शौनकीया चतुराध्यायीका

ॐ नमः सरस्वत्यै नमः
ॐ नमो ब्रह्मवेदाय
अथर्वाङ्गिरसः
चतुर्णां पदजातानां नामाख्यातोपसर्गनिपातानां सन्ध्यपद्यौ गुणौ प्रातिज्ञम् १
एवमिहेति च विभाषाप्राप्तं सामान्ये २
पदान्त्यः पद्यः ३
अन्लृकारः स्वरः पद्यः ४
लकारविसर्जनीयौ च ५
स्पर्शाः प्रथमोत्तमाः ६
न चवर्गः ७
प्रथमान्तानि तृतीयान्तानीति शौनकस्य प्रतिज्ञानं न वृत्तिः ८
अधिस्पर्शं च ९
द्वितीयचतुर्थाः सोष्माणः १०
उत्तमा अनुनासिकाः ११
श्वासोऽघोषेष्वनुप्रदानः १२
नादो घोषवत्स्वरेषु १३
समानयमेऽक्षरमुच्चैरुदात्तम् १४
नीचैरनुदात्तम् १५
आक्षिप्तं स्वरितम् १६
स्वरितस्यादितो मात्रार्धमुदात्तम् १७
मुखे विशेषाः करणस्य १८
कण्ठ्यानामधरकण्ठः १९
जिह्वामूलीयानां हनुमूलम् २०
तालव्यानां मध्यजिह्वम् २१
मूर्धन्यानां जिह्वाग्रं प्रतिवेष्टितम् २२
षकारस्य द्रोणिका २३
दन्त्यानां जिह्वाग्रं प्रस्तीर्णम् २४
ओष्ठ्यानामधरौष्ठम् २५
नासिक्यानां नासिका २६
अनुनासिकानां मुखनासिकम् २७
रेफस्य दन्तमूलानि २८
स्पृष्टं स्पर्शानां करणम् २९
ईषत्स्पृष्टमन्तःस्थानाम् ३०
ऊष्मणां विवृतं च ३१
स्वराणां च ३२
एके स्पृष्टम् ३३
एकारौकारयोर्विवृततमम् ३४
ततोऽप्याकारस्य ३५
संवृतोऽकारः ३६
संस्पृष्टरेफमृवर्णम् ३७
दीर्घप्लुतयोः पूर्वा मात्रा ३८
सलकारम् लृवर्णम् ३९
संध्यक्षराणि संस्पृष्टवर्णान्येकवर्णवद्वृत्तिः ४०
नैकारौकारयोः स्थानविधौ ४१
विसर्जनीयोऽभिनिष्टानः ४२
व्यञ्जनविधारणमभिनिधानः पीडितः सन्नतरो हीनश्वासनादः ४३
स्पर्शस्य स्पर्शेऽभिनिधानः ४४
पदान्तावग्रहयोश्च ४५
लकारस्योष्मसु ४६
ङणनानां हकारे ४७
आस्थापितं च ४८
अतोऽन्यत्संयुक्तम् ४९
पूर्वरूपस्य मात्रार्धं समानकरणं परम् ५०
ह्रस्वं लघुसंयोगे ५१
गुर्वन्यत् ५२
अनुनासिकं च ५३
पदान्ते च ५४
परस्य स्वरस्य व्यञ्जनानि ५५
संयोगादि पूर्वस्य ५६
पद्यं च ५७
रेफहकारक्रमजं च ५८
एकमात्रो ह्रस्वः ५९
व्यञ्जनानि च ६०
द्विमात्रो दीर्घः ६१
त्रिमात्रः प्लुतः ६२
षट्पुरसोरुकारोऽन्त्यस्य दशदाशयोरादेशश्च मूर्धन्यः ६३
कृपे रेफस्य लकारः ६४
न कृपादीनाम् ६५
लकारस्य रेफः पादमङ्गुलिमित्येवमादीनाम् ६६
नकारमकारयोर्लोपे पूर्वस्यानुनासिकः ६७
