेण वा १ स्तुतशस्त्रे अत्र भवतः २ स्तोत्रमुपाकृत्य संप्रेष्यति अभिषोतारोऽभिषुणुतोलूखलानुद्वादयाग्नीदाशिरं विनय सौम्यस्य वित्तात् इति ३ अत्र तार्तीयसवनीयकमभिषवमभिषुणुयात् सवनीयान् सौम्यमिति निर्वपेदाशिरं विनयेदित्येकम् । तृतीयसवन इत्यपरम् ४ शस्त्रं प्रतिगीर्यादत्ते ग्रहमध्वर्युः । आददते नाराशँ सान् । आददतेऽतिग्राह्यान् ५ अत्याक्रम्याश्राव्याह उक्थशा यज सोमस्य इति ६ वषट्कृते जुहोति ७ व्याख्यातमनुप्रकम्पनम् ८ ततोऽतिग्राह्यान् जुह्वति अग्ने तेजस्विन् इत्येतैर्मन्त्रैर्यथारूपम् ९ व्याख्यातो ग्रहस्य भक्षमन्त्रः १० ततोऽतिग्राह्यान् भक्षयन्ति मयि मेधां मयि प्रजाम् इत्येतैर्मन्त्रैर्यथारूपम् ११ व्याख्यातो नाराशँ सानाम् १२ सर्वान् भक्षयन्ति १३ नाप्याययन्ति । मार्जयन्ते १४ सर्वभक्षा एवात ऊर्ध्वं माध्यंदिने चमसा भवन्ति १५ तत उक्थ्यं विगृह्णाति यथा प्रातःसवने १६ एतावन्नाना । इन्द्रा य त्वा ॥ इन्द्रा य त्वा इति सर्वत्र ग्रहणसादनौ भवतः १७ ऐन्द्रो भक्षमन्त्रः १८ तस्मिन्नेव काले षोडशिनमभिगृह्णाति १९ षोडशिनं गृहीत्वा संप्रेष्यति उत्तमाँ श्चमसानुन्नय द्रो णकलशं पूतभृत्यवनय सर्वँ राजानं चमसेषून्नय दशाभिः कलशौ मृष्ट्वा न्युब्ज इति २० उक्थं वाचि इत्याह माध्यंदिनँ सवनं प्रतिगीर्य २१ विश्वे देवा मरुत इन्द्रो अस्मान् इत्याहुतिँ हुत्वा संप्रेष्यति प्रशास्तः प्रसुहि इति २२ सर्पत इत्याह प्रशास्ता २३ संतिष्ठते माध्यंदिनँ सवनम् २४ ७

तृतीयसवनं व्याख्यास्यामः १ यदा बहवोऽन्तर्वेदि स्युरथादित्यं गृह्णीयात् २ यस्य भ्रातृव्यः सोमेन यजेत यावदादित्यं गृह्णीयात्तावद्बहिर्वेदि तिष्ठेत् ३ यस्य प्रसृप्तो भ्रातृव्यः स्यादन्तर्वेदि सत्यादित्यं गृह्णीयात् ४ हविर्धानयोर्द्वारे अपिधायादित्यस्थाल्या आदित्यपात्रे तृतीयं गृह्णाति कदा चन स्तरीरसि इत्येताभिस्तिसृभिः ५ सोममग्रे गृह्णात्यथ शृतातङ्क्यं दध्यथ सोमम् । त्रिष्टुभा मध्यतो दधि गृह्णातीति विज्ञायते ६ या दिव्या वृष्टिस्तया त्वा श्रीणामि इति दध्नोपरिष्टाद् वृष्टिकामस्य श्रीणीयात् । न मध्यतो दधि गृह्णीयात् ७ सूदवदादित्यस्थालीमायतने सादयित्वोपाँ शुसवनं ग्रहेऽवदधाति विवस्व आदित्यैष ते सोमपीथः इति ८ तमुद्यम्य विज्ञानमुपैति । यदि ताजग्बिन्दुः प्रस्कन्देद्वर्षुकः पर्जन्यः स्यात् । यदि चिरमवर्षुकः ९ न सादयित्वा ग्रहमादायाध्वर्युस्तिष्ठति सूर्यो मा देवो देवेभ्यः पातु इति १० ततः संप्रेष्यति आदित्येभ्यः प्रियेभ्यः प्रियधामभ्यः प्रियव्रतेभ्यो महस्वसरस्य पतिभ्य उरोरन्तरिक्षस्याध्यक्षेभ्योऽनुब्रूहि इति ११ ८

आदित्यं यजमानोऽन्वारभते अहं परस्तादहमवस्तात् इति १ दर्भैराच्यावयति आ समुद्रा दान्तरिक्षात् इति २ दर्भैरपिधायोपनिष्क्रामति कविर्यज्ञस्य वि तनोति पन्थाम् इति ३ अत्याक्रम्याश्राव्याह आदित्येभ्यः प्रियेभ्यः प्रियधामभ्यः प्रियव्रतेभ्यो महस्वसरस्य पतिभ्य उरोरन्तरिक्षस्याध्यक्षेभ्यः प्रेष्य इति ४ अग्नौ दर्भान् प्रास्यति यास्ते विश्वाः समिधः सन्त्यग्ने इत्येतया ५ वषट्कृतेऽन्यत्रेक्षमाणो जुहोति । नानुवषट्करोति ६ न हुत्वान्वीक्षेत ७ उन्नम्भय पृथिवीम् इति वृष्टिकामस्य जुहुयात् ८ सूदवदादित्यपात्रमायतने सादयित्वा संप्रेष्यति प्रतिप्रस्थातः सवनीयान्निर्वप इति ९ वसतीवरीभिर्होतृचमसं पूरयित्वा निग्राभ्यासु यजमानं वाचयति यथा प्रातःसवने १० उपाँ शुपात्रादँ शुमृजीषेऽपिसृज्य महाभिषवमभिषुण्वन्ति यथा प्रातःसवने ११ समानमा ग्रहकालात् १२ नात्र शुक्रामन्थिनौ गृह्णाति १३ आग्रयणं चतसृभ्यो धाराभ्यो गृह्णाति १४ य एष आग्रयणस्थाल्याँ राजा तमन्यस्मिन् पात्रे पर्यासिच्य द्वितीयां धारां कुरुते । आदित्यपात्रात् तृतीयाम् । आदित्यस्थाल्याश्चतुर्थीम् १५ ९

उक्थ्यस्यावृतोक्थ्यं गृह्णाति यद्युक्थ्यसँ स्थो भवति १ आग्नीध्रे मन्थत आशिरं यजमानः पत्नी च । पत्न्याशिरं मन्थतीत्येके २ पूर्वया द्वारा यजमानः प्रपद्यते । अपरया पत्न्याशिरं प्रपादयति ३ यत् प्राक् पवमानग्रहेभ्यस्तत् कृत्वा यजमानः सह पत्न्याशिरं पूतभृत्यवनयति अस्मे देवासो वपुषे चिकित्सत इत्येताभिश्चतसृभिः ४ समानमा पवमानात् ५ प्रत्यञ्चः प्रह्वा आर्भवं पवमानँ सर्पन्ति जागतः पन्था आदित्या देवतावृकेणापरिपरेण पथा स्वस्त्यादित्यानशीय इति । वागग्रेगा अग्र एतु इति च ६ तस्य माध्यंदिनेन पवमानेन संचरो व्याख्यातः ७ स्तूयमाने यजमानोऽन्वारोहं जपति सघासि जगतीछन्दाः इति ८ समानमा संप्रैषात् ९ प्रतिप्रस्थातः पशौ संवदस्व इति संप्रैषान्तं नमति १० समानमा धिष्ण्यानां विहरणात् ११ शलाकाभिर्ज्वलतो धिष्णियान् विहरति १२ १०

उपरिष्टाद् व्याघारणं व्याख्यास्यामः १ अपि वैताँ स्तत्रैव विहरेत् २ व्याख्यातँ सवनीयानां निर्वपणं बर्हिषः स्तरणमलंकरणं ग्रहावकाशोपस्थानं प्रसर्पणमिति ३ पशुना प्रचरतीडान्तेन ४ स एष सर्वेषु सवनेषु श्राप्यते तृतीयसवने वा ५ पशुना प्रचर्य सवनीयैः प्रचरति ६ एतावन्नाना । तृतीयस्य सवनस्येन्द्रा य पुरोडाशानामनुब्रूहि ॥ तृतीयस्य सवनस्येन्द्रा य पुरोडाशान् प्रस्थितान् प्रेष्य इति संप्रेष्यति ७ व्याख्यातः स्विष्टकृत् । तथेडा ८ आधवनीयं पूतभृत्यवनयति ९ समानमा संप्रैषात् १० एतावन्नाना । होतृचमसमादाय तृतीयस्य सवनस्यर्भुमतो विभुमतः प्रभुमतः परिभुमतो वाजवतः सवितृवतो बृहस्पतिवतो विश्वदेव्यावतस्तीव्राँ आशीर्वत इन्द्रा य सोमान् प्रस्थितान् प्रेष्य इति संप्रैषादिः ११ वषट्कृते जुह्वति श्येनाय पत्वने स्वाहा इति १२ अनुवषट्कृते द्वितीयं वट् स्वयमभिगूर्ताय नमः इति १३ एवमेव पुनरभ्युन्नीतानामुत्तराभ्यामुत्तराभ्यां मन्त्राभ्यामुत्तरमुत्तरं जुहोति १४ सर्वान् हुताननुमन्त्रयते तृम्पन्ताँ होत्रा मधोर्घृतस्य इति १५ समानमा प्राशनात् १६ उपन्यसनार्थान् पुरोडाशशकलान्निदधाति १७ यथाचमसं चमसिनो भक्षयन्ति । आदित्यवद्गणस्य सोम देव ते इत्येष एव तृतीयसवने भक्षमन्त्रो भवत्यन्यत्र नाराशँ सेभ्यः १८ उभयीर्देवताः पुनरभ्युन्नीतेषूपलक्षयन्ति १९ असर्वान् भक्षयित्वाप्याययन्ति २० व्याख्यातमाप्यायनँ सादनम् २१ ११

स्वँ स्वं चमसमनू न्यन्ते त्रीँ स्त्रीन् पुरोडाशशकलानुपन्यस्यन्ति १ एतत्ते तत ये च त्वामनु इत्येते दानप्रभृतयः प्रत्यायनान्ता मन्त्रा आम्नाता भवन्ति यथा पिण्डपितृयज्ञे २ स्वेभ्यः पितामहेभ्यो दद्युरित्येकम् । यजमान एव मन्त्राञ्जपेत्तूष्णीमितर उपन्यस्येयुरित्यपरम् ३ अन्तर्यामपात्रेण सावित्रमाग्रयणाद् गृह्णाति वाममद्य सवितः इत्येतेनानुवाकेन ४ न सादयति ५ ततः संप्रेष्यति देवाय सवित्रेऽनुब्रूहि इति ६ अत्याक्रम्याश्राव्याह देवाय सवित्रे प्रेष्य इति ७ वषट्कृते जुहोति । नानुवषट्करोति ८ तस्मिन् ससँ स्रावे पात्रे वैश्वदेवं पूतभृतो गृह्णाति उपयामगृहीतोऽसि सुशर्मासि सुप्रतिष्ठानः इति ९ शस्त्रमत्र भवति १० यत्राभिजानाति एकया च दशभिश्च स्वभूते इति तत् प्रतिप्रस्थाता द्विदेवत्यपात्राणि प्रक्षाल्य खरे सादयति ११ यत्राभिजानाति प्र द्यावा यज्ञैः पृथिवी ऋतावृधा इति तदन्यतरतोमोदं प्रतिगृणाति मदा मोद इवोथा मोद इव इत्याव्याहावात् १२ शस्त्रं प्रतिगीर्यादत्ते ग्रहमध्वर्युः । आददते नाराशँ सान् १३ अत्याक्रम्याश्राव्याह उक्थशा यज सोमस्य इति १४ वषट्कृते जुहोति १५ व्याख्यातमनुप्रकम्पनम् १६ सावित्रवैश्वदेवैः पीतस्य इति ग्रहस्य भक्षमन्त्रं नमति १७ व्याख्यातो नाराशँ सानाम् १८ सर्वान् भक्षयन्ति १९ नाप्याययन्ति । मार्जयन्ते २० सर्वभक्षा एवात ऊर्ध्वं तृतीयसवने चमसा भवन्ति २१ १२

ततः सौम्यं चरुं निर्वपति । सवनीयैर्वा सह १ तमासाद्य यथागृहीतमाज्यं गृहीत्वात्याक्रम्याश्राव्याह घृतस्य यज इति २ वषट्कृते जुहोति ३ अत्रैवोपविश्य प्राचीनावीतं कृत्वा हस्तेन सौम्यस्य पूर्वमवदानमवद्यति मेक्षणेनोत्तरम् ४ अभिघार्योदङ्ङत्याक्रम्याश्राव्याह सौम्यस्य यज इति ५ वषट्कृते दक्षिणार्धे जुहोति ६ अत्रैवोपविश्य यज्ञोपवीतं कृत्वाप उपस्पृश्य यथागृहीतमाज्यं गृहीत्वात्याक्रम्याश्राव्याह घृतस्य यज इति ७ वषट्कृते जुहोति ८ अन्यतरतः परीज्यामेके सौम्यस्य समामनन्ति ९ आज्येन चरुमभिपूर्योद्गातृभ्यो हरन्ति १० तमवेक्षन्ते सत्रो त एतद्यदु त इह इति ११ यद्यगतासुर्भवति परिपश्यति । यदि गतासुः स्यात् सोऽवेक्षेत यन्मे मनः परागतम् इत्येतया १२ आमयाविना प्राश्योऽन्नाद्यकामेन प्राश्यो योऽलमन्नाद्याय सन्नन्नं नाद्यात्तेन प्राश्य इति विज्ञायते १३ जुह्वां नवगृहीतमाज्यं गृहीत्वा ज्वलतो धिष्णियान् व्याघारयति १४ व्याघारणसंपातं निधायोपाँ शुपात्रेण पात्नीवतमाग्रयणाद् गृह्णाति उपयामगृहीतोऽसि बृहस्पतिसुतस्य त इन्दो इन्द्रि यावतः पत्नीवन्तं ग्रहं गृह्णामि इति १५ व्याघारणसंपातं श्रीत्वात्याक्रम्याश्राव्याह अग्नीत् पात्नीवतस्य यज इति १६ वषट्कृते जुहोति अग्नी३इ पत्नीवा३ इत्यनुवाकशेषेण १७ सानुवषट्कारमेके पात्नीवतँ समामनन्त्यननुवषट्कारमेके । उपाँ श्वनुवषट्करोतीत्येकेषाम् १८ १३

भक्षमाहरन् संप्रेष्यति अग्नीन्नेष्टुरुपस्थमासीद नेष्टः पत्नीमुदानयोन्नेतर्होतृचमसमुख्याँ श्चमसानुन्नय होतृचमसे ध्रुवायावकाशं कुरु सर्वँ राजानं चमसेषून्नय दशाभिः कलशौ मृष्ट्वा न्युब्जोद्गात्रा पत्नीँ संख्यापयाप उपप्रवर्तय इति १ यथाचोदितं कुर्वन्ति २ अन्तरेण नेष्टारं धिष्णियं चाग्नीध्रो व्यवसृप्य भक्षयति । अग्निपीतस्य इति भक्षमन्त्रं नमति ३ संप्रज्वलयित्वा धिष्णियान् यज्ञायज्ञीयस्य स्तोत्रमुपाकरोति ४ सकर्णप्रावृता भवन्त्यृत्विजो यजमानश्चाविरिव नाभिं दर्शयन्तः ५ उद्गातुर्हिङ्कारं प्रत्युद्गात्रा पत्नीमा तिसृभ्यः स्तोत्रियाभ्यः संख्यापयति विश्वस्य ते विश्वावतो वृष्णियावतः इति ६ दक्षिणं नग्नं कृत्वोरुं पत्न्यूरुणा पन्नेजनीरा तिसृभ्य उपप्रवर्तयति अगन् देवान् इत्यनुवाकेन वङ्क्षणानाविष्णुर्वती ७ प्राचीरुपप्रवर्तयत्युदीचीर्वा । प्राचीरुदीचीरित्येकेषाम् ८ परिहिते स्तोत्रे शस्त्रमुपाकरोति ९ यत्राभिजानाति स्वादुष्किलायं मधुमाँ उतायम् इति तदुभयतोमोदं प्रतिगृणाति मदा मोद इव मोदा मोद इव इत्या व्याहावात् १० यत्राभिजानाति उत नोऽहिर्बुÞयः शृणोतु एतस्यां वैश्वदेव्यामृचि शस्यमानायां परिधानीयायां वा सकृच्छस्तायां प्रतिप्रस्थाता होतृचमसे ध्रुवमवनयिष्यन्नुपतिष्ठते भूतमसि भूते मा धाः इति ११ अथैनँ हस्ताभ्यां परिगृह्णाति द्यावापृथिवीभ्यां त्वा परिगृह्णामि इति १२ हरति विश्वे त्वा देवा वैशानराः प्र च्यावयन्तु इति १३ १४

