भावप्रकाश मध्यखण्डम्

अथ मध्यखण्डम्
ज्वराधिकारः

तत्राष्टमं चिकित्साप्रकरणम् ८
यतः समस्तरोगाणां ज्वरो राजेति विश्रुतः
अतो ज्वराधिकारोऽत्र प्रथमं लिख्यते मया १
दक्षापमानसंक्रुद्धरुद्र निः श्वाससम्भवः
ज्वरोऽष्टधा पृथग्द्वन्द्वसंघातागन्तुजः स्मृतः २
मिथ्याऽहारविहाराभ्यां दोषा ह्यामाशयाश्रयाः
बहिर्निरस्य कोष्ठाग्निं ज्वरदाः स्यू रसानुगाः३
श्रमोऽरतिर्विवर्णत्वं वैरस्यं नयनप्लवः
इच्छाद्वेषौ मुहुश्चापि शीतवातातपादिषु ४
जृम्भाऽङ्गमर्दो गुरुता रोमहर्षोऽरुचिस्तमः
अप्रहर्षश्च शीतं च भवत्युत्पत्स्यति ज्वरे ५
सामान्यतो विशेषात्तु जृम्भाऽत्यर्थं समीरणात्
पित्तान्नयनयोर्दाहः कफन्नान्नाभिनन्दनम् ६
रूपैरन्यतराभ्यां तु संसृष्टैर्द्वन्द्वजं विदुः ७
सर्वलिङ्गसमावायः सर्वदोषप्रकोपजे ८
स्वेदावरोधः सन्तापः सर्वाङ्गग्रहणं तथा
युगपद्यत्र रोगे तु स ज्वरो व्यपदिश्यते ९
रुणद्धि चाप्यपां धातून् यस्मात्तस्माज्ज्वरातुरः
भवत्यत्युष्णगात्रश्च स्विद्यते न च सर्वशः१०
अंशांशं यत्र दोषाणां विवेक्तुं नैव शक्नुयात्
साधारणीं क्रियां तत्र विदध्यात्तु चिकित्सकः
सामान्यतो ज्वरी पूर्वं निर्वाते निलये वसेत्
निर्वातमायुषो वृद्धिमारोग्यं कुरुते यतः ११
व्यजनस्यानिलस्तृष्णास्वेदमूर्च्छाश्रमापहः
तालवृन्तभवो वातस्त्रिदोषशमनो मतः १२
वंशव्यजनजः सोष्णो रक्तपित्तप्रकोपणः
चामरो वस्त्रसम्भूतो मायूरो वेत्रजस्तथा
एते दोषजितो वाताः स्निग्धा हृद्याः सुपूजिताः १३
नवज्वरी भवेद् यत्नाद् गुरूष्णवसनावृतः
यथर्त्तुपक्वपानीयं पिवेत्किञ्चिंन्निवारयन् १४
विनाऽपि भेषजैर्व्याधिः पथ्यादेव निवर्तते
न तु पथ्यविहीनस्य भेषजानां शतैरपि १५
परिषेकान्प्रदेहांश्च स्नेहान्संशोधनानि च
दिवास्वप्नं व्यवायञ्च व्यायामं शिशिरं जलम्
क्रोधप्रवातभोज्यांश्च वर्जयेत्तरुणज्वरी १७
शोषं छर्दिं मदं मूर्च्छां भ्रमं तृष्णामरोचकम्
प्राप्नोत्युपद्र वानेतान्परिषेकादिसेवनात् १८
व्यायामाज्ज्वरसंबृद्धिर्व्यवायात्स्तम्भमूर्च्छनम्
मृतिश्च स्नेहपानाद्यैर्मूर्च्छा च्छर्दिर्मदोऽरुचिः १९
गुर्वन्नभोजनात्स्वप्नाद्विष्टम्भो दोषकोपनम्
अग्निसादः खरत्वञ्च स्रोतसां च प्रवर्त्तनम् २०
सज्वरो ज्वरमुक्तो वा विदाहीनि गुरूणि च
असात्म्यान्नानि पानानि विरुद्धाध्यशनानि च २१
व्यायाममतिचेष्टां वाऽभ्यङ्गं स्नानञ्च वर्जयेत्
तेन ज्वरः शमं याति शान्तश्च न पुनर्भवेत् २२
आमाशयस्थो हत्वाऽग्नि सामो मार्गान् पिधापयन्
विदधाति ज्वरं दोषस्तस्माल्लङ्घनमाचरेत् २३
ज्वरादौ लङ्घनं प्रोक्तं ज्वरमध्ये तु पाचनम्
ज्वरान्ते भेषजंदद्याज्ज्वरमुक्ते विरेचनम् २४
त्रिविधं त्रिविधे दोषे तत्समीक्ष्य प्रयोजयेत्
दोषेऽल्पे लङ्घनं पथ्यं मध्ये लङ्घनपाचनम्
प्रभूते शोधनं तच्च मूलादुन्मूलयेन्मलान् २५
तरुणं तु ज्वरं पूर्वं लङ्घनेन क्षयं नयेत्
आमदोषमलिङ्गाद्वा लङ्घयेत्तं यथाविधि २६
वातः पचति सप्ताहात्पित्तं तु दशभिर्दिनैः
श्लेष्मा द्वादशभिर्घस्रैः पच्यते वदतां वर २७
लङ्घनं लङ्घनीयस्तु कुर्याद्दोषानुरूपतः
त्रिरात्रमेकरात्रं वाऽहोरात्रमथवा ज्वरे २८
निर्वातसेवनात्स्वेदाल्लङ्घनादुष्णवारिणः
पानादामज्वरे क्षीणे पश्चादौषधमाचरेत् २९
ज्वरादौ लङ्घनं प्रोक्तं ज्वरमध्ये तु पाचनम्
ज्वरान्ते भेषजं दद्याज्ज्वरमुक्ते विरेचनम् ३०
दोषशेषस्य पाकार्थमग्नेः सन्धुक्षणाय च
लङ्घितश्चाप्यदोषश्चेद्यवागूपानमाचरेत् ३१
शालिषष्टिकमुद्गानां यूषं वा शस्तमाचरेत्
पञ्चकोलेन संसिद्धां यवागूं मध्यलङ्घने ३२
अत्यर्थं लङ्घितं दृष्ट्वा तस्य संतर्पणं हितम्
द्रा क्षादाडिमखर्जूरप्रियालैः सपरूषकैः ३३
तर्पणार्हस्य कर्त्तव्यं तर्पणं ज्वरशान्तये ३४
लङ्घनेन क्षयं नीते दोषे सन्धुक्षितेऽनले
विज्वरत्वं लघुत्वं च क्षुच्चैवास्योपजायते ३५
अनवस्थितदोषाग्नेर्लङ्घनं दोषपाचनम्
ज्वरघ्नं दीपनं काङ्क्षारुचिलाघवकारकम् ३६
वातमूत्रपुरीषाणां विसर्गे गात्रलाघवे
हृदयोद्गारकण्ठास्यशुद्धौ तन्द्रा क्लमे गते ३७
स्वेदे जाते रुचौ चापि क्षुत्पिपासासहोदये
कृतं लङ्घनमादेश्यं निर्व्यथे चान्तरात्मनि ३८
कफोत्क्लेशः सहृल्लासः ष्ठीवनं च मुहुर्मुहुः
कण्ठास्यहृदयाशुद्धिस्तन्द्रा स्याद्धीनलङ्घने ३९
पर्वभेदोऽङ्गमर्दश्च कासः शोषो मुखस्य च
क्षुत्प्रणाशोऽरुचिस्तृष्णा दौर्बल्यं श्रोत्रनेत्रयोः ४०
मनसः संभ्रमोऽभीक्ष्णमूर्ध्ववातस्तमो हृदि
देहाग्निबलहानिश्च लङ्घनेऽतिकृते भवेत् ४१
बलाविरोधिना चैनं लङ्घनेनोपपादयेत्
बलाधिष्ठानमारोग्यं यदर्थोऽय क्रियाक्रमः ४२
तद्धि मारुततृष्णाक्षुन्मुखशोषभ्रमान्वितः
न कार्यं गुर्विणीबालवृद्धदुर्बलभीरुभिः
न क्षयाध्वश्रमक्रोधकामशोषचिरज्वरी ४३
अवश्यमेव कुर्वीत ज्वरी सामे समीरणे
लङ्घनं ह्यामपाकार्थं न तदूर्ध्वं यथा कफे ४४
आहारस्य रसः सारो यो न पक्वोऽग्निलाघवात्
आमसंज्ञाञ्च लभते बहुव्याधिसमाश्रयः ४५
आममन्नरसं केचित् केचित्तु मलसञ्चयम्
प्रथमां दोषदुष्टिं वा केचिदामं प्रचक्षते ४६
अविपक्वमसंसक्तं दुर्गन्धं बहुपिच्छिलम्
सादनं सर्वगात्राणामाम इत्यभिशब्दितः ४७
तेनामेन समायुक्ता दोषा दूष्याश्च तादृशाः
तदुद्भवा आमयाश्च सामा इति बुधैः स्मृताः ४८
वायुः सामो विबन्धाग्नि सादतन्द्रा ऽन्त्रकूजनः
वेदनाशोथनिस्तोदैः क्रमतोऽङ्गानि पीडयेत् ४९
विचरेद् युगपच्चापि गृह्णाति कुपितो भृशम्
स्नेहाद्यैर्वृद्धिमायाति मेघे सूर्य्योदये निशि ५०
निरामो विशदो रूक्षो निर्गन्धोऽत्यल्पवेदनः
विपरीतगुणैः शान्तिं स्निग्धैर्याति विशेषतः ५१
पित्तं सामं भवेदम्लं दुर्गन्धं हरितं गुरु
अम्लिकाकण्ठहृद्दाह करं श्यावं तथा स्थिरम् ५२
निरामं पित्तमाताम्रमत्युष्णं कटुकं सरम्
दुर्गन्धि रुचिकृद् वह्निबलवर्धनमीरितम् ५३
आविलस्तन्तुलः स्त्यानः कण्ठदेशे च तिष्ठति
सामो बलासो दुर्गन्धस्तृट्क्षुधोरुपघातकृत् ५४
श्लेष्मा निरामो निर्गन्धः फेनवांश्छेदवानपि
भवेत् स पिण्डितः पाण्डु रास्यवैरस्यनाशकृत् ५५
आलस्यतन्द्रा हृदयाविशुद्धि दोषप्रवृत्त्याविलमूत्रताभिः
गुरूदरत्वारुचिसुप्तताभिरामान्वितं व्याधिमुदाहरन्ति ५६
आमं जयेल्लङ्घनकोष्णपेया लघ्वन्नसूपौदनतिक्तयूषैः
विरूक्षणस्वेदनपाचनैश्च संशोधनैरूर्ध्वमधस्तथैव ५७
तृषितो मोहमायाति मोहात् प्राणान् विमुञ्चति
अतः सर्वास्ववस्थासु न क्वचिद् वारि वर्जयेत् ५८
तृष्णा गरीयसी घोरा सद्यः प्राणविनाशिनी
तस्माद्देयं तृषाऽत्ताय पानीयम्प्राणधारणम् ५९
नवज्वरे प्रतिश्याये पार्श्वशूले गलग्रहे
सद्यः शुद्धौ तथाऽध्माने व्याधौ वातकफोद्भवे ६०
अरुचिग्रहणीगुल्म श्वासकासेषु विद्र धौ
हिक्कायां स्नेहपाने च शीतं वारि विवर्जयेत् ६१
सेव्यमानेन शीतेन ज्वरस्तोयेन वर्द्धते ६२
क्वाथ्यमानं तु निर्वेगं निष्फेनं निर्मलं तथा
अर्द्धावशिष्टं यत् तोयं तदुष्णोदकमुच्यते ६३
ज्वरकासकफश्वास पित्तवाताममेदसाम्
नाशनं पाचनञ्चैव पथ्यमुष्णोदकं सदा ६४
त्रिपादशेषं सलिलं ग्रीष्मे शरदि शस्यते
हिमेऽद्धशेषं शिशिरे तथा वर्षावसन्तयोः ६५
निदाघे त्वर्द्धपादोनं पादहीनन्तु शारदम्
शिशिरे च वसन्ते च हिमे चार्द्धावशेषितम् ६६
अष्टमांशावशेषन्तु वारि वर्षासु शस्यते
इति केचिद् बुधाः प्राहुर्जेज्जटागमदर्शनात् ६७
पक्षयोस्त्रिषु वेदेषु बाणेष्वङ्गेषु सप्तसु
एषु भागावशेषं स्यादम्बु वर्षाऽदिषु क्रमात् ६८
तत्पादहीनं पित्तघ्नमर्द्धहीनन्तु वातनुत्
त्रिपादहीनं श्लेष्मघ्नं संग्राह्यग्निप्रदं लघु ६९
पादशेषं तु यत्तोयमारोग्याम्बु तदुच्यते
आरोग्याम्बु सदा पथ्यं कासश्वासकफापहम् ७०
सद्योज्वरहरं ग्राहि दीपनं पाचनं लघु
आनाहपाण्डुशूलार्शो गुल्मशोथोदरापहम् ७१
हेमन्ते शिशिरे चाम्बु सारसं वा तडागजम्
वसन्तग्रीष्मयोः कौप्यं वाप्यं वा नैर्झरं हितम् ७२
नादेयं वारि नादेयं वसन्तग्रीष्मयोर्बुधः
विषवत्पत्रपुष्पादि दुष्टनिर्झरयोगतः ७३
आद्भिदं चान्तरिक्षं वा कौप्यं वा प्रावृषि स्मृतम्
शस्तं शरदि नादेयं नीरमंशूदकं परम् ७४
दिवा रविकरैर्जुष्टं निशि शीतकरांशुभिः
ज्ञेयमंशूदकं नाम स्निग्धं दोषत्रयापहम् ७५
अनभिष्यन्दि निर्दोषञ्चान्तरिक्षजलोपमम्
बल्यं रसायनं मेध्यं शीतं लघु सुधासमम्७६
शरद्यगस्तेरुदयादखिलं सलिलं हितम् ७७
कार्त्तिके मार्गशीर्षे च जलमात्रं प्रशस्यते ७८
दाहातिसारपित्तास्त्र मूर्च्छामद्यविषार्त्तिषु
मूत्र कृच्छ्रे पाण्डुरोगे तृष्णाच्छर्दिश्रमेषु च
मद्यपानसभुद्भूते रोगे पित्तोत्थिते तथा
सन्निपातसमुत्थेषु शृतशीतं प्रशस्यते ७९
शृताम्बु तत्त्रिदोषघ्नं तदन्तर्बाष्पशीतलम्
अरूक्षमनभिष्यन्दि कृमितृड्ज्वरहृल्लघु
धारापातेन विष्टम्भि दुर्जरं पवनाहतम्८०
भिनत्ति श्लेष्मसङ्घातं मारुतं चापकर्षति
अजीर्णं जरयत्याशु पीतमुष्णोदकं निशि ८१
दिवा शृतंपयो रात्रौ गुरुतामधिगच्छति
रात्रौ शृतं दिवा पीतं गुरुत्वमधिगच्छति ८२
तत्तु पर्य्युषितं वह्निगुणोत्सृष्टं त्रिदोषकृत्
गुर्वम्लपाकं विष्टम्भि सर्वरोगेषु निन्दितम् ८३
शृतशीतं पुनस्तप्तं तोयं विषसमं भवेत्
निर्य्यूहोऽपि तथा शीतः पुनस्तप्तो विषोपमः ८४
अष्टमेनांशशेषेण चतुर्थेनार्द्धकेन वा
अथ वा क्वथनेनैवसिद्धमुष्णोदकं वदेत् ८५
श्लेष्मानिलाममेदोघ्नं दीपनं बस्तिशोधनम्
श्वासकासज्वरहरं पीतमुष्णोदकं निशि ८६
रात्रावुष्णोदकञ्च तप्तमेव पिबेदित्याह
उष्णं तदग्निजननं लघ्वच्छं बस्तिशोधनम् ८७
पार्श्वरुक्पीनसाध्मानहिक्काऽनिलकफापहम्
शस्तं तृट्श्वासशूलेषु सद्यःशुद्धौ नवज्वरे ८८
मूर्च्छापित्तोष्णदाहेषु विषे रक्ते मदात्यये
भ्रमश्रमपरीतेषु तमके श्वयथौ तथा ८९
धूमोद्गारे विदग्धेऽन्ने शोषे च मुखकण्ठयोः
ऊर्ध्वगे रक्तपित्ते च शीतलाम्बु प्रशस्यते ९०
आमं जलं पाकमुपैति यामं पक्वं पुनः शीतलमर्द्धयामम्
पक्वं कदुष्णञ्च ततोऽद्धकालात् त्रयः सुपीतस्य जलस्य पाके ९१
पित्तमद्यविषार्त्तेषु तिक्तकैः शृतशीतलम् ९२
मुस्तपर्पटकोदीच्यच्छत्राऽख्योशीरचन्दनैः
शृतं शीतं जलं दद्यात्तृड्दाहज्वरशान्तये ९३
दिवास्वापं न कुर्वीत यतोऽसौ स्यात्कफावहः
ग्रींष्मवर्ज्येषु कालेषु दिवास्वापो निषिध्यते ९४
उचितो हि दिवास्वापो नित्यं येषां शरीरिणाम्
वातादयः प्रकुप्यन्ति तेषामस्वपतां दिवा ९५
व्यायामप्रमदाऽध्ववाहनरतान् क्लान्तानतीसारिणः
शूलश्वासवमीतृषापरिगतान् हिक्कामरुत्पीडितान्
क्षीणान्क्षीणकफाञ्छिशून्मदहतान्वृद्धांस्तथाऽजीर्णिनो
रात्रौ जागरितान्नरान्निरशनान्कामं दिवा स्वापयेत् ९६
वातिकः सप्तरात्रेण दशरात्रेण पैत्तिकः
श्लैष्मिको द्वादशाहेन ज्वरः पाकमुपैति हि ९७
आ सप्तरात्रात्तरुणं ज्वरमाहुर्मनीषिणः
द्वादशाहमभिव्याप्य मध्यं जीर्णं ततः परम् ९८
वातिके सप्तरात्रेण दशरात्रेण पैत्तिके
श्लैष्मिके द्वादशाहेन ज्वरे युञ्जीत भेषजम् ९९
ज्ञेयः पञ्चविधः कालो भैषज्यग्रहणे नृणाम् १००
तत्राऽनुक्ते प्रभातं स्यात्कषायेषु विशेषतः
मुख्यभैषज्यसम्बन्धो निषिद्धस्तरुणज्वरे १०१
तोयपेयाऽदिसंस्कारेर्निर्दोषं तत्र भेषजम् १०२
दोषा वृद्धाः कषायेण स्तम्भितास्तरुणज्वरे
स्तभ्यन्ते न विपच्यन्ते कुर्वन्ति विषमज्वरम् १०३
न च्यवन्ते न पच्यन्ते कषायैः स्तम्भिता मलाः
तिर्यग्विमार्गगा वाते घोरं कुर्युर्नवज्वरम् १०४
अनवस्थितदोषाणां वमनं तरुणज्वरे
हृद्रो गं श्वासमानाहं मोहं च कुरुते भृशम् १०५
सद्योभुक्तस्य वा जाते ज्वरे सन्तर्पणोत्थिते
वमनं वमनार्हस्य शस्तमित्याह वाग्भटः १०६
पाययेदातुरं सामं पाचनं सप्तमे दिने
शमनेनाथ वा दृष्ट्वा निरामं तमुपाचरेत् १०७
कृशं चैवाल्पदोषञ्च शमनीयैरुपाचरेत् १०८
नागरं देवकाष्ठञ्च ध्यामकं बृहतीद्वयम्
दद्यात्पाचनकं पूर्वं ज्वरितेभ्यो ज्वरापहम् १०९
अथ संशमनीयानि कषायाणि निबोध मे
सर्वज्वरेषु देयानि यानि वैद्येन जानता ११०
बृश्चीरो विश्ववर्षाभूः पयः सोदकमेव च
पचेत्क्षीरावशेषं तत्पेयं सर्वज्वरापहम्१११
उदकाद् द्विगुणं क्षीरं शिंशपोशीरमेव च
तत्क्षीरशेषं क्वथितं पेयं सर्वज्वरापहम् ११२
गुडूचीधान्यकारिष्टं पद्मकं रक्तचन्दनम्
एषां क्वाथः सुप्रसिद्धः सर्वज्वरहरः स्मृतः
दीपनो दाहहृल्लासतृष्णाच्छर्द्यरुचीर्हरेत् ११३
छर्दिमूर्च्छामदश्वासभ्रमतृड्विषमज्वरान्
संशोधनस्य पानेन प्राप्नोति तरुणज्वरी ११४
रोगे शोधनसाध्ये तु यं विद्याद् दोषदुर्बलम्
तं समीक्ष्य भिषक्कुर्याद् दोषप्रच्यावनं मृदु ११५
सद्योज्वरे विषेऽजीर्णे मन्देऽग्नावुदरे तथा
स्तन्यरोगे च हृद्रो गे कासश्वासेषुवामयेत् ११६
जीर्णज्वरगरच्छर्दिगुल्मप्लीहोदरेषु च
शूले शोथे मूत्रघाते कृमिरोगे विरेचयेत् ११७
चले दोषे मृदौ कोष्ठे नेक्षेत्तत्र बलं नृणाम्
अव्यापद् दुर्बलस्यापि शोधनं हि तदा भवेत् ११८
पक्वोऽप्यनिर्हृतो दोषो देहे तिष्ठन्महात्ययम्
विषमं वा ज्वरं कुर्याद् बलव्यापदमेव वा ११९
आरग्वधग्रन्थिकमुस्ततिक्ताहरीतकीभिः क्वथितः कषायः
सामे सशूले कफवातयुक्ते ज्वरे हितो दीपनपाचनश्च १२०
इत्यारग्वधादिः क्वाथः
पथ्याऽरग्वधतिक्तात्रिवृदामलकैः शृतं तोयम्
पाचनसारकमुक्तं मुनिभिर्जीर्णज्वरे सामे
इत्यारोग्यपञ्चकद्वयम् १२१
अनन्ता बालकं मुस्तं नागरं कटुरोहिणी
पिष्ट्वा सुखाम्बुना कल्कं पाययेदक्षसम्मितम् १२२
कल्कः स्वल्पेन कालेन हन्यात्सर्वज्वरामयान्
विदध्यात्कोष्ठसंशुद्धिं दीपयेच्च हुताशनम् १२३
पीताम्बुर्लङ्घनक्षीणो जीर्णो भुक्तः पिपासितः
न पिबेदौषधं जन्तुः संशोधनमथेतरत् १२४
त्रिफला रजनीयुग्मं कण्टकारीयुगं शटी
त्रिकटु ग्रन्थिकं मूर्वा गुडूची धन्वयासकः १२५
कटुका पर्पटो मुस्तं त्रायमाणा च बालकम्
निम्बः पुष्करमूलञ्च मधुयष्टी च वत्सकः १२६
यवानीन्द्र्यवो भार्गी शिग्रुबीजं सुराष्ट्रजा
वचात्वक्पद्मकोशीरचन्दनातिविषाबलाः १२७
शालिपर्णी पृश्निपर्णी विडङ्गं तगरं तथा
चित्रकं देवकाष्ठञ्च चव्यं पत्रं पटोलजम् १२८
जीवकर्षभकौ चैव लवङ्गं वंशलोचनम्
पुण्डरीकञ्च काकोली पत्रकं जातिपत्रकम् १२९
तालीसपत्रमेतानि समभागानि चूर्णयेत्
अर्द्धांशं सर्वचूर्णस्य किरातं प्रक्षिपेत्सुधीः १३०
एतत्सुदर्शनं नाम चूर्णं दोषत्रयापहम्
ज्वरांश्च निखिलान् हन्ति नात्र कार्या विचारणा १३१
दोषजागन्तुकांश्चापि धातुस्थान्विषमज्वरान्
सन्निपातोद्भवांश्चापि मानसानपि नाशयेत् १३२
शीतादीनपि दाहादीन्मेहं तन्द्रां भ्रमं तृषाम्
कासं श्वासञ्च पाण्डुञ्च हृद्रो गं कामलामपि १३३
त्रिकपृष्ठकटीजानुपार्श्वशूलं निवारयेत्
शीताम्बुना पिबेदेतत्सर्वज्वरनिवृत्तये १३४
सुदर्शनं यथा चक्रं दानवानां विनाशनम्
तथा ज्वराणां सर्वेषां चूर्णमेतत्प्रणाशनम् १३५
निम्बपत्रवराव्योषयवानी लवणत्रयम्
क्षारो दिग्वह्निरामेषुत्रिनेत्रान् क्रमतॐऽशकान् १३६
सर्वमेकीकृतं चूर्णं प्रत्यूषे भक्षयेन्नरः
एकाहिकं द्व्याहिकञ्च तथा त्रिदिवसज्वरम् १३७
चातुर्थिकं महाघोरं सततं सन्ततं दिवा
धातुस्थं च त्रिदोषोत्थं ज्वरं हन्ति नसंशयम् १३८
इति निम्बादिचूर्णम्
शटी निशाद्वयं शुण्ठी दारु पुष्करमूलकम्
एला गुडूची कटुका पर्पटश्च यवासकः
शृङ्गी किराततिक्तञ्च दशमूली तथैव च १३९
क्वाथमेषां पिबेत्कोष्णं सिन्धुचूर्णयुतं नरः
ज्वरान्सर्वान्द्रुतं हन्ति नात्र कार्या विचारणा १४०
हरीतकीत्रिवृद्वृद्धदारकाणां पृथग्भवेत्
पलद्वयं कणा शुण्ठी गुडूची गोक्षुरो वरी १४१
सहदेवी विडङ्गञ्च प्रत्येकं पलसम्मितम्
मधुना वटिकां कृत्वा खादञ्ज्वरमपोहति १४२
कासं श्वासं मलस्तम्भं वह्निमान्द्यं नियच्छति १४३
लाक्षा दशाक्षा त्वरुणा षडक्षा सचन्दनं लोहितचन्दनञ्च
त्वक्पत्रकं वारि मुरा समुस्ता प्रत्येकमेतानि पलोन्मितानि १४४
किराततिक्तात्रिवृतासतिक्ताऽमृताकणापर्पटकण्टकार्यः
विडङ्गविश्वाऽमलकानि वासारसानिशावीरणसिन्दुवाराः १४५
एतानि देयानि पृथक्पलार्द्धमानानिसर्वाणि च भेषजानि
कल्कानमीषां विदधीत गव्यदुग्धेन वै सार्द्धतुलामितेन १४६
तैलं तिलानां तु तुलाऽनुमानं तेनैव कल्केन शनैः पचेच्च
हन्याज्ज्वरांस्तैलमिदं समस्तान् कुर्याद् बलं वीर्यमतीव पुष्टिम् १४७
विमर्दनादाशु परिश्रमं भ्रमं शमं नयेत्सञ्जनयेद् द्युतिं तनोः
तथा व्यथामस्थिसमुद्भवामपि प्रहृत्य निद्रां समुपार्जयेत्सुखम् १४८
लाक्षारससमं तैलं तैलान्मस्तु चतुर्गुणम्
अश्वगन्धानिशादारुकौन्तीकुष्ठाब्दचन्दनैः१४९
समूर्वारोहिणीरास्नाशताह्वामधुकैः समैः
सिद्धं लाक्षाऽदिकं नाम तैलमभ्यञ्जनादिना १५०
सर्वज्वरक्षयोन्मादश्वासापस्मारवातनुत्
यक्षराक्षसभूतध्नं गर्भिणीनां च शस्यते १५१
लाक्षा हरिद्रा मञ्जिष्ठा फेनिलं मधुकं वला
लामज्जकं चन्दनं च चम्पकं नीलमुत्पलम् १५२
प्रत्येकमेषां षण्मुष्टीः पक्त्वा तोये चतुर्गुणे
चतुर्भागावशेषे तु गर्भे चैतत्समावपेत् १५३
रेणुका पद्मकञ्चैव वाजिगन्धा तथैव च
वेतसं चोरकं कुष्ठं देवदारु नखं त्वचम् १५४
शतपुष्पा पुण्डरीकं मांसी मधुकमेव च
एभिरक्षमितैः कल्कैः कषायेणैव पेषितैः १५५
मस्तुशुक्तारनालानामाढकांशं समावपेत्
क्षीराढकसमायुक्तं तैलप्रस्थं विपाचयेत् १५६
अभ्यङ्गात्तैलमेतद्धि शीघ्रं दाहमपोहति
व्यपोहति तथा वातपित्तश्लेष्मभवज्वरम् १५७
सप्रलापं सतृष्णञ्च तालुशोषभ्रमान्वितम्
ग्रहोपसृष्टा ये बाला रक्षसा दूषिताश्च ये
तेषां कष्टं प्रशमयेत्तैलं लाक्षाऽदिकं महत् १५८
सूतो गन्धष्टङ्कणः शोषणश्च सर्वैस्तुल्या शर्करा मत्स्यपित्तैः
भूयो भूयो मर्दयेत्तत् त्रिरात्रं वल्लो देयः शृङ्गवेरद्र वेण १५९
तापे शीतं व्यञ्जनैस्तक्रभक्तं वृन्ताकाढ्यं पथ्यमेतत्प्रदिष्टम्
अह्नायोग्रं हन्ति सद्यो ज्वरन्तु पित्ताधिक्ये मूर्ध्नि तोयं च दद्यात् १६०
भवेत् समं सूतसमुद्र फेनहिङ्गूलगन्धं परिमर्द्य यामम्
नवज्वरे वह्रयुगं त्रिघस्रमार्द्राम्भसाऽय ज्वरधूमकेतुः १६१
शुद्धसूतो विषं गन्धः प्रत्येकं शाणसम्मितः
धूर्त्तबीजं त्रिशाणं स्यात्सर्वेभ्यो द्विगुणा भवेत् १६२
हेमाह्व कारयेदेषां सूक्ष्मं चूर्णं प्रयत्नतः
देयं जम्बीरमज्जाभिश्चूर्णं गुञ्जाद्वयोन्मितम् १६३
आर्द्र कस्य रसेनापि ज्वरं हन्ति त्रिदोषजम्
एकाहिकं द्वयाहिकं च त्र्याहिकं च चतुर्थकम् १६४
विषमञ्च ज्वरं हन्यान्नवं जीर्णञ्च सर्वथा
महाज्वराङ्कुशो नाम्ना रसोऽय सर्वसम्मतः १६५
एको भागो रसाच्छुद्धाच्छैलेयःपिप्पली शिवा
आकारकरभो गन्धः कटुतैलेन शोधितः १६६
फलानि चेन्द्र वारुण्याश्चतुर्भागमिता अमी
एकत्र मर्दयेच्चूर्णमिन्द्र वारुणिकारसैः १६७
माषोन्मितां वटीं कृत्वा दद्यात्सद्योज्वरे बुधः
छिन्नारसानुपानेन ज्वरघ्नी वटिका मता १६८
रसं गन्धञ्च दरदं जैपालंक्रमवर्द्धितम्
दन्तीरसेन संपिष्य वटी गुञ्जामिता भवेत् १६९
प्रभाते सितया सार्द्धमशिता शीतवारिणा
एकेन दिवसेनैषा नवज्वरहरी भवेत् १७०
रसो गन्धो विषं शुण्ठीपिप्पलीमरिचानि च
पथ्या बिभीतकं धात्री दन्तीबीजं च शोधितम् १७१
चूर्णमेषां समांशानां द्रो णपुष्पीरसैः पुटेत्
वटीं माषनिभांकुर्याद्भक्षयेन्नूतने ज्वरे १७२
एकभागो रसो भागद्वयं शुद्धञ्च गन्धकम्
गरलस्य त्रयो भागाश्चतुर्भागा हिमावती १७३
जैपालकः पञ्चभागो निम्बूद्र वविमर्दितः
कृमिघ्नप्रमिता वट्यः कार्याः सर्वज्वरच्छिदः १७४
शृङ्गवेरेण दातव्या वटिकैका दिने दिने
जीर्णज्वरे तथाऽजीर्णे सामे वा विषमे तथा १७५
ज्वरं सर्व निहन्त्यसौ दावो वनमिवानलः १७६
शुद्धं सूतं विषं गन्धं धूर्त्तबीजं त्रिभिः समम्
चतुर्णां द्विगुणं व्योषं चूर्णं गुञ्जाद्वयोन्मितम् १७७
आर्द्र कस्य रसैः किं वा जम्बीरस्य रसैर्युतम्
महाज्वराङ्कुशो नाम्ना सर्वज्वरविनाशनः १७८
एकाहिकं द्व्याहिकञ्च त्र्याहिकञ्च चतुर्थकम्
विषमं वा त्रिदोषं वा ज्वरं हन्ति न संशयः १७९
सूतं गन्धं विषं चैव टङ्कणं च मनःशिला
एतानि टङ्कमात्राणि मरिचं त्वष्टटङ्ककम् १८०
कटुत्रयं टङ्कषट्कं खल्ले क्षिप्त्वा विचूर्णयेत्
रसः श्वासकुठारोऽय सर्वज्वरहरः परः १८१
दारुमुखां शिखिग्रीवां रसकञ्च पृथक् पृथक्
टङ्कत्रयानुमानेन गृहीत्वा कनकद्र वैः १८२
मर्दयेत् त्रिदिनं कार्या वटी चणकमात्रया
मरिचैरेकविंशत्या सप्तभिस्तुलसीदलैः १८३
खादेद्वटीद्वयं पथ्यं दुग्धभक्तं सशर्करम्
तरुणं विषमं जीर्णं हन्यात्सर्वज्वरं ध्रुवम् १८४
नागरं कर्षमात्रञ्च टङ्कणं कर्षकद्वयम्
मरिचं सार्द्धकर्षं स्यात्तावद्दग्धवराटकम् १८५
विषं कर्षचतुर्थांशं सर्वमेकत्र चूर्णयेत्
रसो हुताशनो नाम्ना खाद्यो गुञ्जामितो ज्वरे १८६
शुद्धजैपालटङ्कं तु कट्वीं टङ्कद्वयोन्मिताम्
गैरिकं टङ्कमेकञ्च कन्यानीरेण मर्दयेत् १८७
कलायसदृशी कार्या वटिका ताञ्च भक्षयेत्
शीतलेन जलेनैव वटी जीर्णज्वरापहा १८८
द्विभागतालेन हतं च ताम्रं रसं च गन्धं च समीनमायुम्
विषं समं च द्विगुणञ्च ताम्रं त्रिःसप्तवारेण दिवाकरांशौ १८९
विमर्द्य चारिष्टरसेनचूर्णं गुञ्जैकदत्तं सितया समेतम्
ज्वराङ्कुशोऽय रविसुन्दराख्यो ज्वरान्निहन्त्यष्टविधान्समस्तान् १९०
शुद्धं सूतं तथा गन्धं खल्ले तावद्विमर्दयेत्
सूतं न दृश्यते यावत्किन्तु तत्कज्जलं भवेत् १९१
एषा कज्जलिका ख्याता वृंहणी वीर्यवर्द्धिनी
नानाऽनुपानयोगेन सर्वव्याधिविनाशिनी १९२
जपापत्ररसेनाथ वर्द्धमानरसेन च
भृङ्गराजरसेनापि काकमाच्या रसेन च १९३
रसं संशोधयेत्तेन तत्समं शोधयेद्वलिम्
भृङ्गराजरसैः पिष्ट्वा शोषयेदर्करश्मिभिः १९४
सप्तधा वा त्रिधा वाऽपि पश्चाच्चूर्णन्तु कारयेत्
चूर्णयित्वा समं तेन रसेन सह मर्दयेत् १९५
नष्टसूतं यदा चूर्णं भवेत्कज्जलसन्निभम्
निर्धूमबदराङ्गारे द्र वीकुर्यात्प्रयत्नतः १९६
तत्र तं महिषीविष्ठास्थापिते कदलीदले
निक्षिपेत्तदुपर्य्यन्यत् पत्रं दत्वा प्रपीडयेत् १९७
शीतलञ्च ततः पत्रात् समुद्धृत्य विचूर्णयेत्
एवं सिद्धा भवेद्व्याधिघातिनी रसपर्पटी १९८
ज्वरादिव्याधिभिर्व्याप्तं विश्वं दृष्ट्वा पुरा हरः
चकार कृपया युक्तः सुधावद्र सपर्पटीम् १९९
रक्तिकासम्मितां तावद् भृष्टजीरकसंयुताम्
गुञ्जाऽद्धभृष्टहिङ्ग्वाढ्यां भक्षयेद्र सपर्पटीम् २००
रोगानुरूपभैषज्यैरपि तां भक्षयेद्बुधः
पिबेत्तदनु पानीयं शीतलंचुलुकत्रयम् २०१
प्रत्यहं वर्धयेत्तस्याएकैकां रक्तिकां भिषक्
नाधिकां दशगुञ्जातो भक्षयेत्तां कदाचन २०२
एकादशदिनारम्भात्तां ततो वाऽपकर्षयेत्
एवमेतां समश्नीयान्नरो विंशतिवासरान् २०३
शिवं गुरूंस्तथा विप्रान्पूजयित्वा प्रणम्य च
श्रद्धया भक्षयेदेतां क्षीरमांसरसाशनः २०४
ज्वरञ्च ग्रहणीं वाऽपि तथाऽतीसारमेव च
कामला पाण्डुरोगञ्च शूलं प्लीहं जलोदरम् २०५
एवमादीन् गदान् हत्वा हृष्टः पुष्टश्च वीर्यवान्
जीवेद्वर्षशतं साग्रं वलीपलितवर्जितः २०६
अथ ज्वरिणोऽन्नदानसमयस्तत्र चरकः
क्षुत्सम्भवति पक्वेषु रसदोषमलेषु च
काले वा यदि वाऽकालेसोऽन्नकाल उदाहृतः २०७
आमे पाकं गते नॄणां यदा भोजनलालसा
भवेत्काले ह्यकाले वा सोऽन्नकाल उदाहृतः २०८
सर्वज्वरेषु सप्ताहं मात्रावल्लघु भोजयेत्
वेगापायेऽन्यथा तद्धिज्वरवेगाभिवर्द्धनम् २०९
आहारनिर्हारविहारयोगाःसदैव सद्भिर्विजने विधेयाः २१०
ज्वरे प्रमेहो भवति स्वल्पैरपि विचेष्टितैः
निषण्णं भोजयेत्तस्मान्मूत्रोच्चारौ च कारयेत् २११
यथादोषोचितैर्द्र्रव्यैः कर्त्तव्यः कवल ग्रहः
अरोचकास्यवैरस्यमलपूतिप्रसेकहृत् २१२
भृष्टजीरकचूर्णेन सिन्धुजन्मयुतेन च
जिह्वादन्तान्मुखस्यान्तर्घृष्ट्वा कवलमाचरेत् २१३
मुखे मलं विगन्धत्वं विरसत्वंच नश्यति
मनःप्रसन्नं भवति भोजनेऽतिरुचिर्भवेत् २१४
ज्वरितो हितमश्नीयाद्यद्यप्यस्यारुचिर्भवेत्
अन्नकाले ह्यभुञ्जानः क्षीयते म्रियतेऽपि च २१५
रक्तशाल्यादयः शस्ताःपुराणाः षष्टिकैः सह
यवाग्वोदनलाजार्थे ज्वरितानां ज्वरापहाः २१६
मुद्गान् मसूरांश्चणकान् कुलत्थान्समकुष्ठकान्
यूषार्थे यूषसात्म्यानं ज्वरितानां प्रदापयेत् २१७
पटोलपत्रं वार्त्ताकुं कुलकं कारवेल्लकम्
कर्कोटकं पर्पटकं गोजिह्वां बालमूलकम् २१८
पत्रं गुडूच्याःशाकार्थे ज्वरितानां ज्वरापहम्
लावान् कपिञ्जलानेणान् हरिणान्पृषताञ्छशान् २१९
कुरङ्गान्कालपुच्छांश्च तथैव मृगमातृकान्
मांसार्थं मांससात्म्यानां ज्वरितानां प्रदापयेत् २२०
सारसक्रौञ्चशिखिनस्तथा तित्तिरकुक्कुटान्
गुरूष्णत्वान्न शंसन्ति केचिदेवं व्यवस्थिताः २२१
ज्वरितानां प्रकोपं तु यदा याति समीरणः
तदैतेऽपि हि शस्यन्ते मात्राकालोपपादिताः २२२
निम्बुकं दाडिमं धात्रीफलमम्लं प्रकाङ्क्षते
प्रदद्यादम्लसात्म्याय काञ्जिकं वा पुरातनम् २२३
तण्डुलानां सुसिद्धानां चतुर्दशगुणे जले
रसः सिक्थैर्विरहितो मण्ड इत्यभिधीयते २२४
शुण्ठीसैन्धवसंयुक्तो दीपनः पाचनश्च सः
अन्नस्य सम्यक्सिद्धत्वं ज्ञेया मण्डस्य सिद्धता २२५
पेयायूषयवागूनां विलेपीभक्तयोरपि
मण्डो ग्राही लघुः शीतो दीपनो धातुसाम्यकृत्
ज्वरघ्नस्तर्पणो बल्यः पित्तश्लेष्मश्रमापहः २२६
चतुर्दशगुणे नीरे रक्तशाल्यादिभिः कृता
द्र वाधिका स्वल्पसिक्था पेया प्रोक्ता भिषग्वरैः २२७
साऽतिलघ्वी ग्राहिणी च धातुपुष्टिविधायिनी
तृड्ज्वरानिलदौर्बल्यकुक्षिरोगविनाशिनी २२८
स्वेदाग्निजननी ज्ञेया वातवर्चोऽनुलोमनी
शुण्ठीसैन्धवसंयुक्ता दीपनी पाचनी च सा २२९
आमशूलहरी रुच्या स्याद्विबन्धविनाशिनी २३०
प्रमथ्या प्रोच्यते द्र्रव्यपलात्कल्कीकृताच्छ्रतात्
तोयेऽष्टगुणिते तस्याः पानमाहुः पलद्वयम्
गुणैः प्रमथ्या पेयावत्ततो लघ्वी विशेषतः २३१
अष्टादशगुणे नीरे शिम्बीधान्यशृतो रसः
विरलान्नो घनः किञ्चित्पेयातो यूष उच्यते
उक्तः स एव निर्यूहो रुचिकृच्च विशेषतः २३२
कल्कद्र्रव्यपलं शुण्ठी पिप्पली चार्द्धकार्षिकी
वारिप्रस्थेन विपचेत्तद्भवो यूष उच्यते २३३
यूषो बल्यो लघुःपाके रुच्यः कण्ड्यः कफापहः २३४
मुद्गानां द्विपलं तोये शृतमर्द्धाढकोन्मिते
पादस्थं मर्दितं पूतं दाडिमस्य पलेन तत् २३५
युक्तं सैन्धवविश्वाह्वधान्यकैः पादिकांशिकैः
कणाजीरकयोश्चूर्णाच्छाणैकेनावचूर्णितम्
संस्कृतो मुद्गयूषोऽय पित्तश्लेष्महरो मतः २३६
मुद्गानामुत्तमो यूषः दीपनः शीतलो लघुः
व्रणोर्द्ध्वजत्रुरुग्दाहकफपित्तज्वरास्रजित् २३७
मुद्गामलकयूषस्तु भेदी पित्तानिलापहः
तृड्दाहशमनः शीतो मूर्च्छाश्रममदापहः २३८
मसूरयूषः संग्राही बृंही स्वादुः प्रमेहनुत् २३९
यवागू षडगुणे तोये संसिद्धा घनसिक्थका
पृथग्द्र वैस्तु विरलैः संयुक्ता ज्वरिणे हिता २४०
यवागूर्दीपनी लघ्वी तृष्णघ्नी वस्तिशोधिनी
श्रमग्लानिहरी पथ्या ज्वरे चैवातिसारके २४१
चतुर्गुणाम्बुसंसिद्धा विलेपी घनसिक्थका
पृथग्द्र वेण रहिता ख्याता शिथिलभक्तिका २४२
विलेपी दीपनी बल्या हृद्या संग्राहिणी लघुः
व्रणाक्षिरोगिणां पथ्या तर्पणी तृड्ज्वरापहा २४३
जले चतुर्दशगुणे तण्डुलानां चतुष्पलम्
विपचेत्स्रावयेन्मण्डं तद्भक्तं मधुरं लघु २४४
अन्नं पञ्चगुणे तोये यवागूं षडगुणे पचेत्
भक्तं वह्निकरं पथ्यं तर्पणं मूत्रलं लघु २४५
सुधौतं प्रस्रुतं चोष्णं विशदं गुणवत्तरम्
अधौतमस्रतं शीतं वृष्यं गुरु कफप्रदम् २४६
अत्युष्णं बलहृद्भक्तं शीतं शुष्कञ्च दुर्जरम्
अतिक्लिन्नं ग्लानिकरं दुर्जरं तण्डुलान्वितम् २४७
भृष्टतण्डुलजं रुच्यं सुगन्धिं कफहृल्लघु
वातास्थापितमन्दाग्निविरिक्तानां प्रशस्यते २४८
मांसलं सक्थिजं मांसं तथाऽनस्थि च तैत्तिरम्
चतुष्पलोन्मितं सूक्ष्मं कल्पितं क्षालितं जले २४९
पिप्पलीपिप्पली मूल शुण्ठीजीरकधान्यकैः
द्विशाणैः संयुते तोये क्वाथ्यमर्द्धाढकोन्मिते
पादस्थितं जलं तत्र दाडिमात् कुट्टिताद्धरेत्
तं रसं मर्दितं हिङ्गुभृष्टसैन्धवजीरकैः २५०
युक्तं प्रधूपितं पथ्यं शुद्धानां शुद्धिकाङ्क्षिणाम् २५१
रसौदनो गुरुर्वृष्यो बल्यो वातज्वरापहः २५२
साध्यं चतुष्पलं द्र्रव्यं चतुःषष्टिपलेऽम्बुनि
तत्क्वाथेनार्द्धशिष्टेन मण्डपेयाऽदि साधयेत् २५३
वृद्धवैद्याः पलं द्र व्यं ग्राहयन्त्याढकेऽम्भसि
भेषजस्यातिबाहुल्यात् कदाचिदरुचिर्भवेत् २५४
यैरन्नैरौषधैर्यैश्च कृता मण्डादयो बुधैः
विचार्य तद्गुणानेतांस्तद्गुणानेव निर्दिशेत् २५५
अन्नकाले हिता पेया यथास्वं पाचनैः कृता
दीपनी पाचनी लघ्वी ज्वरार्त्तानांज्वरापहा २५६
पञ्चमूल्याः कषायन्तु पाचनं वातिके ज्वरे
सक्षौद्रं पैत्तिके मुस्तकटुकेन्द्र्रयवैः कृतम् २५७
पिप्पल्यादिकषायं तु पाचनं कफजे ज्वरे
लघुना पञ्चमूलेन पिप्पल्या सह धान्यया २५८
महत्या पञ्चमूल्याऽथ व्याघ्रीदुःस्पर्शगोक्षुरैः
सिद्धानि भिषगन्नानि प्रयुञ्जीत यथाक्रमम्
वातपित्ते श्लेष्मपित्ते कफवाते त्रिदोषजे २५९
पेयां वा रक्तशालीनां वस्तिपार्श्वशिरोरुजि
श्वदंष्ट्राकण्टकारीभ्यां सिद्धां ज्वरहरीं पिबेत् २६०
विबद्धवर्चाः सयवां पिप्पल्यामलकैः शृताम्
सर्पिष्मतीं पिबेत्पेयां ज्वरी दोषानुलोमिनीम् २६१
कासी श्वासी च हिक्की च पञ्चमूलीशृतां पिबेत् २६२
पेया भेषजसंयोगाल्लघुत्वाच्चाग्निदीपनी
वातमूत्रपुरीषाणां दोषाणां चानुलोमिका २६३
स्वेदनाय च सोष्णत्वाद् द्र्रवत्वात्तृट्क्षयाय च
आहारभावात्प्राणाय सरत्वाल्लाघवाय च
ज्वरध्नी हेतुसाम्यत्वात्तस्मात्तां पूर्वमाचरेत् २६४
यवकोलकुलत्थानां मुद्गमूलकशुण्ठयोः
एकैकमुष्टिमादाय पचेदष्टगुणे जले २६५
पञ्चमुष्टिक इत्येष वातपित्तकफापहः
शूले प्रशस्यते गुल्मे कासे श्वासे क्षये ज्वरे २६६
रुद्धमूत्रपुरीषस्य गुदे वर्त्तिं निधापयेत् २६७
पिप्पलीपिप्पलीमूलयवानीचव्यसाधिताम्
पाययेत्तु यवागूं वा मारुताद्यनुलोमिनीम् २६८
मदात्यये मद्यनित्ये ग्रीष्मे पित्तकफोत्थिते
ऊर्ध्वगे रक्तपित्ते च यवागूर्न हिता ज्वरे २६९
दाहच्छर्द्यर्दितं क्षामं निरन्नं तृष्णयाऽन्वितम्
घर्मार्त्तं मद्यपं चापि तोयालोडितसक्तुकम् २७०
शर्करामधुसंयुक्तं पाययेल्लाजतर्पणम्
ज्वरापहैः फलरसैर्युक्तमन्नं हितं क्वचित् २७१
द्रा क्षादाडिमखर्जूरमृदिताम्बु सशर्करम्
लाजचूर्णं समध्वाज्यं सन्तर्पणमुदाहृतम् २७२
लाजानां सक्तवः क्षौद्र सितायुक्ता विशेषतः
छर्द्यतीसारतृड्दाहविषमूर्च्छाज्वरापहाः २७३
तत्र तर्पणमेवादौ प्रदेयं लाजसक्तुभिः
ज्वरापहैः फलरसैर्युक्तं समधुशर्करम् २७४
द्रा क्षादाडिमखर्जूरप्रियालैः सपरूषकैः
तर्पणार्हस्य दातव्यं तर्पणं ज्वरनाशनम् २७५
श्रमोपवासानिलजे हितो नित्यं रसौदनः २७६
मुद्गयूषौदनश्चैव हितः कफसमुत्थिते
स एव सितयायुक्तः शीतः पित्तज्वरे हितः २७७
कृशोऽल्पदोषो यः क्षीणकफो जीर्णज्वरान्वितः
विवद्धासृष्टदोषश्च रूक्षपित्तानिलज्वरी
पिपासाऽत्त सदाहश्च पयसा स सुखी भवेत् २७८
अजादुग्धं गुडोपेतं पातव्यं ज्वरशान्तये
तदेव तु पयः पीतं तरुणे हन्ति मानवम् २७९
जीर्णज्वरे कफे क्षीणे क्षीरं स्यादमृतोपमम्
तदेव तरुणे पीतं विषवद्धन्ति मानवम् २८०
न द्विरद्यान्न पूर्वाह्णे नाभिष्यन्दि कदा चन न तीक्ष्णं न गुरुप्रायं भुञ्जीत तरुणज्वरी २८१
न जातु तर्पयेत्प्राज्ञः सहसा ज्वरकर्शितम्
तेन संशमितोऽप्यस्यपुनरेव भवेज्ज्वरः २८२
दाहः स्वेदो भ्रमस्तृष्णा कम्पो विड्भिदसंज्ञता
कूजनं चातिवैगन्ध्यमाकृतिर्ज्वरमोक्षणे २८३
त्रिदोषजे ज्वरे ह्येतदन्तर्वेगे च धातुगे
लक्षणं मोक्षकाले स्यादन्यस्मिन्स्वेददर्शनम् २८४
देहो लघुर्व्यपगतक्लममोहतापः पाको मुखे करणसौष्ठवमव्यथत्वम्
स्वेदः क्षवः प्रकृतियो गिमनोऽन्नलिप्सा कण्डूश्च मूर्ध्निविगतज्वरलक्षणानि २८५
स्वेदो लघुत्वं शिरसः कण्डूः पाको मुखस्य च
क्षवथुश्चान्नकाङ्क्षा च ज्वरमुक्तस्य लक्षणम् २८६
व्यायामञ्च व्यवायञ्च स्नानं चङ्क्रमणानि च
ज्वरमुक्तो न सेवेत यावन्न बलवान्भवेत् २८७
व्ययामञ्च व्यवायञ्च प्रवातं शिशिरं जलम्
ज्वर मुक्तो नसेवेत यावन्न बलवान्भवेत् २८८
जन्तोर्ज्वरविमुक्तस्य स्नानं कुर्यात्पुनर्ज्वरम्
तस्माज्ज्वरविमुक्तोऽपि स्नानं विषमिव त्यजेत् २८९
बलवर्णाग्निवपुषां यावन्न प्रकृतिर्भवेत्
तावज्ज्वरेण मुक्तोऽपि वर्जनीयानि वर्जयेत् २९०
वातलाहारचेष्टाभ्यां वायुरामाशयाश्रयः
बहिर्निरस्य कोष्ठाग्निं ज्वरकृत्स्याद् रसानुगः २९१
वेपथुर्विषमो वेगः कण्ठौष्ठमुखशोषणम्
निद्रा नाशः क्षवस्तम्भो गात्राणां रौक्ष्यमेव च २९२
शिरोहृद्गात्ररुग्वक्त्रवैरस्यां बद्धविट्कता
शूलाध्माने जृम्भणञ्च भवन्त्यनिलजे ज्वरे २९३
भवन्ति विविधा वातवेदनाः स्यादसुप्तता
पिण्डिकोद्वेष्टनं कर्णस्वनो वक्त्रकषायता
गात्रसादो हनुस्तम्भो विश्लेषः सन्धिजानुनोः २९४
शुष्ककासो वमिर्लोमदन्तहर्षः श्रमभ्रमौ
अरुणं मूत्रनेत्रादि तृट्प्रलापोष्णगात्रताः २९५
ज्वरितं षडहेऽतीते लघ्वन्नं प्रतिभोजितम्
पाचनं शमनीयञ्च कषायं पाययेद्भिषक् २९६
वातिके सप्तरात्रेण दशरात्रेण पैत्तिके
श्लैष्मिके द्वादशाहेन ज्वरे युञ्जीत भेषजम् २९७
दोषाणामेव सा शक्तिर्लङ्घने या सहिष्णुता
न हि दोषक्षये कश्चित्सहते लङ्घनं महत् २९८
कफपित्ते द्र्रवे धातू सहेते लङ्घनं बहु
आमक्षयादूर्ध्वमपि वायुर्न सहते क्षणम् २९९
तत्र भेषजम्
श्रीफलः सर्वतोभद्रा कामदूती च शोणकः
तर्कारी गोक्षुरः क्षुद्रा बृहती कलशी स्थिरा ३००
रास्ना कणा कणामूलं कुष्ठं शुण्ठी किरातकः
मुस्ता बलाऽमृता बालं द्रा क्षायासशताह्विकाः ३०१
एषां क्वाथो निहन्त्येव प्रभञ्जनकृतं ज्वरम्
सोपद्र वञ्च योगोऽय सर्वयोगवरः स्मृतः ३०२
त्रिशतीतर्कारी श्रीफलटुण्टुकपाटलामूलैः
पाचनमुचितं मारुतजनितज्वरहारि वारिणा क्वथितैः ३०३
किराताब्दामृतोदीच्य बृहतीद्वयगोक्षुरैः
त्रिपर्णीकलशीबिल्वैः क्वाथो वातज्वरापहः ३०४
गुडूचीपिप्पलीमूलनागरैःपाचनं शृतम्
वातज्वरे तथा पेयं कालिङ्गं सप्तमेऽहनि ३०५
विश्वाऽमृताग्रन्थिकसिद्धतोयं मरुज्ज्वरः स्यात्पिबतः कुतोऽयम्
क्वाथोऽथ कुस्तुम्बुरुदेवदारुक्षुद्रौ षधैः पाचनमत्र चारु ३०६
पञ्चमूलीवलारास्नाकुलत्थैः सह पौष्करैः
क्वाथो हन्याच्छिरःकम्पं पर्वभेदं मरुज्ज्वरम् ३०७
कणारसोनामृतवल्लिविश्वानिदिग्धिकासिन्धुकभूमिनिम्बैः
समुस्तकैराचरितः कषायो हिताशिनां हन्ति गदानिमांस्तु ३०८
ज्वरं मरुद्दुष्टिसमुद्भवं तथा बलासजं चानलमन्दताञ्च
कण्ठावरोधं हृदयावरोधं स्वेदञ्च रोमाञ्चहिमत्वमोहान् ३०९
अथ कल्पतरुरसः
शुद्धं शंकरशुक्रमक्षतुलितं मारारिनारी रजस्तद्वत्तावदुमापतिस्फुट गलालङ्कारवस्तु स्मृतम् तावत्येव मनःशिला च विमला तावत्तथा टङ्कणंशुण्ठी द्व्यक्षमिता कणाच मरिचं दिक्पालसंख्याक्षकम् ३१०
विषादिवस्तूनि शिलोपरिष्टाद् विचूर्णयेद्बाससि शोधयेच्च
ततस्तु खल्वे रसगन्धकौ च चूर्णञ्च तद्यामयुगंविमर्द्यम् ३११
कल्पतरुनामधेयो यथार्थनामा रसः श्रेष्ठ
समीरणश्लेष्मगदान्हरते मात्राऽस्य स्मृता गुञ्जैका ३१२
आर्द्र्रकेण सममेष भक्षितो हन्ति वातकफसम्भवं ज्वरम्
श्वासकासमुखसेकशीतता वह्निमान्द्यविसुचीश्च नाशयेत् ३१३
नस्येनाश्वेव हरति शिरोर्तिं कफवातजाम्
मोहं महान्तमपि च प्रलापं क्षवथुग्रहम् ३१४
सामन्यज्वरचिकित्सोक्तो महाज्वराङ्कुशः प्रदेयोऽत्र
अथ त्रिपुरभैरवरसः
विषमहौषधमागधिकोषणद्युमणिरक्तकमार्द्र्रकमर्दितम्
क्रमविवर्द्धितमुद्दलितज्वरस्त्रिपुरभैरव एष रसो वरः ३१५
वातश्लेष्मज्वरे स्वेदं जङ्घापार्श्वास्थिशूलिनि
पीनसश्वासबाधिर्ये कारयेत्तद्विधानवित् ३१६
स्रोतसां मार्दवं कृत्वा नीत्वा पावकमाशयम्
हत्वा वातकफस्तम्भं स्वेदो ज्वरमपोहति ३१७
खर्परभृष्टपटस्थितकाञ्जिकसंसिक्तबालुकास्वेदः
शमयति वातकफामयशूलाङ्गभङ्गकम्पादीन् ३१८
कम्पे शिरोहृदयगात्रव्यथायां जृम्भायां पादसुप्ततायाम्
पिण्डिकोद्वेष्टनेऽङ्गसादे हनुस्तम्भे च लोमहर्षे ३१९
मातुलुङ्गफलकेशरो धृतः सिन्धुजन्ममरिचान्वितो मुखे
हन्ति वातकफरोगमास्यगं शोषमाशु जडतामरोचकम् ३२०
शर्करादाडिमाभ्याञ्च द्रा क्षादाडिमयोस्तथा
कल्कं विधारयेदास्ये शोषवैरस्यनाशनम् ३२१
द्रा क्षाऽमलकयोः कल्कं सघृतं वदने क्षिपेत्
तेन घृष्ट्वा मुखस्यान्तः कुर्वीत प्रतिसारणम् ३२२
तेन तालुगलान्तःस्थः संशोषश्चैव शाम्यति
सुरसं जायते वक्त्रं रुचिर्भवति भोजने ३२३
नावनं लङ्घनं चिन्ता व्यायामः शोकभीरुषः
एभिरेव भवेन्निद्रा नाशः श्लेष्मातिसंक्षयात् ३२४
भृष्टन्तु विजयाचूर्णं मधुना निशि भक्षयेत्
निद्रा नाशेऽतिसारे च ग्रहण्यां पावकक्षये ३२५
गुडं पिप्पलिमूलस्य चूर्णेनालोडितं लिहेत्
चिरादपि च संनष्टां निद्रा माप्नोति मानवः ३२६
वायसजङ्घामूलं बद्धं वा शिरसि काकमाच्याश्च
विधृतं निद्रा जनकं त्वङ्मूलं वा शृतं सगुडम् ३२७
मूलन्तु काकमाच्या बद्धं सूत्रेण मस्तके नियतम्
विदधाति नष्टनिद्रो निद्रा माश्वेव सिद्धमिदम् ३२८
शीलयेन्मन्दनिद्र स्तु क्षीरमद्यरसान्दधि
अभ्यङ्गोद्वर्त्तनस्नानमूर्द्धकर्णाक्षितर्पणम् ३२९
कान्ताबाहुलताऽश्लेषो निर्वृतिः कृतकृत्यता
मनोऽनुकूला विषयाः कामं निद्रा सुखप्रदाः ३३०
रसे शाके च सूपे च सर्पिर्यूषपयःसु च
निद्रां सञ्जनयत्याशु पलाण्डुरुपयोजितः ३३१
एक्षवं पोतकी माषः सुरा मांसरसः पयः
गोधूमतिलमत्स्याश्च निद्रां कुर्वन्ति देहिनाम् ३३२
दारुहैमवती कुष्ठशताह्वाहिङ्गुसैन्धवैः
लिम्पेत्कोष्णैरम्लपिष्टैः शूलाध्मानयुतोदरम् ३३३
कटुतैलं कणाहिङ्गुवचालशुनसाधितम्
उष्णं विनिहितं हन्ति कर्णयोर्निःस्वनं व्यथाम् ३३४
कणा सुगन्धिवचया यवान्या च समन्विता
ताम्बूलसहिता हन्ति शुष्ककासं मुखे धृता ३३५
श्रमोपवासानिलजे हितो नित्यं रसौदनः
मुद्गामलकयूषस्तु बद्धविट्काय दीयते ३३६
पेयां वा रक्तशालीनां वस्तिपार्श्वशिरोरुजि
श्वदंष्ट्रकण्टकारीभ्यां सिद्धां ज्वरहरीं पिबेत्
कासी श्वासी च हिक्की च पञ्चमूलीशृतां पिबेत् ३३७
पित्तलाहारचेष्टायां पित्तमामाशयाश्रयम्
बहिर्निरस्य कोष्ठाग्निंज्वरकृत्स्याद्र्रसानुगम् ३३८
वेगस्तीक्ष्णोऽतिसारश्च निद्रा ऽल्पत्वं तथा वमिः
कण्ठौष्ठमुखनासानां पाकः स्वेदश्च जायते ३३९
प्रलापो वक्त्रकटुता मूर्च्छा दाहो मदस्तृषा
पीतविण्मूत्र नेत्रत्वं पैत्तिके भ्रम एव च ३४०
पैत्तिके दशरात्रेण ज्वरे युञ्जीत भेषजम् ३४१
अथ तिक्ताऽदिक्वाथः
तिक्तामुस्तायवैः पाठाकट्फलाभ्यां सहोदकम्
पक्वं सशर्करं पीतं पाचनं पैत्तिके ज्वरे ३४२
अथ पर्पटादिक्वाथ
पर्पटो वासकस्तिक्ता कैरातो धन्वयासकः
प्रियङ्गुश्च कृतः क्वाथ एषां शर्करया युतः
पिपासादाहपित्तास्रयुक्तं पित्तज्वरं हरेत् ३४३
अथ द्रा क्षाऽदिक्वाथः
द्रा क्षा हरीतकी मुस्ता कटुका कृतमालकः
पर्पटश्च कृतः क्वाथ एषां पित्तज्वरापहः ३४४
मुखशोषप्रलापार्त्तिदाह मूर्च्छाभ्रमप्रणुत्
पिपासारक्तपित्तानां शमनो भेदनो मतः ३४५
अथ पटोलादिक्वाथः
पटोलयवधान्याकमधुकं मधुसंयुतम्
हन्ति पित्तज्वरं दाहं तृष्णाञ्चातिप्रमाथिनीम् ३४६
अथ गुडूच्यादिक्वाथः
गुडूच्यामलकैर्युक्तः केवलो वाऽपि पर्पटः
पित्तज्वरं हरेत्तूर्णं दाहशोषभ्रमान्वितम् ३४७
एकः पर्पटकः श्रेष्ठः पित्तज्वरविनाशनः
किं पुनर्यदि युज्येत चन्दनोशीरबालकैः ३४८
अथ ह्रीवेरादिक्वाथः
ह्रीवेरचन्दनोशीरघनपर्पटसाधितम्
दद्यात्सुशीतलं वारि तृट्छर्दिज्वरदाहनुत् ३४९
अथ भूनिम्बादिक्वाथः
भूनिम्बातिविषालोध्रमुस्तकेन्द्र यवामृताः ३५०
बालकं धान्यकं बिल्वं कषायो माक्षिकान्वितः
विड्भेदश्वासकासांश्च रक्तपित्तज्वरं हरेत् ३५१
अथ महाद्रा क्षाऽदिक्वाथः
द्रा क्षाचन्दनपद्मानि मुस्तातिक्ताऽमृताऽपि च
धात्री बालमुशीरं च लोध्रेन्द्र यवपर्पटाः ३५२
परूषकं प्रियङ्गुश्च यवासो वासकस्तथा
मधुकं कुलकञ्चापि किरातो धान्यकं तथा ३५३
एषां क्वाथो निहन्त्येव ज्वरं पित्तसमुत्थितम्
तृष्णां दाहं प्रलापञ्च रक्तपित्तं भ्रमं क्लमम् ३५४
मृर्च्छां छर्दिं तथा शूलं मुखशोषमरोचकम्
कासं श्वासञ्च हृल्लासं नाशयेन्नात्र संशयः ३५५
अथ धान्याकक्वाथः
ससितो निशि पर्युषितः प्रातर्धान्याकतण्डुलक्वाथः
पीतः शमयत्यचिरादन्तर्दाहं ज्वरं पैत्तम् ३५६
अथामृताहिमवासाहिमौ
अमृतायाता हिमः प्रातः ससितः पैत्तिकं ज्वरम्
वासायाश्च तथा कासरक्तपित्तज्वराञ्जयेत् ३५७
अथद्वितीयो गुडूच्यादिक्वाथः
गुडूची भूमिनिम्बश्च बालं वीरणमूलकम्
लघुमुस्तं त्रिवृद्धात्री द्रा क्षा वासा च पर्पटः ३५८
एषां क्वाथो हरत्येव ज्वरं पित्तकृतं द्रुतम्
सोपद्र्रवमपि प्रातर्निपीतो मधुना सह ३५९
पलाशस्य बदर्या वा निम्बस्य मृदुपल्लवैः
अम्लपिष्टैः प्रलेपोऽय हन्याद्दाहयुतं ज्वरम् ३६०
उत्तानसुप्तस्य गभीरताम्रकांस्यादिपात्रे निहिते च नाभौ
शीताम्बुधारा बहुला पतन्ती निहन्ति दाहं त्वरितं ज्वरं च ३६१
अथ पथ्याऽवलेहः
पथ्यां तैलघृतक्षौद्र्रैर्लिहन्दाहज्वरापहाम्
कासासृक्पित्तवीसर्पश्वासान्हन्ति वमीमपि ३६२
काञ्जिकार्द्र पटेनावगुण्ठनं दाहनाशनम्
अथ गोतक्रसंस्विन्नशीतलीकृतवाससा ३६३
द्रा क्षाऽमलककल्केन कवलोऽत्र हितो मतः
पक्वदाडिमबीजैर्वा धानाकल्केन च क्वचित् ३६४
दाहकम्पार्दितं क्षामं निरन्नं तृष्णयान्वितम्
शर्करामधुसंयुक्तं पाययेल्लाजतर्पणम् ३६५
मुद्गयूषौदनो देयः सितया पैत्तिके ज्वरे
हर्म्ये शुभ्राभ्रसङ्काशे शशाङ्ककरशीतले
मलयोद्भवसंसिक्ते सुप्यात्पित्तज्वरी नरः ३६६
हारावलीचन्दनशीतलानां सुगन्धपुष्पाम्बरभूषितानाम्
नितम्बिनीनां सुपयोधराणामालिङ्गनान्याशु हरन्ति दाहम् ३६७
आह्लादश्चास्य विज्ञाय ताः स्त्रीरपनयेत्पुनः
हितञ्च भोजयेदन्नं न प्रीतिसुरतंमहत् ३६८
वाप्यः कमलहासिन्यो जलयन्त्रगृहाः शुभाः
नार्यश्चन्दनदिग्धाङ्ग्यो दाहदैन्यहरा मताः ३६९
इति पित्तज्वराधिकार
अथ कफज्वराधिकारः
श्लेष्मलाहारचेष्टाभ्यां कफो ह्यामाशयाश्रयः
बहिर्निरस्य कोष्ठाग्निं ज्वरकृत्स्याद्र सानुगः ३७०
स्तैमित्यं स्तिमितोवेग आलस्यं मधुरास्यता
शुक्लमूत्रपुरीषत्वं स्तम्भस्तृप्तिरथापि वा ३७१
गौरवं शीतमुत्क्लेदो रोमहर्षोऽतिनिद्रि ता
प्रतिश्यायोऽरूचिः कासः कफजेऽक्ष्णोश्च शुक्लता ३७२
श्लैष्मिके द्वादशाहेन ज्वरे युञ्जीत भेषजम्
पिप्पल्यादिकषायन्तु कफजे परिपाचनम् ३७३
पिप्पली पिप्पलीमूलं मरिचं गजपिप्पली
नागरं चित्रकं चव्यं रेणुकैलाऽजमोदिकाः ३७४
सर्षपो हिङ्गु भार्गी च पाठेन्द्र यवजीरकाः
महानिम्बश्च मूर्वा च विषा तिक्ता विडङ्गकम् ३७५
पिप्पल्यादिगणो ह्येषः कफमारुतनाशनः
गुल्मशूलज्वरहरो दीपनस्त्वामपाचनः ३७६
क्षौद्रो पकुल्यासंयोगः श्वासकासज्वरापहः
प्लीहानं हन्ति हिक्काञ्च बालानामपि शस्यते ३७७
पिप्पलद्यं त्रिफलां चापि समभागां ज्वरी लिहन्
मधुना सर्पिषा चापि कासी श्वासी सुखी भवेत् ३७८
कट्फलं पौष्करं शृङ्गी कृष्णाच मधुना सह
श्वासकासज्वरहरो लेहोऽय कफनाशनः ३७९
कट्फलं पौष्करं शृङ्गी यवानी कारवी तथा
कटुत्रयञ्चसर्वाणि समभागानि चूर्णयेत् ३८०
आर्द्र कस्वरसैर्लिह्यान्मधुना वा कफज्वरी
कासश्वासारुचिच्छर्दिहिक्काश्लेष्मानिलापहः ३८१
सिन्दुवारदलक्वाथं कणाऽढ्य कफजे ज्वरे
जङ्घयोश्च बले क्षीणे कर्णे च पिहिते पिबेत् ३८२
यवानी पिप्पली वासा तथा खाखसवल्कलम्
एषां क्वाथं पिबेत्कासे श्वासे च कफजे ज्वरे ३८३
वासाक्षुद्रा ऽमृताक्वाथः क्षौद्रे ण ज्वरकासहृत् ३८४
मरिचं पिप्पलीमूलं नागरं कारवी कणा
चित्रकं कट्फलं कुष्ठं ससुगन्धि वचा शिवा ३८५
कण्टकारीजटा शृङ्गी यवानी पिचुमन्दकः
एषां क्वाथो हरत्येव ज्वरं सोपद्र वं कफात् ३८६
कफवातव्याधिहरत्वाद्वाता धिकारोक्तकल्पतरुरसोयोज्यः
सिन्धुत्रिकटुराजीभिरार्द्र केण कफे हितः ३८७
मुद्गयूषौदनो देयो ज्वरे कफसमुत्थिते ३८८
इति श्लेष्म ज्वराधिकारः
अथ वातपित्तज्वराधिकारः
वातपित्तकरैर्वातपित्ते ह्यामाशयाश्रये
बहिर्निरस्य कोष्ठाग्निं रसगे ज्वरकारिणी ३८९
प्राग्रूपे वातपित्तस्य भवतो वातपैत्तिके ३९०
तृष्णा मूर्च्छा भ्रमो दाहो निद्रा नाशः शिरोरुजा
कण्ठास्यशोषो वमथू रोमहर्षोऽरुचिस्तमः
पर्वभेदश्च जृम्भा च वातपित्तज्वराकृतिः ३९१
वातपित्तज्वरे देयमौषधं पञ्चमेऽहनि ३९२
किराततिक्तममृतां द्रा क्षामामलकं शटीम्
निष्क्वाथ्य सगुडं क्वाथं वातपित्तज्वरे पिबेत् ३९३
गुडूची पर्पटो मुस्तं किरातो विश्वभेषजम्
वातपित्तज्वरे देयं पञ्चभद्र मिदं शुभम् ३९४
त्रिफलाशाल्मलीरास्नाराजवृक्षाटरूषकैः
श्रृतमम्बु हरत्याशु वातपित्तभवं ज्वरम् ३९५
मधुकं सारिवा द्रा क्षा मधूकं चन्दनोत्पलम्
काश्मरीफलकं लोध्रं त्रिफला पद्मकेशरम्
परूषकं मृणालञ्च क्षिपेत्संचूर्ण्य वारिणि
निशोषितं सिताक्षौद्र लाजयुक्तन्तु तत्पिबेत्
वातपित्तज्वरं दाहं तृष्णां मूर्च्छाऽरुचिभ्रमान्
शमयेद्र क्तपित्तञ्चजीमूतमिव मारुतः ३९६
मुद्गामलकयूषस्तु वातपित्तज्वरे हितः
महादाहे प्रदातव्यो यूषश्चणकसम्भवः ३९७
दाडिमामलकमुद्गसम्भवो यूष उक्त इति वातपैत्तिके इति
कफपित्तहरा मुद्गाः कारवेल्ल्यादयस्तथा
प्रायेण न च ते देया वातपित्तोत्तरे ज्वरे
दत्तास्तु ज्वरविष्टम्भशूलोदावर्त्तकारिणः ३९८
इति वातपित्तज्वराधिकारः समाप्तः
अथ वातश्लेष्मज्वराधिकारः
वातश्लेष्मकरैर्वातकफावामाशयाश्रयौ
बहिर्निरस्य कोष्ठाग्निं रसगौ ज्वरकारिणौ ३९९
प्राग्रूपे वातकफयोः स्यातां वातकफज्वरे ४००
स्तैमित्यं पर्वणां भेदो निद्रा गौरवमेव च
शिरोग्रहः प्रतिश्यायः कासः स्वेदाप्रवर्त्तनम्
सन्तापो मध्यवेगश्च वातश्लेष्मज्वराकृतिः ४०१
वातश्लेष्मज्वरे देयमौषधं नवमेऽहनि ४०२
अथ पञ्चकोलम्
पिप्पलीपिप्पली मूलचव्यचित्रकनागरैः
दीपनीयः स्मृतो वर्गो वातश्लेष्मज्वरापहः ४०३
कोलमात्रोपयोगित्वात्पञ्चकोलमिदं स्मृतम्
तीक्ष्णोष्णं पाचनं श्रेष्ठं दीपनं कफदाहनुत्
गुल्मप्लीहोदरानाहशूलघ्नं पित्तकोपनम् ४०४
अथ द्वितीयः किरातादिक्वाथः
किरातविश्वाऽमृतवल्लिसिंहिकाव्याघ्रीकणामूलरसोनसिन्दुकैः
कृतः कषायो विनिहन्ति सत्वरं ज्वरं समीरात्सकफात्समुत्त्थितम् ४०५
अथ पिप्पल्यादिक्वाथः
पिप्पल्यादिगणक्वाथं पिबेद्वातकफज्वरी
नातः परं किञ्चिदस्ति ज्वरे भेषजमुत्तमम् ४०६
अथ बृहत्पिप्पल्यादिक्वाथः
पिप्पली पिप्पलीमूलं चव्यचित्रकनागरम्
वचा सातिविषाऽजाजी पाठावत्सकरेणुकाः ४०७
किराततिक्तको मूर्वा सर्षपा मरिचानि च
कट्फलं पुष्करं भार्गो विडङ्गंकर्कटाह्वयम् ४०८
अर्कमूलं वृहत्सिंही श्रेयसी सदुरालभा
दीप्यकश्चाजमोदा च शुकनासा सहिङ्गुका ४०९
एतानि समभागानि गण एकोऽष्टविंशतिः
एषां क्वाथो निपीतः स्याद्वातश्लेष्मज्वरापहः ४१०
हन्ति वातं तथा शीतं प्रस्वेदमतिवेपथुम्
प्रलापञ्चातिनिद्रा ञ्च रोमहर्षारुची तथा ४११
महावातेऽपतन्त्रे च शून्यत्वे सर्वगात्रजे
पिप्पल्यादिमहाक्वाथो ज्वरे सर्वत्र पूजितः ४१२
अथ दशमूलीक्वाथः
दशमूलीरसः पीतः कणाऽढ्य कफवातजे
ज्वरेऽविपाके निद्रा यां पार्श्वरुक्छ्वासकासके ४१३
अथ पिप्पलीक्वाथः
पिप्पलीभिः शृतं तोयमनभिष्यन्दि दीपनम्
वातश्लेष्मज्वरं हन्ति सेवितं प्लीहनाशनम् ४१४
अथ सूर्यशेखररसः
सूतकं टङ्कणं भृष्टं गन्धं शुद्धं समं समम्
द्विगुणं सूतकाद्देयं जैपालं तुषवर्जितम् ४१५
सैन्धवं मरिचं चिञ्चात्वक्क्षारः शर्कराऽपि च
प्रत्येकं सूततुल्यं स्याज्जम्बीरैर्मर्दयेद्दिनम् ४१६
सूर्यशेखरनामाऽय रसो गुञ्जाद्वयोन्मितः
भक्षितस्तप्ततोयेन वातश्लेष्मज्वरापहः ४१७
स्वेदोद्गमे भृष्टकुलत्थचूर्णनिपातनं शस्तमिति ब्रुवन्ति
जीर्णं शकृद्गोर्लवणस्य भाजनं संचूर्णितं स्वेदहरं सुधूलनात् ४१८
अथ मरिचाद्युद्धूलनम्
मरिचं पिप्पली शुण्ठी पथ्या लोध्रञ्च पौष्करम्
भूनिम्बः कटुकाकुष्ठं कचूरोलिङ्गिका शटी ४१९
एतानि समभागानि सूक्ष्मचूर्णानि कारयेत्
एतदुद्धूलनं श्रेष्ठं स्रोतोवत्स्वेदनिर्गमे ४२०
अथ भूनिम्बाद्युद्धूलनम्
भूनिम्बः कारवी तिक्ता वचा कट्फलजं रजः
एषामुद्धूलनं श्रेष्ठं सततं स्वेदसंस्रवे ४२१
अथ वालुका स्वेदः
पूर्वोक्तो वालुकास्वेदोऽप्यत्र समुचितः
यदुक्तम्
पीनसश्वासबाधिर्यजङ्घापार्श्वास्थिशूलिनि
वातश्लेष्मज्वरे देयमौषधं तद्विधानवित् ४२२
मातुलुङ्गफलकेशरो धृतः सिन्धुजन्ममरिचान्वितो मुखे
हन्तिवातकफरोगमास्यगं शोषमाशु जडतामरोचकम् ४२३
महत्या पञ्चमूल्याऽन्न सम्यक्सिद्धं चिकित्सकः
सप्तमे दिवसे दद्याज्ज्वरे वातवलासजे ४२४
इति वात कफज्वराधिकारः समाप्तः
अथ पित्तकफज्वराधिकारः
पित्तश्लेष्मकरैः पित्तकफावामाशयाश्रयौ
बहिर्निरस्य कोष्ठाग्निं रसगौज्वरकारिणौ ४२५
प्राग्रूपे पित्तकफयोः स्यातां पित्तकफज्वरे ४२६
लिप्ततिक्तास्यता तन्द्रा मोहः कासोऽरुचिस्तृषा
मुहुर्दाहो मुहुः शीतं पित्तश्लेष्मज्वराकृतिः ४२७
पित्तश्लेष्मज्वरे देयमौषधं दशमेऽहनि ४२८
गुडूची निम्बधान्याकं चन्दनं कटुरोहिणी
गुडूच्यादिरयं क्वाथः पाचनो दीपनः स्मृतः
तृष्णादाहारुचिच्छर्दिपित्तश्लेष्मज्वरापहः ४२९
अमृताकटुकाऽरिष्टपटोलघनचन्दनम्
नागरेन्द्र यवं चैतदमृताष्टकमीरितम् ४३०
क्वथितं सकणाचूर्णं पित्तश्लेष्मज्वरापहम्
हृल्लासारोचकच्छर्दितृष्णादाहनिवारणम् ४३१
अथ कण्टकार्यादिक्वाथः
कण्टकार्यमृताभार्गी विश्वेन्द्र्रयववासकम्
भूनिम्बं चन्दनं मुस्तं पटोलं कटुरोहिणीम् ४३२
विपाच्य पाययेत्क्वाथं पित्तश्लेष्मज्वरापहम्
दाहतृष्णाऽरुचिच्छर्दिकासशूलनिवारणम् ४३३
नागरोशीरबिल्वाब्द धान्यमोचरसाम्बुभिः
कृतः क्वाथो भवेद् ग्राही पित्तश्लेष्मज्वरापहः ४३४
शर्करामक्षमात्राञ्च कटुकीं चोष्णवारिणा
पीत्वा ज्वरं जयेज्जन्तुः पित्तश्लेष्मसमुद्भवम् ४३५
सपत्रपुष्पवासाया रसः क्षौद्र सितायुतः
पित्तष्लेमज्वरं हन्ति साम्लपित्तं सकामलम् ४३६
कषायः परिपीतस्तु शृङ्गबेरपटोलयोः
पित्तश्लेष्मज्वरवमीदाहकण्डूहरो भवेत् ४३७
पटोलधान्ययोर्यूषः पित्तश्लेष्मज्वरापहः ४३८
इति पित्तकफज्वराधिकारः समाप्तः
अथ सन्निपातज्वराधिकारः
त्रिदोषजनकैर्वातः पित्तां श्लेष्माऽमगेहगाः
बहिर्निरस्य कोष्ठाग्निं रसगा ज्वरकारिणः ४३९
क्षणे दाहः क्षणे शीतमस्थिसन्धिशिरोरुजा
सास्रावे कलुषे रक्ते निर्भुग्ने चापि लोचने ४४०
सस्वनौ सरुजौ कर्णौ कण्ठः शूकैरिवावृतः
तन्द्रा मोहः प्रलापश्च कासः श्वासोऽरुचिर्भ्रमः ४४१
परिदग्धा खरस्पर्शा जिह्वा स्रस्ताङ्गता परा
ष्ठीवनं रक्तपित्तस्य कफेनोन्मिश्रितस्य च
शिरसो लोठनं तृष्णा निद्रा नाशो हृदि व्यथा
स्वेदमूत्रपुरीषाणां चिराद्दर्शनमल्पशः ४४२
कृशत्वं नातिगात्राणां प्रततं कण्ठकूजनम्
कोठानां श्यावरक्तानां मण्डलानाञ्च दर्शनम् ४४३
मूकत्वं स्रोतसां पाको गुरुत्वमुदरस्य च
चिरात्पाकश्च दोषाणांसन्निपातज्वराकृतिः ४४४
एकोल्वणास्त्रयस्तेषु द्व्युल्वणाश्च तथेति षट्
त्र्युल्वणश्च भवेदेको विज्ञेयः स तु सप्तमः ४४५
प्रवृद्धमध्यहीनैस्तु वातपित्तकफैश्च षट्
सन्निपातज्वरस्यैवं स्युर्विशेषास्त्रयोदश ४४६
विस्फारकश्चाशुकारी कम्पनो बभ्रसंज्ञकः
शीघ्रकारी तथा भल्लुः सप्तमः कूटपाकलः ४४७
सम्मोहकः पाकलश्च याम्यः क्रकच इत्यपि
ततः कर्कटकः प्रोक्तस्ततो वैदारिकाभिधः ४४८
तत्र वातोल्वणविस्फारकलक्षणम्
श्वासः कासो भ्रमो मूर्च्छा प्रलापो मोहवेपथू
पार्श्वस्य वेदना जृम्भा कषायत्वं मुखस्य च ४४९
वातोल्वणस्य लिङ्गानि सन्निपातस्य लक्षयेत्
एष विस्फारको नाम्ना सन्निपातः सुदारुणः ४५०
अतिसारो भ्रमो मूर्च्छा मुखपाकस्तथैव च
गात्रे च बिन्दवो रक्ता दाहोऽतीव प्रजायते ४५१