यरोष्मापत्तौ च ६८
अनुनासिकस्य च पूर्वेणैकादेशे ६९
पुरुष आ बभूवां इत्यवसाने ७०
ऋवर्णस्य रेफात्परं यत् ७१
उकारस्येतावपृक्तस्य ७२
दीर्घः प्रगृह्यश्च ७३
ईकारोकारौ च सप्तम्यर्थे ७४
द्विवचनान्तौ ७५
एकारश्च ७६
अस्मे युष्मे त्वे मे इति चोदात्ताः ७७
अमी बहुवचनम् ७८
निपातोऽपृक्तोऽनाकारः ७९
ओकारान्तश्च ८०
आमन्त्रितं चेतावनार्षे ८१
आर्त्नी इवादिष्विवादितिः परः ८२
अनुनासिकोऽन्तःपदे ह्रस्वः ८३
दीर्घो नपुंसकबहुवचने ८४
पांसुमांसादीनाम् ८५
हनिगम्योः सनि ८६
शान्मान्दानाम् ८७
वस्वन्तस्य पञ्चपद्याम् ८८
ईयसश्च ८९
विदेश्च ९०
पुंसश्च ९१
वर्णादन्त्यात्पूर्व उपधा ९२
स्वरोऽक्षरम् ९३
सोष्मणि पूर्वस्यानुष्मा ९४
आन्तर्येण वृत्तिः ९५
खण्वखा३
इ खैमखा३
इ इत्याकारादिकारोऽनुदात्तः ९६
अवशा आबभूवाँ इतीतावेकारोऽप्लुतः ९७
व्यञ्जनान्यव्यवेतानि स्वरैः संयोगः ९८
समानपदेऽनुत्तमात्स्पर्शादुत्तमे यमैर्यथासंख्यम् ९९
हकारान्नासिक्येन १००
रेफादूष्मणि स्वरपरे स्वरभक्तिरकारस्यार्धं चतुर्थमित्येके अन्यस्मिन्व्यञ्जने चतुर्थमष्टमं वा १०१ - १०२
तदेव स्फोटनः १०३
पूर्वस्वरं संयोगाविघातश्च १०४
खण्वखा३
इ खैमखा३
इ मध्ये तदुरीदं भूया३
इदा३
मित्यूर्ध्वो नु सृष्टा३
स्तिर्यङ् नु सृष्टा३
ः! सर्वा दिशः पुरुष आ बभूवाँ३
पराञ्चमोदनं प्राशी३
ः! प्रत्यञ्चा३
मिति
त्वमोदनं प्राशी३
स्त्वामोदुना३
इति वशेया३
मशे३
इति यत्तदासी३
दिदं नु
ता३
दितीति प्लुतानि १०५
चतुराध्यायिकायां च प्रथमोऽध्याया समाप्ता

संहितायाम् १
पदान्तानामनुत्तमानां तृतीया घोषवत्स्वरेषु २
पदान्ते चाघोषाः ३
अघोषेषु च ४
उत्तमा उत्तमेषु ५
द्वितीयाः शषसेषु ६
तेभ्यः पूर्वचतुर्थो हकारस्य ७
टकारात्सकारे तकारेण ८
ङणनेभ्यः कटतैः शषसेषु ९
नकारस्य शकारे ञकारः १०
चवर्गीये घोषवति ११
टवर्गीये णकारः १२
तकारस्य शकारलकारयोः परसस्थानः १३
चटवर्गेयोश्च १४
ताभ्यां समानपदे तवर्गीयस्य पूर्वसस्थानः १५
षकारान्नानापदेऽपि १६
तवर्गीयाच्छकारः शकारस्य १७
लोप उदः स्थास्तम्भोः सकारस्य १८
रेफस्य रेफे १९
स्पर्शादुत्तमादनुत्तमस्यानुत्तमे २०
स्वराद्यवयोः पदान्तयोः २१
नाकाराद्वकारस्य २२
गविष्टौ गवेषण इति च २३