पुरस्तात्प्रत्यङ् तिष्ठन् होतृचमसे ध्रुवमवनयति ध्रुवं ध्रुवेण इत्यनुवाकशेषेण १ पश्चात्प्राङासीनोऽनुलोममवनयतीत्येकेषाम् २ संततां धाराँ स्रावयत्या शस्त्रापवर्गात् ३ शस्त्रं प्रतिगीर्यादत्ते ग्रहमध्वर्युः । आददते चमसाँ श्चमसाध्वर्यवः ४ अत्याक्रम्याश्राव्याह उक्थशा यज सोमानाम् इति ५ वषट्कृते जुह्वति ६ यथाचमसं चमसिनो भक्षयन्ति । अग्निना वैश्वानरेण पीतस्य इति ग्रहस्य भक्षमन्त्रं नमति ७ तत आदित्यमुपतिष्ठत आहवनीयं वा सुभूरसि श्रेष्ठो रश्मीनामायुर्म इन्द्रि यं धेह्यदो म आ गम्यात् इति । यत् कामयते तस्य नाम गृह्णातीति विज्ञायते ८ इति वै खलु यद्यग्निष्टोमः ९ अथ यद्युक्थ्यः सर्वँ राजानं चमसेषून्नय दशाभिः कलशौ मृष्ट्वा न्युब्ज इति लुप्यत एतत्संप्रैषस्य १० अग्निष्टोमचमसानुन्नयँ स्त्रिभ्यश्चमसगणेभ्यो राजानमतिरेचयति ११ तत उक्थ्यं विगृह्णाति यथा प्रातःसवने १२ एतावन्नाना । इन्द्रा वरुणाभ्यां त्वा इति मैत्रावरुणस्य ग्रहणसादनौ भवतः । इन्द्रा बृहस्पतिभ्यां त्वा इति ब्राह्मणाछँ सिनः । द्रा विष्णुभ्यां त्वा इत्यछावाकस्य । एवमेवैतान् भक्षमन्त्रान्नमति १३ इति वै खलु यद्युक्थ्यः १४ अथ यदि षोडश्यछावाकचमसानुन्नयन्नेकस्मै चमसगणाय सग्रहाय राजानमतिरेचयति । तस्मिन्नेव काले षोडशिनमभिगृह्णाति १५ अपि वैनमत्रैवाग्रयणाद् गृह्णीयात् । न पूर्वयोः सवनयोः १६ अप्यग्निष्टोमे राजन्यस्य गृह्णीयादिति विज्ञायते १७ अनन्तरमग्निष्टोमचमसेभ्यो गृह्णीयात् १८ होतृचमसमुख्याँ श्चमसानुन्नयति १९ स्तुतशस्त्रे अत्र भवतः २० १५

समयाविषिते सूर्ये हिरण्येन षोडशिनः स्तोत्रमुपाकरोति १ पुरस्तादरुणपिशङ्गमश्वं धारयन्ति श्यामं वा २ हिरण्येन संप्रदायँ स्तुवते ३ हरिवत्स्तोत्रँ हरिवच्छस्त्रँ हरिवती याज्या भवति ४ षोडशिनमुपतिष्ठते
यस्मान्न जातः परो अन्यो अस्ति । य आविवेश भुवनानि विश्वा ।
प्रजापतिः प्रजया संविदानः । त्रीणि ज्योतीँ षि सचते स षोडशी ॥
इति ५ शस्त्रं व्यत्यासं प्रतिगृणाति ओथा मोद इव मदा मोद इवोमथा इति ६ शस्त्रं प्रतिगीर्यादत्ते ग्रहमध्वर्युः । आददते चमसाँ श्चमसाध्वर्यवः ७ अत्याक्रम्याश्राव्याह उक्थशा यज सोमानाम् इति ८ वषट्कृते जुह्वति ९ षोडशिनं जुहोति इन्द्रा धिपतेऽधिपतिस्त्वं देवानामस्यधिपतिं मामायुष्मन्तं वर्चस्वन्तं मनुष्येषु कुरु इति १० यथाचमसं चमसिनो भक्षयन्ति
इन्द्र श्च सम्राड् वरुणश्च राजा । तौ ते भक्षं चक्रतुरग्र एतम् ।
तयोस्तु भक्षं भक्षयामि । वाग्जुषाणा सोमस्य तृप्यतु ॥
इति ११ अरुणपिशङ्गोऽश्वो दक्षिणाश्वतरी वा १२ इति वै खलु यदि षोडशी १३ अथ यद्यतिरात्रः षोडशिचमसानुन्नयँ स्त्रयोदशभ्यश्चमसगणेभ्यो राजनामतिरेचयति १४ इन्द्रा य त्वापिशर्वराय इति मुख्यंमुख्यं चमसमभिमृशति १५ होतृचमसानुन्नयति १६ स्तुतशस्त्रे अत्र भवतः १७ शस्त्रं प्रतिगीर्यादत्ते ग्रहमध्वर्युः । आददते चमसाँ श्चमसाध्वर्यवः १८ अत्याक्रम्याश्राव्याह उक्थशा यज सोमानाम् इति १९ वषट्कृते जुह्वति २० यथाचमसं चमसिनो भक्षयन्ति २१ अनुष्टुप्छन्दस इन्द्र पीतस्य इति भक्षमन्त्रं नमति २२ इति प्रथमश्चमसगणः २३ १६

एवंविहिता अपरे त्रयश्चमसगणाः । मैत्रावरुणचमसमुख्यो द्वितीयश्चमसगणो ब्राह्मणाछँ सिचमसमुख्यस्तृतीयोऽछावाकचमसमुख्यश्चतुर्थः १ एतेन शस्त्रयाज्यानामानुपूर्व्यं व्याख्यातम् २ इति प्रथमो रात्रिपर्यायः ३ एवंविहितावपरौ द्वौ भवतः ४ होतृचमसमुख्यान् संधिचमसानुन्नयति ५ त्रिवृत्स्तोत्रं भवति ६ आश्विनँ शस्त्रं परःसहस्रम् ७ उदित आदित्ये परिदधातीति विज्ञायते ८ आश्विनं द्विकपालं निर्वपति ९ यजुरुत्पूताभिरद्भिः पुरोडाशँ श्रपयति १० स्तीर्ण एव बर्हिषि पिष्टलेपं निनयति ११ शस्त्रं प्रतिगीर्य पुरोडाशमुद्वास्य संप्रेष्यति अश्विभ्यां तिरोअह्नियानाँ सोमानामनुब्रूहि इति १२ आदत्ते ग्रहमध्वर्युः । आददते चमसाँ श्चमसाध्वर्यवः । आदत्ते पुरोडाशं प्रतिप्रस्थाता १३ अत्याक्रम्याश्राव्याह अश्विभ्यां तिरोअह्नियान् सोमान् प्रस्थितान् प्रेष्य इति १४ वषट्कृते सह सोमैः प्रतिप्रस्थाता पुरोडाशँ सर्वहुतं जुहोति १५ पङ्क्तिछन्दसोऽश्विपीतस्य इति भक्षमन्त्रं नमति १६ इति वै खलु यद्यतिरात्रः १७ अथ यद्यप्तोर्यामः संधिचमसानुन्नयँ श्चतुर्भ्यश्चमसगणेभ्यो राजानमतिरेचयति १८ १७

तत्र चत्वारि स्तोत्राणि चत्वारि शस्त्राण्याश्विनानि च सयाज्यान्याम्नातानि भवन्ति १ तेषाँ संधिचमसैरेव कल्पो व्याख्यातः २ एतावन्नाना । होतृचमसमुख्यः प्रथमश्चमसगणो मैत्रावरुणचमसमुख्यो द्वितीयो ब्राह्मणाछँ सिचमसमुख्यस्तृतीयोऽछावाकचमसमुख्यश्चतुर्थः ३ एतेन शस्त्रयाज्यानामानुपूर्व्यं व्याख्यातम् ४ उक्थं वाचीन्द्रा य इत्याह तृतीयसवनं प्रतिगीर्य ५ अतिच्छन्दसोऽश्विपीतस्य इति भक्षमन्त्रं नमति ६ ततः संप्रेष्यति अग्नीदौपयजानङ्गारानाहर इति ७ समानमा परिधीनां प्रहरणात् ८ प्रहृत्य परिधीनुन्नेता हारियोजनं गृह्णाति ९ द्रो णकलशेनाग्रयणं ग्रहीष्यन् संप्रेष्यति इन्द्रा य हरिवते धानासोमानामनुब्रूहि १० गृह्णाति उपयामगृहीतोऽसि हरिरसि हारियोजनः इति ११ बह्वीभिर्धानाभिः श्रीत्वात्याक्रम्याश्राव्याह इन्द्रा य हरिवते धानासोमान् प्रस्थितान् प्रेष्य इति १२ वषट्कृते शीर्षन्नधिनिधाय विक्रम्य जुहोति हरी स्थ हर्योर्धानाः सहसोमा इन्द्रा य स्वाहा इति १३ हुतं यजमानोऽनुमन्त्रयते यन्म आत्मनो मिन्दाभूत् ॥ पुनरग्निः इति द्वाभ्याम् १४ अथैनँ सर्व ऋत्विज उन्नेतर्युपहवमिष्ट्वासंभिन्दन्तो धाना निम्नानि कुर्वन्तश्चिश्चिषाकारं भक्षयन्ति इष्टयजुषस्ते देव सोम इति १५ १८

अविशिष्टा उत्तरवेद्यां निवपन्ति आपूर्या स्था मा पूरयत इति १ त्रीँ स्त्रीञ्छकलानग्नौ प्रास्यन्ति देवकृतस्यैनसोऽवयजनमसि इत्येतैर्मन्त्रैः २ एकधनपरिशेषेषु हरिणी दूर्वा अवधाय संप्लोम्नाय तीव्रीकृत्य यथाचमसं व्यानीयापरेण चात्वालं प्राञ्चोऽवजिघ्रन्ति अप्सु धौतस्य सोम देव ते इति ३ अवशिष्टा अन्तर्वेदि निनयति चात्वाल इत्येके
समुद्रं वः प्रहिणोमि स्वां योनिमपिगच्छत ।
अरिष्टा अस्माकं वीरा उत्ते भवन्तु मा परासेचि नः स्वम् ॥
इति ४ निनीता अनुमन्त्रयते
अछायं वो मरुतः श्लोक एत्वछा विष्णुं निषिक्तपामवोभिः ।
उत प्रजायै तृणते वयोधा यूयं पात स्वस्तिभिः सदा नः ॥
इति ५ आग्नीध्रीयं प्रविश्य दधिद्र प्सान् भक्षयन्ति दधिक्राव्णो अकरिषम् इत्येतया ६ ततः सख्यानि विसृजन्ते ये तानूनप्त्रँ समवमृशन्ति
उभा कवी युवाना सत्या ता धर्मणस्पती ।
सत्यस्य धर्मणस्पते वि सख्यानि सृजामहे ॥
इति ७ ततः पत्नीः संयाजयन्ति ८ समानमा समिष्टयजुषः ९ जुह्वां नवगृहीतमाज्यं गृहीत्वा नव समिष्टयजूँ षि जुहोति । धाता रातिः सवितेदं जुषन्ताम् इत्येतस्यानुवाकस्य षडृग्मियाणि त्रीणि यजूँ षि । समानत्र जुहोति १० संततं जुहोतीति विज्ञायते ११ विष्णुक्रमाणाँ स्थाने विष्ण्वतिक्रमान् जपति अग्निना देवेन पृतना जयामि इत्येतान् १२ इदं तृतीयँ सवनं कवीनाम् इत्याहुतिँ हुत्वा संप्रेष्यति प्रशास्तः प्रसुहि इति १३ सर्पत इत्याह प्रशास्ता १४ संतिष्ठते तृतीयसवनम् १५ १९

अवभृथस्य तन्त्रं प्रक्रमयति १ वेदं कृत्वाग्नीन् परिस्तीर्य हस्ताववनिज्य पात्राणि प्रयुज्योलपराजीँ स्तीर्त्वा पवित्रे कृत्वा संप्रेष्यति यजमान वाचं यच्छ इति २ वाग्यतः पात्राणि संमृशति ३ वारुणमेककपालं निर्वपति ४ यजुरुत्पूताभिरद्भिः पुरोडाशँ श्रपयति ५ स्तीर्ण एव बर्हिषि पिष्टलेपं निनयति ६ स्फ्यँ स्तब्ध्वा संप्रेष्यति प्रोक्षणीरासादय स्रुवं च स्रुचश्च संमृड्ढ्याज्येनोदेहि इति ७ समानमाज्यानां ग्रहणात् ८ एतस्यामेव वेद्यामाज्यानि गृह्णाति सर्वाणि चतुर्गृहीतानि ९ पुरोडाशमुद्वास्याज्येनाहवनीये जुहोति आयुर्दा अग्ने हविषो जुषाणः इति १० हुत्वाददतेऽवभृथँ स्फ्यँ सस्रुवामाज्यस्थालीं वेदं पुरोडाशमाज्यान्यृजीषमधिषवणफलके खरपाँ सून् यत्किंचित् सोमलिप्तं भवत्यन्यत्र चतसृभ्यः स्थालीभ्यः सोमगृहीताभ्यः ११ औदुम्बरीं यजमान उत्खिदति
उपसृजन् धरुणं मात्रे मातरं धरुणो धयन् ।
रायस्पोषमिषमूर्जमस्मासु दीधरत् ॥
इति १२ दध्नर्जीषमभिजुहोति १३ २०

यत्ते ग्राव्णा चिच्छिदुः सोम राजन् इत्येतेनानुवाकेन १ तिसृभिरभिजुहोतीत्येकेषाम् । पञ्चभिरित्येकेषाम् । सप्तभिरित्येकेषाम् २ चात्वाले कृष्णाजिनं प्रास्यति अव ते हेडो वरुण नमोभिः इति ३ अपि वा सहावभृथेऽवप्लावयेत् ४ ततः संप्रेष्यति प्रस्तोतः सामानि गाय इति ५ सह पत्न्या त्रिः साम्नो निधनमुपयन्ति । वेद्यन्ते प्रथमं मध्यदेशे द्वितीयमुदकान्ते तृतीयम् ६ उरुँ हि राजा वरुणश्चकार इति वेद्या अभिप्रयान्ति ७ प्राञ्चोऽवभृथाः स्थावरा अभ्युपयन्त्युदञ्चो वा । प्राञ्चोदञ्च इत्येकेषाम् । दक्षिणा इत्येकेषाम् । प्रत्यञ्च इत्येकेषाम् ८ या दिशं यन्ति सा प्राची दिक् ९ शतं ते राजन् भिषजः सहस्रम् इत्यपः पराख्याय वदन्ति १० अभिष्ठितो वरुणस्य पाशः इत्युदकान्तमभितिष्ठन्ते ११ अत्रैके हृदयशूलस्योद्वासनँ समामनन्ति १२ अभिप्रगाह्य तिष्ठन्तोऽवभृथेन चरन्ति १३ स्रुवाघारमाघार्य संप्रेष्यति अग्नीदपस्त्रिः संमृड्ढि इति १४ अप एवाग्नीध्रस्त्रिः संमार्ष्टि । आपो वाजजितो वाजं वा सरिष्यन्तीर्वाजं जेष्यन्तीर्वाजिनीर्वाजजितो वाजजित्यायै संमार्ज्म्यपो अन्नादीरन्नाद्याय इत्यपः संमार्ष्टि १५ २१

तृणं प्रास्य अग्नेरनीकमप आ विवेश इति स्रुच्यमाघारमाघारयति १ यदि वा पुरा तृणं भवति तस्मिन्नेव जुहोति २ बर्हिष्येव सर्वा आहुतीर्जुहोति ३ समानमा प्रवरात् ४ आश्राव्याह तिष्ठ होतः इति । एतावान् प्रवरः ५ नार्षेयं वृणीते न होतारम् ६ अपबर्हिषश्चतुरः प्रयाजान् यजति ७ आज्यभागाभ्यां प्रचर्य पुरोडाशस्यादाय वरुणं यजति ८ सर्वं पुरोडाशमवदायाग्नीवरुणौ स्विष्टकृतौ यजति ९ ततः संप्रेष्यति अग्नीदपः सकृत् संमृड्ढि इति १० अप एवाग्नीध्रः सकृत् संमार्ष्टि । आपो वाजजितो वाजं वः सस्रुषीर्वाजं जिग्युषीर्वाजिनीर्वाजजितो वाजजित्यायै संमार्ज्म्यपो अन्नादीरन्नाद्याय इत्यपः संमार्ष्टि ११ अपबर्हिषौ द्वावनूयाजौ यजति १२ देवौ यज इति पूर्वमनूयाजँ संप्रेष्यति । यज इत्युत्तरम् १३ ऋजीषस्य स्रुचं पूरयित्वाप्सूपमारयति समुद्रे ते हृदयमप्स्वन्तः इति १४ यत्रयत्र बिन्दुरिवोच्चरेत्तद्भक्षयेद् अप्सु धौतस्य सोम देव ते इति १५ उपस्पृश्यमेवेत्येकेषाम् १६ अवभृथं संप्रकिरति अवृभृथ निचङ्कुण इति १७ अभिप्रगाह्यानुपमक्षन्तौ सहशिरसौ स्नातो यजमानः पत्नी च १८ अन्योन्यस्य च पृष्ठे प्रधावेते सुमित्रा न आप ओषधयः सन्तु इति १९ २२