पित्तोल्वणस्य लिङ्गानि सन्निपातस्य लक्षयेत्
भिषग्भिः सन्निपातोऽयमाशुकारी प्रकीर्त्तितः ४५२
जडता गद्गदा वाणी रात्रौ निद्रा भवत्यपि
प्रस्तब्धे नयने चैव मुखमाधुर्यमेव च ४५३
कफोल्वणस्य लिङ्गानि सन्निपातस्य लक्षयेत्
मुनिभिः सन्निपातोऽयमुक्तःकम्पनसंज्ञकः ४५४
वातपित्ताधिको यस्तु सन्निपातः प्रकुप्यति
तस्य ज्वरो मदस्तृष्णा मुखशोषः प्रमीलकः ४५५
आध्मानारुचितन्द्रा श्च कासश्वासभ्रमश्रमाः
मुनिभिर्बभ्रनामाऽय सन्निपात उदाहृतः ४५६
वातश्लेष्माधिको यस्य सन्निपातः प्रकुप्यति
तस्य शीतज्वरो मूर्च्छा क्षुत्तृष्णा पार्श्वनिग्रहः ४५७
शूलमस्विद्यमानस्य तन्द्रा श्वासश्च जायते
असाध्यः सन्निपातोऽय शीघ्रकारीति कथ्यते
न हि जीवत्यहोरात्रमनेनाविष्टविग्रहः ४५८
पित्तश्लेष्माधिको यस्य सन्निपातः प्रकुप्यति
अन्तर्दाहो बहिः शीतं तस्य तृष्णा प्रवर्द्धते ४५९
तुद्यते दक्षिणे पार्श्वे उरःशीर्षगलग्रहः
ष्ठीवति श्लेष्मपित्तञ्च कृच्छ्रात्कोठश्च जायते ४६०
विड्भेदश्वासहिक्काश्च वर्द्धन्ते सप्रमीलकाः
ऋषिभिर्भल्लुनामाऽय सन्निपात उदाहृतः ४६१
सर्वदोषोल्वणो यस्य सन्निपातः प्रकुप्यति
त्रयाणामपि दोषाणां तस्य रूपाणि लक्षयेत् ४६२
व्याधिभ्यो दारूणश्चैव वज्रशस्त्राग्निसन्निभः
केवलोच्छ्वासपरमः स्तब्धाङ्गः स्तब्धलोचनः ४६३
त्रिरात्रात्परमेतस्य जन्तोर्हरति जीवितम्
तदवस्थन्तु तं दृष्ट्वा मूढो व्याहरते जनः ४६४
धर्षितो राक्षसैर्नूनमवेलायां चरन्ति ये
अम्बया ब्रुवते केचिद्यक्षिण्या ब्रह्मराक्षसैः ४६५
पिशाचैर्गुह्यकैश्चैव तथाऽन्यैर्मस्तके हतम्
कुलदेवार्च्चनाहीनं धर्षितं कुलदैवतैः ४६६
नक्षत्रपीडामपरे गरकर्मेति चापरे
सन्निपातमिमं प्राहुर्भिषजः कूटपाकलम् ४६७
प्रवृद्धमध्यहीनैस्तु वातपित्तकफैश्च यः
तेन रोगास्त एवोक्ता यथादोषबलाश्रयाः ४६८
प्रलापायाससम्मोहकम्पमूर्च्छाऽरतिभ्रमाः
एकपक्षाभिघातश्च तत्राप्येते विशेषतः ४६९
एष सम्मोहको नाम्ना सन्निपातः सुदारुणः ४७०
मध्यप्रवृद्धहीनैस्तु वातपित्तकफैश्च यः
तेन रोगास्त एवोक्ता यथादोषवलाश्रयाः ४७१
मोहप्रलापमूर्च्छाः स्युर्मन्यास्तम्भः शिरोग्रहः
कासः श्वासो भ्रमस्तन्द्रा संज्ञानाशो हृदि व्यथा
खेभ्यो रक्तं विसृजति सरक्तस्तब्धनेत्रता
तत्राप्येते विशेषाः स्युर्मृत्युरर्वाक् त्रिवासरात्
भिषग्भिः सन्निपातोऽय कथितःपाकलाभिधः ४७३
हीनप्रवृद्धमध्यैस्तु वातपित्तकफैश्च यः
तेन रोगास्त एवोक्ता यथादोषबलाश्रयाः ४७४
हृदयं दह्यते चास्य यकृत्प्लीहान्त्रफुफ्फुसाः
पच्यन्तेऽत्यर्थमूर्द्ध्वाधः पूयशोणितनिर्गमः ४७५
शीर्णदन्तश्च मृत्युश्च तत्राप्येतद्विशेषतः
भिषग्भिः सन्निपातोऽय याम्यो नाम्ना प्रकीर्त्तितः ४७६
प्रवृद्धहीनमध्यस्तु वातपित्तकफैश्च यः
तेन रोगास्त एवोक्ता यथादोषबलश्रयाः ४७७
प्रलापायाससम्मोहाः कम्पमूर्च्छाऽरतिभ्रमाः
मन्यास्तम्भेन मृत्युःस्यात्तत्राप्येतद्विशेषतः ४७८
भिषग्भिः सन्न्पितोऽय क्रकचः सम्प्रकीर्त्तितः ४७९
मध्यहीनप्रबृद्धैस्तु वातपित्तकफैश्च यः
तेन रोगास्त एवोक्ता यथादोषबलाश्रयाः ४८०
अन्तर्दाहो विशेषोऽत्र नच वक्तुं स शक्यते
रक्तमालक्तकेनेव लक्ष्यते मुखमण्डलम् ४८१
पित्तेनाकर्षितः श्लेष्मा हृदयान्न प्रसिच्यते
इषुणेवाहतं पार्श्वं तुद्यते खन्यते हृदि ४८२
प्रमीलकश्वासहिक्का वर्द्धन्ते तु दिने दिने
जिह्वा दग्धा खरस्पर्शा गलः शूकैरिवावृतः ४८३
विसर्गं नाभिजानाति कूजेच्चापि कपोतवत्
अतीव श्लेष्मणा पूर्णः शुष्कवक्त्रौष्ठतालुकः ४८४
तन्द्रा निद्रा ऽतियोगार्त्तो हतवाङ् निहतद्युतिः
न रतिं लभते नित्यं विपरीतानि चेच्छति ४८५
आयम्यते च बहुशो रक्तं ष्ठीवति चाल्पशः
एष कर्कटको नाम्ना सन्निपातःसुदारुणः ४८६
हीनमध्यप्रवृद्धैस्तु वातपित्तकफैश्च यः
तेन रोगास्त एवोक्ता यथादोषबलाश्रयाः ४८७
अल्पशूलं कटीतोदो मध्ये दाहो रुजा भ्रमः
भृशं क्लमः शिरोवस्तिमन्याहृदयवाग्रुजः ४८८
प्रमीलकः श्वासकासहिक्काजाड्यविसंज्ञताः
प्रथमोत्पन्नमेनन्तु साधयन्ति कदाचन ४८९
एतस्मिन्सन्निवृत्ते तु कर्णमूले सुदारुणा
पिडिका जायते जन्तोर्यया कृच्छ्रेण जीवति ४९०
स वैदारिकसंज्ञोऽय सन्निपातःसुदारुणः
त्रिरात्रात्परमेतस्य व्यर्थमौषधकल्पनम् ४९१
शीता ङ्गस्त्रिमलोद्भवज्वरगणे तन्द्री प्रलापी ततो
रक्तष्ठीवयिता च तत्र गणितः सम्भुग्ननेत्रस्तथा
साभिन्यासकजिह्वकश्च कथितः प्राक्सन्धिगोऽथान्तको
रुग्दाहः सहचित्तविभ्रम इह द्वौ कर्णकण्ठग्रहौ ४९२
हिमशिशिरशरीरः सन्निपातज्वरी यः श्वसनकसनहिक्कामोहकम्पप्रलापः
क्लमबहुकफवातादाहवभ्यङ्गपीडास्वरविकृतिभिरार्त्तः शीतगात्रः स उक्तः ४९३
तन्द्रा ऽतीव ततस्तृषाऽतिसरणं श्वासोऽधिकः कासरुक्
सन्तप्तार्तितनुर्गले श्वयथुना सार्द्धञ्च कण्डूः कफः
सुश्यामा रसना क्लमः श्रवणयोर्मान्द्यञ्च दाहस्तथा
यत्र स्यात्स हि तन्द्रि को निगदितो दोषत्रयोत्थो ज्वरः ४९४
यत्र ज्वरे निखिलदोषनितान्तरोष जाते प्रलापबहुलाः सहसोत्थिताश्च
कम्पव्यथापतनदाहविसंज्ञताः स्युर्नाम्ना प्रलापक इति प्रथितः पृथिव्याम् ४९५
निष्ठीवो रुधिरस्य रक्तसदृशं कृष्णं तनौ मण्डलं
लौहित्यं नयने तृषाऽरुचिवमिश्वासातिसारभ्रमाः
आध्मानञ्च विसंज्ञता च पतनं हिक्काऽङ्गपीडा भृशं
रक्तष्ठीविनि सन्निपातजनिते लिङ्गं ज्वरे जायते ४९६
भृशं नयनवक्रता श्वसनकासतन्द्रा भृशं प्रलापमदवेपथुश्रवणहानिमोहास्तथा
पुरो निखिलदोषजे भवति यत्र लिङ्गं ज्वरे पुरातनचिकित्सकैः स इह भुग्ननेत्रो मतः ४९७
दोषास्तीव्रतरा भवन्ति बलिनः सर्वेऽपि यत्र ज्वरे
मोहोऽतीव विचेष्टता विकलता श्वासो भृशं मूकता
दाहश्चिक्कणमाननञ्च दहनो मन्दो बलस्य क्षयः
सोऽभिन्यास इति प्रकीर्त्तित इह प्राज्ञैर्भिषग्भिः पुरा ४९८
त्रिदोषजनिते ज्वरे भवति यत्र जिह्वा भृशं
वृता कठिनकण्टकैस्तदनु निर्भरंमूकता
श्रुतिक्षतिबलक्षति श्वसनकाससन्तप्तताः
पुरातनभिषग्वरास्तमिह जिह्वकं चक्षते ४९९
व्यथाऽतिशयिता भवेच्छ्वयथुसंयुता सन्धिषु
प्रभूतकफता मुखे विगतनिद्र ता कासरुक्
समस्तमिति कीर्त्तितं भवति लक्ष्म यत्र ज्वरे
त्रिदोषजनिते बुधैः स हि निगद्यते सन्धिगः ५००
यस्मिँ ल्लक्षणमेतदस्ति सकलैर्दोषैरुदीते ज्वरे
ऽजस्रं मूर्द्धविधूननं सकसनं सर्वाङ्गपीडाऽधिका
हिक्काश्वाससदाहमोहसहिता देहेऽतिसन्तप्तता वैकल्यञ्च वृथावचांसि मुनिभिः संकीर्त्तितः सोऽन्तकः ५०१
दाहोऽधिको भवति यत्र तृषा च तीव्रा श्वासप्रलापविरुचिभ्रममोहपीडाः
मन्याहनुव्यथनकण्ठरूजः श्रमश्च रूग्दाहसंज्ञ उदितस्त्रिभवो ज्वरोऽयम् ५०२
गायति नृत्यति हसति प्रलपति विकृतं निरीक्षते मुह्येत्
दाहव्यथाभयार्त्तो नरस्तु चित्तभ्रमे ज्वरे भवति ५०३
दोषत्रयेण जनितः किल कर्णमूले तीव्रा ज्वरे भवति तु श्वयथुव्यथा च
कण्ठग्रहो बधिरता श्वसनं प्रलापः प्रस्वेदमोहदहनानि च कर्णिकाख्ये ५०४
कण्ठःशूकशतावरुद्धवदतिश्वासः प्रलापोऽरुचि
र्दाहोदेहरुजा तृषाऽपि च हनुस्तम्भः शिरोऽतिस्तथा
मोहो वेपथुना सहेति सकलं लिङ्गं त्रिदोषज्वरे
यत्रस्यात्स हि कण्ठकुब्ज उदितः प्राच्यैश्चिकित्साबुधैः ५०५
सन्धिगस्तेषुसाध्यः स्यात्तन्द्रि कश्चित्तविभ्रमः
कर्णिको जिह्वकः कण्ठकुब्जः पञ्चापि कष्टकाः ५०६
रुग्दाहस्त्वतिकष्टेन संसाध्यस्तेषु भाषितः
रक्तष्ठीवी भुग्ननेत्रः शीतगात्रः प्रलापकः
अभिन्यासोऽन्तकश्चैते षडसाध्याः प्रकीर्त्तिताः ५०७
कुम्भीपाकः प्रोर्णुनावः प्रलापी ह्यन्तैर्दाहो दण्डपातोऽन्तकश्च
एणीदाहश्चाथ हारिद्र संज्ञो भेदा एते सन्निपातज्वरस्य ५०८
अजघोषभूतहासौ यन्त्रापीडश्च संन्यासः
संशोषी च विशेषास्तस्यैवोक्तास्त्रयोदशान्यत्र ५०९
घोणाविवरझरद्वहु शोणासितलोहितं सान्द्र म्
विलुठन्मस्तकमभितः कुम्भीपाकेन पीडितं विद्यात् ५१०
उत्क्षिप्य यः स्वमङ्गं क्षिपत्यधस्तान्नितान्तमुच्छ्वसिति
तं प्रोर्णुनावजुष्टं विचित्रकष्टं विजानीयात् ५११
स्वेदभ्रमाङ्गभेदाः कम्पोदवथुर्वमिर्व्यथा कण्ठे
गात्रश्च गुर्वतीव प्रलापिजुष्टस्य जायते लिङ्गम् ५१२
अन्तर्दाहः शैत्यं बहिः श्वयथुररतिरति तथा श्वासः
अङ्गमपि दग्धकल्पं सोऽन्तर्दाहार्दितः कथितः ५१३
नक्तन्दिवा न निद्रा मुपगृह्णाति मूढधीर्नभसः
उत्थाय दण्डपाती भ्रमातुरः सर्वतो भ्रमति ५१४
सम्पूर्यते शरीरं ग्रन्थिभिरभितस्तथोदरं मरुता
श्वासातुरस्य सततं विचेतनस्यान्तकार्त्तस्य ५१५
परिधावतीव गात्रे रुक्पात्रे भुजगपतगहरिणगणः
वेपथुमतः सदाहस्यैणीदाहज्वरार्त्तस्य ५१६
यस्यातिपीतमङ्गं नयने सुतरां मलस्ततोऽप्यधिकम्
दाहेऽतिशीतता बहिरस्य स हारिद्र को ज्ञेयः ५१७
छगलकसमानगन्धः स्कन्धरुजावान्निरूद्धगलरन्ध्रः
अजघोषसन्निपातादाताम्राक्षः पुमान् भवति ५१८
शब्दादीनधिगच्छति न स्वान् विषयान् यदिन्द्रि यग्रामैः
हसति प्रलपति परुषं स ज्ञेयो भूतहासार्त्तः ५१९
येन मुहुर्ज्वरवेगाद् यन्त्रेणेवावपीड्यते गात्रम्
रक्तं पित्तञ्च वमेद् यन्त्रापीडः स विज्ञेयः ५२०
अतिसरति वमति कूजति गात्राण्यभितश्चिरं नरः क्षिपति
संन्याससन्निपाते प्रलपत्युग्राक्षिमण्डलो भवति ५२१
मेचकवपुरतिमेचक लोचनयुगलो मलोत्सर्गात्
संशोषिणि सितपिडिका मण्डलयुक्तो ज्वरे नरो भवति ५२२
नारायण एव भिषग् भेषजमेतेषु जाह्नवीनीरम्
नैरुज्यहेतुरेको नित्यं मृत्युञ्जयो ध्येयः ५२३
सन्निपातज्वरस्यान्ते कर्णमूले सुदारुणः
शोथः सञ्जायते तेन कश्चिदेव प्रमुच्यते ६५२४
सन्निपातज्वरान्कष्टानसाध्यानपरे जगुः ५२५
दोषे प्रवृद्धे नष्टेऽग्नौ सर्वसम्पूर्णलक्षणः
सन्निपातज्वरोऽसाध्यः कष्टसाध्यस्ततोऽन्यथा ५२६
सन्निपातार्णवे मग्नं योऽभ्युद्धरति मानवम्
कस्तेन न कृतो धर्मः काञ्च पूजां न सोऽहति ५२७
मृत्युना सह योद्धव्यं सन्निपातं चिकित्सता
यश्च तत्र भवेज्जेता सजेताऽमयसंकुले ५२८
श्लेष्मनिग्रहमेवादौ कुर्याद्व्याधौ त्रिदोषजे
संसर्गे यो गरीयान्स्या दुपक्रम्यस वै भवेत् ५२९
अंशाशं यत्र दोषाणां विवेक्तुं नैव शक्नुयात्
क्रियां साधारणीं तत्र विदधीत चिकित्सकः ५३०
लङ्घनं बालुकास्वेदो नस्यं निष्ठीवनं तथा
अवलेहोऽञ्जनं चैव प्राक्प्रयोज्यं त्रिदोषजे ५३१
क्रियाभिस्तुल्यरूपाभिः क्रियासांकर्यमिष्यते
भिन्नरूपतया तास्तु न हि कुर्वन्ति दूषणम् ५३२
त्रिरात्रं पञ्चरात्रं वा दशरात्रमथापि वा
लङ्घनं सन्निपातेषु कुर्यादारोग्यदर्शनात् ५३३
सप्तमे दिवसे प्राप्ते दशमे द्वादशेऽपि वा
पुनर्घोरतरो भूत्वा प्रशमं याति हन्ति वा ५३४
पित्तकफानिलवृद्ध्या दशदिवसद्वादशाहसप्ताहात्
हन्ति विमुञ्चत्यथ वा त्रिदोषजो धातुमलपाकात् ५३५
निद्रा नाशो हृदिस्तम्भो विष्टम्भो गौरवारुची
अरतिर्बलहानिश्च धातूनां पाकलक्षणम् ५३६
सम्बाध्यमानोहृदि नाभिदेशे गात्रेषु वा पाकरुजाऽन्वितेषु
पीडां ज्वरार्त्तोऽङगुलिभिश्च गच्छेत् स धातुपाकी कथितो भिषग्भिः ५३७
नाभेरूर्ध्वं हृदोऽधस्तात् पीडिते चेद्ब्यथा भवेत्
धातोः पाकंविजानीयादन्यथा तु मलस्य च ५३८
दोषप्रकृतिवैकृत्यं लघुताज्वरदेहयोः
इन्द्रि याणाञ्च वैमल्यं मलानां पाकलक्षणम् ५३९
शश्वत्त्विन्द्रि यपञ्चकस्य पटुता वह्नेश्च यत्र क्रमा
त्तृष्णाऽदिप्रशमो ज्वरस्य मृदुता तं दोषपाकं वदेत्
हृन्नाभ्योरतिवेदनाऽतिसरणं तीव्रो ज्वरस्तृण्मदः
श्वासाधिक्यमरोचकोऽरतिरिति स्याद्धातुपाकाकृतिः ५४०
सप्तमी द्विगुणा यावन्नवम्येकादशी तथा
एषा त्रिदोषमर्यादा मोक्षाय च वधाय च ५४१
सन्निपातज्वरी पूर्वं सम्यग् लङ्घनमाचरेत्
शृतं शीतं पिबेदम्भः समये भेषजं भजेत् ५४२
सन्निपातेन तृष्यन्तं पार्श्वरुक्तालुशोषिणम्
यःपाययेज्जलं शीतं स मृत्युर्नरविग्रहः ५४३
वातश्लेष्मकृते स्वेदान्कारयेद्रू क्षनिर्मितान्
स्निग्धः स्वेदो निषिद्धोऽत्र विना केवलवातजात् ५४४
खर्परभृष्टपटस्थितकाञ्जिकसंसिक्तवालुकास्वेदः
शमयति वातकफामयमस्तकशूलाङ्गभङ्गादीन् ५४५
स्रोतसां मार्दवं कृत्वा नीत्वा पावकमाशयम्
हृत्वावातकफस्तम्भं स्वेदो ज्वरमपोहति ५४६
सैन्धवं श्वेतमरिचं सर्षपाः कुष्ठमेव च
बस्तमूत्रेण सम्पिष्टं नस्यं तन्द्रा निवारणम् ५४७
मधूकसारसिन्धूत्थवचोषणकणाः समाः
श्लक्ष्णं पिष्ट्वाऽम्भसा नस्यं दद्यात्संज्ञाप्रबोधनम् ५४८
मातुलुङ्गार्द्र्रकरसं कोष्णं त्रिलवणान्वितम्
अन्यद्वा सिद्धिविहितं नस्यं तीक्ष्णं प्रयोजयेत् ५४९
तेन प्रभिद्यते श्लेष्मा प्रभिन्नश्च प्रसिच्यते
शिरोहृदयकण्ठास्यपार्श्वरुक् चोपशाम्यति ५५०
मोहामयेन मुग्धं बोधयितुं यादृशः शक्तः
कल्पतरुनामधेयो रसो न तादृक् परं किञ्चित् ५५१
जिह्वातालुगलक्लोम मरुत्पित्तेन दूषितम्
तदा सञ्चारयेच्छोषं जिह्वाविरसतां तथा ५५२
स्फुटनञ्च तदा जिह्वां लेपयेन्मधुपिष्टया
द्रा क्षया साज्यया तेन जिह्वा स्यात्सरसा मृदुः ५५३
आर्द्र्रकस्वरसोपेतं सैन्धवं कटुकत्रयम्
आकण्ठाद्धारयेदास्ये निष्ठीवेच्च पुनः पुनः ५५४
तेनास्यतालुकोष्ठांसमन्यापार्श्वशिरोगलात्
लीनोऽप्याकृष्यते श्लेष्मा लाघवं चास्य जायते ५५५
पर्वभेदो ज्वरो मूर्च्छानिद्रा श्वासगलामयाः
मुखाक्षिगौरवं जाड्यमुत्क्लेशश्चोपशाम्यति ५५६
सकृद्द्विस्त्रिश्चतुष्कुर्याद् दृष्ट्वा दोषबलाबलम्
एतद्धि परमं प्राहुर्भेषजं सन्निपातिनाम् ५५७
इति कवल ग्रहः
कट्फलं पौष्करं शृङ्गी व्योषं यासश्च कारवी
श्लक्ष्णं चूर्णीकृतं चैतन्मधुना सह लेहयेत् ५५८
एषाऽवलेहिका हन्ति सन्निपातं सुदारूणम्
हिक्कां श्वासं च कासञ्च कण्ठरोगञ्च नाशयेत्
एतद्योज्यं कफोद्रे के चूर्णमार्द्र कजै रसैः ५५९
अष्टाङ्गं मधुना लिह्यादार्द्र कस्य रसेन वा
सम्मोहं दारुणं हन्यात्तन्द्रा काससमन्वितम् ५६०
सर्वेषु सन्निपातेषु न क्षौद्र्रमवचारयेत्
शीतोपचारि क्षौद्रं स्याच्छीतं चात्र विरुद्ध्य्ते ५६१
स्विन्नमामलकं पिष्ट्वा द्रा क्षया सह मेलयेत्
विश्वभेषजसुंयुक्तं मधुना सह लेहयेत्
तेनास्य शाम्यति श्वासः कासो मूर्च्छाऽरुचिस्तथा ५६२
शिरीषबीजं गोम्रूत्रकृष्णामरिचसैन्धवैः
अञ्जनं स्यात्प्रबोधायसरसोनशिलावचैः ५६३
अयोरजः श्वेतलोध्रं मरिचं चाञ्जनं तथा
गोमूत्रेण समायुक्तं तन्द्रा नाशनमुत्तमम् ५६४
अञ्जनं सम्यगारब्धं मधुसिन्धुशिलोषणैः
प्रमोहद्र्रोहि भवति भाषितं दण्डपाणिना ५६५
इत्यञ्जनम्
सूतं विषञ्च मरिचंतुत्थकं नवसादरम्
चूर्णितं स्वरसैर्मर्द्यं धूर्त्तपत्ररसोनयोः ५६६
सन्निपातकृते मोहे मूर्ध्नि लिम्पेत्पदोपरि
अस्थिव्यथास्वनेनैव लेपं कुर्यात्पदोपरि ५६७
बिल्वः श्योनाकगाम्भारीपाटलागणिकारिकाः
पित्तघ्नंवातकफहृत्पञ्चमूलमिदं महत् ५६८
शालिपर्णी पृश्निपर्णी बृहती कण्टकारिका
गोक्षुरुर्वातपित्तघ्नं कनीयः पञ्चमूलकम् ५६९
उभयं दशमूलं तत्पिप्पलीचूर्णसंयुतम्
सन्निपातज्वरं हन्ति हृत्कण्ठग्रहनाशनम् ५७०
तन्द्रा वातकफातङ्कश्वासपार्श्वार्त्तिकासनुत् ५७१
महान्ति यानि मूलानि काष्ठगर्भाणि यानि च
तेषान्तु वल्कलं ग्राह्यं ह्रस्वमूलानि कृत्स्नशः ५७२
दशमूलीकषायस्तु पिप्पलीपौष्करान्वितः
सन्निपातज्वरे देयः श्वासकाससमन्विते ५७३
चिरज्वरे वातकफोल्वणे वा त्रिदोषजे वा दशमूलमिश्रः
किराततिक्तादिगणः प्रयोज्यः शुद्ध्य्र्थिने वा त्रिवृताविमिश्रः ५७४
किराततिक्तको मुस्तं गुडूची विश्वभेषजम्
किरातादिर्गणो ह्येष चातुर्भद्र कमित्यपि ५७५
दशमूली शटी शृङ्गी पौष्करं सदुरालभम्
भार्गी कुटजबीजञ्च पटोलं कटुरोहिणी ५७६
अष्टादशाङ्ग इत्येष सन्निपातज्वरापहः
कासहृद्ग्रहपार्श्वार्त्तिश्वासहिक्कावमीहरः ५७७
भूनिम्बदारुदशमूलमहौषधाब्द तिक्तेन्द्र्रबीजधनिकेभकणाकषायः
तन्द्रा प्रलापकसनारुचिदाहमोह श्वासत्रिदोषजनितज्वरनाशनः स्यात् ५७८
सन्निपातज्वरे रसप्रदीपे
विषं त्रिकटुकं गन्धं टङ्कणं मृतशुल्वकम्
धत्तूरस्य च बीजानि हिङ्गुलं नवमं स्मृतम् ५७९
एतानि समभागानि दिनैकं विजयाद्र वैः
मर्दयेच्चणकाकारा कर्त्तव्या वटिकाऽथ सा ५८०
भक्षणीयोऽनुपातव्यो रविमूलकषायकः
मृतसञ्जीवनी नाम्नासन्निपातज्वरान्तकृत् ५८१
शुद्धसूतं समं गन्धं सूतांशं मृतताम्रकम्
त्रिभिस्तुल्यैर्गवां क्षीरैर्मर्दयेदातपे खरे ५८२
मर्दयेद्दिनमेकन्तु निर्गुण्डीशिग्रुजद्र वैः
विधाय गोलं तं गोलमन्धमूषागतं पचेत् ५८३
त्रियामं बालुकायन्त्रे ततः खल्वे विचूर्णयेत्
अष्टमांशं विषं तत्र क्षिपेत्तेनापि मर्दयेत् ५८४
त्रिनेत्राख्यो रसो ह्येष देयो गुञ्जाद्वयोन्मितः
पञ्चकोलकषायेण छागीदुग्धेन वा सह ५८५
रसेनानेनभुक्तेन सन्निपातज्वरो महान्
संक्षयं व्रजति क्षिप्रं कर्त्तव्यो नात्र संशयः ५८६
भस्म षोडशनिष्कं स्यादरण्योपलसम्भवम्
मरिचं निष्कमात्रञ्च विषं निष्कं विचूर्णयेत् ५८७
रसो भस्मेश्वरो नाम सन्निपातज्वरान्तकृत्
एकगुञ्जामितो भक्ष्य आर्द्र कस्य द्र्रवेण हि ५८८
द्वौ कर्षौ सूतकाद् ग्राह्यौ गन्धकाद् द्वौ तथैव च
यत्नतस्तूभयं मर्द्यं दिनं हंसपदीद्र्रवैः ५८९
कल्कस्य वटिकां कृत्वा निक्षिपेत्काचभाजने
कर्षैकममृतं तत्र क्षिप्त्वा वक्त्रं निरोधयेत् ५९०
कूपिकायाः परौ भागौ बालुकाभिश्च पूरयेत्
सार्द्धं यावदहोरात्रं तावत्तत्र पचेद्र सम् ५९१
याममात्रोऽनलो देयः स्वाङ्गशीतं समुद्धरेत्
तोलार्द्धममृतं तत्र क्षिपेत्तावत्तथोषणम् ५९२
भक्षितो रक्तिकामात्रो रसस्त्वग्निकुमारकः
सन्निपातज्वरं हन्याद्वातं मन्दाग्नितामपि ५९३
शूलञ्च ग्रहणीं गुल्मं क्षयं जत्रुगदं तथा
श्वासकासादिकान्सर्वान् गदानेष विनाशयेत् ५९४
गन्धेशटङ्कमरिचं विषं धत्तूरजैर्द्र वैः
दिनं सम्मर्दितं शुष्कं पञ्चवक्त्रो रसो भवेत् ५९५
आर्द्र्रकस्य द्र्रवेणैष दातव्यो रक्तिकामितः
सन्निपातज्वरे देयो घोरे तद्दोषनाशनः ५९६
अमृतवराटकमरिचै र्द्विपञ्चनवभागयोजितै रचिता
वटिका मुद्गसमाना कफत्रिदोषाग्निमान्द्यहरी ५९७
सूतकं गन्धकञ्चैव हरितालं मनःशिला
एकनिष्कं द्विनिष्कञ्च चतुर्निष्कं तथैव च ५९८
पञ्चनिष्कं रसैः कारवेल्ल्याः सम्यक्प्रकल्पयेत्
ताम्रपत्राणि तुल्यानि तेन कल्केन लेपयेत् ५९९
शरावसम्पुटे तानि कृत्वा तेषामुपर्यपि
दद्यात्तां पिष्टिकां पश्चात्पुटपाकेन पाचयेत् ६००
ततः सञ्चूर्णयेदेवं रसः क्षौद्रे ण भक्षितः
यवैकमात्रया हन्ति घोरं शीतज्वरं ध्रुवम् ६०१
पारदं गन्धकञ्चैव तुत्थञ्च दरदं विषम्
विषादष्टगुणं योज्यं मरिचं विश्वभेषजम् ६०२
अश्वगन्धाऽथ विजया कासमर्दः कठिल्लकः
चतुर्णाञ्च रसैरेतैश्चूणान्येतानि मर्दयेत् ६०३
तुलस्यास्तु दलैः सार्द्धं भक्षितो रक्तिकामितः
हन्ति शीतज्वरं घोरं नाम्नाऽय शीतकेसरी ६०४
तालकं शुक्तिकाचूर्णं तुल्यं तत्रोभयोरपि
नवमांशञ्च तुल्यं स्यान्मर्दयेत्कन्यकाद्र वैः ६०५
तत्तु संशुष्कमुपलैर्वन्यैर्गजपुटे पचेत्
शीतं तच्चूर्णयेदर्द्धगुञ्जामात्रं सितायुतम् ६०६
प्रभाते भक्षयेत्तेन याति शीतज्वरःक्षयम्
वान्तिर्भवति कस्यापि कस्यचिन्न भवत्यपि ६०७
तालकं तुत्थकं ताम्रंसूतगन्धकटङ्कणम्
सर्वमेतत्समं चूर्णं कारवेल्लीरसद्र वैः ६०८
दिनैकं मर्दयेत्तेन रसकर्दमकेन तु
ताम्रस्यभाजनस्यान्तर्लिम्पेदर्द्धाङ्गुलोन्मितम् ६०९
तत्पचेद्वालुकायन्त्रे यवा यावत्स्फुटन्तिहि
शीतलं तद्धि गृह्णीयात्ताम्रपात्रोदराद्भिषक् ६१०
शीतभञ्जी रसो माषमात्रो मरिचसंयुतः
भक्षितःपर्णखण्डेन नाशयेद्विषमज्वरान् ६११
तालको दरदोद्भूतः पारदो गन्धकःशिला
क्रमाद्भागार्द्धरहितं कारवेल्ल्यम्बुमर्दितम् ६१२
अनेनास्यप्रमाणेन ताम्रपात्रं प्रलेपयेत्
अधोमुखं दृढे भाण्डे तन्निरुध्याथ पूरयेत् ६१३
चुल्ल्यां बालुकया घस्रमग्निं प्रज्वालयेदधः
शीतं सञ्चूर्ण्य माषोऽस्य नागवल्लीदले स्थितः ६१४
भक्षितो मरिचैः सार्द्धं समस्तविषमज्वरान्
शीतदाहादिकान्हन्ति पथ्यं शाल्योदनं पयः ६१५
कट्फलं त्रिफला दारु चन्दनं सपरूषकम्
कटुका पद्मकोशीरं विपचेत्कर्षकं जले ६१६
त्रिदोषदाहतृष्णाघ्नं पानमात्रे प्रपूजितम्
दीर्घकालज्वरार्त्तानामेतत्स्यादमृतोपमम् ६१७
सन्निपाते तु दाहार्त्तं यः सिञ्चेच्छीतवारिणा
आतुरः स कथं जीवेद्भिषग्वा स कथं भवेत् ६१८
दुःस्पर्शगोक्षुर क्षुद्रा सिद्धमाहारमर्पयेत्
दोषशान्तिबलाग्न्यर्थं त्रिदोषज्वरिणे भिषक् ६१९
लाजसक्तून्समश्नीयात्सैन्धवेन समन्वितान्
ते च जीर्यन्त्यविघ्नेन ज्वरी जीवेत्तदा ध्रुवम् ६२०
रक्तपित्तहितत्वेन तृषादाहज्वरेषु च
लाजानां सक्तवः शीता नैव तेऽत्र हिता मताः ६२१
पाचनो दीपनः स्वेद्यो लाजमण्डो यतः स्मृतः
दशमूलादिसंसिद्धः संनिपातज्वरे हितः ६२२
सन्निपातज्वरी यस्तु कम्पते प्रलपत्यपि
किञ्चिदेव न जानाति चिकित्सा तस्य कथ्यते ६२३
अभ्यञ्जयेत्पुराणेन सर्पिषा पूर्वमेव तम्
बलारास्नागुडूच्याद्यैस्तैलैश्च परिषेचयेत् ६२४
वर्त्तको वर्त्तिका लावो वार्त्तिकस्तित्तिरिः शशः
कुलिङ्गश्च रसेनैषां तर्पयेत यथाऽनलम् ६२५
सन्निपाते क्षुधाऽत्त यो भोजयेत्पिशितौदनम्
स कथं भिषगाख्यान्तु लभते मनुजाधमः ६२६
अथ वातोल्वणसन्निपातज्वरस्य चिकित्सा
पञ्चमूलीकषायन्तु दशाद्वातोल्बणे ज्वरे
भृशोष्णं वा सुखोष्णं वा दृष्ट्वा दोषबलाबलम् ६२७
अथ पित्तोल्वणसन्निपातज्वरस्य चिकित्सा
परूषकञ्च त्रिफला देवदारु च कट्फलम्
चन्दनं पद्मकञ्चैव तथा कटुकरोहिणी ६२८
पृश्निपर्णी शृतं त्वेभिरुषितं शीतलं जलम्
पित्तोत्तरे नृणामेतत्सन्निपातचिकित्सितम् ६२९
किराततिक्तकं मुस्तं गुडूची विश्वभेषजम्
पाठोदीच्यं मृणालञ्च शृतं पित्ताधिके पिबेत् ६३०
अथ कफोल्वणसन्निपातज्वरस्य चिकित्सा
बृहत्यौ पौष्करं भार्गी शटी शृङ्गी दुरालभा
वत्सकस्य तु बीजानि पटोलं कटुरोहिणी ६३१
बृहत्यादिगणः शस्तः सन्निपाते कफोत्तरे
श्वासादिषु च सर्वेषु हितः सोपद्र वेष्वपि ६३२
अथ वातपित्तोल्वणसन्निपातज्वरस्य चिकित्सा
वातपित्तहरं वृष्यं कनीयः पञ्चमूलकम्
तत्क्वाथो मधुना हन्ति वातपित्तोल्वणं ज्वरम् ६३३
किराततिक्तकं मुस्तं गुडूची विश्वभेषजम्
चातुर्भद्र कमित्याहुर्वातपित्तोल्बणे ज्वरे ६३४
अथ पित्तकफोल्वणसन्निपातज्वरस्य चिकित्सा
पर्पटः कट्फलं कुष्ठमुशीरं चन्दनं जलम्
नागरं मुस्तकं शृङ्गी पिप्पल्येषां शृतं हितम्
तृष्णादाहाग्निमान्द्येषु पित्तश्लेष्मोल्वणो ज्वरे ६३५
अथ वातपित्तकफोल्वणसन्निपातज्वरस्य चिकित्सा
नागरं धान्यकं भार्गी पद्मकं रक्तचन्दनम्
पटोलः पिचुमन्दश्च त्रिफला मधुकं बला ६३६
शर्करा कटुका मुस्तं गजाह्वा व्याधिघातकः
किराततिक्तममृता दशमूली निदिग्धिका ६३७
योगराजो निहन्त्येष सन्निपातं त्रिकोल्वणम्
सन्निपातसमुत्थानं मृत्युमप्यागतं जयेत् ६३८
अथ प्रवृद्धमध्यहीनवातादिसन्निपातज्वराणां चिकित्सा
प्रवृद्धं कर्शयेद्दोषं क्षीणं संवर्द्धयेद्भिषक्
चिकित्सेयं विधातव्या दोषयोर्वृद्धहीनयोः ६३९
प्रवृद्धे शमिते दोषे मध्यमः स्वयमेव हि
शान्तिं याति शमं नीतेऽनुबन्ध्ये त्वनुबन्धवत् ६४०
भास्वन्मूलं जीरकव्योषभार्गी व्याघ्रीशुण्ठीपुष्करं गोजलेन
सिद्धं सद्यः शीतगात्रार्तिमोहश्वासश्लेष्मोद्रे ककासान्निहन्ति ६४१
कर्कोटिकाकन्दरजः कुलत्थ कृष्णावचाकट्फलकृष्णजीरैः
किराततिक्तानलकट्फलाम्बु पथ्याभिरुद्वर्त्तनमत्र शस्तम् ६४२
रसविषमरिचमहेश प्रियफलभस्मैकभूचतुर्वसुभिः
भागैर्मितमुद् धूलनमिदमधिकस्वेदशैत्यहरम् ६४३
क्षुद्रा ऽमृतापौष्करनागराणि शृतानि पीतानि शिवायुतानि
शुण्ठीकणाऽगस्तिरसोषणानि नस्येन तन्द्रा विजयोल्वणानि ६४४
मरिचकचपचम्पचावचारुक् कृमिहरनागरशर्वरीगवाक्ष्यः
छगलकजलकल्किता नितान्तं नसि निहिता ननु तन्द्रि कं जयन्ति ६४५
तुरङ्गलालालवणोत्तमेन्दु मनःशिलामागधिकामधूनि
नियोजितान्यक्षिणि निश्चितं च तन्द्रा ञ्च निद्रा ञ्च निवारयन्ति ६४६
सतगरवरतिक्तारेवताम्भोदतिक्ता नलदतुरगगन्धाभारतीहारहूराः
मलयजदशमूलीशङ्खपुष्पीसुपक्वाः प्रलपनमपहन्युः पानतो नातिदूरात् ६४७
सान्त्वनरञ्जनैस्तीक्ष्णै र्नस्यैस्तिमिरसेवनैः
सर्वतो विकृतं चित्त मस्य प्रकृतिमानयेत् ६४८
रोहिषधन्वयवासकवासा पर्पटगन्धलताकटुकाभिः
शर्करया सममेष कषायः क्षतजष्ठीविन उद्यदुपायः ६४९
पद्मकचन्दनपर्पटमुस्तं जातिकजीवकचन्दनवारि
क्लींतकनिम्बयुतं परिपक्वं वारि भवेदिह शोणितहारि ६५०
मधुकमधूकपरूषकपाथ श्चन्दनपल्लवदारुसनाथः
श्रीपर्णीफलशीतकषायः ससित इहस्यादस्रजयाय ६५१
तुरङ्गगन्धालवणोग्रगन्धा मधूकसारोषणमागधीभिः
बस्ताम्बुशुण्ठीलशुनान्विताभिर्नस्यं कृशं भुग्नदृशं करोति ६५२
शृङ्गीभार्ग्यभयाऽजाजी कणाभूनिम्बपर्पटः
देवदारुवचाकुष्ठ यासकट्फलनागरैः ६५३
मुस्तधान्याकतिक्तेन्द्रः यवपाठाहरेणुभिः
हस्तिपिप्पल्यपामार्गः पिप्पलीमूलचित्रकैः ६५४
विशालाऽरग्वधारिष्ट शटीवाकुचिकाफलैः
विडङ्गरजनीदार्वी यवानीद्वयसंयुतैः ६५५
समांशैर्विहितः क्वाथो हिङ्ग्वार्द्र करसान्वितः
अभिन्यासज्वरं घोरं हन्ति तन्द्रा ञ्च तत्क्षणात् ६५६
प्रमेहं कर्णशूलञ्च सन्निपातांस्त्रयोदश
हिक्कां श्वासञ्च कासञ्च तथा सर्वानुपद्र वान् ६५७
किराततिक्ताकुलकृत्कुलिङ्गी कर्पूरकृष्णाकटुतैलयुक्तः
अम्लद्र वः संशमयेद्र सज्ञा दोषान्स्तुतो दाशरथिर्यथाऽत्र ६५८
शालूरपर्णी मालूर मूलामयमधुप्लुता
शङ्खकपुष्पीसहिता सेव्या वाचां विशुद्धये ६५९
क्षुद्र्रानागरपुष्करामृतलता ब्राह्मीवचासुव्रता भार्गीवासकयासतोयसुरसाक्वाथोजयेज्जिह्वकम् विश्वावर्मविभावरी युगवरावत्सादनीवारिद व्याघ्रीनिम्बपटोलपुष्करजटारुग्दारुभिर्वा कृतः ६६०
शटीसुरतरूत्तमास्थविरदारुरास्नाः समाः
सनागरसुधाऽन्विताः पिब शतावरीसंयुताः
मृदुज्वलनपाचिताः सह पुरेण संधिग्रह
व्यथाऽपहृतये वृथा शिशिरसेवनं मा कृथाः ६६१
वचाकवचकच्छुरासहचरामृताभङ्गुरासुराह्वघननागरातरुणदारुरास्नापुराः वृषातरुणभीरुभिः सह भवन्ति संधिग्रह व्यथोरुजडिमक्लमभ्रमणपक्षघातद्रुहः ६६२
सुरदारुशटीसुधालता सुवहाशुण्ठ्यमृताः शृता जले
सपुराः शमयन्ति सेविताः सततं सन्धिगतं सदागतिम् ६६३
मुस्तैरण्डप्राणदाबाणादारू च्छिन्नारास्नाभीरूकर्चूरतिक्ताः
वासाविश्वापञ्चमूलाश्वगन्धा हन्युर्मन्यास्तम्भसन्धिग्रहार्त्तीः ६६४
इहापहाय व्रतमुष्णवारि ज्वरारियूषादि गदापहारि
ज्वरच्छिदं जीवितदञ्च नित्यं मृत्युञ्जयं चेतसि चिन्तयस्व ६६५
कर्पूरप्रकरावदातवपुषं संयोगमुद्रा जुषं शश्वद्भक्तजनेषु भावुकजुषं भालस्फुरच्चक्षुषम् सम्पूर्णामृतकुम्भसम्भृतकरं शुभ्राक्षमालाधरं पिङ्गात्तुङ्गजटाकलापरुचिरं चन्द्रा र्द्धमौलि स्तुहि ६६६
भिषग्भिरिति निर्णीतं सन्निपातेऽन्तकाभिधे
भेषजं जाह्ववीनीरं वैद्यो गोविन्द एव हि ६६७
उशीरचन्दनोदीच्य द्रा क्षाऽमलकपर्पटैः
शृतं शीतं जलं दद्याद् दाहतृड्ज्वरशान्तये ६६८
ससितो निशि पर्युषितः प्रातर्धान्याकतण्डुलक्वाथः
पीतः शमयत्यचिरादन्तर्दाहं ज्वरं पैत्तम् ६६९
पथ्यां तैलघृतक्षौद्रै र्लिह्याद्दाहविनाशिनीम् ६७०
प्रशमयति दाहमचिराद् दधियुक्कर्कन्धुपल्लवैर्लेपः
लेपो हिमकरमलयज निम्बदलैस्तक्रपिष्टैर्वा ६७१
उत्तानसुप्तस्य गभीरताम्र कांस्यादिपात्रे निहिते च नाभौ
शीताम्बुधारा बहुलापतन्ती निहन्ति दाहं त्वरितं ज्वरञ्च ६७२
शीताम्भसा तु शतशश्च विलोडितेन गव्येन चन्दनयुतेन घृतेन दिग्ध्वा
दाहज्वरी सकमलोत्पलमाल्यधारी क्षिप्रं विशेत्सलिलकोष्ठमनल्पकालम् ६७३
काञ्जिकार्द्र पटेनावगुण्ठनं दाहनाशनम्
अथ गोतक्रसंस्विन्न शीतलीकृतवाससा ६७४
दाहवम्यर्दितं क्षामं निरन्नं तृष्णयाऽन्वितम्
शर्करामधुसंयुक्तं पाययेल्लाजतर्पणम् ६७५
वाप्यःकमलहासिन्यो जलयन्त्रगृहाः शुभाः
नार्यश्चन्दनदिग्धाङ्ग्यो दाहदैन्यहरा मताः ६७६
मुक्तावलीचन्दनशीतलानां सुगन्धपुष्पाम्बरभूषितानाम्
नितम्बिनीनां सुपयोधराणामालिङ्गनान्याशु हरन्ति दाहम् ६७७
प्रह्लादञ्चास्य विज्ञाय ताः स्त्रीरपनयेत्पुनः
हितञ्च भोजयेदन्नं येनाप्नोति सुखं महत् ६७८
कणोषणोग्रालवणोत्तमानि करञ्जबीजं प्रमदामलानि
पथ्याऽक्षसिद्धार्थकहिङ्गुशुण्ठी युतानि बस्ताम्बुविमिश्रितानि ६७९
पिष्ट्वा गुटीयं नयने विधेया प्रचेतनेऽतिप्रथिताऽन्वितार्था
चित्तभ्रमापस्मृतिभूतदोष शिरोऽक्षिरोगभ्रमनाशहेतुः ६८०
कुम्भोद्भवतरोरम्भो गुडं विश्वकणाऽन्वितम्
निहितं नसि नूनं स्याच्चित्तभ्रमविनाशनम् ६८१
मुरामूर्द्धजमेघाह्व मधूकमलयोद्भवैः
मरुत्तरुमधून्मिश्रैः पुरपाणिजपांशुभिः ६८२
लोहलामज्जकैला भिर्धूपश्चित्तभ्रमापहः
ग्रहदोषहरः श्रीदः सौभाग्यकर उत्तमः ६८३
मृद्वीकाऽमरदारुमत्स्यशकलामुस्तामलक्योऽमृता
पथ्याऽरेवतरामसेनकरजोराजीफलैः संयुताः
हन्युश्चित्तरुजोऽथ दर्दुरदलापाठापटोलीपयः
पथ्यापर्पटराजवृक्षकटुकाशम्बूकपुष्प्यः शृताः ६८४
प्रलेपस्तमस्तं नयत्यल्पमेकः समुद्रि क्तशोथञ्च रक्तावशेषः
पक्वे च शस्त्रक्रिया पूयजित्सा व्रणत्वं गते चोचिता तच्चिकित्सा ६८५
निशाविशालाऽमयमाणिमन्थ दार्वीङ्गुदीमूलकृतः प्रलेपः
प्रभाकरक्षीरयुतः प्रभावाद् व्यस्तः समस्तोऽप्यथ कर्णिकघ्नः ६८६
कुलत्थः कट्फलं शुण्ठी कारवी च समांशकैः
सुखोष्णैर्लेपनं कार्यं कर्णमूले मुहुर्मुहुः ६८७
गैरिकं कठिनी शुण्ठी कट्फलारग्वधैः समैः
उष्णैः काञ्जिकसम्पिष्टैर्लेपः कर्णकमूलनुत् ६८८
शिग्रुराजिकयोः कल्कं कर्णमूले प्रलेपयेत्
कर्णमूलभवः शोथस्तेन लेपेन शाम्यति ६८९
अशिशिरजलपरिमृदितं मरिचकणाजीरसिन्धुजं त्वरितम्
नस्यविधिसेवितं ननु कर्णकरूङ्नाशकृद् गदितम् ६९०
भार्गीजयापौष्करकण्टकारी कटुत्रिकोग्राघनकुण्डलीभिः
कुलीरशृङ्गीकटुकारसाभिः कृतः कषायः किल कर्णिकघ्नः ६९१
दशमूलमत्स्यशकला चपलात्रिफलामहौषधकिरातैः
मरिचं चाशु क्वथितं बलादपहन्ति कर्णरुजः सकलाः ६९२
फलत्रिकत्र्यूषणमुस्तकट्वी कलिङ्गसिंहाननशर्वरीभिः
क्वाथः कृतः कृन्तति कण्ठकुब्जं कण्ठीरवः कुञ्जरमाशु तद्वत् ६९३
किरातकटुकाकणाकुटजकण्टकारीशटी कलिद्रुकिलिमाभयाकटुककट्फलाम्भोधरः विषाऽमलकपुष्करानलकुलीरशृङ्गीवृषैर्महौषधसखैरयं जयति कण्ठकुब्जं गणः ६९४
अभिघाताभिषङ्गाभ्याम भिचाराभिशापतः
आगन्तुर्जायते दोषैर्यथास्वं तं विभावयेत् ६९५
ये भूतविषवाय्वग्निक्षतभङ्गादिसम्भवाः
रागद्वेषभयाद्यैश्च ते स्युरागन्तवो गदाः ६९६
कामशोकभयाद्वायुः क्रोधात्पित्तं त्रयो मलाः
भूताभिषङ्गात्कुप्यन्ति भूतसामान्यलक्षणाः ६९७
श्यावास्यता विषकृते तथाऽतीसार एव च
भक्तारूचिः पिपासा च तोदश्च सह मूर्च्छया ६९८
ओषधीगन्धजे मूर्च्छा शिरोरुग्वमथुस्तथा
कामजे चित्तविभ्रंशस्तन्द्रा ऽलस्यमभोजनम्
हृदये वेदना चास्य गात्रञ्च परिशुष्यति ६९९
मूर्च्छाङ्गमर्दस्तृण्नेत्रचापल्यं कुचवक्त्रयोः
स्वेदः स्याद्धृदि दाहश्च स्त्रीणां कामज्वरे भवेत् ७००
बालकं शतपत्राणि गन्धसारमुशीरकम्
चोचधान्येयकं मांसी क्वाथः कामज्वरापहः ७०१
सन्ध्यायां संस्तरः कार्यः सुगन्धैः कुसुमैर्भृशम्
क्रीडनीयं स्वकान्तेन सह रात्रौ तथा स्त्रिया ७०२
भयात्प्रलापः शोकाच्च भवेत्कोपाच्च वेपथुः ७०३
भूताभिषङ्गादुद्वेगो हास्यरोदनकम्पनम्
केचिद्भूताभिषङ्गोत्थं ब्रुवते विषमज्वरम् ७०४
अभिचाराभिशापाभ्यां मोहस्तृष्णा च जायते ७०५
आगन्तुजे ज्वरे नैव नरः कुर्वीत लङ्घनम् ७०६
लङ्घनं न हितं कामशोकचिन्ताप्रहारजे
भयभूतश्रमक्रोधलङ्घनैश्च कृते ज्वरे ७०७
किन्त्वग्नौ दीपिते तत्र दद्यान्मांसरसौदनम्
अभिघातज्वरे युञ्ज्यात् क्रियामुष्णविवर्जिताम्
कषाय मधुरं स्निग्धं यथादोषमथापि च
अभिघातज्वरो नश्येत् पानाभ्यङ्गेन सर्पिषः
रक्तावसेकैर्मेध्यैश्च तथा मांसरसौदनैः ७०८
व्यधबन्धश्रमात्यध्वभङ्गभ्रंशसमुद्भवान्
ज्वरानुपाचरेत्पूर्वं क्षीरमांसरसौदनैः ७०९
अध्वश्रान्तेषु वाऽभ्यङ्गं दिवा निद्रा ञ्च कारयेत् ७१०
ओषधीगन्धविषजौ विषपित्तप्रबाधनैः
जयेत्कषायैर्मतिमान् सर्वगन्धकृतैर्भिषक् ७११
चातुर्जातककर्पूरकङ्को लागुरुकुङ्कुमम्
लवङ्गसहितञ्चैव सर्वगन्धं विनिर्दिशेत् ७१२
क्रोधजे पित्तजित्कार्यं धार्यं सद्वाक्यमेव च
आश्वासेनेष्टलाभेन वायोः प्रशमनेन च
हर्षणैश्च शमं यान्ति कामक्रोधभयज्वराः ७१३
कामैरथ मनोघ्नैश्च पित्तघ्नैश्चाप्युपक्रमैः
सद्वाक्यैश्च शमं याति ज्वरः क्रोधसमुत्थितः ७१४
कामात्क्रोधज्वरो नश्येत् क्रोधात्कामज्वरस्तथा
घातिताभ्यामुभाभ्याञ्च कामक्रोधज्वरक्षयः ७१५
भूतविद्यासमुद्दिष्टैर्बन्धावेशनताडनैः
जयेद् भूताभिषङ्गोत्थं मनः शान्त्या च मानसम् ७१६
सहदेवाया मूलं विधिना कण्ठे निबद्धमपहरति
एकद्वित्रिचतुर्भिर्दिवसैर्भूतज्वरं पुंसाम् ७१७
अभिचाराभिशापोत्थौ ज्वरौ होमादिभिर्जयेत्
दानस्वस्त्ययनातिथ्यैरुत्पातग्रहदुष्टिजौ ७१८
इत्यागन्तुज्वराधिकारः
दोषोऽल्पोऽहितसम्भूतो ज्वरोत्सृष्टस्य वा पुनः
धातुमन्यतमं प्राप्य करोति विषमज्वरम् ७१९
सन्ततं रस रक्तस्थः सततं रक्तधातुगः
दोषः क्रुद्धो ज्वरं पुंसां सोऽन्येद्युः पिशिताश्रितः ७२०
मेदोगतस्तृतीयेऽह्नि अस्थिमज्जगतः पुनः
कुर्य्याच्चातुर्थिकं घोरमन्तकं रोगसङ्करम् ७२१
यः स्यादनियतात्कालाच्छीतोष्णाभ्यां तथैव च
वेगतश्चापि विषमो ज्वरः स विषमः स्मृतः ७२२
सन्ततः सततोऽन्येद्युस्तृतीयकचतुर्थकौ ७२३
सप्ताहं वा दशाहं द्वादशाहमथापि वा
सन्तत्या योऽविसर्गी स्यात् सन्ततः स निगद्यते ७२४
अहोरात्रे सततको द्वौ कालावनुर्त्तते ७२५
अन्येद्युष्कस्त्वहोरात्रादेककालं प्रवर्त्तते ७२६
तृतीयकस्तृतीयेऽह्नि चतुर्थेऽह्नि चतुर्थकः ७२७
कफस्थानविभागेन यथासंख्यं करोति हि
सततान्येद्युस्तृतीय चतुर्थकप्रलेपकान्
अहोरात्रादहोरात्रात् स्थानात्स्थानं प्रपद्यते
दोष आमाशयं प्राप्य करोति विषमज्वरम् ७२८
निवृत्तः पुनरायाति विषमो नियते दिने
स्वभावं कारणं तत्र मन्यन्ते मुनिपुङ्गवाः ७२९
अधिशेते यथा भूमिं बीजं काले प्ररोहति
अधिशेते तथा धातून् दोषः काले प्रकुप्यति ७३०
स चापि विषमो देहं न कदाचित्प्रमुञ्चति
ग्लानिगौरवकार्श्येभ्यः स यस्मान्न प्रमुच्यते ७३१
वेगे तु समतिक्रान्ते गतोऽयमिति लक्ष्यते
धात्वन्तरेषु लीनत्वात् सौक्ष्म्यान्नैवोपलभ्यते ७३२
कफपित्तात्त्रिकग्राही पृष्ठाद्वातकफात्मकः
वातपित्ताच्छिरोग्राही त्रिविधः स्यात्तृतीयकः ७३३
चतुर्थको दर्शयति स्वभावं द्बिविधं ज्वरः
जङ्घाभ्यां श्लैष्मिकः पूर्वं शिरसोऽनिलसम्भवः ७३४
मध्यकायन्तु गृह्णाति पूर्वं यस्तु स पित्तजः
विषमज्वर एवान्यश्चतुर्थकविपर्ययः ७३५
अस्थिमज्जगतो दोषश्चतुर्थकविपर्ययः
जायते भिषजा ज्ञेयो विषमज्वर एव सः ७३६
स मध्ये ज्वरयत्यह्नी आद्यन्ते च विमुञ्चति ७३७
त्वक्स्थौ श्लेष्मानिलौ शीतमादौ जनयतो ज्वरम्
तयोः प्रशान्तयोः पित्तमन्तर्दाहं करोति च ७३८
करोत्यादौ तथा पित्तं त्वक्स्थं दाहमतीव च
तस्मिन्प्रशान्ते त्वितरौ कुरुतः शीतमन्ततः ७३९
द्वावेतौ दाहशीतादौ ज्वरौ संसर्गजौ स्मृतौ
दाहपूर्वस्तयोः कष्टः सुखसाध्यतमोऽपरः ७४०
विदग्धेऽन्नरसे देहे श्लेष्मपित्ते व्यवस्थिते
तेनार्द्धं शीतलं देहमर्द्धमुष्णं प्रजायते ७४१
काये दुष्टं यदा पित्तं श्लेष्मा चान्ते व्यवस्थितम्
तेनोष्णत्वं शरीरस्य शीतत्वं हस्त पादयोः ७४२
काये श्लेष्मा यदा दुष्टः पित्तं चान्ते व्यवस्थितम्
शीतत्वं तेन गात्रे स्यादुष्णत्वं हस्तपादयोः ७४३
प्रलिम्पन्निव गात्राणि घर्मेण गौरवेण च
मन्दज्वरविलेपी च स शीतः स्यात्प्रलेपकः ७४४
ज्वराश्च विषमाः सर्वे सन्निपातसमुद्भवाः
यथोल्वणस्य दोषस्य तेषु कार्यं चिकित्सितम् ७४५
विषमेष्वपि कर्त्तव्यमूर्ध्वञ्चाधश्च शोधनम्
स्निग्धोष्णैरन्नपानैश्च शमयेद्विषमज्वरम् ७४६
कालिङ्गकः पटोलस्य पत्रं कटुकरोहिणी
पटोलं सारिवा मुस्तं पाठा कटुकरोहिणी ७४७
निम्बः पटोलं त्रिफला मृद्बीका मुस्तवत्सकौ
किराततिक्तममृता चन्दनं विश्वभेषजम् ७४८
गुडूच्यामलकं मुस्तमर्द्धश्लोकसमापनाः
कषायाः शमयन्त्याशु पञ्च पञ्चविधं ज्वरम् ७४९
महाबलामूलमहौषधाभ्यां क्वाथो निहन्याद्बिषमज्वरं हि
शीतं सकम्पं परिदाहयुक्तं विनाशयेद् द्वित्रिदिनप्रयोगात् ७५०
मुस्ताऽमलकगुडूची विश्वौषधकण्टकारिकाक्वाथः
पीतः सकणाचूर्णः समधुर्विषमं ज्वरं हन्ति ७५१
तिलतैललवणयुक्तः कल्को लशुनस्य सेवितः प्रातः
विषज्वरमपहरते वातव्याधीनशेषांश्च ७५२
कालजाजी तु सगुडा विषमज्वरनाशिनी
मधुना चाभया लीढा हन्त्याशु विषमज्वरान् ७५३
पीतो मरिचचूर्णेन तुलसीपत्रजो रसः
द्रो णपुष्पीरसो वाऽपि निहन्ति विषमज्वरान् ७५४
समगुडमसितं जीरकमीषन्मरिचेन भक्षितं सद्यः
एकाहिकंप्रशमयेत् समरेष्विव दानवानिन्द्रः ७५५
शुण्ठ्यजाजी गुडं पिष्टं पीतमुष्णेन वारिणा
जीर्णमद्येन तक्रेण तीव्रं शीतज्वरं जयेत् ७५६
अथ सन्ततादिज्वराणां सामान्यचिकित्सा
अमृतायाः शतं चूर्णं वाससा परिशोधितम्
पृथक षोडश भागाः स्युर्गुडमाक्षिकसर्पिषाम् ७५७
यथाऽग्नि भक्षयेदेतन्नरो हितमिताशनः
नास्य कश्चिद्भवेद्व्याधिर्न जरा पलितं न च ७५८
न ज्वरा विषमा नैव मोहो नानिलरक्तकम्
न च नेत्रगता रोगाः परमेतद्र्रसायनम् ७५९
मेधाकरं त्रिदोषघ्नं प्रयोगादस्य बुद्धिमान्
जीवेद्वर्षशतं साग्रं यथैवादितिजस्तथा ७६०
तक्रमांसं पयोमांसं दधिमांसमथापि वा
माषमांसञ्च भुञ्जानो मुच्यते विषमज्वरात् ७६१
अग्निवेशेनोक्तम्
सुरा समण्डा पानार्थे भोजने चरणायुधाः
तित्तिरा विष्किराः पथ्याः कुक्कुटा विषमज्वरे ७६२
त्रायन्तीकटुकाऽनन्तासारिवाभिः शृतं जलम्
पटोलाब्दवृषातिक्तासारिवाभिः शृतं जलम्
सन्तताख्ये ज्वरे देयं वातादीनां निवृत्तये ७६३
पटोलेन्द्र यवानन्तापथ्याऽरिष्टामृताजलम्
क्वथितं तज्जलं पीतं ज्वरं सततकं जयेत् ७६४
द्रा क्षापटोलनिम्बाब्दशक्राह्वत्रिफलाशृतम्
जलं जन्तुः पिबेच्छीघ्रमन्येद्युर्ज्वरशान्तये ७६५
कर्म साधारणं जह्यात् तृतीयकचतुर्थकौ
भिषजा प्रतिकर्त्तव्यौ विशेषोक्तचिकित्सितैः ७६६
उशीरं चन्दनं मुस्तं गुडूची धान्यनागरम्
अम्भसा क्वथितं पेयं शर्करामधुयोजितम् ७६७
ज्वरे तृतीयके पुंसां तृष्णादाहसमन्विते ७६८
अपामार्गजटां कट्यां लोहितैः सप्ततन्तुभिः
बद्ध्वा वारे रवेस्तूर्णं ज्वरं हन्ति तृतीयकम् ७६९
स्थिरातामलकीदारु शिवावृषमहौषधैः
सितामधुयुतः क्वाथश्चतुर्थकहरः परः ७७०
अगस्तिपत्रस्य रसेन नस्यं निहन्ति चातुर्थकमुग्रवीर्यम्
शिरीषपुष्पस्य निशाद्वयस्य कल्केन वा तद् घृतसंयुतेन ७७१
ज्वरस्य वेगकालञ्च चिन्तयञ्ज्वर्यते तु यः
तस्येष्टैरद्भुतैर्वाऽपि विषमैर्नाशयेत्स्मृतम् ७७२
सन्ततं विषमं चापि सततं सुचिरोत्थितम्
ज्वरं सुभोजनैः पथ्यैरिष्टैश्च समुपाचरेत् ७७३
शीताभिभूते पुरुषे कुर्य्याच्छीतहरीं क्रियाम्
दाहाभिभूते तु विधिं विदध्याद्दाहनाशनम् ७७४
आच्छादनैर्बहुतरैर्गुरुभिः कम्बलादिभिः
तूलवत्या महाशीतं शीतादिज्वरिणो हरेत् ७७५
तं स्तनाभ्यां सुपीनाभ्यां पीवरोरुर्नितम्बिनी
युवतिर्गाढमालिङ्गेत् तेन शीतं प्रशाम्यति ७७६
कान्ताऽङ्गसङ्गसञ्जाते तद्वच्छीते निवारिते
प्रह्लादं चास्य विज्ञाय पृथक् तां कारयेत्स्त्रियम् ७७७
ततो दाहे तु सञ्जाते पत्रैरेरण्डसम्भवैः
शीतलैर्धारितैरङ्गे दाहं तस्यापनोदयेत् ७७८
तालकं शुक्तिकाचूर्णे दत्तं तत्रोभयोरपि
नवमांशञ्च तुत्थं स्यान्मर्दयेत्कन्यकाद्र वैः ७७९
तत्तु संशुष्कमुपलैर्वन्यैर्गजपुटे पचेत्
शीतं तच्चूर्णयेच्चूर्णं गुञ्जामात्रं सितायुतम् ७८०
प्रभाते भक्षयेत्तेन याति शीतज्वरः क्षयम्
वान्तिर्भवति कस्यापि कस्यचिन्न भवत्यपि ७८१
एकेन दिवसेनैव शीतज्वरहरं परम्
मध्याह्नसमये पथ्यं शिखरिण्योदनं तथा ७८२
कायस्थानाकुलीतिक्तावयः स्थापुरचोरकैः
सहदेवावचाकुष्ठैः शीतघ्नैर्धूपलेपनैः७८३
साम्लैर्विपाचितं तैलमभ्यङ्गाच्छीतनाशनम् ७८४
एरण्डस्य तु पत्राणि लिप्तभूमौ निधापयेत्
दाहादिज्वरिणो देहे तानि पत्राणि धारयेत् ७८५
तेन नश्यति दाहोऽस्य ज्वरश्चैवोपशाम्यति
दाहे शान्ते यदा शैत्यं तच्च युक्त्यानिवारयेत् ७८६
जघनचक्रचलन्मणिमेखला सरसचन्दनचन्द्र विलेपना
वनलतेव तनुं परिवेष्टयेत् प्रबलदाहनिपीडितमङ्गना ७८७
तदङ्गसङ्गसञ्जाते शैत्ये दाहे निवारिते
प्रह्लादञ्चास्य विज्ञाय तां स्त्रीमपनयेत्पुनः ७८८
सुवर्चिकानागरकुष्ठमूर्वालाक्षानिशालोहितयष्टिकाभिः
सिद्धं हरेत्षड्गुणतक्रपक्वं तैलं ज्वरं दाहसमन्वितं च ७८९
रास्नानागरकुष्ठचन्दननिशायष्ट्याह्वकृष्णाबला
लाक्षासैन्धवसारिवामधुरसादेवाह्वरोहीतकैः
सोशीराम्बुधिफेनरोहिषजलैस्तैलंपचेत्षड्गुणे
तक्रे तच्च जयेज्ज्वरं दृढतरं दाहादिशीतादिकम् ७९०
पद्मकोत्पलकह्लार मृणालबिसपौष्करैः
कुमुदोशीरमञ्जिष्ठा पद्मगैरिककट्फलैः ७९१
सारिवाद्वयलोध्रा ह्वक्षीरीखर्जूरमस्तकैः
धात्रीशतावरीयुक्तैः क्वाथे कल्के प्रयोजितैः ७९२
लाक्षारसपयःशुक्त मस्तुभिः सह काञ्जिकैः
पक्वं तैलमिदं त्वच्यं दाहज्वरहरं परम् ७९३
प्रलेपके प्रयुञ्जीत श्लेष्मज्वरहरीं क्रियाम् ७९४
रूद्र जटा गोशृङ्गं विडालविष्ठोरगस्य निर्मोकः
मदनफलभूतकेश्यौ वंशत्वग्रुद्र निर्माल्यम् ७९५
घृतयवमयूरपुच्छच्छगलकलोमानि सर्षपाःसवचाः
हिङ्गुगवास्थिमरीचाः समभागाश्छागमूत्रसंपिष्टाः ७९६
धूपनविधिना शमयन्त्येते सर्वाञ्ज्वरान्नियतम्
ग्रहडाकिनीपिशाचप्रेतविकारानयं धूपः ७९७
सोमं सानुचरं देवं समातृगणमीश्वरम्
पूजयन्प्रयतः शीघ्रं मुच्यते विषमज्वरात् ७९८
विष्णुं सहस्त्रमूर्द्धानं चराचरपतिं विभुम्
स्तुवन्नामसहस्त्रेण ज्वरान्सर्वान्व्यपोहति ७९९
तीर्थायतनदेवाग्निगुरुवृद्धोपसर्पणैः
श्रद्धया पूजनैश्चापि सहसा शाम्यति ज्वरः ८००
इति विषमज्वराधिकारः समाप्तः
गुरुता हृदयोत्क्लेशः सदनं छर्द्यरोचकौ
रसस्थे तु ज्वरे लिङ्गं दैन्यं चास्योपजायते ८०१
रसस्थे तु ज्वरे तस्मिन् कुर्याद्वमनलङ्घने ८०२
रक्तनिष्ठीवनं दाहो मोहश्छर्दनविभ्रमौ
प्रलापः पिडिका तृष्णा रक्तप्राप्ते ज्वरे नृणाम् ८०३
सेकः संशमनो लेपो रक्तमोक्षमसृग्गते ८०४
पिण्डकोद्वेष्टनं तृष्णा सृष्टमूत्रपुरीषता
ऊष्माऽन्तर्दाहविक्षेपौ ग्लानिः स्यान्मांसगे ज्वरे ८०५
तीक्ष्णं विरेकञ्च तथा कुर्यान्मांसगते ज्वरे ८०६
भृशं स्वेदस्तृषा मूर्च्छा प्रलापश्छर्दिरेव च
दौर्गन्ध्यारोचकौ ग्लानिर्मेदःस्थे चासहिष्णुता ८०७
मेदःस्थे मेदसो नाशं विदधीत चिकित्सकः ८०८
भेदोऽस्थ्ना कूजनं श्वासो विरेकश्छर्दिरेव च
विक्षेपणञ्च गात्राणां विद्यादस्थिगते ज्वरे ८०९
अस्थिस्थे तु ज्वरे कुर्याद् वातनाशनकं विधिम्
वस्तिकर्म प्रयोक्तव्यमभ्यङ्गोन्मर्दनं तथा ८१०
तमःप्रवेशनं हिक्का कासः शैत्यं वमिस्तथा
अन्तर्दाहो महाश्वासो मर्मच्छेदश्च मज्जगे ८११
मरणं प्राप्नुयात्तत्र शुक्रस्थानगते ज्वरे
शेफसः स्तब्धता मोक्षः शुक्रस्य तु विशेषतः ८१२
इति सप्तधातुगतज्वराधिकार समाप्तः
अथ जीर्णज्वराधिकारः
यो द्वादशेभ्यो दिवसेभ्य ऊर्द्ध्वं दोषत्रयेभ्यो द्विगुणेभ्य ऊर्द्ध्वम्
नृणां तनौ तिष्ठति मन्दवेगो भिषग्भिरुक्तो ज्वर एष जीर्णः ८१३
नित्यं मन्दज्वरो रूक्षः शूनः कृच्छ्रेणसिद्ध्य्ति
स्तब्धाङ्गःश्लेष्मभूयिष्ठो नरो वातबलासकी ८१४
जीर्णज्वरी नरः कुर्यान्नोपवासं कदाचन
लङ्घनात्स भवेत्क्षीणो ज्वरस्तु स्याद्बली यतः
पुराणेऽपि ज्वरे दोषा यद्यपथ्यैः पुनस्तथा
लङ्घयेत्तत्र तत्पश्चात् पूर्वामेवाचरेत्क्रियाम् ८१५
निदिग्धकानागरकामृतानां क्वाथं पिबेन्मिश्रितपिप्पलीकम्
जीर्णज्वरारोचककासशूल श्वासाग्निमान्द्यार्दितपीनसेषु ८१६
हन्त्यूर्द्ध्वजामयं प्रायः सायन्तेनोपयुज्यते ८१७
पिप्पलीमधुसंयुक्तः क्वाथश्छिन्नोद्भवोद्भवः
जीर्णज्वरकफध्वंसी पञ्चमूलकृतोऽथ वा
अमृतायाः कषायन्तु शीतलीकृतमीरितम्
मधुपादयुतं पीतं जीर्णज्वरहरं परम्
पिप्पलीमधुसम्मिश्रं गुडूचीस्वरसं पिबेत्
जीर्णज्वरकफप्लीह कासारोचकनाशनम् ८१८
जीर्णज्वरेऽग्निमान्द्ये च शस्यते गुडपिप्पली
कासाजीर्णारुचिश्वासहृत्पाण्डु कृमिरोगनुत्
द्विगुणः पिप्पलीचूर्णाद् गुडोऽत्र भिषजां मतः ८१९
पिप्पली मधुसंयुक्ता मेदः कफविनाशिनी
श्वासकासज्वरहरी पाण्डुप्लीहोदरापहा ८२०
आमलं चित्रकं पथ्या पिप्पली सैन्धवं तथा ८२१
चूर्णितोऽय गणो ज्ञेयः सर्वज्वरहरः परः
भेदी रुचिकरः श्लेष्महन्ता दीपनपाचनः ८२२
द्रा क्षाऽमृता शटी शृङ्गी मुस्तकं रक्तचन्दनम्
नागरं कटुका पाठा भूनिम्बः सदुरालभः ८२३
उशीरं धान्यकं पद्मं बालकं कण्टकारिका
पुष्करं पिचुमन्दश्च दशाष्टाङ्गमिदं स्मृतम्
जीर्णज्वरारुचिश्वास कासश्वयथुनाशनम् ८२४
त्रिवृद्ध्या पञ्चवृद्ध्या वा सप्तवृद्ध्याऽथवाऽपि वा
गव्यक्षीरेण सम्पिष्टाः पिबेद्दशदिनानि हि ८२५
तथैवापनयेदेता एवं विंशतिवासरान्
पिबतां ज्वरशान्तिः स्यात् पाण्डुरोगश्च शाम्यति ८२६
कासः श्वासोऽग्निमान्द्यञ्च कफाधिक्यञ्च नश्यति ८२७
वातश्लेष्मज्वरोक्ता स्यात् क्रियावातबलासके
जीर्णज्वरे कफे क्षीणे दाहे तृष्णासमन्विते ८२८
पयः पीयूषसदृशं तन्नवे तु विषोपमम्
चन्दनाद्यं हितं तैलं शोषाधिकारकीर्त्तितम्
तथा नारायणं तैलं जीर्णज्वरहरं परम् ८२९
इति जीर्णज्वराधिकारः समाप्तः
हरीतकी निम्बपत्रं नागरं सैन्धवोऽनलः
एषां चूर्णं सदा खादेद् दुर्जलज्वरशान्तये ८३०
अरुचिमनलमान्द्यं पीनसश्वासकासानुदरमुदकदोषानाशु हन्यादशेषान्
जनयति तनुकान्तिं चित्तनेत्रप्रसादं पलपरिमितशुण्ठीक्षौद्र सिद्धः कषायः ८३१
विषं भागद्वयं दग्धं कपर्दं पञ्चभागकम्
मरिचं नागरञ्चैव चूर्णं वस्त्रेण शोधयेत् ८३२
आर्द्र कस्य रसेनास्य कुर्यान्मुद्गनिभां वटीम्
वारिणा वटिकायुग्मं प्रातः सायञ्च भक्षयेत् ८३३
अयं रसो ज्वरे योज्यः सामे दुर्जलजेऽपि च
अजीर्णाध्मानविष्टम्भ शूलेषु श्वासकासयोः ८३४
पटोलमुस्ताऽमृतवल्लिवासकं सनागरं धान्यकिराततिक्तकम्
कषायमेषां मधुना पिबेन्नरो निवारयेद् दुर्जलदोषमुल्बणम् ८३५
किराततिक्तात्रिबृदम्बुपिप्पली विडङ्गविश्वाकटुरोहिणीरजः
निहन्ति लीढं मधुनाऽतिसत्वरं सुदुस्तरं दुर्जलदोषजं ज्वरम् ८३६
भोजनाग्रे नरैर्भुक्तं शुण्ठ्यजाज्यभयोत्थितम्
कल्कन्तु सेवितं नित्यं नानादेशोद्भवं जलम् ८३७
सहार्द्र कयवक्षारौ पीत्वा कोष्णेन वारिणा
नानादेशसमुद्भूतं वारिदोषमपोहति ८३८
बलवत्स्वल्पदोषेषु ज्वरः साध्योऽनुपद्र वः ८३९
श्वासो मूर्च्छाऽरुचिश्छर्दिस्तृष्णाऽतीसारविड्ग्रहाः
हिक्काकासाङ्गदाहाश्च ज्वरस्योपद्र वा दश ८४०
सञ्जातोपद्र वो व्याधिस्त्याज्यो न स्याच्चिकित्सकैः
व्याधौ शान्ते प्रणश्यन्ति सद्यःसर्वेऽप्युपद्र वाः ८४१
अतो व्याधिं जयेद्यत्नात् पूर्वं पश्चादुपद्र वान्
भिषग् यःकुशलः सोऽत्र जयेत्पूर्वमुपद्र वम् ८४२
तेष्वपि प्रचुरेषु प्राङ् नाशयेदाशुकारिणाम्
मूलव्याधिं जयेत्पूर्वं यत्र यो वा भवेद्बली
अविरोधेन कार्या तदुभयोरपि च क्रिया ८४३
सिंही व्याघ्री ताम्रमूली पटोली शृङ्गी पद्मा पुष्करं रोहिणी च
शाकं शठ्याः शैलमल्ल्याश्च बीजं श्वासं हन्यात्सन्निपातं दशाङ्गः ८४४
भार्गीनिम्बघनाभयाऽमृतलताभूनिम्बवासाविषात्रातयन्ती कटुकावचात्रिकटुकश्योनाकशक्रद्रुमैः ८४५
रास्नायासपटोलपाटलशटीदार्वीविशालत्रिवृद्ब्राह्मीपुष्करसिंहिकाद्वयनिशाधात्र्यक्षदेवद्रुमैः क्वाथोऽय खलु सन्निपातनिवहान्द्वात्रिंशतां पानतो दुर्द्धर्षान्निजतेजसा विजयते सर्पान्गरुत्मानिव किञ्च श्वासवलासकासगुदरुग्घृद्रो गहिक्कामरुन् मन्यास्तम्भगलामयार्दितमलावष्टम्भब्रध्नानपि ८४६
मधुना कृष्णाकट्फलकर्कटशृङ्गीभवं चूर्णम्
श्वासामये महोग्रे लीढ्वा लोकः सुखी भवति ८४७
वन्योपलाग्नितापितदात्रस्याग्रेण पञ्जरे दाहः
अपहरति श्वासामयमसंशयं भाषितं मुनिभिः ८४८
आर्द्र कस्य रसैर्नस्यं मूर्च्छायामाचरेन्नरः
अञ्जनञ्च प्रयुञ्जीत मधुसिन्धुशिलोषणैः ८४९
शीताम्भसाऽक्षिसेकः सुरभिर्धूपः सुगन्धि पुष्पञ्च
मृदुतालवृन्तवातः कोमलकदली दल स्पर्शः ८५०
अरुचौ तु शृङ्गबेरजरसकैः सोष्णैः ससिन्धुजैः कवलः
सिन्धूत्थमातुलुङ्गीफलकेसरधारणं वक्त्रे ८५१
क्वाथो गुडूच्याः समधुः सुशीतः पीतः प्रशान्तिं वमनस्य कुर्यात्
विण्मक्षिकाणां मधुनाऽवलीढा सचन्दना शर्करयाऽन्विता वा ८५२
दन्तशठबीजपूरकदाडिमबदरैः सचुक्रकैर्वदने
लेपो जयति पिपासामथ रजतगुटी मुखान्तःस्था ८५३
शीतं पयः क्षौद्र युतं निपीतमाकण्ठमाश्वेव तदुद्वमेच्च
तर्षं महान्तं शमयेद्धि वक्त्रे धृत्वाऽथवा क्षौद्र वटाग्रलाजान् ८५४
लङ्घनमेकं मुक्त्वा न चान्यदस्तीह भेषजं बलिनः
समुदीर्णदोषनिचयं शमयति तत्पाचयेदपि च ८५५
वत्सादनीवत्सकवारिवाह विश्वम्भरानिम्बविषाः सविश्वाः
ज्वरेऽतिसारं त्वरितं जयन्ति विश्वाऽमृतावत्सकवारिवाहाः ८५६
पाठाऽमृतापर्पटमुस्तविश्व किराततिक्तेन्द्र यवान्विपाच्य
पिबन्हरत्येव हठेन सर्वाञ्ज्वरातिसारानपि दुर्निवारान् ८५७
विड्ग्रहे वातजित्कर्म कुर्यादत्रानुलोमनम्
मलं प्रवर्त्तयेदाशु तीक्ष्णाभिः फलवर्त्तिभिः ८५८
पथ्याऽरग्वधतिक्तात्रिवृदामलकैः शृतं तोयम्
जीर्णज्वरे विबंधे दद्यादश्वेव विड्ग्रहः शाम्येत् ८५९
नीरेण सिन्धूत्थरजोऽतिसूक्ष्मं नस्येन नूनं विनिहन्ति हिक्काम्
शुण्ठी हठाद्वा सितया समेता धूपोऽथवा हिङ्गुसमुद्भवश्च ८६०
कासे कणा कणामूलं कलिङ्गद्रुफलं रजः
सविश्वभेषजं लिह्यान्मधुना वा वृषाद्र सम् ८६१
पुष्करमूलकटुत्रिकशृङ्गी कट्फलयासककारविकाभिः
मधुलुलिताभिरयं खलु लेहः कासरिपुः कफरोगहरश्च ८६२
दाहाधिकारे लिखितं दाहे कुर्याच्चिकित्सितम्
परं ज्वरे विरुद्धं यन्नोचितं तच्चिकित्सितम् ८६३
सन्तापोऽभ्यधिको बाह्यस्तृष्णाऽदीनां च मार्दवम्
बहिर्बेगस्य लिङ्गानि सुखसाध्यत्वमेव च ८६४
वर्षाशरद्वसन्तेषु वाताद्यैः प्राकृतः क्रमात्
प्राकृतः सुखसाध्यस्तु ज्वरः सुरभिसम्भवः ८६५
वैकृतोऽन्य स दुःसाध्यः प्राकृतश्चानिलोद्भवः ८६६
वर्षासु मारुतो दुष्टः पित्तश्लेष्मान्वितो ज्वरम्
कुर्यात्पित्तञ्चशरदि तस्य चानुबलः कफः ८६७
तत्प्रकृत्या विसर्गाच्च तत्र नानशनाद्भयम्
कफो वसन्ते तमपि वातपित्तं भवेदनु ८६८
अन्तर्दाहोऽधिका तृष्णा प्रलापः श्वसनं भ्रमः
सन्ध्यस्थिशूलमस्वेदो दोषवर्चोविनिग्रहः
अन्तर्वेगस्य लिङ्गानि कष्टसाध्यत्वमेव च ८६९
ज्वरः क्षीणस्य शूनस्य गम्भीरो दीर्घरात्रिकः
असाध्यो बलवान्यश्च केशसीमन्तकृज्ज्वरः ८७०
गम्भीरस्तु ज्वरो ज्ञेयो ह्यन्तर्दाहेन तृष्णया
आनद्धत्वेन चात्यर्थं कासश्वासोद्गमेन च ८७१
ज्वरस्य पूर्वं ज्वरमध्यतो वा ज्वरान्ततो वा श्रुतिमूलशोथः
क्रमादसाध्यः खलु कृच्छ्रसाध्यः सुखेन साध्यो मुनिभिः प्रदिष्टः ८७२
रोगिणो मरणं यस्मादवश्यम्भावि लक्ष्यते
तल्लक्षणमरिष्टं स्याद् रिष्टमप्यभिधीयते ८७३
हेतुभिर्बहुभिर्जातो बलिभिर्बहुलक्षणः
ज्वरः प्राणान्तकृद्यश्च शीघ्रमिन्द्रि यनाशनः ८७४
विसंज्ञस्ताम्यते यस्तु शेते निपतितोऽपि वा
शीतार्दितोऽन्तरुष्णश्च ज्वरेण म्रियते नरः८७५
यो हृष्टरोमा रक्ताक्षो हृदि संघातशूलवान्
वक्त्रेण चवोच्छ्वसिति तं ज्वरो हन्ति मानवम् ८७६
हिक्काश्वासतृषायुक्तं मूढं विभ्रान्तलोचनम्
सन्ततोच्छ्वासिनं क्षीणं नरं क्षपयति ज्वरः ८७७
हतप्रभेन्द्रि यं क्षाममरोचकनिपीडितम्
गम्भीरतीक्ष्णवेगार्त्तं ज्वरितं परिवर्जयेत् ८७८
मरणं प्राप्नुयात्तत्र शुक्रस्थानगते ज्वरे
शेफसः स्तब्धता मोक्षः शुक्रस्य तु विशेषतः ८७९
आरम्भाद्विषमो यस्य यस्य वा दीर्घरात्रिकः
क्षीणस्य चातिरूक्षस्य गम्भीरो यस्य हन्ति तम् ८८०
इति प्रथमो ज्वराधिकारः समाप्तः