लेशवृत्तिरधिस्पर्शं शाकटायनस्य २४
पुमो मकारस्य स्पर्शेऽघोषेऽनूष्मपरे विसर्जनीयोऽपुंश्चादिषु २५
नकारस्य चटतवर्गेष्वघोषेष्वनूष्मपरेषु विसर्जनीयः २६
आकारोपधस्योपबद्धादीनां स्वरे २७
वृक्षां वनानीति वकारे २८
नाम्युपधस्य रेफ ऋतूँरुत्सृजते वशीत्येवमादीनाम् २९
न समैरयन्तादीनाम् ३०
मकारस्य स्पर्शे परसस्थानः ३१
अन्तःस्थोष्मसु लोपः ३२
ऊष्मस्वेवान्तःपदे ३३
नकारस्य च ३४
उभयोर्लकारे लकारोऽनुनासिकः ३५
न समो राजतौ ३६
संध्ये च वकारे ३७
वर्गविपर्यये स्फोटनः पूर्वेण चेद्विरामः ३८
न टवर्गस्य चवर्गे कालविप्रकर्षस्त्वत्र भवति तमाहुः कर्षण इति ३९
विसर्जनीयस्य परसस्थानोऽघोषे ४०
स्वरे यकारः ४१
नाम्युपधस्य रेफः ४२
घोषवति च ४३
आवः करकश्च वि वरबिभरसर्वनाम्नः ४४
द्वार्वारिति ४५
अजहातेरहाः ४६
एकामन्त्रिते रौद्विवचनान्तस्य ४७
अन्तः पुनः प्राप्तः सनुतः स्वरव्ययानाम् ४८
स्वर्षाश्च ४९
अहर्नपुंसकम् ५०
न विभक्तिनूपरात्रिरथंतरेषु ५१
ऊधोऽम्नोभुवसाम् ५२
अकारोपधस्योकारोऽकारे ५३
घोषवति च ५४
आकारोपधस्य लोपः ५५
शेपहर्षणीं वन्दनेव वृक्षम् ५६
एषः स व्यञ्जने ५७
न सस्पदीष्ट ५८
दीर्घायुत्वायादिषु ५९
दुर उकारो दाशे परस्य मूर्धन्यः ६०
श्रुति तकारः ६१
समासे सकारः कपयोरनन्तःसद्यःश्रेयश्छन्दसाम् ६२
निर्दुराविर्हविरसमासेऽपि ६३
त्रिः ६४
कुरुकरंकरत्कृणोतुकृतिकृधिष्वकर्णयोः ६५
ततस्परौ ब्रह्मपरे ६६
पञ्चम्याश्चाङ्गे भ्यःपर्यादिवर्जम् ६७
दिवस्पृथिव्यां सचतिवर्जम् ६८
पृष्ठे च ६९
यः पतौ गवामस्याःपरवर्जम् ७०
षष्ठ्याश्चाशच्याः ७१
इडायास्पदे ७२
पितुः पितरि ७३
द्यौश्च ७४
आयुः प्रथमे ७५
प्रे मुषिजीवपरे ७६
परिधिः पतातौ ७७
निवतस्पृणतौ ७८
मनस्पापे ७९
रायस्पोषदिषु च ८०
अत्र नाम्युपधस्य षकारः ८१
सहेः साड्भूतस्य ८२
तद्धिते तकारादौ ८३
युष्मदादेशे तैस्त्वमादिवर्जम् ८४
तत्तानग्रादिषु च ८५
स्तृतस्वस्वपिषु ८६
नामिकरेफात्प्रत्ययसकारस्य ८७
स्त्रैषूयम् ८८
नलोपेऽपि ८९
उपसर्गाद्धातोः ९०
अभ्यासाच्च ९१
स्थासहिसिचीनामकारव्यवायेऽपि ९२
अभ्यासव्यवायेऽपि स्थः ९३
परमेभ्योऽनापाके ९४
अपसव्याभ्यां च ९५
अग्रेः स्तोमसोमयोः ९६
सुजः ९७
त्र्यादिभ्यः ९८
ऋकारात्तात्सदेः ९९