अवभृथमुपतिष्ठन्ते देवीराप एष वो गर्भः इति १ विचृतो वरुणस्य पाशः इति यजमानो मेखलां विचृतति । इमं वि ष्यामि वरुणस्य पाशम् इति योक्त्रपाशं पत्नी २ अत्रैव सर्वाणि दीक्षितव्यञ्जनान्युपप्लावयतः ३ अहतौ वसानाववभृथादुदेतः ४ सोमोपनहतं यजमानः परिधत्ते । सोमपरिश्रयणं पत्नी ५ ते उदवसानीयायामध्वर्यवे दत्तः ६ तत उन्नेतारं संप्रेष्यति उन्नेतर्वसीयो न उन्नयामि ।
उदुत्ते मधुमत्तमा गिरः स्तोमास ईरते ।
सत्राजितो धनसा अक्षितोतयो वाजयन्तो रथा इव ।
कण्वा इव भृगवः सूर्या इव विश्वमिद्धीतमानशुः ॥
इति ७ उन्नेता होतृप्रथमान् यजमानप्रथमान् वोन्नयति
उदेत प्रजामुत वर्चो दधाना युष्मान् राय उत यज्ञा असृक्षत ।
गायत्रं छन्दोऽनुसँ रभध्वमथास्या अथ सुरभयो गृहेषु ॥
इति ८ उद्गाहमाना उदकान्तं प्रत्यस्यन्ति प्रतियुतो वरुणस्य पाशः इति ९ समिधः कृत्वाप्रतीक्षमायन्त्युन्नेतारं पुरस्कृत्य महीयां जपन्तः अपाम सोमममृता अभूम इत्येतां
यान्यपामित्यान्यप्रतीत्तान्यस्मि यमस्य बलिना चरामि ।
इहैव सन्तः प्रति तद्यातयामो जीवा जीवेभ्यो निहराम एनत् ॥
अनृणा अस्मिन्ननृणाः परस्मिँ स्तृतीये लोके अनृणाः स्याम ।
ये देवयाना उत पितृयाणाः सर्वान् पथो अनृणा आक्षीयेम ॥
इति १० एधोऽस्येधिषीमहि इत्याहवनीये समिध आधायोपतिष्ठन्ते अपो अन्वचारिषम् इति ११ एवं पत्नी गार्हपत्येऽभ्याधायोपतिष्ठते १२ २३

उदयनीयायास्तन्त्रं प्रक्रमयति १ यः प्रायणीयः स उदयनीयः २ एतावन्नाना । प्रायणीयस्य निष्कास उदयनीयमोप्य श्रपयति । नात्रोद्धृत्य चरुमासादयति न षड्ढोत्रा ३ शालामुखीय उदयनीयेन चरन्ति ४ याः प्रायणीयस्य पुरोनुवाक्यास्ता उदयनीयस्य याज्याः करोति ५ पथ्याँ स्वस्तिमुत्तमामाज्यभागानां यजति ६ न यजमानः प्राश्नाति ७ सिद्धमिष्टिः संतिष्ठते ८ अनूबन्ध्यायास्तन्त्रं प्रक्रमयति ९ समानमा पशूपाकरणात् १० मैत्रावरुणीं वशामनूबन्ध्यामुपाकरोति ११ तिस्र एके समामनन्ति । द्विरूपां मैत्रावरुणीं बहुरूपां वैश्वदेवीं रोहिणीं बार्हस्पत्याम् । उपाँ शु वैश्वदेव्या मध्यतः प्रचरतीत्येकेषाम् १२ समानमा वपाया होमात् १३ हुतायां वपायां दक्षिणस्यां वेदिश्रोण्यां परिश्रिते यजमानः केशश्मश्रु वापयते १४ अनूबन्ध्यायाः पशुपुरोडाशं देविकाहवीँ ष्यनुनिर्वपति धात्रे पुरोडाशं द्वादशकपालमित्येतानि १५ उत्तमं धातारं करोति १६ यासु स्थालीषु सोमा भवन्ति तास्वेताँ श्चरूँ श्रपयन्ति १७ प्रैषवान् पशुपुरोडाशः । अनुब्रूहि ॥ यज इतीतरेभ्यः संप्रेष्यति १८ सर्वेषाँ सपशुपुरोडाशानाँ समानः स्विष्टकृत् प्रैषवान् । समानेडा १९ सिद्धः पशुः संतिष्ठते २० २४

अपि वा मैत्रावरुणीमामिक्षां पशुकामः कुर्वीतानूबन्ध्याया विकल्पार्थाम् १ पुरस्तात्त्वेव केशश्मश्रु वापयते २ अग्रेण हविर्धानमासीनो होता यजति ३ देविकाहविर्भिः प्रचर्यामिक्षायै देवतेन प्रचरति ४ हविराहुतिप्रभृतीडान्ता संतिष्ठते ५ तन्त्रमामिक्षायै देविकाहविषां च स्विष्टकृदिडम् ६ सदोहविर्धाने प्रथमकृतान् ग्रन्थीन् विस्रस्य हविर्धाने उदीची अभिप्रवर्तयन्ति ७ आहवनीयाद्बर्हिरुपोषति यत्कुसीदमप्रतीत्तं मयि इति ८ यदि मिश्रमिव चरेदञ्जलिना सक्तून् प्रदाव्ये जुहुयात् विश्वलोप विश्वदावस्य त्वासञ्जुहोमि इति ९ ततो देवता उपतिष्ठते अयं नो नभसा पुरः इत्याहवनीयं प्रदाव्यं वा । स त्वं नो नभसस्पते इति वायुम् । देव सँ स्फान इत्यादित्यम् १० यूपमुपस्थाय पृथगरणीष्वग्नीन् समारोपयति प्राजहितं दक्षिणाग्निम् । शालामुखीयं तृतीयं गतश्रीः समारोपयते ११ अन्तरेण चात्वालोत्करावतीमोक्षान् जपन्त उदवस्यन्ति यथा दर्शपूर्णमासयोः १२ प्राञ्च उदवस्यन्त्युदञ्चो वा । प्राञ्चोदञ्च इत्येकेषाम् १३ २५

आग्नेयं पञ्चकपालमुदवसानीयं निर्वपत्यष्टाकपालं वा १ पङ्क्त्यौ याज्यानुवाक्ये भवतो यस्यष्टाकपालः । गायत्र्याौ यदि पञ्चकपालः २ अनड्वान् दक्षिणा ३ सिद्धमिष्टिः संतिष्ठते यदि न त्वरेत ४ अथ यदि त्वरेत जुह्वां चतुर्गृहीतमाज्यं गृहीत्वा उरु विष्णो वि क्रमस्व इत्याहवनीये जुहुयात् ५ यत्तत्र शक्नुयात् तद्दद्यात् ६ स यावद्रा त्रे चेष्टिः संतिष्ठते तावद्रा त्र एव सायमग्निहोत्रं जुहुयात् । काल एव प्रातरग्निहोत्रम् ७ उदयनीयाप्रभृति यज्ञपुछम् ८ सद्यः सुत्या संतिष्ठते ९ अथ यदि सुत्या यदाग्निहोत्रकालमभ्यतीयात् सायमग्निहोत्रप्रभृतीन्यग्निहोत्राण्यतिपन्नानि प्रतिजुहुयात् । न वा प्रतिजुहुयात् १० यो राजा सन् राज्यो वा सोमेन यजते स देवसुवाँ हवीँ ष्यनुनिर्वपति ११ तेषाँ राजसूय एव कल्पो व्याख्यातोऽन्यत्र हस्तिग्रहणादावेदनान्मुखविमार्जनादिति १२ वसन्तेवसन्ते ज्योतिष्टोमेन यजेत । तस्य तिस्रो दक्षिणा इति विज्ञायते १३ संतिष्ठते ज्योतिष्टोमः संतिष्ठते ज्योतिष्टोमः १४ २६
इति चतुर्दशः प्रश्नः

अथ पञ्चदशः प्रश्नः
सोमे वासिष्ठो ब्रह्मा भवति १ अप्यवासिष्ठं कुर्वीत यः कश्च सोत्मभागान् विद्यादिति विज्ञायते २ राज्ञो मीयमानस्य क्रीयमाणस्येति दक्षिणत आस्ते ३ ओह्यमानस्य दक्षिनत एति ४ महावेद्या उत्तरवेद्या इति क्रियमाणाया दक्षिणत आस्ते ५ यत्र सदोहविर्धानानि संमास्यन्तो भवन्ति तदन्तरेण चात्वालोत्करावन्ववेत्योत्तरं वेद्यन्तमनुपरीत्य पूर्वया द्वारा प्राग्वँ शं प्रविश्यापरेणाहवनीयमतिक्रम्य पूर्वया द्वारोपनिष्क्रम्य दक्षिणं वेद्यन्तमनुपरीत्य दक्षिणेनोत्तरवेदिमुपविशेदित्याश्मरथ्यः । अन्तरेण चात्वालोत्करावन्ववेत्यापरेणोत्तरवेदिमतिक्रम्य दक्षिणत उपविशेदित्यालेखनः ६ सोऽत्रैवास्त आ वैसर्जनानाँ होमात् ७ यत्र वैसर्जनानि होष्यन्तो भवन्ति दक्षिणेन हविर्धाने दक्षिणेन मार्जालीयं दक्षिणेन सदः परीत्य पूर्वया द्वारा प्राग्वँ शं प्रविश्याग्रेण शालामुखीयमतिक्रम्य दक्षिणत उपविशेदित्याश्मरथ्यः । अप्रेणोत्तरवेदिमतिक्रम्योत्तरेण हविर्धाने उत्तरेणाग्नीध्रीयमुत्तरेण सदः परीत्य पूर्वया द्वारा प्राग्वँ शं प्रविश्यापरेण शालामुखीयमतिक्रम्य दक्षिणत उपविशेदित्यालेखनः ८ १

उपस्थे ब्रह्मा राजानं कुरुते १ हुते वैसर्जनेऽन्वङ्ङग्नेः प्रतिपद्यते २ आग्नीध्रीयं प्राप्य प्रतिप्रस्थात्रे राजानं प्रदाय यथेतं प्रतिपरीत्य पूर्वया द्वारोपनिष्क्रम्य दक्षिणेन सदो दक्षिणेन मार्जालीयं परीत्य दक्षिणेनाग्नीध्रीयमुपविशेदित्याश्मरथ्यः । एतमेवाग्निमुत्तरतः परीत्य दक्षिणत उपविशेदित्यालेखनः ३ उपस्थे ब्रह्मा राजानं कुरुते ४ हुते वैसर्जने पूर्वः प्रतिपद्यते ५ हविर्धाने प्राप्य प्रतिप्रस्थात्रे राजानं प्रदाय दक्षिणेन हविर्धाने परीत्य दक्षिणेनोत्तरवेदिमुपविशेदित्याश्मरथ्यः । उत्तरेण हविर्धानेऽपरेणोत्तरवेदिमतिक्रम्य दक्षिणत उपविशेदित्यालेखनः ६ सोऽत्रैवास्त आग्नीषोमीयस्य वपाया होमात् ७ हुतायां वपायां यत्र मार्जयन्ते तन्मार्जयते ८ २

यत्र वसतीवरीर्गृहीष्यन्तो भवन्ति तद्दक्षिणत एति १ गृह्यमाणानां दक्षिणत आस्ते २ यत्र प्रातरनुवाकाय बुध्यन्ते तद् बुध्यते ३ तस्य स एव संचरो यः सदोहविर्धानानि संमास्यत्सु ४ प्रातरनुवाक उपाकृते वाचं यच्छत्या परिधानीयायाः ५ यत्र सवनीया अपो गृहीष्यन्तो भवन्ति तद्दक्षिणत एति ६ गृह्यमाणानां दक्षिणत आस्ते ७ आह्रियमाणानां दक्षिणत एति ८ यत्र राजानमभिषोष्यन्तो भवन्ति तत् पूर्वया द्वारा हविर्धानं प्रविश्याग्रेण खरमतिक्रम्य दक्षिणत उपविशति ९ राज्ञो मीयमानस्याभिषूयमाणस्येति दक्षिणत आस्ते १० ग्रहेषु गृह्यमाणेषु वाचं यच्छत्याग्रयणात् ११ एवमेव सवनेसवने राज्ञोऽभिषूयमाणस्य दक्षिणत आस्ते ग्रहेषु गृह्यमाणेषु वाचं यच्छति १२ यत्र बहिष्पवमानँ सर्पन्ति तत् समन्वारब्धः सर्पति १३ स्तोष्यमाणानां दक्षिणत उपविशति १४ ३

यत्रैनमामन्त्रयते ब्रह्म स्तोष्यामः प्रशास्तः इति तत् प्रसौति हिं देव सवितरेतत्ते प्राह तत् प्र च सुव प्र च यज बृहस्पतिर्ब्रह्मायुष्मत्या ऋचो मा गात तनूपात्साम्नः सत्या व आशिषः सन्तु सत्या आकूतय ऋतं च सत्यं च वदत स्तुत देवस्य सवितुः प्रसवे । रश्मिरसि क्षयाय त्वा क्षयं जिन्वोँ स्तुत इति १ एवमेव स्तोत्रेस्तोत्रे प्रसौति २ एवँ स्तोमभागानामुत्तरमुत्तरं दधाति ३ द्वादशाग्निष्टोमे । त्रयोदशात्यग्निष्टोमे । पञ्चदशोक्थ्ये । षोडशे षोडशिनि । सप्तदश वाजपेये । एकान्नत्रिँ शतमतिरात्रे । त्रयस्त्रिँ शतमप्तोर्याम इति विज्ञायते ४ स्तुते बहिष्पवमानेऽपरेणोत्तरवेदिमतिक्रम्य दक्षिणत उपविशति । सोऽत्रैवास्त आ सवनीयस्य वपाया होमात् ५ हुतायां वपायां यत्र मार्जयन्ते तन्मार्जयते ६ यत्र प्रातःसवनाय संप्रसर्पन्ति तद्दक्षिणेन हविर्धाने दक्षिणेन मार्जालीयं दक्षिणेन सदः परीत्यापरया द्वारा सदः प्रविश्यापरेण प्रशास्त्रीयमतिक्रम्य दक्षिणत उपविशेदित्याश्मरथ्यः । अपरेणोत्तरवेदिमतिक्रम्योत्तरेण हविर्धाने दक्षिणेन मार्जालीयं परीत्य पूर्वया द्वारा सदः प्रविश्याग्रेण प्रशास्त्रीयमतिक्रम्य दक्षिणत उपविशेदित्यालेखनः ७ ४
एतेनोत्तरयोः सवनयोः १
इति पञ्चदशः प्रश्नः

भारद्वाजपैतृमेधिकसूत्रम्
अथ प्रथमः प्रश्नः
अथातः पैतृमेधिकं दहनम् । पुरुषाहुतिर्ह्यस्य प्रियतमेति विज्ञायते १ आहितात्नेर्मरणसँ शये प्राचीनावीती दहनदेशं जोषयते दक्षिणाप्रत्यक्प्रवणमनिरिणमसुषिरमनूषरमभङ्गुरमनुपहतमविस्रग्दार्यनुपच्छिन्नप्रवणम् २ यस्माद्दक्षिणाप्रतीच्य आपो निःसृत्योदीच्य एत्य महानदीमवेत्य प्राच्यः संपद्यन्ते ३ समं वा सुभूमिं बहुलौषधम् ४ वनस्यावनं क्षेत्रस्याक्षेत्रमिरिणस्यानिरिणमित्येके ५ यस्मादारात् क्षीरिणो वृक्षाः काष्टकिणश्च तथौषध्यः ६ तस्मिँ स्त्रेधोल्लिख्योद्धत्यावोक्ष्य गार्हपत्यं मथित्वाहवनीयं ज्वलन्तमुद्धरति ७ अन्तरा दारुचितेरवकाशँ शिष्ट्वाग्नीनुपवपति पुरस्तादाहवनीयं पश्चाद् गार्हपत्यं दक्षिणतोऽन्वाहार्यपचनं पुरस्तात् सभ्यावसथ्यावौपासनं च ८ तेष्वजस्रेषु जुह्वद् वसति ९ प्राणा वा एत आहिताग्नेर्यदग्नयस्त एनँ सुसमिद्धाः पारयन्त्यगदो हैव भवतीति विज्ञायते १० तस्यैतदग्निहोत्रोच्छेषणं निदधाति ११ ग्रामे वास्यैतेन कल्पेन जुहुयात् १२ यदि जीवेत् पिबेदेतदग्निहोत्रोच्छेषणम् १३ यदि मरणसँ शये ब्रह्मविदाप्नोति परम् ॥ भृगुर्वै वारुणिः इत्येतावनुवाकौ ब्रह्मविदो दक्षिणे कर्णे जपति । इतरस्य आयुषः प्राणँ संतनु इति वा १४ यदि प्रैति प्रेतेऽमात्याः प्राचीनावीतिनः केशान् प्रकीर्य पाँ सूनावपन्ते १५ तं जघनेन गार्हपत्यं दक्षिणाशिरसं दर्भेषु संवेशयन्ति सर्वस्य प्रतिशीवरी इति १६ सर्वेषु संवेशनेषु दक्षिणाशिराः १७ पूर्वया द्वारोपनिर्हृत्यान्तराग्नी निपात्यान्वारब्धे मृत आहवनीये स्रुवाहुतिं जुहोति परे युवाँ सम् इति १८ एवं गार्यपत्ये १९ तूष्णीमन्वाहार्यपचने सभ्यावसथ्ययोरौपासने च २० अथास्य दक्षिणेन विहारं प्रेतस्य केशश्मश्रुलोमनखानि वापयित्वा स्नापयित्वाछाद्य ग्राम्येणालंकारेणालंकृत्य शुक्लसूत्रेणाङ्गुष्ठौ बद्ध्वा नलदमालामाबध्य २१ १