अथ द्वितीयोऽतिसाराधिकारः २
गुर्वतिस्निग्धरूक्षोष्णद्र वस्थूलातिशीतलैः
विरूद्धाध्यशनाजीणैर्विषमैश्चापि भोजनैः १
स्नेहाद्यैरतियुक्तैश्च मिथ्यायुक्तैर्विषैर्भयैः
शोकदुष्टाम्बुमद्यातिपानैः सात्म्यर्त्तुपर्ययैः २
जलाभिरमणैर्वेगविघातैः कृमिदोषतः
नृणां भवत्यतीसारो लक्षणं तस्य वक्ष्यते ३
हृन्नाभिपार्श्वोदरकुक्षितोदगात्रावसादा निलसन्निरोधाः
विट्सङ्गआध्मानमथाविपाको भविष्यतस्तस्य पुरःसराणि ४
संशम्यापां धातुरग्निं प्रवृद्धो वर्चोमिश्रो वायुनाऽध प्रणुन्नः
सरत्यतीवातिसारं तमाहुर्व्याधिं घोरं षड्विधं तं वदन्ति ५
एकैकशः सर्वशश्चापि दोषैः शोकेनान्यःषष्ठ आमेन चोक्तः ६
आमपक्वक्रमं हित्वा नातिसारे क्रिया यतः
अतोऽतिसारे सर्वस्मिन्नामं पक्वञ्च लक्षयेत् ७
संसृष्टमामैर्दोषैस्तु न्यस्तमप्सु निमज्जति
पुरीषं भृशदुर्गन्धि पिच्छिलं चामसंज्ञितम् ८
एतान्येव तु लिङ्गानि विपरीतानि यस्य वै
लाघवञ्च विशेषेण तं तु पक्वं विनिर्दिशेत् ९
न च संग्राहकं दद्यात्पूर्वमामातिसारिणे
अकाले संगृहीतस्तु विकारान्कुरुते बहून् १०
दण्डकालसकाध्मानग्रहण्यर्शोभगन्दरान्
शोथपाण्ड्वामयप्लीहगुल्ममेहोदरज्वरान् ११
डिम्भस्थः स्थविरस्थश्च वातपित्तात्मकश्च यः
क्षीणधातुबलश्चापि बहुदोषोऽतिनिस्रुतः
आमोऽपि स्तम्भनीयः स्यात्पाचनान्मरणं भवेत् १२
लङ्घनमेकं मुक्त्वा न चान्यदस्तीह भेषजं बलिनः
समुदीर्णदोषनिचयं तत्पाचयेत्तथा च शमयेत् १३
धान्याम्बुभ्यां शृतं तोयं तृष्णादाहातिसारिणे
ह्रीबेरशृङ्गबेराभ्यां मुस्तपर्पटकेन वा
मुस्तोदीच्यशृतं शीतं प्रदातव्यं पिपासवे १४
हितं लङ्घनमेवादौ पूर्वरूपेऽतिसारिणे
कार्यं वाऽनशनस्यान्ते प्रद्र वं लघु भोजनम् १५
पथ्यादारुवचामुस्तैर्नागरातिविषाऽन्वितैः
आमातिसारनाशाय क्वाथमेभिः पिबेन्नरः १६
पाठाहिङ्ग्वजमोदोग्रापञ्चकोलाह्वजं रजः
उष्णाम्बुपीतं सरुजं जयत्यामं ससैन्धवम् १७
हरीतकी सातिविषा हिङ्गु सौवर्चलं वचा
सैन्धवञ्चापि संपिष्य पाययेदुष्णवारिणा १८
आमातिसारयोगोऽय पाचयित्वा चिकित्सति
आमातिसारो योगेन यस्त्वेतेन न शाम्यति १९
न तं योगशतेनापि चिकित्सति चिकित्सकः २०
वत्सकातिविषाबिल्वं मुस्तकं बालकं शटी
अतीसारं जयेत्सामं चिरजं रक्तशूलजित् २१
एरण्डरससम्पिष्टं पक्वमामञ्च नागरम्
आमातिसारशूलघ्नं पाचनं दीपनं परम् २२
धान्यबालकबिल्वाब्दनागरैः पाचितं जलम्
आमशूलविबन्धघ्नं पाचनं दीपनं परम् २३
पित्ते धान्यचतुष्कन्तु शुण्ठीत्यागाद्वदन्ति हि
रक्तेऽपि पित्तसाधर्म्याद्देयं धान्यचतुष्टयम् २४
इत्यामातिसारचिकित्सा
अथ पक्कातीसारचिकित्सा
सलोध्रं धातकीबिल्वमुस्ताऽम्रास्थिकलिङ्गकम्
पिबेन्माहिषतक्रेण पक्वातीसारनाशनम् २५
समङ्गा धातकीपुष्पं मञ्जिष्ठा लोध्र एव च
शाल्मलीवेष्टको लोध्रो दाडिमद्रुफलत्वचौ २६
आम्रास्थिमध्यं लोध्रश्च विल्वमध्यं प्रियङ्गु च
मधुकं शृङ्गबेरञ्च दीर्घवृन्तत्वगेव च २७
चत्वार एते योगाः स्युः पक्वातीसारनाशनाः
ते योगा उपयोज्याःस्युः सक्षौद्रा स्तण्डुलाम्बुना २८
कञ्चटदाडिमजम्बू शृङ्गाटकपत्रबिल्वबर्हिष्ठम्
जलधरनागरसहितं गङ्गामपि वेगवाहिनीं रुन्ध्यात् २९
मोचरसमुस्तनागर पाठाऽरलुधातकीकुसुमैः
चूर्ण मथितसमेतं रुणद्धि गङ्गाप्रवाहमपि सद्यं ३०
मुस्ता वत्सकबीजं मोचरसो बिल्वधातकीलोध्रम्
गुडमथितसंप्रयुक्तं गङ्गामपि वेगवाहिनीं रुन्ध्यात् ३१
मुस्ताऽरलुकशुण्ठीभिर्धातकीलोध्रबालकैः
बिल्वमोचरसाभ्यां च पाठेन्द्र यववत्सकैः ३२
आम्रबीजसमङ्गाऽतिविषायुक्तैश्च चूर्णितैः
मधु तण्डुलपानीयं पीतं हन्ति प्रवाहिकाम् ३३
हन्ति सर्वानतीसारान् ग्रहणीं हन्ति वेगतः
वृद्धगङ्गाधरं चूर्णरुन्ध्याद्गीर्वाणवाहिनीम् ३४
अङ्कोलमूलकल्कस्तण्डुलपयसा समाक्षिकः पीतः
सेतुरिववारिवेगं झटिति निरुन्ध्यादतीसारम् ३५
कुटजत्वक्तुलामार्द्रां द्रोणनीरे पचेद्भिषक्
पादशेषं शृतं नीत्वा वस्त्रपूतं पुनः पचेत् ३६
लज्जालुर्धातकी बिल्वं पाठा मोचरसस्तथा
मुस्ता चातिविषा चैव चूर्णमेषां पलं पलम् ३७
निक्षिप्य विपचेत्तावद् यावद्दर्वी प्रलिप्यते
जलेन च्छागदुग्धेन पीतो मण्डेन वा जयेत् ३८
घोरान्सर्वानतीसारान्नाना वर्णान्सवेदनान्
असृग्दरं समस्तञ्च तथाऽशासि प्रवाहिकाम् ३९
कृत्वाऽलवालं सुदृढं पिष्टैरामलकैर्भिषक्
आर्द्र कस्य रसेनाशु पूरयेन्नाभिमण्डलम् ४०
नदीवेगोपमं घोरं प्रवृद्धं दुर्द्धरं नृणाम्
सद्योऽतीसारमजयं नाशयत्येष योगराट् ४१
पाठा पिष्टा च गोदध्ना तथा मध्यत्वगाम्रजा
अतीसारं व्यथादाहं हन्त्येवाशु न संशयः ४२
अरुणं फेनिलं रूक्षमल्पमल्पं मुहुर्मुहुः
शकृदामं सरुक्शब्दं मारुतेनातिसार्यते ४३
वचा चातिविषा मुस्तं बीजानि कुटजस्य च
श्रेष्ठः कषाय एतेषां वातातीसारशान्तये ४४
पित्तात्पीतं शकृद्र क्तं दुर्गन्धि हरितं द्रुतम्
गुदपाकतृषामूर्च्छादाहयुक्तं प्रवर्त्तते ४५
बिल्वशक्रयवाम्भोदबालकातिविषाकृतः
कषायो हन्त्यतीसारं सामं पित्तसमुद्भवम् ४६
रसाञ्जनं सातिविषं कुटजस्य फलत्वचम्
धातकी शृङ्गबेरञ्च पाययेत्तण्डुलाम्बुना ४७
निहन्ति मधुना पीतं पित्तातीसारमुल्वणम्
अग्निं सन्दीपयेदेतच्छूलमाशु निवारयेत् ४८
पित्तकृन्ति यदाऽत्यर्थं द्र व्याण्यश्नाति पैत्तिके
तदाऽस्य जायतेऽभीक्ष्णं रक्तातीसार उल्वणः ४९
वत्सत्वग्दाडिमतरु शलाटुफलसम्भवां त्वक् च
त्वग्युगलं पलमानं विपचेदष्टांशसंमिते तोये अं५०
अष्टमभागं शेषं क्वाथं मधुना पिबेत्पुरुषः
रक्तातिसारमुल्वणमतिशयितं नाशयेन्नियतम् ५१
कुटजातिविषामुस्ताबालकं लोध्रचन्दनम्
धातकी दाडिमं पाठा क्वाथमेषां समाक्षिकम् ५२
पिबद्र क्तातिसारे तु दाहशूलप्रशान्तये
कुटजादिकषायोऽय सर्वातीसारनाशनः ५३
कल्कस्तिलानां कृष्णानां शर्करापञ्चभागिकः
आजेन पयसा पीतः सद्योऽतीसारनाशनः ५४
सवत्सकः सातिविषः सबिल्वः सोदीच्यमुस्तश्च कृतः कषायः
सामे सशूले सहशोणिते च चिरप्रवृत्तेऽपि हितोऽतिसारे ५५
कृष्णमृन्मधुकं लोध्रं कौटजं तण्डुलाम्बुना
पीतमेकत्र सक्षौद्रं रक्तसंग्रहणं परम् ५६
गुडेन भक्षयेद्बिल्वं रक्तातीसारनाशनम्
आमशूलविबन्धघ्नं कुक्षिरोगहरं परम् ५७
जम्ब्वाम्रामलकीनान्तु कुट्टयेत्पल्लवान्नवान्
तत्पीतं मधुना युक्तं रक्तातीसारनाशनम् ५८
निक्वाथ्य मूलममलं गिरिमल्लिकायाःसम्यक् पलद्वितयमम्बुचतुःशरावे
तत्पादशेषसलिलं खलु शोषणीयं क्षीरे पलद्वयमिते कुशलैरजप्याः ५९
प्रक्षिप्य माषकानष्टौ मधुनस्तत्र शीतले
रक्तातिसारी तत्पीत्वा नैरुज्यंक्षिप्रमाप्नुयात् ६०
पीत्वा शतावरीकल्कं पयसा क्षीरभुग् जयेत्
रक्तातिसारं पीत्वा वा तया सिद्धं घृतं नरः ६१
गोदुग्धनवनीतं च मधुना सितया सह
लीढं रक्तातिसारे तु ग्राहकं परमं मतम् ६२
पीतं मधुसितायुक्तं चन्दनं तण्डुलाम्बुना
रक्तातीसारजिद्र क्तपित्ततृड्दाहमेहनुत् ६३
विरेकैर्बहुभिर्यस्य गुदं पित्तेन दह्यते
पच्यते वा तयोः कार्यं सेकप्रक्षालनादिकम् ६४
पटोलयष्टिमधुकक्वाथेन शिशिरेण हि
गुदप्रक्षालनं कार्यं तेनैव गुदसेचनम् ६५
दाहे पाके हितं छागीदुग्धं सक्षौद्र शर्करम्
गुदस्य क्षालने सेके युक्तं पाने च भोजने ६६
अतिप्रवृत्त्या महती भवेद्यदि गुदव्यथा
स्विन्नमूषकमांसेन तदा संस्वेदयेद् गुदम् ६७
अथ गोधूमचूर्णस्य संशृतस्य तु वारिणा
साज्यस्य गोलकं कृत्वा मृदु संस्वेदयेद् गुदम् ६८
गुदनिःसरणे प्रोक्तं चाङ्गेरीघृतमुत्तमम्
गुदभ्रंशे गुदं स्नेहैरभ्यज्यान्तःप्रवेशयेत् ६९
प्रविष्टं स्वेदयेन्मन्दं मूषकस्यामिषेण हि ७०
शम्बूकमांसं सुस्विन्नंसतैललवणान्वितम्
ईषद् घृतेन चाभ्यज्य स्वेदयेत्तेन यत्नतः ७१
गुदभ्रंशमशेषेण नाशयेत्क्षिप्रमेव च
मूषकस्याथ वसया पायुं सम्यक्प्रलेपयेत्
गुदभ्रंशाभिधो व्याधिः प्रणश्यति न संशयः ७२
चाङ्गेरीकोलदध्यम्लक्षारनागरसंयुतम्
घृतं विपक्वं पातव्यं गुदभ्रंशगदापहम् ७३
कोमलं पद्मिनीपत्रं यः खादेच्छर्कराऽन्वितम्
एतन्निश्चित्य निर्दिष्टं न तस्य गुदनिर्गमः ७४
श्वेतं स्निग्धं घनं बद्धं शीतलं मन्दवेदनम्
गौरवारुचिसंयुक्तं श्लेष्मणा सार्यते शकृत् ७५
श्लेष्मातिसारे प्रथमं हितंलङ्घनपाचनम्
योज्यश्चामातिसारघ्नो यथोक्तो दीपनो गणः ७६
चव्यं सातिविषामुस्तं बालबिल्वं सनागरम्
वत्सकत्वक्फलं पथ्या च्छर्दिश्लेष्मातिसारनुत् ७७
हिङ्गु सौवर्चलंव्योषमभयाऽतिविषा वचा
पीतमुष्णाम्बुना चूर्णमेषां श्लेष्मातिसारनुत् ७८
अथ द्विदोषजातीसारस्य सामान्यचिकित्सा
तत्र कृमिशत्र्वादिक्वाथः
कृमिशत्रुवचाबिल्वपाठाधान्याककट्फलम्
एषां क्वाथं भिषग्दद्यादतीसारे द्विदोषजे ७९
तेषां चिकित्सा प्रोक्तैव विशिष्टा च निगद्यते ८०
अथ वातश्लेष्मातिसारस्य चिकित्सा
तत्र कट्फलादिक्वाथः
कट्फलं मधुकं लोध्रं त्वग्दाडिमफलस्य च
सतण्डुलजलं चूर्णं वातश्लेष्मातिसारनुत् ८१
अथ वातपित्तातिसारस्य चिकित्सा
तत्र चित्रकादिक्वाथः
चित्रकातिविषामुस्तं वालबिल्वं सनागरम्
वत्सकत्वक्फलं पथ्या वातपित्तातिसारनुत् ८२
अथ पित्तकफातीसारस्य चिकित्सा
तत्र मुस्तादिक्वाथः
मुस्ता सातिविषा मूर्वा वचा च कुटजः समाः
एषां कषायः सक्षौद्रः पित्तश्लेष्मातिसारनुत् ८३
तन्द्रा युक्तो मोहसादास्यशोषी वर्चः कुर्यान्नैकरूपं तृषाऽत्त
सर्वोद्भूते सर्वलिङ्गोपपत्तिः कृच्छ्रः साध्योबालवृद्धाबलानाम्८४
अथ सन्निपातातीसारस्य चिकित्सा
पञ्चमूलीबलाबिल्वगुडूची मुस्तनागरैः
पाठाभूनिम्बबर्हिष्ठकुटजत्वक्फलैः शृतम् ८५
सर्वजं हन्त्यतीसारं ज्वरञ्चापि तथा वमिम्
सशूलोपद्र वं श्वासं कासं चापि सुदुस्तरम् ८६
पञ्चमूली च सामान्या पित्ते योज्या कनीयसी
वाते पुनर्बलासे च सा योज्या महती मता ८७
अभया नागरं मुस्तं गुडेन सह योजितम्
चतुःसमेयं गुटिका सर्वातीसारनाशनी ८८
आमातीसारमानाहं सविबन्धं विसूचिकाम्
कृमीनरोचकं हन्याद्दीपयत्याशु चानलम् ८९
तत्कालाकृष्टकुटजत्वचं तण्डुलवारिणा
पिष्ट्वा चतुःपलमितां जम्बूपत्रेण वेष्टिताम् ९०
सूत्रेण बद्ध्वा गोधूमपिष्टेन परिवेष्टिताम्
लिप्ताञ्च घनपङ्केन निर्दहेद् गोमयाग्निना ९१
अङ्गारवर्णाञ्च मृदं दृष्ट्वा वह्नेः समुद्धरेत्
ततो रसं समादाय शीतं क्षौद्र युतं पिबेत् ९२
उक्तः कृष्णात्रिपुत्रेण पुटपाकस्तु कौटजः
जयेत्सर्वानतीसारान् रक्तजान्सुचिरोत्थितान् ९३
कुटजत्वक्कृतः क्वाथो वस्त्रपूतो हिमीकृतः
स लीढोऽतिविषायुक्तः स्यात् त्रिदोषातिसारनुत् ९४
इच्छन्त्यत्राष्टमांशेन क्वाथादतिविषारजः
प्रक्षेपयेच्चतुर्थांशमिति केचिद्वदन्ति हि ९५
पलमङ्कोटमूलस्य पाठां दार्वीञ्च तत्समाम्
पिष्ट्वा तण्डुलतोयेन वटकानक्षसम्मितान् ९६
छायाशुष्कांश्च तान्कुर्यात्तेष्वेकं तण्डुलाम्बुना
पेषयित्वा प्रदद्यात्तं पानाय गदिने भिषक् ९७
वातपित्तकफोद्भूतान्द्वन्द्वजान्सान्निपातिकान्
हन्यात्सर्वानतीसारान्वटकोऽय प्रयोजितः ९८
तैस्तैर्भावैः शोचतोऽल्पाशनस्य बाष्पोष्मा वै वह्निमाविश्य जन्तोः
कोष्ठं गत्वा क्षोभयेत्तस्य रक्तं तच्चाधस्तात्काकणन्तीप्रकाशम् ९९
निर्गच्छेद् वै विड्विमिश्रं ह्यविड् वा निर्गन्धं वा गन्धवद्वाऽतिसारः
शोकोत्पन्नो दुश्चिकित्स्योऽतिमात्रं रोगो वैद्यैः कष्ट एष प्रदिष्टः १००
भयेन क्षोभिता दोषा दूषयन्ति मलं यदा
तदाऽतिसार्यते जन्तुः क्षिप्रमुष्णं जलप्लवम् १०१
वातपित्तातिसारस्य प्रायो लिङ्गैः समन्वितम्
अभयोपशमाच्छर्म यस्मिन्स्यात्स भयात्स्मृतः १०२
भयशोकसमुद्भूतौ ज्ञेयौ वातातिसारवत्
तयोर्वातहरी कार्या हर्षणाश्वासनैः क्रिया १०३
अन्नाजीर्णात्प्रद्रुताः क्षोभयन्तो दोषाः कोष्ठे धातुसंघान्मलांश्च
नानावर्णान्नैकशः सारयन्ति शूलोपेतं षष्ठमेनं वदन्ति १०४
अथामातीसारस्य चिकित्सा
तत्र वत्सकादिक्वाथः
वत्सकातिविषाशुण्ठीबिल्वहिङ्गुयवाम्बुदाः
चित्रकेण युतः क्वाथ आमातीसारनाशनः १०५
अथ शोथातीसारस्य चिकित्सा
तत्र शोथघ्न्यादिक्वाथः
शोथघ्नीन्द्र यवौ पाठा श्रीफलातिविषाघनः
क्वथिताः सोषणाः पीताः शोथातीसारनाशनाः १०६
अथ छर्द्यतीसारस्य चिकित्सा
तत्राम्रास्थ्यादिक्वाथः
आम्रास्थिमध्यमालूरफलक्वाथः समाक्षिकः
शर्करासहितो हन्याच्छर्द्यतीसारमुल्वणम् १०७
कषायो भृष्टमुद्गस्य सलाजमधुशर्करः
निहन्याच्छर्द्यतीसारं तृष्णां दाहं ज्वरं भ्रमम् १०८
दध्ना ससारेण समाक्षिकेण भुञ्जीत निःसारकपीडितस्तु
सुतप्तकुप्यक्वथितेन वाऽपि क्षीरेण शीतेन मधुप्लुतेन १०९
दीप्ताग्निर्निष्पुरीषो यः सार्यते फेनिलं शकृत्
स पिबेत्फाणितं शुण्ठीं दधि तैलं पयो घृतम्
बलाविश्वाशृतं क्षीरं गुडतैलानुयोजितम्
दीप्ताग्निं पाययेत्प्रातः सुखदं वर्चसः क्षये १११
तुलां संकुट्य बिल्वस्य पचेत्पादावशेषितम्
सक्षीरं साधयेत्तैलं श्लक्ष्णपिष्टैरिमैः समैः ११२
बिल्वं सधातकीकुष्ठं शुण्ठीरास्नापुनर्नवाः
देवदारुवचामुस्तं लोध्रमोचरसान्वितम् ११३
एभिर्मृद्वग्निना पक्वं ग्रहण्यर्शोऽतिसारनुत्
बिल्वतैलमितिख्यातमत्रिपुत्रेण भाषितम् ११४
ग्रहण्यर्शोऽधिकारे ये स्नेहाः समुपदर्शिताः
योज्यास्ते ह्यतिसारेऽपि त्रयाणां तुल्यहेतुना ११५
वायुः प्रवृद्धो निचितं बलासं नुदत्यधस्तादहिताशनस्य
प्रवाहतोऽल्प बहुशो मलाक्तं प्रवाहिकां तां प्रवदन्ति तज्ज्ञाः ११६
प्रवाहिका वातकृता सशूला पित्तात्सदाहा सकफा कफाच्च
सशोणिता शोणितसम्भवा च ताः स्नेहरूक्षप्रभवा मतास्तु ११७
तासामतीसारवदादिशेच्च लिङ्गं क्रमं चामविपक्वतां च ११८
अथ प्रवाहिकाचिकित्सा
बिल्वपेषी गुडं लोध्रं तैलं मरिचसंयुतम्
लीढ्वा प्रवाहिकाऽक्रान्तः सत्वरं सुखमाप्नुयात् ११९
धातकी बदरीपत्रं कपित्थं रसमाक्षिकम्
सलोध्रमेकतो दध्ना पिबेन्निर्वाहिकाऽदितः १२०
पक्कजाम्बवसङ्काशं यकृत्खण्डनिभं तनु
घृततैलवसामज्जवेसवारपयोदधि १२१
मांसधावनतोयाभं कृष्णं नीलारुणप्रभम्
कर्वुरं मेचकं स्निग्धं चन्द्र कोपगतं घनम् १२२
कुणपं मस्तुलुङ्गाभं सगन्धं कुथितं बहु
तृष्णादाहारुचिश्वासहिक्वापार्श्वास्थिशूलिनम् १२३
संमूर्च्छाऽरतिसंमोहयुक्तं पक्ववलीगुदम्
प्रलापयुक्तञ्च भिषग्वर्जयेदतिसारिणम् १२४
असंवृतगुदं क्षीणं शूलाध्मानैरुपद्रुतम्
गुदे पक्वे गतोष्माणमतिसारिणमुत्सृजेत् १२५
श्वासशूलपिपासाऽत्त क्षीणंज्वरनिपीडितम्
विशेषेण नरं वृद्धमतिसारो विनाशयेत् १२६
शोथं शूलं ज्वरं तृष्णां श्वासं कासमरोचकम्
छर्दिं मूर्च्छां च हिक्काञ्च दृष्ट्वाऽतीसारिणं त्यजेत् १२७
हस्तपादाङ्गुलीसन्धिप्रपाको मूत्रनिग्रहः
पुरीषस्योष्णताऽतीव मरणायातिसारिणः१२८
अतिसारी राजरोगी ग्रहणीरोगवानपि
मांसाग्निबलहीनो यो दुर्लभं तस्य जीवनम् १२९
बाले वृद्धे त्वसाध्योऽय लिङ्गैरेतैरुपद्रुतः
अपि यूनामसाध्यं स्यादतिदुष्टेपु धातुषु १३०
यस्योच्चारं विना मूत्रं सम्यग्वायुश्च गच्छति
दीप्ताग्नेर्लघुकोष्ठस्य स्थितस्तस्योदरामयः १३१
स्नानावगहावभ्यङ्गं गुरुस्निग्धादिभोजनम्
व्यायाममग्निसन्तापमतिसारी विवर्जयेत् १३२
प्रत्येकं दश गद्याणाः शुद्धसूतकगन्धयोः
विंशतिस्त्रिदिनं खल्वे पिष्ट्वा तां कज्जलद्यं त्र्यहम् १३३
ततो वज्रस्य दुग्धेन पिष्ट्वा तां कज्जलद्यं त्र्यहम्
आर्द्र कं चित्रकं श्वेतं निःसहायञ्च मर्दयेत् १३४
पेषयेत्तद्र सैरेवं कज्जलद्यं तां दिनत्रयम्
पीतानाञ्च कपर्दीनां चूर्णं गद्याणविंशतिः १३५
विशतिः शङ्खचूर्णस्य चत्वारिंशच्च मिश्रितम्
त्रिदिनं मर्दयेत्खल्वे पूर्वोक्तेन क्रमेण च १३६
त्र्यहमर्कस्य दुग्धेन वज्रीदुग्धेन च त्र्यहम्
तन्मध्ये कज्जलद्यं क्षिप्त्वा चित्रकार्द्र रसेन तु १३७
खल्वे पिष्ट्वा द्वयोः कार्या गुट्यो बदरसम्मिताः
लिप्त्वा दग्ध्वाऽशु चूर्णेन पक्वकुह्लरिकांतरम् १३८
प्रक्षिप्य गुटिकास्तत्र चूर्णलिप्तपिधानकम्
दत्त्वा वस्त्रं मृदा लिप्त्वा गर्त्तं हस्तप्रमाणकम् १३९
तद्गर्भे कुह्लरीं मुक्त्वा पुटो देयश्च शाणकैः
पश्चाच्चित्रकनीरेण स्वाङ्गशीतञ्च पेषयेत् १४०
गुटिकां पूर्वरीत्यैव कृत्वा देयः पुनः पुटः
दग्धानां गुटिकानाञ्च चूर्णं कृत्वाऽथ कूपके १४१
क्षेप्यं चैव हि निष्पन्नो रसोऽय शङ्खपोटली
आमज्वरातिसारे च श्वासे कासे तथैव च १४२
श्लेष्मपित्तामवातेषु मन्दाग्नौ ग्रहणीषु च
अष्टादशप्रमेहेषु जीर्णे जीर्णबलेषु च १४३
द्बात्रिंशन्मरिचैः साकं सघृतं वल्लपञ्चकम्
सर्वरोगेषु दातव्यं मरिचाज्यं विना ज्वरे १४४
शालयो दधि दुग्धादि भोजनं मधुरं हितम्
कट्वम्लक्षारतैलाद्यान्दूरतः परिवर्जयेत् १४५
विधिनाऽनेनकर्त्तव्यो रसोऽसौ शङ्खपोटली
क्रमेण विनिवर्त्तन्ते प्रोक्तरोगा न संशयः १४६
त्रैलोक्यविजयाजातीफले तुल्ये कलिङ्गकम्
गृहीत्वा द्विगुणं श्रेष्ठो लेहः सर्वातिसारनुत् १४७
बिल्वमोचरसलोध्रधातकीपुष्पचूतफलबीजसंयुता
नाशयेदतिविषाऽवलेहिका सिन्धुवेगमपि दुर्धरं ध्रुवम् १४८
इति द्वितीयोऽतीसाराधिकारः समाप्तः २

अथ तृतीयो ज्वरातिसाराधिकारः ३
ज्वरातिसारयोरुक्तं निदानं यत्पृथक्पृथक्
तस्माज्ज्वरातिसारस्य निदानं नोदितं पुनः १
ज्वरातिसारयोरुक्तं भेषजं यत्पृथक्पृथक्
न तन्मिलितयोः कार्यमन्योऽन्य वर्धयेद्यतः २
अतस्तौ प्रतिकुर्वीत विशेषोक्तचिकित्सितैः ३
लङ्घनमेकं मुक्त्वा न चान्यदस्तीह भेषजंबलिनः
समुदीर्णदोषनिचयं तत्पाचयेत्तथा शमयेत् ४
लङ्घनमुभयोरुक्तं मिलिते कार्यं विशेषतस्तदनु
उत्पलषष्ठकसिद्धं लाजामण्डादिकं सकलम् ५
पृश्निपर्णीबला बिल्वधनिकानागरोत्पलैः
ज्वरातिसारयोर्वाऽपि पिबेत्साम्लं शृतं नरः ६
कणाकरिकणालाजक्वाथो मधुसितायुतः
पीतो ज्वरातिसारस्य तृष्णामाशु विनाशयेत् ७
नागरातिविषामुस्ताऽमृताभूनिम्बवत्सकैः
क्वाथः सर्वज्वरान्हन्ति चातिसारं सुदारुणम् ८
गुडूच्यतिविषाधान्यशुण्ठीबिल्वाब्दबालकैः
पाठाभूनिम्बकुटजचन्दनोशीरपर्पटैः ९
पिबेत्कषायं सक्षौद्रं ज्वरातीसारनाशनम्
हृल्लासारुचितृड्दाहवमीनाञ्च निवृत्तये १०
उत्पलं दाडिमत्वक्च पद्मकेशरमेव च
पीतं तण्डुलतोयेन ज्वरातीसारनाशनम् ११
बिल्वबालकभूनिम्बगुडूचीमुस्तवत्सकैः
कषायःपाचनःशोथज्वरातीसारनाशनः १२
नागरातिविषाबिल्वगुडूचीमुस्तवत्सकैः
कषायः पाचनः शोथज्वरातीसारनाशनः १३
दशमूलीकषायेण विश्वमक्षसमां पिबेत्
ज्वरे चैवातिसारे च सशोथे ग्रहणी गदे १४
इति तृतीयाज्वरातिसारः समाप्तः ३

अथ चतुर्थो ग्रहणीरोगाधिकारः ४
अतिसारे निवृत्तेऽपि मन्दाग्नेरहिताशिनः
भूयः सन्दूषितो वह्निर्ग्रहणीमपि दूषयेत् १
अग्न्यधिष्ठानमन्नस्य ग्रहणाद् ग्रहणी मता
अपक्वं धारयत्यन्नं पक्वं त्यजति चाप्यधः २
षष्ठी पित्तधरा नाम या कला परिकीर्त्तिता
आमपक्वाशयान्तःस्था ग्रहणी साऽभिधीयते ३
ग्रहण्या बलमग्निर्हि स चापि ग्रहणीबलः
तस्मादग्नौ प्रदुष्टे तु ग्रहण्यपि विदुष्यति
तस्मात्कार्यः परीहारो ह्यतिसारे विरिक्तवत् ४
एकैकशः सर्वशश्च दोषैरत्यन्तमूर्च्छितैः
सा दुष्टा बहुशो भुक्तमाममेव विमुञ्चति ५
पक्वं वा सरुजं पूति मुहुर्बद्धं मुहुर्द्र वम्
ग्रहणीरोगमाहुस्तमायुर्वेदविदो जनाः ६
कटुतिक्तकषायाति रुक्षशीतलभोजनैः
प्रमितानशनात्यध्यवेग निग्रहमैथुनैः ७
मारुतः कुपितो वह्विं संछाद्य कुरुते गदम्
तस्यान्नं पच्यते दुःखं शुक्तपाकं खराङ्गता ८
कण्ठास्यशोषः क्षुत्तृष्णा तिमिरं कर्णयोः स्वनः
पार्श्वोरुवङ्क्षणग्रीवारुगभीक्ष्णं विसूचिका ९
हृत्पीडाकार्श्यदौर्बल्यं वैरस्यं परिकर्त्तिका
गृद्धिः सर्वरसानाञ्च मनसः सदनं तथा १०
जीर्णेजीर्यति चाध्मानं भुक्ते स्वास्थ्यमुपैति च
स वातगुल्महृद्रो गप्लीहाशङ्की च मानवः ११
चिराद् दुःखं द्र्रवं शुष्कं तन्वामं शब्दफेनवत्
पुनः पुनः सृजेद्वर्चः कासश्वासार्दितोऽनिलात् १२
कटुतिक्तविदाह्यम्लक्षाराद्यैः पित्तमुल्वणम्
आप्लावयद्धन्त्यनलं जलं तप्तमिवानलम् १३
सोऽजीर्णं पीतनीलाभं पीताभः सार्यते द्र वम्
अत्यम्लोद्गारहृत्कण्ठदाहारुचितृषाऽदितः १४
गुर्वतिस्निग्धशीतादि भोजनादतिभोजनात्
भुक्तमात्रस्य च स्वप्नाद्धन्त्यग्निं कुपितःकफः १५
तस्यान्नं पच्यते दुःखं हृल्लासच्छर्द्यरोचकाः
आस्योपदेहमाधुर्यकासष्ठी वनपीनसाः १६
हृदयं मन्यते स्तब्धमुदरं स्तिमितं गुरु
दुष्टो मधुर उद्गारः सदनं स्त्रीष्वहर्षणम् १७
भिन्नामश्लेष्मसंश्लिष्टगुरुवर्चः प्रवर्त्तनम्
अकृशस्यापि दौर्बल्यमालस्यञ्च कफात्मके १८
पृथग्वातादिनिर्दिष्टहेतु लिङ्गसमागमे
त्रिदोषं निर्दिशेदेवं तेषां वक्ष्यामि भेषजम् १९
द्र वं घनं सितं स्निग्धं सकटीवेदनं शकृत्
आमं बहु सपैच्छिल्यं सशब्दं मन्दवेदनम् २०
पक्षान्मासाद्दशाहाद्वा नित्यञ्चापि विमुञ्चति
अन्त्रकूजनमालस्यं दौर्बल्यं सदनं भवेत् २१
दिवा प्रकोपो भवति रात्रौ शान्तिं च गच्छति
दुर्विज्ञेया दुर्निवारा चिरकालानुबन्धिनी २२
सा भवेदामवातेन सङ्ग्रहग्रहणी मता २३
प्रसुप्तिः पार्श्वयोःशूलं तथा जलघटीध्वनिः
तं वदन्ति घटीयन्त्रमसाध्यं ग्रहणीगदम् २४
ग्रहणीमाश्रितं रोगमजीर्णवदुपाचरेत्
लङ्घनैर्दीपनीयैश्च सदाऽतीसारभेषजैः २५
दोषं सामं निरामञ्च विद्यादत्रातिसारवत्
अतिसारोक्तविधिना तस्यामञ्च विपाचयेत् २६
पेयाऽदि पटु लघ्वन्नं पञ्चकोलादिभिर्युतम्
दीपनानि च तक्रं च ग्रहण्यां योजयेद्भिषक् २७
कपित्थबिल्वचाङ्गेरीत क्रदाडिमसाधिता
यवागूः पाचयत्यामं शकृत्संवर्त्तयत्यपि २८
गव्यं दध्युत्तमं बल्यं पाके स्वादु रुचिप्रदम्
पवित्रं दीपनं स्निग्धं पुष्टिकृत्पवनापहम्
उक्तं दध्नामशेषाणां मध्ये गव्यं गुणाधिकम् २९
माहिषं दधि सुस्निग्धं श्लेष्मलं वातपित्तनुत्
स्वादुपाकमभिष्यन्दि वृष्यं गुर्वस्रदूषणम् ३०
आजं दध्युत्तमं ग्राहि लघु दोषत्रयापहम्
शस्यते श्वासकासार्शःक्षयकार्श्येषु दीपनम् ३१
तक्रन्तु घोलं मथितोदश्वित्तक्रप्रभेदतः
सुश्रुताद्यैर्मुनिश्रेष्ठैश्चतुर्द्धा परिकीर्त्तितम् ३२
ससरं निर्जलं घोलं मथितं त्वसरोदकम्
तक्रं पादजलं प्रोक्तमुदश्विच्चार्द्धवारिकम् ३३
वातपित्तहरं घोलं मथितं कफपित्तनुत्
उदश्वित्कफदं बल्यं श्रमघ्नं परमं मतम् ३४
तक्रं ग्राहि कषायाम्लं मधुरं दीपनं लघु
वीर्योष्णं बलदं वृष्यं प्रीणनं वातनाशनम् ३५
यान्युक्तानि दधीन्यष्टौ तद्गुणं तक्रमादिशेत्
ग्रहण्यादिमतां तक्रं पथ्यं संग्राहि लाघवात् ३६
वातघ्नमम्लसान्द्र त्वात्सद्यस्कं त्वविदाहि च
किञ्च स्वादुविपाकं च अन्ते पित्तप्रकोपणम् ३७
कषायोष्णविकासित्वाद्रौ क्ष्याच्चैव कफे हितम् ३८
समुद्धृतघृतं तक्रं पथ्यं लघु विशेषतः
स्तोकोद्धृतघृतं तस्माद् गुरु वृप्यं कफावहम्
अनुद्धृतघृतं सान्द्रं गुरु पुष्टिवलप्रदम् ३९
वातेऽम्ल सैन्धवोपेतं पित्ते स्वादु सशर्करम्
पिबेत्तक्रं कफे चापि क्षारत्रिकटुसंयुतम् ४०
हिङ्गुजीरयुतं घोलं सैन्धवेनावधूलितम्
ग्रहण्यर्शोऽतिसारघ्नं भवेद्वातहरं परम् ४१
रोचनं पुष्टिदं बल्यं बस्तिशूलविनाशनम् ४२
तक्रमामं कफं कोष्ठे हन्ति कण्ठे करोति च
पीनसश्वासकासादौ पक्वमेव विशिष्यते ४३
नैव तक्रं क्षते दद्यान्नोष्णकाले न दुर्बले
न मूर्च्छाभ्रमदाहेषु न रोगे रक्तपैत्तिके ४४
न तक्रसेवी व्यथते कदाचिन्न तक्रदग्धाः प्रभवन्ति रोगाः
यथा सुराणाममृतं सुखाय तथा नराणां भुवि तक्रमाहुः ४५
मुद्गयूषं रसं तक्रंधान्यजीरकसंयुतम्
सैन्धवेनान्वितं दद्यात्षड्यूषणमितीरितम् ४६
कर्षं गन्धकमर्द्धपारदमुभे कुर्याच्छुभां कज्जलद्यं
द्व्यक्षं त्र्यूषणतश्च पञ्चलवणं सार्द्धञ्च कर्षं पृथक्
भृष्टं हिङ्गु च जीरकद्वययुतं सर्वार्द्धभङ्गाऽन्वितं
खादेट्टङ्कमितं प्रवृत्तिगदवांस्तक्रेण बिल्वेन वा ४७
जातीफललवङ्गैला पत्रत्वङ्नागकेशरैः
कर्पूरचन्दनतिलत्वक्क्षीरीतगरामलैः ४८
तालीसपिप्लीपथ्यास्थूलजीरकचित्रकैः
शुण्ठीविडङ्गमरिचैः समभागं विचूर्णितैः ४९
यावन्त्येतानि सर्वाणि दद्याद्भङ्गाञ्च तावतीम्
सर्वचूर्णसमं कृत्वा प्रदेया शुभ्रशर्करा ५०
कर्षमात्रमिदं खादेन्मधुना प्लावितं जनः
नाशयेद ग्रहणीं कासं क्षयकासमरोचकम् ५१
चित्रकं पिप्पलीमूलं क्षारो लवणपञ्चकम्
व्योषं हिङ्ग्वजमोदा च चव्यं चैकत्र चूर्णयेत् ५२
वटिका मातुलुङ्गस्य रसैर्वा दाडिमस्य च
कृता विपाचयत्यामं दीपयत्याशु चानलम् ५३
श्रीफलशलाटुमज्जा नागरचूर्णेन मिश्रितः सगुडः
ग्रहणीगदमत्युग्रं तक्रभुजा शीलितो जयति ५४
चतुष्पलं सुधाकाण्डं त्रिपलं लवणत्रयम्
वार्ताकोः कुडवं चार्कमूलाद्बिल्वं तथाऽनलात् ५५
दग्ध्वा द्र्रवेण वार्त्ताकोर्गुटिका भोजनान्तरे
भुक्ता भुक्तं पचत्याशु नाशयेद् ग्रहणीगदम्
कासं श्वासं तथाऽशासि विसूचीञ्च हृदामयम् ५६
मुस्तकातिविषाबिल्वकौटजं सूक्ष्मचूर्णितम्
मधुना च समालीढं ग्रहणीं सर्वजां जयेत् ५७
श्वेतो वा यदि वा रक्तः सुपक्को ग्रहणीगदः
गुडेनाधिकसर्जेन भक्षितेनाशु नश्यति ५८
बिल्वाब्दशक्रयवबालकमोचसिद्धमाजं पयः पिबति यो दिवसत्रयं ना
सोऽतिप्रवृद्धचिरजं ग्रहणीविकारं सामं सशोणितमसाध्यमपि क्षिणोति ५९
प्रस्थत्रयं त्वामलकीरसस्य शुद्धस्य दत्वाऽद्धतुलां गुडस्य
चूर्णीकृतैर्ग्रन्थिकजीरचव्यव्योषैः सकृष्णाहपुषाऽजमोदैः ६०
विडङ्गसिन्धुत्रिफलायवानीपाठाऽग्निधान्यैश्च पलप्रमाणैः
दत्वा त्रिवृच्चूर्णपलानि चाष्टावष्टौ च तैलस्य पचेद्यथावत् ६१
तं भक्षयेदक्षपलप्रमाणं यथेष्टचेष्टस्त्रिसुगन्धियुक्तम्
अनेन सर्वे ग्रहणीविकाराः सश्वासकासस्वरभेदशोथाः ६२
शाम्यन्ति चायं चिरमन्तरग्नेर्हतस्य पुंस्त्क्वस्य च वृद्धिहेतुः
स्त्रीणान्तु वन्ध्याऽमयनाशनः स्यात् कल्याणको नाम गुडः प्रसिद्धः ६३
तैले मनाक् त्रिवृद् भृष्ट्वा त्रिफलायाः पलत्रयम्
सिद्धे निधेयमत्रैव गुडे कल्याणपूर्वके ६४
पिप्पली पिप्पलीमूलं चित्रकं गजपिप्पली
धान्यकञ्च विडङ्गानि यवानी मरिचानि च ६५
त्रिफला चाजमोदा च नीलिनी जीरकस्तथा
सैन्धवं रोमकञ्चापि सामुद्रं रुचकं विडम् ६६
आरग्वधश्च त्वक्पत्रं सूक्ष्मैला चोपकुञ्जिका
शुण्ठी शक्रयवाश्चैव प्रत्येकं कर्षसम्मिताः ६७
मृद्वीकायाः पलान्यत्र चत्वारि कथितानि हि
त्रिवृतायाःपलान्यष्टौ गुडस्यार्द्धतुलां तथा ६८
तिलतैलपलान्यष्टावामलक्या रसस्य तु
प्रस्थत्रयमिदं सर्वं शनैर्मृद्वग्निना पचेत् ६९
औदुम्बरं चामलकं बादरञ्च यथाबलम्
तावन्मात्रमिदं खादेद् भक्षयेद्वा यथाऽनलम् ७०
निखिलान्ग्रहणीरोगान्प्रमेहांश्चैव विंशतिम्
उरोघातं प्रतिश्यायं दौर्बल्यं वह्निसंक्षयम् ७१
ज्वरानपि हरेत्सर्वान्कुर्यात्कान्तिं मतिं बलम्
पाण्डुरोगाञ्जवाद्धन्ति रक्तपित्तञ्च विड्ग्रहम् ७२
धातुक्षीणो वयः क्षीणः स्त्रीपु क्षीणः क्षयी च यः
तेभ्योहितश्च वन्ध्यायै महाकल्याणको गुडः ७३
कूष्माण्डानां सुपक्वानां स्विन्नानां निष्कुलत्वचाम्
सर्पिःप्रस्थं पलशतं ताम्रपात्रे शनैः पचेत् ७४
पिप्पली पिप्पलीमूलं चित्रकं गजपिप्पली
धान्यकानि विडङ्गानिनागरं मरिचानि च ७५
त्रिफला चाजमोदा च कलिङ्गाजाजिसैन्धवम्
एकैकस्य पलञ्चैकं त्रिवृतोऽष्टौ पलानि च ७६
तैलस्य च पलान्यष्टौ गुडात्पञ्चाशदेव तु
आमलक्या रसस्यात्र प्रस्थत्रयमुदीरितम् ७७
तावत्पाकं प्रकुर्वीत मृदुना वह्निना भिषक्
यावद्दर्व्याः प्रलेपः स्यात्तदैनमवतारयेत् ७८
औदुम्बरं चामलकं बादरं वा यथाबलम्
तावन्मात्रमिदं खादेद् भक्षयेद्वा यथाऽनलम् ७९
अनेनैव विधानेन प्रयुक्तश्च दिने दिने
निहन्ति ग्रहणीरोगान्कुष्ठानर्शोभगन्दरान् ८०
ज्वरमानाहहृद्रो गं गुल्मोदरविसूचिकाः
कामलां पाण्डुरोगञ्च प्रमेहांश्चैव विंशतिम् ८१
वातशोणितवी सर्पदद्रुयक्ष्महलीमकान्
वातपित्तकफान्सर्वान्दुष्टाञ्छुद्धान्समाचरेत् ८२
व्याधिक्षीणा वयः क्षीणाः स्त्रीषुक्षीणाश्च ये नराः
तेभ्यो हितो गुडोऽय स्याद्वन्ध्यानामपि पुत्रदः
वृष्यो बल्यो बृंहणश्च वयसः स्थापनं तथा ८३
अतीसाराधिकार लिखितं बिल्वतैलञ्चात्र हितम्
इति चतुर्थोग्रहणीरोगाधिकारः समाप्तः ४

अथ मध्यखण्डम्
तत्र द्वितीयो भागः
अथ पञ्चमोऽशोऽधिकारः ५
पृथग्दोषैः समस्तैश्र शोणितात्सहजानि च
अर्शांसि षट् प्रकाराणि विद्याद् गुद्वलित्रये १
कषायकटुतिक्तानि रुक्षशीतलघूनि च
प्रमिताल्पाशनं तीक्ष्णं मद्यं मैथुनसेवनम् २
लङ्घनं देशकालौ च शीतौ व्यायामकर्म च
शोको वातातपस्पर्शो हेतुर्वातार्शसां ततः ३
कट्वम्ललवणोष्णानि व्यायामाग्न्यातपप्रभाः
देशकालावशिशिरौ क्रोधो मद्यमसूयनम् ४
विदाहि तीक्ष्णमुष्णञ्च सर्वं पानान्नभोजनम्
पित्तोल्वणानां विज्ञेयः प्रकोपे हेतुरर्शसाम् ५
मधुरस्निग्धशीतानि लवणाम्लगुरूणि च
अव्यायामदिवास्वप्नशय्याऽसनसुखे रतिः ६
प्राग्वातसेवाशीतौ च देशकालावचिन्तनम्
श्लैष्मिकाणां समुद्दिष्टमेतत्कारणमर्शसाम् ७
हेतुलक्षणसंसर्गाद्विद्याद् द्वन्द्वोल्वणानि च
सर्वो हेतुस्त्रिदोषाणां सहजैर्लक्षणं समम् ८
विष्टम्भोऽन्नस्य दौर्बल्यं कुक्षेराटोप एव च
कार्श्यमुद्गारबाहुल्यं सक्थिसादोऽल्पविट्कता ९
ग्रहणीदोषपाण्ड्वर्त्ति प्रशङ्का चोदरस्य च
पूर्वरूपं विनिर्दिष्टमर्शसामभिवृद्धये १०
दोषास्त्वङ्मांसमेदांसि सन्दूष्य विविधाकृतीन्
मांसाङ्कुरानपानादौ कुर्वन्त्यर्शांसि ताञ्जगुः ११
गुदाङ्कुरा बह्वनिलाः शुष्काश्चिमिचिमान्विताः
म्लानाः श्यावारुणाः स्तब्धा विशदाः परुषाः खराः १२
मिथो विसदृशा वक्रास्तीक्ष्णा विस्फुटिताननाः
बिम्बीकर्कन्धुखर्जूरकर्कोटीफलसन्निभाः १३
केचित्कदम्बपुष्पाभाः केचित्सिद्धार्थकोपमाः
शिरःपार्श्वांसकट्यूरुवङ्क्षणाभ्यधिकव्यथाः १४
क्षवथूद्गारविष्टम्भहृद्रो गा रोचकप्रदाः
कासश्वासाग्निवैषम्य कर्णनादभ्रमावहाः १५
तैरार्त्तो ग्रथितं स्तोकं सशब्दं सप्रवाहिकम्
रुक्फेनपिच्छाऽनुगतं विड्बद्धमुपवेश्यते १६
कृष्णत्वङ्नखविण्मूत्रनेत्रवक्त्रश्च जायते
गुल्मप्लीहोदराष्ठीलासम्भवस्तत एव च १७
पित्तोत्तरा नीलमुखा रक्तपीतासितप्रभाः
तन्वस्रस्राविणो विस्रास्तनवो मृदवः श्लथाः १८
शुकजिह्वा यकृत्खण्डजलौकोवक्त्रसन्निभाः
दाहपाकज्वरस्वेदतृण्मूर्च्छाऽरतिमोहदाः १९
सोष्माणो द्र्रवनीलोष्णपीतरक्तामवर्चसः
यवमध्या हरित्पीतहारिद्र्रत्वङ्नखादयः २०
रक्तोल्वणा गुदे कीलाः पित्ताकृतिसमन्विताः
वटप्ररोहसदृशा गुञ्जाविद्रुमसन्निभाः २१
तेऽत्यर्थं दुष्टमुष्णं च गाढविट्कप्रपीडिताः
स्रवन्ति सहसा रक्तं तस्य चातिप्रवृत्तितः २२
भेकाभः पीड्यते दुःखैः शोणितक्षयसम्भवैः
हीनवर्णबलोत्साहो हतौजाः कलुषेन्द्रि यः २३
विट् श्यावं कठिनं रुक्षमधोवायुर्न वर्त्तते
तनु चारुणबर्णं च फेनिलं चासृगर्शसाम् २४
कट्यूरुगुदशूलञ्च दौर्बल्यं यदि चाधिकम्
तत्रानुबन्धो वातस्य हेतुर्यदि च रुक्षणम् २५
शिथिलं श्वेतपीतं च विट् स्निग्धं गुरुशीतलम्
यद्यर्शसां घनं चासृक् तन्तुमत्पाण्डुपिच्छिलम् २६
गुदं सपिच्छं स्तिमितं गुरु स्निग्धं च कारणम्
श्लेष्मानुबन्धो विज्ञेयस्तत्र रक्तार्शसां बुधैः २७
श्लेष्मोल्वणा महामूला घना मन्दरुजः सिताः
उत्सन्नपचिताः स्निग्धाःस्तब्धवृत्तगुरुस्थिराः २८
पिच्छिलाः स्तिमिताः श्लक्ष्णाः कण्ड्वाढ्याः स्पर्शनप्रियाः
करीरपनसास्थ्याभास्तथा गोस्तनसन्निभाः २९
वङ्कणानाहिनः पायुबस्तिनाभिविकर्षिणः
सकासश्वासहृल्लासप्रसेकारुचिपीनसाः ३०
मेहकृच्छ्रशिरोजाड्यशिशिरज्वरकारिणः
क्लैब्याग्निमार्दवच्छर्दिरामप्रायविकारदाः ३१
वसाभसकफप्राज्यपुरीषाः सप्रवाहिकाः
न स्रवन्ति न भिद्यन्ते पाण्डुस्निग्धत्वगादयः ३२
हेतुलक्षणसंसर्गाद्विद्याद् द्वन्द्वोल्वणानि च ३३
सर्वैः सर्वात्मकान्याहुर्लक्षणैः सहजानि च ३४
अर्शांसि सहजातानि दारुणानि भवन्ति हि
दुर्दर्शनानि पाण्डूनि परुषाण्यरुणानि च ३५
अन्तर्मुखाणि तैरार्त्तः क्षीणः क्षीणस्वरो भवेत्
क्षीणानलः क्षीणरेताः शिरासन्नतविग्रहः
अल्पप्रजः क्रोधशीलो भग्नकांस्यस्वनान्वितः
शिरोदृक्कर्णनासासु रोगो हृल्लेपसेकवान् ३६
बाह्यायां तु वलौ जातान्येकदोषोल्वणानि च
अर्शांसि सुखसाध्यानि न चिरोत्पतितानि च ३७
द्वन्द्वजानि द्वितीयायां वलौ यान्याश्रितानि च
कृच्छ्रसाध्यानि तान्याहुःपरिसंवत्सराणि च ३८
सहजानि त्रिदोषाणि यानि चाभ्यन्तरां बलिम्
जायन्तेऽशासि संश्रित्य तान्यसाध्यानि निर्दिशेत् ३९
शेषत्वादायुषस्तानि चतुष्पादसमन्वये
याप्यन्ते दीप्तकायाग्नेः प्रत्याख्येयान्यतोऽन्यथा ४०
हस्ते पादे मुखे नाभ्यां गुदे बृषणयोस्तथा
शोथो हृत्पार्श्वशूलं च यस्यासाध्योऽशसो हि सः ४१
हृत्पार्श्वशूलं संमोहश्छर्दिरङ्गस्य रुग्ज्वरः
तृष्णा गुदाऽस्यपाकश्च निहन्युर्गुदजातुरम् ४२
तृष्णाऽरोचकशूलार्त्तमतिप्रस्रुतशोणितम्
शोथातीसारसंयुक्तमर्शांसि क्षपयन्ति हि ४३
मेढ्रादिष्वपि वक्ष्यन्ते यथास्वं नाभिजानि च
गण्डूपदास्यरूपाणि पिच्छिलानि मृदूनि च ४४
व्यानो गृहीत्वा श्लेष्माणं करोत्यर्शस्त्वचो बहिः
कीलोपमं स्थिरखरं चर्मकीलं तु तद्विदुः ४५
वातेन तोदपारुष्यं पित्तादतिसरक्तता
श्लेष्मणा स्निग्धता तस्य ग्रन्थितत्वं सवर्णता ४६
यद्वातस्यानुलोम्याय यदग्निबलवृद्धये
अन्नपानौषधं सर्वं तत्सेव्यं नित्यमर्शसैः ४७
शालिषष्टिकगोधूमयवान्नानि घृतैः सह
अजाक्षीरेण वा निम्बपटोलानां रसेन वा ४८
वार्त्ताकुमूलजैः कान्दै रसैर्मांसरसेन वा
जीवन्त्युपोदिकाशाकैस्तण्डुलीयकवास्तुकैः४९
अन्यैश्च सृष्टविण्मूत्रमरुद्भिर्वह्निदीपनैः
अर्शांसि भिन्नवर्चांसि हन्याद्वातार्तिसारवत् ५०
सतक्रं लवणं दद्याद्वातवर्चोऽनुलोमनम्
न प्ररोहन्ति गुदजाः पुनस्तक्रसमाहताः ५१
तक्राभ्यासोऽशसैः कार्यो बलवर्णाग्निवृद्धये
स्रोतःसु तक्रशुद्धेषु सम्यक् सरति तद्र सः ५२
तेन पुष्टिस्तथा तुष्टिर्बलं वर्णश्च जायते
वातश्लेष्मविकाराणां शतञ्च विनिवर्त्तते ५३
चिरबिल्वाग्निसिन्धूत्थनागरेन्द्र यवारलु
तक्रेण पिबतोऽशासि निपतन्त्यसृजा सह ५४
लेपं रजनिचूर्णेन सुधादुग्धयुतेन च
अर्शोरोगनिवृत्त्यर्थं कारयेत्तु चिकित्सकः ५५
पिप्पली सैन्धवं कुष्ठं शिरीषस्य फलं तथा
सुधादुग्धार्कदुग्धं वा लेपोऽय गुदजान् हरेत् ५६
हरिद्रा जालिनीचूर्णं कटुतैलसमन्वितम्
एष लेपो वरः प्रोक्तो ह्यर्शसामन्तकारकः ५७
असितानां तिलानान्तु पलं शीतजलेन च
खादतोऽशासिशाम्यन्ति दृढा दन्ता भवन्ति च ५८
शस्त्रैर्वाऽथ जलौकाभिः प्रोच्छूनकठिनार्शंसः
शोणितं सञ्चितं दृष्ट्वा हरेत्प्राज्ञः पुनः पुनः ५९
काशीसं सैन्धवं कृष्णा शुण्ठी कुष्ठञ्च लाङ्गली
शिलाभिदश्वमारश्च दन्तीजन्तुघ्नचित्रकम् ६०
तालकं कुनटी स्वर्णक्षीरी चैतैः पचेद्भिषक्
तैलं स्नुह्यर्कपयसा गवां मूत्रं चतुर्गुणम् ६१
एतदभ्यङ्गतोऽशासि क्षारेणेव पतन्ति हि
क्षारकर्मकरं ह्येतन्न च सन्दूषयेद्वलिम् ६२
शुण्ठीकणामरिचनागदलत्वगेलं चूर्णीकृतं क्रमविवर्द्धितमूर्ध्वमन्त्यात्
खादेदिदं समसितं गुदजाग्निमान्द्यगुल्मारुचिश्वसनकण्ठहृदामयेषु ६३
त्रिकत्रयं वचा हिङ्गु पाठाक्षारौ निशाद्वयम्
चव्यतिक्ताकलिङ्गानि शक्राह्वा लवणानि च ६४
ग्रन्थिबिल्वाजमोदाश्च गणोऽष्टाविंशतिर्मतः
एतानि समभागानि सूक्ष्मचूर्णानि कारयेत् ६५
चूर्णं विडालपदकं पिबेदुष्णेन वारिणा
एरण्डतैलयुक्तं वा लिह्याच्चूर्णमिदं नरः ६६
हन्यादर्शांसि सर्वाणि श्वासशोषभगन्दरान्
हृच्छूलं पार्श्वशूलञ्च वातगुल्मं तथोदरम् ६७
हिक्कां कासं प्रमेहांश्च पाण्डुरोगं सकामलम्
आमवातमुदावर्त्तमन्त्रवृद्धिं गुदाकृमीन् ६८
अन्ये च ग्रहणीदोषा भिषग्भिर्ये प्रकीर्त्तिताः
विजयो नाम चूर्णोऽय तान्सर्वानाशु नाशयेत् ६९
महाज्वरोपसृष्टानां भूतोपहतचेतसाम्
अप्रजानाञ्च नारीणां हितमेतद्धि भेषजम् ७०
मरिचमहौषधचित्रकशूरणभागा यथोत्तरं द्विगुणाः
सर्वसमो गुडभागः सेव्योऽय मोदकः प्रसिद्धफलः ७१
ज्वलनं ज्वलयति जाठरमुन्मूलयतीह शूलगुल्मगदान्
निःशेषयति श्लीपदमर्शांसि विनाशयत्याशु ७२
षोडश शूरणभागा वह्नेरष्टौ महौषधस्यातः
अर्द्धेन भागयुक्तिर्मरिचस्य ततोऽपि चार्द्धेन ७३
त्रिफला कणा समूला तालीसारुष्करकृमिघ्नानाम्
भागा महौषधसमा दहनांशा तालमूली च ७४
भागाः शूरणतुल्या दातव्या वृद्धदारकस्यापि
भृङ्गैले मरिचांशे सर्वाण्येकत्र कारयेच्चूर्णम् ७५
द्विगुणेन गुडेन युतः सेव्योऽय मोदकः प्रकामधनैः
गुरुवृष्यभोजनरतैरितरेषूपद्र वं कुर्यात् ७६
भस्मकमनेन जनितं पूर्वमगस्त्यस्य योगराजेन
भीमस्य मारुतेरपि महाशनौ तेन तौ यातौ ७७
अग्निबलवर्णहेतुर्न केवलं शूरणो महावीर्यः
हन्ता शस्त्रक्षारानलैर्विनाऽप्यर्शसामेषः ७८
श्वयथुश्लीपदमदहृद् ग्रहणीं च कफानिलोद्भूताम्
नाशयति बलीपलितं मेधांकुरुतेजराञ्चहरेत् ७९
हिक्कां कासं श्वासं च राजरोगं प्रमेहांश्च
प्लीहानं च तथोग्रं हन्त्याशु रसायनं पुंसाम् ८०
त्रिवृत्तेजोवती दन्ती श्वदंष्ट्रा चित्रकं शटी
गवाक्षी मुस्तविश्वाह्वविडङ्गानि हरीतकी ८१
पलोन्मितानि चैतानि पलान्यष्टावरुष्करात्
बृद्धदारात् पलान्यष्टौ शूरणस्य तु षोडश ८२
जलद्रो णद्वये क्वाथ्यं चतुर्भागावशेषितम्
पूतन्तु तं रसं भूयः क्वाथ्येभ्यस्त्रिगुणं गुडम् ८३
मेलयित्वा पचेत्तावद्यावद्दर्वींप्रलेपनम्
अवतार्य ततः पश्चाच्चूर्णानीमानि दापयेत् ८४
त्रिवृत्तेजोवतीकन्दचित्रकान्द्विपलांशिकान्
एलात्वङ्मरिचं चापि नागाह्वाञ्चापि षट्पलम्८५
द्वात्रिंशच्च पलान्यत्र चूर्णयित्वा निधापयेत्
ततो मात्रां प्रयुञ्जीत जीर्णे क्षीररसाशिनः ८६
हन्यादर्शांसि सर्वाणि तथा सर्वोदराण्यपि
गुल्मानपि प्रमेहांश्च पाण्डुरोगं हलीमकम् ८७
दीपयेदनलं मन्दं यक्ष्माणं चापकर्षति
आढ्यवाते प्रतिश्याये पीनसे च हितो मतः ८८
भवन्त्यनेन पुरुषाः शतं वर्षाण्यनामयाः
दीर्घायुषः प्रजनना वलीपलितवर्जिताः ८९
गुडः श्रीबाहुशालोऽय रसायनवरो मतः
दुर्नामान्तकरो ह्येष दृष्टो वारसहस्रशः ९०
यावद्दर्वीप्रलेपः स्याद् गुडो वा तन्तुमान् भवेत्
तोयपूर्णे यदा पात्रे क्षिप्तो न प्लवते गुडः ९१
क्षिप्तस्तु निश्चलस्तिष्ठेत्पतितस्तु न शीर्यति
एष पाकः समस्तानां गुडानां परिकीर्त्तितः ९२
सार्द्धं पलं पलं चार्द्धं भक्षयेद् गुडखण्डयोः
श्रेष्ठा तु मध्यमा हीना मात्रोक्ता मुनिभिस्त्रिधा ९३
तिलभल्लातकैः पथ्या गुडश्चेति समांशकैः
दुर्नामश्वासकासघ्नं प्लीहपाण्डुज्वरापहम् ९४
पित्तश्लेष्मप्रशमनी कण्डूकुक्षिरुजाऽपहा
गुदजान्नाशयत्याशु भक्षिता सगुडाऽभया ९५
प्रणम्य शङ्करं रुद्र्र दण्डपाणिं महेश्वरम्
जीवितारोग्यमन्विच्छन्नारदोऽपृच्छदीश्वरम् ९६
सुखोपायेन हे नाथ शस्त्रक्षाराग्निभिर्विना
चिकित्सामर्शसां नॄणांकारुण्याद्वक्तुमर्हसि ९७
नारदस्य वचः श्रुत्वा नराणां हितकाम्यया
अर्शसां नाशनं श्रेष्ठं भैषज्यं शङ्करोऽवदत् ९८
पाण्ड्यवज्रादिलोहानामादायान्यतमं शुभम्
कृत्वा निर्मलमादौ तु कुनट्या माक्षिकेण च ९९
पत्तूरमूलकल्केन लिम्पेद्र्रसयुतेन च
वह्नौ निक्षिप्य विधिवत्साराङ्गारेण निर्द्धमेत् १००
ज्वाला च तस्य रोद्धव्या त्रिफलाया रसेन च
ततो विज्ञान गलितं शङ्कुनोर्ध्वं समुच्छ्रयेत् १०१
त्रिफलाया रसे पूते तदाकृष्य तु निर्धमेत्
न सम्यग्गालितं यत्तु तेनैव विधिना पुनः १०२
ध्मातं निर्वापयेत्तस्मिंल्लोहं तत्त्रिफलारसे
यल्लोहं न मृतं तत्तु पाच्यं भूयोऽपि पूर्ववत् १०३
मारणान्न मृतं यच्च तत्त्यक्तव्यमलोहवत्
ततः सशोष्य विधिवच्चूर्णयेल्लोहभाजने १०४
लोहेन च तथा पिष्याद् दृषदा सूक्ष्मचूर्णितम्
कृत्वा लोहमये पात्रे मार्दे वा लिप्तरन्ध्रके
रसैः पङ्कोपमं कृत्वा तं पचेद्गोमयाग्निना १०५
पुटानि क्रमतो दद्यात्पृथगेभिर्विधानतः
त्रिफलाऽद्र कभृङ्गाणां केशराजस्य बुद्धिमान् १०६
मानकन्दकभल्लातवह्नीनां शूरणस्य च
हस्तिकर्णपलाशस्य कुलिशस्य तथैव च १०७
पुटे पुटे चूर्णयित्वा लोहात्षोडशिकं पलम् १०८
तन्मात्रं त्रिफलायाश्च पलेनाधिकमाहरेत्
अष्टभागावशषे तु रसे तस्याः पचेद् बुधः १०९
अष्टौ पलानि दत्वा च सर्पिषो लोहभाजने
ताम्रे वा लोहदर्व्या तु चालयेद्विधिपूर्वकम् ११०
ततः पाकविधानज्ञः स्वच्छे चोर्ध्वं च सर्पिषि
मृदुमध्यादिभेदेन गृह्णीयात्पाकमन्यतः १११
आरम्भे तद्विधानज्ञः कृतकौतुकमङ्गलः
घृतभ्रामरसंयुक्तं विलिह्याद्र क्तिकाक्रमात् ११२
वर्द्धमानानुपानञ्च गव्यक्षीरोत्तमं मतम्
गव्याभावे त्वजायाश्च स्निग्धवृष्यादिभोजनम् ११३
सद्यो वह्निकरश्चैव भस्मकञ्च नियच्छति
हन्ति वातं तथा पित्तं कुष्ठानि विषमज्वरम् ११४
गुल्माक्षिपाण्डुरोगांश्च निद्रा लस्यमरोचकम्
शूलञ्च परिणामञ्च प्रमेहमपबाहुकम् ११५
श्वयथुंरुधिरस्रावं दुर्नामानं विशेषतः
बलकृद् बृंहणञ्चैव कान्तिदं स्वरबोधनम् ११६
शरीरलाघवकरमारोग्य पुष्टिवर्द्धनम्
आयुष्यं श्रीकरञ्चैव बलतेजस्करं शुभम् ११७
सश्रीकपुत्रजननं वलीपलितनाशनम्
दुर्नामारिरयं नाम्ना दृष्टो वारसहस्त्रशः ११८
अनेनार्शांसि दह्यन्ते यथा तूलञ्च वह्निना
सौकुमार्याल्पकायत्वान्मद्यसेवी यदा नरः
जीर्णमद्यादियुक्तादिभोजनैः सह दापयेत् ११९
लावतित्तिरिवर्त्तीर मयूरशशकादयः
चटकः कलविङ्कश्च वर्त्तका हरितालकः १२०
श्येनकश्च बृहल्लावो वनविष्किरकादयः
पारावतमृगादीनां मांसं जाङ्गलकं शुभम् १२१
मद्गुरो रोहितः श्रेष्ठः शकुलश्च विशेषतः
मत्स्यराजा इति प्रोक्ता हितमत्स्याय देहिने १२२
वृन्ताकस्य फलं शस्तं पटोलं बृहतीफलम्
प्रलम्बाभीरुवेत्राग्रताडकं तण्डुलीयकम् १२३
वास्तूकं धान्यशाकञ्च चित्रकं चक्रमर्दकम्
नालिकेरञ्च खर्जूरं दाडिमं लवलीफलम् १२४
शृङ्गाटकञ्च पक्वाम्रं द्रा क्षातालफलानि च
जातिकोशं लवङ्गं च पूगं ताम्बूलपत्रकम्
हितान्येतानि वस्तूनि लोहमेतत्समश्नताम् १२५
नाश्नीयाल्लकुचं कोलकर्कन्धूबदराणि च १२६
जम्बीरं बीजपूरञ्च तिन्तिडीं करमर्दकम्
आनूपानि च मांसानि क्रकरं पुण्ड्रकाणि च १२७
हंससारसदात्यूहचाषक्रौञ्चबलाकिकाः
मानकन्दं कसेरूणि करकञ्च कलिङ्गकम् १२८
कूष्माण्डकञ्च कर्कोटं क्रमुकञ्च विशेपतः
कटुकं कालशाकञ्च कुण्टुरुः कर्कटीं तथा १२९
ककारादीनि सर्वाणि द्विदलानि च वर्जयेत् १३०
शङ्करेण समाख्यातो यक्षराजानुकम्पया
जगतामुपकाराय दुर्नामारिरयं ध्रुवम् १३१
स्थानाच्चलति मेरुश्च पृथ्वी पर्येति वायुना
पतन्ति चन्द्र ताराश्च मिथ्या चेदहमब्रुवम् १३२
ब्रह्मघ्नाश्च कृतघ्नाश्च क्रूरा येऽसत्यवादिनः
वर्जनीयाः सधर्मेण भिषजा गुरुनिन्दकाः १३३
मुनिरसपिष्टविडङ्ग मुनिरसलीढं चिरस्थितं घर्मे
द्रा वयति लोहदोषान्वह्निर्नवनीतपिण्डमिव १३४
कालेमलप्रवृत्तिर्लाघवमुदरे विशुद्धिरुद्गारे
अङ्गेषु नावसादो मनः प्रसादोऽस्य परिपाके १३५
क्रिमिरिपुर्चूर्णं लीढं सहितं स्वरसेन वङ्गसेनस्य
क्षपयत्यचिरान्नियतं लोहाजीर्णोद्भवं शूलम् १३६
भवेद्यद्यतिसारस्तु दुग्धं पीत्वा तु तं जयेत्
गुञ्जाद्वादशकादूर्ध्वं वृद्धिरस्य भयप्रदा १३७
रक्तार्शसामुपेक्षेत रक्तमादौ स्रवद्भिषक्
दुष्टास्रे निःसृते न स्युः शूलानाहासृगामयाः १३८
चन्दनादिक्वाथः
चन्दनकिराततिक्तकधन्वयवासाः सनागराः क्वथिताः
रक्तार्शसां प्रशमना दार्वीत्वगुशीरनिम्बाश्च १३९
नवनीततिलाभ्यासात्केशरनवनीतशर्कराऽभ्यासात्
दधिसरमथिताभ्यासाद् गुदजाः शाम्यन्ति रक्तवहाः १४०
सपद्मकेशरं क्षौद्रं नवनीतं नवं लिहन्
सिताकेशरसंयुक्तं रक्तार्शसि सुखी भवेत् १४१
पयसा शृतेन यूषैः सतीनमुद्गाढकीमसूराणाम्
ओदनमद्यादम्लैः शालिश्यामाककोद्र वजम्
शशहरिणलावमांसैः कपिञ्जलैरेणमांसैश्च १४२
समङ्गोत्पलमोचाकतिरीटोत्पलचन्दनैः
सिद्धं छागीपयो दद्याद् गुदजे शोणितात्मके १४३
भावितं रजनीचूर्णं स्नुहीक्षीरैः पुनः पुनः
बन्धनात्सुदृढं सूत्रं छिनत्त्यर्शो भगन्दरम् १४४
नासानाभिसमुत्थेषु तथा मेढ्रादिजेष्वपि
त्रिष्वप्यर्शःसु कुर्वीत तत्र तत्र यथोचितम् १४५
चर्मकीलन्तु संछिद्य दहेत्क्षारेण चाग्निना १४६
स्त्रीपृष्ठं वेगरोधं च यानान्युत्कटकासनम्
यथास्वं दोषलं चान्नमर्शसः परिवर्जयेत् १४७
इति पञ्चमोऽशो रोगाधिकारः समाप्तः ५