बर्हिपथ्यप्सुदिविपृथिवीति च १००
हिदिविभ्यामस्तेः १०१
न सृपिसृजिस्पृशिस्फूर्जिस्वरतिस्मरतीनाम् १०२
गोसन्यादीनां च १०३
अध्यभिभ्यां स्कन्देः १०४
परेः स्तृणातेः १०५
रेफपरस्य च १०६
अभि स्याम पृतन्यतः १०७
इति द्वितीयोऽध्यायः समाप्तः

सहावाडन्ते दीर्घः १
अष्ट पदयोगपक्षपर्णदंष्ट्रचक्रेषु २
व्यधावप्रत्यये ३
उञ इदमूष्वादिषु ४
ओषधेरपञ्चपद्याम् ५
जीवन्तीमोषधीम् ६
साढः ७
बहुलं रात्रेः ८
विश्वस्य नरवसुमित्रेषु ९
शुनः पदे १०
उपसर्गस्य नामिनो दस्ति ११
वर्तादिषु १२
अकारस्याभ्यासस्य बहुलम् १३
जीहीडाहम् १४
साह्याम १५
विद्मादीनां शरादिषु १६
बहुलं मतौ १७
इछायां च यकारादौ १८
तृतीयान्तस्य १९
रलोपे २०
नारकादीनां प्रथमस्य २१
दीदायादीनां द्वितीयस्य २२
सात्रासाहादीनामुत्तरपदाद्यस्य २३
ऋत वृधवरीवानेषु २४
अध त्यंधीःपरवर्जम् २५
पदान्ते व्यञ्जनं द्विः २६
ङणना ह्रस्वोपधाः स्वरे २७
संयोगादि स्वरात् २८
न विसर्जनीयः २९
सस्थाने च ३०
रेफहकारौ परं ताभ्याम् ३१
शषसाः स्वरे ३२
प्रगृह्याश्च प्रकृत्या ३३
एना एहा आदयश्च ३४
यवलोपे ३५
केवल उकारः स्वरपुर्वः ३६
नमौ संध्यौ ३७
आकारः केवलः प्रथमं पूर्वेण ३८
स्वरे नामिनोऽन्तःस्था ३९
संध्यक्षराणामयवायावः ४०
पूर्वपरयोरेकः ४१
समानाक्षरस्य सवर्णे दीर्घः ४२
सीमन्ते ह्रस्वः ४३
अवर्णस्येवर्ण एकारः ४४
उवर्ण ओकारः ४५
अरमृवर्णो ४६
उपर्षन्त्यादिषु च ४७
उपसर्गस्य धात्वादावारम् ४८
भूतकरणस्य च ४९
एकारैकारयोरैकारः ५०
ओकारौकारयोरौकारः ५१
शकल्येष्यादिषु परत्रपम् ५२
एकारौकारान्तात्पूर्वः पदादेरकारस्य ५३
क्वचित्प्रकृत्या ५४
एकारौकारौ पदान्तौ परतोऽकारं सोऽभिनिहितः ५५
इकारयोः प्रश्लिष्टः ५६
अनुदात्तपूर्वात्संयोगाद्यवान्तात्स्वरितं परमपूर्वे वा ज्ञात्यः ५७
अन्तःस्थापत्तावुदात्तस्यानुदात्ते क्षैप्रः ५८
अन्तःपदेऽपि पञ्चपद्याम् ५९
ऊकारस्य सर्वत्र ६०
ओण्योश्च ६१
व्यञ्जनव्यवेतस्तैरोव्यञ्जनः ६२
विवृत्तौ पादवृत्तः ६३
अवग्रहे सविधः ६४
अभिनिहितप्राश्लिष्टजात्यज्ञैप्राणामुदात्तस्वरितोदयानामणुमात्रा निघाता वि-
कम्पितं तत्कवयो वदन्ति ६५
एकादेश उदात्तेनोदात्तः ६६
उदात्तादनुदात्तं स्वर्यते ६७
व्यासेऽपि समानपदे ६८