औदुम्बर्यामासन्द्यां कृष्णाजिनं दक्षिणाग्रीवमधरलोमास्तीर्य तस्मिन्नेनमुत्तानं निपात्य पत्तोदशेनाहतेन वाससा प्रोर्णोति इदं त्वा वस्त्रम् इति १ अथास्येतरदपादत्ते अपैतदूह इति २ तत्पुत्रो भ्राता वान्यो वा प्रत्यासन्नबन्धुः प्रतीतः परिधाया जरसो वसीत ३ अपरेणाहवनीयं प्रतीचीस्तिस्र उलपराजीः स्तीर्त्वापरापावमवहतानां व्रीहीणामन्वाहार्यपचने तूष्णीमुपचरितं चरुँ श्रपयति ४ गार्हपत्ये च मैत्रावरुणीमामिक्षां यदि सोमयाजी भवति ५ पालाशं काष्ठमग्न्यगारे तृणैर्गार्हपत्य आदीप्य तेनोल्मुकप्रथमा गच्छन्ति ६ अजमनुनयन्ति राजगवीँ सव्ये पदि बद्धामग्नीनग्निभाण्डमग्निहोत्रोच्छेषणमिति ७ येन चान्येनार्थी भवति ८ न हीनमन्वाहरेयुः ९ अथ तमाददते १० अनसा वहन्तीत्येके ११ कृष्णगवँ स्यादिति शाट्यायनकम् १२ इमौ युनज्मि इत्येष योजन आम्नातः १३ आदीयमानमनुमन्त्रयते पूषा त्वेतश्च्यावयतु इति १४ तुरीयल्मध्वनो गत्वा निधाय दक्षिणतो लोष्टानवरुज्य तेषु चरुं प्रतिष्ठाप्यैकवाससो दक्षिणान् केशपक्षानुद्ग्रथ्य सव्यान् प्रस्रस्य दक्षिणानूरूनाघ्नानाः सिग्भिरभिधून्वन्तस्त्रिः प्रसव्यं परियन्ति अप नः शोशुचदघम् इति १५ सव्यानुद्ग्रथ्य दक्षिणान् प्रस्रस्य सव्यानूरूनाघ्नाना अनभिधून्वन्तस्त्रिः प्रतिपरियन्ति अप नः शोशुचदघम् इति १६ मेक्षणेन लोष्टेषु चरोस्त्रिः प्रयौति १७ २

परीत्यपरीत्य प्रयौतीत्येके १ आदीयमानमनुमन्त्रयते पूषेम आशाः इति २ तुरीयमध्वनो गत्वा निधाय पूर्ववत् कृत्वादीयमानमनुमन्त्रयते आयुर्विश्वायुः इति ३ तुरीयमध्वनो गत्वा निधाय पूर्ववत् कृत्वा तृतीयेन सह चरुं प्रक्षिणुयात् ४ अथास्य कपालानि सुसंभिन्नानि संभिनत्ति यथैषूदकं न तिष्ठेत् ५ तूष्णीं चतुर्थमादाय गत्वा जघनेन दहनदेशं निधायोदञ्चः समुत्क्रामन्ति । एषा वै देवमनुष्याणाँ शान्ता दिक् तामेवैनामनूत्क्रामन्तीति विज्ञायते ६ प्रत्येत्य हरिण्या पलाशशाखया शमीशाखया वा श्मशानायतनँ संमार्ष्टि अपेत वीत इति ७ दक्षिणतः शाखामुदसित्वाप उपस्पृश्योद्धत्यावोक्ष्य हिरण्यशकलमवधाय तस्मिन् दक्षिणाग्रान् दर्भान् सँ स्तीर्य तेषु दक्षिणाग्रैर्याज्ञिकैः काष्ठैर्दारुचितिं चित्वाग्नीनुपवपति पुरस्तादाहवनीयं पश्चाद्गार्हपत्यं दक्षिणतोऽन्वाहार्यपचनं पुरस्तात् सभ्यावसथ्यावौपासनं च ८ दक्षिणाप्रागग्रैर्दर्भैरग्नीन् दारुचितिं च परिस्तीर्य दक्षिणतः पश्चाद्वा दर्भान् सँ स्तीर्य दक्षिणाप्राञ्च्येकैकशः पात्राणि प्रयुनक्ति ९ रज्जूरवकृत्यासन्दीमपविध्यन्ति १० रज्जुषु चैव कृष्णाजिने चोत्तानः शेते ११ एकपवित्रेण प्रोक्षणीः सँ स्कृत्य मृतं पात्राणि दारुचितिं च प्रोक्ष्याज्यानि गृह्णाति दर्शपूर्णमासवत् तूष्णीम् १२ अग्निहोत्रोच्छेषणमन्येन दध्ना सँ सृज्य पात्राणि पूरयति यान्यासेचनवन्ति । अभ्युक्षतीतराण्यरिक्तताया इति विज्ञायते १३ ३

अथैनमुदरे विदार्य निरान्त्रं निष्पुरीषं कृत्वावटे पुरीषमवधाय प्रक्षाल्य प्रत्यवधाय सर्पिषा पूरयतीति शाट्यायनकम् १ अपि वा न निष्पुरीषं कुर्यात् । यदि कुर्यात् प्रजा हास्य क्षोधुका भवतीति विज्ञायते २ अत्र राजगवीमुपाकरोति भुवनस्य पते इति जरतीं मूर्खां तज्जघन्यां कृष्णां कृष्णाक्षीं कृष्णवालां कृष्णखुराम् ३ अपि वाक्षिवालखुरमेव कृष्णँ स्यात् ४ तां ज्ञातयोऽन्वारभन्ते ५ अथात्यन्तप्रदेशः । धून्वनेऽन्वारम्भणे संगाहने सँ सर्पण उदकोपस्पर्शन आरोहण इति सर्वत्र कनिष्ठप्रथमा अनुपूर्वा इतरे स्त्रियोऽग्रे ६ तां घ्नन्त्युत्सृजन्ति वा ७ यद्युत्सृजन्ति अपश्याम युवतिमाचरन्तीम् इत्येताभिस्तिसृभिस्त्रिः प्रसव्यं राजगवीमग्नीन् दारुचितिं च परिणीय ये जीवा इत्यभिमन्त्र्या माता रुद्रा णाम् इति द्वाभ्यामुत्सृजन्ति ८ ४

यदि घ्नन्ति ततः संप्रेष्यति अपिधाय मुखं दक्षिणापदीं प्रत्यक्छिरसीं घ्नत इति १ निहन्यमानायाँ सव्यानि जानून्यनुनिघ्नन्तः पाँ सूनवमृजन्ते पुरुषस्य सयावरि इति २ अथाह विस्रँ सयत इति ३ विस्रस्यमानामनुमन्त्रयते पुरुषस्य सयावरि वि ते प्राणमसिस्रसम् इति ४ ततः संप्रेष्यति अङ्गादङ्गादनस्थिकानि पिशितान्युत्खिद्याप्रक्वाथयन्तोऽप्रच्यावयन्त उल्मुकैः श्रपयतात् प्रज्ञातं हृदयं निधत्तात् प्रज्ञातौ वृक्यौ प्रज्ञातं मेदः प्रज्ञातां वपां प्रज्ञातँ सपादवालशीर्षचर्म इति ५ अत्र पत्नीमुपनिपातयति इयं नारी इति ६ तां पतित्थ एकधनेनोत्थापयत्यन्यो वा ब्राह्मणः उदीर्ष्व नारि इति ७ अत्र पत्नी साहस्रं वरं ददाति ८ हस्तौ संमार्ष्टि ९ सुवर्णेन ब्राह्मणस्य सुवर्णँ हस्तात् इति १० धनुषा राजन्यस्य धनुर्हस्तात् इति ११ मणिना वैश्यस्य मणिँ हस्तात् इति १२ अथैनं चितावुपर्यध्यूहति १३ अत्र वा पत्न्याः संवेशनादिक्रियते १४ अथास्य प्राणायतनेषु हिरण्यशल्कान् प्रत्यस्यत्याज्यबिन्दून् वा १५ पात्राणि चिनोति १६ सर्वाण्यनुलोमानि ध्रुवावर्जम् १७ तस्य दक्षिणे हस्ते स्फ्यं जुहूं च निदधाति १८ सव्य उपभृतम् १९ उरसि ध्रुवामरणीं च २० ५

मुखेऽग्निहोत्रहवणीम् १ नासिकयोः स्रुवौ २ अक्ष्योर्हिरण्यशकलावाज्यस्रुवौ वा ३ कर्णयोः प्राशित्रहरणे भित्त्वा वैकम् ४ हन्वोरुलूखलमुसले ५ दत्सु ग्राव्णो यदि ग्रावाणो भवन्ति ६ शिरसि कपालानि ७ ललाट एककपालम् ८ उदरे पिष्टसंयवनीं पात्रीम् ९ नाभ्यामाज्यस्थालीम् १० पार्श्वयोः शूर्पे छित्त्वा वैकम् ११ वङ्क्ष्णयोः सांनाय्यकुम्भ्यौ यदि संनयति १२ अण्डयोर्दृषदुपले १३ शिश्ने वृषारवँ शम्यां च १४ प्रतिष्ठयोरग्निहोत्रस्थालीमन्वाहार्यस्थालीं च १५ पत्त उपावहरणीयं कूर्चम् १६ वेदँ शिखायाम् १७ शिरस्त उपसादनीयमिडापात्रं च १८ इममग्ने चमसम् इति मध्ये चमसम् १९ अवशिष्टान्यन्तरा सक्थिनी २० स एष यज्ञायुधी यजमानोऽञ्जसा स्वर्गं लोकमेतीति विज्ञयते २१ उल्मुके वियूष्काण्यवदानानि श्रपयित्वा हृदयेऽस्य हृदयं निदधाति २२ दक्षिणे हस्ते दक्षिणं वृक्यँ सव्ये सव्यँ श्यामशबलाभ्यां त्वा इति २३ हस्तयोरेव मैत्रावरुणीमामिक्षां मित्रावरुणाभ्यां त्वा इति २४ वपयास्य मुखं प्रोर्णोति मेदसा शिरः संप्रोर्णुष्व मेदसा पीवसा च इति २५ ६

अथैनँ सपादवालशीर्षचर्मणोत्तरलोम्ना प्रोर्णोति अग्नेर्वर्म इति १ अथैनमुपोषति मैनमग्ने विदहः इति पुरस्तादाहवनीयेन शृतं यदा इति पश्चाद्गार्हपत्येन तूष्णीं दक्षिणतोऽन्वाहार्यपचनेन पुरस्तात् सभ्यावसथ्याभ्यामौपासनेन च २ अथैनमुपतिष्ठते सूर्यं ते चक्षुः इति ३ विज्ञानमुपैति । यद्यूर्ध्वो धूम उदियाद् द्युलोको भवतीति विज्ञायते । यद्यन्तरिक्षमन्तरिक्षलोकः । यदि पृथिवीं पृथिवीलोकः ४ जघनेन चितिमजमबलेन शुल्बेन संबध्नाति ५ अजो भागः इत्युद्द्रवन्तमनुमन्त्रयते ६ अत्रैतद्धविरिडसूनेन प्पात्र्या चमसेन वा जुहोति अग्नये रयिमते स्वाहा इति ७ नव च सुर्वाहुतीः य एतस्य पथो गोप्तारः इति ८ अत्रोभयं प्रहरति येन जुहोति ९ अपरेणाग्निं प्राङ्मुख उपविश्याथैनं याम्येन सूक्तेन नवर्चेन पराचानुशँ सति प्र केतुना इति १० जघनेन दहनदेशमुदीचीस्तिस्रः कर्षूः खाट्वाश्मभिः सिकताभिश्चोपप्रकीर्यायुग्भिरुदकुम्भैरपः परिप्लाव्य तासु ज्ञातयः संगाहन्ते अश्मन्वती रेवतीः इति ११ ७

जघनेन कर्षूः पलाशशाखे शमीशाखे वा निघ्नन्ति १ अथैने दर्भमयेन शुल्बेन संबध्य ते अन्तरेण प्रसर्पन्ति यद्वै देवस्य सवितुः पवित्रम् इति २ जघन्यः शाखे व्युदस्यति या राष्ट्रात् पन्नात् इति ३ उद्वयं तमसस्परि इत्यादित्यमुपस्थायानवेक्षमाणा अपोऽवगाहन्ते धाता पुनातु सविता पुनातु इति ४ केशान् प्रकीर्य पाँ सूनोप्यैकवाससो दक्षिणामुखाः सकृदुपमज्ज्योत्तीर्योपविशन्ति ५ एवं त्रिः ६ तत्प्रत्ययमुदकमुत्सिच्याहरहरञ्जलिनैकोत्तरवृद्धिरैकादशाहात् ७ अप्रतीक्षा ग्राममेत्य यत् स्त्रिय आहुस्तत् कुर्वन्ति ८ अनशनानध्ययनाधःशय्योदकोपस्पर्शनान्या कालम् ९ अनूचानेषु द्व्यहं त्र्याहँ षडहं द्वादशाहं वा १० गुरुष्वनशनवर्जँ संवत्सरम् ११ मातरि पितर्यार्चाय इत्येके १२ अनशनानध्ययनवर्जं यावज्जीवं प्रेतपत्न्युदकोपस्पर्शनमेकभुक्तमधःशय्या ब्रह्मचर्यं क्षारलवणमधुमांसवर्जं च १३ ८

अपरेद्युस्तृतीयस्यां पञ्चम्याँ सप्तम्यां वारथीनि संचिन्वन्ति १ क्षीरोत्सिक्तेनोदकेनोदुम्बरशाखयाप्रक्वाथयञ्छरीराण्यवोक्षति यं ते अग्निममन्थाम इति पञ्चभिः २ अत एवाङ्गारान् दक्षिणा निर्वर्त्य तिस्रः सुर्वाहुतीर्जुहोति अव सृज इति प्रतिमन्त्रम् ३ अयुग्भिरुदकुम्भैः स्ववोक्षितमवोक्ष्यायुजः स्त्रियः संचिन्वन्ति ४ यस्याः पुनर्विजननं न स्यात् सा सव्ये हस्ते नीललोहिताभ्याँ सूत्राभ्यां बृहतीफलमाबध्य सव्येन पदाश्मानमास्थाय सव्येन पाणिना प्रथमानन्वीक्षमाणास्थीन्यादत्ते उत्तिष्ठातः इति दद्भ्यः शिरसो वा ५ तद्वाससि कुम्भे वा निदधाति ६ इदं त एकम् इति द्वितीयाँ साभ्यां बाहुभ्यां वा ७ पर ऊ त एकम् इति तृतीया पार्श्वाभ्याँ श्रोणिभ्यां वा ८ तृतीयेन ज्योतिषा इति चतुर्थ्यूरुभ्यां जङ्घाभ्यां वा ९ संवेशनः इति पञ्चमी पद्भ्याम् १० एवमेवायुजाकारँ सुसंचितँ संचिन्वन्ति ११ भस्माभिसमूह्य सँ हत्य शरीराकृतिं कृत्वा शरीराण्यादायोत्तिष्ठति उत्तिष्ठ प्रेहि इति १२ शम्यां पलाशमूले वा कुम्भं निधाय जघनेन कुम्भं कर्ष्वादि समानमा स्नानात् १३ मृदा स्नातीत्येके १४ ९

अथातो हविर्यज्ञियं निवपनम् १ यं कामयेतानन्तलोकः स्यादिति समस्या उद्धतेऽवोक्षिते सिकतोपोप्ते परिश्रिते वाग्यतोऽनन्वीक्षमाणो दर्भेष्वस्थीनि निवपति पृथिव्यास्त्वा अक्षित्या अपामोषधीनाँ रसेन स्वर्गे लोके निवपाग्यसौ इति २ अनन्तलोको ह भवतीति विज्ञायते ३ अथ यदि पुनर्धक्ष्यन्तः स्युरग्निहोत्रहवणीं कृष्णाजिनँ शम्यां दृषदुपले च नानुप्रहरेयुः ४ अत एवाङ्गारान् दक्षिणा निर्वर्त्य तिस्रो रात्रीरिद्ध्वा दहनवदवकाशं जोषयित्वाग्निमुपसमाधाय संपरिस्तीर्यापरेणाग्निं दक्षिणाग्रान् दर्भान् सँ स्तीर्य तेषु कृष्णाजिने शम्यायां दृषदुपलाभ्यामवाञ्जनँ शरीराणि सुसंपिष्टानि पेषयित्वाज्यकुम्भे समुदायुत्याग्निहोत्रहवण्या जुहोति अस्मात् त्वमधि जातोऽसि इति ५ एतयैवान्तम् ६ अत्रैवाग्निहोत्रहवणीं कृष्णाजिनँ शम्यां दृषदुपले चानुप्रहरेयुः ७ न चात ऊर्ध्वँ श्मशानं कर्तुमाद्रि येत ८ आकृतीर्वास्यादहने निवपेच्छर्कराभिर्वा परिचिनुयात् ९ तमभ्येवादित्यस्तपति तमभि वातो वाति तमापः स्पृशन्ते १० स नैवादित्यस्य सकाशाच्छिद्यते न वायोर्नापाँ सँ सर्जनात् ११ एवँ हि कौषीतकिर्विदांचकार तँ हैवं चक्रुरेवमु ह हैवमाश्मरथ्यं चक्रुः १२ तस्यो हैवैतेऽहीना हायना व्युच्छन्तीव्युच्छन्त्यस्मै वस्यसीवस्यसी व्युच्छति प्रजा हास्य श्रेयसी भवति यमेवं निदधातीति विज्ञायते १३ १०