अथ षष्ठो जठरान्निगविकाराधिकारः ६
कफपित्तानिलाधिक्यात्तत्साम्याज्जाठरोऽनलः
मन्दस्तीक्ष्णोऽथविषमः समश्चेति चतुर्विधः १
स्वल्पाऽपि नैव मन्दाग्नेर्मात्रा भुक्ता विपच्यते
छर्दिः सादः प्रसेकः स्याच्छिरोजठरगौरवम् २
मात्रातिमात्राऽप्यशिता तीक्ष्णाग्नेः पच्यते सुखम्
अतएव हि केनापि मतस्तीक्ष्णाग्निरुत्तमः३
अशिता खलु मात्राऽपि विषमाग्नेस्तु देहिनः
कदाचित्पच्यते सम्यक् कदाचिन्न विपच्यते ४
तस्याध्मानमुदावर्त्तं शूलं जठरगौरवम्
प्रवाहणमतीसारस्तथा स्यादन्त्रकूजनम् ५
समा समाग्नेरशिता मात्रा सम्यग्विपच्यते
एषां मध्ये तु सर्वेषां समाग्निः श्रेष्ठ उच्यते ६
अतिमात्रमजीर्णेऽपि गुरु चान्नं समश्नतः
दिवाऽपि स्वपतो येन पच्यते सोऽग्निरुत्तमः ७
तीक्ष्णः पित्तसमुत्थानान्विषमो वातहेतुकान्
तथा करोति मन्दाग्निर्विकारान् कफसम्भवान् ८
बह्वर्त्तिरुक्षान्नभुजां नराणां क्षीणे कफे मारुतपित्तवृद्धौ
अतिप्रवृद्धः पवनान्वितोऽग्निर्भुक्तं क्षणाद्भस्म करोति यस्मात्
तस्मादसौ भस्मकसंज्ञकोऽभूदुपेक्षितोऽय पचते च धातून् ९
तृट्स्वेददाहमूर्च्छादीन्कृत्वैषोऽत्यग्निसम्भवान्
पक्त्वाऽन्नमाशु धात्वादीन् स क्षिप्रं नाशयेद् ध्रुवम् १०
अत्यम्बुपानाद्विषमाशनाच्च सन्धारणात् स्वप्नविपर्ययाच्च
कालेऽपि सात्म्यं लघु चापि भुक्तमन्नं न पाकं भजते नरस्य ११
तृष्णाभयक्रोधपरिप्लुतेन लुब्धेन रुग्दैन्यनिपीडितेन
प्रद्वेषयुक्तेन च सेव्यमानमन्नं न सम्यक् परिपाकमेति १२
अनात्मवन्तः पशुवद् भुञ्जते येऽप्रमाणतः
रोगानीकस्य ते मूलमजीर्णं प्राप्नुवन्ति हि १३
प्रायेणाहारवैषम्यादजीर्णं जायते नृणाम्
तन्मूलो रोगसङ्घातस्तद्विनाशाद्विनश्यति १४
ग्लानिगौरवविष्टम्भभ्रम मारुतमूढताः
विबन्धो वा प्रवृत्तिर्वा सामान्याजीर्णलक्षणम् १५
आमं विदग्धं विष्टव्धं कफपित्तानिलैस्त्रिभिः
अजीर्णं केचिदिच्छन्ति चतुर्थं रसशेषतः १६
अजीर्णं पञ्चमं केचिन्निर्दोषं दिनपाकि च
वदन्ति षष्ठञ्चाजीर्णं प्राकृतं प्रतिवासरम् १७
तत्रामे गुरुतोत्क्लेशः शोथो गण्डाक्षिकूटगः
उद्गारश्च यथाभुक्तमविदग्धं प्रवर्त्तते १८
विदग्धे भ्रमतृण्मूर्च्छाः पित्ताच्च विविधा रुजः
उद्गारश्च सधूमाम्लः स्वेदो दाहश्च जायते १९
विष्टब्धे शूलमाध्मानं विविधा वातवेदनाः
मलवाताप्रवृत्तिश्च स्तम्भो मोहोऽङ्गपीडनम् २०
रसशेषेऽन्नविद्वेषो हृदयाशुद्धिगौरवे २१
मूर्च्छा प्रलापो वमथुः प्रसेकः सदनं भ्रमः
उपद्र वा भवन्त्येते मरणञ्चाप्यजीर्णतः २२
आमं विदग्धं विष्टव्धमित्यजीर्णं यदीरितम्
विसूच्यलसकौ तस्माद्भवेच्चापि विलम्बिका २३
सूचीभिरिव गात्राणि तुदन्सन्तिष्ठतेऽनिलः
यत्राजीर्णेन सा वैद्यैर्विसूचीति निगद्यते २४
न तां परिमिताहारा लभन्ते विदितागमाः
मूढास्तामजितात्मानो लभन्तेऽशनलोलुपाः २५
मूर्च्छाऽतिसारौ वमथुः पिपासा शूलं भ्रमोद्वेष्टनजृम्भदाहाः
वैवर्ण्यकम्पौ हृदये रुजश्च भवन्ति तस्यां शिरसश्च भेदः २६
निद्रा नाशोऽरतिः कम्पो मूत्राघातो विसंज्ञता
अमी उपद्र वा घोरा विसूच्याः पञ्च दारुणाः २७
कुक्षिरानह्यतेऽत्यर्थं प्रताम्यत्यथ कूजति
निरुद्धो मारुतश्चैव कुक्षावुपरि धावति २८
वातवर्चोनिरोधश्च यस्यात्यर्थं भवेदपि
तस्यालसकमाचष्टे तृष्णोद्गारौ च यस्य तु २९
नाधो याति न चाप्यूर्ध्वमाहारो यो नपच्यते
कोष्ठे स्थितोऽलसीभूतस्ततोऽसावलसः स्मृतः ३०
यः श्यावदन्तौष्ठनखोऽल्पसंज्ञो वम्यर्दितोऽभ्यन्तरयातनेत्रः
क्षामस्वरः सर्वविमुक्तसन्धिर्यायान्नरोऽसौ पुनरागमाय ३१
दुष्टन्तु भुक्तं कफमारुताभ्यां प्रवर्त्तते नोर्ध्वमधश्च यत्र
विलम्बिकां तां भृशदुश्चिकित्स्यामाचक्षते शास्त्रविदः पुराणाः ३२
उद्गारशुद्धिरुत्साहो वेगोत्सर्गो यथोचितः
लघुता क्षुत्पिपासा च जीर्णाहारस्य लक्षणम् ३३
हरीतकी तथा शुण्ठी भक्ष्यमाणा गुडेन च
सैन्धवेन युता वा स्यात्सातत्येनाग्निदीपनी ३४
गुडेन शुण्ठीमथ चोपकुल्यां पथ्यां तृतीयामथ दाडिमं वा
आमेष्वजीर्णेषु गुदामयेषु वर्चोविबन्धेषु च नित्यमद्यात् ३५
व्योषं दन्तीं त्रिवृच्चित्रं कृष्णामूलं विचूर्णितम्
तच्चूर्णं गुडसम्मिश्रं भक्षयेत्प्रातरुत्थितः ३६
एतद् गुडाष्टकं नाम बलवर्णाग्निवर्द्धनम्
शोथोदावर्त्तशूलघ्नं प्लीहपाण्ड्वामयापहम् ३७
दहनाजमोदसैन्धवनागरमरिचानि चाम्लतक्रेण
सप्ताहादग्निकरं पाण्ड्वर्शोनाशनं परमम् ३८
तत्रामे वमनं कार्यं विदग्धे लङ्घनं हितम्
विष्टब्धे स्वेदनं शस्तं रसशेषे शयीत च ३९
वचालवणतोयेन वान्तिरामे प्रशस्यते
कंणासिन्धुवचाकल्कं पीत्वा वा शिशिराम्भसा ४०
धान्यनागरसिद्धं वा तोयं दद्याद्विचक्षणः
आमाजीर्णप्रशमनं शूलघ्नं वस्तिशोधनम् ४१
भवेद्यदा प्रातरजीर्णशङ्का तदाऽभयां नागरसैन्धवाभ्याम्
विचूर्णितां शीतजलेन भुक्त्वा भुञ्ज्यादशङ्कं मितमन्नकाले ४२
विदह्यते यस्य तु भुक्तमात्रं दन्दह्यते हृच्च गलश्च यस्य
द्रा क्षां सितामाक्षिकसम्प्रयुक्तां लीढ्वाऽभयां चापि सुखं लभेत ४३
त्रिकटुकमजमोदा सैन्धवं जीरके द्वे समधरणधृतानामष्टमो हिङ्गुभागः
प्रथमकवलभुक्तं सर्पिषा चूर्णमेतज्जनयति जठराग्निं वातरोगांश्च हन्ति ४४
द्वौ क्षारौ चित्रकं पाठा करञ्जं लवणानि च
सूक्ष्मैला पत्रकं भार्गी कृमिघ्नं हिङ्गु पौष्करम् ४५
शटी दार्वी त्रिवृन्मुस्तं वचा चेन्द्र यवास्तथा
वृक्षाम्लं जीरकं धात्री श्रेयसी चोपकुञ्चिका ४६
अम्लवेतसमम्लीका यवानी देवदारु च
अभयाऽतिविषा श्यामा हपुषाऽरग्वधं समम् ४७
तिलमुष्ककशिग्रूणां कोकिलाक्षपलाशयोः
क्षाराणि लौहकिट्टश्च तप्तं गोमूत्रसेचितम् ४८
सूक्ष्मचूर्णानि कृत्वा तु समभागानि कारयेत्
मातुलुङ्गरसेनैव प्रदीप्ताग्निसमप्रभम् ४९
दिनत्रयन्तु शुक्तेन तथाऽद्र करसेन च
अत्यग्निकारकं चूर्णं प्रदीप्ताग्निसमप्रभम् ५०
उपयुक्तं विधानेन नाशयत्यचिराद्गदान्
अजीर्णमथ गुल्मञ्च प्लीहानं गुदजानि च ५१
तथान्त्रवृद्धिमुदराण्यष्ठीलां वातशोणितम्
प्रणुदत्युल्वणान्दोषान्नष्टाग्निं च प्रदीपयेत् ५२
स्नुह्यर्कचित्रकैरण्डवरुणं सपुनर्नवम्
तिलापामार्गकदलीपलाशं तिन्तिडीं तथा ५३
गृहीत्वा ज्वालयेदेतत्प्रस्थं भस्माखिलं यथा
जंलाढके विपक्तव्यं यावत्पादावशेषितम् ५४
सुप्रसन्नं विनिस्राव्य लवणप्रस्थसंयुतम्
पक्वं निर्धूमकठिनं सूक्ष्मचूर्णीकृतं पुनः ५५
यवानीजीरकव्योष स्थूलजीरकहिङ्गुभिः
पृथगर्धपलैरेभिश्चूर्णि तैस्तद्विमिश्रयेत् ५६
आर्द्र कस्वरसेनापि भावयेच्छोषयेत् पुनः
शीतोदकेन तच्चूर्णं पिबेत्प्रातर्हि मात्रया ५७
तस्मिञ्जीर्णेऽन्नमश्नीयाद्यूषैर्जाङ्गलजैः रसैः
ईषदम्लैः सलवणैः सुखोष्णैर्वह्निदीपनैः ५८
एतेनाग्निर्विवर्द्धेत बलमारोग्यमेव च
तत्रानुपानं शस्तं हि तक्रं वा भोजने हितम् ५९
मन्दाग्न्यर्शोविकारेषु वातश्लेष्मामयेषु च
अश्मर्यां शर्करायाञ्च विण्मूत्रानिलरोगिषु ६०
सामुद्र लवणं कार्यमष्टकर्षमितं बुधैः
सौवर्चलं पञ्चकर्षं विडसैन्धवधान्यकम् ६१
पिप्पली पिप्पलीमूलं पत्रकं कृष्णजीरकम्
तालीशं केशरं चव्यमम्लवेतसकं तथा ६२
द्विकर्षमात्राण्येतानि प्रत्येकं कारयेद् बुधः
मरिचं जीरकं विश्वमेकैकं कर्षमात्रकम् ६३
दाडिमं स्याच्चतुष्कर्षं त्वगेला चार्द्धकार्षिकी
एतच्चूर्णीकृतं सर्वं लवणं भास्कराभिधम् ६४
भक्षयेच्छाणमानन्तु तक्रमस्तुककाञ्जिकैः
वातश्लेष्मभवं गुल्मं प्लीहानमुदरं क्षयम् ६५
अर्शांसि ग्रहणीं कुष्ठं विबन्धञ्च भगन्दरम्
शूलं शोथं श्वासकासाऽमदोषांश्चापि हृद्रुजम् ६६
अश्मरीं शर्कराञ्चापि पाण्डुरोगं कृमीनपि
मन्दाग्निं नाशयेदेतद्दीपनं पाचनं परम्६७
हिताय सर्वलोकानां भास्करेण विनिर्मितम्
हन्यात्सर्वाण्यजीर्णानि भुक्तमात्रमसंशयम् ६८
सैन्धवसमूलमागधक्षव्यानलनागरं पथ्या
क्रमवृद्धमग्निवृद्धौ वडवाऽनलनामचूर्णं स्यात् ६९
पथ्यानागरकृष्णाकरञ्जबिल्वाग्निभिः सितातुल्यैः
वडवाऽनल इव जरयति बहु गुर्वतिभोजनं चूर्णम् ७०
एलात्वङ्नागपुष्पाणां मात्रोत्तरविवर्द्धिता
मरिचं पिप्पली शुण्ठी चतुष्पञ्चषडुत्तरा ७१
द्र व्याण्येतानि यावन्ति तावती सितशर्करा
चूर्णमेतत्प्रयोक्तव्यमग्निसन्दीपनं परम् ७२
द्विपलं गन्धकं शुद्धं पलमेकन्तु पारदम्
मृतलोहं तथा ताम्रं कर्षद्वयमितं पृथक् ७३
सञ्चूर्ण्य सर्वं सम्मिश्रं द्रा वयित्वाऽग्नियोगतः
सम्यग् द्रुतं समस्तं तत्पञ्चाङ्गुलदले क्षिपेत् ७४
पुनः सञ्चूर्ण्य तत्सर्वं लोहपात्रं निधापयेत्
जम्बीरस्य रसं तत्र पूतं पलशतं क्षिपेत् ७५
चुल्ल्यां निवेश्य तद्यत्नान्मृदुना वह्निना पचेत्
रसे तस्मिन्घनीभूते तत्संशोष्य विचूर्णयेत् ७६
पञ्चकोलकषायस्य चुक्रेण सहितस्य च
भावना तत्र दातव्या पश्चात्संशोषयेच्छनैः ७७
भृष्टटङ्कणचूर्णेन तुल्येन सह मेलयेत्
मरिचेनापि तुल्येन तदर्द्धेन विडेन च ७८
भावयेत्सप्तकृत्वस्तु चणकाम्लजलेन च
ततः संशोष्य सम्पिष्य कूपीमध्ये निधापयेत् ७९
रसः क्रव्यादनामाऽय भैरवानन्दयोगिना
उक्तः सिंहलराजाय बहुमांसाशिने पुरा ८०
भक्षयेद्भोजनस्यान्ते माषद्वयमितं रसम्
भक्षयित्वा रसं पश्चात्पिबेत्तक्रं ससैन्धवम् ८१
अत्यर्थं गुरु यद् भुक्तमतिमात्रमथापि च
तत्सर्वं जीर्यति क्षिप्रं रसस्यैतस्य भक्षणात् ८२
शूलं गुल्मञ्च विष्टम्भं प्लीहानमुदरं तथा
रसः क्रव्यादनामाऽय विनिहन्ति न संशयः ८३
क्षारत्रयं सूतगन्धौ पञ्चकोलमिदं समम्
सर्वैस्तुल्या जया भृष्टा तदर्द्धा शिग्रुजा जटा ८४
एतत्सर्वं जयाशिग्रुवह्नीनां केवलैर्द्र वैः
भावयेत्रिदिनं घर्मे ततो लघु पुटे पचेत् ८५
मार्कवस्य द्र्रवैर्घृष्टो रसो ज्वालानलो भवेत्
निष्कोऽस्य मधुना लीढोऽनुपानं गुडनागरम् ८६
हन्त्यजीर्णमतीसारं ग्रहणीमग्निमार्दवम्
श्लेष्महृल्लासवमनमालस्यमरुचिं जयेत् ८७
टङ्कणं रसगन्धौ च समं भागत्रयं विषात्
कपर्दः स्वर्जिका क्षारो मागघी विश्वभेषजम् ८८
पृथक् पृथक्कर्षमात्रं वसुभागमिहोषणम्
जम्बीराम्लैर्दिनं घृष्टं भवेदग्निकुमारकः
विसूचीशूलवातादिवह्निमान्द्यप्रशान्तये ८९
पारदामृतलवङ्गगन्धकं भागयुग्ममरिचेन मिश्रितम्
तत्र जातिफलमर्द्धभागिकं तिन्तिडीफलरसेन मर्दितम् ९०
माषमात्रमनुपानसेवितं रामबाणगुडिका रसायनम्
बिल्वपत्रमरिचेन भक्षितं सद्य एव जठराग्निवर्द्धितम् ९१
वातो नाशमुपैति चार्द्र करसैर्निर्गुण्डिकाया द्र्रवैः
पित्तं नाशमुपैति धान्यकजलैर्वासा त्रिदोषं हरेत्
श्लेष्मा सिन्धुहरीतकीभिरुदरं क्वाथैश्च पौनर्नवैः
शोथं पाण्डुगदं निहन्ति गुडिका रोगार्त्तिविध्वंसिनी ९२
वह्निमान्द्यदशवक्त्रनाशनो रामबाण इति विश्रुतो रसः
सङ्ग्रहणिकुम्भकर्णकमामवातखरदूषणं जयेत् ९३
दीयते तु मरिचानुपानतः सद्य एव जठराग्निदीपनः
रोचनः कफकुलान्तकारकः श्वासकासवमिजन्तुनाशनः ९४
पलं चिञ्चाक्षारं पलमितमिदं पञ्चलवणं
द्बयं सम्यक्पिष्टं भवति लघुनिम्बूफलरसैः
ततः पिष्टे तस्मिन्पलपरिमितं शङ्खशकलं
क्षिपेद् वारान्सप्त द्र वमिह च तेनैव विधिना ९५
पलप्रमाणं कटुकत्रयञ्च पलार्द्धमानं वचहिङ्गुभागः
विषं पलद्बादशभागयुक्तं तावद्र सो गन्धक एष चोक्तः ९६
बदरास्थिप्रमाणेन वटीमेतस्य कारयेत्
भक्षयेत्सेवया साम्यात्सर्वाजीर्णप्रशान्तये ९७
सर्वोदरेषु शूलेषु विसूच्यां विविधेषु च
अग्निमान्द्येषु गुल्मेषु सदा शङ्खवटी हिता ९८
स्नुह्यार्कचिञ्चाऽपामार्गरम्भातिलपलाशजान्
लवणानाददीतैषां प्रत्येकं पलमात्रया ९९
लवणानि पृथक्पञ्च ग्राह्याणि पलमात्रया
स्वर्जिका च यवक्षारष्टङ्कणं त्रितयं पलम् १००
सर्वं त्रयोदशपलं सूक्ष्मं चूर्णं विधाय च
निम्बूफलरसे प्रस्थसम्मिते तत्परिक्षिपेत् १०१
तत्र शङ्खस्य शकलं पलं वह्नौ प्रताप्य तु
वारान्निर्वापयेत्सप्त सर्वं द्र वति तद्यथा १०२
नागरं त्रिपलं ग्राह्यं मरिचन्तु पलद्वयम्
पिप्पली पलमाना स्यात्पलार्द्ध भृष्टहिङ्गुतः १०३
ग्रन्थितं चित्रकञ्चापि यवानी जीरकं तथा
जातीफलं लवङ्गञ्च पृथक्कर्षद्वयोन्मितम् १०४
रसो गन्धो विषं चापि टङ्कणञ्च मनः शिला
एतानि कर्षमात्राणि सर्वं सञ्चूर्ण्य मिश्रयेत् १०५
शरावार्द्धेन चुक्रेण वटिकां तस्य कारयेत्
माषप्रमाणां सद्वैद्यैर्बृहच्छङ्खवटी स्मृता १०६
सर्वाजीर्णप्रशमनी सर्वशूलनिवारिणी
विसूच्यलसकादीनां सद्यो भवति नाशनी १०७
टङ्कणकणाऽमृतानां सहिङ्गुलानां समं भागम्
मरिचस्य भागयुगलं निम्बूनीरैर्वटी कार्या १०८
वटिकां कलायसदृशीमेकां द्वे वा समश्नीयात्
सत्यमजीर्णेशान्त्यै वह्नेर्वृद्ध्यै कफध्वस्त्यै १०९
जलपीतमपामार्गमूलं हन्याद्बिसूचिकाम्
सतैलं कारवेल्ल्यम्बु नाशयेद्धि विसूचिकाम् ११०
बालमूलस्य तु क्वाथः पिप्पलीचूर्णसंयुतः
विसूचीनाशनः श्रेष्ठो जठराग्निविवर्द्धनः १११
बिल्वनागरनिक्वाथो हन्याच्छर्दिंविसूचिकाम्
बिल्वनागरकैटर्यक्वाथस्तदधिको गुणैः ११२
व्योषं करञ्जस्य फलं हरिद्रे मूलं समावाप्य च मातुलुङ्ग्याः
छायाविशुष्का वटिका कृता सा हन्याद्विसूचीं नयनाञ्जनेन ११३
अपामार्गस्य पत्राणि मरिचानि समानि च
अश्वस्य लालया पिष्ट्वाऽञ्जनाद्धन्ति विसूचिकाम् ११४
विसूच्यामतिवृद्धायां तक्रं दधि समं जलम्
नारिकेलाम्बु पेयं वा प्राणत्राणाय योजयेत् ११५
त्वक्पत्रकैरण्डकशिग्रुकुष्ठैरम्लप्रपिष्टैः सवचाशताह्वैः
उद्वर्त्तनं खल्लिविसूचिकाघ्नं तैलं विपक्वञ्च तदर्थकारि ११६
कुष्ठसैन्धवयोः कल्कं शुक्रं तैले तु साधितम्
विसूच्यां मर्दनं तेन खल्लीशूलनिवारणम् ११७
पिपासायां तथोत्क्लेशे लवङ्गस्याम्बु शस्यते
जातीफलस्य वा पीतं शृतं भद्र घनस्य वा ११८
उत्क्लिश्यान्नं न निर्गच्छेत्प्रसेकष्ठीवनेरितम्
हृदयं पीड्यते चास्य तमुत्क्लेशं विनिर्दिशेत् ११९
सरुग् वाऽनद्धमुदरमम्लपिष्टैः प्रलेपयेत्
दारुहैमवतीकुष्ठशताह्वाहिङ्गुसैन्धवैः १२०
तक्रेण युक्तं यवचूर्णमुष्णं सक्षारमर्त्तिं जठरे निहन्यात्
स्वेदो घटैर्वाऽप्यथ बाष्पपूर्णैरुष्णैस्तथाऽन्यैरपि पिण्डतापैः १२१
विलम्बिकाऽलसकयोरयमेव क्रियाक्रमः
अत एव तयोरुक्तं पृथङ् नहि चिकित्सितम् १२२
तं भस्मकं गुरुस्निग्धसान्द्र मन्दहिमस्थिरैः
अन्नपानैर्नयेच्छान्तिं पित्तघ्नैश्च विरेचनैः १२३
अत्यद्भुताग्निशान्त्यै माहिषदधिदुग्धसर्पींषि
संसेवेत यवागूं समपिष्टे पयसि सर्पिषा सिद्धाम् १२४
असकृत्पित्तहरणं पायसं प्रतिभोजनम्
श्यामात्रिवृद्विपक्वञ्च पयो दद्याद्विरेचनम् १२५
यत्किञ्चिन्मधुरं मेध्यं श्लेष्मलं गुरु भोजनम्
सर्वं तदत्यग्निहितं भुक्त्वा प्रस्वपनं दिवा १२६
सिततण्डुलसितकमलं छागक्षीरेण पायसं सिद्धम्
भुक्त्वा च तेन पुरुषो दशदिवसात्तुच्छभोजनो भवति १२७
अलं पनसपाकाय फलं कदलसम्भवम्
कदलस्य तु पाकाय बुधैरपि घृतं हितम् १२८
घृतस्य परिपाकाय जम्बीरस्य रसो हितः १२९
नारिकेलफलतालबीजयोः पाचकं सपदि तण्डुलं विदुः
क्षीरमेव सहकारपाचनं चारमज्जनि हरीतकी हिता १३०
मधूकमालूरनृपादनानां परुषखर्जूरकपित्थकानाम्
पाकाय पेयं पिचुमन्दबीजं घृतेऽपि तक्रेऽपि तदेव पथ्यम् १३१
खर्जूरशृङ्गाटकयोः प्रशस्तं विश्वौषधं कुत्र च भद्र्रमुस्तम्
यज्ञाङ्गबोधिद्रुफलेषु शस्तं प्लक्षे तथा पर्युषितं प्रपीतम् १३२
तण्डुलेषु च पयः पयस्वथो दीप्यकस्तु चिपिटे कणायुतम्
षष्टिका दधिजलेन जीर्यते कर्कटी च सुमनेषु जीर्यति १३३
गोधूममाषहरिमन्थसतीनमुद्ग पाको भवेज्झटिति मातुलपुत्रकेण
खर्जूरिकाबिसकशेरुसितासु शस्तं शृङ्गाटके मधुफलेष्वपि भद्र मुस्तम् १३४
कङ्गुश्यामाकनीवाराः कुलत्थाश्चाविलम्बितम्
दध्ना जलेन जीर्यन्ति वैदलः काञ्जिकेन तु १३५
पिष्टान्नं शीतलं वारि कृशरां सैन्धवं पचेत्
माषेण्डरीं निम्बुफलं पायसं मुद्गयूषकः १३६
वटो वेसवाराल्लवङ्गेन फेनः समं पपर्टः शिग्रुबीजेन याति
कणामूलतो लड्डुकापूपसट्टाऽदिपाको भवेच्छष्कुलीमण्डयोश्च १३७
किमत्र चित्रं बहुमत्स्यमांस भोजी सुखी काञ्जिकपानतः स्यात्
इत्यद्भुतं केवलवह्निपक्वमांसेन मत्स्यः परिपाकमेति १३८
आममाम्रफलं मत्स्ये तद्बीजं पिशिते हितम्
कूर्ममांसं यवक्षारैः शीघ्रं पाकमुपैति हि १३९
कपोतपारावतनीलकण्ठकपिञ्जलानां पिशितानि भुक्त्वा
काशस्य मूलं परिपिष्य पीतं सुखी भवेन्ना बहुशो हि दृष्टम् १४०
मांसानि सर्वाण्यपि यान्ति पाकं क्षीरेण सद्यस्तिलनालजेन
चञ्चूकसिद्धार्थकवास्तुकानां गायत्रिसारक्वथितेन पाकः १४१
पालङ्किकाकेबुककारवेल्ली वार्त्ताकुवंशाङ्कुरमूलकानाम्
उपोदिकाऽलाबुपटोलकानां सिद्धार्थको मेघरवश्च पक्ता १४२
विपच्यते शूरणको गुडेन तथाऽलुकं तण्डुलधावनेन
पिण्डालुकं जीर्यति कोरदूषात्कशेरुपाकः किल नागरेण १४३
लवणस्तण्डु लतोयात्सर्पिर्जम्बीरकाद्यम्लात्
मरिचादपि तच्छीघ्रं पाकं यात्येव काञ्जिकात्तैलम् १४४
क्षीरं जीर्यति तक्रेण तद्द्र व्यं कोष्णमण्डकात्
माहिषं माणिमन्थेन शङ्खचूर्णेन तद्दधि १४५
रसालं जीर्यति व्योषात्खण्डं नागरभक्षणात्
सिता नागरमुस्तेन तथेक्षुश्चार्द्रि कारसात् १४६
जरामिरा गैरिकचन्दनाभ्यामभ्येति शीघ्रं मुनिभिः प्रदिष्टम्
उष्णेन शीतं शिशिरेण चोष्णं जीर्णो भवेत्क्षारगणस्तथाऽम्लै १४७
तप्तं तप्तं हेम वा तारमग्नौ तोये क्षिप्तं सप्तकृत्वस्तदम्भः
पीत्वाऽजीर्णं तोयजातं निहन्यात्तत्र क्षौद्रं भद्र मुस्तं विशेषात् १४८
इति षष्ठो जठराग्निविकाराधिकारः समाप्तः ६

अथ सप्तमः कृमिरोगाधिकारः ७
कृमयस्तु द्विधा प्रोक्ता बाह्याभ्यन्तरभेदतः १
बहिर्मलकफासृग्विड्जन्मभेदाच्चतुर्विधाः
नामतो विंशतिविधा बाह्यास्तत्र मलोद्भवाः २
तिलप्रमाणसंस्थानवर्णाः केशाम्बराश्रयाः
बहुपादाश्च सूक्ष्माश्च यूका लिख्याश्च नामतः ३
द्विधा ते कोठपिडिकाः कण्डूगण्डान्प्रकुर्वते ४
अजीर्णभोजी मधुराम्लसेवी द्र वप्रियः पिष्टगुडोपभोक्ता
व्यायामवर्जी च दिवाशयी च विरुद्धभोजी लभते कृमींश्च ५
ज्वरो विवर्णता शूलं हृद्रो गः सदनं भ्रमः
भक्तद्वेषोऽतिसारश्च सञ्जातकृमिलक्षणम् ६
मांसमाषगुडक्षीरदधिशुक्तैः कफोद्भवाः ७
कफादामाशये जाता वृद्धाः सर्पन्ति सर्वतः
पृथुब्रध्ननिभाः केचित्केचिद्गण्डूपदोपमाः ८
रुढधान्याङ्कुराकारास्तनुदीर्घास्तथाऽणवः
श्वेतास्ताम्रावभासाश्च नामतः सप्तधा तु ते ९
अन्त्रादा उदरावेष्टा हृदयादा महागुदाः
च्युरवो दर्भकुसुमाः सुगन्धास्ते च कुर्वते १०
हृल्लासमास्यस्रवणमविपाकमरोचकम्
मूर्च्छाच्छर्दिज्वरानाहकासक्षवथुपीनसान् ११
विरुद्धाजीर्णशाकाद्यैः शोणितोत्था भवन्ति हि १२
रक्तवाहिशिरास्थाना रक्तजा जन्तवोऽणवः
प्रपादा वृत्तताम्राश्च सौक्ष्म्यात्केचिददर्शनाः १३
केशादा लोमविध्वंसा रोमद्वीपा उदुम्बराः
षट् ते कुष्ठैककर्माणः सहसौरसमातरः १४
माषपिष्टाम्ललवणगुडशाकैः पुरीषजाः १५
पक्वाशये पुरीषोत्था जायन्तेऽधोविसर्पिणः
वृद्धास्ते स्युर्भवेयुश्च ते यदाऽमाशयोन्मुखा
तदाऽस्योद्गारनिःश्वासा विड्गन्धानुविधायिनः
पृथुवृत्ततनुस्थूलाः श्यावपीतसितासिताः १६
ते पञ्च नाम्ना कृमयः ककेरुकमकेरुकाः
सौसुरादाः सलूनाख्या लेलिहा जनयन्ति च
विड्भेदशूलविष्टम्भकार्श्यपारुष्यपाण्डुताः रोमहर्षाग्निसदनगुदकण्डूर्विमार्गगाः १७
विडङ्गव्योषसंयुक्तमन्नमण्डं पिबेन्नरः
दीपनं कृमिनाशाय जठराग्निविवृद्धये १८
प्रत्यहं कटुकं तिक्तं भोजनं कफनाशनम्
कृमीणां नाशनं रुच्यमग्निसन्दीपनं परम् १९
विडङ्गशृतपानीयं विडङ्गेनावधूलितम्
पीतं कृमिहरं दृष्टं कृमिजांश्च गदाञ्जयेत् २०
लिह्याद्विडङ्गचूर्णं वा मधुना कृमिनाशनम्
पलाशबीजस्य रसं पिबेन्माक्षिकसंयुतम्
पिबेत्तद्बीजकल्कं वा मधुना कृमिनाशनम् २१
कम्पिल्लचूर्णकर्षार्द्धं गुडेन सह भक्षितम्
पातयेत्तु कृमीन्सर्वानुदरस्थान्न संशयः २२
विडङ्गं कौटजं बीजं तथा बीजं पलाशजम्
सञ्चूर्ण्य खादेत्खण्डेन कृमीन्नाशयितुं नरः २३
निम्बपत्रसमुद्भूतं रसं क्षौद्र्रयुतं पिबेत्
धत्तूरपत्रजं वाऽपि कृमिनाशनमुत्तमम् २४
रसेन्द्रे ण समायुक्तो रसो धत्तूरपत्रजः
ताम्बूलपत्रजो वाऽपि लेपो यूकाविनाशनः २५
धत्तूरपत्रकल्केन तद्र्रसेनैव पाचितम्
तैलमभ्यङ्गमात्रेण यूका नाशयति क्षणात् २६
कृमीणां विट्कफोत्थानामेतदुक्तं चिकित्सितम्
रक्तजानान्तु संहारं कुर्यात्कुष्ठचिकित्सया २७
क्षीराणि मांसानिघृतानि चापि दधीनि शाकानि च वर्णयन्ति
अम्लञ्च मिष्टञ्च रसं विशेषात्कृमीञ्जिघांसुः परिवर्जयेद्धि २८
इति सप्तमः कृमिरोगाधिकारः सम्पूर्णः ७

अथाष्टमः पाण्डुरोगकामलाहलीमकाधिकारः ८
पण्डुरोगाः स्मृताः पञ्च वातपित्तकफैस्त्रयः
चतुर्थः सन्निपातेन पञ्चमो भक्षणान्मृदः १
व्यवायमम्लं लवणानि मद्यं मृदं दिवास्वप्नमतीव तीक्ष्णम्
निषेवमाणस्य विदूष्य रक्तं दोषास्त्वचं पाण्डुरतां नयन्ति २
त्वक्स्फोटनिष्ठीवनगात्रसादमृद्भक्षण प्रेक्षणकूटशोथाः
विण्म्रूत्रपीतत्वमथाविपाको भविष्यतस्तस्य पुरःसराणि ३
त्वङ्मूत्रनयनादीनां रुक्षकृष्णारुणाभता
वातपाण्ड्वामये कम्पस्तोदानाहभ्रमादयः ४
पीतत्वङ्नखविण्मूत्रो दाहतृष्णाज्वरान्वितः
भिन्नविट्कोऽतिपीताभः पित्तपाण्ड्वामयी नरः ५
कफप्रसेकः श्वयथुस्तन्द्रा ऽलस्यातिगौरवैः
पाण्डुरोगी कफाच्छुक्लैस्त्वङ्मूत्रनयनाननैः ६
सर्वान्नसेविनः सर्वे दुष्टा दोषास्त्रिदोषजम्
त्रिदोषलिङ्गं कुर्वन्ति पाण्डुरोगं सुदुःसहम् ७
मृत्तिकाऽदनशीलस्यकुप्यत्यन्यतमो मलः
कषाया मारुतं पित्तमूषरा मधुरा कफम् ८
कोपयेन्मृद्र्रसादींश्च रौक्ष्याद् भुक्तञ्च रूक्षयेत्
पूरयत्यविपक्वैव स्रोतांसि निरुणद्ध्य्पि ९
इन्द्रि याणां बलं हत्वा तेजो वीर्यौजसी तथा
पाण्डुरोगंकरोत्याशु बलवर्णाग्निनाशनम् १०
मृद्भक्षणाद्भवेत्पाण्डुस्तन्द्रा ऽलस्यनिपीडितः
सकासश्वासशूलार्त्तः सदाऽरुचिसमन्वितः ११
शूनाक्षिकूटगण्डभ्रूः शूनपान्नाभिमेहनः
कृमिकोष्ठोऽतिसार्येत मलं सासृक्कफान्वितम् १२
ज्वरारोचकहृल्लासच्छर्दितृष्णाक्लमान्वितः
पाण्डुरोगी त्रिभिर्दोषैस्त्याज्यः क्षीणो हतेन्द्रि यः १३
पाण्डुरोगश्चिरोत्पन्नः खरीभूतो न सिध्यति
कालप्रकर्षाच्छूनाङ्गो यो वा पीतानि पश्यति १४
बद्धाल्पविट् सहरितं सकफं योऽतिसार्यते
दीनः स्वेदातिदिग्धाङ्गश्छर्दिमूर्च्छातृषाऽन्वितः १५
पाण्डुदन्तनखो यस्तु पाण्डुनेत्रश्च यो भवेत्
पाण्डुसङ्घातदर्शी च पाण्डुरोगी विनश्यति १६
अन्तेषु शूनं परिहीणमध्यं म्लानं तथाऽन्तेषु च मध्यशूनम्
गुदे मुखे शेफसि मुष्कयोश्च शूनं प्रताम्यन्तमसंज्ञकल्पम्
विवर्जयेत्पाण्डुकिनं यशोऽथी तथाऽतिसारज्वरपीडितञ्च १७
पाण्डुरोगी तु योऽत्यर्थं पित्तलानि निषेवते
तस्य पित्तमसृङ्मांसं दग्ध्वा रोगाय कल्पते १८
हारिद्र नेत्रः स भृशं हारिद्र त्वङ्नखाननः
पीतरक्तशकृन्मूत्रो भेकवर्णो हतेन्द्रि यः १९
दाहाविपाकदौर्बल्यसदनारुचिकर्षितः २०
कामलाबहुपित्तैषा कोष्ठशाखाऽश्रया मता
कालान्तरात्खरीभूता कृच्छ्रास्यात्कुम्भकामला २१
छर्द्यरोचकहृल्लासज्वरक्लमनिपीडितः
नश्यति श्वासकासार्त्तो विड्भेदी कुम्भकामली २२
कृष्णपीतशकृन्मूत्रो भृशं शूनश्र मानवः
सरक्ताक्षिमुखच्छर्दिविण्मूत्रो यश्च ताम्यति २३
दाहारुचितृषाऽनाहतन्द्रा मोहसमन्वितः
नष्टाग्निसंज्ञः क्षिप्रं हि कामलावान्विपद्यते २४
यदा तु पाण्डोर्वर्णः स्याद्धरितश्यावपीतकः
बलोत्साहक्षयस्तन्द्र मन्दाग्नित्वं मृदुज्वरः २५
स्त्रीष्वहर्षोऽङ्गमर्दश्च श्वासतृष्णाऽरुचिभ्रमाः
हलीमकं तदा तस्य विद्यादनिलपित्ततः २६
सप्तरात्रं गवां मूत्रैर्भावितञ्चायसो रजः
पाण्डुरोगप्रशान्त्यर्थं पयसा प्रपिबेन्नरः २७
गोमूत्रसिद्धं मण्डूरचूर्णं सगुडमश्नतः
पाण्डुरोगः क्षयं याति पक्तिशूलञ्च दारुणम् २८
अयोमलं सुसन्तप्तं भूयो गोमूत्रसाधितम्
मधुसर्पिर्युतं लीढ्वा पाण्डुरोगी सुखी भवेत् २९
पुनर्नवा त्रिवृद्व्योषं विडङ्गं दारुचित्रकम्
कुष्ठं हरिद्रे त्रिफला दन्ती चव्यं कलिङ्गकम् ३०
कटुका पिप्पलीमूलं मुस्तं शृङ्गी च कारवी
यवानी कट्फलञ्चेति पृथक्पलमितं समम् ३१
मण्डूरं द्विगुणं चूर्णाद् गोमूत्रेऽष्टगुणे पचेत्
गुडेन वटकान्कृत्वा तक्रेणालोड्य तान्पिबेत् ३२
पुनर्नवादिमण्डूर वटकोऽश्विविनिर्मितः
पाण्डुरोगं निहन्त्याशु कामलाञ्च हलीमकम् ३३
श्वासं कासञ्च यक्ष्माणं ज्वरं शोथं तथोदरम्
शूलं प्लीहानमाध्मानमर्शांसि ग्रहणीकृमीन्
वातरक्तञ्च कुष्ठञ्च सेवनान्नाशयेद् ध्रुवम् ३४
त्र्यूषणं त्रिफला मस्तं विडङ्गं चित्रकं तथा
एतानि नवभागानि नवभागा हतायसः ३५
एतदेकीकृतं चूर्णं नरोऽष्टादशरक्तिकम्
प्रलिह्यान्मधुसर्पिर्भ्यां पिबेत्तक्रेण वा सह ३६
गोमूत्रेण पिबेद्वाऽपि पाण्डुरोगं विनाशयेत्
शोथं हृद्र्रोगमुदरकृमिकुष्ठं भगन्दरम् ३७
नाशयेदग्निमान्द्यञ्च दुर्नामकमरोचकम्
आर्द्र कस्य रसेनापि लिह्यात्कफसमृद्धिमान् ३८
त्रिफलाया गुडूच्यावा दार्व्या मरिचकस्य वा
क्वाथो माक्षिकसंयुक्तः शीतलः कामलाऽपहः ३९
अञ्जने कामलार्त्तानां द्रो णपुष्पीरसो हितः
गुडूचीपत्रकल्कं वा पिबेत्तक्रेण कामली ४०
धात्रीलौहरजोव्योषनिशाक्षौद्रा ज्यशर्कराः
लीढा निवारयन्त्याशु कामलामुद्धतामपि ४१
कुम्भाख्यकामलायां तु हितः कामलिको विधिः
गोमूत्रेण पिबेत्कुम्भकामलावाञ्छिलाजतुम् ४२
दग्धाऽक्षकाष्ठैर्मलमायसन्तु गोमूत्रनिर्वापितमष्टवारान्
विचूर्ण्य लीढं मधुनाऽचिरेण कुम्भाह्वयं पाण्डुगदं निहन्ति ४३
अपहरति कामलार्तिं नस्येन कुमारिकाजलं सद्यः ४४
मारितं चायसं चूर्णं मुस्ताचूर्णेन संयुतम्
खदिरस्य कषायेण पिबेद्धन्तुं हलीमकम् ४५
सितातिलबलायष्टित्रिफलारजनीयुगैः
लौहं लिह्यात्समध्वाज्यं हलीमकनिवृत्तये ४६
अमृतलतारसकल्कं प्रसाधितंतुरगविद्विषः सर्पिः
क्षीरं चतुर्गुणमेतद्वितरेच्च हलीमकार्त्तेभ्यः ४७
मधुरैरन्नपानैस्तं वातपित्तहरैर्हरेत्
कामलापाण्डुरोगोक्तां क्रियां चात्रोपयोजयेत् ४८
फलत्रिकामृतावासातिक्ताभूनिम्बनिम्बजः क्वाथः
क्षौद्र युतोऽय हन्याद्धलीमकं पाण्डुकामलारोगम् ४९
त्र्यूषणंत्रिफला मुस्तं विडङ्गं चव्यचित्रकम्
दार्वीत्वङ् माक्षिको धातुर्ग्रन्थिको देवदारु च ५०
एषां द्विपलिकान्भागान्कृत्वा चूर्णं पृथक्पृथक्
मण्डूरचूर्णं द्विगुणंशुद्धमञ्जनसन्निभम् ५१
मूत्रे चाष्टगुणे पक्त्वा तस्मिंस्तत्प्रक्षिपेन्नरः
उदुम्बरसमाकारान्वटकांस्तान्यथाऽग्नि च ५२
उपयुञ्जीत तक्रेण जीर्णे सात्म्यञ्च भोजनम्
मण्डूरवटिका ह्येताः प्राणदाः पाण्डुरोगिणाम् ५३
कुष्ठानि जठरं शोथमूरुस्तम्भं कफामयान्
अर्शांसि कामलां मेहंप्लीहानं शमयन्ति च ५४
किराततिक्ता सुरदारु दार्वी मुस्ता गुडूची कटुका पटोलम्
दुरालभा पर्पटकं सनिम्बं कटुत्रिकं वह्निफलत्रिकञ्च ५५
फलं विडङ्गस्य समांशकानि सर्वैः समं चूर्णकमायसञ्च
सर्पिर्मधुभ्यां वटिका विधेया तक्रानुपानाद्भिषजा प्रयोज्या ५६
निहन्ति पाण्डुञ्च हलीमकं च शोथं प्रमेहं ग्रहणीरुजञ्ज
श्वासञ्ज कासञ्च सरक्तपित्तमर्शांस्यथो वाग्ग्रहमामवातम्
व्रणांश्च गुल्मान्कफविद्र धिञ्च श्वित्रञ्च कुष्ठञ्च ततः प्रयोगात् ५७
यवगोधूमशाल्यन्नैः रसैर्जाङ्गलजैर्हितैः
मुद्गाढकीमसूराद्यैरेषु भोजनमिष्यते ५८
इत्यष्टमः पाण्डुरोगकामलाहलीमकाधिकारः समाप्तः ८

अथ नवमो रक्तपित्ताधिकारः ९
घर्मव्यायामशोकाध्वव्यवायैरतिसेवितैः
तीक्ष्णोष्णक्षारलवणैरम्लैः कटुभिरेव च
पित्तं विदग्धं स्वगुणैर्विदहत्याशु शोणितम् १
ततः प्रवर्त्तते रक्तमूर्ध्वं चाधो द्विधाऽपि वा २
ऊर्ध्वं नासाऽक्षिकर्णास्यैर्मेढ्रयोनिगुदैरधः
कुपितं रोमकूपैश्च समस्तैस्तत्प्रवर्त्तते ३
सदनं शीतकामित्वं कण्ठधूमायनं वमिः
लौहगन्धस्य निश्वासो भवत्यस्मिन्भविष्यति ४
सान्द्रं सपाण्डु सस्नेहं पिच्छिलं च कफान्वितम्
श्यावारुणं सफेनं च तनु रूक्षञ्च वातिकम् ५
रक्तपित्तंकषायाभं कृष्णं गोमूत्रसन्निभम्
मेचकाङ्गारधूमाभमञ्जनाभञ्च पैत्तिकम् ६
संसृष्टलिङ्गसंसर्गात्त्रिलिङ्गं सान्निपातिकम्
ऊर्ध्वगं कफसंसृष्टमधोगं मारुतानुगम्
द्विमार्गं कफवाताभ्यामुभाभ्यां तत्प्रवर्त्तते ७
दौर्बल्यश्वासकासज्वरवमथुमदाः पाण्डुतादाहमूर्च्छा
भुक्ते घोरो विदाहस्त्वधृतिरपि सदा हृद्यतुल्या च पीडा
तृष्णा कोष्ठस्य भेदः शिरसि च तपनं पूयनिष्ठीवनञ्च
द्वेषो भक्तेऽविपाको विकृतिरपिभवेद्र क्तपित्तोपसर्गाः ८
एकदोषानुगं साध्यं द्विदोषं याप्यमुच्यते
यत्त्रिदोषमसाध्यं स्यान्मन्दाग्नेरतिवेगवत् ९
ऊर्ध्वं साध्यमधो याप्यमसाध्यं युगपद्गतम्
व्याधिभिः क्षीणदेहस्य वृद्धस्यानश्नतस्तु यत् १०
एकमार्गं बलवतो नातिवेगं नवोत्थितम्
रक्तपित्तं सुखे काले साध्यं स्यान्निरुपद्र्रवम् ११
मांसप्रक्षालनाभं क्वथितमिव च यत्कर्दमाम्भोनिभं वा
मेदः पूयास्रकल्पं यकृदिव यदि वा पक्वजम्बूफलाभम्
यत्कृष्णं यच्च नीलं भृशमपि कुणपं यत्र चोक्ता विकारा
स्तद्वर्ज्यं रक्तपित्तं सुरपतिधनुषा यच्च तुल्यं विभाति १२
येन चोपहतो रक्तं रक्तपित्तेन मानवः
पश्येद् दृश्यं वियच्चापि तदसाध्यमसंशयम् १३
लोहितं छर्दयेद्यस्तु बहुशो लोहितेक्षणः
लोहितोद्गारदर्शी च म्रियते रक्तपैत्तिकः १४
पित्तास्रं स्तम्भयेन्नादौ प्रवृत्तं बलिनो यतः
हृत्पाण्डुग्रहणीरोगप्लीहगुल्मज्वरादिकृत् १५
शालिषष्टिकनीवारकोरदूषप्रसाधिकाः
श्यामाकाश्च प्रियङ्गुश्च भोजनं रक्तपित्तिनाम् १६
मसूरमुद्गचणकाः समकुष्ठाढकीफलाः
प्रशस्ताः सूपयूषार्थे कल्पिता रक्तपित्तिनाम् १७
दाडिमामलकं विद्वानम्लार्थं चापि दापयेत्
पटोलनिम्बन्यग्रोधप्लक्षवेतसपल्लवाः १८
शाकार्थं शाकसात्म्यानां तण्डुलीयादयो हिताः
पारावतान्कपोतांश्च लावान् रक्ताक्षवर्त्तकान् १९
शशान्कपिञ्जलानेणान्हरिणान्कालपुच्छजान्
रक्तपित्तहरान्विद्याद्र्रसांस्तेषां प्रयोजयेत् २०
ईषदम्लाननम्लांश्च घृतभृष्टान्ससैन्धवान्
कफानुगे यूषशाकान्दद्याद्वातानुगे रसम् २१
पथ्यं सतीनयूषेण ससितैर्लाजसक्तुभिः २२
धान्याकधात्रीवासानां द्रा क्षापर्पटयोर्हिमः
रक्तपित्तं ज्वरं दाहं तृष्णां शोषञ्च नाशयेत् २३
ह्रीबेरमुत्पलं धान्यं चन्दनं यष्टिकाऽमृता
उशीरञ्च त्रिवृच्चैषां क्वाथं समधुशर्करम् २४
पाययेत्तेन सद्यो हि रक्तपित्तं प्रणश्यति
रक्तपित्तं जयत्युग्रं तृष्णां दाहं ज्वरं तथा २५
पद्मोत्पलानां किञ्जल्कः पृश्निपर्णीप्रियङ्गुकाः
जले साध्या रसे तस्मिन्पेया स्याद्र क्तपित्तिनाम् २६
वासापत्रसमुद्भूतो रसः समधुशर्करः
क्वाथो वा हरते पीतो रक्तपित्तं सुदारुणम् २७
पिष्टानां वृषपत्राणां पुटपाकरसो हिमः
समधुर्हरते रक्तपित्तं कासज्वरक्षयान् २८
उत्पलं कुमुदं पद्मं कह्लारं लोहितोत्पलम्
मधुकञ्चेति पित्तासृक्तृष्णाच्छर्दिहरो गणः २९
वासायां विद्यमानायामाशायां जीवितस्य च
रक्तपित्ती क्षयी कासी किमर्थमवसीदति ३०
आटरूषक मृद्वीका पथ्याक्वाथः सशर्करः
क्षौद्र्राढ्यःसकलश्वासरक्तपित्तनिबर्हणः ३१
दूर्वा सोत्पलकिञ्जल्कमञ्जिष्ठासैलवालुका
शीता शीतमुशीरञ्च मुस्तं चन्दनपद्मकम् ३२
विपचेत्कार्षिकैरेतैराजं प्रस्थमितं घृतम्
तण्डुलानां जलं छागीक्षीरं दद्याच्चतुर्गुणम् ३३
तत्पानं वमतो रक्तं नावनं नासिकागते
कर्णाभ्यां यस्य गच्छेत्तु तस्य कणौ प्रपूरयेत् ३४
चक्षुः स्रवति रक्तञ्चेत्पूरयेत्तेन चक्षुषी
मेढ्रपायुप्रवृत्ते तु वस्तिकर्मसु योजयेत् ३५
रोमकूपप्रवृत्ते तु तदभ्यङ्गं प्रयोजयेत्
सर्वेषु रक्तपित्तेषु तस्माच्छ्रेष्ठमिदं घृतम् ३६
मृद्वीकां चन्दनं लोध्रं प्रियङ्गुञ्च विचूर्णयेत्
चूर्णमेतत्पिबेत्क्षौद्र वासारससमन्वितम् ३७
नासिकामुखपायुभ्यो योनिमेढ्रादिवेगितम्
रक्तपित्तं स्रवद्धन्ति सिद्ध एष प्रयोगराट् ३८
यच्च शस्त्रक्षतेनेव रक्तं स्रवति वेगतः
तदप्येतेन चूर्णेन तिष्ठत्येवावचूर्णितम् ३९
इक्षूणां मध्यकाण्डानि सकन्दं नीलमुत्पलम्
केशरं पुण्डरीकस्य मोचामधुकपद्मकैः ४०
वटप्ररोहशुङ्गाश्च द्रा क्षा खर्जूरमेव च
एतानि समभागानि कषायं सम्प्रकल्पयेत् ४१
उषितं मधुसंयुक्तं पाययेच्छर्कराऽन्वितम्
सप्रमेहं रक्तपित्तं क्षिप्रमेतन्नियच्छति ४२
द्रा क्षया फलिनीभिर्वा प्रियालमधुकेन वा
श्वदंष्ट्रया शतावर्या रक्तजित्साधितं पयः ४३
पक्वोदुम्बरकाश्मर्यः पथ्याखर्जूरगोस्तनाः
मधुना घ्नन्ति संलीढा रक्तपित्तं पृथक्पृथक् ४४
अतिनिःसृतरक्तो वा क्षौद्र्रयुक्तं पिबेदसृक्
यकृद्वा भक्षयेदाजं मांसं वा पित्तसंयुतम् ४५
नासाप्रवृत्तरुधिरं घृतभृष्टं श्लक्ष्णपिष्टमामलकम्
सेतुरिव तोयवेगं रुणद्धि मूर्ध्नि प्रलेपेन ४६
घ्राणप्रवृत्ते जलमाशु पेयं सशर्करं नासिकया च यो वा
द्रा क्षारसं क्षीरघृतं पिबेद्वा सशर्करञ्चेक्षुरसं हिमं वा ४७
नस्ये दाडिमपुष्पस्य रसो दूर्वाभवोऽपि वा
आम्रास्थिजः पलाण्डोर्वा नासिकास्राविरक्तजित् ४८
पुराणं पीनमानीय कूष्माण्डस्य फलं बृहत्
तद्बीजाधारबीजत्वक्छिराशून्यं समाचरेत् ४९
ततस्तस्य तुलां नीत्वा पचेज्जलतुलाद्वये
तस्मिन्नीरेऽद्धशिष्टे तु यत्नतः शीतलीकृते ५०
तानि कूष्माण्डखण्डानि पीडयेद् दृढवाससा
यत्नतस्तज्जलं नीत्वा पुनः पाकाय धारयेत् ५१
कूष्माण्डं शोषयेद्घर्मे ताम्रपात्रे ततः क्षिपेत्
क्षिप्त्वा तत्र घृतं प्रस्थं कूष्माण्डं तेन भर्जयेत् ५२
मधुवर्णं तदालोक्य तज्जलं तत्र निक्षिपेत्
सितायाश्च तुलां तत्र क्षिप्त्वा तल्लेहवत्पचेत् ५३
सुपक्वे पिप्पलीशुण्ठीजीराणां द्विपले पृथक्
पृथक्पलार्द्धं धान्याकं पत्रैलामरिचत्वचम् ५४
चूर्णमेषां क्षिपेत्तत्र घृतार्द्धं क्षौद्र्रमावपेत्
एतत्पलमितं खादेदथ वाऽग्निबलं यथा ५५
खण्डकूष्माण्डलेहोऽय रक्तपित्तञ्च नाशयेत्
पित्तज्वरं तृषां दाहं प्रदरं कृशतां वमिम् ५६
कासं श्वासञ्च हृद्र्रोगं स्वरभेदं क्षतं क्षयम्
नाशयत्येव वृद्धिञ्च बृंहणो बलवर्द्धनः ५७
पुराणं पीनमानीय कूष्माडस्य फलं दृढम्
तद्वीजाधारबीजत्वक्छिराशून्यं समाचरेत् ५८
ततोऽतिसूक्ष्मखण्डानि कृत्वा तस्य तुलां पचेत्
गोदुग्धस्य तुलामध्ये मन्देऽग्नौ वा पचेच्छनैः ५९
शर्करायास्तुलां सार्द्धां गोघृतं प्रस्थमात्रकम्
प्रस्थार्द्धं माक्षिकञ्चापि कुडवं नारिकेलतः ६०
प्रियालफलमज्जानां द्विपलं तिखुरीपलम्
क्षिपेदेकं च विपचेल्लेहवत्साधु साधयेत् ६१
भिषक्सुपक्वमालोक्य ज्वलनादवतारयेद्
कोष्णे तत्र क्षिपेदेषां चूर्णं तानि वदाम्यहम् ६२
एकोऽक्ष शतपुष्पाया अथ क्षीरी यवानिका
गोक्षुरः क्षुरकः पथ्या कपिकच्छुफलानि च ६३
सप्तमी त्वक्च सर्वेषामक्षयुग्मं पृथक्पृथक्
धान्यकं पिप्पली मुस्तमश्वगन्धा शतावरी ६४
तालमूली नागबला बालकं पत्रकं शटी
जातीफलं लवङ्गञ्च सूक्ष्मैला बृहदेलिका ६५
शृङ्गाटकं पर्पटकं सर्वं पलमितं पृथक्
चन्दनं नागरं धात्रीफलञ्चापि कशेरुजम् ६६
प्रत्येकं पञ्चकर्षाणि चत्वार्येतानि निक्षिपेत्
पलद्वयमुशीरस्य मसनस्योषणस्य च ६७
कूष्माण्डस्यावलेहोऽय भक्षितः पलमात्रया
किं वा यथावह्निबलं भुक्त्वारोगान्विनाशयेत् ६८
रक्तपित्तं शीतपित्तमम्लपित्तमरोचकम्
बह्निमान्द्यं सदाहञ्च तृष्णां प्रदरमेव च ६९
रक्तार्शोऽपि तथा छर्दि पाण्डुरोगञ्च कामलाम्
उपदंशं विसर्पञ्च जीर्णञ्च विषमं ज्वरम् ७०
लेहोऽय परमो वृष्यो बृंहणो बलबर्द्धनः
स्थापनीयः प्रयत्नेन भाजने मृण्मये नवे ७१
कूष्माण्डकस्य स्वरसं पलानां शतमात्रया
रसतुल्यं गवां क्षीरं धात्रीचूर्णं पलाष्टकम् ७२
मृद्वग्निना पचेत्तावद्यावद्भवति पिण्डवत्
धात्रीतुल्या सिता योज्या पलार्द्धं लेहयेदनु ७३
खण्डकूष्माण्डकं ह्येतद् भुक्तमभ्यासतो हरेत्
रक्तपित्तमम्लपित्तं दाहं तृष्णाञ्च कामलाम् ७४
शतावरी छिन्नरुहा वृषो मुण्डतिका बला
तालमूली च गायत्री त्रिफलायास्त्वचस्तथा ७५
भार्गी पुष्करमूलञ्च पृथक्पञ्च पलानि च
जलद्रो णे विपक्तव्यमष्टभागावशेषितम् ७६
दिव्यौषधिहतस्यापि माक्षिकेण हतस्य वा
पलद्वादशकं देयं रुक्मलौहस्य चूर्णितम् ७७
खण्डतुल्यं घृतं देयं पलषोडशकं बुधैः
पचेत्ताम्रमये पात्रे गुडपाको मतो यथा ७८
प्रस्थार्धं मधुना देयं शुभाश्मजतुकस्य च
शृङ्गी कृष्णा विडङ्गञ्च शुण्ठ्यजाजी पलं पलम् ७९
त्रिफला धान्यकं पत्रं कणा मरिचकेशरम्
चूर्णं दत्वा सुमथितं स्निग्धे भाण्डे निधापयेत् ८०
यथाकालं प्रयुञ्जीत बिडालपदमात्रकम्
गव्यक्षीरानुपानञ्च सेव्यो मांसरसः पयः ८१
गुरुवृष्यान्नपानानि स्निग्धमांसादि बृंहणम् रक्तपित्तं क्षयं कासं पार्श्वशूलं विशेषतः ८२
वातरक्तं प्रमेहञ्च शीतपित्तं वमिं क्लमम्
श्वयथुं पाण्डुरोगञ्च कुष्ठं प्लीहोदरं तथा ८३
आनाहं मूत्रसंस्रावमम्लपित्तं निहन्ति च
चक्षुष्यं बृंहणं वृष्यं मङ्गल्यं प्रीतिवर्द्धनम् ८४
आरोग्यं पुत्रदं श्रेष्ठं कामाग्निबलवर्द्धनम्
श्रीकरंलाघवञ्चैव खण्डकाद्यं प्रकीर्त्तितम् ८५
छागं पारावतं मांसं तित्तिरिः क्रकरः शशः
कुरङ्गः कृष्णसारश्च मांसमेषां प्रयोजयेत् ८६
नारिकेलपयः पानं सुनिषण्णकवास्तुकम्
शुष्कमूलकजीवाख्यं पटोलं बृहतीफलम् ८७
वार्ताकुं पक्वमाम्रञ्च खर्जूरं स्वादु दाडिमम्
ककारपूर्वकं यच्च मांसञ्चानूपसम्भवम् ८८
वर्जनीयं विशेषेण खण्डकाद्यं समश्नता
लोहान्तरवदत्रापि पुटनादिक्रियेष्यते
न पुनर्माक्षिकेणैव शिलयैव हि मारणम् ८९
शतावरीमूलकल्कं कल्कात्क्षीरं चतुर्गुणम्
क्षीरतुल्यं घृतं गव्यं सितया कल्कतुल्यया ९०
घृतशेषं पचेत्तत्तु पलार्द्धं लेहयेत्सदा
रक्तपित्तं ह्याम्लपित्तं क्षयं श्वासञ्च नाशयेत् ९१
इति नवमो रक्तपित्ताधिकारः समाप्तः ९

अथ दशमोऽम्लपित्तश्लेष्मपित्ताधिकारः १०
विरुद्धदुष्टाम्लविदाहिपित्तप्रकोपिपानान्नभुजो विदग्धम्
पित्तं स्वहेतूपचितं पुरा यत्तदम्लपित्तं प्रवदन्ति सन्तः १
अविपाकः क्लमोत्क्लेशस्तिक्ताम्लोद्गारगौरवैः
हृत्कण्ठदाहारुचिभिरम्लपिक्तं वदेद्भिषक्
अम्लपित्तं द्विधा प्रोक्तमधोगं च तथोर्ध्वगम् २
वातं हरित्पीतकनीलकृष्णमारक्तरक्ताभमतीव चाच्छम्
मत्स्योदकाभं त्वतिपिच्छिलाभं श्लेष्मानुजातं सहितं रसेन ३
तृड्दाहमूर्च्छाभ्रममोहकारि प्रयात्यधो वा विविधप्रकारम्
हृल्लासकोठानलसादहर्षस्वेदाङ्गपीतत्वकरं कदाचित् ४
भुक्ते विदग्धेऽप्यथ वाऽप्यभुक्ते करोति तिक्ताम्लवमिं कदाचित्
उद्गारमेवंविधमेव कण्ठहृत्कुक्षिदाहं शिरसो रुजञ्च ५
करचरणदाहमौष्ण्यं महतीमरुचिं ज्वरं च कफपित्तम्
जनयति कण्डूमण्डलपिडकाशतनिचितरोगचयम् ६
सानिलं सानिलकफं सकफं तच्च लक्षयेत्
दोषलिङ्गेन मतिमान् भिषङ्मोहकरं हि तत् ७
कम्पप्रलापमूर्च्छाश्चिमिचिमिगात्रावसादशूलानि
तमसो दर्शनविभ्रमप्रमोहहर्षास्तथाऽनिलयुतेन ८
कफनिष्ठीवनगौरवजडताऽरुचिशीतसादवमिलेपाः
दहनबलहानिकण्डूनिद्रा श्चिह्नं कफानुगे भवति
उभयमिदमेव चिह्नं मारुतकफसम्भवेऽम्लपित्ते स्यात् ९
रोगोऽयमम्लपित्ताख्यो यत्नात्संसाध्यते नवः
चिरोत्थितो भवेद्याप्यः कृच्छ्रसाध्यः स कस्यचित् १०
तिक्ताम्लकटुकोद्गारहृत्कुक्षिकण्ठदाहकृत्
तमो मूर्च्छाऽरुचिश्छर्दिरालस्यं च शिरोरुजा
प्रसेको मुखमाधुर्यं श्लेष्मपित्तस्य लक्षणम् ११
अम्लपित्ते तु वमनं पटोलारिष्टवासकैः
कारयेन्मदनैः क्षौद्रैः सैन्धवैश्च तथा भिषक् १२
विरेचनं त्रिवृच्चूर्णं मधुधात्रीफलद्र वैः
ऊर्ध्वगं वमनैर्विद्वानधोगं रेचनैर्हरेत् १३
यवगोधूमविकृतीस्तीक्ष्ण संस्कारवर्जिताः
यथास्वं लाजसक्तून्वा सितामधुयुतान्पिबेत् १४
निस्तुषयववृषधात्रीक्वथितं सलिलं त्रिगन्धमधुयुक्तम्
द्रुततरमपहरति वमिं सञ्जनितामम्लपित्तेन १५
छिन्नोद्भवानिम्बपटोलपत्रं क्षौद्रा न्वितं पीतमनेकरूपम्
सुदारुणं हन्ति तदम्लपित्तं यथाऽशनिस्तालतरुं प्रवृद्धम् १६
वासाऽमृतापर्पटक निम्बभूनिम्बमार्कवैः ऐत्रिफलाकुलकैः क्वाथः सक्षौद्र श्चाम्लपित्तहा १७
पाठापटोलयवचन्दनधान्य धात्रीवासावराङ्गदल नागकणऽभयाभिः लेहःसिताऽज्यमधुभिःशिवपाल पिण्डीहन्त्यम्ल पित्तमरुचिज्वरदाहशोषान् १८
हन्त्यम्लपित्तवमनारुचिदाहमोहखालित्यमेहशिशिरव्रणशुक्रदोषान्
भुक्त्वा नरः सततमामलकीरसेन वृद्धोऽप्यनेन हि भवेत्तरुणो रिरंसुः १९
कूष्माण्डकरसो ग्राह्यः पलानां शतमात्रकम्
रसतुल्यं गवां क्षीरं धात्रीचूर्णंपलाष्टकम् २०
धात्रीतुल्यासिता योज्या गव्यमाज्यं पलद्वयम्
मन्दाग्निना पचेत्सर्वं यावद्भवति पिण्डितम् २१
पलार्द्धं पलमेकं वा प्रत्यहं भक्षयेदिदम्
खण्डकूष्माण्डकं ख्यातमम्लपित्तापहं परम् २२
कुडवं नारिकेलस्य जले मृद्वग्निना पचेत्
नारिकेलजलालाभे गव्ये पयसि तत्पचेत् २३
धान्यकं पिप्पली मुस्तं चातुर्जातं विचूर्णितम्
प्रत्येकं टङ्कमात्रं तु शीते तस्मिन्विनिक्षिपेत् २४
पलमात्रस्तदर्द्धोऽपि भक्षितः प्रत्यहं नरैः
नारिकेलस्य खण्डोऽय पुंस्त्वनिद्रा बलप्रदः २५
अम्लपित्तं रक्तपित्तं शूलञ्च परिणामजम्
क्षयं क्षययति क्षिप्रं शुष्कं दार्वनलो यथा २६
प्रस्थन्तु नारिकेलस्य सूक्ष्मं दृषदि पेषितम्
निष्कुलीकृतकूष्माण्डखण्डानामर्द्धमाढकम् २७
तद्द्वयं भक्षयेद्ग्रव्ये घृते तु कुडवोन्मिते
ततस्तत्र क्षिपेच्छुद्धं गोदुग्धञ्चाढकोन्मितम् २८
तत्रैव निक्षिपेद्भव्यां सितां प्रस्थद्वयोन्मिताम्
पचेत्सर्वाणि चैकत्र मृदुना वह्निना भिषक् २९
सुपक्के शीतले तत्र चूर्णीकृत्य विनिक्षिपेत्
सूक्ष्मैलां धान्यकं धात्रीं पर्पटं जलदं जलम् ३०
उशीरं चन्दनं द्रा क्षां शृङ्गाटञ्च कशेरुकम्
त्वक्पत्रकं सकर्पूरं कर्षयुग्मं पृथक्पृथक् ३१
सर्वं संमिश्रयेद्र क्षेद्भाजने मृण्मये नवे
पलमात्रमिदं प्रातर्भक्षयेद्वा यथाऽनलम् ३२
एतन्निषेवितं हन्ति रोगानेतान्न संशयः
अम्लपित्तं ज्वरं पित्तं रक्त पित्तमरोचकम् ३३
वातरक्तं तृषां दाहं पाण्डुरोगञ्च कामलाम्
क्षयं क्षपयति क्षिप्रं शूलञ्च परिणामजम् ३४
नारिकेलस्य खण्डोऽयमश्विभ्यां भाषितः पुरा
वर्णदो बृहंणो वृष्यः पुंस्त्वनिद्रा बलप्रदः ३५
अभया पिप्पली द्रा क्षा सितधान्यकवासकम्
मधुना कण्ठदाहघ्नं पित्तश्लेष्महरं परम् ३६
पटोलयवधान्याकपिप्पल्यामलकानि च
तेषां क्षौद्र्रयुतः क्वाथः पित्तश्लेष्महरः परः ३७
पित्तश्लेष्मवमीकण्डूकोठविस्फोटदाहनुत्
दीपनः पाचनः क्वाथः शृङ्गवेरपटोलयोः ३८
पिप्पलीखण्डपथ्याभिस्तुल्याभिर्मोदकः कृतः
पित्तश्लेष्म हरो भुक्तो वह्निमान्द्यं च नाशयेत् ३९
इति दशमोऽम्ल पित्तश्लेष्मपित्ताधिकारः समाप्तः १०

अथैकादशो राजयक्ष्माधिकारः ११
वेगरोधात्क्षयाच्चैव साहसाद्विषमाशनात्
त्रिदोषो जायते यक्ष्मा गदो हेतुचतुष्टयात् १
वैद्यो व्याधिमता यस्माद् व्याधेर्यत्नेन यक्ष्यते
स यक्ष्मा प्रोच्यते लोके शब्दशास्त्रविशारदैः २
राज्ञश्चन्द्र्रमसो यस्मादभूदेष किलामयः
तस्मात्तं राजयक्ष्मेति प्रवदन्ति मनीषिणः ३
क्रियाक्षयकरत्वात्तु क्षय इत्युच्यते बुधैः
संशोषणाद्र सादीनां शोष इत्यभिधीयते ४
कफप्रधानैर्दोषैस्तु रुद्धेषु रसवर्त्मसु
अतिव्यवायिनो वाऽपि क्षीणे रेतस्यनन्तराः
क्षीयन्ते धातवः सर्वे ततः शुष्यति मानवः ५
श्वासाङ्गसादकफसंस्रवतालुशोषवम्यग्निसादमदपीनसकासनिद्राः
शोषे भविष्यति भवन्ति स चापि जन्तुः शुक्लेक्षणो भवति मांसपरो रिरंसुः ६
स्वप्नेषु काकशुकशल्लकिनीलकण्ठगृध्रास्तथैव कपयः कृकलासकाश्च
तं वाहयन्ति स नदीर्विजलाश्च पश्येच्छुष्कांस्तरून्पवनधूमदवार्दितांश्च ७
अंसपार्श्वाभितापश्च सन्तापः करपादयोः
ज्वरः सर्वाङ्गिकश्चेति लक्षणं राजयक्ष्मणः ८
भक्तद्वेषो ज्वरः श्वासः कासः शोणितदर्शनम्
स्वरभेदश्च जायन्ते षड्रूपे राजयक्ष्मणि ९
स्वरभेदोऽनिलाच्छूलं सङ्कोचश्चांसपार्श्वयोः
ज्वरो दाहोऽतिसारश्च पिक्ताद्र क्तस्य चागमः १०
शिरसः परिपूर्णत्वमभक्तच्छन्द एव च
कासः कण्ठस्य च ध्वंसो विज्ञेयः कफकोपतः ११
एकादशभिरेभिर्वा षड्भिर्वाऽपि समन्वितम् १२
त्रिभिर्वा पीडितं लिङ्गैर्ज्वरकासासृगामयैः
जह्याच्छोषार्दितं जन्तुमिच्छन्सुविमलं यशः १३
सर्वैरर्द्धैस्त्रिभिर्वाऽपि लिङ्गैर्मांसबलक्षये
युक्तो वर्ज्यश्चिकित्स्यस्तु सर्वरूपोऽप्यतोऽन्यथा १४
महाशनं क्षीयमाणमतीसारनिपीडितम्
शूनमुष्कोदरञ्चैव यक्ष्मिणं परिवर्जयेत् १५
शुक्लाक्षमन्नद्वेष्टारमूर्ध्वश्वासनिपीडितम्
कृच्छ्रेण बहु मेहन्तं यक्ष्मा हन्तीह मानवम् १६
परं दिनसहस्रन्तु यदि जीवति मानवः
सुभिषग्भिरुपक्रान्तस्तरुणः शोषपीडितः १७
ज्वरानुबन्धरहितं बलवन्तं क्रियासहम्
उपक्रमेदात्मवन्तं दीप्ताग्निमकृशं नरम् १८
व्यवायशोकवार्द्धक्यव्यायामाध्वप्रशोषितान्
व्रणोरःक्षतसंज्ञौ च शोषिणौ लक्षणैः शृणु १९
व्यवायशोषी शुक्रस्य क्षयलिङ्गैरुपद्रुतः
पाण्डुदेहो यथापूर्वं क्षीयन्ते चास्य धातवः २०
प्रध्यानशीलः स्रस्ताङ्गः शोकशोष्यपि तादृशः
बिना शुक्रक्षयकृतैर्विकारैरुपलक्षितः २१
जराशोषी कृशो मन्दवीर्यबुद्धिबलेन्द्रि यः
कम्पनोऽरुमान्भिन्नकांस्यपात्रहतस्वरः २२
ष्ठीवति श्लेष्मणा हीनं गौरवारुचिपीडितः
सम्प्रस्रुतास्यनासाक्षः शुष्करुक्षमलच्छविः २३
अध्वप्रशोषी स्रस्ताङ्ग सम्भृष्टपरुषच्छविः
प्रसुप्तगात्रावयवः शुष्कक्लोमगलाननः २४
व्यायामशोषी भूयिष्ठमेभिरेव समन्वितः
लिङ्गैरुरःक्षतकृतैः संयुक्तश्च क्षतं विना २५
रक्तक्षयाद्वेदनाभिस्तथैवाहारयन्त्रणात्
व्रणितस्य भवेच्छोषः स चासाध्यतमः स्मृतः २६
धनुषाऽयस्यतोऽत्थ भारमुद्वहतो गुरुम्
युद्ध्य्मानस्य बलिभिः पततो विषमोच्चतः २७
वृषं हयं वा धावन्तं दम्यं चान्यं निगृह्णत
शिलाकाष्ठाश्मनिर्घातान् क्षिपतोनिघ्नतः परान् २८
अधीयानस्य चात्युच्चैर्दूरं वा व्रजतो द्रुतम्
महानदीं वा तरतो हयैर्वा सह धावतः २९
सहसोत्पततो दूरं तूर्णञ्चापि प्रनृत्यतः
तथाऽन्यै कर्मभिः क्रूरैर्भृशमभ्याहतस्य वा ३०
स्त्रीषु चातिप्रसक्तस्य रुक्षाल्पप्रमिताशिनः
विक्षतेवक्षसि व्याधिर्बलवान् समुदीर्यते ३१
उरो विरुज्यतेऽत्यर्थं भिद्यतेऽथ विभज्यते
प्रपीड्यते तथा पार्श्वे शुष्यत्यङ्गं प्रवेपते ३२
क्रमाद्वीर्यं बलं वर्णो रुचिरग्निश्च हीयते
ज्वरो व्यथा मनोदैन्यं विड्भेदोऽग्निवधस्तथा ३३
दुष्टश्यावः सुदुर्गन्धः पीतो विग्रथितो बहुः
कासमानस्य चाभीक्ष्णं कफः सासृक् प्रवर्त्तते
स क्षती क्षीयतेऽत्यर्थं तथा शुक्रौजसोः क्षयात् ३४
उरोरुक्शोणितच्छर्दिःकासो वैशेषिकः क्षते
क्षीणे सरक्तमूत्रत्वं पार्श्वपृष्ठकटीग्रहः ३५
व्रणरोधात्क्षयाच्चैव कोष्ठात्प्रतिमलात्तथा
क्षतोरस्कस्यान्नपाके निःश्वासो वाति पूतिकः ३६
अल्पलिङ्गस्य दीप्ताग्नेःसाध्यो बलवतो नवः
परिसंवत्सरो याप्यःसर्वलिङ्गं तु वर्जयेत् ३७
बलिनो बहुदोषस्य पञ्च कर्माणि कारयेत्
यक्ष्मिणःक्षीणदेहस्य तत्कृतं स्याद्विषोपमम् ३८
मलायत्तं बलं पुंसां शुक्रायत्तञ्च जीवितम्
ततस्माद्यत्नेनसंरक्षेद्यक्ष्मिणो मलरेतसी ३९
शालिषष्टिकगोधूमयवमुद्गादयो हिताः
मद्यानि जाङ्गलाः पक्षिमृगाःपथ्या विशुष्यताम् ४०
सपिप्पलीकं सयवं सकुलत्थं सनागरम् ४१
दाडिमामलकोपेतं स्निग्धमाजं रसं पिबेत्
तेन षड् विनिवर्त्तन्ते विकाराः पीनसादयः ४२
द्र्रव्यतो द्विगुणं मांसं सर्वतोऽष्टगुणं जलम्
पादस्थं संस्कृतञ्चाज्ये षडङ्गो यूष उच्यते ४३
ककुभत्वङ्नागबला वानरिबीजं विचूर्णितम्पयसा
पीतं मधुघृतयुक्तंससितं यक्ष्मादिकासहरम् ४४
छागमांसं पयश्छागं छागं सर्पिः सनागरम्
छागोपसेवी शयनं छागमध्ये तु यक्ष्मनुत् ४५
मधुताप्यविडङ्गाश्मजतुलोहघृताभयाः
घ्नन्ति यक्ष्माणमत्युग्रं सेव्यमाना हिताशिनः ४६
शर्करामधुसंयुक्तं नवनीतं लिहन्क्षयी
क्षीराशी लभते पुष्टिमतुल्ये चाज्यमाक्षिके ४७
सितोपलां तुगाक्षीरी पिप्पली बहुला त्वचः
अन्त्यादूर्ध्वं द्विगुणिताश्चूर्णिता मधुसर्पिषा ४८
लेहयेद्रा जरोगार्त्तं कासश्वासज्वरातुरम्
पार्श्वशूलिनमल्पाग्निं सुप्तजिह्वं रुचिच्युतम्
हस्तपादाङ्गदाहे च ज्वरे रक्ते तथोर्ध्वगे ४९
जातीफलं विडङ्गानि चित्रकं तगरं तिलाः
तालीसं चन्दनं शुण्ठी लवङ्गमुपकुञ्चिका ५०
कर्पूरश्चाभया धात्री मरिचं पिप्पली तुगा
एषां त्वक्षसमा भागाश्चातुर्जातकसंयुताः ५१
पलानि सप्त भङ्गायाः सितासर्वसमा मता
चूर्णमेतत्क्षयं कासं श्वासञ्च ग्रहणीगदम् ५२
अरोचकं प्रतिश्यायं तथा चानलमन्दताम्
एतान् रोगान्निहन्त्येव वृक्षमिन्द्रा शनिर्यथा ५३
बालरोगाधिकारोक्तं तैलं लाक्षादि योजयेत्
अभ्यङ्गे यक्ष्मिणो नित्यं वृद्धवैद्योपदेशतः ५४
वासकस्य रसप्रस्थं मानिका सितशर्करा
पिप्पल्या द्विपलं तावत्सर्पिषश्च शनैः पचेत् ५५
तस्मिंल्लेहत्वमायाते शीते क्षौद्र पलाष्टकम्
दत्वाऽवतारयेद् वैद्यो लीढो लेहोऽयमुत्तमः ५६
हन्त्येव राजयक्ष्माणं कासं श्वासञ्च दारुणम्
पार्श्वशूलञ्च हृच्छूलं रक्तपित्तं ज्वरं तथा ५७
व्यवायशोषिणं क्षीणं रसमांसाज्यभोजनैः
सुकूलैर्मधुरैर्हृद्यैर्जीवनीयैरुपाचरेत् ५८
हर्षणाश्वासनैः क्षीरैःस्निग्धैर्मधुरशीतलैः
दीपनैर्लघुभिश्चान्नैः शोकशोषमुपाचरेत् ५९
व्यायामशोषिणं स्निग्धैः क्षतक्षयहितैर्हिमैः
उपाचरेज्जीवनीयैर्विधिना श्लैष्मिकेण तु ६०
आस्यासुखैर्दिवास्वप्नैः शीतैर्मधुरबृंहणैः
अन्नमांसरसाहारैरध्वशोषमुपाचरेत् ६१
व्रणशोषं जयेत्स्निग्धैर्दीपनैः स्वादुशीतलैः
ईषदम्लैरनम्लैर्वा यूषमांसरसादिभिः ६२
उरः क्षतचिकित्सा
बलाऽश्वगन्धा श्रीपर्णी बहुपुत्री पुनर्नवाः
पयसा नित्यमभ्यस्ताः शमयन्ति क्षतक्षयम् ६३
एलापत्र्रत्वचोऽद्धाक्षाः पिप्पल्यर्द्धपलं पृथक्
सितामधुकखर्जूरमृद्वीकाश्च पलोन्मिताः ६४
सञ्चूर्ण्य मधुना युक्ता वटिकाः सम्प्रकल्पयेत्
अक्षमात्रां ततश्चैकां भक्षयेत्तु दिने दिने ६५
क्षतं क्षयं ज्वरं कासं श्वासं हिक्कां वमिं भ्रमम्
मूर्च्छां मदं तृषां शोषं पार्श्वशूलमरोचकम् ६६
प्लीहानमाढ्यवातञ्च रक्तपित्तं स्वरक्षयम्
एलादिगुटिका हन्ति वृष्या सन्तर्पणी परा ६७
द्रा क्षायाः प्रस्थमेकन्तु मधुकस्य पलाष्टकम्
पचेत्तोयाढके शुद्धे पादशेषेण तेन तु ६८
पलिके मधुकद्रा क्षे पिष्टे कृष्णापलद्वयम्
प्रदाय सर्पिषः प्रस्थं पचेत्क्षीरे चतुर्गुणे ६९
सिद्धे शीते पलान्यष्टौ शर्करायाः प्रदापयेत्
एतद् द्रा क्षाघृतं सिद्धं क्षतक्षीणसुखावहम् ७०
वातं पित्तं ज्वरं श्वासं विस्फोटकहलीमकान्
प्रदरं रक्तपित्तञ्च हन्यान्मांसबलप्रदम् ७१
क्षीरे धात्री च मञ्जिष्ठा क्षीरिण्याश्च तथा रसैः
पचेत्समैघृतप्रस्थं मधुरैः कर्षसम्मितैः ७२
द्रा क्षाद्विचन्दनोशीरैः शर्करोत्पलद्मकैः
मधूककुसुमानन्ताकाश्मरीतृणसंज्ञकैः ७३
प्रस्थार्द्धं मधुनः शीते शर्कराऽद्धतुलां तथा
पलार्द्धिकांश्च सञ्चूर्ण्य त्वगेलापद्मकेशरान् ७४
विनीय तत्र संलिह्यान्मात्रां नित्यं सुयन्त्रितः
अमृतप्राशमित्येदश्विभ्यां परिकीर्त्तितम् ७५
क्षीरमांसाशिनां हन्ति रक्तपित्तं क्षतक्षयम्
तृष्णाऽरुचिश्वासकासच्छर्दिमूर्च्छाप्रमर्दनम् ७६
मूत्रकृच्छ्रज्वरघ्नञ्च बल्यं स्त्रीरतिवर्द्धनम् ७७
यद्यच्च तर्पणं शीतमविदाहि हितंलघु
अन्नपानं निषेव्यंस्यात्क्षतक्षीणैः सुखार्थिभिः ७८
शोकं स्त्रियः क्रोधमसूयताञ्ज त्यजेदुदारान्विषयान्भजेच्च
तथा द्विजातींस्त्रिदशान्गुरुंश्च वाचश्च पुण्याः शृणुयाद् द्विजेभ्यः ७९
अथ राजयक्ष्मणि रसाः
रसभस्मामृतासत्वं लोहं मधुघृतान्वितम्
अमृतेश्वरनामायं षड्गुञ्जोराजयक्ष्मणि ८०
त्रयॐशा मारितात्सूतादेकॐशो हेमभस्मतः
एकॐशो मृतताम्रस्य शिला गन्धश्च तालकम् ८१
प्रत्येकंभागयुग्मं स्यादेतत्सर्वं विचूर्णयेत्
वराटीः पूरयेत्तेन छागीक्षीरेण टङ्कणम् ८२
पिष्ट्वा तेन मुखं रुद्ध्वा मृद्भाण्डे ताश्च धारयेत्
कूप्यां पचेद्र जपुटे स्वाङ्गशीतं समुद्धरेत् ८३
रसो राजमृगाङ्कोयंचतुर्गुञ्जः क्षयापहः
मरिचैरुनविंशत्याकणाभिर्दशभिस्तथा ८४
मधुना सर्पिषा चापि दद्यादेतं रसं भिषग्
अनेन नश्यति क्षिप्रं वातश्लेष्मभवः क्षयः ८५
शुद्धं सूतं द्विधा गन्धं कुर्यात्खल्वेन कज्जलीम्
तयोः समं तीक्ष्णचूर्णं मर्दयेत्कन्यकाद्र्रवैः ८६
द्वियाममातपे गोलं ताम्रपात्रे निधापयेत्
आच्छाद्यैरण्डपत्रेण स्यादुष्णं यामयुग्मतः ८७
धान्यराशौ न्यसेत्पश्चादष्टरात्रात्तमुद्धरेत्
सञ्चूर्ण्य गालयेद्वस्त्रैः सत्यं वारितरं भवेत् ८८
त्रिकटुत्रिफलैलाभिर्जातीफललवङ्गकैः
नवभागोन्मितैरेभिः समैरेष रसो भवेत् ८९
निष्कद्वयमितं नित्यंमधुना सह लेहयेत्
अयमग्निरसो नाम्नाकासक्षयहरः परः ९०
इत्येकादशो राजयक्ष्माधिकारः सम्पूर्णः ११