अवग्रहे च ६९
नोदात्तस्वरितपरम् ७०
स्वरितादनुदात्त उदात्तश्रुतिः ७१
व्यासेऽपि समानपदे ७२
अवग्रहे च ७३
स्वरितोदात्तेऽनन्तरमनुदात्तम् ७४
ऋवर्णरेफषकारेभ्यः समानपदे नो णः ७५
पूर्वपदाद्द्रुघणादीनाम् ७६
अकारान्तादह्नः ७७
विभक्त्यागमप्रातिपदिकान्तस्य ७८
उपसर्गाद्चातोर्नानापदेऽपि ७९
प्रपराभ्यामेनः ८०
पुनर्णयाम सि ८१
नवतेश्च ८२
पूर्याणः ८३
दुर्णान्मः ८४
अवग्रहादृकारात् ८५
न मिनाति ८६
भानोश्च ८७
परेर्हिनोतेः ८८
पदान्तस्पर्शयुक्तस्य ८९
नशेः षान्तस्य ९०
स्वरलोपे हन्तेः ९१
क्षुभ्नादीनाम् ९२
व्यवाये शसलैः ९३
चटतवर्गैश्च ९४
पदेनावर्जिते च ९५
तुविष्टमः ९६
इति तृतीयोऽध्यायः

उपसर्ग आख्यातेनोदात्तेन समस्यते १
अनेकोऽनुदात्तेनापि २
अनर्थकर्मप्रवचनीयान्ययुक्तौर्विग्रहोऽभिवितन्वादिषु ३
पूर्वेणाभिविपश्याम्यादिषु ४
योनावध्यैरयन्तादिषु च ५
आशीर्बभूवेति प्लुतस्वरस्य सिद्धत्वात् ६
पूर्वेणावग्रहः ७
यातुमावत् ८
समासे च ९
उपजाते परेण १०
सुप्राव्या च ११
अनिङ्गेन पूर्वेण १२
तद्धिते धा १३
त्राकारान्ते १४
थानेकाक्षरेण १५
तरतमयोः १६
मतौ १७
वकारादौ च १८
शसि वीप्सायाम् १९
तातिलि २०
उभयाद् द्युभि २१
मात्रे च २२
विश्वाद्दानीमि २३
मयेऽसकारात् २४
के व्यञ्जनात् २५
त्वे चान्तोदात्ते २६
कृत्वे समासो वा नानापददर्शनात् २७
जातीयादिषु च २८
यादाविछायां स्वरात्कर्मनामतन्मानिप्रेप्सुषु २९
वस्ववस्वप्नसुम्नसाधुभिर्या ३०
भिर्भ्यांभ्यः सु ३१
सौ च ३२
न दीर्घात् ३३
विनामे च ३४
वसौ ह्रस्वात् ३५
तेनैवोपसृष्टेऽपि ३६
उपसर्गेणावकारे ३७
समन्तः पूरणे ३८
अनतौ विसंभ्यां प्राणाख्या चेत् ३९
काम्याम्रेडितयोः ४०
इवे च ४१
मिथोवगृह्ययोर्मध्यमेन ४२
समासयोश्च ४३
द्विरुक्ते चावगृह्ये ४४
वसुधातरः सहस्रसातमेति वसुसहस्राभ्याम् ४५
सुभिषक्तमस्तमे ४६
न तकारसकाराभ्यां मत्वर्थे ४७
यत्तदेतेभ्यो वतौ ४८
देवताद्वन्द्वे च ४९
यस्य चोत्तरपदे दीर्घो व्यञ्जनादौ ५०
षोडशी संदेहात् ५१
अहोरात्रे ५२
अञ्चतिजरत्पर्वसु ५३
समुद्रादिषु च ५४
वृद्धेनैकाक्षरेण स्वरान्तेन ५५
अवर्णान्तेनैकाक्षरेण प्रतिषिद्धेनाप्रयावादिवर्जम् ५६
प्राणति प्राणन्ति ५७
संपरिभ्यां सकारादौ करोतौ ५८