नवम्यां व्युष्टायां यज्ञोपवीत्यन्तरा ग्रामँ श्मशानं चाग्निमुपसमाधाय संपरिस्तीर्यापरेणाग्निं लोहितं चर्मानडुहं प्राचीनग्रीवमुत्तरलोमास्तीर्य तद्वेतसमालिनो ज्ञातीनारोपयति आरोहत इति १ अथैनाननुपूर्वान् कल्पयति यथाहानि इति २ प्रतिलोमकृतया वारण्या स्रुचा द्वे चतुर्गृहीते जुहोति नहि ते अग्ने तनुवै इति ३ दश च सुर्वाहुतीः अप नः शोशुचदघम् इति ४ हुत्वाहुत्वा पात्र्याँ संपातमवनयति ५ अत्रोभयं प्रहरति येन जुहोति ६ उत्तरेणाग्निं लोहितोऽनड्वान् प्राङ्मुखोऽवस्थितो भवति ७ तं ज्ञातयोऽन्वारभन्ते अनड्वाहमन्वारभामहे इति ८ प्राञ्चो गच्छन्ति इमे जीवाः इति ९ जघन्यो वेतसशाखयावकाभिश्च पदानि संलोपयन्नेति मृत्योः पदम् इति १० अथैभ्योऽध्वर्युर्दक्षिणतोऽश्मानं परिधिं दधाति इमं जीवेभ्यः परिधिं दधामि इति ११ स्त्रीणामञ्जलिषु संपातानवनयति इमा नारीः इति १२ तैर्मुखानि विमृजन्ते १३ यदाञ्जनं त्रैककुदम् इति त्रैककुदेनाञ्जनेनाञ्जीरन् १४ यदि त्रैककुदं नाधिगच्छेयुर्येनैव केनचिदाञ्जनेनाञ्जीरन् १५ ११

पृथिव्यामोषधिस्तम्बं प्रतिष्ठापयति यथा त्वमुद्भित्स्योषधे इति १ प्रत्येत्य गृहानुत्तरपूर्वदेशेऽगारस्याग्निमुपसमाधाय संपरिस्तीर्यानुलोमकृतया वारण्या स्रुचा द्वे चतुर्गृहीते जुहोति आनन्दाय प्रमोदाय इति २ अत्रोभयं प्रहरति येन जुहोति ३ अजमेतदहः पचन्ति यवौदनं च ४ अजोऽसि इत्यजस्य प्राश्नन्ति । यवोऽसि इति यवौदनस्य ५ अत्रासन्दीस्तल्पानधिरोहन्ति ६ नापितकर्माणि च कारयन्ते ७ एष प्रथमोऽलंकारः ८ सोऽयमेवंविहित एवानाहिताग्नेः पात्रचयेष्टकावर्जम् ९ औपासनेनानाहिताग्निं दहन्ति १० निर्मन्थ्येन पत्नीम् ११ उत्तपनेनेतरान् १२ अथैकेषां कुम्भान्तं निधानमनाहिताग्नेः स्त्रियाश्चनिवपनान्तँ हविर्यज्ञयाजिनः पुनर्दहनान्तँ सोमयाजिनश्चयनान्तमग्निचित इति १३ नासंनयतामामिक्षा १४ उत्सर्गो राजगव्या अपशुबन्धयाजिनः स्त्रियाश्च १५ दहनकल्पेन न कल्पेरन्ननुपेतान् कन्याश्च १६ पुनर्दहनमन्त्रेणैव दहेयुः १७ स्त्रियाश्चैवम् १८ पुंलिङ्गवपनवर्जमित्येक इत्येके १९ १२
इति प्रथमः प्रश्नः

अथ द्वितीयः प्रश्नः
अथात उत्तरं पैतृमेधं व्याख्यास्यामो यं ब्रह्ममेध इत्याचक्षते १ अथाप्युदाहरन्ति
द्विजातीनामपवर्गो ह्यर्थतस्तत्त्वदर्शिभिः ।
ऋषिभिस्तपसो योगाद्वेष्टितुं पुरुषोत्तमम् ॥
होतॄँ श्च पितृमेधं च सँ सृज्य विधिरुत्तरः ।
विहितस्तु समासेन क्रतूनामुत्तमः क्रतुः ॥
इति २ प्रकृतिविकृतिर्यथा पुरस्तात् ३ तस्य सग्रहैर्होतृभिर्होमः ४ भर्तृसूक्तेन भरणम् ५ पत्नीभिरुपसंवेशनम् ६ दक्षिणाप्रतिग्रहैर्निमार्गः ७ हृदयैर्हिरण्यशकलाः ८ संभारयजुर्भिः पात्रचयनम् ९ ज्योतिष्मतीभिरुपोषणम् १० नारायणाभ्यामुपस्थानम् ११ ब्राह्मण एकहोता इति चानुमन्त्रणम् १२ चित्तँ संतानेन इति हविराहुतिः १३ प्रयासाय स्वाहा इति स्रुवाहुतीः १४ मृत्युसूक्तेनानुशँ सनम् १५ सौम्या संगाहनम् १६ सौर्येणादित्योपस्थानम् १७ ईयुष्टे इत्यवगाहनम् १८ समानमत ऊर्ध्वं पैतृमेधिकं कर्मा यवोदनप्राशनात् १९ तान् परं ब्रह्मेत्याचक्षते २० तान्न साधारणे श्मशाने प्रयुञ्जीत २१ नानाचार्याय नाश्रोत्रियाय २२ द्विजातीनामेव २३ संतिष्ठते ब्रह्ममेधः २४ १

दिष्टगमनादयुक्ष्वहःस्वहोरात्रार्धमासर्तुषु संवत्सरे वा निदधाति १ अप्रज्ञाते याथाकामी २ या माध्याः पौर्णमास्याः फाल्गुन्याश्चैत्र्या वैशाख्या नैदाध्या वोपरिष्टादमावास्या तस्याम् ३ अयुजो युजो वाभ्रीरादायोत्तरतो लोष्टानवरुज्य दक्षिणतो हरन्ति स्थलार्थानिष्टकार्थान् वा ४ पुरस्तादेव श्मशानायतनादोषधीरुद्धारयन्ति ५ पाठापृश्निपर्णीकर्णिकारराजवृक्षकण्टूकतिल्वकविभीतकार्कशरश्वदँ ष्ट्राध्यण्डा अन्याश्च क्षीरिणीरनुत्खेयाः ६ अपराह्णे श्मशानायतनँ संमिमीते पञ्चपञ्च प्रक्रमान्त्सर्वतः । षट् पुरस्तादित्येके ७ माने परीतान इष्टकोपधान इति दिक्संयोगः ८ सर्वत्र पुरस्तादुपक्रमः । प्रसव्यं दक्षिणतोऽपवर्गः ९ त्रिवृता मौञ्ज्या बाल्बज्या वा रज्ज्वा प्रसव्यावृत्तया त्रिः प्रसव्यं परितत्यायुग्भिरुदकुम्भैः स्ववोक्षितमवोक्षेद्यथा प्राणदुत्सर्पेत् १० न प्राणदधि निवपेत् । यदि प्राणदधि निवपेञ्जीवताँ ह तत् प्राणानधि निवपेत् ११ खार्यां तल्पे वा संभारानोप्य १२ २

श्वो भूते पशुना तदर्थमन्नँ सँ स्कृत्य तदमावास्यायां निदधाति १ अथ यदि पुनर्धविष्यन्तः स्युस्तदगारं तल्पं वा मिन्वन्ति २ तस्य पूर्वार्धे मध्ये पश्चार्धे वा पालाशीं मेथीं त्रिविषूकां निघ्नन्ति ३ पुरस्तादेव शूद्रो ब्रह्मबन्धुर्वा संवादित उपविशति ४ या स्त्री मुख्यतमा तामाह वसतिं मया सह पृच्छे इति ५ न ददामि इतीतरा प्रत्याह ६ एवं द्वितीये करोति ७ एकरात्राय ददामि इति तृतीये ८ यावद्गात्रं वा धविष्यन्तः स्युः ९ एतस्यां वाचि मेथ्या मूले शरीराणि निदधाति १० शतातृण्णं च कुम्भं त्रिविषूके ११ तस्य बिलं चर्मणा कुशैः परिणद्धं भवति १२ तस्मिन् दधि वाजिनमिश्रमानयति वैश्वानरे हविरिदं जुहोमि इति १३ विक्षरन्तमभिमन्त्रयते द्र प्सश्चस्कन्द ॥ इमँ समुद्र म् इति द्वाभ्याम् १४ चत्वारो ब्रह्मचारिणोऽन्ये वा ब्राह्मणायना दक्षिणान् केशपक्षानुद्ग्रथ्य सव्यान् प्रस्रस्य दक्षिणानूरूनाघ्नानाश्चर्माघ्नन्तः सिग्भिरभिधून्वन्तस्त्रिः प्रसव्यं परियन्ति अजिनमोय्यजिनमोय्यजिनमोयि इति १५ एवममात्याः स्त्रियश्चोत्तराभिः सिग्भिर्मन्त्रवर्जम् १६ पूर्ववत् प्रतिपरिक्रमणम् १७ संप्रवदन्ति वीणाशङ्खनाळीतूणवाः १८ नृत्तगीतवादित्राणीति १९ प्रातर्माध्यंदिनेऽपराह्ण इति २० एवँ रात्रेस्त्रिः २१ अपरपक्षस्य तिस्रो रात्रीर्धुवन्ति पञ्च सप्त नवैकादशार्धमासं मासम् २२ संवत्सरमु हैके धुवन्ति २३ अन्नं च यथाशक्ति देयम् २४ तथा द्र व्याणि २५ उत्तम एवाहनि द्र व्यत्याग इत्येके २६ एतस्मिन्नेवाग्नौ तूष्णीमुपचरितान् पञ्च चरूञ्छ्रपयन्ति २७ तेषामभिघारणानि घृतँ शृतं क्षीरं दधि मध्विति २८ अपूपापिधाना भवन्ति २९ अपररात्रे गच्छन्त्यग्निः प्रथमोऽथोदकुम्भोऽनड्वाञ्छरीराणि संभारा इति । येन चान्येनार्थी भवति ३० न हीनमन्वाहरेयुः ३१ अन्तरा ग्रामँ श्मशानं चैतमग्निमिन्धान आस्ते ३२ ३
व्युष्टायाँ हरिण्या पलाशशाखया शमीशाखया वा श्मशानायतनँ संमार्ष्टि अपेत वीत इति १ दक्षिणतः शाखामुदसित्वाप उपस्पृश्योद्धत्यावोक्ष्य सवितैतानि शरीराणि इति सीरं युनक्ति षड्गवं द्वादशगवं चतुर्विँ शतिगवं वा २ यावद्गवँ सीरं तावन्ति शतानीष्टकानाम् ३ आमा भवन्तीति विज्ञायते ४ तस्याश्चतुर्वि शेँन भागेनेष्टकाः करोति पादेष्टकाश्च ५ वारणं काष्ठमयम् ६ मौञ्जँ रज्जुमयम् ७ वचनादन्यत् ८ शुनं वाहाः इति द्वाभ्यां प्रसव्यावृत्ताः षट् पराचीः सीताः कृषति ९ उद्यम्य लाङ्गलँ सीते वन्दामहे इति सीताः प्रत्यवेक्षते १० सवितैतानि शरीराणि इति मध्ये कृष्टस्यास्थिकुम्भं निदधाति ११ विमुच्यध्वमघ्निया देवयानाः इति दक्षिणेँ ऽसे बलीवर्दान् विमुच्य तान् दक्षिणोत्सृज्याध्वर्यवे ददाति १२ उदपात्रेणोदुम्बरशाखयावोक्षति प्र वाता वान्ति इति १३ पात्र्याँ सर्वौषधीः संयुत्य वपति यथा यमाय इति १४ चितः स्थ परिचितः इत्यपरिमिताभिः शर्कराभिः परिश्रित्य आ प्यायस्व समेतु ते इति सिकता व्यूहति १५ उत्तरया त्रिष्टुभा राजन्यस्य १६ जगत्या वैश्यस्य १७ विधृतिलोष्टान् प्रतिदिशमनन्वीक्षमाण उपदधाति उत्ते तभ्नोमि इत्येतैः प्रतिमन्त्रम् १८ तिलमिश्राभिर्धानाभिः त्रिः प्रसव्यं परिकिरति एणीर्धानाः इति १९ अभिवान्यायै दुग्धस्यार्धशरावे मन्थस्त्रिः प्रसव्योपमथित आमपात्रस्थस्तं दक्षिणत उपदधाति एषा ते यमसादने इति २० समूलं बर्हिर्दक्षिणा स्तृणाति इदं पितृभ्यः प्रभरेम बर्हिः इति २१ पालाशान् परिधीन् परिदधाति २२ मा त्वा वृक्षौ इति पूर्वापरौ २३ उत्तरया दक्षिणोत्तरौ २४ मध्ये नळेषीकां निदधाति नळं प्लवम् इति २५ पुराणेन सर्पिषा शरीराणि सुसंतृप्तानि संतर्प्योत्तरत आसीनोऽनन्वीक्षमाणो दर्भेष्वस्थीनि निवपति सवितैतानि शरीराणि इति २६ यथाङ्गमङ्गानि संनिधायाथैनमुपतिष्ठते षड्ढोता सूर्यं ते चक्षुः इति २७ भुक्तभोगेन वाससास्थिकुम्भं निमृज्योपर्युपरिशिरो दक्षिणा व्युदस्यति परं मृत्यो अनु परेहि पन्थाम् इति २८ अथास्य कपालानि सुसंभिन्नानि संभिनत्ति यथैषूदकं न तिष्ठेत् २९ भुक्तभोगेन वाससा शरीराणि प्रच्छाद्योदपात्रेणोदुम्बरशाखयावोक्षति शं वातः इति ३० ४

इष्टकाः प्रतिदिशमनन्वीक्षमाण उपदधाति पृथिव्यास्त्वा लोके सादयामि इत्येतैः प्रतिमन्त्रं मध्ये पञ्चमीं तां दक्षिणेन षष्ठीम् १ एवं चरून् अपूपवान् इति प्रतिमन्त्रम् २ अतिलाभिर्धानाभिस्त्रिः प्रसव्यं परिकिरति एतास्ते स्वधा अमृताः करोमि इति ३ ओषधिस्तम्बान् प्रतिदिशमनन्वीक्षमाण उपदधाति त्वामर्जुन इति प्रतिमन्त्रम् ४ तेषां मन्त्रलिङ्गैर्नियमः ५ लोकं पृण इति लोकंपृणा उपदधाति ६ उत्तरया पुरीषेणानुविकिरति ७ श्मशानस्य मात्रा द्व्यङ्गुलं त्र्याङ्गुलं चतुरङ्गुलं प्रादेशो वितस्तिर्जानुदघ्नमूरुदघ्नं स्फिग्दघ्नं वा ८ उत्तमां मात्रां नात्याप्नुयात् ९ यावतीं पुरस्तात्ततोऽनन्तरां पश्चात् १० अपि वा द्व्यङ्गुलं पुरस्तात् समंभूमिं पश्चात् ११ उदपात्रेणोदुम्बरशाखयावोक्षति शं वातः इति १२ आरोहणं जपत्यवरोहणं जपति १३ उपस्थानेनोपतिष्ठते इदमेव मेतोऽपराम् इति १४ वारणशाखां पुरस्तान्निदधाति वरणो वारयात् इति १५ विधृतिलोष्टमुत्तरतः विधृतिरसि इति १६ शमीशाखां पश्चात् शमि शमय इति १७ यवं दक्षिणतः यव यवय इति १८ अथैनमुपतिष्ठते पृथिवीं गच्छान्तरिक्षं गच्छ इति १९ जघनेन चितिं कर्ष्वादि समानमा स्नानात् २० मृदा स्नातीत्येके २१ ५