अथ द्वादशः कासरोगाधिकारः १२
धूमोपघाताद्र जसस्तथैव व्यायामरुक्षान्ननिषेवणाच्च
विमार्गगत्वादपि भोजनस्य वेगावरोधात्क्षवथोस्तथैव १
प्राणो ह्युदानानुगतः प्रदुष्टः सम्भिन्नकांस्यस्वनतुल्यघोषः
निरेति वक्त्रात्सहसा सदोषोमनीषिभिः कास इति प्रदिष्टः २
पञ्चकासाः स्मृता वातपित्तश्लेष्मक्षतक्षयैः
क्षयायोपेक्षिताः सर्वे बलिनश्चोत्तरोत्तरम् ३
पूर्वरूपं भवेत्तेषां शूकपूर्णगलास्यता
कण्ठे कण्डूश्च भोज्यानामवरोधश्च जायते ४
हृच्छङ्खपार्श्वोदरमूर्द्धशूली क्षामाननः क्षीणबलस्वरौजाः
प्रसक्तवेगस्तु समीरणेन भिन्नस्वरः कासतिशुष्कमेव ५
उरोविदाहज्वरवक्त्रशोषैरभ्यर्दितस्तिक्तमुखस्तृषाऽत्त
पित्तेन पीतानि वमेत्कटूनि कासेत्स पाण्डुः परिदह्यमानः ६
प्रलिप्यमानेन मुखेन सीदञ्छिरोरुजाऽत्त कफपूर्णदेहः
अभक्तरुग्गौरवकण्डुयुक्तः कासेद् भृशं सान्द्र कफः कफेन ७
अतिव्यवायभाराध्वयुद्धाश्वगजनिग्रहैः
रूक्षस्योरःक्षतं वायुर्गृहीत्वाकासमावहेत् ८
स पूर्वं कासते शुष्कं ततः ष्ठीवेत् सशोणितम्
कण्ठेन कूजताऽत्यर्थं विभग्नेनेव चोरसा ९
सूचीभिरिव तीक्ष्णाभिस्तुद्यमानेनशूलिना
दुःखस्पर्शेनशूलेन भेदपीडाऽभितापिना १०
पर्वभेदज्वरश्वास तृष्णावैस्वर्यपीडितः
पारावत इवाकूजन् कासवेगात् क्षतोद्भवात् ११
विषमासात्म्यभोज्यातिव्यवायाद् वेगनिग्रहात्
घृणिनां शोचतां नॄणां व्यापन्नेऽग्नौ त्रयो मलाः
कुपिताः क्षयजं कासं कुर्युर्देहक्षयप्रदम् १२
सगात्रशूलज्वरमोहदाहप्राणक्षयं चोपलभेत कासी १३
शुष्यन् विनिष्ठीवति निर्बलस्तु प्रक्षीणमांसो रुधिरं सपूयम्
तं सर्वलिङ्गं भृशदुश्चिकित्स्यं चिकित्सितज्ञाः क्षयजं वदन्ति १४
इत्येष क्षयजः कासःक्षीणानां देहनाशनः
साध्यो बलवतां वा स्याद्याप्यस्त्वेवं क्षतोत्थितः १५
न वै कदाचित्सिद्ध्य्तेमपि पादगुणान्वितौ
स्थविराणां जराकासः सर्वो याप्यः प्रकीर्त्तितः १६
त्रीन्पूर्वान्साधयेत्साध्यान्पथ्यैर्याप्यांस्तु यापयेत् १७
ज्वरारोचकहृल्लासस्वरभेदक्षयादयः
भवन्त्युपेक्षया यस्मात् तस्मात्तत्त्वरया जयेत् १८
कासस्य चिकित्सा
वास्तूको वायसीशाकं मूलकं सुनिषण्णकम्
स्नेहास्तैलादयो भक्ष्यास्तथेक्षुरसगौडिकाः १९
दध्यारनालाम्लफलं प्रसन्नापानमेव च
शस्यते वातकासेषु स्वाद्वम्ललवणानि च २०
ग्राम्यानूपौदकैः शालियवगोधूमषष्टिकान्
रसैर्माषात्मगुप्तानां यूषैर्वा भोजयेद्भिषक् २१
दशमूलीकृता श्वासकासहिक्कारुजाऽपहा
यवागूर्दीपनी वृष्या वालरोगविनाशिनी २२
रसः कर्कोटकानां वा घृतभृष्टः सनागरः
वातकासप्रशमनः शृङ्गीमत्स्यस्य वा पुनः २३
कण्टकारीयुगद्रा क्षा वासाकर्चूरबालकैः
नागरेण च पिप्पल्या क्वथितं सलिलं पिबेत्
शर्करामधुसंयुक्तं पित्तकासहरं परम् २४
कफजकासस्य चिकित्सा
पिप्पली कट्फलंशुण्ठी शृङ्गी भार्गी तथोषणम्
कारवी कण्टकारी च सिन्दुवारो यवानिका २५
चित्रको वासकश्चैषां कषायं विधिवत्कृतम्
कफकासविनाशाय पिबेत्कृष्णारजोयुतम् २६
इक्ष्विक्षुबालिका पद्ममृणालोत्पलचन्दनम्
मधुकं पिप्पली द्रा क्षा लाक्षा शृङ्गी शतावरी २७
द्विगुणा च तुगाक्षीरी सिता सर्वचतुर्गुणा
लिह्यात्तन्मधुसर्पिर्भ्यां क्षतकासनिवृत्तये २८
चूर्णं काकुभमिष्टं वासकरसभावितं बहून्वारान्
मधुघृतसितोपलाभिर्लेह्यं क्षयकासरक्तहरम् २९
ताप्यमानस्य कासेन नासास्रावे स्वरे जडे
क्षवथौ गन्धनाशेच धूमपानं प्रयोजयेत् ३०
मनः शिलाऽलमरिचमांसीमुस्तेङ्गुदैः पिबेत्
धूमं त्र्यहञ्च तस्यानु पयश्च सगुडं पिबेत् ३१
एष कासान्पृथग्द्वन्द्वसर्वदोषसमुद्भवान्
शतैरपि प्रयोगाणामसाध्यान्साधयेद् ध्रुवम् ३२
बदरीदलमालिप्तं शिलयाऽतपशोषितम्
तद्धूमपानं सक्षीरं महाकासनिवारणम् ३३
कण्टकारीकृतः क्वाथः सकृष्णः सर्वकासहः
कण्टकार्याः कणायाश्च चूर्णं समधु कासहत् ३४
लवङ्गजातीफलपिप्पलीनां भागान्प्रकल्प्याक्षसमानमीषाम्
पलार्द्धमानं मरिचं प्रदेयं पलानि चत्वारि महौषधस्य ३५
सिता समस्तेन समाऽथ चूर्णं रोगानिमानाशु बलान्निहन्ति
कासज्वरारोचकमेहगुल्मश्वासाग्निमान्द्यग्रहणीविकारान् ३६
कुनटीसैन्धवव्योषविडङ्गामयहिङ्गुभिः
लेहः साज्यमधुः कासश्वासहिक्कानिवारणः ३७
हरीतकीकणाशुण्ठीमरिचं गुडसंयुतम्
कासश्लेष्मापहं प्रोक्तं परं वह्नेः प्रदीपनम् ३८
कर्षः कर्षांशपलं पलद्वयं स्यात्ततोर्द्धकर्षञ्च
मरिचस्य पिप्पलीनां दाडिमगुडयावशूकानाम् ३९
सर्वौषधिभिरसाध्याः कासा ये वैद्यनिर्मुक्ताः
अपि पूयं छर्दयतां तेषामिदमौषधं परमम् ४०
मरिचं कर्षमात्रं स्यात्पिप्पली कर्षसम्मिता
अर्द्धकर्षो यवक्षारः कर्षयुग्मन्तु दाडिमम् ४१
एतच्चूर्णीकृतं युञ्ज्यादष्टकर्षगुडेन हि
शाणप्रमाणां गुटिकां कृत्वा वक्त्रे विधारयेत्
अस्याः प्रभावात्सर्वेऽपि कासा यान्त्येव सङ्क्षयम् ४२
समूलवल्कच्छदकण्टकार्यास्तुलां ततो द्रो णमितं जलञ्च
हरीतकीनां शतमेकपात्रे विपाच्य कुर्याच्चरणाम्बुशेषम् ४३
तस्मिन्कषाये तनुवस्त्रपूते हरीतकीभिः सहिते गुडस्य
तुलां विनिक्षिप्य पचेत्सुपक्वमेतत्समुत्तार्य सुशीतलञ्च ४४
पलं पलञ्चापि कटुत्रयञ्च तथा चतुर्जातपलं विचूर्ण्य
पलानि षट् पुष्परसस्य चापि विनिक्षिपेत्तत्र विमिश्रयेच्च ४५
प्रयुज्यमानो विधिनैष लेहो यथाबलञ्चापियथाऽनलञ्च
वातात्मकं पित्तकृतं कफोत्थं त्रिदोषजातानपि च त्रिदोषम् ४६
क्षतोद्भवञ्च क्षयजञ्च कासं श्वासञ्च हन्यात्सह पीनसेन
यक्ष्माणमेकादशरूपमुग्रं हरीतकी या भृगुणोपदिष्टा ४७
कण्टकारीतुलां नीरद्रो णे पक्त्वा कषायकम्
पादशेषं गृहीत्वा च तत्र चूर्णानि दापयेत् ४८
पृथक्पलांशान्येतानि गुडूची चव्यचित्रकौ
मुस्तं कर्कटशृङ्गी च त्र्यूषणं धन्वयासकः ४९
भार्गी रास्नाशटी चैव शर्करापलविंशतिः
प्रत्येकञ्च पलान्यष्टौ प्रदद्याद् घृततैलयोः ५०
पक्त्वा लेहत्वमानीय शीते मधु पलाष्टकम्
चतुर्भागं तुगाक्षीर्याः पिप्पल्याश्च चतुःपलम् ५१
क्षिप्त्वा निदध्यात्सुदृढे मृण्मये भाजने शुभं
लेहोऽय हन्ति हिक्काऽतिकासश्वासानशेषतः ५२
इति द्वादश कासाधिकारः समाप्तः

अथ त्रयोदशो हिक्काऽधिकारः १३
विदाहिगुरुविष्टम्भि रुक्षाभिष्यन्दिभोजनैः
शीतपानाशनस्नानरजो धूमात्तथाऽनिलैः १
व्ययामकर्मभाराध्व वेगाघातापतर्पणैः
हिक्का श्वासश्च कासश्च नृणां समुपजायते २
वायुःकफेनानुगतः पञ्च हिक्काःकरोति हि
अन्नजां यमलां क्षुद्रं गम्भीरां महतीं तथा ३
मुहुर्मुहुर्वायुरुदेति सस्वनो यकृत्प्लिहान्त्राणि मुखादिवाक्षिपन्
स दोषवानाशु हिनस्त्यसून्यतस्ततस्तु हिक्केत्यभिधीयते बुधैः ४
कण्ठोरसोर्गुरुत्वञ्च वदनस्य कषायता
हिक्कानां पूर्वरूपाणि कुक्षेराटोप एव च ५
पानान्नैरतिसंयुक्तैः सहसा पीडितोऽनिलः
हिक्कयेदूर्ध्वगो भूत्वा तां विद्यादन्नजां भिषक् ६
चिरेण यमलैर्वेगैर्या हिक्कासम्प्रवर्त्तते
कम्पयन्ती शिरो ग्रीवां यमलां तां विनिर्दिशेत् ७
विकृष्टकालैर्या बेगैर्मन्दैः समभिवर्त्तते
क्षुद्रि का नाम सा हिक्का जत्रुमूलं प्रधाविता ८
नाभिप्रवृत्ता या हिक्का घोरा गम्भीरनादिनी
अनेकोपद्र ववती गम्भीरा नाम सा स्मृता ९
मर्माणि पीडयन्तीव सततं या प्रवर्त्तते
महाहिक्केति सा ज्ञेया सर्वगात्रप्रकम्पिनी १०
आकम्पते हिक्कतो यस्य देहो दृष्टिश्चोर्ध्वं ताम्यते नित्यमेव
क्षीणोऽन्नद्विट् क्षौति यश्चातिमात्रं तौ चान्त्यौ वर्जयेद्धिक्कमानौ ११
अतिसञ्चितदोषस्य भक्तद्वेषकृशस्य च
व्याधिभिः क्षीणदेहस्य वृद्धस्यातिव्यवायिनः १२
आयासाच्च समुत्पन्ना हिक्का हन्त्याशु जीवितम्
यमिका च प्रलापार्त्तिमोहतृष्णासमन्विता १३
अक्षीणस्याप्यदीनस्य स्थिरधात्विन्द्रि यस्य च
तस्यसाधयितुं शक्या यमिका हन्त्यतोन्यथा १४
यत्किञ्चित्कफवातघ्नमुष्णं वातानुलोमनम्
भेषजं पानमन्नं वा हिक्काश्वासेषु तद्धितम् १५
हिक्काश्वासातुरे पूर्वं तैलाक्ते स्वेद इष्यते
ऊर्ध्वाधः शोधनं शस्तं दुर्बले शमनं मतम् १६
प्राणावरोधतर्जनविस्मापनशीतवारिपरिषेकैः
चित्रैः कथाप्रयोगैः शमयेद्धिक्कां मनोभिघातैश्च १७
हिक्कार्त्तस्य पयश्छागं हितं नागरसाधितम्
मधुसौवर्चलोपेतं मातुलुङ्गरसं पिबेत् १८
मधुकं मधुसंयुक्तं पिप्पली शर्करान्विता
नागरं गुडसंयुक्तं हिक्काघ्नं नावनत्रयम् १९
प्रवालशङ्खत्रिफलाचूर्णं मधुघृतप्लुतम्
पिप्पली गैरिकञ्चेति लेहो हिक्कानिवारणः २०
नैपाल्या गोविषाणाद्वा कुष्ठात्सर्जरसस्य वा
धूपं कुशस्य वा कार्यं पिबेद्धिक्कोपशान्तये २१
निर्धूमाङ्गारनिक्षिप्त हिङ्गुमाषरजोभवः
हिक्काः पञ्चापि हन्त्याशु धूमः पीतो न संशयः २२
हरेणुककणानाञ्च क्वाथो हिङ्गुसमन्वितः
हिक्काप्रशमनश्रेष्ठो धन्वन्तरिवचो यथा २३
चन्द्र शूरस्य बीजानि क्षिपेदष्टगुणे जले
यदा मृदूनि मृद्नीयात्ततो वाससि गालयेत् २४
हिक्कातिवेगविकलस्तज्जलं पलमात्रया
पिबेत्पिबेत्पुनश्चापि हिक्कावश्यं प्रशाम्यति २५
इति त्रयोदशो हिक्काऽधिकारः समाप्तः १३

अथ चतुर्दशः श्वासरोगाधिकारः १४
यैरेव कारणैर्हिक्का देहिनां सम्प्रवर्त्तते
तैरेव बहुभिः श्वासो व्याधिर्घोरः प्रजायते १
महोर्ध्वच्छिन्नतमकक्षुद्र भेदैस्तु पञ्चधा
भिद्यते स महाव्याधिः श्वास एको विशेषतः २
प्राग्रूपं तस्य हृत्पीडा शूलमाध्मानमेव च
आनाहोवक्त्रवैरस्यं शङ्खनिस्तोद एव च ३
यदा स्रोतांसि संरुध्य मारुतः कफपूर्वकः
विष्वग्व्रजति संरुद्धस्तदा श्वासान् करोति सः ४
उद्धूयमानवातो यःशब्द वद् दुःखितो नरः
उच्चैः श्वसिति सन्नद्धो मत्तर्षभ इवानिशम् ५
प्रनष्टज्ञानविज्ञानस्तथा विभ्रान्तलोचनः
विवृताक्ष्याननो बद्धमूत्रवर्चा विशीर्णवाक् ६
दीनस्य श्वसितञ्चास्य दूराद्विज्ञायते भृशम्
महाश्वासोपसृष्टस्तु क्षिप्रमेव विपद्यते ७
ऊर्ध्वं श्वसिति योऽत्यर्थं न च प्रत्याहरत्यधः
श्लेष्मावृतमुखस्रोतः क्रुद्धगन्धवहार्दितः ८
ऊर्ध्वदृष्टिर्विपश्यंस्तु विभ्रान्ताक्ष इतस्ततः
प्रमुह्यन्वेदनाऽत्तश्च शुष्कास्योऽरतिपीडितः ९
ऊर्ध्वश्वासे प्रकुपिते ह्यधःश्वासो निरुद्ध्य्ते
मुह्यतस्ताम्यतश्चोर्ध्वश्वासस्तस्य निहन्त्यसून् १०
यस्तु श्वसिति विच्छिनं सर्वप्राणेन पीडितः
न वा श्वसिति दुःखार्त्तो मर्मच्छेदरुजाऽदितः ११
आनाहस्वेदमूर्च्छाऽत्तो दह्यमानेन वस्तिना
विप्लुताक्षः परिक्षीणः श्वसन् रक्तैकलोचनः १२
विचेताः परिशुष्कास्यो विवर्णः प्रलपन्नरः
छिन्नश्वासेन विच्छिन्नः स शीघ्रं विजहात्यसून् १३
प्रतिलोमो यदा वायुः स्रोतांसि प्रतिपद्यते
ग्रीवां शिरश्च सङ्गृह्य श्लेष्माणं समुदीर्य च १४
करोति पीनसं तेन कण्ठे घुर्घुरकं तथा
अतीव तीव्रवेगञ्च श्वासं प्राणप्रपीडकम् १५
प्रताम्यति स वेगेन तृष्यते सन्निरुध्यते
प्रमोहं कासमानश्च स गच्छति मुहुर्मुहुः १६
श्लेष्मण्यमुच्यमाने तु भृशं भवति दुःखितः
तस्यैव च विमोक्षान्ते मुहूर्त्तं लभते सुखम् १७
तथाऽस्योद्ध्वंसते कण्ठः कृच्छ्राच्छक्नोति भषितुम्
न चापि लभते निद्रां शयानः श्वासपीडितः १८
पार्श्वे तस्यावगृह्णाति शयानस्य समीरणः
आसीनो लभते सौख्यमुष्णञ्चैवाभिनन्दति १९
उच्छ्रिताक्षो ललाटेन स्विद्यता भृशमर्त्तिमान्
विशुष्कास्यो मुहुःश्वासो मुहुश्चैवावधम्यते २०
मेघाम्बुशीतप्राग्वातैः श्लेष्मलैश्च विवर्द्धते
स याप्यस्तमकः श्वासः साध्यो वा स्यान्नवोत्थितः २१
ज्वरमूर्च्छापरीतञ्च विद्यात्प्रतमकं तु तम् २२
उदावर्त्तरजोऽजीर्णक्लिन्नकायनिरोधजः
तमसा वर्द्धतेऽत्यर्थं शीतलैश्च प्रशाम्यति
मज्जतस्तमसीवास्य विद्यात्प्रतमकन्तु तम् २३
रुक्षायासोद्भवः कोष्ठे क्षुद्रो वात उदीरयन्
क्षुद्र श्वासो न सोऽत्यर्थं दुःखेनाङ्गप्रबाधकः २४
हिनस्ति न च गात्राणि न च दुःखो यथेतरे
न च भोजनपानानां निरुणद्ध्युचितां गतिम् २५
नेन्द्रि याणां व्यथाञ्चापिकाञ्चिदुत्पादयेद्रुजम्
स साध्य उक्तो बलिनः सर्वे चाव्यक्तलक्षणाः २६
क्षुद्रः साध्यतमस्तेषां तमकः कृच्छ्र उच्यते
त्रयः श्वासा न सिध्यन्ति तमको दुर्बलस्य च २७
कामं प्राणहरा रोगा बहवो न तु ते तथा
यथा श्वासश्च हिक्का च हरतः प्राणमाशु वै २८
श्वासहिक्कातुरं प्रायः स्निग्धैः स्वेदैरुपाचरेत्
युक्तैर्लवणतैलाभ्यां तैरस्य ग्रन्थितः कफः २९
श्वासो विलयमायाति मारुतश्चोपशाम्यति
स्विन्नं ज्ञात्वा ततश्चैनं भोजयेच्च रसौदनम् ३०
स्वरसं शृङ्गवेरस्य माक्षिकेण समन्वितम्
पाययेच्छ्वासकासघ्नं प्रतिश्यायकफापहम् ३१
प्रस्थं बिभीतकानामस्थि विना साधयेदजामूत्रे
अयमवलेहो लीढो मधुसहितः श्वासकासघ्नः ३२
देवदारुबलामांसीः पिष्ट्वा वर्त्तिं प्रकल्पयेत्
तां घृताक्तां पिबेद्धूमं श्वासं हन्ति सुदारुणम् ३३
दशमूलीशटीरास्नापिप्पलीविश्वपौष्करैः
शृङ्गीतामलकीभार्गीगुडूचीनागराग्निभिः ३४
यवागूं विधिना सिद्धां कषायं वा पिबेन्नरः
श्वासहृद्ग्रहपार्श्वार्त्तिहिक्काकासप्रशान्तये ३५
दशमूलस्य वा क्वाथः षौष्करेणावचूर्णितः
श्वासकासप्रशमनः पार्श्वशूलनिवारणः ३६
रम्भाकुन्दशिरीषाणां कुसुमं पिप्पलीयुतम्
पिष्ट्वा तण्डुलतोयेन पीत्वा श्वासमपोहति ३७
शृङ्गीमहौषधकणाघनपौष्कराणां चूर्णं शटीमरिचयोश्च सिताविमिश्रम्
क्वाथेन पीतममृतावृषपञ्चमूल्याः श्वासं त्र्यहेण विनिहन्ति हि घोररूपम् ३८
पञ्चमूली तु सामान्या पित्ते योज्या कनीयसी
महती मारुते देया सैव देया कफाधिके ३९
कूष्माण्डकशिफाचूर्णं पीतं कोष्णेन वारिणा
शीघ्रं शमयति श्वासं कासञ्चापि सुदारुणम् ४०
हरिद्रां मरिचं द्रा क्षां कणां रास्नां शटीं गुडम्
कटुतैलं लिहन्हन्याच्छ्वासान् प्राणहरानपि ४१
शतं सङ्गृह्य भार्ग्यास्तु दशमूल्यास्तथा शतम्
शतं हरीतकीनाञ्च पचेत्तोये चतुर्गुणे ४२
पादावशेषे तस्मिंस्तु रसे वस्त्रनिपीडिते
आलोड्य च तुलां पूतां गुडस्य त्वभयास्ततः ४३
पुनः पचेत्तु मृद्वग्नौ यावल्लेहत्वमेति तत्
शीते च मधुनस्तत्र षट्पलानि विनिक्षिपेत् ४४
त्रिकटुं त्रिसुगन्धञ्च पलमात्रं पृथक् पृथक्
यवक्षारं कर्षयुग्मं सञ्चूर्ण्य प्रक्षिपेत्ततः ४५
भक्षयेदभयामेकां लेहस्यार्द्धपलं तथा
श्वासं सुदारुणं हन्ति कासं पञ्चविधं तथा ४६
अर्शांस्यरोचकं गुल्मं शकृद्भेदं क्षयं तथा
स्वरवर्णप्रदो ह्येष जठराग्नेश्च दीपनः
नाम्ना भार्गीगुडः ख्यातो भिषग्भिः सकलैर्मतः ४७
अष्टाङ्गचूर्णसंयुक्तं छागक्षीरं प्रयोजयेत्
श्वासं कासान्वितं घोरं हन्यादेतन्न संशयः ४८
दशमूलरसो देयः श्वासनिर्मूलशान्तये
अवश्यंमरणीयो यो जीवेद्वर्षशतं नरः४९
रसो गन्धो विषञ्चापि टङ्कणञ्च मनः शिला
एतानिकर्षमात्राणि मरिचं चाष्टकर्षकम् ५०
कटुत्रयं कर्षयुग्मं पृथगत्र विनिक्षिपेत्
रसः श्वासकुठारोऽय सर्वश्वासनिवारणः ५१
इति चतुर्दशः श्वासाधिकारः समाप्तः १४

पञ्चदशः स्वरभेदाधिकारः १५
अत्युच्चभाषणविषाध्ययनाभिघातसन्दुषणैः प्रकुपिताः पवनादयस्तु
स्रोतःसु ते स्वरवहेषु गताः प्रतिष्ठां हन्युः
स्वरं भवति चापि हि षड्विधः सः १
वातेन कृष्णनयनाननमूत्रवर्चा भिन्नं शनैर्वदति गर्दभवत्स्वरञ्च २
पित्तेन पीतनयनाननमूत्रवर्चा ब्रूयाद्गलेन स च दाहसमन्वितेन ३
ब्रूयात्कफेन सततं कफरुद्धकण्ठः स्वल्पं शनैर्वदति चापि दिवा विशेषात्४
सर्वात्मके भवति सर्वविकारसम्पत्तं चाप्यसाध्यमृषयः स्वरभेदमाहुः ५
धूम्येत वाक्क्षयकृते क्षयमाप्नुयाच्च स्यादेव चापि गतवाक्परिर्जनीयः ६
अन्तर्गलं स्वरमलक्ष्यपदं चिरेण मेदोऽन्वयाद्वदति दिग्धगलस्तृषार्त्तः ७
क्षीणस्य वृद्धस्य कृशस्य चापि चिरोत्थितो यश्च सहोपजातः
मेदस्विनः सर्वसमुद्भश्च स्वरामयो नैव स सिद्धिमेति ८
वातादिजनितश्वासकासघ्ना ये प्रकीर्त्तिताः
योगास्तानत्र युञ्जीत यथादोषं चिकित्सकः
वाते सलवणं तैलं पित्ते सर्पिः समाक्षिकम्
कफे सक्षारकटुकं क्षौद्रं कवल इष्यते
गले तालुनि जिह्वायां दन्तमूलेषु चाश्रितः
तेन निष्कृष्यते श्लेष्मा स्वरश्चाशु प्रसीदति
आद्ये कोष्णं जलं पेयं भुक्त्वा घृतरसौदनम्
क्षीराम्बुपानं पित्तोत्थे पिबेत्सर्पिरतन्द्रि तः ९
पिप्पली पिप्पलीमूलं मरिचं विश्वभेषजम्
पिबेन्मूत्रेण मतिमान्कफजे स्वरसङ्क्षये १०
निदिग्धिकातुला ग्राह्या तदर्द्धं ग्रन्थिकस्य तु
तदर्द्धं चित्रकस्यापि दशमूलञ्च तत्समम् ११
जले द्रो णद्वये क्वाथ्यं गृह्णीयादाढकं ततः
पूते क्षिपेत्तदर्द्धन्तु पुराणस्य गुडस्य च १२
सर्वमेकत्र कृत्वा तु लेहवत्साधु साधयेत्
अष्टौ पलानि पिप्पल्यास्त्रिजातकपलं तथा १३
मरिचस्य पलं चैकं सर्वमेकत्र चूर्णितम्
मधुनः कुडवं दत्वा तदश्नीयाद्यथाऽनलम् १४
निदिग्धिकाऽवलेहोऽय भिषग्भिर्मुनिभिर्मतः
स्वरभेदहरो मुख्यः प्रतिश्यायहरस्तथा १५
कासश्वासाग्निमान्द्यादीन्गुल्ममेहगलामयान्
आनाहमूत्रकृच्छ्राणि हन्याद् ग्रन्थ्यर्बुदानिच १६
मृगनाभिः ससूक्ष्मैला लवङ्गकुसुमानि च
त्वक्क्षीरी चेति लेहोऽय मधुसर्पिः समायुतः
वाक्स्तम्भमुग्रंजयतिस्वरभ्रंशसमन्वितम् १७
ब्राह्मी वचाऽभया वासा पिप्पली मधुसंयुता
अस्य प्रयोगात्सप्ताहात्किन्नरैः सह गीयते १८
इति पञ्चदशः स्वरभेदाधिकारः १५

षोडशोऽरोचकाधिकारः १६
वातादिभिः शोकभयातिलोभक्रोधैर्मनोघ्नाशनरूपगन्धैः
अरोचकाः स्युः परिहृष्टदन्तः कषायवक्त्रश्च मतोऽनिलेन १
कट्वम्लमुष्णं विरसञ्च पूति पित्तेन विद्याल्लवणञ्च वक्त्रम्
माधुर्यपैच्छिल्यगुरुत्वशैत्यस्निग्धत्वदौर्गन्ध्ययुतं कफेन २
अरोचकं शोकभयातिलोभक्रोधाद्यहृद्याशुचिगन्धजे स्यात्
स्वाभाविकञ्चास्यमथारुचिश्च त्रिदोषजे नैकरसं भवेच्च ३
हृच्छूलपीडनयुतं पवनेन पित्तात्तृड्दाहचोषबहुलं सकफप्रसेकम्
श्लेष्मात्मकं बहुरुजं बहुभिश्च विद्याद् वैगुण्यमोहजडताभिरथापरञ्च ४
प्रक्षिप्तन्तु मुखे चान्नं यत्र नास्वाद्यते नरः
अरोचकः स विज्ञेयो भक्तद्वेषमतः शृणु ५
चिन्तयित्वा तु मनसा दृष्ट्वा स्पृष्ट्वा तु भोजनम्
द्वेषमायाति यो जन्तुर्भक्तद्वेषः स उच्यते ६
कुपितस्य भयार्त्तस्य तथा भक्तविरोधिनः
यत्र नान्नेभवेच्छ्रद्धा सोऽभक्तच्छन्द उच्यते ७
भोजनाग्रे सदा पथ्यं लवणार्द्र कभक्षणम्
रोचनं दीपनं वह्नेर्जिह्वाकण्ठविशोधनम् ८
शृङ्गबेररसंवाऽपि मधुना सह योजयेत्
अरुचिश्वासकासघ्नं प्रतिश्यायकफापहम् ९
पक्वाम्लीका सिता शीतवारिणा वस्त्रगालिता
एलालवङ्गकर्पूरमरिचैरवधूलिता १०
पानकस्यास्य गण्डूषं धारयित्वा मुखे मुहुः
अरुचिं नाशयत्येव पित्तं प्रशमयेत्तथा ११
राजिकाजीरकौ भृष्टौ भृष्टं हिङ्गु सनागरम्
सैन्धवं दधि गोः सर्वं वस्त्रपूतं प्रकल्पयेत् १२
तावन्मात्रं क्षिपेत्तत्र यथा स्याद्रुचिरुत्तमा
तक्रमेतद्भवेत्सद्यो रोचनं वह्निवर्द्धनम् १३
सम्यगावर्त्तितं दुग्धं निबद्धं दधि माहिषम्
एकीकृत्य पटे घृष्टं शुभ्रशर्करया समम् १४
एलालवङ्गकर्पूरमरिचैश्च समन्वितम्
नाम्ना शिखरिणी कुर्याद्रुचिं सकलवल्लभाम् १५
द्वे पले दाडिमाम्लस्य खण्डं दद्यात्पलत्रयम्
त्रिसुगन्धि पलं चैकं चूर्णमेकत्र कारयेत् १६
तच्चूर्णं मात्रया भुक्तमरोचकहरं परम्
दीपनं पाचनं च स्यात् पीनसज्वरकासजित् १७
लवङ्गकङ्कोलमुशीरचन्दनं नतं सनीलोत्पलकृष्णजीरकम्
जलं सकृष्णागुरुभृङ्गकेशरं कणा च विश्वा नलदं सहेलया १८
तुषारजातीफलवंशरोचनाः सिताऽद्धभागाः सकलं विचूर्णितम्
सुरोचनं तर्पणमग्निदीपनं बलप्रदं वश्यतमं त्रिदोषजित् १९
उरोविबन्धं तमकं गलग्रहं सकासहिक्काऽरुचियक्ष्मपीनसम्
ग्रहण्यतीसारमुरःक्षतं नृणां तथा प्रमेहान्निखिलान्निहन्ति च २०
यवानी दाडिमं शुण्ठी तिन्तिडीकाम्लवेतसैः
बदराम्लञ्च कुर्वीत चतुःशाणमितानि च
सार्द्धद्विशाणं मरिचं पिप्पली दशशाणिका २१
त्वक्सौवर्चलधान्याकजीरकं द्विद्विशाणिकम्
चतुःषष्टिमितैः शाणैः शर्करामत्र योजयेत् २२
चूर्णितं सर्वमेकत्र यवानीखाण्डवाभिधम्
चूर्णं जयेत्पाण्डुरोगं हृद्रो गं ग्रहणीज्वरम् २३
छर्दिशोषातिसारांश्च प्लीहानाहविबद्धताम्
अरुचिं शूलमन्दाग्निमर्शोजिह्वागलामयान् २४
इति षोडशोऽरोचकाधिकारः समाप्तः १६

अथ सप्तदशश्छर्द्यधिकारः १७
अतिद्र वैरतिस्निग्धै रहृद्यैर्लवणैरपि
अकाले चातिमात्रैश्च तथासात्म्यैश्च भोजनैः १
आमाद्भयात्तथोद्वेगाद जीर्णात्क्रिमिदोषतः
नार्याश्चापन्नसत्त्वाया स्तथाऽतिद्रुतमश्नतः
बीभत्सैर्हेतुभिश्चान्यैर्भुक्तमुत्क्लिश्यते बलात् २
दुष्टदोषैः पृथक्सर्वैर्विभत्सालोकनादिभिः
छर्दयः पञ्च विज्ञेयास्तासां लक्षणमुच्यते ३
हृल्लासोद्गारसंरोधौ प्रसेको लवणास्यता
द्वेषोऽन्नपाने च भृशं वमीनां पूर्वलक्षणम् ४
छादयन्नाननं वेगैरर्दयन्नङ्गभञ्जनैः
निरुच्यते छर्दिरिति दोषो वक्त्रं प्रधावितः ५
हृत्पार्श्वपीडामुखशोष शीर्षनाभ्यर्त्तिकासस्वरभेदतोदः
उद्गारशब्दप्रबलं सफेनं विच्छिन्नकृष्णं तनुकं कषायम् ६
कृच्छ्रेण चाल्पं महता च वेगेनार्त्तोऽनिलाच्छर्दयतीव दुःखम् ७
मूर्च्छापिपासामुखशोष मूर्द्धताल्वक्षिसन्तापतमोभ्रमार्त्तः
पीतं भृशोष्णं हरितञ्च तिक्तं धूम्रञ्च पित्तेन वमेत्सदाहम् ८
तन्द्रा ऽस्यमाधुर्यकफप्रसेक सन्तोषनिद्रा ऽरुचिगौरवार्त्तः
स्निग्धं घनं स्वादु कफाद्धि शुक्लं सलोमहर्षोऽल्परुजं वमेत्तु ९
असात्म्यजा च कम्जाऽमजा च बीभत्सजा दौर्हृदजा च या हि
सा पञ्चमी ताञ्च विभावयेच्च दोषोच्छ्रयेणैव यथोक्तमादौ ११
शूलहृल्लासबहुला कृमिजा च विशेषतः
कृमिहृद्रो गतुल्येन लक्षणेन च लक्षिता १२
कासः श्वासो ज्वरस्तृष्णाहिक्कावैचित्त्यमेव च
हृद्रो गस्तमकश्चैव ज्ञेयाश्छर्देरुपद्र वाः१३
क्षीणस्य या छर्दिरतिप्रसक्ता सोपद्र वा शोणितपूययुक्ता
सचन्द्रि कां तां प्रवदन्त्यसाध्यां साध्यां चिकित्सेन्निरुपद्र वां च १४
आमाशयोत्क्लेशभवा हि सर्वाश्छर्द्यो मता लङ्घनमेव तस्मात्
विधीयते मारुतजां विना तु संशोधनं वा कफपित्तहारि १५
हन्यात्क्षीरोदकं पीतं छर्दिं पवनसम्भवाम्
मुद्गामलकयूषो वा ससर्पिष्कः स सैन्धवः १६
गुडूचीत्रिफलानिम्बपटोलैः क्वथितं जलम्
पिबेन्मधुयुतं तेन छर्दिर्नश्यति पित्तजा १७
हरीतकीनां चूर्णन्तुलिह्यान्माक्षिकसंयुतम्
अधोमार्गीकृते दोषे छर्दिः शीघ्रं निवर्त्तते १८
विडङ्गत्रिफलाविश्वा चूर्णं मधुयुतं जयेत्
विडङ्गप्लवशुण्ठीनां चूर्णं वा कफजां वमिम् १९
पिष्ट्वा धात्रीफलं लाजाञ्छर्कराञ्च पलोन्मिताम्
दत्वा मधुपलञ्चापि कुडवं सलिलस्य च
वाससा गालितं पीतं हन्ति च्छर्दिं त्रिदोषजाम् २०
गुडूच्या रचितं हन्ति हिमं मधु समन्वितम्
दुर्निवारामपि च्छर्दिं त्रिदोषजनितां बलात् २१
एलालवङ्गगजकेशरकोलमज्जालाजाप्रियङ्गुघनचन्दनपिप्पलीनाम्
चूर्णानि माक्षिकसितासहितानि लीढ्वा छर्दिं
निहन्ति कफमारुतपित्तजाताम् २२
अश्वत्थवल्कलं शुष्कं दग्धं निर्वापितं जले
तज्जलं पानमात्रेण छर्दिं जयति दुर्जयाम् २३
पथ्यात्रिकटुधान्याक जीरकाणां रजो लिहन्
मधुना नाशयेच्छर्दिमरुचिञ्च त्रिदोषजाम् २४
बिल्वत्वचो गुडूच्या वा क्वाथः क्षौद्रे ण संयुतः
छर्दिं त्रिदोषजां हन्ति पर्पटः पित्तजां तथा २५
आम्रास्थिबिल्वनिर्यूहः पीतः समधुशर्करः
निहन्याच्छर्द्यतीसारं वैश्वानर इवाहुतिम् २६
जम्ब्वाम्रपल्लवशृतं लाजरजः संयुतं शीतम्
शमयति मधुना युक्तं वमिमतिसारं तृषामुग्राम् २७
बीभत्सजां हृद्यतमैरिष्टैर्दौर्हृदजां फलैः
लङ्घनैरामजां छर्दिं जयेत्सात्म्यैरसात्म्यजाम् २८
कृमिहृद्रो गवद्धन्याच्छर्दिं कृमिसमुद्भवाम्
तत्र तत्र यथादोषं क्रियां कुर्याच्चिकित्सकः २९
सोद्गारायां भृशं छर्द्यां मूर्वाया धान्यमुस्तयोः
समधुकाञ्जनं चूर्णं लेहयेन्मधुसंयुतम् ३०
सौवर्चलमजाजी च शर्करा मरिचानि च
क्षौद्रे ण सहितं लीढं सद्यश्छर्दिनिवारणम् ३१
इति सप्तदशश्छर्द्यधिकारः सम्पूर्णः १७

अष्टादशस्तृष्णाऽधिकारः १८
भयश्रमाभ्यां बलसङ्क्षयाद्वाऽप्यूर्ध्वं चितं पित्तविवर्द्धनैश्च
पित्तं सवातं कुपितं नराणां तालुप्रपन्नं जनयेत्पिपासाम् १
स्रोतःस्वपां वाहिषु दूषितेषु दोषैश्च तृट् सम्भवतीह जन्तोः
तिस्रः स्मृतास्ताः क्षतजा चतुर्थी क्षयात्तथाऽन्याऽमसमुद्भवा च
भक्तोद्भवा सप्तमिकेति तासां निबोध लिङ्गान्यनुपूर्वशस्तु २
ताल्वोष्ठकण्ठास्यविशोषदाहाः सन्तापमोहभ्रमविप्रलापाः
सर्वाणि रूपाणि भवन्ति तस्यामुत्पत्तिकाले तु विशेषतो हि ३
क्षामास्यता मारुतसम्भवायां तोदस्तथा शङ्खशिरःसु चापि
स्रोतोनिरोधो विरसञ्च वक्त्रं शीताभिरद्भिश्च विवृद्धिमेति ४
मूर्च्छाऽन्नविद्वेषविलापदाहा रक्तेक्षणत्वं प्रततश्च शोषः
शीताभिनन्दा मुखतिक्तता च पित्तात्मिकायां परिधूपनञ्च ५
वाष्पावरोधात् कफसंवृतेऽग्नौ तृष्णा बलासेन भवेन्नरस्य
निद्रा गुरुत्वं मधुरास्यता च तयाऽदितः शुष्यति चातिमात्रम् ६
क्षतस्य रुक्छोणितनिर्गमाभ्यां तृष्णा चतुर्थी क्षतजा मता तु ७
रसक्षयाद्या क्षयसम्भवा सा तयाऽभिभूतस्तु निशादिनेषु
पेपीयतेऽम्भ स सुखं न याति तां सन्निपातादिति केचिदाहुः
रसक्षयोक्तानि च लक्षणानि तस्यामशेषेण भिषग्व्यवस्येत् ८
त्रिदोषलिङ्गाऽमसमुद्भवा च हृच्छूलनिष्ठीवनसादकर्त्री ९
स्निग्धं तथाऽम्ल लवणञ्च भुक्तं गुर्वन्नमेवाशु तृषां करोति १०
दीनस्वरः प्रताम्यन्दीनाननहृदयशुष्कगलतालुः
भवति खलु सोपसर्गा तृष्णा सा शोषिणी कष्टा ११
ज्वरमोहक्षयकासश्वासाद्युप सृष्टदेहानाम्
सर्वास्त्वतिप्रसक्ता रोगकृशानां वमिप्रसक्तानाम्
घोरोपद्र वयुक्तास्तृष्णा मरणाय विज्ञेयाः १२
वातघ्नमन्नपानं मृदु लघु शीतञ्च वाततृष्णायाम् १३
तृष्णायां पवनोत्थायां सगुडं दधि शस्यते
स्वादु तिक्तं द्र वं शीतं पित्ततृष्णाऽपहं परम् १४
मुस्तपर्पटकोदीच्यच्छत्राख्यो शीरचन्दनैः
शृतं शीतं जलं दद्यात्तृड्दाहज्वरशान्तये १५
लाजोदकं मधुयुतं शीतं गुडविमर्दितम्
काश्मरीशर्करायुक्तं पिबेत्तृष्णाऽदितो नरः १६
आस्तरणमार्द्र वासः प्रावरणं चार्द्र वासः स्यात्
तेन पिपासा शाम्यति दाहश्चोग्रोऽपि देहिनां नियतम् १७
गोस्तनीक्षुरसक्षीरयष्टी मधुमधूत्पलैः
नियतं नासिकापीते तृष्णा शाम्यति दारुणा १८
वैशद्यं जनयत्यास्ये सन्दधाति मुखे जलम्
तृष्णादाहप्रशमनं मधुगण्डूषधारणम् १९
जिह्वातालुगलक्लोमशोषे मूर्ध्नि निधापयेत्
केशरं मातुलुङ्गस्य घृतसैन्धवसंयुतम् २०
दाडिमं बदरं लोध्रं कपित्थं बीजपूरकम्
पिष्ट्व्वा मूर्द्धनि लेपस्तु पिपासादाहनाशनः २१
वारि शीतं मधुयुतमाकण्ठाद्वा पिपासितम्
पाययेद्वामयेच्चाथ तेन तृष्णा प्रशाम्यति २२
प्रातः शर्करयोपेतः क्वाथो धान्याकसम्भवः
जयेत्तृष्णां तथा दाहं भवेत्स्रोतोविशोधनम् २३
आमलं कमलं कुष्ठं लाजाश्च वटरोहकम्
एतच्चूर्णस्य मधुना गुटिकां धारयेन्मुखे
तृष्णां प्रवृद्धां हन्त्येषा मुखशोषञ्च दारुणम् २४
क्षतोद्भवां रुग्विनिवारणेन जयेद्र सानामसृजश्च पानैः
क्षयोत्थितां क्षीरजलं निहन्यान्मांसोदकं वा मधुरोदकं वा २५
आमोद्भवां बिल्ववचायुतानां जयेत्कषायैरथ दीपनानाम्
गुर्वान्नजामुल्लिखनैर्जयेच्च क्षयं विना सर्वकृताञ्च तृष्णाम् २६
स्निग्धेऽन्ने भुक्ते या तृष्णा स्यात्तां गुडाम्बुना शमयेत्
अतिरोगदुर्बलानां तृष्णां शमयेन्नृणामिहाशु पयः २७
मूर्च्छाच्छर्दितृषानाह स्त्रीमद्यभृशकर्षिताः
पिबेयुः शीतलं तोयं रक्तपित्ते मदात्यये २८
सात्म्यान्नपानभेषज्यैस्तृष्णां तस्य जयेत्पुनः
तस्यां जितायामन्योऽपि व्याधिःशक्यश्चिकित्सितुम् २९
तृष्यन् पूर्वामयक्षीणो न लभेत जलं यदि
मरणं दीर्घरोगं वा प्राप्नुयात्त्वरितं नरः ३०
तृषितो मोहमायाति मोहात्प्राणान्विमुञ्चति
तस्मात्सर्वास्ववस्थासु न क्वचिद्वारि वारयेत् ३१
अन्नेनापि विना जन्तुः प्राणान्धारयते चिरम्
तोयाभावात्पिपासार्त्तः क्षणात्प्राणैर्विमुच्यते ३२
इत्यष्टादशस्तृष्णाऽधिकारः समाप्तः १८

अथैकोनविंशो मूर्च्छाभ्रमनिद्रा तन्द्रा संन्यासाधिकारः १९
क्षीणस्य बहुदोषस्य विरुद्धाहारसेविनः
वेगाघातादभीघाताद्धीनसत्त्वस्य वा पुनः १
करणायतनेषूग्रो बाह्येष्वाभ्यन्तरेषु च
निविशन्ते यदा दोषास्तदा मूर्च्छन्ति मानवाः २
संज्ञावहासु नाडीषु पिहितास्वनिलादिभिः
तमोऽभ्युपैति सहसा सुखदुःखव्यपोहकृत् ३
सुखदुःव्यपोहाच्च नरः पतति काष्ठवत्
मोहो मूर्च्छेति तामाहुः षड्विधा सा प्रकीर्त्तिता ४
वातादिभिः शोणितेन मद्येन च विषेण च
षट्स्वप्येतासु पित्तन्तु प्रभुत्वेनावतिष्ठते ५
हृत्पीडा जृम्भणं ग्लानिः संज्ञानाशो बलक्षयः
सर्वासां पूर्वरूर्पाणि यथास्वं तां विभावयेत् ६
नीलं वा यदि वा कृष्णमाकाशमथ वाऽरुणम्
पश्यंस्तमः प्रविशति शीघ्रञ्च प्रतिबुध्यते ७
वेपथुश्चाङ्गमर्दश्च प्रपीडा हृदयस्य च
कार्श्यं श्यावारुणा च्छाया मूर्च्छाये वातसम्भवे ८
रक्तं हरितवर्णं वा वियत्पीतमथापि वा
पश्यंस्तमः प्रविशति सस्वेदः प्रतिबुध्यते ९
सपिपासः ससन्तापो रक्तपीताकुलेक्षणः
सम्भिन्नवर्चाः पीताभो मूर्च्छाये पित्तसम्भवे १०
मेघसङ्काशमाकाशं तमोभिर्वा घनैर्वृतम्
पश्यंस्तमः प्रविशति चिराच्च प्रतिबुध्यते ११
गुरुभिः प्रावृतैरङ्गैर्यथैवार्द्रेण चर्मणा
सप्रसेकःसहृल्लासो मूर्च्छाये कफसम्भवे १२
सर्वाकृतिः सन्निपातादपस्मार इवागतः
स जन्तुं पातयत्याशु विना बीभत्सचेष्टितैः १३
पृथिव्यम्भस्तमोरूपं रक्तगन्धस्तदन्वयः
तस्माद्र क्तस्य गन्धेन मूर्च्छन्ति भुवि मानवाः
द्र व्यस्वभावमित्येके दृष्ट्वा यदभिमुह्यति १४
स्तब्धाङ्गदृष्टिस्त्वसृजा गूढोच्छ्वासश्च मूर्च्छितः १५
गुणास्तीव्रतरत्वेन स्थितास्तु विषमद्ययोः
त एव तस्मात्ताभ्यान्तु मोहौ स्यातां यथेरितौ १६
मद्येन प्रलपञ्छेते नष्टविभ्रान्तमानसः
गात्राणि विक्षिपन्भूमौ जरां यावन्न याति तत् १७
वेपथुस्वप्नतृष्णाः स्युस्तमश्च विषमूर्च्छिते
वेदितव्यं तीव्रतरं ययास्वं विषलक्षणैः १८
मूर्च्छा पित्ततमःप्राया रजःपित्तानिलाद् भ्रमः
तमोवातकफात्तन्द्रा निद्रा श्लेष्मतमोभवा १९
इन्द्रि यार्थेष्वसंवित्तिर्गौरवं जृम्भणं क्लमः
निद्रा ऽत्तस्येव यस्येहा तस्य तन्द्रां विनिर्दिशेत् २०
योऽनायासः श्रमो देहे प्रवृद्धः श्वाससङ्गतः
क्लमः स इति विज्ञेय इन्द्रि यार्थप्रबाधकः २१
यदा तु मनसि क्लान्ते कर्मात्मानः क्लमान्विताः
विषयेभ्यो निवर्त्तन्ते तदा स्वपिति मानवः २२
वाग्देहमनसां चेष्टामाक्षिप्यातिबला मलाः
संन्यस्यन्त्यबलं जन्तुं प्राणायतनमाश्रिताः २३
स ना संन्याससंन्यस्तः काष्ठीभूतो मृतोपमः
प्राणैर्विमुच्यते शीघ्रं मुक्त्वा सद्यः फलां क्रियाम् २४
दोषेषु मदमूर्च्छाया गतवेगेषु देहिनः
स्वयमप्युपशाम्यन्ति संन्यासो नौषधैर्विना २५
सेकावगाहा मणयःसहाराः शीताः प्रदेहा व्यजनानिलाश्च
शीतानि पानानि च गन्धवन्ति सर्वासु मूर्च्छास्वनिवारितानि २६
सिद्धानिवर्गे मधुरे पयांसि सदाडिमा जाङ्गलजा रसाश्च
तथा यवो लोहितशालयश्च मूर्च्छासु पथ्याः ससतीनमुद्राः २७
कोलमज्जोषणोशीरकेसरं शीतवारिणा
पीतं मूर्च्छां जयेल्लीढ्वा कृष्णां वा मधुसंयुताम् २८
शीतेन तोयेन बिसं मृणालं कृष्णां च पथ्यां मधुनाऽवलिह्यात्
कुर्याच्च नासावदनावरोधं क्षीरं पिबेद्वाऽप्यथ मानुषीणाम् २९
द्रा क्षासितादाडिमलाजवन्ति कह्लारनीलोत्पलपद्मवन्ति
पिबेत्कषायाणि च शीतलानि पिबेज्ज्वरं यानि शमं नयन्ति ३०
शिरीषबीजगोमूत्रकृष्णामरिचसैन्धवैः
अञ्जनं स्यात्प्रबोधाय सरसोनशिलावचैः ३१
अञ्जनं सम्यगारब्धं मधुसिन्धुशिलोषणैः
प्रमोहद्रो हि भवति भाषितं भिषजां वरैः ३२
मधूकसारसिन्धूत्थवचोषणकणाः समाः
श्लक्ष्णं पिष्ट्वाऽम्भसा नस्यं कुर्यात्संज्ञाप्रबोधनम् ३३
रक्तजायान्तु मूर्च्छायां हितः शीतक्रियाविधिः
मद्यजायां पिवेन्मद्यं निद्रां सेवेत वा सुखम्
विषजायां विषघ्नानि भेषजानि प्रयोजयेत् ३४
प्रभूतदोषस्तमसोऽतिरेकात्सम्मूर्छितो नैव विबुध्यते यः
संन्यस्तसंज्ञः स हि दुश्चिकित्स्यो नरो भिषग्भिः परिकीर्तितोऽसौ ३५
अञ्जनान्यवपीडाश्च धूमाः प्रधमनानि च
सूचीभिस्तोदनं शस्तं दाहः पीडा नखान्तरे ३६
लुञ्चनं केशलोम्नाञ्च दन्तैर्दशनमेव च
आत्मगुप्ताऽवघर्षश्च हितस्तस्य प्रबोधने ३७
कणामधुयुतं सूतं मूर्च्छायां प्राशयेद्भिषक्
शीतसेकावगाहादीन्सर्वाङ्गे पीडनं हठात् ३८
ताम्रचूर्णसमोशीरं केशरं शीतवारिणा
पीतं मूर्च्छां द्रुतं हन्याद् वृक्षमिन्द्रा शनिर्यथा ३९
पिबेद् दुरालभाक्वाथं सघृतं भ्रमशान्तये
पथ्याक्वाथेन संसिद्धं घृतं धात्रीरसेन वा ४०
ताम्रं दुरालभाक्वाथः पीतन्तु घृतसंयुतम्
निवारयेद् भ्रमं शीघ्रं तं यथा शम्भुभाषितम् ४१
तुरङ्गलालालवणोत्तमेन्दुमनः शिलामागधिकामधूनि ४२
नियोज्य तान्यक्ष्णि विमिश्रितानि तन्द्रां सनिद्रां विनिवारयन्ति ४३
सैन्धवं श्वेतमरिचं सर्षपाः कुष्ठमेव च
बस्तमूत्रेण सम्पिष्टं नस्यं तन्द्रा निवारणम् ४४
शुण्ठीकणोग्रालवणोत्तमानि नस्येन तन्द्रा विजयोल्वणानि
क्षुद्रा ऽमृतापौष्करनागराणि भार्गीशिवाभ्यां क्वथितानि पानात् ४५
इत्येकोनविंशो मूर्च्छाभ्रमनिद्रा तन्द्रा सन्यासाधिकारः समाप्तः १९

अथ विंशो मदात्ययाधिकारः २०
मद्यं स्वभावतः प्राज्ञैर्यथैवान्नं तथा स्मृतम्
अयुक्तियुक्तं रोगाय युक्तियुक्तं रसायनम् १
प्राणाः प्राणभृतामन्नं तदयुक्त्या निहन्त्यसून्
विषं प्राणहरं तच्च युक्तियुक्तं रसायनम् २
विधिना मात्रया काले हितैरन्नैर्यथाबलम्
प्रहृष्टो यः पिबेन्मद्यं तस्य स्यादमृतं यथा ३
अभ्यङ्गोत्सादनस्नानवासोधूपानुलेपनैः
स्निग्धोष्णैस्तादृशैरन्नैर्वातप्रकृतिकः पिबेत् ४
शीतोपचारैर्विविधैर्मधुरस्निग्धशीतलैः
फलैरन्नैः सह नरः पित्तप्रकृतिकः पिबेत् ५
श्लैष्मिको जाङ्गलैर्मांसैर्मरिचैर्मदिरां पिबेत्
प्राक् पिबेच्छ्लैष्मिको मद्यं भुक्तस्योपरि पैत्तिकः ६
वातिकस्तु पिबेन्मध्ये समदोषो यथेच्छति
वातिकस्तु पिबेन्मद्यं प्रायो गौडिकपैष्टिकम् ७
कफपित्तात्मको यस्तु माध्वीकं माधवं पिबेत्
विधिर्वसुमतामेष कथितश्चरकादिभिः
यथोपपत्तिकं वाऽपि पिबेन्मद्यं हि मात्रया ८
रसवातादिमार्गाणां सत्त्वबुद्धीन्द्रि यात्मनाम्
प्रधानस्यौजसश्चैव हृदयं स्थानमुच्यते ९
मद्यं हृदयमाविश्य स्वगुणैरोजसो गुणान्
दशभिर्दश सङ्क्षोभ्य चेतो नयति विक्रियाम् १०
लघूष्णतीक्ष्णसूक्ष्माम्लव्यवाय्याशुकरं तथा
रुक्षं विकासि विशदं मद्यं दशगुणं स्मृतम् ११
गुरु शीतं मृदु स्निग्धं सान्द्रं स्वादु स्थिरं तथा
प्रसन्नं पिच्छिलं सूक्ष्ममोजो दशगुणं स्मृतम् १२
गौरवं लाघवाच्छैत्यमौष्ण्यादम्लस्वभावतः
माधुर्यं मार्दवं तैक्ष्ण्यात्प्रसादञ्चाशु भावनात् १३
रौक्ष्यात्स्नेहं व्यवायित्वात् स्थिरत्वं सूक्ष्मतामपि
विकासिभावात्पैच्छिल्यं वैशद्यात्सान्द्र तां तथा १४
सौक्ष्म्यान्मद्यं निहन्त्येवमोजसः स्वगुणैर्गुणान्
सत्त्वं तदाश्रयं चाशु सङ्क्षोभ्यकुरुते मदम् १५
हृदि मद्यगुणाविष्टे हर्षस्तर्षो रतिः सुखम् १६
विकाराश्च यथासत्त्वं चित्रा राजसतामसाः
जायन्ते मोहनिद्रा न्ता इत्येतन्मदलक्षणम् १७
हर्षमोजो बलं पुष्टिमारोग्यं पौरुषं तथा
युक्त्या पीतं करोत्याशु मद्यं मदसुखप्रदम् १८
रोचनं दीपनं हृद्यं स्वरवर्णप्रसादनम्
प्रीणनं बृंहणं बल्यं भयशोकश्रमापहम् १९
स्वापनं नष्टनिद्रा णां मूकानां वाग्विशोधनम्
नाशनं चातिनिद्रा णां विबन्धानां विबन्धनुत् २०
वधबन्धपरिक्लेशदुःखानां चाप्यबोधनम्
अपि प्रवयसां मद्यमुत्सर्गान्मोदकारकम् २१
बहुदुःखक्षतस्यास्य शोकैरुपहतस्य च
विश्रामो जीवलोकस्य मद्यं युक्त्या निषेवितम् २२
बुद्धिस्मृतिप्रीतिकरः सुखश्च पानान्ननिद्रा रतिवर्द्धनश्च
सम्पाठगीतस्वरवर्द्धनश्च प्रोक्तोऽतिरम्यः प्रथमो मदो हि २३
अव्यक्तबुद्धिस्मृतिवाग्विचेष्टः सोन्मत्तलीलाऽकृतिरप्रशान्तः
आलस्यनिद्रा ऽभिहतो मुहुश्च मध्येन मत्तः पुरुषो मदेन २४
गच्छेदगम्यां न गुरुंश्च मन्येत्खादेदभक्ष्याणि च नष्टसञ्ज्ञः
ब्रूयाच्च गुह्यानि हृदि स्थितानिमदे तृतीये पुरुषोऽस्वतन्त्रः २५
चतुर्थे तु मदे मूढो भग्नदार्विव निष्क्रियः
कार्याकार्यविभागज्ञो मृतादपि परो मृतः २६
को मदं तादृशं गच्छेदुन्मादमिव चापरम्
बहुदोषमिवामूढः कान्तारं स्ववशः कृती २७
नातिमाद्यन्ति बलिनः कृताहारा महाशनाः
स्निग्धाः सत्त्ववयोयुक्ता मद्यनित्यास्तदन्वयाः २८
मेदःकफाधिका मन्दवातपित्तं दृढाग्नयः
विपर्ययेऽतिमाद्यन्ति विष्टब्धाः कुपिताश्च ये
मद्येन चाम्लरुक्षेण साजीर्णे बहुनाऽपि च २९
विषस्य ये गुणा दृष्टा सन्निपातप्रकोपणाः
त एव मद्ये दृश्यन्ते विषे तु बलवत्तराः ३०
तस्मादविधिपीतेन तथा मात्राऽधिकेन च
युक्तेन चाहितैरन्नैरकालेसेवितेन च ३१
मद्येन खलु जायन्ते मदात्ययमुखा गदाः ३२
निर्भुक्तमेकान्तत एव मद्यं निषेव्यमाणं मनुजेन नित्यम्
उत्पादयेत्कष्टतमान्विकारानुत्पादयेच्चापि शरीरभेदम् ३३
क्रुद्धेन भीतेन पिपासितेन शोकाभितप्तेन बुभुक्षितेन
व्यायामभाराध्वपरिक्षतेन वेगावरोधाभिहतेन चापि ३४
अत्यम्लरुक्षावततोदरेण साजीर्णभुक्तेन तथाऽबलेन
उष्णाभितप्तेन च सेव्यमानं करोति मद्यं विविधान्विकारान् ३५
मद्योत्पन्नविकारान् विवृणोति
पानात्ययं परमदं पानाजीर्णमथापि च
पानविभ्रममत्युग्रं तेषां वक्ष्यामि लक्षणम् ३६
शरीरदुःखं बलवत्प्रमोहो हृदयव्यथा
अरुचिः प्रततं तृष्णा ज्वरः शीतोष्णलक्षणः ३७
शिरःपार्श्वास्थिसन्धीनां वेदना विक्षते यथा
जायतेऽतिबला जृम्भा स्फुरणं वेपनं श्रमः ३८
उरोविबन्धः कासश्च हिक्का श्वासः प्रजागरः
शरीरकम्पः कर्णाक्षिमुखरोगस्त्रिकग्रहः ३९
छर्दिर्विड्भेद उत्क्लेशो वातपित्तकफात्मकः
श्रमः प्रलापो रूपाणामसताञ्चैव दर्शनम् ४०
तृणभस्मलतापर्णपांशुभिश्चावपूरणम्
प्रधर्षणं विहङ्गैश्च भ्रान्तचेताः स मन्यते ४१
व्याकुलानामशस्तानां स्वप्नानां दर्शनानि च
मदात्ययस्य रूपाणि सर्वाण्येतानि लक्षयेत् ४२
स्त्रीशोकभयभाराध्वकर्मभिर्योऽतिकर्षितः
रुक्षाल्पप्रमिताशी च यः पिवत्यतिमात्रया ४३
रूक्षं परिणतं मद्यं निशि निद्रां निहत्य च
करोति तस्य तच्छीघ्रं वातप्रायं मदात्ययम् ४४
हिक्काश्वासशिरःकम्पपार्श्वशूलप्रजागरैः
विद्याद्बहुप्रलापस्य वातप्रायं मदात्ययम् ४५
तीक्ष्णोष्णमद्यमम्लं च योऽतिमात्रं निषेवते
अम्लोष्णतीक्ष्णभोजी च क्रोधनोऽज्ञानवान्नरः
तस्योपजायते तीव्रः पित्तप्रायो मदात्ययः ४६
तृष्णादाहज्वरस्वेदमोहातीसारविभ्रमैः
विद्याद्धरितवर्णस्य पित्तप्रायं मदात्ययम् ४७
मधुरस्निग्धगुर्वाशी यः पिबत्यतिमात्रया ४८
अव्यायामदिवास्वप्नशय्यासनसुखे रतः
मदात्ययं कफप्रायं स नरो लभते ध्रुवम् ४९
छर्द्यरोचकहृंल्लासतन्द्रा स्तैमित्यगौरवैः
विद्याच्छीतपरीतस्य कफप्रायं मदात्ययम् ५०
त्रिदोषो हेतुभिः सर्वैः सर्वैर्लिङ्गैर्मदात्ययः ५१
श्लेष्मक्षयोऽङ्गगुरुता विरसास्यता च विण्मूत्रसक्तिरथ तन्द्रि ररोचकश्च
लिङ्गं परस्य तु मदस्य वदन्ति तज्ज्ञास्तृष्णा रुजा शिरसि सन्धिषु चापि भेदः ५२
आध्मानमुग्रमथवोद्गिरणं विदाहः पाने त्वजीर्णमुपगच्छति लक्षणानि
ज्ञेयानि तत्र भिषजा सुविनिश्चितानि पित्तप्रकोपजनितानि च कारणानि ५३
हृद्गात्रतोदकफसंस्रवकण्ठधूम मूर्च्छावमीमदशिरोरुजनप्रदेहाः
द्वेषः सुराऽन्नविकृतेषु च तेषु तेषु तं पानविभ्रममुशन्त्यखिलेषु धीराः ५४
हीनोत्तरौष्ठमतिशीतममन्ददाहं तैलप्रभाऽस्यमपि पानहतं त्यजेच्च
जिह्वौष्ठदन्तमसितन्त्वथ वाऽपि नीलम्पीते च यस्य नयने रुधिरप्रभे च
हिक्का ज्वरो वमथुवेपथुपार्श्वशूलाः कासभ्रमावपि च पानहतं त्यजेत्तम् ५५
मद्योत्थानाञ्च रोगाणां मद्यमेव हि भेषजम्
यथा दहनदग्धानां दहनं स्वेदनं हितम् ५६
मिथ्याऽतिहीनमद्येन यो व्याधिरुपजायते
समेनैव निपीतेन मद्येन स हि शाम्यति ५७
बीजपूरकवृक्षाम्लकोलदाडिमसंयुतम्
यवानीहपुषाजाजी शृङ्गबेरावचूर्णितम् ५८
सस्नेहैः शक्तुभिर्युक्तमुपदंशैश्चिरोत्थितम्
दद्यात्सलवणं मद्यं वातपैत्तिकशान्तये ५९
मद्यं सौवर्चलव्योषयुक्तं किञ्चिज्जलान्वितम्
जीर्णमद्याय दातव्यं वातपानात्ययापहम् ६०
चव्यं सौवर्चलं हिङ्गु पूरकं विश्वदीपकम्
चूर्णं मद्येन पातव्यं पानात्ययरुजाऽपहम् ६१
लावतित्तिरदक्षाणां रसैश्च शिखिनामपि
पक्षिणां मृगमत्स्यानामानूपानां तथौदनैः ६२
स्निग्धोष्णलवणाम्लैश्च वेशवारैर्मुखप्रियैः
स्निग्धैर्गोधूमकैरन्नैर्वातप्रायं मदात्ययम् ६३
नारीणां यौवनोष्माणां निर्दयैरुपगूहनैः
श्रोण्यूरुकुचभारैश्च संरोधोष्णसुखप्रदैः ६४
शयनाच्छादनैरुष्णैश्चान्तर्गेहैः सुखप्रदैः
मारुतैः प्रबलैः शीघ्रं प्रशाम्यति मदात्ययः ६५
पित्तपानात्यये योज्याः सर्वतश्च क्रिया हिमाः
सितामाक्षिकसंयुक्तं मद्यमर्द्धोदकं पिबेत् ६६
मद्यं खर्जूरमृद्वीकापरूषकरसैर्युतम्
सदाडिमरसं शीतं शक्तुभिश्चावचूर्णितम् ६७
सशर्करं वा माध्वीकं संयुक्तमथ वा परम्
दद्याद्बहूदकं काले पातुं पित्तमदात्यये ६८
शशान्कपिञ्जलानेणांल्लावानसितपुच्छकान्
मधुराम्लान्प्रयुञ्जीत भोजने शालिषष्टिकान् ६९
पटोलयवमिश्रं वा छागलं कल्पयेद्र सम्
सतीनमुद्गमिश्रं वा दाडिमामलकान्वितम् ७०
द्रा क्षाऽमलकखर्जूरपरूषकरसेन च
कल्पयेत्तर्पणान्यूषान् रसांश्च विविधात्मकान् ७१
शीतानि चान्नपानानि शीतशय्यासनानि च
शीतवातजलस्पर्शाः शीतान्युपवनानि च ७२
क्षौमपद्मोत्पलानाञ्च मणीनां मौक्तिकस्य च
चन्दनोदकशीतानां स्पर्शाश्चन्द्रांशुशीतलाः ७३
रुक्षतर्पणसंयुक्तं यवानीव्योषसंयुतम्
यवगोधूमकञ्चान्नं रुक्षयूषेण भोजयेत् ७४
कुलत्थकानां शुष्काणां मूलकानां रसेन वा
प्रभूतकटुसंयुक्तं यवान्नं वा प्रदापयेत् ७५
छागमांसरसं रुक्षमम्लं वा जाङ्गलं रसम्
व्योषयूषं मनागम्लं पिबेत् कफमदात्यये ७६
स्थाल्यामथ कपाले वा भृष्टं कृत्वा तु नीरसम्
कट्वम्ललवणं मांसं खादेत्कफमदात्यये ७७
वामकद्र व्ययुक्तेन मद्येनोल्लेखनं मतम्
मदात्यये कफोद्भूते लङ्घनञ्च यथाबलम् ७८
यदिदं कर्म्मनिर्दिष्टं वातपित्तकफान्प्रति
सर्वजे सर्वमेवेदं प्रयोक्तव्यं चिकित्सकैः ७९
सगुडः कूष्माण्डरसः शमयति मदमाशु कोद्र वजम्
धत्तूरजञ्च दुग्धं सशर्करं चाशु पानेन ८०
सच्छर्दिमूर्च्छाऽतीसारं मदं पूगफलोद्भवम्
सद्यः प्रशमयेत्पीतमातृप्तेर्वारि शीतलम् ८१
वन्यकरीषघ्राणाज्जलपानाल्लवणभक्षणादपि च
शाम्यति पूगफलोद्भवमदः सशूलः सशर्कराकवलात् ८२
तत्क्षणान्मृदितं चूर्णं समाघ्रातं प्रणाशयेत्
ताम्बूलोत्थं मदं पुंसामेकमेव स्वभावतः ८३
जातीफलमदं शीघ्रं हन्ति पथ्या निषेविता
शीततोयावगाहश्च शर्करा दधियोजिता
बिभीतमदशान्त्यर्थमियमेव मता पुनः ८४
मद्यं पीत्वा यदि ना तत्क्षणमवलेढि शर्करां सघृताम्
जातु न मदयति मद्यं मनागपि प्रथितवीर्यमपि ८५
इति विंशो मदात्ययाधिकारः समाप्तः २०

अथैकविंशो दाहाधिकारः २१
पित्तज्वरसमः पित्ताद् दाहः स्यात्तस्य संक्रमः १
कृत्स्नदेहानुगं रक्तमुद्रि क्तं दहति ध्रुवम्
सन्धूप्यते चोष्यते च ताम्राभस्ताम्रलोचनः
लोहगन्धाङ्गवदनो वह्निनेवावकीर्यते २
असृजा पूर्णकोष्ठस्य दाहोऽन्य स्यात्सुदुस्तरः ३
त्वचं प्राप्तः स पानोष्मा पित्तरक्ताभिमूर्च्छितः
दाहं प्रकुरुते घोरं पित्तवत्तत्र भेषजम् ४
तृष्णानिरोधादब्धातौ क्षीणे तेजः समुद्धतम्
स बाह्याभ्यन्तरं देहं प्रदहेन्मन्दचेतसः
संशुष्कगलताल्वोष्ठो जिह्वां निष्काश्य वेपते ५
धातुक्षयोत्थो यो दाहस्तत्र मूर्च्छातृषाऽन्वितः
क्षामस्वरः क्रियाहीनः स सीदेद् भृशपीडितः ६
मर्माभिघातजोऽप्यस्ति सोऽसाध्यः सप्तमो मतः ७
सर्व एव च वर्ज्याः स्युः शीतगात्रस्य देहिनः ८
शतधौतघृताभ्यक्तं लेपं वा यवशक्तुभिः
कोलामलकयुक्तैर्वा धान्याम्लैरपि बुद्धिमान् ९
छादयेत्तस्य सर्वाङ्गमारनालार्द्र वाससा
लामज्जकेन युक्तेन चन्दनेनानुलेपयेत्
चन्दनाम्वुकणास्यन्दितालवृन्तोपवीजनैः १०
सुप्याद् दाहार्दितोऽम्भोजकदलीदलसंस्तरे
परिषेकावगाहेषु व्यजनानाञ्च सेवने ११
शस्यते शिशिरं तोयं दाहतृष्णोपशान्तये
फलिनी लोध्रसेव्याम्बुहेमपत्रं कुटन्नटम्
कालीयकरसोपेतं दाहे शस्तं प्रलेपनम् १२
ह्रीबेरपद्मकोशीरचन्दनाम्बुजवारिणा
सम्पूर्णामवगाहेत द्रो णीं दाहार्दितो नरः १३
वाप्यः कमलहासिन्यो जलयन्त्रगृहाः शुभाः
नार्यश्चन्दनदिग्धाङ्ग्यो दाहदैन्यहरा मताः १४
पाययेत्कमलस्याम्भः शर्कराऽम्भ पयोऽपि च
क्षीरमिक्षुरसञ्चापि कारयेत्पित्तजिद्विधिम् १५
पटीरपर्पटोशीरनीर नीरदनीरजैः
मृणालमिसिधान्याकपद्मकामलकैः कृतः १६
अर्द्धशिष्टः सिताशीतः पीतः क्षौद्र समन्वितः
क्वांथो व्यपोहयेद् दाहं नृणाञ्च परमोल्बणम् १७
तिलतैलं भवेत्प्रस्थं तत्षोडशगुणे शनैः
काञ्जिके विपचेत्तत्स्याद्दाहज्वरहरं परम् १८
इत्येकविंशोदाहाधिकारः समाप्तः २१

अथ द्वाविंश उन्मादाधिकारः २२
मदयन्त्युद्धता दोषा यस्मादुन्मार्गमाश्रिताः
मानसोऽयमतो व्याधिरुन्माद इति कीर्त्तितः १
स चाप्रवृद्धस्तरुणो मदसंज्ञां बिभर्त्ति च २
विरुद्धदुष्टाशुचिभोजनानि प्रधर्षणं देवगुरुद्विजानाम्
उन्मादहेतुर्भयहर्षपूर्वो मनोऽभिघातो विषमा च चेष्टा ३
एकैकशः सर्वशश्च दोषैरत्यर्थमूर्च्छितैः
मानसेन च दुःखेन स पञ्चविध उच्यते
विषाद्भवति षष्ठश्च यथास्वं तत्र भेषजम् ४
तैरल्पसत्त्वस्य मलाः प्रदुष्टा बुद्धेर्निवासं हृदयं प्रदूष्य
स्रोतांस्यधिष्ठाय मनोवहानि प्रमोहयन्त्याशु नरस्य चेतः ५
धीविभ्रमः सत्त्वपरिप्लवश्च पर्याकुला दृष्टिरधीरता च
अबद्धवाक्यं हृदयञ्च शून्यं सामान्यमुन्मादगदस्य लिङ्गम् ६
रुक्षाल्पशीतान्नविरेकधातुक्ष योपवासैरनिलोऽतिवृद्धः
चिन्ताऽदिदुष्टं हृदयं प्रदूष्य बुद्धिं स्मृतिं चाप्युपहन्ति शीघ्रम् ७
अस्थानहास्यस्मितनृत्यगीतवा गङ्गविक्षेपणरोदनानि पारुष्यकार्श्यारुणवर्णताश्च जीर्णे बलञ्चानिलजस्य रूपम् ८
अजीर्णकट्वम्लविदाहशीतैर्भोज्यैश्चितं पित्तमुदीर्णवेगम्
उन्मादमत्युग्रमनात्मकस्य हृदि स्थितं पूर्ववदाशु कुर्यात् ९
अमर्षसंरम्भविनग्नभावाः सन्तर्जनाभिद्र वणौष्ण्यरोषाः
प्रच्छायशीतान्नजलाभिलाषा पीता च भा पित्तकृतस्य लिङ्गम् १०
सम्पूरणैर्मन्दविचेष्टितस्य सोष्मा कफो मर्मणि सम्प्रवृद्धः
बुद्धिं स्मृतिञ्चाप्युपहन्ति चित्तं प्रमोहयन्सञ्जनयेद्विकारम् ११
वाक्चेष्टितं मन्दमरोचकश्च नारीविविक्तप्रियता च निद्रा
छर्दिश्च लाला च बलञ्च भुक्ते नखादिशौक्ल्यञ्च कफात्मके स्यात् १२
यः सन्निपातप्रभवोऽतिघोरः सर्वैः समस्तैः स तु हेतुभिः स्यात्
सर्वाणि रूपाणि बिभर्त्ति तादृग्विरुद्धभैषज्यविधिर्विवर्ज्यः १३
चौरैर्नरेन्द्र पुरुषैररिभिस्तथाऽन्यैर्वित्रासितस्य धनबान्धवसंक्षयाद्वा
गाढं क्षते मनसि च प्रियया रिरंसोर्जायेत चोत्कटतरो मनसो विकारः १४
चित्रं ब्रवीति च मनोऽनुगतं विसंज्ञो गायत्यथो हसति रोदिति चातिमूढः १५
रक्तेक्षणो हतबलेन्द्रि यभाः सुदीनः श्यावाननो विषकृते तु भवेत्परासुः १६
अवाङ्मुखस्तून्मुखो वा क्षीणमांसबलो नरः
जागरूको ह्यसन्देहमुन्मादेन विनश्यति १७
अमत्तर्यवाग्विक्रमवीर्यचेष्टो ज्ञानादिविज्ञानबलादियुक्तः
प्रकोपकालो नियतश्च यस्य देवादिजन्मा मनसो विकारः १८
सन्तुष्टः शुचिरतिदिव्यमाल्यगन्धो निस्तन्द्रो ऽप्यवितथसंस्कृतप्रभाषी
तेजस्वी स्थिरनयनो वरप्रदाता ब्रह्मण्यो भवति नरः स देवजुष्टः १९
संस्वेदी द्विजगुरुदेवदोषवक्ता जिह्माक्षो विगतभयो विमार्गदृष्टिः
सन्तुष्टो भवति न चान्नपानजातैर्दुष्टात्मा भवति स देवशत्रुजुष्टः २०
हृष्टात्मा पुलिनवनान्तरोपसेवी स्वाचारः प्रियपरिगीतगन्धमाल्यः
नृत्यन्वै प्रहसति चारु चाल्पशब्दं गन्धर्वग्रहपरिपीडितो मनुष्यः २१
ताम्राक्षः प्रियतनुरक्तवस्त्रधारी गम्भीरो द्रुतगतिरल्पवाक्सहिष्णुः
तेजस्वी वदति च किं ददामि कस्मै यो यक्षग्रहपरिपीडितो मनुष्यः २२
प्रेतानां स दिशति संस्तरेषु पिण्डाञ् शान्तात्मा जलमपि चापसव्यवस्त्रः
मांसेप्सुस्तिलगुडपायसाभिलाषी तद्भक्तो भवति पितृग्रहाभिजुष्टः २३
यस्तूर्व्यां प्रसरति सर्पवत्कदाचित् सृक्किण्यौ मुहुरपि जिह्वयाऽवलेढि
क्रोधालुर्घृतमधुदुग्धपायसेप्सुर्विज्ञेयः स खलु भुजङ्गमेन जुष्टः २४
मांसासृग्विविधसुराविकारलिप्सुर्निर्लज्जो भृशमतिनिष्ठुरोऽतिशूरः
क्रोधालुर्विविधबलो निशाविहारी शौचद्विड् भवति स राक्षसैर्गृहीतः २५
देवविप्रगुरुद्वेषी वेदवेदाङ्गनिन्दकः
आत्मपीडाकरोऽहिस्रो ब्रह्मराक्षससेवितः २६
उद्बस्त्रः कृशपरुषो विरुद्धभाषी दुर्गन्धो भृशमशुचिस्तथाऽतिलोलः
बह्वाशी विजनवनान्तरोपसेवी व्याचेष्टंस्त्रसति रुदन्पिशाचजुष्टः २७
स्थूलाक्षो द्रुतमटनः सफेनवामी निद्रा लुः पतति च कम्पते च योऽति
यश्चाद्रि द्विरदनगादिविच्युतः स्यात्सोऽसाध्यो भवति तथा त्रयोदशेऽब्दे २८
देवग्रहाः पौर्णमास्यामसुराः सन्ध्ययोरपि
गन्धर्वाः प्रायशोऽष्टम्यां यक्षाश्च प्रतिपद्यथ २९
पितरः कृष्णपक्षे च पञ्चम्यामपि चोरगाः
रक्षःपिशाचा रात्रौ च चतुर्दश्यां विशन्ति हि ३०
वातिके स्नेहपानं प्राग्विरेकः पित्तसम्भवे
कफजे वमनं कार्यं परो वस्त्यादिकः क्रम
यच्चोपद्रे क्ष्यते किञ्चिदपस्मारे चिकित्सितम्
उन्मादे तच्च कर्त्तव्यं सामान्याद् दोषदूष्ययोः ३१
जलाग्निद्रुमशैलेभ्यो विषमेभ्यश्च तं सदा
रक्षेदुन्मादिनं यत्नात्सद्यः प्राणहरं हि तत् ३२
ब्राह्मीकूष्माण्डीफलषड्ग्रन्थाशङ्खपुष्पिकास्वरसाः
दृष्टा उन्मादहृतः पृथगेते कुष्ठमधुमिश्राः ३३
सिद्धार्थको हिङ्गु वचा करञ्जो देवदारु च
मञ्जिष्ठा त्रिफला श्वेता कटभी त्वक् कटुत्रयम् ३४
समांशानि प्रियङ्गुश्च शिरीषो रजनीद्वयम्
बस्तमूत्रेण पिष्टोऽयमगदः पानमञ्जनम् ३५
नस्यमालेपनञ्चैव स्नानमुद्वर्त्तनं तथा
अपस्मारविषोन्मादकृत्याऽलक्ष्मीज्वरापहम् ३६
भूतेभ्यश्च भयं हन्ति राजद्वारे च शस्यते
सर्पिरेतेन संसिद्धं सगोमूत्रं तदर्थकृत् ३७
ब्रूयादिष्टविनाशञ्च दर्शयेदद्भुतानि च
बद्धं सर्षपतैलाक्तं रक्षेदुत्तानमातपे ३८
कपिकच्छ्वाऽथ वा तप्तैर्लोहतैलजलैः स्पृशेत्
कशाभिस्ताडयेत्तं वा सुबद्धं विजने गृहे ३९
सर्पेणोद्धृतदंष्ट्रेण दशेत्सिंहैर्गजैश्च तम्
त्रासयेच्छस्त्रहस्तैश्च शत्रुभिस्तस्करैस्तथा ४०
अथवा राजपुरुषा बहिर्नीत्वा सुसंयतम्
त्रासयेयुर्वधैरेनं तर्जयन्तो नृपाज्ञया ४१
देहदुःखभयेभ्यो हि यतः प्राणभयं भवेत्
ततस्तस्य शमं याति सर्वतो विप्लुतं मनः ४२
इष्टद्र व्यविनाशेन मनो यस्याभिहन्यते
तस्य तत्सदृशप्राप्त्या ज्ञात्वाऽश्वासैः शमं नयेत् ४३
त्र्यूषणं हिङ्गु लवणं वचा कटुकरोहिणी
शिरीषस्य करञ्जस्य बीजं गौराश्च सर्षपाः ४४
गोमूत्रपिष्टैरेभिस्तु वर्तिर्नेत्राञ्जने हिता
हन्त्युन्मादमपस्मारं तथा चातुर्थकं ज्वरम् ४५
कुष्ठाश्वगन्धे लवणाजमोदे द्वेजीरके त्रीणि कटूनि पाठा
मङ्गल्यपुष्पी च समान्यमूनि सर्वैः समानाञ्च वचां विचूर्ण्य ४६
ब्राह्मीरसेनाखिलमेव भाव्यं वारत्रयं शुष्कमिदं हि चूर्णम्
अक्षप्रमाणं मधुना घृतेन लिह्यान्नरः सप्त दिनानि चूर्णम् ४७
सारस्वतमिदं चूर्णं ब्रह्मणा निर्मितं पुरा
हिताय सर्वलोकानां दुर्मेधानां विचेतसाम् ४८
एतस्याभ्यासतः पुंसां बुद्धिर्मेधा धृतिः स्मृतिः
सम्पत्तिः कविताशक्तिः प्रवर्द्धेतोत्तरोत्तरम् ४९
विश्वाऽजमोदरजनीद्वयसैन्धवोग्रायष्ट्याह्वकुष्ठमगधोद्भवजीरकाणाम्
चूर्णं प्रभातसमये लिहतः ससर्पिर्वाग्देवता निवसति स्वयमेव वक्त्रे ५०
क्वाथे विचूर्णिते क्षिप्त्वा तत्षोडशगुणं जलम्
पादशेषं प्रकर्त्तव्यमेष क्वाथविधिः स्मृतः ५१
दशमूली तथा रास्ना वातारिस्त्रिवृता बला
मूर्वा शतावरी चेति क्वाथैस्तु कुडवैः पृथक् ५२
कृतैः क्वाथैर्घृतप्रस्थद्वयं मृद्वग्निना पचेत्
कल्कीकृतैर्वक्ष्यमाणद्र व्यैः सम्यक् पुनः पचेत् ५३
विशाला त्रिफला कौन्ती देवदार्वेलवालुकम्
स्थिराऽनन्ता रजन्यौ द्वे प्रियङ्गुः सारिवाद्वयम् ५४
नीलोत्पलैला मञ्जिष्ठा दन्ती दाडिमकेसरम्
विडङ्गं ह्यग्निपत्री च कुष्ठं चन्दनपद्मके ५५
तालीशपत्रं बृहती मालतीकुसुमं नवम्
अष्टाविंशतिभिः कल्कैरेतैः कर्षमितैः पृथक् ५६
चतुर्गुणं जलं दत्वा पिष्टैस्तद्विपचेद् घृतम्
महाचैतसनामेदं सर्वचेतोविकारनुत् ५७
अपस्मारे महोन्मादे मन्देऽग्नौ ज्वरकासयोः
वातरक्ते प्रतिश्याये शोषे कार्श्ये तृतीयके ५८
म्रूत्रकृच्छ्रे कटीशूले विसर्पाभिहतेषु च
पाण्ड्वामये तथा कण्ड्वां विषे मेहे गरेऽपि च ५९
देवादिहतचित्तानां गद्गदानामचेतसाम्
शस्तं स्त्रीणाञ्च वन्ध्यानां धन्यमायुर्बलप्रदम् ६०
अलक्ष्मी पापरक्षोध्नं सर्वग्रहनिवारणम्
हन्ति भ्रमं मदं मूर्च्छां मेधास्मृतिमतिप्रदम् ६१
पूजाबल्युपहारेष्टिहोममन्त्राञ्जनादिभिः
जयेदागन्तुमुन्मादं यथाविधि शुचिर्भिषक् ६२
कृष्णामरिचसिन्धूत्थमधुगोरोचनाकृतम्
अञ्जनं सर्वदेवादिकृतोन्मादहरं परम्६३
ॠक्षजम्बुकलोमानि शल्लकी लशुनं तथा
हिङ्गु मूत्रञ्च बस्तस्य धूममस्य प्रयोजयेत्
एतेन शाम्यति क्षिप्रं बलवानपि यो ग्रहः ६४
कल्याणकञ्च युञ्जीत महद् वा चैतसं घृतम्
तैलं नारायणं वाऽथ महानारायणं तथा ६५
ॠते पिशाचादन्येषु प्रतिकूलं न वाऽचरेत्
रोगिणंभिषजं यत्ते क्रुद्धा हन्युर्महौजसः ६६
इति द्वाविंश उन्मादाधिकारः समाप्तः २२