सर्वस्मिन्नेवागमसकारादौ तुविष्टमवर्जम् ५९
विश्पतिर्विश्पत्नी ६०
ददातौ च तकारादौ ६१
उदो हन्तिहरतिस्थास्तम्भिषु ६२
दधातौ च हकारादौ ६३
जास्पत्यम् ६४
मनुष्यत् ६५
त्रेधा ६६
संज्ञायाम् ६७
व्यधौ ६८
दृशौ सर्वनाम्नैकारान्तेन ६९
सहावाडन्ते ७०
अव्ययानाम् ७१
आशा दिशि ७१
प्रकृतिदर्शनं समापत्तिः ७३
षत्वणत्वोपाचारदीर्घटुत्वलोपान्पदानां चर्चापरिहारयोः समापत्तिः ७४
पूर्वपदनिमित्तानां च ७५
इंग्यानाम् ७६
अन्येनापि पर्वणा ७७
क्रमे परेण विगृह्यात् ७८
दीर्घस्य विरामे ७९
चतूरात्रोऽवग्रह एव ८०
पदान्तविकृतानाम् ८१
अभ्यासविनतानां च ८२
स्त्रैषूयं नार्षदेन दुष्टरं त्रैष्टुभं त्रैहायणाज्जास्पत्यम् ८३
अभ्यासस्य परोक्षायाम् ८४
वावृधानप्रभृतीनां च ८५
कृपिरुपिरिषीणामनह्वानाम् ८६
जीहीडाहम् ८७
साह्याम ८८
दीदायत् ८९
नारकादीनाम् ९०
च्यावयतेः कारितान्तस्य ९१
यावयतेराख्याते ९२
वनियमिश्रथिग्लापि ९३
नाष्टनः ९४
हिनोतेः ९५
बोधप्रतीबोधौ केसरप्राबन्धाया अभ्यघायन्ति पनिष्पदातिष्ठिपं दाधार जागार
मीमायेति ९६
प्रपणः पणतेरेव ९७
इदमूष्वादिषु पदत्वात् ९८
ब्रह्मण्वत्यादीनाम् ९९
दीर्घायुत्वादीनां च १००
वेदाध्ययनं धर्मः १०१
प्रेत्य ज्योतिष्ट्वं कामयमानस्य १०२
याज्ञिकैर्यथासमाम्नातम् १०३
यज्ञततिर्न पृथग्वेदेभ्यः १०४
यज्ञे पुनर्लोकाः प्रतिष्ठिताः १०५
पञ्चजना लोकेषु १०६
पदाध्ययनमन्तादिशब्दस्वरार्थज्ञानार्थम् १०७
क्रमाध्ययनं संहितापददाढ्यार्थम् १०८
स्वरोपजनश्चादृष्टः पदेषु संहितायां च १०९
द्वे पदे क्रमपदम् ११०
तस्यान्तेन परस्य प्रसंधानम् १११
नान्तगतं परेण ११२
त्रीणि पदान्यपृक्तमध्यानि ११३
एकादेशस्वरसंधिदीर्घविनामाः प्रयोजनम् ११४
आकारौकारादि पुनः ११५
उकारः परिहार्य एव ११६
प्रगृह्यावगृह्यसमापाद्यान्तगतानां द्विर्वचनं परिहार इतिमध्ये ११७
द्वाभ्यामुकारः ११८
अनुनासिकदीर्घत्वं प्रयोजनम् ११९
प्लुतश्चाप्लुतवत् १२०
अनुनासिकः पूर्वश्च शुद्धः १२१
यथाशास्त्रं प्रसंधानम् १२२
प्रगृह्यावगृह्यचर्चायां क्रमवदुत्तरस्मिन्नवग्रहः १२३
समापाद्यानामन्ते संहितावद्वचनम् १२४
तस्य पुनरास्थापितं नाम १२५
स एकपदः परिहार्यश्च १२६
इति शौनकीये चतुराध्यायिके चतुर्थः पादः