यमयज्ञं स्वयं प्रोक्तं प्रवक्ष्ये बलिमुत्तमम् ।
मासि मासि तु कर्तव्यो ह्यन्तकाय बलिस्तथा ॥
मेधाकामोऽर्थकामो वा पुत्रकामस्तु वै द्विजः ।
याम्येऽहनि सुनक्षत्रे सर्वान् कामान् समश्नुते ॥
संवत्सरस्य कार्तिक्यां बलिं कुर्वीत यत्नतः ।
अकुर्वन् यस्तु कार्तिक्यां नरके स निमज्जति ॥
तस्मात् कुर्वीत कार्तिक्यां स्वर्गकामस्तु वै द्विजः ।
तिलप्रस्थस्य कर्तव्यं गुडमिश्रं तथा हविः ॥
एकेन तु न कर्तव्यः कर्तव्यो बहुभिः सह १
हविरुद्धृत्याभिमन्त्र्या हविरादाय नमो ब्रह्मणे प्रजापतये देवेभ्य ऋषिभ्यः पितृभ्यो यमाय इत्युक्त्वा ग्रामात् प्राचीमुदीचीं वा दिशमुपनिष्क्रम्यानिरिणवद्देशे नदीतीरे समे वान्यस्मिन् शुचौ देशे दिक्स्रक्तिं वेदिं करोति २ तस्यां वेद्यां पञ्चोत्तरवेद्यो दिक्स्रक्तयो भवन्ति ३ दक्षिणेन करकूपं खात्वोत्तरेणाग्निं प्रतिष्ठाप्य दर्भैः सोत्तरवेदिँ संप्रच्छादयति ४ प्रागग्रैर्दर्भैर्विष्टरं निधाय प्रस्तरं च
आयातु देवः सुमनाभिरूतिभिर्यमो ह वेह प्रयताभिरक्ता ।
आसीदताँ सुप्रयते ह बर्हिष्यूर्जाय जात्यै मम शत्रुहत्योम् ॥
इति यममावाह्य यमे इव यतमाने यदैतम् इति च ५ इमं यम प्रस्तरमा हि सीद इति तिसृभिः प्रस्तरमभिमन्त्र्या सपवित्राण्यर्घ्यपाद्याचमनीयोदकानि दत्त्वा सार्वसुरभिगन्धधूपदीपमाल्यं च यथोपलब्धं ददाति कृष्णाः प्रतिसराः कृष्णसूत्रं च ६ मध्यमेनान्तमेन वा पलाशपर्णेन जुहोति यमाय स्वाहा ॥ अन्तकाय स्वाहा ॥ धर्माय स्वाहा ॥ अन्ताय स्वाहा ॥ अनन्ताय स्वाहा ॥ वैवस्वताय स्वाहा ॥ कालाय स्वाहा ॥ मृत्यवे स्वाहा ॥ विष्णवे स्वाहा ॥ भूः स्वाहा ॥ भुवः स्वाहा ॥ सुवः स्वाहा ॥ भूर्भुवः सुवः स्वाहा इति ७ ६

व्याहृतिपर्यन्तँ हविर्जुहोति १ अथार्कपर्णान्यौदुम्बरपर्णानि वा निधाय मध्यमायामुत्तरवेद्यां यमाय हविर्निवेदयन्ते
यमाय सोमँ सुनुत यमाय जुहुता हविः ।
यमँ ह यज्ञो गच्छत्यग्निदूतो अरंकृतोम् ॥
इति । प्रतीच्यामुत्तरवेद्याम्
यमाय घृतवद्धविर्जुहोत प्र च तिष्ठत ।
स नो देवेष्वा यमद् दीर्घमायुः प्रजीवसोम् ॥
इति । प्राच्यामुत्तरवेद्याम्
यमाय मधुमत्तमँ राज्ञे हव्यं जुहोतन ।
इदं नम ऋषिभ्यः पूर्वजेभ्यः पूर्वेभ्यः पथिकृद्भ्योम् ॥
इति । दक्षिणस्यामुत्तरवेद्याँ श्वभ्याँ हविर्निवेदयन्ते
यौ ते श्वानौ यम रक्षितारौ चतुरक्षौ पथिरक्षी नृचक्षसा ।
ताभ्यामेनं परिदेहि राजन् स्वस्ति चास्मा अनमीवं च धेह्योम् ॥
इति । उत्तरस्यामुत्तरवेद्यां यमदूताभ्याँ हविर्निवेदयन्ते
उरुणसावसुतृपावुलुम्बलौ यमस्य दूतौ चरतो वशाँ अनु ।
तावस्मभ्यं दृशये सूर्याय पुनर्दत्तावसुमद्येह भद्रो म् ॥
इति २ योऽस्य कौष्ठ्यः इति तिसृभिर्यमगाथाभिस्त्रिः प्रदक्षिणं परिगायन्ति ३ दक्षिणेन करकूपं गत्वा प्राचीनावीतं कृत्वा सव्यं जान्वाच्य हविरादाय मिषं मिषँ स्वधा पितृभ्यः इति पिण्डं ददाति ४ त्रीनुदकाञ्जलीनुपनिनीयायम्य प्राणान् सप्तभिर्व्याहृतिभिः सप्त पदानि प्राञ्चो गच्छन्ति ५ त्रीन् हि स्वर्गाल्लोँ कानारूढा भवन्तीति विज्ञायते ६ दधिक्राव्णो अकारिषम् इति पुनः प्राणानायम्य यथेतं प्रत्येत्य नमः करकूपेभ्यो नमः करकूपेभ्यो नमः करकूपेभ्यः इति करकूपमुपस्थाय यस्मै कामाय यममभिवादयन्ते ७ यमो दाधार इत्यनुवाकशेषेण हविरुद्धरन्ति ८ नाके सुपर्णम् इति प्रवाहयन्ति ९ उरुँ हि राजा वरुणश्रकार इत्यनुवाकेनापोऽवगाहन्ते १० आपोहिष्ठीयाभिर्मार्जयन्ते ११ यमेन दत्तं त्रित एनमायुनक् इति चतसृभिरादित्यमुपस्थाय प्रतिसरमाबध्नीरन् १२ हविषा सर्वप्रायश्चित्तानि हुत्वा हविःशेषान् भक्षयन्ति भक्षोऽस्यमृतभक्षः इति १३ भक्षस्य शेषं नयन्ति पुत्राय प्रियाय प्रियवादिने पुत्रभार्यायै । पुत्रवान् भवति पुत्रवती भवतीति वैवस्वतोऽब्रवीत् ।
यमो ह यष्टारमितःप्रयातमङ्के समाधाय पितेव पुत्रम् ।
सकृद् गतिं गमयति तत्र लोकान्
निवर्तने चास्य छिनत्ति पन्थानं निवर्तने चास्य छिनत्ति पन्थानम् ॥
इति १४ ७

अथाजस्राणां द्व्यहं त्र्याहँ षडहं द्वादशाहं वा धारयते यावद्वा सँ शयं मन्येत १ असँ शयेऽजस्रैर्विरम्याग्नय आयुष्मते पुरोडाशमष्टाकपालं निर्वपेत् २ शतकृष्णलां पञ्चहविष्कां वा यो ज्योगामयावीत्युक्तम् ३ पुरस्तादायुष्मत्याः पाथिकृत्या वा यजेत ४ ग्रामेऽप्येके पाथिकृतीँ समामनन्ति ५ बहिष्ठो वानप्रस्थो वारण्यमवतिष्ठेत । ग्रामं वा प्रविशेद् राज्ञानुमतो ब्राह्मणैश्च सह वनधान्येन ६ अपि वा नाजस्रान् कुर्वीत । प्राग्दिष्टगमनाद् विहारँ साधयेत् ७ प्रेतेऽपि विहरणमेके समामनन्ति । तदनर्धुकं प्रजाया इति विज्ञायते ८ उदगयने प्रमीताः सौर्येण पथा देवलोकं यान्ति दक्षिणायने सौम्येन पितृलोकमिति विज्ञायते ९ उदगयन आपूर्यमाणपक्षे दिवा क्रत्वन्ते श्रेयो मरणमित्युपदिशन्ति १० यदि पूर्वपक्षे रात्रौ मरणँ शङ्केत सायमाहुतिँ हुत्वा तदैव प्रातराहुतिं जुहुयात् ११ यद्यपरपक्षे सायं प्रातराहुतिभिरेनं पूर्वपक्षं नयेत् १२ दर्शं च कुर्यात् १३ इष्ट्यविभवे प्रधानदेवताभ्यश्चतुर्गृहीतान्याज्यान्येकैकस्यै देवतायै पुरोनुवाक्यामनूच्य याज्यया जुहुयात् १४ अथ यदि चातुर्मास्यमध्ये पूर्ववदेव सायंप्रातराहुतिभिर्दर्शपूर्णमासाभ्यां चेष्ट्वावशिष्टानि पर्वाण्यानीय सँ स्थापयेत् १५ पश्वविभवे तद्दैवतं पुरोडाशमामिक्षां पूर्णाहुतिं वा कुर्यात् १६ म्रियमाणस्यैवं न यज्ञलोपो भवतीति विज्ञायते १७ ८

उक्तं दीक्षितप्रमीतप्रायश्चित्तम् १ यायावरा ह वै पुरा नाम ऋषय आसँ स्तेऽध्वन्यश्राम्यँ स्तेऽर्धमासायार्धमासायाग्निहोत्रमजुहुवुः । तस्माद् यायावरधर्मेणामयाव्यार्तोऽध्वन्यापत्सु वार्धमासायार्धमासायाग्निहोत्रं जुहुयात् २ प्रतिपदि सायं चतुर्दश चतुर्गृहीतान्युन्नयति । एका समित् । सकृद्धोमः । सकृत् पाणिनिमार्जनम् । सकृदुपस्थानम् । एवं प्रातः । एतावान् विकारः । शेषं प्रकृतिवत् ३ पक्षत्रये पुनराधेयम् ४ अग्नीन् समारोपयते धारयते वौपवसथ्यात् ५ औपवसथ्येऽहनि निर्मथ्यौपवसथ्यादिकं कर्म प्रतिपद्यते यदि समारूढो भवति ६ यद्याहिताग्निरुत्सृष्टाग्निर्विच्छिन्नाग्निर्विधुराग्निर्वा प्रमीयेत न तमन्येन त्रेताग्निभ्यो दहन्तीति ७ विज्ञायते चाधानप्रभृति यजमान एवाग्नयो भवन्ति ८ अथापि ब्राह्मणं तमसो वा एष तमः प्रविशति सह तेन यमाहिताग्निमन्येन त्रेताग्निभ्यो दहन्तीति विज्ञायते ९ तस्य प्राचीनावीत्यग्न्यायतनान्युद्धत्यावोक्ष्य यजमानायतने प्रेतं निधाय गार्हपत्यायतनेऽरणी संनिधाय मन्थति
येऽस्याग्नयो जुह्वतो माँ सकामाः संकल्पयन्ते यजमानमाँ सम् ।
जानन्तु ते हविषे सादिताय स्वर्गं लोकमिमं प्रेतं नयन्तु ॥
इति १० तूष्णीं विहृत्य द्वादशगृहीतेन स्रुचं पूरयित्वा तूष्णीँ हुत्वा प्रेतेऽमात्या इत्येतदादि कर्म प्रतिपद्यते ११ ९

यद्याहिताग्निरध्वानं गच्छेत् सहाग्नित्रयेण पार्श्वतोऽग्निहोत्रेणानुव्रजेदाहिताग्निरनन्तरम् १ न व्यवेयात् २ यावत्यो ग्राममर्यादा नद्यश्च तावतीरतिक्रामन्नन्वारभेत । अनन्वारम्भणे लौकिका भवन्ति ३ यदि पत्नी सीमान्त आदित्योऽभिनिम्रोचेदभ्युदियाद्वा पुनराधेयं तस्य प्रायश्चित्तिः ४ यद्यात्मन्यरण्योर्वा समारूढेष्वग्निषु यजमानो म्रियेत पूर्ववदग्न्यायतनानि कल्पयित्वा यजमानायतने प्रेतं निधाय गार्हपत्यायतने लौकिकमग्निमुपसमाधाय प्रेतस्य दक्षिणं पाणिमभिनिधाय तत्पुत्रो भ्राता वान्यो वा प्रत्यासन्नबन्धुः उपावरोह इत्युपावरोहयति । अपि वा
उपावरोह जातवेद इमं तँ स्वर्गाय लोकाय नय प्रजानन् ।
आयुः प्रजाँ रयिमस्मासु धेह्यजस्रो दीदिहि नो दुरोणे ॥
इति लौकिकेऽग्नावुपावरोहयति ५ अरण्योर्वोपावरोह्य मन्थेत् ६ यदरण्योः समारूढः स्यान्निर्वर्तमाने प्रेतमन्वारम्भयित्वैतं मन्त्रं जपेत् ७ विहरणादि समानम् ८ प्रवासमरणे संग्रामे वाहने वा शरीरमादाय विधिना दाहयेत् ९ आहिताग्निं जने प्रमीतमुपश्रुत्याग्नये पथिकृते पुरोडाशमष्टाकपालं निर्वपेत् । पूर्णाहुतिं वा कुर्यात् । प्राचीनावीती जुहोतीत्येके १० एतस्मिन्नेव विहारे पैतृमेधिकं कर्म प्रतिपद्यते ११ यद्येतस्मिन्नहनि शरीराण्याहरन्ति यद्यन्यस्मिँ स्तस्याभिवान्यवत्सायै पयसाग्निहोत्रमित्युक्तम् १२ आहिताग्निं जने प्रमीतं तैलद्रो ण्यामवधाय शकटेनाहरन्ति १३ निर्मन्थ्येन वा दग्ध्वा कृष्णाजिनेऽस्थीन्युपनह्याहतेन वाससा संवेष्ट्य दीर्घवँ शे प्रबध्यानधो निदधानाः प्रयता मृन्मयभोजिन आहरन्ति १४ १०

तानि ग्राममर्यादायां प्रतिष्ठाप्याग्नीन् पैतृमेधिकं च भाण्डं निर्हरन्ति १ नासति यजमाने ग्राममर्यादामग्नीनतिहरेयुः । यद्यतिहरेयुर्लौकिकाः संपद्येरन्निति विज्ञायते २ प्रवसन् यजमानोऽग्निभ्यः परिदाय गृहानेति । तस्माद् ग्राममर्यादां नातिहरन्ति ३ शरीरैरग्नीन् समानीय दहनवदवकाशं जोषयित्वा प्रेतेऽमात्या इत्येतदादि कर्म प्रतिपद्यते ४ तयोर्यः पूर्वो म्रियेत यजमानः पत्नी वा तस्याग्नित्रेतायां पितृमेधः संपद्यते ५ यः पश्चात्तस्यौपासनेन ६ सहैव प्रमीते सहैव पितृमेधः ७ दारकर्मणि यद्यशक्त आत्मार्थमग्न्याधेयं कुर्याद्दर्शपूर्णमासाग्रयणार्थं च । शेषाणि कर्माणि न भवन्ति ८ यद्याहिताग्निः पशुभ्यो म्रियेत आ गावो अग्मन् इति द्वे चतुर्गृहीते जुहुयात् ९ यद्याहिताग्निरशनिहतो म्रियेत तस्य प्रायश्चित्तं मूर्धानं दिवो अरतिं पृथिव्याः इति चतुर्गृहीतं जुहुयात् । एतदेवास्य प्रायश्चित्तं भवति १० यद्याहिताग्निर्विषदष्टो म्रियेत तस्य प्रायश्चित्तं नमो अस्तु सर्पेभ्यः इति तिसृभिश्चतुर्गृहीता आहुतीर्जुहुयात् ११ यद्याहिताग्निरप्सु म्रियेत तस्य प्रायश्चित्तं इमं मे वरुण ॥ तत्त्वा यामि इति द्वे चतुर्गृहीते जुहुयात् १२ यद्याहिताग्निर्दँ ष्ट्रिभ्यो म्रियेत तस्य प्रायश्चित्तं दँ ष्ट्राभ्यां मलिम्लून् इति द्वे चतुर्गृहीते जुहुयात् १३ ११

यद्याहिताग्निः प्रोषितः प्रमीतो न प्रज्ञायेत यां दिशमभिप्रस्थितः स्यात् तामस्याग्निभिः कक्षं दहेयुः १ अपि वा त्रीणि षष्टिशतानि पलाशवृन्तानां तैः कृष्णाजिने पुरुषाकृतिं कुर्वन्ति । पलाशवल्कैः कुशैर्वा संधिषु संवेष्ट्य चत्वारिँ शता शिरः प्रकल्पयते । दशभिर्ग्रीवाम् । विँ शत्योरः । त्रिँ शतोदरम् । पञ्चाशतापञ्चाशतैकैकं बाहुम् । ताभ्यामेव पञ्चभिःपञ्चभिरङ्गुलीरुपकल्पयते । सप्तत्यासप्तत्यैकैकं पादम् । ताभ्यामेव पञ्चभिःपञ्चभिरङ्गुलीरुपकल्पयते । अष्टाभिः शिश्नम् । द्वादशभिर्वृषणम् । तैः कृष्णाशिने पुरुषाकृतिं कृत्वा स्नापयित्वालंकृत्यान्तर्वेदि कृष्णाजिनं दक्षिणाग्रीवमधरलोमास्तीर्य तस्मिन्नेनमुत्तानं निपात्य पत्तोदशेनाहतेन वाससा प्रच्छाद्य बान्धवाः पर्युपविशन्ति अयमस्यसौ यस्य त इमेऽग्नयः इति ३ प्रेतेऽमात्याः इत्येतदादि कर्म प्रतिपद्यते ४ यदि तानि न विन्देरन् नवानां दर्भाणां याज्ञिकानां वा वृक्षाणां वृन्तैः कृष्णाजिने पुरुषाकृतिं कृत्वा तामस्याग्निभिर्दहेयुरिति विज्ञायते ५ यदि तानि न विन्देरन् भूम्यां पाँ सूनुद्धृत्य तैः कृष्णाशिने पुरुषाकृतिं कृत्वा मधुना सर्पिषा वा सँ सृज्य विधिना दहेयुः ६ यद्येवं कृते पुनरागच्छेद् घृतकुम्भादुन्मग्नस्य जातकर्मप्रभृति द्वादशरात्रं व्रतं चरित्वा तयैव जाययाग्नीनाधाय व्रात्येन पशुना यजेत ७ गिरिं गत्वाग्नये कामायेष्टिं निर्वपेत् ८ ईप्सितैः क्रतुभिर्यजेतेति विज्ञायते ९ १२
इति द्वितीयः प्रश्नः