अथ त्रयोविंशोऽपस्माराधिकारः २३
चिन्ताशोकादिभिर्दोषाः क्रुद्धा हृत्स्रोतसि स्थिताः
कृत्वा स्मृतेरपध्वंसमपस्मारं प्रकुर्वते १
वातात्पित्तात्कफात्सर्वैर्दोषैः स स्याच्चतुर्विधः २
तमःप्रवेशः संरम्भो दोषोद्रे कहतस्मृतेः
अपस्मार इति ज्ञेयो गदो घोरतरो हि सः ३
हृत्कम्पः शून्यता स्वेदो ध्यानं मूर्च्छा प्रमूढता
निद्रा नाशश्च तस्मिंश्च भविष्यति भवत्यथ ४
कम्पते प्रदशेद्दन्तान्फेनोद्वामी श्वसित्यपि
अभितोऽरुणवर्णानि पश्येद्रू पाणि चानिलात् ५
पीतफेनाङ्गवक्त्राक्षः पीतासृगूपदर्शनः
सतृष्णोष्णानलव्याप्तलोकदर्शी च पैत्तिके ६
शुक्लफेनाङ्गवक्त्राक्षः शीतो हृष्टाङ्गजो गुरुः
पश्येच्छुक्लानि रूपाणि श्लैष्मिको मुच्यते चिरात् ७
समस्तैर्लक्षणैरेतैर्वि ज्ञातव्यस्त्रिदोषजः
अपस्मारः स चासाध्यो यः क्षीणस्यानवश्च यः ८
प्रस्फुरन्तञ्च बहुशः क्षीणं प्रचलितभ्रुवम्
नेत्राभ्याञ्च विकुर्वाणमपस्मारो विनाशयेत् ९
पक्षाद्वा द्वादशाहाद्वा मासाद्वा कुपिता मलाः
अपस्मारं प्रकुर्वन्ति वेगं किञ्चिदथान्तरम् १०
तैलेन लशुनः सेव्यः पयसा च शतावरी
ब्राह्मीरसश्च मधुना सर्वापस्मारभेषजम् ११
चूर्णः सिद्धार्थकादीनां भक्षितैरथवाऽपि तैः
गोमूत्रपिष्टैः सर्वाङ्गलेपैः शाम्यत्यपस्मृतिः १२
सिद्धार्थशिग्रुकट्वङ्गकिणिहीभिः प्रलेपनम्
चतुर्गुणे गवां मूत्रे तैलमभ्यञ्जने हितम् १३
निर्गुण्डीभववन्दाकनावनस्य प्रयोगतः
उपैति सहसा नाशमपस्मारो महागदः १४
मनोह्वा तार्क्ष्यविष्ठा च शकृत्पारावतस्य च
अञ्जनाद्धन्त्यपस्मारमुन्मादञ्च विशेषतः १५
यः खादेत् क्षीरभक्ताशी माक्षिकेण वचारजः
अपस्मारं महाघोरं चिरोत्थं स जयेद् ध्रुवम् १६
कूष्माण्डकफलोत्थेन रसेन परिपेषितम्
अपस्मारविनाशाय यष्ट्याह्वं स पिबेत्त्र्यहम् १७
ब्राह्मीरसवचाकुष्ठशङ्खपुष्पीशृतं घृतम्
पुराणं स्यादपस्मारोन्मादग्रहहरं परम् १८
कूष्माण्डकरसे सर्पिरष्टादशगुणे पचेत्
यष्ट्याह्वकल्कं तत्पानमपस्मारविनाशनम् १९
हृत्कम्पोऽक्षिरुजा यस्य स्वेदो हस्तादिशीतता
दशमूलीजलं तस्य कल्याणाख्यं प्रयोजयेत् २०
पञ्चकोलं समरिचं त्रिफला विडसैन्धवम्
कृष्णाविडङ्गपूतीकयवानीधान्यजीरकम्
पीतमुष्णाम्बुना चूर्णं वातश्लेष्मामयापहम् २१
अपस्मारे तथोन्मादेऽप्यर्शसां ग्रहणीगदे
एतत्कल्याणकं चूर्णं नष्टस्याग्नेश्च दीपनम् २२
द्वौ कीटमेढ्रौ विधिवदानीय रविवासरे
कण्ठे भुजे वा सन्धार्य जयेदुग्रामपस्मृतिम् २३
शिग्रुकुष्ठजलाजाजीलशुनव्योषहिङ्गुभिः
बस्तमूत्रे शृतं तैलं नावनं स्यादपस्मृतौ २४
उन्मादेषु यदुद्दिष्टं पथ्यं नस्याञ्जनौषधम्
अपस्मारेऽपि तत्सर्वं प्रयोक्तव्यं भिषग्वरैः २५
मृतसूताभ्रलोहञ्च शिलागन्धञ्च तालकम्
रसाञ्जनञ्च तुल्यांशं नरमूत्रेण मर्दयेत् २६
तद्गोलद्विगुणं गन्धं लौहपात्रे क्षणं पचेत्
पञ्चगुञ्जोन्मितं भक्ष्यमपस्मारहरं परम् २७
व्योषं सौवर्चलं हिङ्गु नरमूत्रेऽजसर्पिषा
पिबेत्कर्षमितं पश्चाद्र सोऽय भूतभैरवः २८
इति त्रयोविंशोऽपस्माराधिकारः समाप्तः २३

अथ चतुर्विंशो वातव्याध्यधिकारः २४
कषायकटुतिक्तकप्रमितरुक्षलघ्वन्नतः पुरः पवनजागरप्रतरणाभिघातश्रमैः हिमादनशनात्तथा निधुवनाच्च
धातुक्षयान्मलादिरयधारणान्मदनशोकचिन्ताभयैः १
अतिक्षतजमोक्षणाद्गदकृतातिमांसक्षयादतीववमनान्नृणामति विरेचनादामतः पयोदसमये दिनक्षण दयोस्तृतीयांश योर्ज रामति गतेऽशिते शिशिरसञ्ज्ञकालेऽपिच २
देहेस्रोतांसि रिक्तानि पूरयित्वाऽनिलो बली
करोति विविधान् रोगान्सर्वाङ्गैकाङ्गसंश्रयान् ३
शिरोग्रहोऽल्पकृशता जृम्भाऽत्यर्थं हनुग्रहः
जिह्वास्तम्भो गद्गदत्वं मिन्मिनत्वञ्च मूकता ४
वाचालता प्रलापञ्च रसानामनभिज्ञता
बाधिर्यं कर्णनादश्च स्पर्शाज्ञत्वं तथाऽदितम् ५
मन्यास्तम्भोऽत्र गणितो बाहुशोषोऽपबाहुकः
वर्णिता चैव विश्वाची ऊर्द्ध्ववात उदीरितः ६
आध्मानञ्च प्रत्याध्मानं वाताष्ठीला प्रतिष्ठीला
तूनी च प्रतितूनी च वह्निवैषम्यमेव च ७
आटोपः पार्श्वशूलञ्च त्रिकशूलं तथैव च
मुहुश्च मूत्रणं मूत्रनिग्रहो मलगाढता ८
पुरीषस्याप्रवृत्तिश्च गृध्रसी च ततः परा
कलायखञ्जता चापि खञ्जता पङ्गुता तथा ९
क्रोष्टुशीर्षकखल्ल्यौ च वातकण्टक एव च
पादहर्षः पाददाह आक्षेपो दण्डकाभिधः १०
वातपित्तकृताक्षेपस्तथा दण्डापतानकः
अभिघातकृताक्षेप आयामो द्विविधः स्मृतः ११
आन्तरश्च तथा बाह्यो धनुर्वातश्च कुब्जकः
अपतन्त्रोऽपतानश्च पक्षाघातः खिलाङ्गकः १२
कम्पः स्तम्भो व्यथा तोदो भेदश्च स्फुरणं तथा
रौक्ष्यं कार्श्यञ्च कार्ष्ण्यञ्च शैत्यं लोम्नश्च हर्षणम् १३
अङ्गमर्दोऽङ्गविभ्रंशः शिरासंकोच एव च
अङ्गशोषश्च भीरुत्वं मोहश्च चलचित्तता १४
निद्रा नाशः स्वेदनाशो बलहानिस्तथैव च
शुक्रक्षयो रजोनाशो गर्भनाशः परिभ्रमः १५
एत एवाशीतिसंख्या रोगा योगेन रूढितः
वातव्याधीतिनामानो मुनिभिःपरिकीर्त्तिताः १६
मधुरलवणसाम्लस्निग्धस्योष्णनिद्रा गुरुरविकरवस्तिस्वेदसन्तर्पणानि
दहनजलदशोषाभ्यङ्गसम्मर्दनानि प्रकुपितपवनानां शान्तिमेतानिकुर्युः १७
अथ विशिष्टानां वातव्याधीनां लक्षणानि चिकित्सा च
रक्तमाश्रित्य पवनः कुर्यान्मूर्द्धधराः शिराः
रुक्षाः सवेदनाः कृष्णाः सोऽसाध्यः स्याच्छिरोग्रहः १८
शिरोग्रहे तु कर्त्तव्या शिरोगतमरुत्क्रिया
दशमूलीकषायेण मातुलुङ्गरसेन च
शृतेन तैलेनाभ्याङ्गः शिरोबस्तिश्च युज्यते १९
पीत्वैकं श्वासमनिलः पुनस्त्यजति वेगवान्
आलस्यनिद्रा युक्तश्च स जृम्भ इति कथ्यते २०
शुण्ठी पिप्पल्यूषणं दीप्यकञ्च सिन्धूद्भूतं चेति सर्वे पृथग्वा
तद्रू पं वा सूक्ष्मचूर्णीकृतं वा जृम्भाऽरम्भस्तम्भकृत्स्यात्तदेव २१
जृम्भावेगे समुत्पन्ने शोभने शयने नरम्
स्वापयेत्तेन नियमाज्जृम्भावेगः प्रशाम्यति २२
जृम्भावेगःक्षयं याति कटुतैलेन मर्दनात्
भोजनात्स्वादुभोज्यानां तथा ताम्बूलभक्षणात् २३
जिह्वानिर्लेखनाच्छुष्क भक्षणादभिघाततः
कुपितो हनुमूलस्थः स्रंसयित्वानिलो हनुम् २४
करोति विवृतास्यत्वमथ वा संवृतास्यताम्
हनुग्रहः स तेन स्यात्कृच्छ्राच्चर्वणभाषणम् २५
संवृतं चिबुकं स्निग्धं स्विन्नमुन्नमयेद्भिषक्
विवृतं नमयित्वा तु कुर्यात्प्राप्तामिह क्रियाम् २६
पिप्पलीमार्द्र कञ्चापि सञ्चर्व्य च मुहुर्मुहुः
निष्ठीवेत्तप्ततोयेन शोधयेद्वदनान्तरम् २७
निष्कुष्य लशुनं सम्यक्संक्षुद्य तिलतैलवत्
सैन्धवेनान्वितं खादेद्धनुस्तम्भार्दितो नरः २८
रसोनगुटिकामाषविदलं परिपेष्य च
याजयेत्पिष्टिकां ताञ्च सैन्धवार्द्र कहिङ्गुभिः २९
ततस्तु वटकान्कृत्वा तिलतैले पचेच्छनैः
भक्षयेत्तान्यथावह्निं हनुस्तम्भात्सुखी भवेत् ३०
अभ्यज्य पक्वतैलेन स्वेदयेन्मृदुनाग्नि
वस्तिं विधारयेन्मूर्ध्नि तैलेन परिपूरितम् ३१
समूलपत्रशाखायाः प्रसारण्याः शतं पलैः
सम्यक्संक्षुद्य सलिले द्रो णमात्रे पचेद्भिषक् ३२
सलिलस्य चतुर्थाशं क्वाथं समवशेषयेत्
ततः पलशते तैले तं कषायं पुनः पचेत् ३३
पचेत्पलशतं मस्तु काञ्जिकं मस्तुनः समम्
ततः शुद्धं पचेद् दुग्धं गव्यं तैलाच्चतुर्गुणम् ३४
चित्रकं पिप्पलीमूलं मधुकं सैन्धवं वचा
शतपुष्पा देवदारु रास्ना च गजपिप्पली ३५
प्रसारणीभवं मूलं मांसी रक्तञ्च चन्दनम्
तथा वातारिमूलञ्च बलामूलञ्च नागरम् ३६
तैलस्य चाष्टमांशेन सर्वकल्कानि साधयेत्
नाम्ना प्रसारणीतैलं विख्यातं तत्प्रयुज्यते ३७
पाने नस्ये शिरोवस्तौ मर्दने स्वेदने तथा
प्रयुक्तं वातजान् रोगान्सर्वानपि विनाशयेत् ३८
विशेषतो हनुस्तम्भं जिह्वास्तम्भं तथाऽदितम्
गद्गदत्वञ्च विश्वाचीं मन्यास्तम्भापबाहुकौ ३९
त्रिकशूलं गृध्रसीञ्च खञ्जतां पङ्गुतां तथा
कलायखञ्जतां खल्लीं स्तम्भं सङ्कोचमेव च ४०
आन्तरं बाह्यमायामं तथा दण्डापतानकम्
धनुर्वातञ्च कुब्जत्वं व्यपोहति न संशयः ४१
क्षीणानां स्थविराणाञ्च वातसङ्कोचितात्मनाम्
प्रसारयेद्यतोऽङ्गानि तदुक्तैषा प्रसारणी ४२
वाग्वाहिनीशिरासंस्थो जिह्वां स्तम्भयतेऽनिलः
जिह्वास्तम्भः स तेनाद्मपानवाक्येष्वनीशता ४३
जिह्वास्तम्भे यथाऽवस्थं वातव्याधिचिकित्सितम्
सामान्योक्ता क्रिया चात्रार्दितस्यापि हिता मता ४४
आघृत्य वायुः सकफो धमनीः शब्दवाहिनीः
नरान्करोत्यवचनान्मूकमिन्मिनगद्गदान् ४५
अथ गद्गदमिन्मिनमूकानां चिकित्सा
प्रस्थं घृतस्य पलिकैः शिग्रुवचालवणधातकीलोघ्रैः
आजे पयसि सपाठैः सिद्धं सारस्वतं नाम्ना ४६
विधिवदुपयुज्यमानं जडगद्गदमूकतां क्षणाज्जित्वा
स्मृतिमतिमेधाप्रतिभाः कुर्यात्सुस्पष्टवाग्भवति ४७
सहरिद्रा वचा कुष्ठं पिप्पली विश्वभेषजम्
अजाजी चाजमोदा च यष्टीमधुकसैन्धवम् ४८
एतानि समभागानि सूक्ष्मचूर्णानि कारयेत्
तच्चूर्णं सर्पिषा लेह्यं प्रत्यहं भक्षयेन्नरः ४९
एकविशंतिरात्रेण भवेच्छुतिधरो नरः
मेघदुन्दुभिनिर्घोषो मत्तकोकिलनिस्वनः ५०
स्वहेतुकुपिताद्वातादसम्बद्धं निरर्थकम्
वचनं यन्नरो ब्रूते स प्रलापः प्रकीर्त्तितः ५१
सतगरवरतिक्तारेवताम्भोदतिक्तानलदतुरगगन्धा भारतीहारहूराः मलयजदशमूलीशङ्खपुष्प्यः सुपक्वाः प्रलपनमपहन्युः पानतो नातिदूरात् ५२
भुञ्जानस्य नरस्यान्नं मधुरप्रभृतीन् रसान्
रसज्ञा यन्न जानाति रसाज्ञानं तदुच्यते ५३
घर्षेज्जिह्वां जडां सिन्धुत्र्यूषणैः साम्लवेतसैः
अम्लवेतसकाभावे चुक्रं दातव्यमीरितम् ५४
किराततिक्तका कट्वी कुटजस्य फलं त्वचा
ब्राह्मी फलञ्च पालाशं सर्जिका कृष्णजीरकम् ५५
पिप्पली पिप्पलीमूलं चित्रं नागरमूषणम्
एषां कल्कैर्मुहुर्घर्षेज्जिह्विकामार्द्रि कारसैः ५६
तेन सम्यग्विजानाति रसना सकलान् रसान्
कल्कः किराततिक्तादिर्जिह्वायाःशून्यतां हरेत् ५७
स्पृश्यमाना त्वचा या तु शीतोष्णं मृदु कर्कशम्
न जानाति बुधैस्त्वक् सा शून्येति परिकीर्त्तिता ५८
सुप्तवाते त्वसृङ्मोक्षं कारयेद् बहुशो भिषक्
दद्याच्च लवणाङ्गारधूमैस्तैलसमन्वितैः ५९
उच्चैर्व्याहरतोऽत्यर्थं खादतः कठिनानि च
हसतो जृम्भतो भाराद्विषमाच्छयनासनात् ६०
शिरोनासौष्ठचिबुकललाटेक्षणसन्धिगः
अर्दयत्यनिलो वक्त्रमर्दितं जनयेत्ततः ६१
वक्रीभवति वक्त्रार्द्धं ग्रीवा चाप्यपवर्त्तते
शिरश्चलति वाक्सङ्गो नेत्रादीनाञ्च वैकृतम् ६२
ग्रीवाचिबुकदन्तानां तस्मिन्पार्श्वे च वेदना
तमर्दितमिति प्राहुर्व्याधिं व्याधिविशारदाः ६३
वातात्पित्तात्कफाच्च स्यात्त्रिविधं तत्समासतः
लालास्रावो व्यथा कम्पः स्फुरणं हनुवाग्ग्रहः ६४
ओष्ठयोः श्वयथुः शूलं चार्दिते वातजे भवेत् ६५
पीतमास्यं ज्वरस्तृष्णापित्तजे मोहधूपने
गण्डे गिरसि मन्यायां शोथः स्तम्भः कफात्मके ६६
क्षीणस्यानिमिषाक्षस्य प्रसक्ताव्यक्तभाषिणः
न सिध्यत्यर्दितं गाढं त्रिवर्षं वेपनस्य च ६७
स्नेहपानानि नस्यश्च भोज्यान्यनिलहन्ति च
उपनाहाश्च शस्यन्ते नावनं वस्तयोऽदिते ६८
बलया पञ्चमूल्या वा क्षीरं वातात्मके हितम्
दशमूलकषायेण मातुलुङ्गरसेन वा ६९
पिष्टं मांसघृतं जग्ध्वा नवनीतेन सोऽदिती
क्षीरमांसरसैर्भुक्त्वा दशमूलीरसं पिबेत् ७०
अर्दिते पित्तजे शीतान्स्नेहांश्चैव विनिर्दिशेत्
घृतवस्तिप्रसेकञ्च क्षीरमेकं तथैव च ७१
जिह्मीभूताननो मूको दाहवान्योऽदिती भवेत्
कुर्यात्प्रतिक्रियां तस्य वातपित्तविनाशिनीम् ७२
श्लेष्मभागे क्षयं नीते बृंहणैः समुपाचरेत्
अर्दिते शोथसंयुक्ते वमनं च प्रशस्यते ७३
रसोनकल्कं तिलतैलमिश्रं खादेन्नरो योऽदितरोगयुक्तः
तस्यार्दितं नाशमुपैति शीघ्रं वृन्दं घनानामिव वायुवेगात् ७४
दिवास्वप्नासनस्थानविकृतोर्ध्वनिरीक्षणैः
मन्यास्तम्भं प्रकुरुते स एव श्लेष्मणाऽवृतः ७५
दशमूलीकृतं क्वाथं पञ्चमूल्याऽपि कल्पितम्
रुक्षं स्वेदं तथा नस्यं मन्यास्तम्भे प्रयोजयेत् ७६
तैलेनाज्येन वा ग्रीवामभ्यज्यार्कदलैरथ
एरण्डपत्रैराच्छाद्य स्वेदयेद् बहुशो भिषक् ७७
कुक्कुटाण्डद्र वैरुष्णैः सैन्धवाज्यसमन्वितैः
ग्रीवां सम्मर्दयेत्तेन मन्यास्तम्भः प्रशाम्यति ७८
अंसदेशे स्थितो वायुः शोषयेदंसबन्धनम्
अंसबन्धनशोषात्स्याद् बाहुशोषः सवेदनः ७९
बाहुशोषे पिबेद् भुक्त्वा सर्पिः कल्याणकं महत्
बलामूलशृतं तोयं सैन्धवेन समन्वितम्
बाहुशोषकरे वाते मन्यास्तम्भे च शस्यते ८०
शिराः सङ्कोच्य बाहुस्थः स कुर्यादपबाहुकम् ८१
परमौषधमपबाहु कमन्यास्तम्भोर्ध्वजत्रुगतरोगे
शीतलजलेन नस्यं तदुपशमं जिङ्गिनी च पुरः ८२
मूलं बलायास्त्वथ पारिभद्र जं तथाऽत्मगुप्तास्वरसं पिबेद्वा
युञ्जीत यो माषरसेन नस्यं भवेदसौ वज्रसमानबाहुः ८३
माषातसीयवकुरण्टककण्टकारी गोकण्टटुण्टुकजटाकपिकच्छतोयैः
कार्पासकास्थिशणबीजकुलत्थकोलक्वाथेन बस्तपिशितस्य रसेन चापि ८४
शुण्ठ्या समागधिकया शतपुष्पया च सैरण्डमूलकपुनर्नवया सरण्या
रास्नाबलाऽमृतलताकटुकैर्विपक्वं माषाख्यमेतदपबाहुहरं हि तैलम् ८५
तलं प्रत्यङ्गुलीनां याः कण्डरा बाहुपृष्ठतः
बाह्वोः कर्मक्षयकरी विश्वाची सा निगद्यते ८६
दशमूलीबलामाषक्वाथं तैलाज्यमिश्रितम्
सायं भुक्त्वा पिबेन्नस्यं विश्वाच्यामपबाहुके ८७
माषसिन्धुबलारास्ना दशमूलकहिङ्गुभिः
वचाशिवजटाऽख्याभिः सिद्धं तैलं सनागरम् ८८
ऊर्ध्वं भक्ताशनाद्धन्याद् बाहुशोषापबाहुकौ
विश्वाचीमुद्धतां चापि पक्षाघातं तथाऽदितम् ८९
अधःप्रतिहतो वायुः श्लेष्मणा मारुतेन च
करोत्युद्गारबाहुल्यमूर्ध्ववातः स उच्यते ९०
भागा दश विश्वायास्तत्तुल्या वृद्धदारकस्यापि
त्रय एव च पथ्यायाश्चतुरंशं हिङ्गु सम्भृष्टम् ९१
एकः सैन्धवभागस्तत्तुल्यं चित्रकं चात्र
संवृद्धमूर्ध्ववातं हन्त्येतच्चूर्णितं भुक्तम् ९२
साटोपमत्युग्ररुजमाध्मातमुदरं भृशम्
आध्मानमिति जानीयाद्धोरं वातनिरोधजम् ९३
आध्माने लङ्घनं पूर्वं दीपनं पाचनं ततः
फलवर्तिक्रियां कुर्याद्वस्तिकर्म च शोधनम् ९४
कर्षमात्रा भवेत्कृष्णा त्रिवृता स्यात्पलोन्मिता
खण्डादपि पलं ग्राह्यं चूर्णमेकत्र कारयेत्
मधुनाऽक्षमितं लिह्याच्चूर्णमाध्माननाशनम् ९५
दारुहैमवतीकुष्ठशताह्वा हिङ्गुसैन्धवैः
लिम्पेदुष्णैरम्लपिष्टैः शूलाध्मानयुतोदरम् ९६
अभयाऽरग्वधो धात्री दन्ती तिक्ता स्नुही त्रिवृत्
मुस्ता प्रत्येकमेतानि ग्राह्याणि पलमात्रया ९७
तानि सङ्कुट्य सर्वाणि जलाढकयुगे पचेत्
तत्र तोयेऽष्टमं भागं कषायमवशेषयेत् ९८
निस्त्वग्जैपालबीजानि नवानि पलमात्रया
तनुवस्त्रधृतान्येव तस्मिन्क्वाथे शनैः पचेत् ९९
ज्वालयेदनलं मन्दं यावत्क्वाथो घनो भवेत्
तत खल्वे क्षिपेद्भागानष्टौ जैपालबीजतः १००
भागांस्त्रीन्नागराद् द्वौ च मरिचाद् द्वौ च पारदात्
गन्धकाद् द्वौ च तानीह यावद्यामं विमर्दयेत् १०१
रसो नाराचनामाऽय भक्षितो रक्तिकामितः
जलेन शीतलेनैव रोगानेतान्विनाशयेत् १०२
आध्मानं शूलमानाहं प्रत्याध्मानं तथैव च
उदावर्त्तं तथा गुल्ममुदराणि हरत्यसौ १०३
वेगे शान्ते तु भुञ्जीत शर्करासहितं दधि
ततस्तत्सैन्धवेनापि ततो दध्योदनं मनाक् १०४
विमुक्तपार्श्वहृदयं तदेवामाशयोत्थितम्
प्रत्याध्मानं विजानीयात्कफव्याकुलितानिलम् १०५
प्रत्याध्माने समुत्पन्ने कुर्याद्वमनलङ्घने
दीपनादीनि युञ्जीत पूर्ववद्वस्तिकर्म च १०६
नाभेरधस्तात्सञ्जातः सञ्चारी यदि वाऽचलः १०७
अष्ठीलावद्घनो ग्रन्थिरुर्ध्वमायत उन्नतः
वाताष्ठीलां विजानीयाद् वहिर्मार्गनिरोधिनीम् १०८
एतामेव रुजायुक्तां वातविण्मूत्ररोधिनीम्
प्रत्यष्ठीलामिति वदेज्जठरे तिर्यगुत्थिताम् १०९
अष्ठीलायाः क्रिया कार्या गुल्मस्यान्तरविद्र धेः
चूर्णं हिङ्ग्वादिकं चात्र पिबेदुष्णेन वारिणा ११०
हिङ्गुग्रन्थिक धान्यजीरकवचाचव्याग्निपाठाशटी
वृक्षाम्लं लवणत्रयं त्रिकटुकं क्षारद्वयं दाडिमम्
पथ्यापौष्करवेतसाम्लहपुषायोज्यंतदेभिः कृतं
चूर्णं भावितमेतदार्द्र करसैः स्याद् बीजपूरद्र वैः १११
अधो या वेदना याति वर्चोमूत्राशयोत्थिता
भिन्दन्तीव गुदोपस्थं सा तूनी नामतो मता ११२
गुदोपस्थोत्थिता सैव प्रतिलोमं विधाविता
वेगैः पक्वाशयं याति प्रतितूनीति सोच्यते ११३
तून्याञ्च प्रतितून्याञ्च प्रशस्ताः स्नेहवस्तयः
पिबेद्वा स्नेहलवणं पिप्पल्यादिमथाम्बुना
उष्णेन रामठं क्षारं प्रगाढमथ वा घृतम् ११४
स्फिगस्थ्नोः पृष्ठवंशास्थ्नोर्यः सन्धिस्तत्त्रिकं मतम्
तत्र वातेन या पीडा त्रिकशूलं तदुच्यते ११५
कारयेद्वालुकास्वेदं त्रिकशूलेप्रयत्नतः
यद्वाऽधस्तात्करीषाग्निं धारयेत्सततं नरः ११६
आभाऽश्वगन्धा हपुषागुडूची शतावरी गोक्षुरकश्च रास्ना
श्यामा शताह्वा च शटी यवानी सनागरा चेति समं विचूर्ण्य ११७
सर्वैः समं गुग्गुलुमत्र दद्यात्क्षिपेदिहाज्यञ्च तदर्द्धभागम्
तद्भक्षयेदर्द्धपिचुप्रमाणं प्रभातकाले पयसाऽथ यूषैः ११८
मद्येन वा कोष्णजलेन चापि क्षीरेण वा मांसरसेन वाऽपि
त्रिकग्रहे जानुहनुग्रहे च वाते भुजस्थे चरणस्थिते च ११९
सन्धिस्थिते चास्थिगते च तस्मिन्मज्जस्थिते स्नायुगते च कोष्ठे
रोगान् हरेद्वातकफानुविद्धान् वातेरितान् हृद्ग्रहयोनिदोषान् १२०
भग्नास्थिविद्धेषु च खञ्जतायां सगृध्रसीके खलु पक्षघाते
महौषधं गुग्गुलुमेतमाहुस्त्रयोदशाङ्गं भिषजः पुराणाः १२१
मारुतेऽविगुणे वस्तौ मूत्रं सम्यक्प्रवर्त्तते
विकारा विविधाश्चापि तस्मिन्दुष्टे भवन्ति हि १२२
बलामूर्वात्वचश्चूर्णं ससितं कर्षसम्मितम्
पिबेत्कुडवदुग्धेन मुहुर्मूत्रणशान्तये १२३
पथ्याबिभीतधात्रीणां चूर्णं चूर्णं मृतायसः
मधुना सह संलीढं मुहुर्मूत्रणशान्तिकृत् १२४
यवक्षारस्य चूर्णस्तु संयोज्य सितया सह
भक्षयेन्नियतं तस्य प्रशाम्येन्मूत्रनिग्रहः १२५
कूष्माण्डस्य तु बीजानि बीजानि त्रपुषस्य च
वस्तौ सन्धारयेत्तेन प्रशाम्येन्मूत्रनिग्रहः १२६
आमलक्याश्च कल्केन वस्तिभागं प्रलेपयेत्
तेन प्रशाम्यति क्षिप्रं नियमान्मूत्रनिग्रहः १२७
मेहनस्याथ योनेर्वा मुखस्याभ्यन्तरे शनैः
घनसारयुतां वर्त्तिं धारयेन्मूत्रनिग्रहे १२८
स्फिक्पूर्वोरुकटीपृष्टजानुजङ्घापदं क्रमात्
गृध्रसी स्तम्भरुक्तोदैर्गृह्णाति स्पन्दते मुहुः १२९
वाताद्वातकफाभ्यां सा विज्ञेया द्विविधा पुनः
वातजायां भवेत्तोदो देहस्यातीव वक्रता १३०
जानुजङ्घोरुसन्धीनां स्फुरणं स्तम्भता भृशम् १३१
वातश्लेष्मोद्भवायान्तु गौरवं वह्निमार्दवम्
तन्द्रा मुखप्रसेकश्च भक्तद्वेषस्तथैव च १३२
गृध्रस्यार्त्तं नरं सम्यग् रेकेण वमनेन वा
ज्ञात्वा निरामं दीप्ताग्निं वस्तिभिः समुपाचरेत् १३३
नादौ वस्तिविधिं कुर्याद्यावदूर्ध्वं न शुध्यति
स्नेहो निरर्थकः स स्याद्भस्मन्येव हुतं यथा १३४
तैलमेरण्डजं प्रातर्गोमूत्रेण पिबेन्नरः
मासमेकं प्रयोगोऽय गृध्रस्यूरुग्रहापहः १३५
तैलं घृतं चार्द्र कमातुलुङ्गरसं सचुक्रं सगुडं पिबेद्वा
कट्युरुपृष्ठत्रिकशूलगुल्मगृध्रस्युदावर्त्तहरः प्रयोगः १३६
निष्कुष्यैरण्डबीजानि पिष्ट्वा क्षीरे विपाचयेत्
तत्पानन्तु कटीशूले गृध्रस्यां परमौषधम् १३७
एरण्डमूलं बिल्वञ्च बृहती कण्टकारिका
कषायोरुचकोपेतः पीतो वङ्क्षणवस्तिजम्
गृध्रसीजं हरेच्छूलं चिरकालानुबन्धि च १३८
गोमूत्रैरण्डतैलाभ्यां कृष्णाचूर्णं पिबेन्नरः
दीर्घकालोत्थितां हन्ति गृध्रसीं कफवातजाम् १३९
सिंहास्यदन्तीकृतमालकानां पिबेत्कषायं रुबुतैलमिश्रम्
यो गृध्रसीनष्टगतिः प्रसुप्तः स शीघ्रगः स्याद्धि किमत्र चित्रम् १४०
बृहन्निम्बतरोः सारो वारिणा परिपेषितः
स पीतो नाशयेत्क्षिप्रमसाध्यामपि गृध्रसीम् १४१
शेफालिकादलैः क्वाथो मृद्वग्निपरिपाचितः
दुर्वारं गृध्रसीरोगं पीतमात्रः प्रणाशयेत् १४२
रास्नायास्तु पलं चैकं पञ्चकर्षाणि गुग्गुलोः
सर्पिषावटिकां कृत्वा भक्षयेद् गृध्रसीहरीम् १४३
रास्नामृतारग्वधदेवदारुत्रिकण्टकैरण्डपुनर्नवानाम्
क्वाथं पिबेन्नागरचूर्णमिश्रं जङ्घोरुपृष्ठत्रिकपार्श्वशूली १४४
पथ्याबिभीतामलकीफलानां शतं क्रमेण द्विगुणाभिवृद्धम्
प्रस्थेन युक्तञ्च पलङ्कषाणां द्रो णे जले संस्थितमेकरात्रम् १४५
अर्धावशिष्टं क्वथितं कषायं भाण्डे पचेत्तत्पुनरेव लौहे
अमूनि वह्नेरवतार्य दद्याद् द्र व्याणि सञ्चूर्ण्य पलार्द्धकानि १४६
विडङ्गदन्तीत्रिफलागुडूची कृष्णात्रिवृन्नागरकोषणानि
यथेष्टचेष्टस्य नरस्य शीघ्रं हिमाम्बुपानानि च भोजनानि १४७
निषेव्यमाणो विनिहन्ति रोगान्सगृध्रसीं नूतनखञ्जताञ्च
प्लीहानमुग्रं जठराग्निगुल्मं पाण्डुत्वकण्डूवमिवातरक्तम् १४८
पथ्यादिको गुग्गुलुरेष नाम्ना ख्यातः क्षितावप्रमितप्रभावः
बलेन नागेन समं मनुष्यं जवेन कुर्यात्तुरगेण तुल्यम् १४९
आयुः प्रकर्षं विदधाति चक्षुर्बलं तथा पुष्टिकरो विषघ्नः
क्षतस्य सन्धानकरो विशेषाद्रो गेषु शस्तः सकलेषु तज्ज्ञैः १५०
वायुः कट्याश्रितः सक्थ्नः कण्डरामाक्षिपेद्यदा
खञ्जस्तदाभवेज्जन्तुः पङ्गुः सक्थ्नोर्द्वयोर्वधात् १५१
उपाचरेदभिनवं खञ्जं पङ्गुमथापि च
विरेकास्थापनस्वेदगुग्गुलुस्नेहवस्तिभिः १५२
कम्पते गमनारम्भे खञ्जन्निव च लक्ष्यते
कलायखञ्जं तं विद्यान्मुक्तसन्धिप्रबन्धनम् १५३
क्रमः कलायखञ्जस्य खञ्जपङ्ग्वोरिव स्मृतः
विशेषात्स्नेहनं कर्म कार्यमत्र विचक्षणैः १५४
वातशोणितजः शोथो जानुमध्ये महारुजः
ज्ञेयः क्रोष्टुकशीर्षस्तु स्थूलः क्रोष्टुकशीर्षवत् १५५
गुग्गुलुं क्रोष्टुशीर्षे तु गुडूचीत्रिफलाऽम्भसा
क्षीरेणैरण्ड तैलं वा पिबेद्वा वृद्धदारकम् १५६
रसैस्तित्तिरमांसस्य पीतेर्गुग्गुलुसंयुतैः
वातरक्तक्रियाभिश्च जयेज्जम्बूकमस्तकम् १५७
खल्लीतु पादजङ्घोरुकरमूलावमोटिनी १५८
कुष्ठसैन्धवयोः कल्कश्चुक्रतैलसमन्वितः
सुखोष्णो मर्दने योज्यः खल्लीशूलनिवारणः १५९
रुक् पादे विषमे न्यस्ते श्रमाद्वा जायते यदा
वातेन गुल्फमाश्रित्य तमाहुर्वातकण्टकम् १६०
रक्तावसेचनं कुर्यादभीक्ष्णं वातकण्टके
पिबेदैरण्डतैलं वा दहेत्सूचीभिरेव च १६१
पादयोः कुरुते दाहं पित्तासृक्सहितोऽनिलः
विशेषतश्चङ्क्रमणे पाददाहं तमादिशेत् १६२
वातरक्तक्रमं कुर्यात्पाददाहे विशेषतः
मसूरविदलैः पिष्टैः शृतशीतेन वारिणा
चरणौ लेपयेत्सम्यग्पाददाहप्रशान्तये १६३
नवनीतेन संलिप्तौ वह्निना परिता पितौ
मुच्येते चरणौ क्षिप्रं परितापात्सुदारुणात् १६४
हृष्येते चरणौ यस्य भवतश्च प्रसुप्तकौ
पादहर्षः स विज्ञेयः कफवातप्रकोपजः १६५
पादहर्षे तु कर्त्तव्यः कफवातहरो विधिः १६६
यदा तु धमनीः सर्वाः कुपितोऽभ्येति मारुतः
तदा क्षिपत्याशु मुहुर्मुहुर्देहं मुहुश्चलः
मुहुराक्षेपणाद्वायुराक्षेपक इति स्मृतः १६७
पित्तश्लेष्मान्वितो वायुर्वायुरेव च केवलः
कुर्यादाक्षेपकं चान्यं चतुर्थमभिघातजम् १६८
पाणिपादशिरः पृष्ठश्रोणीः स्तभ्नाति मारुतः
दण्डवत्स्तब्धगात्रस्य दण्डकः सोऽनुपक्रमः १६९
कफावृतो यदा वायुर्धमनीष्वेव तिष्ठति
स दण्डवत्स्तम्भयति कृच्छ्रो दण्डापतानकः १७०
बलामूलकषायस्य दशमूलीशृतस्य च
यवकोलकुलत्थानां क्वाथस्य पयसस्तथा १७१
अष्टावष्टौ स्मृता भागास्तैलादेकस्तदेकतः
पचेदवाप्य मधुरं गणं सैन्धवसंयुतम् १७२
तथाऽगुरुं सर्जरसं सरलं देवदारु च
मञ्जिष्ठां पद्मकं कुष्ठमेलां कालानुसारिवाम् १७३
मांसीं शैलेयकं पत्रं तगरं सारिवां वचाम्
शतावरीमश्वगन्धां शतपुष्पां पुनर्नवाम् १७४
तत्साधुसिद्धं सौवर्णे राजते मृण्मयेऽपि वा
प्रक्षिप्य कलशे सम्यक्स्वनुगुप्तं निधापयेत् १७५
एतन्महाबलातैलं प्रयुक्तमविलम्बितम्
सर्वानाक्षेपकादींस्तु वातव्याधीन्व्यपोहति १७६
हिक्कां श्वासमधीमन्थं गुल्मं कासं सुदुस्तरम्
षण्मासादुपयुक्तं तदन्त्रवृद्धिञ्च नाशयेत् १७७
यथाबलमतो मात्रां सूतिकायै च दापयेत्
या च गर्भार्थिनी नारी क्षीणशुक्रश्च यः पुमान् १७८
क्षीणवाते मर्महते ह्यभिघातहते तथा
भग्ने श्रमाभिपन्ने च सर्वथैतत्प्रयुज्यते १७९
एतद्धि राज्ञा कर्त्तव्यं कर्त्तव्यं राजपूजितैः
सुखिभिः सुकुमारैश्च धनिभिर्मानवैः सदा १८०
अङ्गुलीगुल्फजठरहृद्व क्षोगलसंश्रितः
स्नायुप्रतानमनिलस्तदाऽक्षिपतिवेगवान् १८१
विष्टब्धाक्षः स्तब्धहनुर्भग्नपार्श्वः कफं वमन् १८२
अभ्यन्तरे धनुरिव यदा नमति मानवः
तदा सोऽभ्यन्तरायामं कुरुते मारुतो बली १८३
महाहेतुर्बली वायुःसशिराः स्नायुकण्डराः
मन्यापृष्ठाश्रिता बाह्यः संशोष्यानामयेद् बहिः १८४
यत्र तं बहिरायामं प्रवदन्ति भिषग्वराः
तमसाध्यं बुधाः प्राहुर्वक्षः कट्यूरुभञ्जनम् १८५
बाह्यायामेऽन्तरायामे विधेयाऽदितवत्क्रिया १८६
धनुस्तुल्यो नमेद्यस्तु स धनुः स्तम्भसञ्ज्ञितः
विवर्णो बद्धवदनः स्रस्ताङ्गो नष्टचेतनः
प्रस्विद्यंश्च धनुःस्तम्भी दशरात्रं न जीवति १८७
हृदयं यदि वा पृष्ठमुन्नतं क्रमतः सरुक्
क्रुद्धो वायुर्यदा कुर्यात्तदा तं कुब्जमादिशेत् १८८
बाह्यायामेऽन्तरायामे धनुःस्तंभे च कुब्जके
योज्यं प्रसारणीतैलं तेन तेषां शमो भवेत् १८९
वातव्याधिषु सामान्या याः क्रियाः कथिताः पुरा
कर्त्तव्या एव ताः सर्वास्तैलमेतद्विशेषतः १९०
क्रुद्धः स्वैः कोपनैर्वायुः स्थानादूर्ध्वं प्रपद्यते
पीडयन्हृदयं गत्वा शिरः शङ्खौ च पीडयन् १९१
धनुर्वन्नमयेद्गात्राण्या क्षिपेन्मोहयेत्तथा
स कृच्छ्रादुच्छ्वसेदुच्चैः स्तब्धाक्षोऽथ निमीलकः
कपोत इव कूजेच्च निः संज्ञः सोऽपतन्त्रकः १९२
अथापतन्त्रकेणार्त्तमातुरं नापतर्पयेत्
निरूहवस्तिं वमनं सेवयेन्न कदाचन १९३
श्वसनाः कफवाताभ्यां रुद्धास्तस्य विमोक्षयेत्
तीक्ष्णैः प्रधमनैः संज्ञां तासु मुक्तासु विन्दति १९४
मरिचं शिग्रुबीजानि विडङ्गश्च फणिज्जकम्
एतानिसूक्ष्मचूर्णानि दद्याच्छीर्षविरेचने १९५
हरीतकी वचा रास्ना सैन्धवं साम्लवेतसम् १९६
घृतमार्द्र कसंयुक्तमपतन्त्रकनाशनम्
अम्लवेतसकाभावे चुक्रं दातव्यमीरितम् १९७
दृष्टिं संस्तभ्य संज्ञाश्च हत्वा कण्ठेन कूजति
हृदि मुक्ते नरः स्वास्थ्यं याति मोहं वृते पुनः
वायुना दारुणं प्राहुरेके तमपतानकम् १९८
गर्भजातनिमित्तश्च शोणितातिस्रवाच्च यः
अभिघातनिमितश्च न सिध्यत्यपतानकः १९९
अथापतानकेनार्त्तमस्रुता क्षमवेपनम्
अखट्वापातिनं चैव त्वरया समुपाचरेत् २००
अपतानकिने शस्तं दशमूलीशृतं जलम्
पिप्पलीचूर्णसंयुक्तं जीर्णं मांसरसौदनम् २०१
तैलेन मर्दनं चैव तथा तीक्ष्णं विरेचनम्
स्रोतोविशोधनं पश्चात् सर्पिष्पानं हितं स्मृतम् २०२
हन्त्यभुक्तवता पीतमम्लं दध्यपतानकम्
मरिचेन समायुक्तं स्नेहवस्तिरथापि वा २०३
गृहीत्वाऽद्ध तनोर्वायुः शिरा स्नायूर्विशोष्य च
पक्षमन्यतरं हन्ति सन्धिबन्धान्विमोक्षयन् २०४
कृत्स्नोऽद्धकायस्तस्य स्यादकर्मण्यो विचेतनः
एकाङ्गवातं तं केचिदन्ये पक्षवधं विदुः २०५
दाहसन्तापमूर्च्छाः स्युर्वायौ पित्तसमन्विते
शैत्यशोथगुरुत्वानि तस्मिन्नेव कफावृते २०६
शुद्धवातहतं पक्षं कृच्छ्रसाध्यतमं विदुः
साध्यमन्येन संयुक्तमसाध्यं क्षयहेतुकम् २०७
गर्भिणीसूतिकाबालवृद्धक्षीणेष्वसृक्क्षये
पक्षाघातं परिहरेद्वेदनारहितो यदि २०८
अथ पक्षाघातचिकित्सा
माषात्मगुप्तावातारिवाट्यालकजटाशृतम् २०९
हिङ्गुसैन्धवसंयुक्तं पक्षाघातं विनाशयेत्
माषिके हिङ्गुसिन्धूत्थे जरणाद्यास्तु शाणिकाः २१०
ग्रन्थिकाग्निकणाशुण्ठीरास्नासैन्धवकल्कितम्
माषाक्वाथशृतं तैलं पक्षाघातं व्यपोहति २११
माषात्मगुप्ताऽतिविषोरुबूकरास्नाशताह्वालवणैः सुपिष्टैः
चतुर्गुणे माषबलाकषाये तैलं शृतं हन्ति हि पक्षघातम् २१२
सर्वाङ्गपवने क्रुद्धे गात्रस्फुरणभञ्जने
वेदनाभिः परीताश्च स्फुटन्तीवास्य सन्धयः २१३
सर्वाङ्गगतमेकाङ्गगतञ्चापि समीरणम्
तैलावगाहनं हन्ति तोयवेगमिवाचलः २१४
स्थाननामानुरूपैश्च लिङ्गैः शेषान्विनिर्दिशेत्
सर्वेष्वेतेषु संसर्गं पित्ताद्यैरुपलक्षयेत् २१५
प्रथमं ह्रस्वकेशत्वं ततो वाचालताऽपि च
आटोपः पार्श्वशूलञ्च पुरीषस्यातिगाढता २१६
तथा मलाप्रवृत्तिश्च कम्पः स्तम्भश्च रूक्षता
कार्श्यं कार्ष्ण्यञ्च शैत्यञ्च लोमहर्षो व्यथा तथा २१७
तोदो भेदः शिरास्फूर्त्तिरङ्गमर्दोऽङ्गशुष्कता
संकोचश्चाङ्गविभ्रंशो मोहश्चञ्चलचित्तता २१८
निद्रा नाशः स्वेदनाशो बलहानिश्च भीरुता
शुक्रक्षयो रजोनाशो गर्भनाशः परिश्रमः २१९
सामान्यवातरोगाणां या चिकित्सा प्रवक्ष्यते
एषां सातु विधातव्या तयैते यान्ति संक्षयम् २२०
एवंविधानि रूपाणि करोति कुपितोऽनिलः
हेतुस्थानविशेषेण भवेद्रो गविशेषकृत् २२१
उदाने पित्तसंयुक्ते दाहो मूर्च्छा भ्रमः क्लमः
अस्वेदहर्षौ मन्दाग्निः शीतता च कफावृते २२२
प्राणे पित्तावृते छर्दिर्दाहश्चैवोपजायते
दौर्बल्यं सदनं तन्द्रा वैरस्यञ्च कफावृते २२३
स्वेदो दाहस्तृषा मूर्च्छा समाने पित्तसंयुते
कफेन सक्ते विण्मूत्रे गात्रहर्षश्च जायते २२४
अपाने पित्तसंयुक्ते दाहौष्ण्यं रक्तमूत्रता
अधःकाये गुरुत्वञ्च शीतता च कफावृते २२५
व्याने पित्तावृते दाहो गात्रविक्षेपणं क्लमः
स्तम्भोऽथ दण्डकश्चापि शूलशोथौ कफावृते २२६
वाते सपित्ते कुर्वीत वातपित्तहरीः क्रियाः
सकफे तत्र कुर्वीत वातश्लेष्महरीं क्रियाम् २२७
त्वग्रूक्षा स्फुटिता सुप्ता कृशा कृष्णा च तुद्यते
आतन्यते सरागा च सर्वरुक्त्वग्गतेऽनिले २२८
रुजस्तीव्राः ससन्तापा वैवर्ण्यं कृशताऽरुचिः
गात्रे चारूंषि भुक्तस्यस्तम्भश्चासृग्गतेऽनिले २२९
गुर्वङ्गं तुद्यते स्तब्धं दण्डमुष्टिहतं यथा
सरुक्स्तिमितमत्यर्थं वाते मांससमाश्रिते २३०
तथा मेदःश्रितः कुर्याद् ग्रन्थीन्मन्दरुजो व्रणान् २३१
भेदोऽस्थिपर्वणां सन्धिशूलं मांसबलक्षयः
अस्वप्नः सतता रुक् च वाते दुष्टेऽस्थिसंस्थिते
वाते मज्जगते पीडा न कदाचित्प्रशाम्यति २३२
क्षिप्रं मुञ्चति बध्नाति शुक्रं गर्भमथापि वा
विकृतिं जनयेच्चापि शुक्रस्थः कुपितोऽनिलः २३३
वायौ त्वगाश्रिते स्नेहाभ्यङ्गं स्वेदञ्च कारयेत्
रक्तस्थे शीतलांल्लेपान्विरेकं रक्तमोक्षणम् २३४
मांसमेदोगते वाते सविरेकं निरूहणम्
अस्थिमज्जगते स्नेहं बहिरन्तश्च योजयेत् २३५
केतकनागबलाऽतिबलानां यद्बहुलेन रसेन विपक्वम्
तैलमनल्पतुषोदकसिद्धं मारुतमस्थिगतं विनिहन्ति २३६
हर्षोऽन्नपानं शुक्रस्थे बलशुक्रकरं हितम् २३७
अथ स्थानविशेषेण वातव्याधिविशेषाः
वाते कोष्ठाश्रिते दुष्टे निग्रहो मूत्रवर्चसोः
ब्रध्नहृद्रो गगुल्मार्शः पार्श्वशूलञ्च जायते २३८
पाचनीयै रसेर्युक्तैरन्यैर्वा पाचयेन्मलान्
विशेषतः पिबेत्क्षीरं नरः कोष्ठगतेऽनिले २३९
हृत्पार्श्वोदरनाभीरुक्तृष्णोद्गारविसूचिकाः
कासः कण्ठास्यशोषश्च श्वासश्चामाशयेऽनिले २४०
आमाशयस्थे त्वनिले प्रशस्तं प्राग् लङ्घनं दीपनपाचनञ्च
प्रच्छर्दनं तीक्ष्णविरेचनं वा मुद्गा यवाः शालियुताः पुराणाः २४१
भूतीकपथ्याशटिपुष्कराणि बिल्वामृतादारुकनागराणि
उग्राविषामागधिकाविडानिक्वाथास्त्रयः सामसमीरणघ्नाः २४२
चित्रकेन्द्र यवौ पाठा कटुकातिविषाऽभया
आमाशयोत्थवातघ्नं चूर्णं पेयं सुखाम्बुना २४३
योगेऽस्मिन्भिषजा ग्राह्याः षण्णां षड्धरणाः पृथक्
दिनेषु षट्सु दातव्यास्तेन षड् धरणः स्मृतः २४४
आमाशयगते वाते छर्दिताय यथाक्रमम्
देयः षड्धरणो योगः सप्तरात्रं सुखाम्बुना २४५
पक्वाशयस्थोऽन्त्रकूजं शूलाटोपौ करोति च
कृच्छ्रमूत्रपुरीषत्वमानाहं त्रिकवेदनाम् २४६
वह्नेः सम्वर्द्धनं कार्यं कर्मौदावर्त्तकं तथा
देयः स्नेहविरेकश्च पक्वाशयगतेऽनिले २४७
वाते जठरगे दद्यात्क्षारचूर्णादि दीपनम् २४८
शुण्ठीकुटजबीजाग्निचूर्ण कोष्णाम्बु कुक्षिगे २४९
ग्रहो विण्मूत्रवातानां शूलाध्मानाश्मशर्कराः
जङ्घोरुत्रिकपार्श्वांसपृष्ठरोगी गुदेऽनिले २५०
वाते गुदगते दुष्टे कर्मोदावर्त्तकं हितम् २५१
हृदयानिलनाशाय गुडूचीं मरिचान्विताम्
पिबेत्प्रातः प्रयत्नेन सुखं तप्ताम्भसा सह
पिबेदुष्णाम्भसा पिष्टमाश्वगन्धं बिभीतकम्
गुडयुक्तं प्रयत्नेन हृदयानिलनाशनम्
देवदारुसमायुक्तं नागरं परिपेषितम्
हृद्वातवेदनायुक्तः पीत्वा सुखमवाप्नुयात् २५२
श्रोत्रादिष्विन्द्रि यवधं कुर्यात्क्रुद्धः समीरणः २५३
श्रोत्रादिष्वनिले दुष्टे कार्यो वातहरः क्रमः
स्नेहाभ्यङ्गावगाहाश्च मर्दनालेपनानि च २५४
कुर्याच्छिरागतः शूलं शिराकुञ्चनपूरणम्
स बाह्याभ्यन्तरायामं खल्लीं कुब्जत्वमेव च २५५
स्नेहाभ्यङ्गोपनाहाश्च मर्दनालेपनानि च
वाते शिरोगते कुर्यात्तथा चासृग्विमोक्षणम् २५६
शूलमाक्षेपकः कम्पः स्तम्भः स्नाय्वनिलाद्भवेत्
स्वेदोपनाहाग्निकर्मबन्धनोन्मर्दनानि च
क्रुद्धे स्नायुगते वाते कारयेत्कुशलो भिषक् २५७
हन्ति सन्धिगतः सन्धीञ्छूलशोथौ करोति च २५८
कुर्यात्सन्धिगते वाते दाहस्नेहोपनाहनम्
इन्द्र वारुणिकामूलं मागधीगुडसंयुतम्
भक्षयेत्कर्षमात्रं तत्सन्धिवातं व्यपोहति २५९
हनुस्तम्भार्दिताक्षेपपक्षाघातापतानकाः
कालेन महता यत्नात्सिध्यन्ति न च वा न वा २६०
नवान् बलवतां त्वेतान् साधयेन्निरुपद्र वान् २६१
विसर्पदाहरुग्भङ्गमूर्च्छाऽरुच्यग्निमार्दवैः
क्षीणमांसबलं वाता घ्नन्ति पक्षवधादतः २६२
शूनं सुप्तत्वचं म्लानं कम्पाध्माननिपीडितम्
रुजाऽत्तिमन्तञ्च नरं वातव्याधिर्विनाशयेत् २६३
अव्याहतगतिर्यस्य स्थानस्थः प्रकृतौ स्थितः
वायुः स्यात्सोऽधिकं जीवेद्वीतरोगः समाः शतम् २६४
अथ वातव्याधीनां सामान्यानि भेषजानि
माषस्यार्द्धाढकं देयं तुलार्द्धं दशमूलतः
पलानि च्छागमांसस्य त्रिंशद्द्रो णेऽम्भसः पचेत् २६५
चतुर्भागावशेषं तं कषायमवतारयेत्
प्रस्थञ्च तिलतैलस्य पयो दद्याच्चतुगुर्णम् २६६
जीवनीयानि मञ्जिष्ठा चव्यं चित्रककट्फलम्
सव्योषं पिप्पलीमूलं रास्नामलकगोक्षुरम् २६७
आत्मगुप्ता तथैरण्डः शताह्वा लवणत्रयम्
देवदार्वमृताकुष्ठमश्वगन्धा वचा शटी २६८
एतैरक्षमितैः कल्कैः पाचयेन्मृदुनाग्निना
पक्षाघातार्दिते पुंसि हनुस्तम्भार्दिते तथा २६९
कर्णशूले शिरः शूले तिमिरे च त्रिदोषजे
पाणिपादशिरोग्रीवाभ्रमणे मन्दचङ्क्रमे २७०
कलायखञ्जे पङ्गौ च गृध्रस्यामपबाहुके
पाने वस्तौ तथाऽभ्यङ्गे नस्ये कर्णादिपूरणे २७१
तैलमेतत्प्रशंसन्ति सर्ववातविकारनुत्
महामाषादिनामेदं भाषितं मुनिभिः पुरा २७२
माषा यवातसीक्षुद्रा मर्कटी च कुरण्टकः २७३
गोकण्टष्टुण्टुकश्चैषां प्रत्येकं पलसप्तकम्
चतुर्गुणाम्बुना पक्त्वा पादशेषं शृतं नयेत् २७४
कार्पासकास्थि बदरं शणबीजं कुलत्थकम्
पृथक्चतुर्दशपलं चतुर्गुणजले पचेत् २७५
कषायं तत्र गृह्णीयाच्चतुर्थांशावशेषितम्
प्रस्थञ्च च्छागमांसस्य चतुःषष्टिपले जले २७६
प्रक्षिप्य पाचयेद्धीमान्पादशेषं रसं नयेत्
तैलप्रस्थे ततः क्वाथान्सर्वास्तान्क्रमतः पचेत् २७७
कल्कद्र व्यैः पचेदेभिरमृताकुष्ठसैन्धवैः
रास्नापुनर्नवैरण्डैः पिप्पल्या शतपुष्पया २७८
बलाप्रसारणीभ्याञ्च मांस्या कटुकया तथा
पृथक्कर्षमितैरेतैः साधयेन्मृदुनाग्निना २७९
हन्यात्तैलमिदं शीघ्रं वातव्याधीनशेषतः
आक्षेपकं पक्षघातमूरुस्तम्भापबाहुकौ
हस्तकम्पं शिरः कम्पं विश्वाचीमर्दितं तथा २८०
अश्वगन्धाबलाबिल्वं पाटलाबृहतीद्वयम्
श्वदंष्ट्रातिवलानिम्बश्योनाकञ्च पुनर्नवाम् २८१
प्रसारणीमग्निमन्थं कुर्याद्दशपलं पृथक्
चतुर्द्रोणे जले पक्त्वा पादशेषं शृतं नयेत् २८२
तैलाढकेन संयोज्य शतावर्या रसाढकम्
प्रक्षिपेत्तत्र गोक्षीरं ततस्तैलाच्चतुर्गुणम् २८३
पृथक्पलमितैः कल्कैर्द्र व्यैरेभिः पचेद्भिषक्
वचाचन्दनकुष्ठैलामांसीशैलेयसैन्धवैः २८४
अश्वगन्धाबलारास्नाशतपुष्पेन्द्र दारुभिः
पर्णीचतुष्टयेनैव तगरेण प्रसाधयेत् २८५
तत्तैलं भोजनेऽभ्यङ्गे पाने वस्तौ च योजयेत्
पक्षाघातं हनुस्तम्भं मन्यास्तम्भं गलग्रहम् २८६
कुब्जत्वं बधिरत्वञ्च गतिभङ्गं कटीग्रहम्
गात्रशोषेन्द्रि यध्वंसं शुक्रनाशं ज्वरक्षयान् २८७
अन्त्रवृद्धिं कुरण्डञ्च दन्तरोगं शिरोग्रहम्
पार्श्वशूलञ्च पङ्गुत्वं बुद्धिनाशञ्च गृध्रसीम् २८८
अन्यांश्च विविधान्वातान्हरेत्सर्वाङ्गसंश्रयान्
अस्याः प्रभावाद्वन्ध्याऽपि नारी पुत्रं प्रसूयते २८९
यथा नारायणो देवो दुष्टदैत्यविनाशनः
तथेदं वातरोगाणां नाशनं तैलमुत्तमम् २९०
तिलतैलं समादाय चतुराढकसम्मितम्
पञ्चपल्लवकल्केन शोधयेद्दोषशान्तये २९१
तत्राजं दुग्धमथवा गव्यं तैलसमं पचेत्
शतावरीरसञ्चापि तैलतुल्यं पचेद्भिषक् २९२
दशमूली बला रास्ना शिग्रूत्पलपुनर्नवाः
शेफालिका नागबला बला चैव प्रसारणी २९३
अश्वगन्धा सहचरो दशमूलं करञ्जकः
खदिरं चन्दनं लोध्रं वचाऽसनपलाशकम् २९४
वकुलैरण्डवरुणशालयुग्मकटम्भराः
शिरीष शिखरी वासाहिंस्राजम्बूबिभीतकम् २९५
काञ्चनारः कपित्थश्च पारिभद्रः प्रियालकम्
पाषाणभेदः शम्पाको दुग्धिका दाडिमीफलम् २९६
उदुम्बरः सप्तला च कन्यका मालतीत्वचम्
मागधी नलमूलञ्च यवकोलकुलत्थकम् २९७
आत्मगुप्ताऽककार्पासबीजं वत्सादनी स्नुही
केतकीमूलधत्तूरलाङ्गलीगर्दभाण्डकम् २९८
चित्रकञ्च महानिम्बं पञ्चवल्कलमेव च
मुण्डी टङ्कारी मुशली हंसपादी विशल्यकम् २९९ एषां दशपलान्भागान्वारिण्यष्टगुणे पचेत्
पादशेषं परिस्राव्य तत्र तैलं पुनः पचेत् ३००
छागो मेषश्च हरिण एणश्च बहुशृङ्गकः
शशः शल्यः शिवा गोधा सिंहो व्याघ्रश्च भल्लुकः ३०१
वन्यो वराहः खड्गी च महिषो घोटकस्तथा
कपिर्बभ्रुर्विडालश्च मूषकश्चोरुदर्दुरः ३०२
वर्त्तिकस्तित्तिरिर्लावः खञ्जरीटश्चकोरकः
उलूको नीलकण्ठश्च वन्यकुक्कुट एव च ३०३
गृध्रश्च गरुडो हंसश्चक्रः कारण्डवोऽपि च
कपोतः सारसः क्रौञ्चो वन्यः पारावतस्तथा ३०४
रोहितो मद्गुरश्चापि शिलीन्ध्रः शृङ्गकस्तथा
इल्लिसो गर्गरो वर्मिरथ काकः पिकोऽपि च ३०५
महामत्स्यः कच्छपश्च शिशुमारश्च साङ्कुचिः
मकरो घण्टिकाऽकारस्तदलाभे तु गोधिका ३०६
यथालाभममीषाञ्च क्वाथं तैलसमं पचेत् ३०७
रास्नाऽश्वगन्धामिसिदारुकुष्ठपर्णीचतुष्कागुरुकेशराणि
सिन्धूत्थमांसीरजनीद्वयञ्च शैलेयकं चन्दन पुष्करञ्च ३०८
एला सयष्टी तगराब्दपत्रं भृङ्गोऽष्टवर्गस्तुवचा पलाशी
स्थौणेयवृश्चीरकचोरकाख्यं मूर्वात्वचं कट्फलपद्मकं च ३०९
मृणालजातीफलकेतकाख्यं सनागपुष्पं सरलं मुरा च
जीवन्तिकोशीरवरास्तथैव दुरालभा वानरिका नखश्च ३१०
कैवर्त्तमुस्तार्जुनतिक्तकञ्च वातामखर्जूरकतुम्बुराश्च
सधातकीग्रन्थिकपर्पटाश्च पटोलहेमाह्वजयन्तिकाश्च ३११
त्रायन्तिकाऽलम्बुषशक्रबीजं रसाञ्जनाभात्रिवृतारुणाश्च
द्रा क्षाकणाद्रो णपुनर्नवाश्च कौन्ती कृमिघ्नो हयमारकश्च ३१२
नीलोत्पलं पद्मककारवीभ्यां रम्भाऽनलो गोक्षुरकः क्षुरश्च
कङ्कोलकालेयकुसुम्भपुष्पं तुरुष्ककाश्मीरकसिक्थकञ्च
लवङ्गकर्पूररसालकाण्डकस्तूरिकाबालकमम्बरञ्च ३१३
कल्कानमीषां विपचेत्सुवैद्यः पृथक् पृथक् कर्षयुगोन्मितानाम्
शुभे च नक्षत्रमुहूर्त्तलग्ने सन्तोष्य विप्रांश्च भिषग्वरांश्च ३१४
सम्पूज्य नारायणनामधेयं देवं त्रिनेत्रं जगतामधीशम्
पात्रे तु हेम्नः खलु राजते वा ताम्रेऽथ वा लोहमयेऽपि रक्षेत् ३१५
अभ्यञ्जनेऽञ्जने नस्ये निरूहेचावगाहने
पाने चैतद्यथाव्याधि प्रयुञ्जीत चिकित्सकः ३१६
बहुनाऽत्र किमुक्तेन तैलमेतत्प्रयोजितम्
अवश्यं वातजान्व्याधीनशीतिमति नाशयेत् ३१७
एतस्याभ्यासतो जन्तोर्जरा जातु न जायते
पतन्ति वलयो नाङ्गे पलितञ्च न जायते ३१८
नेत्रं तेजस्वि नितरां गरुडस्येव जायते
नोच्चैःश्रुतिर्न बाधिर्यं कर्णनादो न जायते ३१९
पाणिकम्पः शिरः कम्पः प्रलापश्च न जायते
बुद्धिभ्रंशो न जायेत तस्मात्कर्मसु पाटवम् ३२०
यथा जलेन सिक्तस्य शाखिनः पल्लवादयः
वर्द्धन्ते धातवस्तद्वद् देहिनोऽनेन नित्यशः ३२१
आमं गर्भं त्यजेज्जातु सूतिका रुग्युता च या
याश्च दुष्प्रसवक्षीणास्ताभ्य एतद्धितं परम् ३२२
वन्ध्या च लभते पुत्रं गर्भपातो न जायते
योनिरोगाः प्रणश्यन्ति प्रदरश्च प्रशाम्यति ३२३
अस्मात्तैलवरादन्यत्कुत्रचिन्नास्ति भेषजम्
बल्यं वृष्यं बृहंणञ्च रसायनमिदं महत् ३२४
पुरा देवासुरे युद्धे दैत्यैरभिहतान्सुरान्
भिन्नान्भग्नास्थिकान्विद्धान्पिच्चितान्व्यथयाऽदितान् ३२५
दृष्ट्वा हिताय देवानां नराणां चाब्रवीदिदम्
तैलं नारायणो देवो महानारायणाभिधम् ३२६
नागरं पिप्पलीमूलंचव्यमूषणचित्रकम्
भृष्टं हिङ्ग्वजमोदा च सर्षपो जीरकद्वयम् ३२७
रेणुकेन्द्र यवौ पाठा बिडङ्गं गजपिप्पली
कटुकाऽतिविषा भार्गी वचा मूर्वा च पत्रकम् ३२८
देवदारु कणा कुष्ठं रास्ना मुस्ता च सैन्धवम्
एला त्रिकण्टकं पथ्या धान्यकञ्च बिभीतकम् ३२९
धात्री च त्वगुशीरञ्च यवक्षारोऽखिलान्यपि
एतानि समभागानि सूक्ष्मचूर्णानि कारयेत् ३३०
यावन्त्येतानि चूर्णानि तावानेवात्र गुग्गुलुः
संमर्द्य सर्पिषा पश्चात्सर्वं संमिश्रयेच्च तत् ३३१
एवं पिण्डच्च तत्कृत्वा धारयेद् घृतभाजने
गुटिकाष्टङ्कमात्रास्तु खादेत्तास्तु यथोचिताः ३३२
आदौ शाणोन्मितं खादेत्सार्द्धशाणं ततः परम्
तदग्रे कर्षमर्द्धन्तु पूर्णं कर्षं ततः परम् ३३३
गुग्गुलुर्योगराजोऽय महामुख्यो रसायनः
मैथुनाहारपानानां नियमो नात्र विद्यते ३३४
अर्शांसि ग्रहणीरोगं प्लीहगुल्मोदरानपि
आनाहं मन्दमग्निञ्च श्वासं कासमरोचकम् ३३५
प्रमेहं नाभिशूलञ्च कृमिक्षयमुरोग्रहम्
सर्वान्वातामयान्हन्यादामवातमपस्मृतिम् ३३६
वातरक्तं तथा कुष्ठं तथा दुष्टव्रणानपि
शुक्रदोषं रजोदोषमुदावर्त्तं भगन्दरम् ३३७
रास्नाऽदिक्वाथसंयुक्तः सर्ववातामयान्हरेत्
काकोल्यादिशृतात्पित्तं कफमारग्वधादिना ३३८
दार्वीशृतेन मेहांश्च गोमूत्रेण च पाण्डुताम्
मधुना मेदसो वृद्धिं कुष्ठं निम्बशृतेन च ३३९
छिन्नाक्वाथेन वातास्रं शोथं मूलकजाच्छृतात्
पाटलाक्वाथसहितो विषं मूषकसम्भवम् ३४०
त्रिफलाक्वाथसंयुक्तो दारुणां नेत्रवेदनाम्
पुनर्नवाऽदिक्वाथेन हन्ति सर्वोदराण्यपि ३४१
रास्ना पुनर्नवा शुण्ठी गुडूच्येरण्डजं शृतम्
सप्तधातुगते वाते सामे सर्वाङ्गगेऽपि चेत् ३४२
युक्तः कल्को रसोनस्य तिलतैलेन सिन्धुना
वातरोगान्हरेत्सर्वाञ्ज्वरांश्च विषमानपि ३४३
क्षीरेण तैलेन घृतेन वाऽपि मांसेन सार्द्धं लशुनानि खादेत्
शाल्योदनेनापि च षष्टिकेन पलार्द्धवृद्ध्या दिवसानि सप्त ३४४
वातोत्थरोगान्विषमज्वरांश्च शूलान्सगुल्मान्दहनस्य मान्द्यम्
प्लीहानमुग्रं भुजपार्श्वशूलं शिरोव्यथां कृन्तति शुक्रदोषान् ३४५
अन्नप्रकारैः पललप्रकारैर्गोधूमकैर्वा यवशक्तुभिर्वा
दुग्धेन तैलेन घृतेन वाऽपि युक्तानि शीते लशुनानि खादेत् ३४६
संवर्त्तकैर्लावकपिञ्जलैर्वा मृग्याः पलैर्वाऽप्यथ कौक्कुटैर्वा
वाराहवर्त्तीरकहारिणैर्वा सुसंस्कृतैरग्निबलं समीक्ष्य ३४७
रसोनपक्वकन्दस्य गुलिका निस्तुषीकृताः
पाटयित्वा च मध्यस्थं दूरीकुर्यात्तदङ्कुरम् ३४८
निश्युग्रगन्धनाशाय दध्ना सन्नीय रक्षयेत्
ततः प्रक्षाल्य संशोष्य शिलायां परिपेषयेत् ३४९
कल्कस्य पञ्चमं भागं चूर्णमेषां विनिक्षिपेत्
सौवर्चलं यवानीञ्च भर्जितं हिङ्गु सैन्धवम् ३५०
कटुत्रिकं जीरकञ्च समभागानि चूर्णयेत्
तिलतैलञ्च कल्कस्य तुर्याशं तत्र मिश्रयेत् ३५१
खादेत्कर्षमितं प्रातः किं वा दोषाद्यपेक्षया
अनुपानं प्रकुर्वीत वातारिशृतमन्वहम् ३५२
सर्वाङ्गैकाङ्गजं वातमर्दितञ्चापतन्त्रकम्
अपस्मारं तथोन्मादमूरुस्तम्भञ्च गृध्रसीम् ३५३
उरः पृष्ठकटीपार्श्वकुक्षिपीडां कृमीन्हरेत्
मद्यं मांसं तथाऽम्लञ्च रसं सेवेत नित्यशः ३५४
आयासमातपं रोषमतिनीरं गुडं स्त्रियम्
रसोनमश्नन्पुरुषस्त्यजेदेतन्निरन्तरम् ३५५
वर्जयेत्तदतीसारी प्रमेही पाण्डुरोगवान्
अरोचकी गर्भिणी च मूर्च्छाऽशोरोगसंयुतः ३५६
रक्तपित्ती च शोषी च यक्ष्मी छर्द्यर्दितो नरः
पित्ते तु पथ्यभुक्कुर्यात्प्रयोगान्ते विरेचनम् ३५७
अन्यथा तस्य जायन्ते कुष्ठपाण्ड्वामयादयः
स्त्रीस्तन्यं त्वरितं दद्याद्वालानामप्यनिच्छताम् ३५८
तथा च लभते सिद्धिं महावीर्याद्र सोनतः ३५९
रसो गन्धो वरा वह्निर्गुग्गुलुः क्रमवर्द्धितः
तत्रैकभागः सूतः स्याद्गन्धको द्विगुणः स्मृतः ३६०
त्रिभागा त्रिफला योज्या चतुर्भागस्तु चित्रकः
गुग्गुलुः पञ्चभागः स्याद्रुबुतैलेन मर्दयेत् ३६१
क्षित्वा तत्रोदितं चूर्णं तेन तैलेन मर्दयेत्
गुटिकां कर्षमात्रान्तु भक्षयेत्प्रातरेव हि ३६२
नागरैरण्डमूलानां कषायं प्रपिबेदनु
अभ्यज्यैरण्डतैलेन स्वेदयेत्पृष्ठदेशकम् ३६३
विरेकपरिणामे तु स्निग्धमुष्णञ्च भोजयेत्
वातारिसंज्ञको ह्येष रसो नियतसेवितः
मासेन मरुतो रोगान्हरेत्सुरतवर्जिनः ३६४
इति चतुर्विंशो वातव्याध्यधिकारः समाप्तः २४

अथ पञ्चविंश ऊरुस्तम्भाधिकारः २५
शीतोष्णद्र वसंशुष्क गुरूस्निग्धैर्निषेवितैः
जीर्णाजीर्णे तथायाससङ्क्षोभस्वप्नजागरैः १
सश्लेष्ममेदः पवनः साममत्यर्थसञ्चितम्
अभिभूयेतरं दोषमूरू चेत् प्रतिपद्यते २
सक्थ्यस्थिनी प्रपूर्यान्तः श्लेष्मणा स्तिमितेन सः
तदा स्तभ्नाति तेनोरू स्तब्धौ शीतावचेतनौ ३
परकीयाविव गुरू स्यातामतिभृशव्यथौ
ध्यानाङ्गमर्दस्तैमित्यतन्द्रा च्छर्द्य रुचिज्वरैः ४
संयुतौ पादसदनकृच्छ्रोद्धरण सुप्तिभिः
तमूरुस्तम्भमित्याहुराढ्य वातमथापरे ५
प्राग्रूपं तस्य निद्रा तिध्यानं स्तिमितता ज्वरः
रोमहर्षोऽरुचिश्छर्दिर्जङ्घोर्वोः सदनं तथा ६
वातशङ्किभिरज्ञानात्तत्र स्यात्स्नेहनात्पुनः
पादयोः सदनं सुप्तिः कृच्छ्रादुद्धरणं तथा ७
जङ्घोरुग्लानिरत्यर्थं शश्वद्वादाहवेदना
पादञ्च व्यथते न्यस्तं शीतस्पर्शं न वेत्ति च ८
संस्थाने पीडने गत्यां चालने चाप्यनीश्वरः
अन्य नेयौ हि सम्भग्नावूरूपादौ च मन्यते ९
यदा दाहार्त्तितोदार्त्तो वेपनः पुरुषो भवेत्
ऊरुस्तम्भस्तदा हन्यात्साधयेदन्यथा नवम् १०
स्नेहासृक्स्राववमनं वस्तिकर्म विरेचनम्
वर्जयेदाढ्यवाते तु यतस्तैस्तस्य कोपनम् ११
तस्मादत्र सदा कार्यं स्वेदलङ्घनरूक्षणम्
आममेदः कफाधिक्यान्मारुतं परिरक्षता १२
यत्स्यात्कफप्रशमनं न तु मारुतकोपनम्
तत्सर्वं सर्वदा कार्यमूरुस्तम्भस्य भेषजम् १३
सर्वो रुक्षः क्रमः कार्यस्तत्रादौ कफनाशनः
पश्चाद्वातविनाशाय विधातव्याखिला क्रिया १४
भोज्याः पुराणाः श्यामाककोद्र वोद्दालशालयः
जाङ्गलैरघृतैर्मांसैः शाकैश्चालवणैर्हितैः १५
शाकैरलवणैर्दद्याज्जल तैलाज्यसाधितैः
सुनिषण्णकनिम्बार्कवृन्ता रग्वधपल्लवैः १६
वायसीवास्तुकाद्यैश्च साधितैः शाकमूलकैः
शाकैरलवणैर्युक्तं जीर्णे शाल्योदनं भिषक् १७
रूक्षणाद्वातकोपश्चेन्निद्रा नाशार्त्तिपूर्वकः
स्नेहस्वेदक्रमस्तत्र कार्यो वातामयापहः १८
प्रतारयेत्प्रतिस्रोतो नदीं शीतजलां शिवाम्
सरश्च विमलं शीतं स्थिरतोयं पुनः पुनः १९
यथा विशुष्केस्य कफे शान्तिमूरुग्रहो व्रजेत्
शरीरबलमग्निञ्च कार्यैषा रक्षता क्रिया २०
सक्षारमूत्रस्वेदांश्च रुक्षाण्युत्सादनानि च
कुर्याद्दाहे च मूत्राद्यैः करञ्जफलसर्षपैः २१
मूलैर्वाप्यश्वगन्धाया मूलैरर्कस्य वा भिषक्
पिचुमर्दस्य वा मूलैरथवा देवदारुणः २२
क्षौद्र सर्षपवल्मीक मृत्तिकासंयुतैर्भिषक्
गाढमुत्सादनं कुर्यादूरूस्तम्भे सवेदने २३
दन्तीद्र वन्तीसुरसासर्षपैश्चापि बुद्धिमान्
तर्कारीसुरसाशिग्रुव चावत्सकनिम्बकैः
पत्रमूलफलैस्तोयं शृतमुष्णञ्च सेवनम् २४
भक्लातकामृताशुण्ठीदा रुपथ्यापुनर्नवाः
पञ्चमूलीद्वयोन्मिश्रा ऊरुस्तम्भनिबर्हणाः २५
पिप्पली पिप्पलीमूलं भल्लातकफलानि च
कल्कं मधुयुतं पीत्वा ऊरुस्तम्भाद्विमुच्यते २६
रास्नाश्यामाकपथ्यामरिचमिसिशिवावेल्लशट्यश्वगन्धा
यासच्छिन्नाजमोदासुमुखमतिविषावृद्धदारौ बृहत्यौ
शुण्ठी तिक्ता यवानी सहचरचविकैरण्डदार्व्याजकर्णा
ऊरुस्तम्भामवातं कफपवनरुजं दण्डकांश्चाशु हन्यात् २७
ग्रन्थिकारुष्ककृष्णानां क्वाथं क्षौद्रा न्वितं पिबेत्
लिह्याद्वा त्रिफलाचूर्णं क्षौद्रे ण कटुकायुतम् २८
सुखाम्बुना पिबेद्वापि चूर्णं षड्धरणं नरः
पिप्पलीवर्द्धमानं वा माक्षिकेण गुडेन वा २९
ऊरुस्तम्भे प्रशंसन्ति गण्डीरारिष्टमेव च ३०
शिलाजतुं गुग्गुलुं वा पिप्पलीमथ नागरम्
ऊरुस्तम्भे पिबेन्मूत्रैर्दशमूलीरसेन वा ३१
त्रिफला पिप्पली मुस्तं चव्यं कटुकरोहिणी
लिह्याद्वा मधुना चूर्णमूरुस्तम्भार्दितो नरः ३२
घृतं सौरेश्वरं दद्यादूरुस्तम्भे कफोत्तरे
दद्याच्छुण्ठीघृतं वापि वैश्वानरमथापि वा
सैन्धवाद्यं हितं तैलममृताख्योपि गुग्गुलुः ३३
कुष्ठश्रीवेष्टकोदीच्यसरलं दारु केशरम्
अजगन्धाश्वगन्धे च तैलं तैः सार्षपं पचेत् ३४
सक्षौद्र्रं मात्रया तस्मादूरुस्तम्भार्दितः पिबेत् ३५
पलाभ्यां पिप्पलीमूलान्नागरादष्टकट्वरम्
तैलप्रस्थं समं दध्ना गृध्रस्यूरुग्रहापहम् ३६
सस्नेहदधिसम्भूतं तक्रं कट्वरमुच्यते
अष्टकट्वरतैलेच तैलंसार्षपमिष्यते
पिप्पलीमूलशुण्ठ्योश्च प्रत्येकं द्विपलं कृतम् ३७
द्विपञ्चमूली त्रिफला चित्रकं देवदारु च
एकाष्ठीला त्वपामार्गे श्रेयसी वायसी शुभा ३८
बला भार्गी पृथक्पर्णी सुवहा मदयन्तिका
विशालोशीरकाश्मर्यस्तिस्रो देयास्तथाग्निकः ३९
चिरबिल्वो ह्यशोकश्च कलश्यंशुमती तथा
पयस्या पीलुपर्ण्यश्च गुडूची च शतावरी ४०
एषां पञ्च पलान्भागाञ्जलद्रो णेषु सप्तसु
अष्टभागावशेषेण पचेत्तैलाढकं भिषक् ४१
कुष्ठञ्च शतपुष्पा च त्र्यूषणं चित्रकं वरा
देवदार्वगुरु श्रेष्ठं विडङ्गं मुस्तमेव च ४२
अश्वगन्धा स्थिरा पाठा मूली श्यामाकमेव च
पिप्पल्यः शृङ्गबेरञ्च दन्ती हिङ्ग्वम्लवेतसम् ४३
अनेन गर्भेण भिषक्कषायेण च साधयेत्
सिद्धशीतञ्चपूतञ्च क्षौद्रे ण सह संसृजेत् ४४
तदस्य नस्यपानार्थं तदेवाभ्यञ्जने भवेत् ४५
ऊरुस्तम्भश्चिरोद्भूतस्तैलेनानेन शाम्यति
आमवातं शीतवातं क्षुद्र वातञ्च नाशयेत् ४६
सिन्धुरुग्विश्वजासोग्राभार्गीयष्टीस्थिराफलैः
दारुविश्वशटीधान्यकृष्णाकट्फलपौष्करः ४७
दीप्यकातिविषैरण्डनीलीनीलाम्बुजःपचेत्
तैलं सकाञ्जिकं हन्ति पानाभ्यञ्जननावनैः ४८
आमवातं कृमीन्गुल्मान्प्लीहोदरशिरोरुजः
मन्दाग्निं पक्षसन्ध्यण्डवातस्तम्भगदानपि ४९
द्वे पले सैन्धवात्पञ्च शुण्ठ्या ग्रन्थिकचित्रकात्
द्वे द्वे भल्लातकास्थीनि विंशतिर्द्वे तथाऽढके ५०
आरनालात् पञ्च प्रस्थं तैलस्यैरण्डजस्य च
गृध्रस्यूरुग्रहास्यार्त्तिसर्ववातविकारनुत् ५१
इति पञ्चविंश ऊरुस्तम्भाधिकारः समाप्तः २५

अथ षड्विंश आमवाताधिकारः २६
विरुद्धाहारचेष्टस्य मन्दाग्नेर्निश्चलस्यच
स्निग्धं भुक्तवतो ह्यन्नं व्यायामं कुर्वतस्तथा १
वायुना प्रेरितो ह्यामः श्लेष्मस्थानं प्रधावति
तेनात्यर्थमपक्वोऽसौ धमनीभिः प्रपद्यते २
वातपिक्तकफैर्भूयो दूषितः सोऽन्नजो रसः
स्रोतांस्यभिष्यन्दयति नानावर्णोऽतिपिच्छिलः ३
जनयत्यग्निदौर्बल्यं हृदयस्य च गौरवम्
व्याधीनामाश्रयो ह्येष आमसञ्ज्ञोऽतिरुदारुणः ४
अजीर्णाद्योरसो जातः सञ्चितो हि क्रमेण वै
आमसञ्ज्ञां स लभते शिरोगात्ररुजाकरः ५
युगपत्कुपितावेतौ त्रिकसन्धिप्रवेशकौ
स्तब्धञ्च कुरुतो गात्रमामवातः स उच्यते ६
अङ्गमर्दोऽरुचिस्तृष्णा चालस्यं गौरवं ज्वरः
अपाकः शूनताऽङ्गानामामवातस्य लक्षणम् ७
स कष्टः सर्वरोगाणां यदा प्रकुपितो भवेत्
हस्तपादशिरोगुल्फत्रिकजानूरुसन्धिषु ८
करोति सरुजं शोथं यत्र दोषः प्रपद्यते
स देशो रुज्यतेऽत्थ व्याविद्ध इव वृश्चिकैः ९
जनयेत्सोऽग्निदौर्बल्यं प्रसेकारुचिगौरवम्
उत्साहहानिं वैरस्यं दाहञ्च बहुमूत्रताम् १०
कुक्षौ कठिनतां शूलं तथा निद्रा विपर्ययम्
तृट्छर्दिभ्रममूर्च्छाश्च हृद्र् गहं विडिवबद्धताम्
जाड्यान्त्रकूजनानाहं कष्टांश्चान्यानुपद्र वान् ११
पित्तात्सदाहरागञ्च सशूलं पवनात्मकम्
स्तिमितं गुरुकण्डूकं कफजुष्टं तमादिशेत् १२
एकदोषानुगः साध्यो द्विदोषो याप्य उच्यते
सर्वदेहचरैः शोथैः स कष्टं सान्निपातिकः १३
लङ्घनं स्वेदनं तिक्तं दीपनानि कटूनि च
विरेचनं स्नेहनञ्च वस्तयश्चाममारुते १४
रूक्षः स्वेदोविधातव्यो बालुकापुटकैस्तथा
उपनाहाश्च कर्त्तव्यास्तेऽपि स्नेहविवर्जिताः १५
आमवाताभिभूताय पीडिताय पिपासया
पञ्चकोलेन संसिद्धं पानीयं हितमुच्यते १६
शुष्कमूलकयूषं वा यूषं वा पाञ्चमौलिकम्
रसकं काञ्जिकं वाऽपि शुण्ठीचूर्णविचूर्णितम् १७
सौवीरं स्विन्नवार्ताकं तथा तिक्तफलानि च
वास्तूकशाकं सारिष्टशाकं पौनर्नवं हितम् १८
पटोलं गोक्षुरञ्चैव वरुणं कारवेंल्लकम्
यवान्नं कोरदूषान्नं पुराणं शालिषष्टिकम् १९
लावकानां तथा मांसं हितं तक्रेण संस्कृतम्
हितश्च यूषः कौलत्थः कालायश्चणकस्य च २०
रुच्यं दद्याद्यथासात्म्यमामवातहितञ्च यत्
शतपुष्पा वचा विश्वश्वदंष्ट्रावरुणत्वचः २१
पुनर्नवासदेवाह्वाशटीमुण्डितिकाः समाः
प्रसारणी च तर्कारि फलञ्च मदनस्य च २२
शुक्तकाञ्जिकपिष्टं च कोष्णं च लेपने हितम्
अहिंस्रा केबुकान् मूलं शिग्रुर्वल्मीकमृत्तिका २३
मूत्रपिष्टैश्च कर्त्तव्यमुपनाहः प्रलेपनम् २४
चित्रकं कटुकापाठाकलिङ्गाति विषाऽमृताः
देवदारुवचामुस्त नागरातिविषाऽभयाः
पिबेदुष्णाम्बुना नित्यमामवातस्य भेषजम् २५
शटी शुण्ठ्यभया चोग्रा देवाह्वातिविषाऽमृताः
कषायमामवातस्य पाचनं रुक्षभोजनम्२६
पुनर्नवा च बृहतीवर्द्धमानफणिज्जकैः
कल्पयेत्क्वाथमामे तु मूर्वाशिग्रुद्रुमैर्भिषक् २७
सेचनं चामवातस्य रुबूकपयसाऽपि वा २८
लिह्यात्पथ्यां सविश्वां वा मूत्रैर्वा गुग्गुलुं पिबेत्
विश्वाऽलम्बुषयोः कल्कमद्याद्वा तिलविश्वयोः २९
विश्वापथ्याऽमृताक्वाथं कवोष्णं कौशिकान्वितम्
कटीजङ्घोरुपृष्ठानां रुजं पीतं निवर्त्तयेत् ३०
हिङ्गुं चव्यं विडं शुण्ठी कृष्णाऽजाजी सपुष्करम्
भागोत्तरमिदं चूर्णं पीतं वातामजिद्भवेत् ३१
पिप्पली पिप्पलीमूलं सैन्धवं कृष्णजीरकम्
चव्यचित्रकतालीशपत्रकं नागकेशरम् ३२
एषां द्विपलिकान्भागान्पञ्च सौवर्चलस्य च
मरिचाजाजिशुण्ठीनामेकैकस्य पलं पलम् ३३
दाडिमात्कुडवञ्चैव द्वे पले चाम्लवेतसात्
सर्वमेकत्र सङ्क्षुद्य योजयेत्कुशलो भिषक् ३४
पिप्पल्याद्यमिति ख्यातं नष्टस्याग्नेश्च दीपनम्
अर्शांसि ग्रहणीं गुल्ममुदरं सभगन्दरम् ३५
कृमिकण्ड्वरुचीर्हन्यात्सुरयोष्णोदकेन वा
नातः परतरं किञ्चिदामवातस्य भेषजम् ३६
पथ्याविश्वयवानीभिस्तुल्याभिश्चूर्णितं पिबेत्
तक्रेणोष्णोदकेनापि काञ्जिकेनाथ वा पुनः ३७
आमवातं निहन्त्याशु शोथं मन्दाग्नितामपि
पीनसं कासहृद्रो गं स्वरभेदमरोचकम् ३८
रसोनविश्वनिर्गुण्डीक्वाथमामार्दितः पिबेत् ३९
रास्नां गुडूचीमेरण्डं देवदारु महौषधम्
पिबेत्सार्वाङ्गिकेवाते सामे सन्ध्यस्थिमज्जगे ४०
पिप्पलीपिप्पलीमूलचव्यचित्रकनागरैः
क्वथितं वारि तत्पेयमामवातविनाशनम् ४१
शटीविश्वौषधीकल्कं वर्षाभूक्वाथसंयुतम्
सप्तरात्रं पिबेज्जन्तुरामवातविनाशनम् ४२
रास्नाऽमृतारग्वधदेवदारुत्रिकण्टकैरण्डपुनर्नवानाम्
क्वाथं पिबेन्नागरचूर्णमिश्रं जङ्घोरुपार्श्वत्रिकपृष्ठशूली ४३
आमवाते कणायुक्तं दशमूलीजलं पिबेत्
खादेद्वाऽप्यभयाविश्वं गुडूचीं नागरेण वा ४४
चित्रकेन्द्र यवौ पाठा कटुकाऽतिविषाऽभयाः
आमाशयोत्थवातघ्नं चूर्णं पेयं सुखाम्बुना ४५
पुनर्नवाऽमृता शुण्ठी शताह्वा वृद्धदारुकम्
शटी मुण्डितिका चूर्णमारनालेनपाययेत् ४६
आमाशयोत्थवातघ्नं चूर्णं पेयं सुखाम्बुना
आमवातं निहन्त्याशु गृध्रसीमुद्धतामपि ४७
कर्षं नागरचूर्णस्य काञ्जिकेन पिबेत्सदा
आमवातप्रशमनं कफवातहरं परम् ४८
पञ्चकोलकचूर्णन्तु पिबेदुष्णेन वारिणा
मन्दाग्निशूलगुल्मामकफारोचकनाशनम् ४९
आमवातगजेन्द्र स्य शरीरवनचारिणः
एक एव निहन्त्याशु एरण्डतैलकेशरी ५०
एरण्डतैलयुक्ता हरीतकी भक्षयेन्नरोविधिवत्
आमानिलार्त्तियुक्तोगृध्रसीवृद्ध्यर्दितो नियतम् ५१
आरग्वधस्य पत्राणि भृष्टानि कटुतैलतः
आमघ्नानि नरः कुर्यात्सायं भक्तावृतानि च ५२
वायुः कट्याश्रितः शुद्धः सामो वा जनयेद्रुजम्
कटीग्रहः स एवोक्तः पङ्गुः सक्थ्नोर्द्वयोर्वधात् ५३
शुण्ठीगोक्षुरकक्वाथः प्रातः प्रातर्निषेवितः
सामे वाते कटीशूले पाचनं रुक्प्रणाशन् ५४
यवक्षारसमायुक्तं मूत्रकृच्छ्रविनाशनम्
दशमूलीकषायेण पिबेद्वा नागराम्भसा
कटीशूलेषु पातव्यं तैलमेरण्डसम्भवम् ५५
महौषधगुडूच्योश्च क्वाथं पिप्पलिसंयुतम्
पिबेदामे सरुक्कोष्ठे कटीशूले विशेषतः ५६
विशोध्यैरण्डबीजानि पिष्ट्वा क्षीरे विपाचयेत्
तत्पायसं कटीशूले गृध्रस्यां परमौषधम् ५७
सर्पिस्तैलं गुडं शुक्तं पञ्चमं विश्वभेषजम् ५८
पीतमेतद्भवेत्सद्यस्तर्पणं कटिशूलनुत्
न हि चैतत्समं किञ्चिन्निरामे कटिमारुते ५९
सुरतरुवल्कलसहितं गोमूत्रं स्थापितन्तु सप्ताहम्
हिङ्गुवचाशत पुष्पासैन्धवयुक्तेन तेनाथ ६०
तत्पुटपक्वं हन्यात्कटीरुजं दारुणं पुंसाम्
आममेदोवृद्धिभवान्विकारांश्चानिलोद्भवान् ६१
अमृतानागरगोक्षुरमुण्डितिकावरुणकैः कृतं चूर्णम्
मस्त्वारनालपीतं सामानिलनाशनं ख्यातम् ६२
अलम्बुषा गोक्षुरकं त्रिफलानागरामृताः
यथोत्तरं भागवृद्ध्या श्यामाचूर्णञ्च तत्समम् ६३
पिबेन्मस्तुसुरातक्रकाञ्जिकोष्णोदकेन वा
आमवातं जयत्याशु सशोथं वातशोणितम् ६४
त्रिकजानूरुसन्धिस्थं ज्वरारोचकनाशनम्
अलम्बुषाऽदिकं चूर्णं रोगानीकविनाशनम् ६५
हरीतक्यक्षधात्रीभिः प्रसिद्धा त्रिफला क्रमात्
प्रत्येकं तेन वा युञ्ज्याद्भागवृद्धिं यथोत्तरम् ६६
अलम्बुषा गोक्षुरकं मूलं वरुणकस्य च
गुडूची नागरञ्चेति समभागानि कारयेत् ६७
काञ्जिकेन तु तत्पेयं विडालपदमात्रकम्
आमवाते प्रवृद्धे च योगोऽयममृतोपमः ६८
अलम्बुषा गोक्षुरकं गुडूची वृद्धदारुकम्
पिप्पली त्रिवृता मुस्ता वरुणं सपुनर्नवम्
त्रिफला नागरञ्चेति सूक्ष्मचूर्णानि कारयेत् ६९
मस्त्वारनालतक्रेण पयोमांसरसेन वा
आमवातं निहन्त्याशु श्वयथुं सन्धिसंस्थितम् ७०
मणिमन्थस्य भागौ द्वौ यवान्यास्तद्वदेव तु
भागास्त्रयोऽजमोदाया नागराद्भागपञ्चकम् ७१
दश द्वौ च हरीतक्याः सूक्ष्मचूर्णीकृतं शुभम्
मस्त्वारनालतक्रेण सर्पिषोष्णोदकेन वा ७२
पीतं जयत्यामवातं गुल्महृद्वस्तिजान्गदान्
प्लीहानं ग्रन्थिशूलादीनानाहं गुदजानि च ७३
विबन्धं जाठरान् रोगान्कटीवस्तिसमुत्थितान्
वातानुलोमनमिदं चूर्णं वैश्वानरं स्मृतम् ७४
असीतकं मागधिका गुडूची श्यामावराहीगजकर्णशुण्ठीः
समा धृताः कृत्स्नमिदन्तु चूर्णं पिबेत्तदुष्णोदकमण्डयूषैः ७५
तक्रैः रसैर्मद्यसमस्तुभिर्वा यथेष्टचेष्टस्य च भोजनस्य
सबाहुकं गृध्रसिखञ्जवातं विश्वाचितूनीप्रतितूनिरोगान् ७६
जङ्घाऽमवातार्दितवातरक्तं कटीग्रहं गुल्मगुदामयञ्च
सक्रोष्टुकंपाण्डुगरोग्रशोथं हन्यादुरुस्तम्भमुदीर्णवेगम् ७७
शुण्ठीनां षट्पलं पिष्टं धान्यकं द्विपलं तथा
चतुर्गुणं जलं दत्वा घृतप्रस्थं विपाचयेत् ७८
वातश्लेष्मामयान् हन्यादग्निवृद्धिकरं परम्
दुर्नामश्वासकासघ्नं बलवर्णाग्निवर्द्धनम् ७९
सर्पिर्नागरकल्केन सौवीरं तच्चतुर्गुणम्
सिद्धमग्निकरं श्रेष्ठमामवातहरं परम् ८०
पुष्ट्यर्थं पयसा साध्यं दध्ना विण्मूत्रसंग्रहे
दीपनार्थं मतिमता मस्तुना च प्रकीर्त्तितम् ८१
नागरक्वाथकल्काभ्यां घृतप्रस्थं विपाचयेत्
चतुर्गुणेन तेनाथ केवलेनजलेन वा ८२
वातश्लेष्मप्रशमनमग्निसन्दीपनं परम्
नागरं घृतमित्युक्तं कटीशूलामनाशनम् ८३
हिङ्गुं त्रिकटुकं चव्यं मणिमन्थं तथैव च
कल्कान्कृत्वा तु पलिकान्घृतप्रस्थं विपाचयेत् ८४
आरनालाढकं दत्वा तत्सर्पिर्जठरापहम्
शूलं विबन्धमानाहमामवातं कटीग्रहम् ८५
नाशयेद् ग्रहणीदोषं मन्दाग्नेर्दीपनं परम् ८६
शृङ्गबेरयवक्षारपिप्पलीमूलपिप्पलद्यः
पिष्ट्वा विपाचयेत्सर्पिरारनालं चतुर्गुणम् ८७
शूलं विबन्धमानाहमामवातं कटिग्रहम्
नाशयेद् ग्रहणीदोषमग्निसन्दीपनं परम् ८८
पिबेद् बिन्दुघृतं वापि धान्वन्तरमथापि वा
महाशुण्ठीघृतं वापि आमवाते पुनः पुनः ८९
यत्किञ्चिल्लेखनं सर्पिर्दीपनं पाचनञ्च यत्
तत्सर्वमामवातेषु योज्यं वा मस्तु षट्पलम् ९०
अजमोदमरिचपिप्पलीविडङ्गसुरदारुचित्रकशताह्वाः
सैन्धवपिप्पलीमूलं भागा नवकस्य पलिकाः स्युः ९१
शुण्ठी दशपलिकास्यात्पलानि तावन्ति वृद्धदारस्य
पथ्यापलानि पञ्च च सर्वाण्येकत्र कारयेच्चूर्णम् ९२
समगुडवटकानदतश्चूर्णं वाप्युष्णवारिणा पिबतः
नश्यन्त्यामानिलजाः सर्वे रोगाः सुकष्टाश्च ९३
प्रतितूनी विश्वाची रोगाश्चान्येऽपि गृध्रसी चोग्रा
कटिपृष्ठगुदस्फुटिनञ्चैवार्त्तिर्जङ्घयोस्तीव्रा ९४
श्वयथुश्च सर्वसन्धिषु ये चान्येऽप्यामवातसम्भूताः
सर्वे प्रयान्ति नाशं तम इव सूर्यांशुविध्वस्तम् ९५
क्षुद्बोधमरोगित्वं स्थिरयौवनमथ वलीपलितनाशम्
कुरुते च तथाभ्यासाद् गुणानथान्यांस्तथा सुबहून् ९६
चित्रकं पिप्पलीमूलं यवानीं कारवीं तथा
विडङ्गमजमोदाञ्च जीरके सुरदारु च ९७
चव्यैलासैन्धवं कुष्ठं रास्नागोक्षुरधान्यकम्
त्रिफलां मुस्तकं व्योषन्त्वगुशीरं यवाग्रजम् ९८
तालीशपत्रं पत्रञ्च सूक्ष्मचूर्णानि कारयेत्
यावन्त्येतानि चूर्णानि तावन्मात्रन्तु गुग्गुलुम् ९९
सम्मर्द्य सर्पिषा गाढं स्निग्धे भाण्डे निधापयेत्
अतो मात्रां प्रयुञ्जीत यथेष्टाहारवानपि
योगराज इति ख्यातो योगोऽयममृतोपमः १००
अग्निमान्द्यामवातादीन् कृमिदुष्टव्रणानपि
प्लीहगुल्मोदरानाहदुर्नामानिविनाशयेत् १०१
अग्निञ्च कुरुते दीप्तं तेजोवृद्धिं बलं तथा
वातरोगाञ्जयत्येष सन्धिमज्जगतानपि १०२
प्रसारण्याढके क्वाथे प्रस्थो गुडरसो मतः
पक्वः पञ्चोषणरजोयुक्तः स्यादामवातहा १०३
नागरस्य पलान्यष्टौ घृतस्य पलविंशतिम्
क्षीरद्विप्रस्थसंयुक्तं खण्डस्यार्द्धशतं पचेत् १०४
व्योषत्रिजातकद्र व्यात्प्रत्येकञ्च पलं पलम्
निदध्याच्चूर्णितं तत्र खादेदग्निबलं प्रति १०५
आमवातप्रशमनं बलपुष्टिविवर्द्धनम् १०६
बल्यमायुष्यमोजस्यं वलीपलितनाशनम्
आमवातप्रशमनं सौभाग्यकरमुत्तमम् १०७
पलं शतं रसोनस्य तिलस्य कुडवं तथा
हिङ्गुं त्रिकटुकं क्षारौ द्वौ पञ्च लवणानि च १०८
शतपुष्पा निशा कुष्ठं पिप्पलीमूलचित्रकौ
अजमोदा यवानी च धान्यकञ्चापि बुद्धिमान् १०९
प्रत्येकञ्च पलञ्चैषां श्लक्ष्णचूर्णानि कारयेत्
घृतभाण्डे दृढे चैव स्थापयेद्दिनषोडशम् ११०
प्रक्षिप्य तैलमानञ्च प्रस्थार्द्धं काञ्जिकस्य च
खादेत्कर्षप्रमाणन्तु तोयं मद्यं पिबेदनु १११
आमवाते रक्तवाते सर्वाङ्गैकाङ्गसंश्रिते
अपस्मारेऽनले मन्दे कासे श्वासे गरेषु च
सोन्मादे वातभग्ने च शूले जन्तुषु शस्यते ११२
प्रसारण्या रसे सिद्धं तैलमेरण्डजं पिबेत्
सर्वदोषहरञ्चैव कफरोगहरं परम् ११३
द्विपञ्चमूलीनिर्यासफलदध्यम्लकाञ्जिकैः ११४
तैलं कट्यूरुपार्श्वार्त्तिकफवातामयान्ग्रहान्
हन्ति वस्तिप्रदानेन करोत्यग्निबलं महत् ११५
सैन्धवं श्रेयसी रास्ना शतपुष्पा यवानिका
स्वर्जिका मरिचं कुष्ठं शुण्ठी सौवर्चलं विडम् ११६
वचाजमोदाजरणाः पौष्करं मधुकं कणा
एतान्यर्द्ध पलांशानि सूक्ष्मपिष्टानि कारयेत् ११७
प्रस्थमेरण्डतैलस्य प्रस्थाम्बुशतपुष्पजम्
काञ्जिकं द्विगुणं दत्वा मस्तु च द्विगुणं तथा ११८
एतं सम्भृत्य सम्भारं शनैर्मृद्वग्निना पचेत्
सिद्धमेतत् प्रयोक्तव्यमामवातहरं परम् ११९
पानाभ्यञ्जनवस्तौ च कुरुतेग्निबलं भृशम्
वातार्त्तवङ्क्षणे शस्तं कटीजानूरुसन्धिजे १२०
शूले हृत्पार्श्वजे तद्वद् वृद्धे श्लेष्मणि पीडिते
बाह्यायामार्दितानाहैरन्त्रवृद्धिनिपीडिते
अन्यांश्चानिलजान् रोगान्नाशयत्याशु देहिनाम् १२१
स्वल्पप्रसारणीतैलं तैलं वा सैन्धवादिकम्
दशमूलाद्यतैलेन वस्तिदानं प्रशस्यते १२२
तैलस्य द्विपलं दद्यात्काञ्जिकस्य चतुष्पलम्
दशमूलरसं मूत्रं पृथक्पञ्च पलानि तु१२३
वचा मदनवाट्या वा शताह्वाकुष्ठसैन्धवैः
पिप्पल्यतिविषामुस्तारास्नाकट्फलपौष्करैः १२४
अक्षांशिकैश्च तत्सर्वं मन्थयेत विचक्षणः
प्रस्थार्धं प्रथमं देयो वस्तिर्निरभिशङ्कितः १२५
द्वितीये च तृतीये च वर्जयेत्प्रसृतद्वयम्
सर्ववातविकारेषु मेहेषु वृषणामये १२६
कुक्षौ हृत्पृष्ठपार्श्वेषु जानुजङ्घाकटीग्रहे
विबन्धानाहरोगेषु शर्कराऽश्मरिपीडिते १२७
भग्नविश्लिष्टगात्रेषु पिच्चितेषु क्षतेषु च
एतन्निरुहवत्प्राज्ञो निरायासो महागुणः १२८
दधिमत्स्यगुडक्षीरं पोतकीमाषपिष्टकम्
वर्जयेदामवातार्त्तो मांसमानूपसम्भवम् १२९
अभिष्यन्दकरा ये च ये चान्ये गुरुपिच्छलाः
वर्जनीयाः प्रयत्नेन आमवातार्दितैर्नरैः १३०
रास्नैरण्डशतावरीसहचरादुःस्पर्शवासामृता
देवाह्वातिविषाभयाघनशटीशुण्ठीकषायःकृतः
पीतः सोरुवुतैल एष विहितः सामे सशूलेनिलं
कट्यूरुत्रिकपृष्ठकोष्ठजठरक्रोडेषु चामार्त्तिजित् १३१
रास्ना वातारिमूलञ्च वासकञ्च दुरालभम्
शटीदारुबलामुस्तनागरातिविषाभयाः १३२
श्वदंष्ट्रा व्याधिघातश्च मिसिधान्यपुनर्नवाः
अश्वगन्धामृताकृष्णा वृद्धदारः शतावरी १३३
वचा सहचरश्चैव चविका बृहतीद्वयम्
समभागान्वितैरेतै रास्नाद्विगुणभागिकैः १३४
कषायं पाययेत्सिद्धमष्टभागावशेषितम्
शुण्ठीचूर्णसमायुक्तमाभाद्येन युतं तथा १३५
अलम्बुषादिसंयुक्त मजमोदादिसंयुतम्
यथादोषं यथाव्याधि प्रक्षेपं कारयेद्भिषक् १३६
सर्वेषु वातरोगेषु सन्धिमज्जगतेषु च
आनाहेषु च सर्वेषु सर्वगात्रानुकम्पने १३७
कुब्जके वामने चैव पक्षाघाते तथार्दिते
जानुजङ्घास्थिपीडासु गृध्रस्यां च हनुग्रहे १३८
प्रशस्तं वातरक्ते स्यादूरुस्तम्भे तथार्शसि
विश्वाचीगुल्महृद्रो गविषूचीक्रोष्टुशीर्षके १३९
अन्त्रवृद्धौ श्लीपदे च योनिशुक्रामये तथा
पुंसां मेढ्रगते रोगे स्त्रीणां वन्ध्यामये तथा १४०
योषितां गर्भदं मुख्यं नास्ति किञ्चिदतः परम्
सर्वेषां पाचनानान्तु श्रेष्ठमेतद्धि पाचनम् १४१
महारास्नादिकं नाम प्रजापतिविनिर्मितम् १४२
रास्नाविश्वविडङ्गानि रुबूकं त्रिफला तथा
दशमूलं पृथक् श्यामा क्वाथो वातामयापहः
अर्द्धावभेदके त्वाढ्ये चार्दिते वातखञ्जके १४३
नेत्ररोगे शिरः शूले ज्वरापस्मारयोस्तथा
मनोभ्रंशे च विविधे कथितञ्च शुभप्रदम् १४४
इति षड्विंश आमवाताधिकारः समाप्तः २६

अथ सप्तविंशः पित्तव्याध्यधिकारः २७
कट्वम्लोष्णविदाहि तीक्ष्णलवणक्रोधोपवासातप
स्त्रीसम्भोगतृषा क्षुधाभिहननव्यायाममद्यादिभिः
मध्ये चापि हि भोजनस्य जरता भुक्तेन मध्यन्दिने
मध्याह्ने रजनी निदाधशरदोः पित्तं करोत्यामयान् १
अकालपलितं नेत्ररक्तता मूत्ररक्तता
नेत्रास्यपीतता तद्वन्मूत्रस्यापि च पीतता २
मलस्य पीतता प्रोक्ता शाखानामपि पीतता
दन्तानाञ्चापि पीतत्वं पीतत्वं वपुषस्तथा ३
तमसो दर्शनञ्चापि परितः पीतदर्शनम्
निद्रा ल्पतादि शोषश्च मुखे गन्धश्च लोहवत् ४
मुखस्य तिक्तता चापि तथा च वदनाम्लता
उच्छ्वासस्योष्णता चापि धूमोद्गारस्तथैव च ५
भ्रमः क्लमस्तथा क्रोधो दाहो भेदसमन्वितः
तेजोद्वेषश्च शीतेच्छाद्यतृप्तिररतिस्तथा ६
भक्षितस्य विदाहश्च जठरानलतीक्ष्णता
रक्तप्रवृत्तिर्विड्भेदः पुरीषस्योष्णता तथा ७
मूत्रोष्णता मूत्रकृच्छ्रं मूत्राल्पत्वं तनूष्णता
स्वेदस्य चापि दौर्गन्ध्यं देहप्रावरणं तथा ८
शरीरस्यावसादश्च पाकश्च वपुषस्तथा
चत्वारिंशदमी पित्तव्याधयो मुनिभिर्मताः ९
इति सप्तविंशः पित्तव्याध्यधिकारः समाप्तः २७

अथाष्टाविंशः श्लेष्मव्याध्यधिकारः २८
गुरुमधुररसादि स्निग्धमन्दोदराग्नि
द्र वदधिदिननिद्रा शीतनिश्चेष्टितानि
प्रथमदिवसभागे भुक्तमात्रे वसन्ते
भवति हि कफरोगो रात्रिभागेपि चाद्ये १
प्रथमं मुखमाधुर्यं तथैव मुखलिप्तता
मुखप्रसेकश्च तथा निद्रा धिक्यं तथैव च २
कण्ठे घुर्घुरता चापि कटुकाङ्क्षोष्णकामिता
बुद्धिमान्द्यमचैतन्यमालस्यं तृप्तिरेव च ३
अग्निमान्द्यं मलाधिक्यं मलशौक्ल्यं तथैव च
मूत्राधिक्यं मूत्रशौक्ल्यं शुक्राधिक्यं तथैव च ४
स्तैमित्यं गौरवं शैत्यमेत एव हि विंशतिः
योगतो रूढितः प्रोक्ता मुनिभिः श्लैष्मिका गदाः ५
रुक्षक्षारकषायतिक्तकटुकव्यायामनिष्ठीवनं
धूमोष्मानलघर्मनस्यवमनं स्वेदोपवासादिकम् ६
तृड्घाताध्वनियुद्धजागरजलक्रीडाङ्गनासेवनम्
पानाहारविहारभेषजमिदं श्लेष्मामयान् संहरेत् ७
इत्यष्टाविंशः श्लेष्मव्याध्यधिकारः समाप्तः २८

अथैकोनत्रिंशो वातरक्ताधिकारः २९
लवणाम्लकटुक्षारस्निग्धोष्णाजीर्णभोजनैः
क्लिन्नशुष्काम्बुजानूपमांसपिण्याकमूलकैः १
कुलत्थमाषनिष्पावशाकादिपललेक्षुभिः
दध्यारनालसौवीरशुक्ततक्रसुरासवैः २
विरुद्धाध्यशनक्रोधदिवास्वप्नातिजागरैः
प्रायशः सुकुमाराणां मिथ्याहारविहारिणाम्
स्थूलानां सुखिनाञ्चापि प्रकुप्येद्वातशोणितम् ३
हस्त्यश्वोष्ट्रैर्गच्छतश्चाश्नतश्च विदाह्यन्नं सविदाहाशनस्य ४
कृत्स्नं रक्तं विदहत्याशु तच्च दुष्टं शीघ्रं पादयोश्चीयते तु
तत्सम्पृक्तं वायुना दूषितेन तत्प्राबल्यादुच्यते वातरक्तम् ५
स्वेदोत्यर्थं न वा कार्ष्ण्यं स्पर्शाज्ञत्वं क्षतेतिरुक्
सन्धिशैथिल्यमालस्यं सदनं पिडिकोद्गमः ६
जानुजङ्घोरुकट्यंसहस्तपादाङ्गसन्धिषु
निस्तोदः स्फुरणं भेदो गुरुत्वं सुप्तिरेव च ७
कण्डूः सन्धिषु रुग्दाहो भूत्वा नश्यति चासकृत्
वैवर्ण्यं मण्डलोत्पत्तिर्वातासृक्पूर्वलक्षणम् ८
वातेऽधिकेऽधिकं तत्र शूलं स्फुरणतोदनम्
शोथस्य रौक्ष्यं कृष्णत्वं श्यावता वृद्धिहानयः ९
धमन्यङ्गुलिसन्धीनां सङ्कोचोऽङ्गग्रहोऽतिरुक्
शीतद्वेषानुपशयौ स्तम्भवेपथुसुप्तयः १०
रक्ते शोथोऽतिरुक्तोदस्ताम्रश्चिमिचिमायते
स्निग्धरुक्षैः शमं नैति कण्डूक्लेदसमन्वितः ११
पित्ते विदाहः संमोहः स्वेदो मूर्च्छा मदस्तृषा
स्पर्शासहत्वं रुग्दाहः शोथः पाको भृशोष्णता १२
कफे स्तैमित्यगुरुता सुप्तिः स्निग्धत्वशीतता
कण्डूर्मन्दा च रुग्द्वन्द्वसर्वलिङ्गञ्च सङ्करे १३
पादयोर्मूलमास्थाय कदाचिद्धस्तयोरपि
आखोर्विषमिव क्रुद्धं तद्देहमनुसर्पति १४
अस्वप्नारोचकश्वासमांसकोथशिरोग्रहाः
मूर्च्छा चामन्दरुक्तृष्णाज्वरमोहप्रवेपकाः १५
हिक्कापाङ्गुल्यवीसर्पपाकतोदभ्रमक्लमाः
अङ्गुलीवक्रतास्फोटदाहमर्मग्रहार्बुदाः १६
एतैरुपद्र वैर्वर्ज्यं मोहेनैकेन चापि तत्
अकृत्स्नोपद्र वं याप्यं साध्यं स्यान्निरुपद्र वम् १७
एकदोषानुगं साध्यं नवं याप्यं द्विदोषजम्
त्रिदोषजमसाध्यं स्याद्यस्य च स्युरुपद्र वाः १८
आजानु स्फुटितं यच्च प्रभिन्नं प्रस्रुतञ्च यत्
उपद्र वैश्च यज्जुष्टं प्राणमांसक्षयादिभिः
वातरक्तमसाध्यं स्याद्याप्यं संवत्सरोत्थितम् १९
वातशोणितिनो रक्तं स्निग्धस्य बहुशो हरेत्
अल्पाल्पं रक्षयेद्वायुं यथादोषं यथाबलम् २०
उग्राङ्गदाहतोदेषु जलौकोभिर्विनिर्हरेत् २१
शृङ्गेण वै चिमिचिमाकण्डूरुग्वेपनान्वितम्
प्रच्छन्नेन शिराभिर्वा देशाद्देशान्तरं व्रजेत् २२
अङ्गेम्लाने तु न स्राव्यं रक्षेद्वातोत्तरञ्च यत्
गम्भीरं श्वयथुं स्तम्भं कम्पवायुं शिराऽमयान्
ग्लानिमन्यांश्च वातोत्थान्कुर्याद्वायुरसृक्क्षयात् २३
खञ्जादीन् वातरोगांश्च मृत्युञ्चानवशेषितम्
कुर्यात्तस्मात्प्रमाणेन स्निग्धाद्र क्तं विनिर्हरेत् २४
रुक्षैर्वा मृदुभिः शस्तमसकृद्वस्तिकर्म च
नहि वस्तिसमं किञ्चिद्वातरक्तचिकित्सितम् २५
बाह्यमालेपनाभ्यङ्गपरिषेकोपनाहनैः
विरेकास्थापनस्नेहपानैर्गम्भीरमाचरेत् २६
दिवास्वप्नं ससन्तापं व्यायामं मैथुनं तथा
कटूष्णगुर्वभिष्यन्दि लवणाम्लौ च वर्जयेत् २७
पुराणा यवगोधूमा नीवाराः शालिषष्टिकाः
भोजनार्थे रसार्थे तु विष्किराः प्रतुदा हिताः २८
आढक्यश्चणका मुद्गा मसूराः सकुलत्थकाः
यूषार्थे बहुसर्पिष्काः प्रशस्ता वातशोणिते २९
सुनिषण्णकवेत्राग्रकाकमाचीशतावरी
वास्तुकोपोदिकाशाकं शाकं सौवर्चलं तथा ३०
घृतमांसरसैर्भृष्टं शाकसात्म्याय दापयेत् ३१
सर्पिस्तैलवसामज्जपानाभ्यञ्जनवस्तिमिः
सुखोष्णैरुपनाहैश्च वातोत्तरमुपाचरेत्
हितो गोधूमचूर्णश्च च्छागक्षीरघृताप्लुतः ३२
लेपस्तद्वत्तिला भृष्टाः पिष्टाः पयसि निर्वृताः
क्षारपिष्टातसीलेपो वर्द्धमानफलेन वा ३३
उभे शताह्वे मधुकं बलां चै प्रियालकं चापि कसेरुकं च
वृत्तं विदारीञ्च सितोपलाञ्चै कुर्यात्प्रदेहं पवने सरक्ते ३४
रास्ना गुडूची मधुकं बले द्वे सजीवकं सर्षभकं पयश्च
घृतञ्च सिद्धं मधुशेषयुक्तं रक्तानिलार्त्तिं प्रणुदेत्प्रदेहः ३५
वासागुडूचीचतुरङ्गुलानामेरण्डतैलेन पिबेत्कषायम्
क्रमेण सर्वाङ्गजमप्यशेषं जयेदसृग्वातभवं विकारम् ३६
दशमूलीशृतं क्षीरं सद्यः शूलनिवारणम्
परिषेकोऽनिलप्राये तद्वत्कोष्णेन सर्पिषा ३७
पटोलकटुकाभीरुत्रिफलाऽमृतसाधितम्
क्वाथं पीत्वा जयेज्जन्तुः सदाहं वातशोणितम् ३८
त्रिवृद्विदारीक्षुरकक्वाथो वातास्रनाशनः
अमृता कफवातघ्नी कफमेदोविशोषिणी ३९
वातरक्तप्रशमनी कण्डूवीसर्पनाशिनी ४०
गुडूच्याः स्वरसं कल्कं चूर्णं वा क्वाथमेव च
प्रभूतकालमासेव्य मुच्यते वातशोणितात् ४१
अमृता नागर धान्यक कर्षत्रितयेन पाचनं सिद्धम्
जयति सरक्तं वातं सामं कुष्ठान्यशेषाणि ४२
वत्सादन्युद्भवः क्वाथः पीतो गुग्गुलुमिश्रितः
समीरणसमायुक्तं शोणितं सम्प्रणाशयेत् ४३
तिस्रोऽथ वा पञ्च गुडेन पथ्या जग्ध्वा पिबेच्छिन्नरुहाकषायम्
तद्वातरक्तं शमयत्युदीर्णमाजानुभिन्नं च्युतमप्यवश्यम् ४४
गुग्गुल्वमृतवल्लीभिर्द्राक्षा लुङ्गरसेन वा
त्रिफलाया रसैर्युक्ता गुटिकाः कोलसम्मिताः ४५
भक्षयेन्मधुनालोड्य शृणु कुर्वन्ति यत्फलम्
पादस्फोटं महाघोरं स्फुटत्सर्वाङ्गसञ्चयम्
तत्सर्वं नाशयत्याशु साध्यञ्चैव सशोणितम् ४६
माहिषं नवनीतं तु बलिना परिमिश्रितम्
गोमूत्रमिश्रितं कृत्वा क्षीरेण लवणेन च ४७
तदेकत्र समालोड्य वह्निना भावयेच्छनैः
गात्रमुद्वर्त्तयेत्तेन देहस्फुटनशान्तये ४८
इति गुग्गुलवटिका
घृतेन वातं सगुडा विबन्धं पित्तं सिताढ्या मधुना कफञ्च
वातासृगुग्रं रुबुतैलमिश्रा शुण्ठ्यामवातं शमयेद् गुडूची ४९
सिंहास्यपञ्चमूलीच्छिन्नरुहैरण्डगोक्षुरक्वाथः
एरण्डतैलरामठसैन्धवचूर्णान्वितः पीतः ५०
प्रशमयति वातरक्तं तथामवातं कटीशूलम्
मूत्रपुरीषविबन्धं ब्रध्नविकारं सुदुर्वारम् ५१
गन्धर्वहस्तवृषगोक्षुरकामृतानां
मूलं बलेक्षुरकयोश्च पचेत्तु धीमान्
वातासृगाशु विनिहन्ति चिरप्ररुढ
माजानुगं स्फुटितमूर्ध्वगतन्तु धीमान् ५२
कफपित्तप्रशमनं कण्डूवीसर्पनाशनम्
वातरक्तप्रशमनं हृद्यं गुडघृतं स्मृतम् ५३
पिप्पलीवर्द्धमानं वा सेव्यं पथ्या गुडेन वा ५४
कोकिलाक्षामृताक्वाथे पिबेत्कृष्णां यथाबलम्
पथ्यभोजी त्रिसप्ताहान्मुच्यते वातशोणितात् ५५
मधुकाद् द्विगुणं तैलं तैलादाजं पयो भवेत्
तद्यथाऽग्निबलं पेयं वातरक्तरुजाऽपहम् ५६
अगस्ति पुष्पचूर्णेन माहिषं जनयेद्दधि
तदुत्थनवनीतेन देहजं स्फुटनं जयेत् ५७
नवकार्षिकक्वाथः
त्रिफलानिम्बमञ्जिष्ठा वचा कटुकरोहिणी
वत्सादनी दारुनिशा कषायो नवकार्षिकः
वातरक्तं तथा कुष्ठं पामानं रक्तमण्डलम् ५८
कण्डूकपालिकाकुष्ठं पानादेवापकर्षति
पञ्चरक्तिकमाषेण कषायो नवकार्षिकः ५९
किञ्चैवं साधिते क्वाथे योग्या मात्रा प्रदीयते
कर्षादौ तु पलं यावद्दद्यात्षोडशिकं जलम् ६०
ततस्तु कुडवं यावदष्टादशगुणं जलम्
चतुर्गुणमतश्चोर्ध्वं यावत्प्रस्थादिकं भवेत् ६१
विरेचनैर्घृतक्षीरपानैः सेकैः सवस्तिभिः
लेपनं शाल्मलीकल्कमविक्षीरेण संयुतम् ६२
रक्तोत्तरं क्षीरघृतं मधुकोशीरवारिभिः
सेचनं चात्र कर्त्तव्यमविक्षीरैः क्षणं क्षणम् ६३
सहस्रशतधौतेन घृतेन रुधिरोत्तरे
लेपनं सुष्ठु शीतेन घृतसर्जरसेन वा ६४
शीतैर्निर्वापणैश्चापि रक्तपित्तोत्तरं जयेत्
सरागे सरुजे दाहे रक्तं विस्राव्य लेपयेत् ६५
तिलाः प्रियालं मधुकं बिसमूलं च वेतसम्
सघृतं पयसा पिष्टं प्रलेपो दाहरोगनुत् ६६
पित्तोत्तरे तुकाश्मर्यद्रा क्षाऽरग्वधचन्दनैः ६७
मधुकक्षीरकाकोलीयुक्तैः क्वाथं सुशीतलम्
शर्करामधुसंयुक्तं वातरक्ते पिबेन्नरः ६८
धारोष्णं मूत्रसंयुक्तं क्षीरं दोषानुलोमनम्
पिबेद्वा सत्रिवृच्चूर्णं पित्तरक्तावृतानिले ६९
क्षीरेणैरण्डतैलं वा प्रयोगेण पिबेन्नरः
बहुदोषे विरेकार्थं जीर्णे क्षीरौदनाशनः ७०
पटोलं त्रिफला भीरु गुडूची कटुरोहिणी
क्वाथः पित्ताधिके शस्तः शर्करामधुसंयुतः ७१
तिक्तस्य सर्पिषःपानं बहुशश्च विरेचनम्
वमनं मृदुनाऽत्यर्थं स्नेहसेको विलङ्घनम् ७२
कोष्णाः सेकाश्च शस्यन्ते वारतक्ते कफोत्तरे
तैलमूत्रसुराशुक्तैः परिषेकाः सदा हिताः ७३
गौरसर्षपकल्केन प्रदेहो वा रुजापहः ७४
सवरुणशिग्रोः कल्को धान्याम्लेनानिलार्त्तिजिल्लेपात्
भवति न वेति विकल्पो न विधेयः सिद्धयोगेऽस्मिन् ७५
कल्कः श्लेष्मोत्तरे लेपो वाजिगन्धातिलोद्भवः
लेपः सर्षपनिम्बार्क हिंस्राक्षारतिलैर्हितः ७६
श्रेष्ठः शक्तुघृतक्षारकपित्थत्वग्भिरेव च
मसूरशिग्रोस्तद्बीजं हितं धान्याम्लसंयुतम्
मुहूर्त्ताल्लिप्तमम्लैश्च सिञ्चैद्वातकफोत्तरे ७७
मुस्तामलकनिशाभिः क्वथितं तोयं समाक्षिकं पेयम्
जयति सदागतिरक्तं सकफं वा सततयोगेन ७८
हरिद्रा मृतकक्वाथं मधुना मधुरीकृतम्
पिबेद्वा त्रिफलाक्वाथं वातरक्ते कफाधिके ७९
हरीतकीं वा तक्रेण पाययेदुदकेन वा
गृहधूमो वचा कुष्ठं शताह्वा रजनीद्वयम्
प्रलेपःशूलनुद्वातरक्ते वातकफोत्तरे ८०
अमृताकटुकायष्टी शुण्ठीकल्कं समाक्षिकम् ८१
गोमूत्रपीतं जयति सकफं वातशोणितम्
धात्रीहरिद्रा मुस्तानां कषायं वा समाक्षिकम् ८२
लाङ्गल्यास्त्वमृतातुल्यं कन्दमुद्धृत्य यत्नतः
योजयेत्त्रिफलालौहरजस्त्रिकटुकैः समैः ८३
गुग्गुल्वमृतवल्लीभिर्द्राक्षालुङ्गरसेन वा
त्रिफलाया रसैर्युक्ता गुटिकाः कोलसम्मिताः ८४
भक्षयेन्मधुनालोड्य शृणु कुर्वन्ति यत्फलम्
पादस्फुटितं दुर्भग्नं जानुप्राप्तं च यद्भवेत् ८५
यच्च देहोद्गतं रक्तं यच्चासाध्यं प्रकीर्त्तितम्
घ्नन्त्येता भक्ष्यमाणस्य प्रबलं वातशोणितम् ८६
बलामतिबलां मेदामात्मगुप्तां शतावरीम्
काकोलद्यं क्षीरकाकोलद्यं रास्नां मृद्वीं च पेषयेत् ८७
घृतं चतुर्गुणं क्षीरं तैः सिद्धं वातरक्तनुत्
हृत्पाण्डुरोगवीसर्पकामलादाहनाशनम् ८८
बलास्थिरा नागबला गुडूची शतावरी कल्क कषायसिद्धम्
तैलं विदध्यादनुवासनेषुतद्वातरक्तं शमयत्युदीर्णम् ८९
त्रायन्तिका चामलकी द्विकाकोली शतावरी
कसेरुका कषायेण कल्कैरेभिः पचेद् घृतम् ९०
उभे परुषके द्रा क्षा काश्मर्यः ससुरद्रुमाः
पृथग्विदार्याः स्वरसं तथा क्षीरं चतुर्गुणम् ९१
एतदायोजितं सर्पिः पारूषकमिति स्मृतम्
वातरक्ते क्षते क्षीणे वीसर्पे पैत्तिके ज्वरे ९२
शतावरीकल्कगर्भं रसे तस्याश्चतुर्गुणे
क्षीरतुल्यं घृतं सिद्धं वातशोणितनाशनम् ९३
ॠषभक्षीरकाकोलीक्षीरिकाजीवकैः समैः
सिद्धं त्वार्षभकं सर्पिः सक्षीरं वातरक्तनुत् ९४
गुडूचीक्वाथकल्काभ्यां सपयस्कं घृतं शृतम्
हन्ति वातं तथारक्तं कुष्ठं जयति दुस्तरम् ९५
क्षीरं स्नेहसमं दद्याच्चतुर्भिश्च चतुर्गुणम्
एकद्वित्रिद्र वद्र व्यैः कुर्यात्स्नेहाच्चतुर्गुणम् ९६
अमृतायाः कषायेण कल्केन च महौषधात्
मृद्वग्निना घृतं सिद्धं वातरक्तहरं परम् ९७
आमवाताढ्यवातादीन्कृमिकुष्ठव्रणानपि
अर्शांसि गुल्मांश्च तथा नाशयेदाशु योजितम् ९८
अमृतास्वरसविपक्वं सर्पिस्तत्कल्कसाधितं पीतम्
अपहरति वातरक्तमुत्तानं चावगाढं च ९९
अमृतायाः पलशतं जलद्रो णावशेषितम्
घृतप्रस्थं विपक्तव्यं कल्कादष्टौ पलानि च १००
चतुर्गुणेन पयसा वातासृक्कुष्ठनाशनम्
कामलापाण्डुरोगघ्नं प्लीहकासज्वरापहम् १०१
अमृता मधुकं द्रा क्षा त्रिफला नागरं बला
वासारग्वधवृश्चीरदेवदारुत्रिकण्टकम् १०२
कटुका रोहिणी कृष्णा काश्मर्यस्य फलानि च
रास्नाक्षुरकगन्धर्ववृद्धदारघनोत्पलैः १०३
कल्कैरेभिः समैः कृत्वा सर्पिः प्रस्थं विपाचयेत्
धात्रीरसः समो देयो वारित्रिगुणसंयुतः १०४
सम्यक्सिद्धं च विज्ञाय भोज्ये पाने च शस्यते
बहुदोषोत्थितं वातरक्तेन सह मूर्च्छितम् १०५
उत्तानं चापि गम्भीरं त्रिकजङ्घोरुजानुकम्
क्रोष्टुशीर्षे महामूले आमवाते सुदारुणे १०६
दाहरोगोपसृष्टस्य वेदनां चातिदुस्तराम्
मूत्रकृच्छ्रमुदावर्त्तं प्रमेहं विषमज्वरान् १०७
एतान्सर्वान्निहन्त्याशु वातपित्तकफोत्थितान्
सर्वकालोपयोगेन वर्णायुर्बलबर्द्धनम्
अश्विभ्यां निर्मितं श्रेष्ठं घृतमेतदनुत्तमम् १०८
गुडूचीस्वरसे सर्पिर्जीवनीयैश्च साधितम्
कल्कैश्चतुर्गुणैः क्षीरैः सिद्धं वाप्यस्रवातनुत् १०९
अमृतायाः शतं प्राप्य जलद्रो णे विपाचयेत्
चतुर्भागावशिष्टन्तु घृतप्रस्थं विपाचयेत् ११०
क्षीरं चतुर्गुणं तत्र दापयेन्मतिमान् भिषक्
कल्कञ्चात्र प्रवक्ष्यामि यथावदनुपूर्वशः १११
काकोली क्षीरकाकोली जीवकर्षभकौ च यत्
शतावरी पयस्या च मधुकं नीलमुत्पलम् ११२
अश्वकन्दस्य मूलानि स्थिरां वा कटुरोहिणीम्
ऋद्धिं वृद्धिं तथा मेदे श्वदंष्ट्रां बृहतीद्वयम्११३
गुडूचीं पिप्पलद्यं रास्नां वासकं चापि संहरेत्
तदेकस्थं समैर्भागैः पाचयेन्मृदुनाग्निना ११४
पानाभ्यञ्जननस्येषु परिषेके च दापयेत्
वातरक्तं सशोषाढ्यं सदाहं क्रोष्टुशीर्षकम् ११५
खञ्जोरुस्तम्भवातञ्च वातरक्तं सुदारुणम्
बहूदितं वातकृच्छ्रं गृध्रसीं वातकण्टकम् ११६
नाशयेद्योजितं सर्पिर्धन्वन्तरिवचो यथा ११७
क्वाथेन शतपुष्पायाः कुष्ठस्य मधुकस्य च
एकैकं साधयेत्तैलं वातरक्तरुजापह्रम् ११८
सारिवारिष्टकूष्माण्डपोतकीभस्मजाम्बुना
गुडूचीगव्यदुग्धाभ्यां कर्मरङ्गरसेन च ११९
विपचेत्तिलजं तैलं दत्वैतानि भिषग्वरः
काकोल्यौ जीवकं मेदे शताह्वाक्षीरिणीयुतैः १२०
जिङ्गीसिक्थामृतानन्तासर्जसैन्धवचन्दनैः
हन्याद्वातास्रजं घोरं स्फुटितं गलितं तथा १२१
चर्मदलाख्यं पामादींस्त्वग्दोषञ्च विपादिकाम्
कुष्ठान्यर्शांसि वीसर्प व्रणशोथं भगन्दरम् १२२
न सोस्ति वातरक्तस्य विकारो योभिवर्द्धितः
यं न हन्यात्प्रसह्यैतत्पिण्डतैलं महत्स्मृतम् १२३
सारिवासर्जमञ्जिष्ठायष्टीसिक्थैः पयोन्वितैः
तैलं पक्वं प्रयोक्तव्यं पिण्डाख्यं वातशोणिते १२४
सारिवासर्जयष्ट्याह्वमधुसिक्थैः पयोन्वितैः
सिद्धमेरण्डजं तैलं वातरक्तरुजापहम्
अपूतमथितस्यास्य पिण्डतैलस्य योगतः १२५
पद्मकेशरयष्ट्याह्वफेनिलैः पद्मकोत्पलैः
पृथक्पञ्चपलैर्दत्तं बलाकिंशुकचन्दनैः १२६
जले शृतं पचेत्तैलं प्रस्थं सौवीरसम्मितम्
लोध्रकाकोलिकोशीरजीवकर्षभकेशरैः १२७
मदयन्तिलतापत्रपद्मकेशरपद्मकैः
प्रपौण्डरीककालीयमेदामांसीप्रियङ्गुभिः १२८
कुङ्कुमैर्द्विगुणैः कर्षैर्मञ्जिष्ठायाः पलेन च
महापद्ममिदं तैलं वातासृग्ज्वरनाशनम् १२९
पद्मकोशीरयष्ट्याह्वरजनीक्वाथसाधितम् १३०
स्यात्पिष्टैः सर्जमञ्जिष्ठावीराकाकोलिचन्दनैः
खुड्डाकपद्मकमिदं तैलं वातास्रपित्तनुत् १३१
तुलां पचेज्जलद्रो णे गुडूच्याः पादशेषितम्
क्षीरद्रो णन्तु ताभ्यां च पचेत्तैलाढकं शनैः १३२
कल्कैर्मधुकमञ्जिष्ठाजीवनीयगणोत्थितैः
कुष्ठैलाऽगुरुमृद्वीका मांसी व्याघ्रनखं नखी १३३
हरेणुः श्रावणी व्योषं शताह्वा शृङ्गिसारिवे
त्वक्पत्रागुरुविक्रान्ताः स्थिरा तामलकी तथा १३४
नतकेशरह्रीबेरं पद्मकोत्पलचन्दनम्
सिद्धं कर्षसमैर्भागैः पानाभ्यङ्गानुवासनैः १३५
सेव्यं वातास्रजान्हन्ति स्रोतोधात्वन्तराश्रितान्
धन्यं पुंसवनं स्त्रीणां गर्भदं वातपित्तनुत् १३६
स्वेदकण्डूरुजाऽयामशिरः कम्पामयार्दितान्
हन्याद् ब्रणकृतान्दोषान्गुडूचीतैलमुत्तमम् १३७
गुडूची मधुकं ह्रस्वपञ्चमूलं पुनर्नवाम्
रास्नामेरण्डमूलञ्च जीवनीयानि लाभतः १३८
पलानां शतिकैर्भागैर्बलापञ्चशतं भवेत्
कोलं बिल्वं यवान्माषान् कुलत्थांश्चाढकोन्मितान् १३९
काश्मर्याणाञ्च शुष्काणां द्रो णं द्रो णशतेऽम्भसः
साधयेज्जर्जरं पूतं चतुर्द्रोणञ्च शेषयेत् १४०
तैलद्रो णं पचेत्तेन दत्वा पञ्चगुणं पयः
पिष्ट्वा त्रिपलिकञ्चैव चन्दनोशीरकेशरम् १४१
पत्रैलाऽगुरुकुष्ठानि तगरं मधुयष्टिकाम्
मञ्जिष्ठाऽद्धपलञ्चैव तत्सिद्धं सर्वयौगिकम् १४२
वातरक्ते क्षते क्षीणे भारार्त्ते क्षीणरेतसि
वेपनोत्क्षिप्तभग्नानां सर्वैकाङ्गजरोगिणाम् १४३
योनिदोषमपस्मारमुन्मादं विषमज्वरम्
हन्यात्पुंसवनञ्चैव तैलाग्र्यममृताह्वयम् १४४
मृणालोत्पलशालूक सारिवोदीच्यकेशरैः
चन्दनद्वयभूनिम्ब पद्मबीजकसेरुकैः १४५
पटोलकटुकानन्ता गुन्द्रा पर्पटवासकैः
पिष्ट्वा तैलं घृतं पक्वं तृणमूलरसेन वा १४६
क्षीरद्विगुणसंयुक्तं वस्तिकर्मसु योजितम्
नस्याभ्यञ्जनपानैर्वा हन्यात्पित्तगदानिदम् १४७
कनकशिखरिमानक्षारसंसिद्धतोये कुसुमलवणयुक्तैः सर्जनिर्यासचूर्णैः
विधिशृततिलतैलं कल्कयुक्तं निहन्ति प्रचुर तरमिदानीमिन्द्र लुप्तास्रवातम् १४८
शुद्धां पचेन्नागबलातुलान्तु जलार्मणे पादकषायसिद्धम्
विस्राव्य तैलाढकमत्र देयमजापयस्तैलविमिश्रितन्तु १४९
नतं सयष्टीमधुकञ्चकल्कं दत्वा पृथक्पञ्चपलं विपक्वम्
तद्वातरक्तं शमयत्युदीर्णं वस्तिप्रदानेन हि सप्तरात्रात्
दशाहयोगेन करोत्यरोगं पीतञ्च तैलोत्तममश्विनोक्तम् १५०
जीवकर्षभकौ मेदे ॠष्यप्रोक्ता शतावरी
मधुकं मधुपर्णी च काकोलीद्वयमेव च १५१
मुद्गमाषाख्यपर्णी च दशमूलं पुनर्नवा
बलाऽमृता विदारी च साश्वगन्धाऽश्मभेदकौ १५२
कुर्यात्कल्कं कषायञ्च ताभ्यां तैलं घृतं पचेत्
लाभतश्च वसामज्जामांसं प्रतुदविष्किरात् १५३
चतुर्गुणेन पयसा संसिद्धं वातशोणितम्
सर्वदेहाश्रितान्हन्ति व्याधीन्घोरांश्च वातजान् १५४
बलाकषायकल्काभ्यां तैलं क्षीरचतुर्गुणम्
शतपाकं भवेदेतद्वातासृग्वातपित्तनुत् १५५
धन्यं पुंसवनञ्चैव नराणां शुक्रवर्द्धनम्
रेतोयोनिविकारघ्नमेतद्वातविकारनुत् १५६
मधुयष्ट्याः पलशतं कषाये पादशेषिते
तैलाढकं समक्षीरं पचेत्कल्कैः पलोन्मितैः १५७
शतपुष्पावरी मूर्वापयस्यागुरुचन्दनैः
स्थिरहंसपदीमांसी द्विमेदामधुपर्णिभिः १५८
काकोलीक्षीर काकोलीतामलक्यृद्धिपद्मकैः
जीवकर्षभजीवन्तीत्वक्पत्र नखबालकैः १५९
प्रपौण्डरीकमञ्जिष्ठा सारिवेन्दुवितुन्नकैः
वातासृक्पित्तदाहार्त्तिज्वरघ्नं बलवर्णकृत् १६०
मधुयष्ट्याः पलं पिष्ट्वा तैलप्रस्थं चतुर्गुणे
क्षीरे साध्यं शतं वारांस्तदेव मधुकान्वितम् १६१
सिद्धं देयं त्रिदोषे स्याद्वातास्रश्वासकासनुत्
धन्यं पुंसवनञ्चैव कामलादाहनाशनम् १६२
बलाकषायकल्काभ्यां तैलं क्षीरसमं पचेत्
सहस्रशतपाकं वा वातासृग्वातरोगनुत् १६३
रसायनमिदं श्रेष्ठमिन्द्रि याणां प्रसादनम्
जीवनं बृंहणं स्वर्यं शुक्रासृग्दोषनाशनम् १६४
पुनर्नवामूलशतं विशुद्धं रुवूकमूलञ्च तथा प्रयोज्य
दत्वा पलं षोडशकञ्च शुण्ठ्याः सङ्कुट्य सम्यग्विपचेद्घटेऽपाम् १६५
पलानि चाष्टावथ कौशिकस्यतेनाष्टशेषेण पुनः पचेत
एरण्डतैलं कुडवञ्च दद्याद्दत्वा त्रिवृच्चूर्णपलानि पञ्च १६६
निकुम्भचूर्णस्य पलं गुडूच्याः पलद्वयं चार्द्धपलं पलं वा
पलत्रयत्र्यूषणचित्रकाणि सिन्धूत्थभल्लातविडङ्गकानि १६७
कर्षं तथा माक्षिकधातुचूर्णं पुनर्नवायाः पलमेव चूर्णम्
चूर्णानि दत्वा ह्यवतार्य शीतं खादेन्नरः कर्षसमप्रमाणम् १६८
वातासृजं वृद्धिगदं च सप्त जयत्यवश्यं त्वथ गृध्रसीं च
जङ्घोरुपृष्ठत्रिकवस्तिजं च तथामवातं प्रबलं च हन्ति १६९
यावशूकसुरदारुसैन्धवं मुस्तकत्रुटिवचायवानिकाः
व्योषदीप्यकनिशाफलत्रिकं जीरकद्वयविडङ्गचित्रकम् १७०
कार्षिकं सुमसृणं सुयोजितं संयुतं पुरपलैश्च पञ्चभिः
शर्करां पुरसमां सुपेषयेत्तप्तसर्पिषि विनिक्षिपेत्ततः १७१
वातरक्तमुदरं भगन्दरं प्लीहयक्ष्मविषमज्वरं गरम्
श्वित्रकुष्ठमखिलव्रणानयं चित्तविभ्रमगदांश्च दारुणान् १७२
गृध्रसीं च गुदजाग्निमन्दतां हन्ति कोष्ठजनितं महागदम्
वज्रमिन्द्र सुकरादिव च्युतं गुप्तशैलकुलमुत्तमं द्रुतम् १७३
अन्नपानपरिहारवर्जितं सर्वकालसुखदं निरत्ययम्
सेव्यमानमिदमश्विनिर्मितं गुग्गुलोर्हि वटिका रसायनम् १७४
चत्वारो माषका हीने मध्यमेऽष्टौ च माषकाः
श्रेष्ठा द्वादशकाः प्रोक्ताः कोष्ठं विज्ञाय पाययेत् १७५
स्रंसनत्वाद् गुरुत्वाद्वा गुग्गुलोः करणक्रमः १७६
प्रस्थमेकं गुडूच्याश्च अर्द्धप्रस्थं च गुग्गुलोः
प्रत्येकं त्रिफलायास्तु तत्प्रमाणं विनिर्दिशेत्
सर्वमेकत्र सङ्कुट्य क्वाथयेन्नल्वणेऽम्भसि १७७
पादशेषं परिस्राव्य कषायं ग्राहयेद्भिषक्
पुनः पचेत्कषायन्तु यावत्सान्द्र त्वमागतम् १७८
दन्तीव्योषविडङ्गानि गुडूची त्रिफलात्वचः
ततश्चार्द्धपलं चूर्णं गृह्णीयाच्च प्रतिप्रति १७९
कर्षन्तु त्रिवृतायाश्च सर्वमेकत्र चूर्णयेत्
तस्मिन्सुसिद्धं विज्ञाय कवोष्णे प्रक्षिपेद् बुधः १८०
ततश्चाग्निबलं मत्वा खादेत्कर्षप्रमाणतः
वातरक्तं तथा कुष्ठं गुदजान्यग्निसादनम् १८१
दुष्टव्रणं प्रमेहांश्च आमवातं भगन्दरम्
नाड्याढ्यवातं श्वयथुं सर्वानेतान्व्यपोहति १८२
त्रिप्रस्थममृतायाश्च प्रस्थमेकन्तु गुग्गुलोः
प्रत्येकं त्रिफलाप्रस्थं वर्षाभूप्रस्थमेव च १८३
सर्वमेकत्र सङ्कुट्य साधयेन्नल्वणेऽम्भसि
पुनः पचेत्पादशेषं यावत्सान्द्र त्वमागतम् १८४
दन्तीचित्रकमूलानां कणाविश्व फलत्रिकम्
गुडुचीत्वग्विडङ्गानां प्रत्येकार्धपलं मतम् १८५
त्रिवृताकर्षमेकन्तु सर्वमेकत्र चूर्णयेत्
सिद्धे चोष्णे क्षिपेत्तत्र अमृतागुग्गुलुं परम् १८६
अतो यथाबलं खादेदम्लपित्ती विशेषतः
वातरक्तं तथा कुष्ठं गुदजान्यग्निसादनम् १८७
दुष्टव्रणं प्रमेहांश्च आमवातं भगन्दरम्
नाड्याढ्यवातं श्वयथुं हन्यात्सर्वामयांस्तथा १८८
अश्विभ्यां निर्मिताश्चायममृताऽख्यो हि गुग्गुलुः १८९
गुडरामठशुण्ठीनां मांसकूष्माण्डयोरपि
गुडूच्या गुग्गुलोश्चैव प्रस्थः षोडशभिः पलैः १९०
स्निग्धः काञ्चनसङ्कांशः पक्वजम्बूफलोपमः
नूतनो गुग्गुलुः प्रोक्तः सुगन्धिर्यस्तु पिच्छिलः १९१
शुष्को दुर्गन्धिकश्चैव वर्णान्यत्वमुपागतः
पुराणः स तु विज्ञेयो न स देयस्तु रोगिणे १९२
कृमिरिपुदहनव्योष त्रिफलाऽमरदारुचव्यभूनिम्बाः
मागधिमूलं मुस्तं शटीवचाधातुमाक्षिकञ्चैव
लवणक्षारनिशायुक्कुस्तुम्बुरुगजकणाः सहातिविषाः १९३
कर्षांशिकान्येव समानि कुर्यात्पलाष्टकं चाश्मजतु प्रदद्यात्
निष्पत्रशुद्धस्य पुरस्य धीमान्पलद्वयं लौहरजस्तथैव १९४
सिताचतुष्कं पलमत्र वांश्या निकुम्भकुम्भत्रिसुगन्धियुक्तम्
पृथक्पलं चूर्णमथावपेच्च चन्द्र्रप्रभेयं गुटिका विधेया १९५
ज्वरातिसारग्रहणीविकारांश्चार्शांसि निर्णाशयते षडेव
भगन्दरान्कामलपाण्डुरोगान्विनष्टवह्नेः कुरुते च दीप्तिम् १९६
हन्त्यामयान्पित्तकफानिलोत्थान्नाडीगते मर्मगते व्रणे च
क्षतक्षये गृध्रसियक्ष्मरोगे मेहे गजाख्ये प्रबले प्रयोज्य १९७
शुक्रक्षये चाश्मरिमूत्रकृच्छ्रे शुक्रप्रवाहेऽप्युदरामये च
शम्भुं समभ्यर्च्य कृतप्रसादं प्राप्ता गुटी चन्द्र मसा प्रशस्ता १९८
न पानभोज्ये परिहारवादो न शीतवातातपमैथुनेषु
भक्तस्य पूर्वं सततं प्रयोज्या तक्रानुपानाऽप्यथ मस्तुपाना १९९
अजारसो जाङ्गलजो रसो वा परोऽथ वा शीतजलानुपानम् २००
शुक्रदोषान्निहन्त्यष्टौ प्रमेहांश्चापि विंशतिम्
वलीपलितनिर्मुक्तो वृद्धोऽपि तरुणायते २०१
गिरिजतुगुग्गुलुलौहान्येकीकृत्याथ भावयेद् बहुशः
क्वाथैस्तद्व्याधिहरैस्तदनु च चूर्णीकृतं मिलितम्
कृमिरिप्वादिकचूर्णैर्गिरिजतुसमधान्यपटोलयूषेण २०२
वरमहिषलोचनोदरसन्निभवर्णस्य गुग्गुलोः प्रस्थम्
प्रक्षिप्य तोयराशौ त्रिफलाञ्च यथोक्तपरिमाणम् २०३
द्वात्रिंशच्छिन्नरुहापलानि देयानि यत्नेन
विपचेत्तदप्रमत्तो दर्व्या सङ्घट्टयेन्मुहुर्यावत् २०४
अर्द्धक्षयितं तोयं जातं ज्वलनस्य सम्पर्कात्
अवतार्य वस्त्रपूतं पुनरपि संसाधयेदयः पात्रे २०५
सान्द्री भूते तस्मिन्नवतार्य हिमोपलप्रख्ये
त्रिफलाचूर्णार्द्धपलं त्रिकटोश्चूर्णं षडक्षपरिमाणम् २०६
कृमिरिपुचूर्णार्द्धपलं कर्षं कर्षं त्रिवृद्दन्त्योः
पलमेकन्तु गुडूच्या दत्वा सञ्चूर्ण्य यत्नेन २०७
उपयुज्य चानुपानं यूषं क्षीरं सुगन्धि सलिलञ्च
इच्छाऽहारविहारी भेषजमुपयुज्य सर्वकालमिदम् २०८
तनुरोधी वातशोणितमेकद्वित्र्युल्बणं चिरोत्थमपि
भग्नस्रुतपरिशुष्कं स्फुटितं दीर्णमाजानु यच्चापि २०९
व्रणकासकुष्ठगुल्मश्वयथुं गरपाण्डुमेहांश्च नाशयत्याशु
मन्दाग्निञ्च विबन्धं प्रमेहपिडकाश्च नाशयत्याशु २१०
सततं निषेव्यमाणः कालवशाद्धन्ति सर्वगदान्
अभिभूय जरादोषं करोति कैशोरकं रूपम् २११
प्रत्येकं त्रिफलाप्रस्थो जलञ्चाढकमाढकम्
गुडवद् गुग्गुलोः पाकः सन्धेयस्तु विशेषतः २१२
त्रिफलाऽतिविषादारुदार्वीमुस्तापरुषकैः
खदिरासननक्ताह्वगुडूचीनृपपादपैः २१३
भूनिम्बनिम्बकटुकाकलिङ्गकुलकैः समैः
क्वाथं कृत्वा ततः पूतं शृतमष्टगुणेऽम्भसि २१४
गुडूच्यास्तत्र सुकृतं चूर्णमर्द्धं तु वारिणि
क्षिप्त्वा सुनूतने भाण्डे वासयेद्र जनीगतम्
सोमोपेतेन पूतेन कौशिकं परिभावयेत्
षड्गुडेन तु सप्ताहं शिलाजतुसमन्वितम् २१६
शुक्तस्य तु पलान्यष्टौ समावाप्य विचक्षणः
ताप्यचूर्णं पलञ्चैकं द्वे पले मधुसर्पिषोः २१७
एकीकृत्य समं सर्वं लिह्यात्तु त्रिफलाऽम्बुना
तनुना मुद्गयूषेण जाङ्गलानां रसेन वा २१८
जीर्णेऽजीर्णे तु भुञ्जीत पुराणं शालिषष्टिकम् २१९
यथारोगं यथासात्म्यं रसैर्यूषैश्च संस्कृतैः
त्रिसप्ताहप्रयोगेण वातरक्तं सुदारुणम् २२०
निहन्ति वीर्यतः क्षिप्रं कुष्ठरोगान्व्रणानपि
छिन्नं भिन्नञ्च सन्धत्ते त्रिफलाऽख्यो हि गुग्गुलुः २२१
पलत्रयं कषायस्य त्रिफलायाः सुचूर्णितम्
सौगन्धिकं पलञ्चैकं कौशिकस्य पलत्रयम् २२२
कुडवं चित्रतैलस्य सर्वमादाय यत्नतः
पाचयेत्पाकविद्वैद्यः पात्रे लोहमये दृढे २२३
हन्ति वातं तथा पित्तं श्लेष्माणं खञ्जपङ्गुताम्
श्वासं सुदुर्जयं हन्ति कासं पञ्चविधं तथा
कुष्ठानिवातरक्तञ्च गुल्मशूलोदराणि च
आमवातं जयत्येतदपि वैद्यविवर्जितम् २२५
सर्वदाऽस्योपयोगेन जरापलितनाशनम्
सर्पिस्तैलरसोपेतमश्नीयाच्छालिषष्टिकम् २२६
सिंहनादइति ख्यातो रोगवारणदर्पहा
वह्नेर्दीप्तिकरं पुसां भाषितो दण्डपाणिना २२७
अत्राहुस्त्रिफलाक्वाथं पृथक् त्रिपलसम्मितम्
किञ्चिन्निर्याति चैरण्डस्नेहे पाकोऽधिके खरः २२८
अष्टौ पलान्यत्र पलङ्कषायाः प्रस्थः पृथक् शुद्धफलत्रयस्य
दत्वा पचेद् द्रो णयुगे जलस्य पादावशेषं पुनरेव वैद्यः २२९
दन्तीत्रिवृत्त्र् यूषणवारुणीनां बिडङ्गमुस्तत्रिफलाऽमृतानाम्
कटूग्रगन्धालुकमाणकानां सगन्धकानाञ्च सपारदानाम् २३०
पलार्द्धमानं प्रमितं सुचूर्णं दद्याद्विपक्वं पुनरेव तत्र
फलानि सञ्चूर्ण्य च कानकानिसहस्रसङ्ख्याकलितानि पश्चात् २३१
खादेद्धि माषद्वितयं प्रतप्तं तोयादिकं देयमतोऽनुपाने
आमानिलं सन्धिगतं सशूलं शिरोगतं जानुकटिस्थितञ्च २३२
अर्शोऽतिवृत्तिं विषमज्वरार्त्तिं प्रमेहकुष्ठानि भगन्दरञ्च
हन्यान्नराणामिति सिंहनादो मेदोमरुच्छ्लेष्मगदान्पुरोऽयम् २३३
दाहोऽत्यन्तप्रवृत्तिर्वा विकारोऽन्यो न चेद् बहुः
तत्कृतस्तुतदा तत्र तक्रभक्तं हितं भवेत्
उद्वर्त्तनं शीतजलस्नानञ्च शयनं तथा २३४
विरेकातिशयं कुर्यात्सिंहनादो यतः सुधीः
ज्ञात्वा बलं शरीरे तु दद्यादेवं न वा भिषक् २३५
तोयारनालगोक्षीरैः क्रमात्पक्वं विशुध्यति
फलं कानकसञ्ज्ञन्तु कृत्वा चूर्णं ततः क्षिपेत् २३६
पिण्डितां गुग्गुलोर्मानीं कटुतैले पलाष्टके
प्रत्येकं त्रिफलाप्रस्थं सार्द्धद्रो णे जले पचेत् २३७
पादशेषं सुपूतञ्च पुनरग्नावधिश्रयेत्
त्रिकटुत्रिफलामुस्तविडङ्गामलकानि च २३८
गुडूच्यग्नित्रिवृद्दन्ती वचासूरणमानकम्
कस्तूरीरससूतांशं प्रत्येकं शुक्तिसम्मितम् २३९
सहस्रं कानकफलं सिद्धे सञ्चूर्ण्य निक्षिपेत्
ततो माषद्वयं जग्ध्वा पिबेत्तप्तजलादिकम् २४०
अग्निञ्च कुरुते शीघ्रं वडवाऽनलसन्निभम्
मेधावृद्धिं वयोवृद्धिं बलं सुविपुलं तथा २४१
आमवातं शिरोवातं ग्रन्थिवातं भगन्दरम्
जानुजङ्घाश्रितं वातं सकटीग्रहवेदनम् २४२
अश्मरीमूत्रकृच्छ्रे च भग्ने च तिमिरोदरे
अम्लपित्तं तथा कुष्ठं प्रमेहं गुदनिर्गमम् २४३
कासं पञ्चविधं श्वासं क्षयञ्च विषमज्वरम्
प्लीहानं श्लीपदं गुल्मान्पाण्डुरोगं सकामलम् २४४
शोथान्त्रवृद्धिशूलानि गुदजानि विनाशयेत्
मेदः कफामसञ्जातरोगवारणदर्पहा २४५
सिंहनाद इति ख्यातो योगोऽयममृतोपमः
भिषग्भिर्वर्जिते रोगे भाषितो दण्डपाणिना २४६
शतावरी नागबला वृद्धदारकमुच्चटा
पुनर्नवामृता कृष्णा वाजिगन्धा त्रिकण्टकम् २४७
पृथग्दशपलान्येषां श्लक्ष्णचूर्णानि कारयेत्
तदर्धशर्करायुक्तं चूर्णं संमर्दयेद् बुधः २४८
स्थापयेत्सुदृढे भाण्डे मध्वर्द्धाढकसंयुतम्
घृतप्रस्थेन वालोड्य त्रिसुगन्धपलेन च २४९
तं खादेदिष्टभक्ष्यान्नो यथावह्निबलं नरः
वातरक्तं क्षयं कुष्ठं कार्श्यं पित्तास्रसम्भवम् २५०
वातपित्तकफोत्थांश्च रोगानन्यांश्च तत्कृतान्
हत्वा करोति पुरुषं हत्वा सर्वामयान् द्रुतम् २५१
बलीपलितनिर्मुक्तं मेधास्मृतिविभूषितम्
करोति पुरुषं धन्यं पञ्चवर्षशतायुषम् २५२
योगसारामृतो नाम लक्ष्मीकीर्त्तिविवर्द्धनः २५३
व्यायामं मैथुनं कोपमुष्णाम्ललवणं रसम्
दिवास्वप्नमभिष्यन्दि गुरु चान्यद्विवर्जयेत् २५४
इत्येकोनत्रिंशोवातरक्ताधिकारः समाप्तः २९

अथ मध्यखण्डम्
तृतीयो भागः
अथ त्रिंशः शूलाधिकारः ३०
दोषैः पृथक्समस्तामद्वन्द्वैः शूलोऽष्टधा भवेत्
सर्वेष्वेतेषु शूलेषु प्रायेण पवनः प्रभुः १
व्यायामयानादतिमैथुनाच्च प्रजागराच्छीतजलातिपानात्
कलायमुद्गाढकिकोरदूषादत्यर्थरुक्षाध्यशनाभिघातात् २
कषायतिक्तातिविरुढजान्नविरुद्धवल्लूरकशुष्कशाकैः
विट्छुक्रमूत्रानिलसन्निरोधाच्छोकोपवासादतिहास्यभाषात् ३
वायुः प्रवृद्धो जनयेद्धि शूलं हृत्पृष्ठपार्श्वत्रिकवस्तिदेशे
जीर्णे प्रदोषे च घनागमे च शीते च कोपं समुपैति गाढम् ४
मुहुर्मुहुश्चोपशमप्रकोपौ विण्मूत्रसंस्तम्भनतोदभेदैः
संस्वेदनाभ्यञ्जनमर्दनाद्यैःस्निग्धोष्णभोज्यैश्च शमं प्रयाति ५
कफपित्तावरुद्धस्तु मारुतो रसवर्द्धितः
हृदयस्थः प्रकुरुते शूलमुच्छ्वासरोधकम्
सहृच्छूल इति ख्यातो रसमारुतकोपजः ६
कफं निगृह्य पवनः सूचीभिरिव निस्तुदन्
पार्श्वस्थः पार्श्वयोः शूलं कुर्यादाध्मानसंयुतम् ७
तेनोच्छ्वसिति वक्त्रेण नरोऽन्नञ्च न काङ्क्षति
निद्रा ञ्च नाप्नुयादेव पार्श्वशूलः पकीर्त्तितः ८
संरोधात्कुपितोवायुर्बस्तिं संश्रित्य तिष्ठति ९
बस्तेरध्वनि नाडीषु ततः शूलोऽस्य जायते
विण्मूत्रवातसंरोधी बस्तिशूलः स उच्यते १०
क्षारातितीक्ष्णोष्णविदाहितैलनिष्पावपिण्याककुलत्थयूषैः
कट्वम्लसौवीरसुराविकारैः क्रोधानलायासरविप्रतापैः ११
ग्राम्यातियोगादशनैर्विदग्धैः पित्तं प्रकुप्याथ करोति शूलम्
तृण्मोहदाहार्त्तिकरं हि नाभ्यां संस्वेदमूर्च्छाभ्रमशोषयुक्तम् १२
मध्यन्दिने कुप्यति चार्द्धरात्रे निदाघकाले जलदात्यये च
शीते च शीतैः समुपैति शान्तिं सुस्वादुशीतैरपि भोजनैश्च १३
आनूपवारिजकिलाटपयोविकारैर्मांसेक्षुपिष्टकृशरातिलशष्कुलीभिः
अन्यैर्बलासजनकैरपिहेतुभिश्च श्लेष्मा प्रकोपमुपगम्य करोतिशूलम् १४
हृल्लासकाससदनारुचिसम्प्रसेकैरामाशये स्तिमितकोष्ठशिरोगुरुत्वैः
भुक्ते सदैव हि रुजं कुरुतेऽतिमात्रं सूर्योदयेऽथ शिशिरे कुसुमागमे च १५
द्विदोषलक्षणैरेतैर्विद्याच्छूलं द्विदोषजम् १६
सर्वेषु देशेषु च सर्वलिङ्गं विद्याद्भिषक्सर्वभवं हि शूलम्
सुकष्टमेनं विषवज्रकल्पं विवर्जनीयं प्रवदन्ति तज्ज्ञाः १७
आटोपहृल्लासवमीगुरुत्वस्तैमित्यकानाहकफप्रसेकैः
कफस्य लिङ्गेन समानलिङ्गमामोद्भवं शूलमुदाहरन्ति १८
वातात्मकं वस्तिगतं वदन्ति पित्तात्मकञ्चापि वदन्ति नाभ्याम्
हृत्पार्श्वकुक्षौ कफसन्निविष्टं सर्वेषु देशेषु च सन्निपातात् १९
बस्तौ हृत्कटिपार्श्वेषु स शूलः कफवातिकः
कुक्षौ हृन्नाभिमध्ये तु स शूलः कफपैत्तिकः
दाहज्वरकरो घोरो विज्ञेयो वातपैत्तिकः २०
अतिमात्रं यदा भुक्तं पावके मृदुतां गते
स्थिरीकृतन्तु तत्कोष्ठे वायुरावृत्य तिष्ठति २१
यदाऽन्न न गतं पाकं तच्छूलं कुरुते भृशम्
मूर्च्छाध्मानविदाहांश्च हृत्क्लेशं सविलम्बिकम् २२
कम्पं वान्तिमतीसारं प्रमोहं जनयेदपि
अविपाकोद्भवं शूलमेतमाहुर्मनीषिणः २३
वेदनातितृषा मूर्च्छा आनाहो गौरवारुची
कासः श्वासो वमिर्हिक्का शूलास्योपद्र वाः स्मृताः २४
एकदोषानुगः साध्यः कृच्छ्रसाध्यो द्विदोषजः
सर्वदोषान्वितो घोरस्त्वसाध्यो भूर्युपद्र वः २५
वेदनातितृषामूर्च्छा आनाहो गौरवं ज्वरः २६
भ्रमो रुचिः कृशत्वञ्च बलहानिस्तथैव च
उपद्र वा दशैवैते यस्य शूलेषु नास्ति सः २७
स्वैर्निदानैः प्रकुपितो वातः सन्निहितो यदा
कफपित्ते समावृत्य शूलकारी भवेद् बली
भुक्ते जीर्यति यच्छूलं तदेव परिणामजम् २८
तस्य लक्षणमप्येतत्समासेनाभिधीयते २९
आध्मानाटोपविण्मूत्रविबन्धारतिवेपनैः
स्निग्धोष्णोपशमप्रायं वातिकं तद्वदेद्भिषक् ३०
तृष्णादाहारतिस्वेदकट्वम्ललवणोत्तरम्
शूलं शीतशमप्रायं पैत्तिकं लक्षयेद् बुधः ३१
छर्दिहृल्लाससंमोहस्वल्परुग्दीर्घसन्तति
कटुतिक्तोपशान्तौ च विज्ञेयञ्च कफात्मकम् ३२
संसृष्टलक्षणं बुद्ध्वा द्विदोषं परिकल्पयेत्
त्रिदोषजमसाध्यं स्यात्क्षीणमांसबलानलम् ३३
जीर्णे जीर्यति चाप्यन्ने यच्छूलमुपजायते
पथ्यापथ्यप्रयोगेण भोजनाभोजनेन वा
न शमं याति नियमात्सोऽन्नद्र व उदाहृतः ३४
वमनं लङ्घनं स्वेदः पाचनं फलवर्त्तयः
क्षाराश्चूर्णानि गुटिकाः शस्यन्ते शूलशान्तये ३५
विज्ञाय वातशूलन्तु स्नेहस्वेदैरुपाचरेत्
स्वल्पशूलाकुलस्य स्यात्स्वेद एव सुखावहः ३६
मृत्तिकां सजलां पाकाद्घनीभूतां पटे क्षिपेत्
कृत्वा तत्पोट्टलद्यं शूली यथास्वेदं विधारयेत् ३७
कार्पासास्थिकुलत्थ कैस्तिलयवैरेरण्डमूलातसी
वर्षाभूशणबीजकाञ्जिकयुतैरेकीकृतैर्वा पृथक् ३८
स्वेदः स्यादथ कूर्परोदरशिरः स्फिग्जानुपादाङ्गुली
गुल्फस्कन्धकटीरुजो विजयते निःशेषवातार्त्तिहा ३८
तिलैश्च गुटिकां कृत्वा भ्रामयेज्जठरोपरि ३९
शूलं सुदुस्तरं तेन शान्तिं गच्छति सत्वरम्
नाभिलेपाज्जयेच्छूलं मदनं काञ्जिकान्वितम् ४०
विश्वमेरण्डजं मूलं क्वाथयित्वा जलं पिबेत्
हिङ्गुसौवर्चलोपेतं सद्यः शूलनिवारणम् ४१
पुंसः शूलाभिपन्नस्य स्वेद एव सुखावहः
पायसैः कृशरैः पिण्डैः स्निग्धैर्वा पिशितोत्करैः ४२
वातात्मकं हन्त्यचिरेण शूलं स्नेहेन युक्तस्तु कुलत्थयूषः
ससैन्धवव्योषयुतः सलावः सहिङ्गुसौवर्चलदाडिमाढ्यः ४३
बलापुनर्नवैरण्ड बृहतीद्बयगोक्षुरैः
सहिङ्गुलवणोपेतं सद्यो वातरुजापहम् ४४
तुम्बुरुण्यभया हिङ्गु पौष्करं लवणत्रयम्
पिबेदुष्णामबुनां वापि शूलगुल्मापतन्त्रकी ४५
यवानीहिङ्गुसिन्धूत्थ क्षारसौवर्चलाभयाः
सुरामण्डेन पातव्या वातशूलनिषूदनाः ४६
सौवर्चलाम्लिकाजा जीमरिचैर्द्विगुणोत्तरैः
मातुलुङ्गरसैः पिष्ट्वा गुटिका वातशूलनुत् ४७
बीजपूरकमूलं च घृतेन सह पाययेत्
जयेद्वातभवं शूलं कर्षमेकं प्रमाणतः ४८
गुडः शालिर्यवक्षारः सर्पिष्पानं विरेचनम्
जाङ्गलानि च मांसानि भेषजं पित्तशूलिनाम् ४९
मणीरजतताम्राणां भाजनानि गुरूणि च
तोयेन परिपूर्णानि शूलस्योपरि धारयेत् ५०
विरेचनं पित्तहरं प्रशस्तं रसाश्च शस्ताः शशलावकानाम्
सगुडां घृतसंयुक्तां भक्षयेद्वा हरीतकीम्
प्रलिह्याच्छूलशान्त्यर्थं धात्रीचूर्णं समाक्षिकम् ५१
शाल्यन्नं जाङ्गलं मांसमरिष्टं कटुकंरसम्
मधुना जीर्णगोधूमं कफशूले प्रयोजयेत् ५२
लवणत्रयसंयुक्तं पञ्चकोलं सरामठम्
सुखोष्णेनाम्बुना पीतं कफशूलं प्रणाशयेत् ५३
आमशूले क्रिया कार्या कफशूलप्रणाशिनी
सेव्यमामहरं सर्वमग्नेर्मन्दस्य वर्द्धनम् ५४
तीक्ष्णायाश्चूर्णसंयुक्तं त्रिफलाचूर्णमुत्तमम्
प्रयोज्यं मधुसर्पिभ्यां सर्वशूलनिवारणम् ५५
दारुहैमवतीकुष्ठशताह्वाहिङ्गुसैन्धवैः
अम्लपिष्टैः सुखोष्णैश्च लिम्पेच्छूलयुतोदरम् ५६
मूलं बैल्वं तथैरण्डं चित्रकं विश्वभेषजम्
हिङ्गुसैन्धवसंयुक्तं सद्यः शूलनिवारणम् ५७
कूष्माण्डं तनु कृत्वा तु क्षिप्त्वा घर्मे विशोषयेत्
स्थाल्यां निक्षिप्य तत्सर्वं पिधानेन पिधाय च ५८
चुल्ल्यां निवेश्य वह्निञ्च ज्वालयेत्कुशलो जनः
यथा तन्न भवेद्भस्म किन्त्वङ्गारो दृढो भवेत् ५९
तदा निर्वापयेच्छीतं सर्वथा चूर्णितं तु तत्
माषद्वयमितं तावच्छुण्ठीचूर्णेन मिश्रितम् ६०
जलेन भक्षयेन्नित्यं महाशूलाकुलो नरः
असाध्यमपि यच्छूलं तदप्येतेन शाम्यति ६१
लङ्घनं प्रथमं कुर्याद्वमनं सविरेचनम्
पक्तिशूलोपशान्त्यर्थं तत्र वान्तेर्विधिर्यथा ६२
पीत्वा तु क्षीरमाकण्ठं मदनक्वाथसंयुतम्
कान्तारकस्य पौण्ड्रस्य कोशकारस्य वा रसम् ६३
कषायो वाऽथ निम्बस्य कटुतुम्बीरसोऽथवा
यथाविधि वमेद्धीमान्पक्तिशूलार्दितो जनः ६४
त्रिवृता च तथा दन्त्या तैलेनैरण्डजेन वा
दत्तं विरेचनं सद्यः पक्तिशूलनिवारणम् ६५
विडङ्गतण्डुलव्योषत्रिवृद्दन्ती सचित्रका
सर्वाण्येतानि संहृत्य सूक्ष्मचूर्णानि कारयेत् ६६
गुडेन मोदकान्कृत्वा खादेदुष्णेन वारिणा
जयेत्त्रिदोषजं शूलं परिणामसमुद्भवम् ६७
नागरतिलगुडकल्कं पयसा सम्पिष्य यः पुमांल्लिह्यात्
उग्रं परिणतिशूलं नश्येत्तस्य त्रिरात्रेण ६८
पीतं शम्बूकजं भस्म जलेनोष्णेन तत्क्षणात्
पक्तिजं नाशयत्येव शूलं विष्णुरिवासुरान् ६९
लौहपथ्याकणाशुण्ठीचूर्णं समधुसर्पिषा
विलिहन्विनिहन्त्येव शूलं हि परिणामजम् ७०
नारिकेलं सतोयं च लवणेन सुपूरितम्
मृदाऽववेष्टितं शुष्कं पक्वं गोमयवह्निना ७१
पिप्पल्या भक्षितं हन्ति शूलं हि परिणामजम्
वातिकं पैत्तिकञ्चापि श्लैष्मिकं सान्निपातिकम् ७२
अन्नद्र वाख्ये शूले तु न तावत्स्वास्थ्यमश्नुते
यावत्कटुकपित्ताम्लमन्नं न च्छर्दयेद् द्र वम् ७३
जातमात्रे जरत्पित्ते शूलमाशु विनाशयेत्
पित्तान्तं वमनं कृत्वा कफान्तञ्च विरेचनम् ७४
अन्नद्र वे च तत्कार्यं जरत्पित्ते यदीरितम्
जरत्पित्तेऽपि तत्पथ्यं प्रोक्तमन्नद्र वे तु यत् ७५
आमपक्वाशये शुद्धे गच्छेदन्नद्र वः शमम् ७६
माषेण्डरीं सलवणां सुस्विन्नां तैलपाचिताम्
तादृशीं सर्पिषा खादेदन्नद्र वनिपीडितः ७७
धात्रीफलभवं चूर्णमयश्चूर्णसमन्वितम्
यष्टीचूर्णेन वा युक्तं लिह्यात्क्षौद्रे ण तद्गदे ७८
श्यामाकतण्डुलैः सिद्धं सिद्धं कोद्र वतण्डुलैः
प्रियङ्गुतण्डुलैः सिद्धं पायसं सहितं हितम् ७९
गौडिकं शौरणं कन्दं कूष्माण्डमपि भक्षयेत्
कलाययवसक्तून्वा सक्तून्वा लाजसम्भवान् ८०
गोधूममण्डकं तत्र सर्पिषा गुडसंयुतम्
ससितं शीतदुग्धेनं मृदितं क्वथितं हितम् ८१
अन्नद्र वो दुश्चिकित्स्यो दुर्विज्ञेयो महागदः
तस्मात्तस्य प्रशमने परं यत्नं समाचरेत् ८२
अन्नद्र वे जरत्पित्ते वह्निर्मन्दो भवेद्यतः
तस्मादत्रान्नपानानि मात्राहीनानि कारयेत् ८३
कलाययवगोधूमाः श्यामाकाः कोरदूषकाः
राजमाषाश्च माषाश्च कुलत्थाः कङ्गुशालयः ८४
दधिलुप्तरसं क्षीरं सर्पिर्गव्यं समाहितम्
वास्तूकं कारवेल्ली च कर्कोटकफलानिच ८५
बर्हिणो हरिणा मत्स्या रोहिताद्याः कपिञ्जलाः
एतस्मिन्नामये शस्ता मता मुनिचिकित्सकैः ८६
गुडामलकपथ्यानां चूर्णं प्रत्येकशः पलम्
त्रिपलं लोहकिट्टस्य तत्सर्वं मधुसर्पिषा ८७
समालोड्य समश्नीयादक्षमात्रप्रमाणतः
आदिमध्यावसानेषु भोजनस्य निहन्ति तत्८८
अन्नद्र वं जरत्पित्तमम्लपित्तं सुदारुणम्
परिणामसमुत्थञ्च शूलं संवत्सरोत्थितम् ८९
व्यायामं मैथुनं मद्यं लवणं कटुकं रसम्
वेगरोधं शुचं क्रोधं द्विदलं शूलवांस्त्यजेत् ९०
इति त्रिंशः शूलाधिकारोऽथवा शूलपरिणामशूलान्नद्र वजरत्पित्ताधिकारः समाप्तः ३०