भारद्वाजपरिशेषसूत्रम्

अथातः सूत्रपरिशेषान् व्याख्यास्यामः १ बाहुमात्राः परिधयः स्फ्यः शम्या च २ प्रादेशमात्राण्यरत्निमात्राणि वेध्मकाष्ठानि शुष्काण्यार्द्राणि वा सवल्कलानि ३ अङ्गुष्ठपर्वमात्रबिलः स्रुवो भवत्यर्धप्रादेशमात्रबिलाः स्रुचः ४ वरुणप्रघासेषु यथाप्रकृति होतानुब्रूयात् ५ द्विवद् ब्रह्मानुजानाति । यथाप्रकृत्येव वा ब्रह्मा प्रसौति ६ गृहमेधीये न देवता आवाहयति सामिधेन्यभावात् । आवाहयेद्वा ७ अग्नीन् वाग्नी वा परिस्तीर्योपवसति ८ बर्हिर्मुष्टिं वा प्रहृत्य समिष्टयजुर्जुहोति ९ यत्र क्व चाग्नौ परिस्तीर्य होतव्यम् । अनग्नौ हिरण्यमन्तर्धायाभिजुहुयात् १० स्विष्टकृद्विकारो वनस्पतिः ११ हस्तेन वोपयज उपयजति । नात्रोपस्तरणाभिघारणानि भवन्ति १२ अनीकवतेन प्रचर्य गृहमेधीयाय वत्सानपाकरोत्यपराह्णे वा १३ शालामुखीये उदयनीयेन चरन्ति । प्राञ्चं प्रायणीयमासादयति प्रत्यञ्चमुदयनीयमिति विज्ञायते १४ द्विरात्रादूर्ध्वं तन्तुमती स्यात् । उतैकाहमुत द्व्यहं न जुह्वति हुतमेवास्य भवतीति विज्ञायते १५ आधानानन्तरं सर्वैर्मन्त्रैरेकैकँ शमयेदाहवनीयं वा १६ यदि त्वरेत पशुबन्धेऽग्नाविष्णुभ्यामिति चतुर्गृहीतँ स्यादिति १७ समानतन्त्रो वा क्रैडिनेन स्वातवसः स्यात् १८ असोमयाजी न संनयति । तस्यैन्द्रा ग्नो नियतः १९ नासोमयाजिनो ब्राह्मणस्याग्नीषोमीयः पुरोडाशो विद्यते । नैन्द्रा ग्नः संनयतः । असोमयाजिनोऽपि ब्राह्मणस्याग्नीषोमीय इत्येकेषाम् २० उपाँ शुयाजमन्तरा यजत्यजामित्वायेति विज्ञायते । अनारभ्यवाद इत्येकेषाम् २१ समानदेवताँ समवदाय प्रचरति हविर्गणेषु पशुगणेषु च २२ पृषदाज्यधान्युपभृद्वत् २३ वनस्पतेः पुनरतिक्रम्य वनस्पतिं यजेत् । अपुनरतिक्रम्य प्रचरन् प्रदक्षिणमावृत्यावद्येत् २४ सांनाय्यधर्माः पयस्या दधि पयः पशुश्च २५ इन्द्रि यावी भूयासम् इति यत्र क्व च पयस्या दधि पयो वान्यत्र वैश्वदेव्याः । तथा पशोरन्यत्र निर्दिष्टानुमन्त्रणेभ्यः २६ सँ सृष्टे मिश्रणं मुख्यं वा स्वधर्मः स्यात् २७ सांनाय्यप्रायश्चित्तान्यामिक्षायां न विद्यन्ते २८ यद्यन्यतरद् व्यापद्येत यत एव कुतश्चोत्पाद्य प्रचरेत् । यद्युभयं व्यापद्येताज्येन पयसा दध्ना वा यजुरुत्पूतेन प्रचरेत् २९ आज्येन वाजिने व्यापन्ने ३०

अथ प्रयाजाननुमन्त्रयते ३१ यथाप्रकृत्याद्याँ श्चतुरः । तत ऊर्ध्वं देवतानामाप्रीणामिति यथादेवतँ षट् । यथाप्रकृत्युत्तमः प्रयाजः ३२ अथानूयाजाननुमन्त्रयते ३३ आद्याँ श्चतुरः प्रजावान् भूयासम् इति । उत्तराँ श्चतुरः पशुमान् भूयासम् इति । उत्तमस्यानुमन्त्रणेन नवमम् । प्रथमस्यानुमन्त्रणेन दशमम् । यथाप्रकृत्युत्तमोऽनूयाजः ३४ पितृयज्ञा नासोमाश्चानुवषट्काराद्वा पूर्वाः ३५ पशुमालभ्य पुरोडाशं निर्वपतीति विज्ञायते । अनन्तरवादोऽभिप्रेतः । वपया प्रचर्य पुरोडाशेन प्रचरतीति तद्वत् ३६ ऐन्द्रा ग्नः काम्यानां पशूनां प्रकृतिः । अग्नीषोमीय इतरेषाम् ३७ वैश्वदेविक एककपाल एककपालानाम् ३८ नान्यत्र चातुर्मासिकेभ्यो मासनामभिरभिजुहोति ३९ पृथग्भूत एककपालस्तस्य स्वदेवतेन प्रचर्य सर्वं पुरोडाशमवदाय स्विष्टकृतं यजति ४० यो हविर्गणे तस्य यथाग्रयणे ४१ इष्टानुमन्त्रणानि नान्यस्य प्रकृतिं गमयेत् ४२ निर्दिष्टप्रकृत्योः संनिपाते प्रकृतिर्बलीयसी ४३ सर्वेषाँ हविषां नानासँ स्काराणां यथाप्रकृत्यनुमन्त्रणकल्पः । सँ स्कारपृथक्त्वान्न प्रकृतिं गमयेत् ४४ अथ नक्षत्रेष्टीनां याज्यानुवाक्या यथासमाम्नाता उपहोमाश्च भवन्ति ४५ प्राकृतावाज्यभागौ । आम्नाते संयाज्ये । यथाश्रद्धं दक्षिणा भवन्ति ४६ आग्नेयमष्टाकपालमनुमत्यै चरुँ सर्वत्रानुषजति नक्षत्रहविर्मध्ये ४७ अनुपूर्वमितराभिरिष्टिभिरन्वहं यजते । यथा वार्थः ४८ तां त्र्यावरार्ध्यां त्रिरर्ध्यामाहरेत् । अन्वहमवशिष्टानि हवीँ षि निर्वपति । अर्थायार्थायोपहोमाञ्जुहोति ४९ तैर्लिङ्गैर्नियम्यन्ते । त एते काम्यानामुपहोमा भवन्ति ५० क्रत्वादौ क्रतुकामं कामयेत यज्ञाङ्गादौ यज्ञाङ्गकामम् । यावति तत्र सूर्यो गच्छेद्यत्र जघन्यं पश्येत्तावति कुर्वीत यत्कारी स्यात् पुण्याह एव कुरुत इति विज्ञायते ५१ अग्रेण प्राजहितं निरूढस्य पात्रप्रयोगो भवति ५२ दक्षिणस्य हविर्धानस्य विहारस्य चाग्रेण खरं बहिर्वाभ्यन्तरं वा सोमे ५३ यत् पच्यमानानां प्रतिह्रसेत् पुरीषेण तत् संपूरयेत् ५४ अग्रेणाहवनीयं पितृयज्ञस्य संचरो भवति ५५

अथाक्षरान्ताः ५६ याज्यान्ते स्युर्विसर्जनीयास्तदेवाविकृतं प्लावयित्वा वषट्कुर्यादन्यत्र सरेफादग्रेभ्यः ५७ अथाग्नीन् ज्वलतो नापर्येत् ५८ अथ चातुर्मास्यानां महेष्टिष्वपरो गार्हपत्यो दर्शपूर्णमासप्रकृतित्वात् ५९ यस्यां वेद्यामग्निः प्रणीयते सा पाशुक्याकृतिः । पञ्चारत्निर्भवति ६० उभयार्था सोमेऽन्यत्राभिचरणिकेभ्यः ६१ देशेदेशे कामाः ६२ पञ्चगृहीतं पशुकामस्य ६३ न क्रतुकामा भवन्ति ६४ मन्त्रव्यवाये मन्त्राभ्यासो द्र व्यपृथक्त्वेऽर्थपृथक्त्वे देशपृथक्त्वे च ६५ यथा कण्डूयनस्वप्ननदीतरणाववर्षणामेध्यप्रतिमन्त्रणानीति ६६ समानजातीयेषु बहुवन्मन्त्रान्नमेत् । यथा ग्रहे प्रतिग्रहे ६७ मन्त्रविरोधे संनमयेत् । संनमनविरोधे मन्त्रलोपः ६८ यदि दीक्षितस्याश्रु पतेत् तदनुमन्त्रयेत कृपा आपः स्थ स्वाहाकृताः पृथिवीमाविशत इति । सुदा इति स्नुहानम् । बीभत्सा इति स्वेदम् । तपस्या इति स्वेदम् । क्रव्या इति लोहितम् । अँ होमुच इति मूत्रपुरीषे । रेतःसिच इति रेतः । आपः स्थ सर्वत्रानुषजति ६९ द्वादशाहं दक्षिणार्थं भिक्षेत । द्र व्यासंभवे भूयस्तदर्थत्वात् ७० अद्भ्यः पवतेऽपोऽभिपवते इत्यहरहः प्रस्थितो जपति ७१ अत ऊर्ध्वं याजमानं यथासमाम्नातम् ७२ वाजपेयँ साग्निकमेके समामनन्ति । वसन्त एके ७३ यत्र क्व चैकाहे साग्निके षडुपसदः तिस्र एके समामनन्ति ७४ त्र्याुपसत्के मध्यमायामुपसद्यग्निं चिन्वीत प्रकृत्युपबन्धात् ७५ उपरिष्टाद्विधानानि न कालाकाङ्क्षीणि भवन्ति ७६ अथान्यानृत्विजो वृत्वा पृष्ठशमनीयेन यजन्ते ७७ प्रधानं पशौ पश्वाहुतिः सोमे सोमाहुतयः । तदङ्गमितरे होमाः ७८ व्याख्याता दर्शपूर्णमासयोरिज्या कालाश्च ७९ पशावविशेषेऽजः ८० वशा वेहद्गौरिति लिङ्गैर्नियम्यते ८१ अजा अवयो गाव इत्यन्योन्यस्य प्रतिनिधयो भवन्ति ८२ स्थानसमाम्नानसमाख्यानसमवाये स्थानं बलीय इष्यते । यथा शुद्धवालः सर्वशुद्धवालो मणिवाल इति ८३ वाक्यशेषाश्च तद्वत् ८४ कृत्स्नप्रधानः परतन्त्रव्यवेते च । ततः प्रधानान्तः ८५

मन्द्रे ण पितृयज्ञोऽवभृथश्च ८६ अन्तरा सामिधेनीष्वनूच्यं निगदेषु निवित्पदेषु ८७ सामिधेनीवद्देवता आवाहयति ८८ मन्द्रे ण प्रागाज्यभागाभ्यां प्रातःसवने च ८९ मध्यमेन प्राक् स्विष्टकृतो माध्यंदिने ९० क्रुष्टेन शेषे तृतीयसवने च ९१ वाक्संद्र वश्च तद्वत् ९२ आश्रुतप्रत्याश्रुतप्रवरसंवादसंप्रैषाश्च तथैव ९३ उपाँ शुदेवतासूपसद्वर्जं वषट्कारप्रणवयेयजामहाश्च ९४ उपाँ शुदेवतानामुपाँ श्वावाहनम् ९५ प्रदाप्यः सूक्तवाकनिगदे च अजुषतावीवृधत इत्युपाँ शु स्वप्रधानत्वात् ९६ सहस्रेण हिरण्यशल्कैः प्रोक्ष्य प्रत्यवरोहेदित्येकम् । प्रत्यवरुह्य प्रोक्षेदित्यपरम् ९७ गणेन गणमनुद्रुत्यासीनो हस्तेन जुहोति ९८ उत्तमं गणमनुद्रुत्य प्रथमेन गणेन प्रथमं पुरोडाशमुत्तमं वा । स्वतवाँ श्च प्रघासी च सांतपनश्च गृहमेधी च क्रीडी च शाकी चोर्जीषी च इति सप्तमो गणः । न ऊतये इति सर्वत्रानुषजति ९९ अञ्जलिना वातनामानि जुहोत्याज्येन वा । वातं यजत इत्यर्थः १०० स्थाल्यामग्निहोत्रोच्छेषणम् १०१ विप्रक्रान्ते कर्मण्यग्निहोत्रकाल आगछेत् सँ स्थाप्य जुहुयादित्याश्मरथ्यः । काल एव जुहुयादित्यालेखनः १०२ वैश्वदेवं बर्हिरुत्तरेषु पर्वसु । यथाप्रकृति वा संनहनधर्माः १०३ इष्टिगणेषु सहेध्माबर्हीँ ष्याहरेत् १०४ वरुणप्रघासेषु समानाः प्रणीताः १०५ उदगयन आपूर्यमाणपक्षे समस्तानि । तेषां यथादेशं निवर्तनमन्ते वपनम् १०६ अग्नीनाधाय माँ सं न खादेदा पशुबन्धात् १०७ यद्यग्निष्टोमे षोडशिनं गृह्णीयात् क्रतुविभागकर्मणि यथाग्निष्टोमे न पशूनाद्रि येत १०८ साग्निके च गृह्णीयात् १०९ अरुणपिशङ्गोऽश्वो दक्षिणा । न विद्यत इत्येकम् । विद्यत इत्यपरम् ११० एकावरेषु दीक्षाकल्पेषु पर्वणि दीक्षा सुत्या वा १११ यो ब्रह्मचारी स्त्रियमुपेयात् स गर्दभं पशुमालभेत । आहिताग्निरित्येकमनाहिताग्निरित्यपरम् ११२ यो ब्राह्मणो बहुयाजीति सोमयाजिनं ब्रूते ११३

अल्पीयाँ सो मन्त्रा भूयाँ सि कर्माणि तत्र मन्त्राँ श्च कर्माणि च समशः प्रतिविभज्य पूर्वैः पूर्वाणि कर्माण्युत्तरैरुत्तराणि । असंभवे मन्त्रविभाग उत्तममावर्तयेत् ११४ अल्पीयाँ सि कर्माणि भूयाँ सो मन्त्रास्तत्र प्रतिमन्त्रं कुर्याद्विकल्पेरन्नवशिष्टाः । यथा यूपद्र व्याणि ११५ कुम्भीशूलवपाश्रपणीप्रभुत्वात्तन्त्रँ स्यात् । जातिभेदे तु भिद्येत पक्तिवैषम्यात् ११६ यावतोऽश्वान् प्रतिगृह्णीयादिति । प्रतिग्रहणे पुरोडाशः स्यादित्याश्मरथ्यः । अश्वे पुरोडाश इत्यालेखनः ११७ आर्त्विज्ये प्रतिग्रहणे यजमानस्यैव स्यात् ११८ यद्युख्य उद्वायेत् भस्मनारणी सँ स्पृश्य मन्थितव्यः । तत्रोखां प्रवृणक्त्युख्यस्याहरणकल्पेन । प्रवृञ्जनं विद्यत इत्येकम् । न विद्यत इत्यपरम् ११९ समितम् इति चतसृभिः सं नि वपतीति द्वितीयमग्निं गार्हपत्यचितिमग्निमधि कुरुते १२० उपधानचरोस्तूष्णीं निरुप्य तूष्णीं निर्मथ्येन श्रपयति । उपधानमन्त्र एवात्र स्यात् १२१ शतरुद्री ये त्रयश्चत्वार इत्यनुवाकविभागः १२२ यदि त्वरेतोत्तरैर्यजुर्भिः षड्भिः संपादयेत् १२३ उपरिष्टादग्नीषोमीयात् कथं वेदिकर्माणि । यानि कृतानि न पुनः क्रियन्तेऽन्यत्र प्रोक्षणात् १२४ बर्हिरुपोष्य तूष्णीं पौतुद्र वान्न् प्रहरति १२५ तूष्णीकँ सवनीयं बहिराहरेदहरहः १२६ बर्हिषः कल्पेन प्रस्तरमाहरेदिति बादरायणः १२७ स्तरणेन देशा व्याख्याताः । यथा पञ्चहोत्रा पशुमासादयति । स्फ्यँ स्तब्ध्वा संप्रेष्यतीति १२८ सर्वसोमेषु ये षोडशभ्यस्तेभ्यो यथाश्रद्धं ददाति । यथा चमसाध्वर्यवः १२९ यथा खादिरैः स्रुवैर्नक्तं जुह्वतीति । यथा शतं ब्राह्मणाः पिबन्तीति । त एते सर्व ऋत्विजो वृता यज्ञवाहा इत्याश्मरथ्यः । अवृता इत्यालेखनः १३० दशपेयेऽन्यत्र प्राकृतेभ्यः शतमित्येकम् । सह प्राकृतैरित्यपरम् १३१ अनूचाना विद्वाँ स आर्षेया ऋत्विजो भवन्तीति । त एते सकृद्वृता एव यज्ञं वहन्तीत्याश्मरथ्यः । सोमेसोम इत्यालेखनः १३२ मार्गादनपेतोऽनूचानः १३३ विलुप्तसावित्रीको दुर्ब्राह्मणः । मार्गादपेत इत्येके १३४

यदि यजमाना न सहेयुर्भूयोऽन्वावपेत भूयो भक्षान् कुर्यात् १३५ यदन्यच्छकलेभ्यस्तत्सर्वमिडामवद्यति । न प्राशित्रं न यजमानभागम् १३६ सवनीयैरेव परप्रधानेषु व्याख्यातम् १३७ यदि प्रचरणीयो महावीरो व्यापद्येत इतरयोरन्यतरेण प्रचरेत् १३८ अयूपे क्रतौ वनस्पतिं नावाहयेन्न जुहुयादित्याश्मरथ्यः । आवाहयेज्जुहुयादित्यालेखनः १३९ एकाहानामविशेषेण द्वादशशतं दक्षिणाः १४० सप्तगुः सोमः । षोडशकलः पशुः । कलाभिर्वा संख्यां पूरयेत् १४१ सर्वसँ स्थानामविशेषेण क्रतुपशव ऐकादशिनाश्च विकल्पन्त इत्याश्मरथ्यः । पश्वलाभ ऐकादशिनानामेकमुपाकरोतीत्यालेखनः १४२ यूपैकादशिन्यामेव त्वाष्ट्र इत्याश्मरथ्यः । यत्र क्व चैकादश पशवः कुर्यादेव त्वाष्ट्रमित्यालेखनः १४३ बर्हिर्मुष्टिं प्रयछन् स्तोत्रमुपाकरोति । बर्हिषी इत्येके १४४ यज्ञस्य संततिरसि यज्ञस्य त्वा संतत्यै स्तृणामि संतत्यै त्वा यज्ञस्य इति पृष्ठ्यास्तरणमन्त्रः १४५ उत्तरेण हविर्धाने उत्तरेणाग्नीध्रमुत्तरेण सदः प्राग्वँ शस्य संचरः सदसो हविर्धानस्य च १४६ अन्तराणि यज्ञाङ्गानि बाह्या ऋत्विजः । पत्नीयजमानावृत्विग्भ्योऽन्तरतरौ । यथाकर्म ऋत्विजः । ऋत्विग्भ्यो यज्ञाङ्गानि । यज्ञाङ्गेभ्य आज्यानि । आज्येभ्यो हवीँ षि । हविर्भ्यः सोमः । सोमादग्नयः १४७ न विहारादपपर्यावर्तेत । प्रत्यङ् गछन् दक्षिणमँ समावर्तयेत् प्राङ् गछन् सव्यम् १४८ पञ्च हविराकारा आज्यं पय ओषधयः पशुः सोम इति १४९ आज्यतन्त्राणामुपाँ शुयाजवत् । आज्यविकारो मधूदके १५० यद्यन्ते स्यादित्यग्निहोत्रादनन्तरवादोऽभिप्रेतः १५१ प्राणा वा एते यच्चतुर्होतारः । तान् हुत्वा यदग्निमपनयेद्यजमानस्य प्राणान् विछिन्द्यादिति विज्ञायते १५२ यदि सभ्यावसथ्यौ न शक्नुयाद्यो नित्यस्तस्मिन् मन्त्रप्रयोगः १५३

एकदेवतौषधिद्र व्या आग्नेयविकारा अन्यत्र सोमेन्द्रा भ्याम् १५४ तयोरेकदेवताग्रहणम् । गुणस्तु पूर्वम् । वृत्रहा इत्याशिषः १५५ सोमेन्द्र स्तु सोमपूर्वत्वादग्नीषोमीयविकारः । इन्द्रा सोमस्त्विन्द्र पूर्वत्वादैन्द्रा ग्नविकारः १५६ अग्नये पथिकृत इत्याग्नेयविकारः १५७ निरूढमप्याग्नेयं पौर्णमासविकारँ स्यात् १५८ हविर्देवताशब्दाक्षरसामान्याद्विशेषाः । पूर्वंपूर्वं गरीयः १५९ गुणविशिष्टायै देवतायै गुणविशिष्टं देवताग्रहणम् । गुणलोपे लोपः १६० वैश्वदेव्यामिक्षाणां प्रकृतिः । द्यावापृथिव्य एककपालानाम् १६१ निष्कासः सांनाय्यविकारः पशुर्वाजिनं च १६२ यद्देवो वर्षत्यथौषधयो जायन्ते । ओषधीर्जग्ध्वा पयः पीत्वा रेतः संभवतीति समानयोनितां पयसः पशोश्च दर्शयति १६३ स्विष्टकृद्विकारो वनस्पतिर्वहनसामान्याद्देवतानिगमनसामान्यादेकावदानसाम्याच्च १६४ सवनीयेषु हरिवते धानाः पूष्णः करम्भो भारत्यै परिवाप इन्द्रा य पुरोडाशो मित्रावरुणयोः पयस्येति प्रचरणकाले देवतापनयः । ऐन्द्राः संपद्यन्ते १६५ तन्त्रं देवताग्रहणम् १६६ आशिषः समुच्चीयेरन् १६७ सँ सृष्टेषु नानाद्र व्यत्वाद्वरुणप्रघासेषु मेषयोश्च १६८ शतकृष्णलायामाज्यवद् विलयनसामान्याद्देवतानिगमनसामान्यादनेकसामान्याच्च १६९ एकदेवतौषधिद्र व्या आग्नेयविकारा अन्यत्र सौम्यादैन्द्रा च्च १७० सौम्योऽग्नीषोमीयविकारः प्रकृतिदेवतत्वात् १७१ गुणविकृतेऽपि यथा सोमाय पितृमत इति १७२ गुणविकृतेऽप्यैन्द्र ऐन्द्रा ग्नविकारः प्रकृतिदेवतत्वात् । गुणविकृतेऽपि यथेन्द्रा य मरुत्वत इति १७३ तेषां द्विदेवता बहुदेवताश्च १७४ द्व्यक्षरत्र्याक्षरा ऐन्द्रा ग्नविकारा यथाश्विनौ मरुत इति १७५ चतुरक्षरप्रभृतयोऽग्नीषोमीयविकारा यथा वैश्वदेवो द्यावापृथिवीय इति १७६ सोमेन्द्रा इन्द्रा सोमीया उभयविकारा उभयलिङ्गत्वात् १७७ अपि सोमेन्द्र ऐन्द्रा ग्नस्य । इन्द्रा सोमीयोऽग्नीषोमीयस्य १७८ अक्षरसंख्यायाँ सगुणो देवताशब्द एव समाश्रीयेत यथा पितरो बर्हिषदो मरुतः सांतपना मारुत्सांतपनं पैतृबर्हिषदमिति १७९ हविर्दोषान् व्याख्यास्यामः १८० अथातोऽग्नीनामुद्वातानां खण्डद्वयं बौधायनवदेकाध्वर्यवप्रायश्चित्तं च १८१

स्त्रियाश्चैव संस्कारार्थमौपासनम् । अग्निहोत्रं यजमानस्येति विज्ञायते । अन्यतरं पत्न्या अन्यतरं यजमानस्य । तयोर्यः प्रथमं म्रियेत तस्याग्निहोत्रं पत्युर्जायाया वा । सह प्रमीतयोरुभयोः प्रतिषेधः १८२ अथ यद्यपत्नीकः स्यादुभाभ्यां तस्य सँ स्कार औपासनाग्निहोत्राभ्याम् १८३ अथ यद्यग्निहोत्रेण पत्नीं दहति । यदेकस्मिन् यूपे द्वे रशने परिव्ययति तस्मादेको द्वे जाये विन्दते यन्नैकाँ रशनां द्वयोर्यूपयोः परिव्ययति तस्मान्नैका द्वौ पती विन्दत इति विज्ञायते । सा पुंवद्भवति स स्त्रीवद् भवतीति विज्ञायते १८४ यद्याहिताग्निः पुनर्दारान् कुर्यादग्नीन्नोत्सृजेयुर्लौकिकाः संपद्येरन् । तस्य पुनरग्न्याधेयं विद्यत इत्याश्मरथ्यः । पुनराधेयमित्यालेखनः । पुनरग्न्याधेयमित्यौडुलोमिः १८५ यजमानः प्रधान औपासनं च । द्र व्यं पत्नी १८६ यथा शरीरिणि शरीरे च पञ्च वायवो निविष्टाः प्राणापानव्यानोदानसमाना इति । तस्य प्राणो गार्हपत्योऽपानोऽन्वाहार्यपचनो व्यान आहवनीय उदानसमानौ सभ्यावसथ्यावित्येत एवाग्नय इति । एत एव पञ्च प्राणा अग्नय आधीयन्ते । पाङ्क्तं वा इदँ सर्वं पाङ्क्तेनैव पाङ्क्तँ स्पृणोतीति विज्ञायते १८७ यथैश्वर्यबलादीश्वरः स्वान् देहान् परित्यज्यान्येषां देहान् प्रविश्य पुनरात्मदेहान् प्रत्यागछति न च तेन दुर्ज्ञायते । औपासनेऽग्नयो निविष्टा औपासनो यजमाने । तस्मादौपासनान्न प्रमदितव्यम् । यथर्षभ ऋषभायां वत्सं जनयत्येवमौपासनोऽग्निहोत्रं व्यापन्नं भूयो जनयति । औपासनस्यैवैषा संततिर्यदग्निहोत्रम् । तदु तथा न कुर्यात् । न विद्यत औपासनाग्निहोत्रयोर्विवेचनम् । उभयं जुहुयादौपासनमग्निहोत्रं च । अथापि विज्ञायते सप्त पाकयज्ञसँ स्था औपासने चतुर्दशाग्निहोत्रे १८८

पवित्रेष्टिं व्याख्यास्यामः १८९ अमावास्यायां पौर्णमास्यां वाग्नीनन्वाधाय वैश्वदेववदिध्माबर्हिराहरति १९० प्रणीताः प्रणीय चतुर्गृहीतं जुहोति येन देवाः पवित्रेण इति १९१ अपरं चतुर्गृहीतं प्राजापत्यं पवित्रम् इति १९२ अपरं चतुर्गृहीतम् इन्द्रः सुनीती इति १९३ अभ्यातानान् हुत्वाग्नेयमष्टाकपालं निरुप्य पवमानहवीँ षि वैश्वानरं द्वादशकपालं पञ्चमम् १९४ आग्नेयं परिहाप्याग्नये व्रतपतय इत्येके समामनन्ति १९५ पवमानः सुवर्जनः इति द्वे धाय्ये । यत्ते पवित्रम् ॥ जातवेदः पवित्रवत् १९६ त्वं च सोम नो वशः ॥ ब्रह्मा देवानाम् इत्याज्यभागयोः १९७ अथ हविषाम् । आग्नेयेन प्रचर्योपाँ शु व्यत्यासं पञ्चभिराज्यहविर्भिर्यजति । उत नः प्रिया ॥ इमा जुह्वाना इति सरस्वत्याः प्रियायाः । त्रीणि पदा ॥ तदस्य प्रियम् इति विष्णोरुरुक्रमस्य । अद्या नो देव सवितः ॥ विश्वानि देव सवितः इति देवस्य सवितुः । प्र वायुमच्छा ॥ आ नो नियुद्भिः इति वायोर्नियुत्वतः । दधिक्राव्णो अकारिषम् ॥ आ दधिक्राः इति दधिक्राव्णः १९८ उभाभ्यां देव सवितः ॥ वैश्वदेवी पुनती ॥ येन देवा अपुनत ॥ यः पावमानीरध्येति ॥ पावमानीर्यो अध्येति ॥ पावमानीः स्वस्त्ययनीः ॥ पावमानीर्दिशन्तु नः ॥ पावमानीः स्वस्त्ययनीः इत्युपहोमाः । वैश्वानरो रश्मिभिः ॥ बृहद्भिः सवितस्तृभिः इति संयाज्ये । यद्देवा देवहेडनम् इति गार्हपत्ये जुहोति पुरस्ताद् गृहपतेरुपरिष्टाद्वा १९९ सिद्धमिष्टिः संतिष्ठते २०० पवित्रेष्ट्येष्ट्वा शुद्धः पूतः पङ्क्तिपावनो भवतीति विज्ञायते । दश पूर्वान् दशापरानात्मानं चैकविँ शतिं पुनात्युभयतः । सर्वेषां पापानां भूयिष्ठदोषनिर्णुदां पवित्रेष्टिं प्रशँ सन्ति तद्धि पावनमुत्तममिति २०१

अतिपवित्रेष्टिं व्याख्यास्यामः २०२ तस्याः पवित्रेष्ट्या कल्पो व्याख्यातः २०३ वैश्वानरं द्वादशकपालं पञ्चमं निरुप्याग्नये पथिकृतेऽग्नये वैश्वानरायाग्नये व्रतपतयेऽग्नयेऽनीकवतेऽग्नीषोमीयमिति निर्वपति २०४ अग्नीषोमीयं परिहाप्याग्नये व्रतभृत एके समामनन्ति २०५ दधिक्राव्णः प्रचर्योपांशु व्यत्यासं पञ्चभिराज्यहविर्भिर्यजते विष्णुः सरस्वती सरस्वान् प्रजापतिः सवितेति २०६ हिरण्यं वासो दक्षिणा २०७ सिद्धमिष्टिः संतिष्ठते २०८ अतिपवित्रेष्ट्या वसन्ते ब्रह्मवर्चसकामः शरद्यायुष्कामः श्रावण्यां पुत्रकामस्तैष्यां वीर्यकामो यजेतेति विज्ञायते । सैषा संवत्सरमतिप्रवसतः । शुद्धिकाम एतया यजेतेति विज्ञायते २०९

अथातोऽनुग्रहान् व्याख्यास्यामः २१० समस्तहोमो बौधायनवत् २११ यद्युत्तरारणी समारूढो जीयद्भिद्येद् दुष्येन्नश्येद्वा अधरारणी आहृत्येति विज्ञायते २१२ यद्यधरारण्यसमारूढा जीर्येद्भिद्येद् दुष्येन्नश्येद्वा शकलीकृत्य गार्हपत्ये प्रक्षिप्य प्रज्वाल्यादत्ते दक्षिणेनोत्तरारणिँ सव्येनाधरारणिम्
उत्तिष्ठाग्ने प्रविश योनिमेतां देवयज्यायै त्वा वोढवे जातवेदाः ।
अरण्योररणी अनुसंक्रमस्व जीर्णां तनुमजीर्णया निर्णुदस्व ॥
इति २१३ अथैनँ स्वेन मन्त्रेण स्वे योनौ समारोप्य मथित्वाग्नीन् विहृत्य जुहुयात् २१४ पूर्ववद्विहृत्य पूर्ववज्जुहोतीत्यालेखनः २१५ अतिक्क्रान्तेषु होमेषु बौधायनवत् २१६ चातुर्मास्यैः पञ्चदशाहानि यक्ष्यमाणः प्रतिपदि वैश्वानरपार्जन्यौ । द्वितीये वैश्वदेवम् ।तृतीये चतुर्थे पञ्चमे चोपरम्य षष्ठे वरुणप्रघासाः । सप्तमेऽष्टमे नवमे चोपरम्य दशम एकादशे च साकमेधाः । द्वादशे त्रयोदशे चोपरम्य चतुर्दशे शुनासीरीयं पञ्चदशे पशुरिति २१७ द्वादशाहानि यक्ष्यमाणः प्रतिपदि वैश्वानरपार्जन्यौ । द्वितीये वैश्वदेवम् । तृतीये चतुर्थे चोपरम्य पञ्चमे वरुणप्रघासाः । षष्ठे सप्तमे चोपरम्याष्टमे नवमे च साकमेधाः । दशम एकादशे चोपरम्य द्वादशे शुनासीरीयम् । त्रयोदशे पशुरिति । संवत्सरप्रतिमा वै द्वादश रात्रयः संवत्सरमेव यजत इति विज्ञायते २१८ सर्पिर्वा मध्वलाभ इत्यादि २१९ कुशा बर्हिरर्थ इत्यादि २२० खादिरबिल्वपालाशानामिध्मदारूणीत्यादि २२१ आज्यालाभ आजमाविकं माहिषं वा घृतमाज्यार्थ इत्यादि २२२
इति भारद्वाजपरिशेषसूत्रम्


Reference:
C.G. Kashikar, The êrauta, Pait¨medhika and Pari§e·a Sªtras of BharadvŒja, Critically Edited and Translated