अथैकत्रिंश उदावर्त्तानाहाधिकारः ३१
वातविण्मूत्रजृम्भाऽश्रुक्षवोद्गारवमीन्द्रि यैः
क्षुत्तृष्णोच्छ्वासनिद्रा णां धृत्योदावर्त्तसम्भवः १
यथोर्ध्वं जायते वायोरावर्त्तः स चिकित्सकैः
उदावर्त्त इति प्रोक्तो व्याधिस्तत्रानिलः प्रभुः २
वातमूत्रपुरीषाणां सङ्गो ध्मानं क्लमो रुजा
जठरे वातजाश्चान्ये रोगाः स्युर्वातनिग्रहात् ३
आटोपशूलौ परिकर्त्तिका च सङ्गः पुरीषस्य तथोर्ध्ववातः
पुरीषमास्यादथवा निरेति पुरीषवेगेऽभिहते नरस्य ४
वस्तिमेहनयोः शूलं मूत्रकृच्छ्रं शिरोरुजा
विनामो वङ्क्षणानाहः स्याल्लिङ्गं मूत्रनिग्रहे ५
मन्यागलस्तम्भशिरोविकारा जृम्भोपघातात्पवनात्मकाः स्युः
तथाऽक्षिनासावदनामयाश्च भवन्ति तीव्राः सह कर्णरोगैः ६
आनन्दजं वाप्यथ शोकजंवा नेत्रोदकं प्राप्तममुञ्चतो हि
शिरो गुरुत्वं न्यनामयाश्च भवन्ति तीव्राः सह पीनसेन ७
मन्यास्तम्भः शिरः शूलमर्दितार्द्धावभेदकौ
इन्द्रि याणाञ्च दौर्बल्यं क्षवथोः स्याद्विधारणात् ८
कण्ठास्यपूर्णत्वमतीव तोदः कूजश्च वायोरथ वाऽप्रवृत्तिः
उद्गारवेगेऽभिहते भवन्ति जन्तोर्विकाराः पवनप्रसूताः ९
कण्डूकोठारुचिव्यङ्गशोथपाण्ड्वामयज्वराः
कुष्ठहृल्लासवीसर्पाश्छर्दिनिग्रहजा गदाः १०
मूत्राशये वै गुदमुष्कयोश्च शोथो रुजा मूत्रविनिग्रहश्च
शुक्राश्मरी तत्स्रवणं भवेच्च ते ते विकारा विहते तु शुक्रे ११
तन्द्रा ऽङ्गमर्दावरुचिः श्रमश्च क्षुधाविघातात्कृशता च दृष्टेः १२
कण्ठास्यशोषः श्रवणावरोधस्तृष्णाविघाताद् धृदये व्यथा च १३
श्रान्तस्य निश्वासविनिग्रहेण हृद्रो गमोहावथवाऽपि गुल्मः १४
जृम्भाऽङ्गमर्दाक्षिशिरोऽतिजाड्यं निद्रा विघातादथ वाऽपि तन्द्रा १५
वायुः कोष्ठानुगो रूक्षैः कषायकटुतिक्तकैः
भोजनैः कुपितः सद्य उदावर्त्तं करोति च १६
वातमूत्रपुरीषाश्रुकफमेदोवहानि वै
स्रोतांस्युदावर्त्तयति पुरीषं न प्रवर्त्तयेत् १७
ततो हृद्वस्तिशूलार्त्तो हृल्लासारतिपीडितः
वातमूत्रपुरीषाणि कृच्छ्रेण लभते नरः १८
श्वासकासप्रतिश्यायदाह मोहतृषाज्वरान्
वमिहिक्काशिरोरोग मनः श्रवणविभ्रमान्
बहूनन्यांश्च लभते विकारान्वातकोपजान् १९
तृष्णाच्छर्दिपरिक्लिष्टं क्षीणं शूकैरुपद्रुतम्
शकृद् वमन्तं मतिमानुदावर्त्तिनमुत्सृजेत् २०
आमं शकृद्वा निचितं क्रमेण भूयो विबद्धं विगुणानिलेन
प्रवर्त्तमानं न यथास्वमेनं विकारमानाहमुदाहरन्ति २१
तस्मिन्भवन्त्यामसमुद्भवे तु तृष्णाप्रतिश्यायशिरोविदाहाः
आमाशये शूलमथो गुरुत्वं हृत्स्तम्भ उद्गारविघातनञ्च २२
स्तम्भः कटीपृष्ठपुरीषमूत्रे शूलोऽथ मूर्च्छा शकृतो वमिश्च
श्वासश्च पक्वाशयजे भवन्ति तथाऽलसोक्तानि च लक्षणानि २३
अधोवातनिरोधोत्थे उदावर्त्ते हितं मतम्
स्नेहपानं तथा स्वेदो वर्त्तिर्वस्तिर्हितो मतः २४
विड्विघातसमुत्थे तु विड्भङ्गाऽन्न तथौषधम्
वत्तर्यभ्यङ्गावगाहाश्च स्वेदो वस्तिर्हितो मतः २५
मूत्रावरोधजनिते क्षीरवारि वचां पिबेत्
दुःस्पर्शास्वरसं वाऽपि कषायं ककुभस्य च २६
एर्वारुबीजं तोयेन पिबेद्वा लवणीकृतम्
सितामिक्षुरसं क्षीरं द्रा क्षां यष्टीमथापि वा
सर्वथैव प्रयुञ्जीत मूत्रकृच्छ्राश्मरीविधिम् २७
जृम्भाऽभिघातजे स्नेहं स्वेदं वाऽपि प्रयोजयेत्
अन्यानपि प्रयुञ्जीत समीरणहरान्विधीन् २८
नेत्रनीरावरोधोत्थे मुञ्चेद्वाऽपि दृशोर्जलम्
स्वप्यात्सुखञ्च तस्याग्रेकथयेच्च कथाः प्रियाः २९
क्षवथोर्घातजे तीक्ष्णघ्राणनस्यार्कदर्शनैः
प्रवर्त्तयेत्क्षुतं सक्तां स्नेहस्वेदौ च शीलयेत् ३०
उद्गारस्यावरोधे तु स्नैहिकं धूममाचरेत्
छर्दिनिग्रहसञ्जाते वमनं लङ्घनं हितम् ३१
विरेचनं चात्र मतं तैलेनाभ्यञ्जनं तथा
वस्तिशुद्धिकरैः सिद्धं चतुर्गुणजलं पयः ३२
आ वारिनाशात् क्वथितं पीतवन्तं प्रकामतः
रमयेयुः प्रिया नार्यःशुक्रोदावर्तिनं नरम् ३३
तस्याभ्यङ्गोऽवगाहश्च मदिरा चरणायुधः
शालि पयोनिरुहश्च हितं मैथुनमेव च ३४
क्षुद्विघातसमुद्भूते स्निग्धमुष्णं तथा लघु
रुच्यमल्पं हितं भक्ष्यं पुष्पं सेव्यं सुगन्धि यत् ३५
तृषाविघातसम्भूते शीतःसर्वो विधिर्हितः
कर्पूरशिशिरं स्वल्पं पिबेत्तोयं शनैः शनैः
श्रमश्वासधृतौ शस्तो विश्रामः सरसौदनः ३६
निद्रा वेगविघातोत्थे पिबेत्क्षीरं सितायुतम्
संवाहनं सुशय्याऽत्र हितः स्वप्नः प्रियाः कथाः ३७
हिङ्गुमाक्षिकसिन्धूत्थैः पिष्टैर्वर्त्तिं विनिर्मिताम्
घृताभ्यक्तं गुदे न्यस्येदुदावर्त्तविनाशिनीम् ३८
मदनं पिप्पली कुष्ठं वचा गौराश्च सर्षपाः
गुडक्षीरसमायुक्ताः फलवर्त्तिरिहोदिता ३९
खण्डपलं त्रिवृताऽक्ष कृष्णाकर्षो द्वयोश्चूर्णम्
प्राग्भोजनस्य मधुना विडालपदकं नरो लिह्यात् ४०
एतद् गाढपुरीषे देयं विज्ञैरुदावर्त्ते
मधुरं नरपतियोग्यं चूर्णं नाराचकं नाम्ना ४१
सव्योषपिप्पलीमूलं त्रिवृद्दन्ती च चित्रकम्
तच्चूर्णं गुडसम्मिश्रं भक्षयेत्प्रातरुत्थितः ४२
एतद् गुडाष्टकं नाम्ना बलवर्णाग्निवर्द्धनम्
उदावर्त्तप्लीहगुल्मशोथपाण्ड्वामयापहम् ४३
मूलकं शुष्कमार्द्रं च वर्षाभूः पञ्चमूलकम्
कृतमालफलं चाप्सु पक्त्वा तेन घृतं पचेत्
तत्पीतं शमयेत्क्षिप्रमुदावर्त्तमशेषतः ४४
तुल्यकारणकार्यत्वादुदावर्त्तहरीं क्रियाम्
आनाहेषु च कुर्वीत विशेषश्चाभिधीयते ४५
त्रिवृत्कृष्णाहरीतक्यो द्विचतुष्पञ्चभागिकाः
गुडेन तुल्या गुटिका हरत्यानाहमुल्वणम् ४६
वर्त्तिस्त्रिकटुकसैन्धवसर्षपगृहधूमकुष्ठमदनफलैः
मधुनि गुडे वा पक्वैर्विहिता साऽङगुष्ठसम्मिता विज्ञैः ४७
वर्त्तिरियं दृष्टफला शनैः प्रणिहिता गुदे घृताभ्यक्ता
आनाहमुदरजार्त्तिं शमयति जठरे तथा गुल्मम् ४८
इत्येकत्रिंश उदावर्त्तानाहाधिकारः समाप्तः ३१

अथ द्वात्रिंशो गुल्माधिकारः ३२
दुष्टा वातादयोऽत्यर्थ मिथ्याहारविहारतः
कुर्वन्ति पञ्चधा गुल्मं कोष्ठान्तर्ग्रन्थिरूपिणम् १
पञ्चविधत्वं विवृणोति
स व्यस्तैर्जायते दोषैः समस्तैरपि चोच्छ्रितैः
पुरुषाणां तथा स्त्रीणां रक्तजश्चोपजायते २
आर्त्तवादपिगुल्मः स्यात्स तुं स्त्रीणां प्रजायते
अन्यस्त्वसृग्भवः पुंसां तथा स्त्रीणां प्रजायते ३
तस्य पञ्चविधं स्थानं पार्श्वहृन्नाभिवस्तयः ४
हृन्नाभ्योरन्तरे ग्रन्थिः सञ्चारी यदि वाऽचलः
वृत्तश्चयोपचयवान्स गुल्म इति कीर्त्तितः ५
उद्गारबाहुल्यपुरीषबन्धतृप्त्यक्षमत्वान्त्रविकूजनानि
आटोपमाध्मानमपक्तिशूलमासन्नगुल्मस्य वदन्ति चिह्नम् ६
अरुचिं कृच्छ्रविण्मूत्रवातत्वं चान्त्रकूजनम्
आनाहं चोर्ध्ववातञ्च सर्वगुल्मेषु लक्षयेत् ७
रुक्षान्नपानं विषमातिमात्रं विचेष्टनं वेगविनिग्रहश्च
शोकाभिघातोऽतिमलक्षयश्च निरन्नता चानिलगुल्महेतुः ८
यः स्थानसंस्थानरुजाविकल्पं विड्वातसङ्गं गलवक्त्रशोषम्
श्यावारुणत्वं शिशिरज्वरञ्च हृत्कुक्षिपार्श्वाङ्गशिरोरुजञ्च ९
करोति जीर्णेऽत्यधिकं प्रकोपं भुक्ते मृदुत्वं समुपैति यश्च
वातात्स गुल्मो न च तत्र रूक्षं कषायतिक्तं कटु चोपशेते १०
कट्वम्लतीक्ष्णेष्णविदाहिरूक्षक्रोधातिमद्यार्कहुताशसेवा
आमोऽभिघातो रुधिरञ्च दुष्टं पैत्तस्य गुल्मस्य निमित्तमुक्तम् ११
ज्वरः पिपासा सदनाङ्गरागौ शूलं महज्जीर्यति भोजने च
स्वेदो विदाहो व्रणवच्च गुल्मः स्पर्शासहः पैत्तिकगुल्मरूपम् १२
शीतं गुरु स्निग्धमचेष्टनञ्च सम्पूरण प्रस्वपनं दिवा च
गुल्मस्य हेतुः कफसम्भवस्य सर्वस्तु दुष्टो निचयात्मकस्य १३
स्तैमित्यशीतज्वरगात्रसादहृल्लासकासारुचिगौरवाणि
कफस्य लिङ्गानि च यानि तानि भवन्ति गुल्मे कफकोपजाते १४
व्यामिश्रलिङ्गानपरांस्तु गुल्मांस्त्रीनादिशेदौषधकल्पनाऽथम् १५
महारुजं दाहपरीतमश्मवद्घनोन्नतं शीघ्रविदाहि दारुणम्
मनः शरीराग्निबलापहारिणं त्रिदोषजं गुल्ममसाध्यमादिशेत् १६
नवप्रसूताऽहितभोजना या या चामगर्भं विसृजेदृतौ वा
वायुर्हि तस्याः परिगृह्य रक्तं करोति गुल्मं सरुजं सदाहम् १७
पैत्तस्य लिङ्गेन समानलिङ्गं विशेषणञ्चाप्यपरं निबोध
यः स्पन्दते पिण्डित एव नाङ्गैश्चिरात्सशूलः समगर्भलिङ्गः
स रौधिरः स्त्रीभव एव गुल्मो मासे व्यतीते दशमे चिकित्स्यः १८
सञ्चितः क्रमशो गुल्मो महावास्तुपरिग्रहः
कृतमूलः शिरानद्धोयदा कूर्म इवोन्नतः १९
दौर्बल्यारुचिहृल्लासकासच्छर्द्यरतिज्वरैः
तृष्णातन्द्रा प्रतिश्यायैर्युज्यते न स सिध्यति २०
गृहीत्वा सज्वरश्वासं छर्द्यतीसारपीडितम्
हृन्नाभिहस्तपादेषु शोथः कर्षति गुल्मिनम् २१
श्वासः शूलं पिपासाऽन्नविद्वेषो ग्रन्थिमूढता
जायते दुर्बलत्वञ्च गुल्मिनो मरणाय वै २२
वातारितैलेन पयोयुतेन पथ्यासमेतेन विरेचनं हि
संस्वेदनं स्निग्धमतिप्रशस्तं प्रभञ्जनक्रोधकृते च गुल्मे २३
स्वर्जिकाकुष्ठसहितः क्षारः केतकसम्भवः
पीतस्तैलेन शमयेद् गुल्मं पवनसम्भवम् २४
तित्तिरांश्च मयूरांश्च कुक्कुटान्क्रौञ्चवर्त्तकान्
सर्पिः शालि प्रसन्नाञ्च वातगुल्मे प्रयोजयेत् २५
पित्तगुल्मे त्रिवृच्चूर्णं पातव्यं त्रिफलाम्बुना
विरेकाय सितायुक्तं कम्पिल्लं वा समाक्षिकम् २६
अभयां द्रा क्षया खादेत्पित्तगुल्मी गुडेन वा
योगैश्च वातगुल्मोक्तैः श्लेष्मगुल्ममुपाचरेत् २७
हिङ्गुग्रन्थिकधान्यजीरकवचाचव्याग्निपाठाशटी
वृक्षाम्लं लवणत्रयं त्रिकटुकं क्षारद्वयं दाडिमम्
पथ्यापौष्करवेतसाम्लहपुषाऽजाज्यस्तदेभिः कृतं
चूर्णं भावितमेतदार्द्र करसैः स्याद्बीजपूरद्र वैः
गुल्माध्मानगुदाङ्कुरान्ग्रहणिकोदावर्त्तसंज्ञंगदं प्रत्याध्मानगरोदराश्मरियुतांस्तूनीद्वयारोचकान् २८
ऊरुस्तंभमतिभ्रमं च मनसो बाधिर्यमष्ठीलिकां
प्रत्यष्ठीलकया सहापहरते प्राक्पीतमुष्णाम्बुना २९
हृत्कुक्षिवङ्क्षणकटीजठरान्तरेषु वस्तिस्तनांसफलकेषु च पार्श्वयोश्च
शूलानि नाशयति वातबलासजानि हिङ्ग्वाद्यमाद्यमिदमाश्विनसंहितोक्तम् ३०
धीमानुपाचरेद् गुल्मं प्रत्याख्याय त्रिदोषजम्
सन्निपातोत्थिते गुल्मे त्रिदोषघ्नो विधिर्हितः ३१
शरपुङ्खस्य लवणं पथ्याचूर्णं समं द्वयम्
शाणप्रमाणमश्नीयाच्चूर्णं गुल्मगदापहम् ३२
स्वर्जिका शाणमाना स्यात्तावदेव गुडं भवेत्
उभयोर्वटिकां खादेद् गुल्ममायविनाशिनीम् ३३
पलाशवज्रीशिखरिचिञ्चाऽकतिलनालजाः
यवजः स्वर्जिका चेति क्षारा ह्यष्टौ प्रकीर्त्तिताः
एते गुल्महराः क्षारा अजीर्णस्य च पाचकाः ३४
सामुद्रं सैन्धवं काचंयवक्षारं सुवर्चलम्
टङ्कणं स्वर्जिकाक्षारतुल्यं चूर्णं प्रकल्पयेत् ३५
वज्रीक्षीरैरविक्षीरैरातपे भावयेत् त्र्यहम्
वेष्टयेदर्कपत्रेण रुद्ध्वा भाण्डे पुटे पचेत् ३६
तत्क्षारं चूर्णयेत्पश्चात्त्र्यूषणं त्रिफला तथा
यवानी जीरको वह्निश्चूर्णमेषाञ्च कारयेत् ३७
सर्वचूर्णसमं क्षारं सर्वमेकत्र कारयेत्
तच्चूर्णं टङ्कयुगलं सलिलेन प्रयोजयेत् ३८
गुल्मे शूले तथाऽजीर्णे शोथे सर्वोदरेषु च
मन्दे वह्नावुदावर्त्ते प्लीह्नि चापि परं हितम् ३९
वातेऽधिके जलैः कोष्णैर्हितं पित्तेऽधिके घृतैः
गोमूत्रेण कफाधिक्ये काञ्जिकेन त्रिदोषजे ४०
वज्रक्षार इति ख्यातः प्रोक्तः पूर्वं स्वयम्भुवा
सेवितो हरतेऽजीर्णं तथाऽजीर्णभवान्गदान् ४१
सुवर्चिका टङ्कमिता तत्समानाऽद्रि काऽपि च
उभे भुञ्जीत युगपद् गुल्मामयनिवृत्तये ४२
शुक्तिचूर्णस्य गुटिकां टङ्कमात्रां सुवेष्टयेत्
गुडेन शाणामानेन तां लिहेद् गुल्मरोगवान् ४३
गुल्मी कुमारिकामांसं कर्षार्द्धगोघृतान्वितम्
गिलेद्व्योषाभयासिन्धुसूक्ष्मचूर्णावधूलितम् ४४
वल्लूरं मूलकं मत्स्यं शुष्कशाकानि वैदलम्
न खादेदालुकं गुल्मी मधुराणि फलानि च ४५
स्निग्धस्विन्नशरीरस्य योज्यं स्नेहविरेचनम्
शताह्वाचिरबिल्वत्वग्दारुभार्गीकणोद्भवः ४६
कल्कः पीतो जयेद् गुल्मं तिलक्वाथेन रक्तजम्
तिलक्वाथो गुडव्योषघृतभार्गीयुतो भवेत् ४७
योनिरक्तभवे गुल्मे नष्टपुष्पेषु योषिताम्
पीतो धात्रीरसो युक्तो मरिचैश्चास्रगुल्मनुत् ४८
गुण्डारोचनिकाचूर्णं शर्करामाक्षिकान्वितम्
विदधीताशु गुल्मिन्या मनलसञ्चङ्क्रमाय च ४९
विशेषमपरञ्चाशु शृणु रक्तप्रभेदनम्
पलाशक्षारतोयेन सर्पिः सिद्धं पिबेच्च सा ५०
सक्षारं त्र्यूषणं सर्पिः प्रपिबेदस्रगुल्मिनी ५१
यस्मिन्न च रसक्षीरतोयसाध्यरसादिषु
फेनोद्गारस्य निष्पत्तिर्नष्टदुग्धसमाकृतेः
स एव तस्य पाकस्य कालो नेतरलक्षणः ५२
इति द्वात्रिंशो गुल्माधिकारः समाप्तः ३२

अथ त्रयस्त्रिंशः प्लीहयकृदधिकारः ३३
शोणिताज्जायते प्लीहा वामतो हृदयादधः
रक्तवाहिशिराणां स मूलं ख्यातो महर्षिभिः १
विदाह्यभिष्यन्दिरतस्य जन्तोः प्रदुष्टमत्यर्थमसृक्कफश्च
प्लीहाऽभिवृद्धिं कुरुतः प्रवृद्धौ तं प्लीहसञ्ज्ञं गदमामनन्ति २
वामे स पार्श्वे परिवृद्धिमेति विशेषतः सीदति चातुरोऽत्र
मन्दज्वराग्निःकफपित्तलिङ्गैरुपद्रुतः क्षीणबलोऽतिपाण्डुः ३
क्लमो भ्रमो विदाहश्च वैवर्ण्यं गात्रगौरवम्
मोहो रक्तोदरत्वञ्च ज्ञेयं रक्तजलक्षणम् ४
सज्वरः सपिपासश्च सदाहो मोहसंयुतः
पीतगात्रो विशेषेण प्लीहा पैत्तिक उच्यते ५
प्लीहा मन्दव्यथः स्थूलः कठिनो गौरवान्वितः
अरोचकेन संयुक्तः प्लीहा कफज उच्यते ६
नित्यमानद्धकोष्ठः स्यान्नित्योदावर्त्तपीडितः
वेदनाभिः परीतश्च प्लीहा वातिक उच्यते ७
दोपत्रितयरूपाणि प्लीह्न्यसाध्ये भवन्त्यपि ८
अधो दक्षिणतश्चापि हृदयाद् यकृतः स्थितिः
तत्तु रञ्जकपित्तस्य स्थानं शोणितजं मतम् ९
प्लीहामयस्यहेत्वादि समस्तं यकृदामये
किन्तु स्थितिस्तयोर्ज्ञेया वामदक्षिणपार्श्वयोः १०
पातव्यो युक्तितः क्षारः क्षीरेणोदधिशुक्तिजः
तथा दुग्धेन पातव्याः पिप्पल्यः प्लीहशान्तये ११
अर्कपत्रं सलवणं पुटदग्धं सुचूर्णितम्
निहन्ति मस्तुना पीतं प्लीहानमतिदारुणम् १२
हिङ्गु त्रिकटुकं कुष्ठं यवक्षारं च सैन्धवम्
मातुलुङ्गरसोपेतं प्लीहशूलहरं भवेत् १३
पलाशक्षारतोयेन पिप्पली परिभाविता
प्लीहगुल्मार्त्तिशमनी वह्निमान्द्यहरी मता १४
रसेन जम्बीरफलस्य शङ्खनाभीरजः पीतमवश्यमेव
शाणप्रमाणं शमयेदशेषं प्लीहामयं कूर्मसमानमाशु १५
शरपुङ्खमूलकल्कस्तक्रेणालोडितः पीतः
प्लीहानं यदि न हरति शैलोऽपि तदा जले प्लवते १६
सुपक्वसहकारस्य रसः क्षौद्र समन्वितः
पीतः प्रशमयत्येव प्लीहानं नेह संशयः १७
सुस्विन्नं शाल्मलीपुष्पं निशापर्युषितं नरः
राजिकाचूर्णसंयुक्तं खादेत्प्लीहोपशान्तये १८
यवानिकाचित्रकयाव शूकषड्ग्रन्थिदन्तीमगधोद्भवानाम्
चूर्णं हरेत् प्लीहगदं निपीतमुष्णाम्बुना मस्तुसुराऽसवैर्वा १९
प्लीहोद्दिष्टाःक्रियाः सर्वा यकृद्रो गे समाचरेत्
कार्यञ्च दक्षिणे बाहौ तत्र शोणितमोक्षणम् २०
क्षारं विडङ्गकृष्णाभ्यां पूतीकस्याम्बु निःसृतम्
पिबेत्प्रातर्यथावह्नि यकृत्प्लीहप्रशान्तये २१
इति त्रयस्त्रिंशः प्लीहयकृदधिकारः समाप्तः ३३

अथ चतुस्त्रिंशो हृद्रो गाधिकारः ३४
अत्युष्णगुर्वम्लकषायतिक्तश्रमाभिघाताध्यशनप्रसङ्गैः
सञ्चिन्तनैर्वेगविधारणैश्च हृदामयः पञ्चविधः प्रदिष्टः १
दूषयित्वा रसं दोषा विगुणा हृदयङ्गताः
हृदि बाधां प्रकुर्वन्ति हृद्रो गं तं प्रचक्षते २
आयम्यते मारुतजे हृदयं तुद्यते तथा
निर्मथ्यते दीर्यते च स्फोट्यते पाट्यतेऽपि वा ३
तृष्णोष्मदाहचोषाः स्युः पैत्तिके हृदये क्लमः
धूमायनं च मूर्च्छा च क्लेदः शोषो मुखस्य च ४
गौरवं कफसंस्रावोऽरुचिः स्तम्भोऽग्निमार्दवम्
माधुर्यमपि चास्यस्य बलासावतते हृदि ५
विद्यात्त्रिदोषमप्येवं सर्वलिङ्गं हृदामयम् ६
त्रिदोषगेतुहृद्रो गे यो दुरात्मा निषेवते
तिलक्षीरगुडादींश्च ग्रन्थिस्तस्योपजायते ७
मर्मैकदेशे संक्लेदं रसश्चाप्युपगच्छति
संक्लेदात्कृमयश्चास्य भवन्त्युपहतात्मनः ८
उत्क्लेदः ष्ठीवनं तोदः शूलं हृंल्लासकस्तमः
अरुचिः श्यावनेत्रत्वं शोषश्च कृमिजे भवेत् ९
क्लोम्नः सादो भ्रमः शोषो ज्ञेयास्तेषामुपद्र वाः
कृमिजे तु कृमीणां ये श्लैष्मिकाणां हि ते मताः १०
घृतेन दुग्धेन गुडाम्भसा वा पिबन्ति चूर्णं ककुभत्वचो ये
हृद्रो गजीर्णज्वररक्तपित्तं हत्वा भवेयुश्चिरजीविनस्ते ११
हरीतकीवचारास्ना पिप्पलीनागरोद्भवम्
शटीपुष्करमूलोत्थं चूर्णं हृद्रो गनाशनम् १२
पुटदग्धहरिणशृङ्गं पिष्ट्वा गव्येन सर्पिषा पिबतः
हृत्पृष्ठशूलमचिरादुपैति शान्तिं सुकष्टमपि १३
तैलाज्यगुडविपक्वं चूर्णं गोधूमपार्थोत्थम्
पिबति पयोभुक्स भवति गतसकलहृदामयः पुरुषः १४
गोधूमककुभचूर्णं पक्वमजाक्षीरगव्यसर्पिर्भ्याम्
मधुशर्करासमेतं शमयति हृद्रो गमुद्धतं पुंसाम् १५
पार्थस्य कल्केन रसेन सिद्धं शस्तं घृतं सर्वहृदामयेषु १६
घृतं बलानागबलाऽजुनानां क्वाथेन कल्केन च यष्टिकायाः
सिद्धन्तु हन्याद्घृदयामयं हि सवातरक्तक्षतरक्तपित्तम् १७
इति चतुस्त्रिंशोहृद्रो गाधिकारः समाप्तः ३४

अथ पञ्चत्रिंशोमूत्रकृच्छ्राधिकारः ३५
व्यायामतीक्ष्णौषधरुक्षमद्यप्रसङ्गनृत्यद्रुतपृष्ठयानात्
आनूपमत्स्याध्यशनादजीर्णात् स्युर्मूत्रकृच्छ्राणि नृणां तथाऽष्टौ १
पृथङ्मलाः स्वैः कुपिता निदानैः सर्वेऽथ वा कोपमुपेत्य बस्तौ
मूत्रस्य मार्गं परिपीडयन्ति यदा तदा मूत्रयतीह कृच्छ्रात् २
तीव्रा च रुग्वङ्क्षणवस्तिमेढ्रे स्वल्पं मुहुर्मूत्रयतीह वातात् ३
पीतं सरक्तं सरुजं सदाहं कृच्छ्रं मुहुर्मूत्रयतीह पित्तात् ४
वस्तेः सलिङ्गस्य गुरुत्वशोथौ मूत्रं सपिच्छं कफमूत्रकृच्छ्रे ५
सर्वाणि रूपाणि तु सन्निपाताद्भवन्ति तत्कृच्छ्रतमं हि कृच्छ्रम् ६
मूत्रवाहिषु शल्येन क्षतेष्वभिहतेषु च ७
शकृतस्तु प्रतीघाताद्वायुर्विगुणतां गतः
आध्मानंवातशूलञ्च मूत्रसङ्गं करोति च ८
शुक्रे दोषैरुपहते मूत्रमार्गं विधाविते
सशुक्रं मूत्रयेत्कृच्छ्राद्वस्तिमेहनशूलवान् ९
अश्मरीहेतु तत्पूर्वं मूत्रकृच्छ्रमुदाहृतम्
अश्मरी शर्करा चैव तुल्यसम्भवलक्षणे
विशेषणं शर्करायाः शृणु कीर्त्तयतो मम
पच्यमानाऽश्मरी पित्ताच्छोष्यमाणा च वायुना
विमुक्तकफसन्धाना क्षरन्ती शर्करा मता १०
हृत्पीडा वेपथुः शूलं कुक्षावग्निश्च दुर्बलः
तथा भवति मूर्च्छा च मूत्रकृच्छ्रञ्च दारुणम् ११
अभ्यञ्जनस्नेहनिरूहवस्तिस्वेदोपनाहोत्तरवस्तिसेकान्
स्थिराऽदिभिर्वातहरैश्च सिद्धान्दद्याद्र सांश्चानिलमूत्रकृच्छ्रे १२
अमृता नागरं धात्री वाजिगन्धा त्रिकण्टकः
प्रपिबेद्वातरोगार्त्तः शूलवान्मूत्रकृच्छ्रवान् १३
पुनर्नवैरण्डशतावरीभिःपत्तूरवृश्चीरबलाऽश्मभिद्भिः
द्विपञ्चमूलेन कुलत्थकेन यवैश्च तोयोत्क्वथिते कषाये १४
तैलं वराहर्क्षवसाघृतञ्च तैरेवकल्कैर्लवणैश्च सिद्धम्
तन्मात्रयाऽत्र प्रतिहन्ति पीतं शूलान्वितं मारुतमूत्रकृच्छ्रम् १५
सेकावगाहाः शिशिराः प्रदेहा ग्रैष्मो विधिर्वस्तिपयोविकाराः
द्रा क्षाविदारीक्षुरसैर्घृतैश्च कृच्छ्रेषु पित्तप्रभवेषु कार्याः १६
कुशः काशः शरो दर्भ इक्षुश्चेति तृणोद्भवम्
पित्तकृछ्रहरं पञ्चमूलं वस्तिविशोधनम् १७
शतावरीकाशकुशश्वदंष्ट्राविदारिशालीक्षुकसेरुकाणाम्
क्वाथं सुशीतं मधुशर्कराभ्यां युक्तं पिबेत्पैत्तिकमूत्रकृच्छ्रे १८
एर्वारुबीजं मधुकञ्च दार्वी पैत्ते पिबेत्तण्डुलधावनेन
दार्वी तथैवामलकीरसेन समाक्षिकं पित्तकृते तु कृच्छ्रे १९
हरीतकीगोक्षुरराज वृक्षपाषाणभिद्धन्वयवासकानाम्
क्वाथं पिबेन्माक्षिकसम्प्रयुक्तं कृच्छ्रे सदाहे स रुजे विबन्धे २०
शतावरीकाशकुशश्वदंष्ट्राविदारिकेक्ष्वामलकेषु सिद्धम्
सर्पिः पयो वा सितया विमिश्रं कृच्छ्रेषु पित्तप्रभवेषु योज्यम् २१
त्रिकण्टकैरण्डकुशाद्यभीरुकर्कारुकेषु स्वरसेषु सिद्धम्
सर्पिर्गुडार्द्धांशयुतं प्रयोज्यं कृच्छ्राश्मरीमूत्रविघातदोषे
अयं विशेषेण पुनर्विधेयः सर्वाश्मरीणां प्रवरः प्रयोगः २२
क्षारोष्णतीव्रौषधमन्नपानं स्वेदो यवान्नं वमनं निरूहः
तक्रञ्च तिक्तौषधसिद्धतैलान्यभ्यङ्गपानं कफमूत्रकृच्छ्रे २३
मूत्रेण सुरया वाऽपि कदलीस्वरसेन वा
कफकृच्छ्रविनाशाय सूक्ष्मं पिष्ट्वा गुटीं पिबेत् २४
तक्रेण युक्तं शितिमारकस्य बीजं पिबेन्मूत्रविघातहेतोः
पिबेत्तथा तण्डुलधावनेन प्रवालचूर्णं कफमूत्रकृच्छ्रे २५
त्रिकटु त्रिफला मुस्तंगुग्गुलुञ्च समाक्षिकम्
गोक्षुरक्वाथ संयुक्तं गुटिकां भक्षयेद् बुधः २६
प्रमेहं मूत्रकृच्छ्रञ्च म्रूत्राघातं तथैव च
अश्मरीं प्रदरञ्चैव नाशयेदविकल्पतः २७
सर्वत्रिदोषप्रभवे च वायोः स्थानानुपूर्व्या प्रसमीक्ष्य कार्यम्
त्रिभ्योऽधिके प्राग्वमनं कफे स्यात्पित्ते विरेकः पवने तु वस्तिः २८
बृहतीधावनीपाठायष्टी मधुकलिङ्गकाः
पाचनीयो बृहत्यादिः कृच्छ्रदोषत्रयापहः २९
गुडेनमिश्रितं क्षीरं कदुष्णं कामतः पिबेत्
मूत्रकृच्छ्रेषु सर्वेषु शर्करावातरोगनुत् ३०
मूत्रकृच्छेऽभिघातोत्थे वातकृच्छ्रक्रिया मता ३१
मद्यं पिबेद्वा ससितं ससर्पिः शृतं पयो वाऽद्धसिताप्रयुक्तम्
धात्रीरसञ्चेक्षुरसं पिबेद्वा कृच्छ्रे सरक्ते मधुना विमिश्रम् ३२
स्वेदचूर्णक्रियाऽभ्यङ्गवस्तयः स्युः पुरीषजे
क्वाथो गोक्षुरबीजस्य यवक्षारयुतः सदा
मूत्रकृच्छ्रं शकृज्जन्म पीतः शीघ्रं नियच्छति ३३
लेहः शुक्रविबन्धोत्थे सशिलाजतु माक्षिकम्
एलाहिङ्गुयुतं क्षीरं सर्पिर्मिश्रं पिबेन्नरः ३४
मूत्रदोषप्रशुर्द्ध्य्थं शुक्रदोषहरञ्च तत्
वृष्यैर्बृंहितधातोश्च विधेयाः प्रमदोत्तमा ३५
सप्तच्छदारग्वधकेवु कैला निम्बः करञ्जः कुटजो गुडूची
साध्या जले तेन पचेद्यवागूं सिद्धं कषायं मधुसंयुतं वा ३६
एर्वारुबीजकल्कश्च श्लक्ष्णपिष्टोऽक्षसंमितः
धान्याम्ललवणैः पेयो मूत्रकृच्छ्रविनाशनः ३७
त्रिकण्टकारग्वधदर्भकाश दुरालभापर्वतभेदपथ्याः
निघ्नन्ति पीता मधुनाऽश्मरीन्तु सम्प्राप्तमृत्योरपि मूत्रकृच्छ्रम् ३८
निदिग्धिकायाः स्वरसं कुडवं मधुसंयुतम्
मूत्रदोषहरं पीत्वा नरः सम्पद्यते सुखी ३९
कषायोऽतिबलामूलसाधितोऽशेषकृच्छ्रजित्
पीतञ्च त्रपुसीबीजं सतिलाज्यपयोऽन्वितम् ४०
त्रिफलायाः सुपिष्टायाः कल्कं कोलसमन्वितम्
वारिणा लवणीकृत्य पिबेन्मूत्ररुजाऽपहम् ४१
यवारुबूकैस्तृणपञ्चमूलीपाषाणभेदैः सशतावरीभिः
कृच्छ्रेषु गुग्गुल्वभयाविमिश्रैः कृतः कषायो गुडसम्प्रयुक्तः ४२
मूलानि कुशकाशेक्षुशराणां चेक्षुबालिका
मूत्राघाताश्मरीकृच्छ्रे पञ्चमूली तृणात्मिका ४३
गुडमामलकं वृष्यं श्रमघ्नं तर्पणं प्रियम्
पित्तासृग्दाहशूलघ्नं मूत्रकृच्छ्रनिवारणम् ४४
सितातुल्यो यवक्षारः सर्वकृच्छ्रप्रसाधनः
द्रा क्षासितोपलाकल्कं कृच्छ्रघ्नं मस्तुना युतम् ४५
विदारि सारिवा छागशृङ्गी वत्सादनी निशा
कृच्छ्रं पित्तानिलाद्धन्ति वल्लीजं पञ्चमूलकम् ४६
एलाऽश्मभेदकशिलाजतुप्पिलीनामेर्वारुबीजलवणोत्तमकुङ्कुमानाम्
चूर्णानि तण्डुलजले लुलितानि पीत्वा प्रत्यग्रमृत्युरपि जीवति मूत्रकृच्छ्री ४७
अयोरजः सूक्ष्मपिष्टं मधुना सह योजितम्
मूत्रकृच्छ्रं निहन्त्याशु त्रिभिर्लेहैर्न संशयः ४८
पुनर्नवामूलतुलां दशमूलं शतावरीम्
बलां तुरङ्गगन्धां च तृणमूलं त्रिकण्टकम् ४९
विदारिकन्दनागाह्वगुडूच्यतिबलास्तथा
पृथग्दशपलान्भागानपां द्रो णे विपाचयेत् ५०
तेन पादावशेषेण घृतस्यार्धाढकं पचेत्
मधुकं शृङ्गबेरञ्च द्रा क्षां सैन्धवपिप्पलीम् ५१
द्विपलांशान्पृथग्दत्वा यवान्याः कुडवं तथा
त्रिंशद्गुडपलान्यत्र तैलस्यैरण्डजस्य च ५२
एतदीश्वरपुत्राणां प्राग्भोजनमनिन्दितम्
राज्ञां राजसमानानां बहुस्त्रीपतयश्च ये ५३
मूत्रकृच्छ्रे कटिस्रस्ते तथा गाढ पुरीषिणाम्
मेढ्रवङ्क्षणशूले च योनिशूले च शस्यते ५४
यथोक्तानाञ्च गुल्मानां वातशोणितिनश्च ये
बल्यं रसायनं श्रीदं सुकुमारकुमारकम् ५५
पुनर्नवाशते द्रो णः प्रदेयोऽन्येऽपि चापरः ५६
इति पञ्चत्रिंशो मूत्रकृच्छ्राधिकारः समाप्तः ३५

अथ षट्त्रिंशो मूत्राघाताधिकारः ३६
जायन्ते कुपितैर्दोषैमूत्राघातास्त्रयोदश
प्रायो मूत्रविघाताद्यैर्वातकुण्डलिकाऽदयः १
रौक्ष्याद्वेगविघाताद्वा वार्युवस्तौ सवेदनः
मूत्रमाविश्य चरति विगुणः कुण्डलीकृतः २
मूत्रमल्पाल्पमथवा सरुजं सम्प्रवर्त्तते
वातकुण्डलिकां तीव्रां व्याधिं विद्यात्सुदारुणम् ३
आध्मापयन्वस्तिगुदं रुद्ध्वा वायुश्चलोन्नताम्
कुर्यात्तीव्रार्त्तिमष्ठीलां मूत्रविण्मार्गरोधिनीम् ४
वेगं विधारयेद्यस्तु मूत्रस्याकुशलो नरः
निरुणद्धि मुखं तस्य वस्तेर्वस्तिगतोऽनिलः ५
मूत्रसङ्गो भवेत्तेन वस्तिकुक्षिनिपीडितः
वातवस्तिः स विज्ञेयो व्याधिः कृच्छ्रप्रसाधनः ६
चिरं धारयतो मूत्रं त्वरया न प्रवर्त्तते
मेहमानस्य मन्दं वा मूत्रातीतः स उच्यते ७
मूत्रस्य वेगेऽभिहते तदुदावर्त्तहेतुकः
अपानः कुपितो वायुरुदरं पूरयेद् भृशम् ८
नाभेरधस्तादाध्मानं जनयेत्तीव्रवेदनम्
तन्मूत्रजठरं विद्यादधोवस्तिनिरोधजम् ९
वस्तौ वाप्यथवा नाले मणौ वा यस्य देहिनः
मूत्रं प्रवृत्तं सज्जेत सरक्तंवा प्रवाहतः १०
स्रवेच्छनैरल्पमल्पं सरुजं वापि नीरुजम्
विगुणानिलजो व्याधिः स मूत्रोत्सङ्गसंज्ञितः ११
रूक्षस्य क्लान्तदेहस्य वस्तिस्थौ पित्तमारुतौ
मूत्रक्षयं सरुग्दाहं जनयेतां तदाह्वयम् १२
अन्तर्बस्तिमुखे वृत्तः स्थिरोऽल्प सहसा भवेत्
अश्मरी तुल्यरुग्ग्रन्थिर्मूत्रे ग्रन्थिः स उच्यते १३
मूत्रितस्य स्त्रियं यातो वायुना शुक्रमुद्धृतम्
स्थानाच्च्युतं मूत्रयतः प्राक् पश्चाद्वा प्रवर्त्तते
भस्मोदकप्रतीकाशं मूत्रशुक्रं तदुच्यते १४
व्यायामाध्वातपैः पित्तं वस्तिं प्राप्यानिलावृतम्
वस्तिं मेढ्रं गुदञ्चैव प्रदहत् स्रावयेदधः १५
मूत्रं हारिद्र मथवा सरसं रक्तमेव वा
कृच्छ्रात्पुनः पुनर्जन्तोरुष्णवातं वदन्ति तम् १६
पित्तं कफो द्वावपि वा संहन्यतेऽनिलेन चेत्
कृच्छ्रान्मूत्रं तदा पीतं रक्तं श्वेतं घनं स्रवेत् १७
सदाहं रोचनाशङ्खचूर्णवर्णं भवेच्च तत्
शुष्कं समस्तवर्णं वा मूत्रसादं वदन्ति तम् १८
रूक्षदुर्बलयोर्वातेनोदावर्त्तं शकृद्यदा १९
मूत्रस्रोतोऽनुपद्येत विट्संसृष्टं तदा नरः
विड्गन्धं मूत्रयेत्कृच्छ्राद्विडिवघातं विनिर्दिशेत् २०
द्रुताध्वलङ्घनायासैरभि घातात्प्रपीडनात्
स्वस्थानाद्वस्तिरुद्वृत्तः स्थूलस्तिष्ठिति गर्भवत् २१
शूलस्पन्दनदाहार्त्तो विन्दुं बिन्दुं स्रवत्यपि
पीडितस्तु सृजेद्धारां संस्तम्भोद्वेष्टनार्त्तिमान् २२
वस्तिकुण्डलमाहुस्तं घोरं शस्त्रविषोपमम्
पवनप्रबलं प्रायो दुर्निवारमबुद्धिभिः २३
तस्मिन् पित्तान्विते दाहः शूलं मूत्रविवर्णता
श्लेष्मणा गौरवं शोथः स्निग्धं मूत्रं घनं सितम् २४
श्लेष्मरुद्धबिलो वस्तिः पित्तोदीर्णो न सिद्ध्य्ति
अविभ्रान्तबिलः साध्यो न च यः कुण्डलीकृतः
स्याद्बस्तौ कुण्डलीभूते तृण्मोहः श्वास एव च २५
मूत्राघातचिकित्सा
स्नेहस्वेदोपपन्नस्य हितं स्नेहविरेचनम्
दद्यादुत्तरवस्तिं च मूत्राघाते सवेदने २६
नलकुशकाशेक्षुबलाक्वाथं प्रातः सुशीतलंससितम्
पिबतो नश्यति नियतं मूत्रग्रह इत्युवाच कचः २७
गोजीनाम्नोमूलं पलमेकं क्वथितशेषितं पीतम्
क्षिप्त्वा मधु च सिताञ्च प्रणुदति मूत्रस्य संरोधम् २८
गोधापद्या मूलं क्वथितं घृततैलगोरसोन्मिश्रम्
पीतं निरुद्धमचिराद्भिनत्ति मूत्रस्य संघातम् २९
पिबेच्छिलाजतु क्वाथे युक्तं वीरतरादिजे
क्वाथं सपत्रमूलस्य गोक्षुरस्य फलस्य च ३०
पिबेन्मधुसितायुक्तं मूत्रकृच्छ्ररुजाऽपहम् ३१
घनसारस्य चूर्णेन वस्तस्याथाविकाम्बुना
गुण्डयित्वा ध्वजे क्षिप्त्वा मूत्ररोधो जहाति तम् ३२
सदाभद्रा ऽश्मभिन्मूलं शतावर्याः सचित्रकम्
रोहिणीकोकिलाक्षौ च वचाशैलत्रिकण्टकम् ३३
श्लक्ष्णपिष्टः सुरापीतो मूत्राघातप्रबाधनः
पिबेद्वर्हिशिखामूलं दुग्धभुक्तण्डुलाम्भसा ३४
वस्तिमुत्तरवस्तिं वा सर्वेषामेव दापयेत्
निदिग्धिकायाः स्वरसं पिबेद्वस्त्रात्परिस्रुतम् ३५
जले कुङ्कुमकल्कं वा सक्षौद्र मुषितं निशि
सतैलं पाटलाभस्मक्षारं बद्ध्वा परिस्रुतम् ३६
त्रिकण्टकैरण्डशतावरीभिः सिद्धं पयो वा तृणपञ्चमूलैः
गुडप्रगाढं सघृतं पयो वा रोगेषु कृच्छ्रादिषु शस्तमेतत् ३७
सिताक्षारान्वितं मूलं वायसीतिलकन्दयोः
कोशकाररसैः पीतं वस्तिकुण्डलजिद्भवेत् ३८
शृतशीतपयोऽन्नाशी चन्दनं तण्डुलाम्बुना
पिबेत्सशर्करं श्रेष्ठमुष्णवाते सशोणिते ३९
शिलोद्भिदैरण्डसमस्थिराभिः पुनर्नवाभीरुरसेषु सिद्धम्
तैलं शृतं क्षीरमथानुपानं कालेषु कृच्छ्रादिषु सम्प्रयोज्यम् ४०
धान्य गोक्षुरकक्वाथकल्कयुक्तं घृतं हितम्
मूत्राघाते मूत्रकृच्छ्रे शुक्रदोषे च दारुणे ४१
पाषाणभेदो वाराही शालिमूलं शरस्तथा
भल्लातकं शिरीषस्य मूलमेषामथाहरेत् ४३
समभागानि सर्वाणि क्वाथयित्वा विचक्षणः
पादशेषकषायेण घृतप्रस्थं विपाचयेत् ४४
कल्कं दत्वाऽथ मतिमान् गिरिजं मधुकं तथा
नीलोत्पलञ्च काकोली बीजं त्रापुषमेव च ४५
कूष्माण्डञ्च तथैर्वारुसम्भवञ्च समं भवेत्
उष्णवातं निहन्त्येतद् घृतं भद्रा वहं स्मृतम् ४६
विदारी बृषको यूथी मातुलुङ्गी च भूतृणम्
पाषाणभेदः कस्तूरी वसुको वशिरोऽनलः ४७
पुनर्नवा वचा रास्ना बला चातिबला तथा
कशेरुविषशृङ्गाटतामलक्यः स्थिराऽदयः ४८
शरेक्षुदर्भमूलञ्च कुशः काशस्तथैव च
पलद्वयन्तु संहृत्य जलद्रो णे विपाचयेत् ४९
पादशेषे रसे तस्मिन्घृतप्रस्थं विपाचयेत्
शतावर्यास्तथा धात्र्याः स्वरसो घृतसम्मितः ५०
षट्पलं शर्करायाश्च कार्षिकाण्यपराणि च
यष्ट्याह्वं पिप्पलीद्रा क्षाकाश्मर्यं सपरुषकम् ५१
एला दुरालभाकौन्तीकुङ्कुमं नागकेशरम्
जीवनीयानि चाष्टौ च दत्वा च द्विगुणं पयः ५२
एतत्सर्पिर्विपक्तव्यं शनैर्मृद्वग्निना बुधैः
मूत्राघातेषु सर्वेषु विशेषात्पित्तजेषु च ५३
शर्कराऽश्मरिशूलेषुशोणितप्रभवेषु च
हृद्रो गे पित्तगुल्मे च वातासृक्पित्तजेषु च ५४
कासश्वासक्षतोरस्कधनुः स्त्रीभारकर्षिते
तृष्णाच्छर्दिमनः कम्पशोणितच्छर्दने तथा ५५
रक्ते यक्ष्मण्यपस्मारे तथोन्मादे शिरोग्रहे
योनिदोषे रजोदोषे शुक्रदोषे स्वरामये ५६
एतत्स्मृतिकरं वृष्यं वाजीकरणमुत्तमम्
पुत्रदं बलवर्णाढ्यं विशेषाद्वातनाशनम् ५७
पानभोजननस्येषु न क्वचित्प्रतिहन्यते
विदारीघृतमित्युक्तं रसायनमनुत्तमम् ५८
पिष्ट्वाऽखुमलमुष्णेन चारनालेन लिप्यते
बद्धमूत्रं निहन्त्याशु तथैव करभीभवम् ५९
स्त्रीणामतिप्रसङ्गेन शोणितं यस्य रिच्यते
मैथुनोपरमश्चास्य बृंहणीयो विधिर्हितः ६०
ताम्रचूडवसातैलं हितं चोत्तरवस्तिषु
स्वगुप्ताफलमृद्वीकाकृष्णेक्षुरसितारजः ६१
समांशमर्धभागानि क्षीरक्षौद्र घृतानि च
सर्वं सम्यग्विमथ्याक्षमात्रं लीढ्वा पयः पिबेत्
हन्ति शुक्रक्षयोत्थांश्च दोषान्वन्ध्यासुतप्रदम् ६२
क्षौद्रा र्द्धभागः कर्त्तव्यो भागः स्यात्क्षीरसर्पिषोः ६३
शर्करायाश्च चूर्णं च द्रा क्षाचूर्णं च तत्समम्
स्वयं गुप्ताफलञ्चैव तथैवेक्षुरसस्य च ६४
पिप्पलीनां तथा चूर्णं समभागं प्रदापयेत्
तदैकध्यं समानीय खल्ले नातिविमथ्य च ६५
तस्य पाणितलं चूर्णं लिहेत्क्षीरं ततः पिबेत्
एतत्सम्यक् प्रयुञ्जानो योनिदोषात्प्रमुच्यते ६६
कर्पूररसजा युक्ता वस्त्रवर्त्तिः शनैः शनैः
मेढमार्गान्तरे न्यस्ता मूत्राघातं व्यपोहति ६७
मूत्रकृच्छ्रेऽश्मरीरोगे भेषजं यत्प्रकीर्त्तितम्
मूत्राघातेषु कृच्छ्रेषु तत्कुर्याद् देशकालवित् ६८
इतिषट्त्रिंशो मूत्राघाताधिकारः समाप्तः ३६

अथ सप्तत्रिंशोऽश्मरीरोगाधिकारः ३७
वातपित्तकफैस्तिस्रश्चतुर्थी शुक्रजा मता
प्रायः श्लेष्माश्रयाः सर्वा अश्मर्यः स्युर्यमोपमाः १
विशोषयेद्वस्तिगतं सशुक्रं मूत्रं सपित्तं पवनः कफं वा
यदा तदाऽश्मर्युपजायते तु क्रमेण पित्तेष्विव रोचना गोः २
नैकदोषाश्रयाः सर्वा अथासां पूर्वलक्षणम्
वस्त्याध्मानं तदासन्नदेशेषु परितोऽतिरुक्
मूत्रे बस्तसगन्धत्वं मूत्रकृच्छ्रं ज्वरोऽरुचिः ३
सामान्यलिङ्गं रुग् नाभिसेवनीवस्तिमूर्द्धसु
विशीर्णधारं मूत्रं स्यात्तया मार्गनिरोधने ४
तद्व्यपायात्सुखं मेहेदच्छं गोमेदकोपमम्
तत्संक्षोभात्क्षते सास्रमायासाच्चातिरुग्भवेत् ५
तत्र वाताद् भृशं चार्त्तो दन्तान्खादति वेपते
मृद्नाति मेहनं नाभिं पीडयत्यनिशं क्वणन् ६
सानिलं मुञ्चति शकृन्मुहुर्मेहति बिन्दुशः
श्यावा रूक्षाश्मरी सा स्यात्सञ्चिता कण्टकैरिव ७
तस्याः पूर्वेषु रूपेषु स्नेहादिक्रम इष्यते ८
शुण्ठ्यग्निमन्थपाषाणशिग्रुवरुणगोक्षुरैः
काश्मर्यारग्वधफलैः क्वाथं कृत्वा विचक्षणः ९
रामठक्षारलवणचूर्णं दत्वा पिबेन्नरः
अश्मरीमूत्रकृच्छघ्नं दीपनं पाचनं परम्
हन्यात्कोष्ठाश्रितं वातं कट्यूरुगुदमेढ्रजम् १०
एलोपकुल्यामधुकाश्मभेदकौन्तीश्वदंष्ट्रावृषकोरुबूकैः
शृतं पिबेदश्मजतु प्रगाढं सशर्करे चाश्मरिमूत्रकृच्छ्रे ११
वरुणस्य त्वचं श्रेष्ठां शुण्ठीं गोक्षुरसंयुताम्
यवक्षारगुडं दत्वा क्वाथयित्वा पिबेद्धिमम्
अश्मरीं वातजां हन्ति चिरकालानुबन्धिनीम् १२
पाषाणभेदो वसुको वशिरोऽश्मन्तकस्तथा
शतावरी श्वदंष्ट्रा च बृहती कण्टकारिका १३
कपोतवङ्कार्त्तगलकाञ्चनोशीरगुन्द्र काः
वृक्षादनी भल्लुकश्च वरुणः शाकजं फलम् १४
यवाः कुलत्थाः कोलानि कतकस्य फलानि च १५
ऊषकादिप्रतीवापमेषां क्वाथे शृतं घृतम्
भिनत्ति वातसम्भूतामश्मरीं क्षिप्रमेव तु १६
क्षारान्यवागूः पेयाश्चकषायांश्च पयांसि च
भोजनानि प्रकुर्वीत वर्गेऽस्मिन्वातनाशने १७
वीरवृक्षोग्निमन्थश्च काशवृक्षादनीकुशाः
मोरटेन्दीवरीसूर्यभक्तागोक्षुरटुण्टुकाः १८
वसुको वशिरो दर्भशैरीयावश्मभेदकः
गुन्द्रो नलः कुरुण्टश्च गणो वीरतरादिकः १९
अश्मरीशर्कराकृच्छ्रमारुतार्त्तिहरो मतः
बृहद्वाते वीरतरस्तदभावे मतः शरः २०
पित्तेन दह्यते वस्तिः पच्यमान इवोष्मणा
भल्लातकास्थिसंस्थाना रक्ता पीता सिताश्मरी २१
अथ पित्ताश्मरीचिकित्सा
कुशः काशः शरो गुन्द्र इत्कटो मोरटाश्मभित्
दर्भो विदारी वाराही शालिमूलं त्रिकण्टकः २२
भल्लुकः पाटला पाठा पत्तूरोऽथ कुरुण्टकः
पुनर्नवा शिरीषश्च क्वथितास्तेषु साधितम् २३
घृतं शिलाऽह्वमधुकैर्बीजैरिन्दीवरस्य च
त्रपुसैर्वारुकादीनां बीजैश्चावापितं शुभम्
भिनत्ति पित्तसंभूतामश्मरीं क्षिप्रमेव च २४
क्षारान्यवागूः पेयाश्च कषायांश्च पयांसि च
भोजनानि च कुर्वीत वर्गेऽस्मिन्पित्तनाशने २५
मधुकः कृतह्रस्वत्वाद्वीजैर्बीजकमुच्यते
शिलाजतु शिलाऽह्व स्यात्पटीरो गुत्थगुन्द्र कौ २६
कुर्यात्क्षीरादिकं क्वाथे तस्मिन्क्षेपमावापकैः
वर्गत्वेन यथालाभं परिभाषा प्रवर्त्तते २७
वस्तिर्निस्तुद्यत इव श्लेष्मणा शीतलो गुरुः
अश्मरी महती श्लक्ष्णा मधुवर्णाऽथवा सिता २८
एता भवन्ति बालानां तेषामेव तु भूयसा
आश्रयोपचयाल्पत्वाद् ग्रहणाहरणे सुखाः २९
अथ कफाश्मरीचिकित्सा
गणे वरुणकादौ तु गुग्गुल्वेलाहरेणुभिः
कुष्ठभद्रा ह्वमरिचचित्रकैः ससुराह्वयैः
एतैः सिद्धमजासर्पिरुषकादिगणेन च ३०
भिनत्ति कफसम्भूतामश्मरीं क्षिप्रमेव च
शट्यादिस्तेन चात्रेष्टो गणः श्यामाऽदिको बुधः ३१
वरुणार्त्तगलौ शिग्रुस्तर्कारीनक्तमालकौ
मोरटारणिबिल्वाश्च बिम्वीवसुकचित्रकाः ३२
शैरीयो वशिरोऽक्षीवश्चाजशृङ्गी शतावरी
दर्भो बृहतिका व्याघ्री मुनिभिः परिकीर्त्तितः
वरुणादिगणो ह्येष कफमेदोनिवारणः
विनिहन्ति शिरः शूलं गुल्माभ्यन्तरविद्र धीन् ३४
क्षारान्यवागूः पेयाश्च कषायाश्च पयांसि च
भोजनानि च कुर्वीत वर्गेऽस्मिन्कफनाशने ३५
शुक्राश्मरी तु महती जायते शुक्रधारणात् ३६
स्थानाच्च्युतममुक्तं हि मुष्कयोरन्तरेऽनिलः
शोषयित्वोपसंहृत्य शुक्रं तच्छुक्रमश्मरी ३७
वस्तिरुक्कृच्छ्रमूत्रत्वमुष्कश्वयथुकारिणी
तस्यामुत्पन्नमात्रायां शुक्रमेति विलीयते
पीडिते त्ववकाशेऽस्मिन्नश्मर्येव च शर्करा ३८
सा भिन्नमूर्त्तिर्वातेन शर्करेत्यभिधीयते ३९
अणुशो वायुना भिन्ना सा तस्मिन्ननुलोमगे
निरेति सह मूत्रेण प्रतिलोमे निरुध्यते
मूत्रस्रोतःप्रवृत्ता सा सक्ता कुर्यादुपद्र वान् ४०
दौर्बल्यं सदनं कार्श्यं कुक्षिरोगमथारुचिम्
पाण्डुत्वमुष्णवातञ्च तृष्णां हृत्पीडनं वमिम् ४१
प्रसूननाभिवृषणं बद्धमूत्रं रुजाऽतुरम्
अश्मरी क्षपयत्याशु शर्करा सिकताऽन्विता ४२
शुक्राश्मर्यान्तु सामान्यो विधिरश्मरिनाशनः
यवक्षारगुडोन्मिश्रं रसं पुष्पफलोद्भवम् ४३
पिबेन्मूत्रविबन्धघ्नं शर्कराऽश्मरिनाशनम्
तिलापामार्गकदलीपलाशयवबिल्वजः ४४
क्वाथः पेयोऽविमूत्रेण शर्कराऽश्मरिनाशनः ४५
केबुकाङ्कोलकतकशाकेन्दीवरजैः फलैः
पीतमुष्णाम्बु सगुडं शर्करां पातयत्यधः ४६
पाषाणभिद्गोक्षुरकोरुवूकौ द्बे कण्टकार्ये क्षुरकाह्वमूलम्
दध्ना पिबेत्क्षीरसुपिष्टमेतत् स्याद् भेदनार्थं सिकताऽश्मरीणाम् ४७
यः पिबेद्र जनीं सम्यक् सगुडां तुषवारिणा
तस्याशु चिररूढाऽपि यात्यस्तं मेढ्रशर्करा ४८
पिबतः कुटजं दध्ना पथ्यमन्नञ्च खादतः
निपतन्त्यचिरात्तस्य नियतं मेढ्रशर्कराः ४९
त्रापुसबीजं पयसा पीतं वा नारिकेरजं कुसुमम्
विण्मूत्रशर्करायां भवति सुखी कतिपयैर्दिवसैः ५०
श्वदंष्ट्रा वरुणः शुण्ठीक्वाथं क्षौद्र युतं पिबेत्
शर्कराऽश्मरिशूलघ्नं मूत्रकृच्छ्रहरं परम् ५१
कूष्माण्डकरसो हिङ्गुयवक्षारसमायुतः
वस्तौ मेढ्रे सशूलघ्नो मूत्रकृच्छ्रहरः परम् ५२
पुनर्नवाऽयो रजनी श्वदंष्ट्रा वरी प्रवालश्च सदर्भपुष्पः
क्षीराम्रमद्येक्षुरसप्रपिष्टो हितो भवेदश्मरिशर्करासु ५३
वरुणत्वक्छिलाभेदशुण्ठीगोक्षुरकैः कृतः
कषायः क्षारसंयुक्तः शर्कराश्च भिनत्यपि ५४
पञ्चमूल्यास्तृणाख्यायास्तथा गोक्षुरकस्य तु
पृथग्दशपलान्भागाञ्जलद्रो णे विपाचयेत् ५५
तत्सिद्धं मूत्रदोषेषु शर्करास्वश्मरीषु च
चतुर्भागावशिष्टेन घृतप्रस्थं विपाचयेत्
गुडगोक्षुरबीजञ्च कल्कं तत्र प्रदापयेत् ५६
तत्सिद्धंमूत्रदोषेषु शर्करास्वश्मरीषु च
स्नेहने भोजने चैव प्रयोज्यं सर्पिरुत्तमम् ५७
त्वक्पत्रफलमूलस्य वरुणस्य त्रिकण्टकात्
कषायेण पचेत्तैलं वस्तिनाऽस्थापनेन च
शर्कराऽश्मरिशूलघ्नं मूत्रकृच्छ्रात्प्रमुच्यते ५८
कुशाग्निमन्थशैरीयनल दर्भेक्षुगोक्षुराः
कपोतवङ्कावसुकवशि रेन्दीवरीशराः ५९
धातक्यरलुवन्दाकाः कर्णपूराश्मभेदकाः
एषां कल्ककषायाभ्यां सिद्धं तैलं प्रयोजयेत् ६०
पानाभ्यञ्जनयोगेन वस्तिनोत्तरवस्तिना
शर्कराश्मरिरोगेषु मूत्रकृच्छ्रं च दारुणे ६१
प्रदरे योनिशूले च शुक्रदोषे तथैव च
वन्ध्यागर्भप्रदं प्रोक्तं तैलमेतत्कुशादिकम् ६२
नागरवारुणगोक्षुर पाषाणभित्कपोतवङ्कजः क्वाथः
गुडयवशूकविमिश्रः पीतो हन्त्यश्मरीमुग्राम् ६३
त्रिकण्टकस्य बीजानां चूर्णं माक्षिकसंयुतम्
अविक्षीरेण सप्ताहं पेयमश्मरिनाशनम् ६४
पिबेद्वरुणजं मूलं क्वाथं तत्कल्कसंयुतम्
क्वाथश्च शिग्रुमूलोत्थः कदुष्णोऽश्मरिनाशनः ६५
शृङ्गवेरयवक्षार पथ्याकालीयकान्वितः
दधिमण्डो भिनत्त्युग्रामश्मरीमाशु पानतः ६६
पाषाणभेदवरुणगोक्षुरककपोतवङ्कजः क्वाथः
गिरिजतुगुडप्रगाढः कर्कटिकात्रपुसबीजयुतः ६७
पेयोऽश्मरीमवश्यं दुर्भेदामपि भिनत्ति योगवरः
शिखरिणमिव शतकोटिः शतमन्योर्हस्तनिर्मुक्तः ६८
श्रीकरिणीफलबीजं पिष्टं मथितेन यः पुमानद्यात्
शाकमशितमथवाऽस्या हन्याद् रोगाश्मरीपीडाम् ६९
श्वदंष्ट्रैरण्डबीजानि नागरं वरुणत्वचः
एतत्क्वाथवरं प्रातः पिबेदश्मरिनाशनम् ७०
रक्तोद्भवे रुक्षमृणालतालकाशेक्षुबालेक्षुकुशोदकानि
पिबेत्सिताक्षौद्र युतानि खादेद्विदारिमिक्षुत्रपुसानि चैव ७१
पलान्यष्टौ तु कुर्वीत क्षाराणां वरुणत्वचाम्
तदर्द्धं यावशूकन्तु ततोऽप्यर्द्धं गुडात्स्मृतम् ७२
एकीकृत्य विमृद्यैतत्खादेत्कर्षप्रमाणतः
घर्माग्बुपानतोऽवश्यं कृच्छ्राश्मरिविनाशनम् ७३
वरुणकभस्मपरिस्रुतसलिलं तच्चूर्णं यावशूकयुतम्
क्वथनीयं तत्तावद्यावच्चूर्णत्वमायाति ७४
तद्गुडयुक्तं हन्यात्तदुदारामश्मरीं घोराम्
प्लीहानं गुल्मवरं श्रोण्यां कुक्षौ रुजां तीव्राम् ७५
आमचयं बस्तिगदान्कृच्छ्रं वा वातजं घोरम्
वह्निसदनं सुकष्टामश्ममयीमश्मरीञ्चाशु ७६
नो जग्धं कृमिभिर्घनं सुतरुणं स्निग्धं शुचिस्थानजं
घस्रे पुण्यनिरीक्षिते वरुणकं छित्वा तुलां ग्राहयेत्
संगृह्माशु चतुर्गुणासु विपचेत्पादावशेषं जलं
तत्तुल्येन गुडेन वै दृढतरे भाण्डे पचेत्तत्पुनः ७७
ज्ञात्वैवं घनतां गुडे परिणते प्रत्येकमेषां पलं
शुण्ठ्येर्वारुकबीजगोक्षुरकणापाषाणभिच्छीतलाः
कूष्माण्डात्रपुसाक्षबीजकुनटीवास्तूकशोभाञ्जनैः
द्रा क्षैलागिरिजाभयाकृमिहृतां चूर्णीकृतानां क्षिपेत् ७८
पथ्याशी प्रतिवासरं गुडममुं युञ्ज्यात्प्रमाणं नरः
खादेत्तस्य समस्तदोषजनिताश्मर्यः पतन्ति द्रुतम् ७९
कुलत्थसिन्धूत्थविडङ्गसारं सशर्करं शीतलियावशूकम्
बीजानि कूष्माण्डकगोक्षुराभ्यां घृतं पचेत्तद्वरुणस्य तोये ८०
दुःसाध्यसर्वाश्मरिमूत्रकृच्छ्रं मूत्राभिघातञ्च समूत्रबन्धम्
आमूलमेतानि निहन्ति शीघ्रं प्ररूढवृक्षानिव वज्रपातः ८१
शरादिपञ्चमूल्या वा कषायेण पचेद् घृतम्
प्रस्थं गोक्षुरकल्केन सिद्धमद्यात्सशर्करम्
अश्मरीमूत्रकृच्छघ्नं रेतोमार्गरुजाऽपहम् ८२
वरुणस्य तुलां क्षुण्णां जलद्रो णे विपाचयेत्
पादशेषं परिस्राव्य घृतप्रस्थं विपाचयेत् ८३
वरुणं कदलद्यं बिल्वं तृणजं पञ्चमूलकम्
अमृतां चाश्मभेदञ्च बीजञ्च त्रपुसस्यच ८४
शतपर्वा तिलक्षारं पालाशक्षारमेव च
यूथिकायाश्च मूलानि कार्षिकाणि समावपेत् ८५
अस्य मात्रां पिबेज्जन्तुर्देशकालाद्यपेक्षया ८६
जीर्णे चास्मिन्पिबेत्पूर्वं गुडं जीर्णञ्च मस्तु च
अश्मरीं शर्कराञ्चैव मूत्रकृच्छ्रञ्च नाशयेत् ८७
सैन्धवाद्यन्तु यत्तैलमृषिभिः परिकीर्त्तितम्
तत्तैलं द्विगुणं क्षीरं पचेद्वीरतरादिना ८८
क्वाथेन पूर्वकल्केन साधितन्तु भिषग्वरैः
एतत्तैलवरं श्रेष्ठमश्मरीणां निवारणम् ८९
मूत्राघाते मूत्रकृच्छ्रे पिच्चिते मथिते तथा
भग्ने श्रमाभिपन्ने च सर्वथैव प्रशस्यते ९०
वीरावृक्षाश्म भेदाग्निमन्थश्योनाकपाटलाः
वृक्षादनीसहैरण्ड भल्लूकोशीरपद्मकम् ९१
कुशकाशशरेक्षूणामास्फोताकोकिलाक्षयोः
शतावरी श्वदंष्ट्रा च सेत्कटाह्वयवञ्जुलाः ९२
कपोतवङ्का श्रीपर्णी काश्मरीमूलसंयुता
एतैः कषायैः कल्कैश्च तैलं धीरो विपाचयेत् ९३
वातपित्तविकारेषु वस्तिं दद्याद्विचक्षणः
शर्कराऽश्मरिशूलघ्नं मृत्रकृच्छ्रविनाशनम् ९४
पुनर्नवाऽमृता भीरुसक्षारलवणत्रयैः
शटीकुष्ठवचा मुस्तरास्नाकट्फलपौष्करैः ९५
यवानीहपुषाहिङ्गु शताह्वासाजमोदकैः
विडङ्गातिविषायष्टी पञ्चकोलकसंयुतैः ९६
एतैरक्षसमैः कल्कैस्तैलप्रस्थं विपाचयेत्
गोमूत्रं द्विगुणं देयं काञ्जिकं तद्वदेव तु ९७
पुनर्नवाऽद्यमित्येतत्तैलं पानेन वस्तिना
शर्कराऽश्मरिशूलघ्नं मूत्रकृच्छ्रप्रमोचनम् ९८
कठ्यूरुवस्तिमेढ्रस्य कुक्षिवङ्क्षणसंयुतम्
कफवातामशूलघ्नमन्त्रवृद्धेश्च नाशनम् ९९
ब्रध्नाधिकारनिर्दिष्टं सैन्धवाद्यमिहेष्यते
सर्वदैवोपयोज्यस्तु गणो वीरतरादिकः १००
घृतैः शीतैः कषायैश्च क्षीरैश्चोत्तरवस्तिभिः
बलवत्यो न शाम्यन्ति प्रत्याख्याय समुद्धरेत् १०१
यदृच्छया मूत्रमार्गमायान्त्यस्त्वन्तराश्रिताः
स्रोतसाऽपहरेच्छित्त्वा बडिशेनाथ चोद्धरेत् १०२
इति सप्तत्रिंशोऽश्मरीरोगाधिकारः समाप्तः ३७

अथाष्टत्रिंशत्तमः प्रमेहपिडिकाऽधिकारः ३८
आस्यासुखं स्वप्नसुखं दधीनि ग्राम्यौदकानूपरसाः पयांसि
नवान्नपानं गुडवैकृतं च प्रमेहहेतुः कफकृच्च सर्वम् १
मेदश्च मांसञ्च शरीरजञ्च क्लेदं कफो वस्तिगतं प्रदूष्य
करोति मेहान्समुदीर्णमुष्णैस्तानेव पित्तं परिदूष्य चापि
क्षीणेषु दोषेष्ववकृष्य धातून्सन्दूष्य मेहान्कुरुतेऽनिलश्च २
साध्याः कफोत्था दश पित्तजाः षट् याप्या न साध्याः पवनाच्चतुष्काः
समक्रियत्वाद्विषमक्रियत्वान्महात्ययत्वाच्च यथाक्रमं ते ३
कफश्च पित्तं पवनश्च दोषा मेदोऽस्रशुक्राम्बुवसालसीकाः
मज्जारसौजः पिशितञ्च दूष्याः प्रमेहिणां विंशतिरेव मेहाः ४
दन्तादीनां मलाढ्यत्वं प्राग्रूपं पाणिपादयोः
दाहश्चिक्कणता देहे तृट् स्वाद्वास्यञ्च जायते ५
सामान्यं लक्षणं तेषां प्रभूताविलमूत्रता ६
दोषदूष्याविशेषेऽपि तत्संयोगविशेषतः
मूत्रवर्णादिभेदेन भेदो मेहेषु कल्प्यते ७
अच्छं बहु सितं शीतं निर्गन्धमुदकोपमम्
मेहत्युदकमेहेन किञ्चिच्चाविलपिच्छलम् ८
इक्षो रसमिवात्यर्थं मधुरं चेक्षुमेहतः
सान्द्री भवेत्पर्युषितं सान्द्र मेहेन मेहति ९
सुरामेही सुरातुल्यमुपर्यच्छमधोघनम्
संहृष्टरोमा पिष्टेन पिष्टवद् बहुलं सितम् १०
शुक्राभं शुक्रमिश्रं वा शुक्रमेही प्रमेहति
मूर्ताणून्सिकता मेही सिकतारूपिणो मलान् ११
शीतमेही सुबहुशो मधुरं भृशशीतलम्
शनैः शनैः शनैर्मेही मन्दं मन्दं प्रमेहति
लालातन्तुयुतं मूत्रं लालामेहेन पिच्छलम् १२
गन्धवर्णरसस्पर्शैः क्षारेण क्षारतोयवत् १३
नीलमेहेन नीलाभं कालमेही मसीनिभम्
हारिद्र मेही कटुकंहरिद्रा सन्निभं दहत् १४
विस्रं माञ्जिष्ठमेहेन मञ्जिष्ठासलिलोपमम्
विस्रमुष्णं सलवणं रक्ताभं रक्तमेहिनः १५
वसामेही वसामिश्रं वसाऽभ मूत्रयेन्मुहुः
मज्जाभं मज्जमिश्रं वा मज्जमेही मुहुर्मुहः १६
कषायं मधुरं रूक्षं क्षौद्र मेहं वदेद् बुधः
हस्ती मत्त इवाजस्रं मूत्रवेगविवर्जितम्
सलसीकं विबद्धञ्च हस्तिमेही प्रमेहति १७
अविपाकोऽरुचिश्छर्दिर्निद्रा कासः सपीनसः
उपद्र वाः प्रजायन्ते मेहानां कफजन्मनाम् १८
वस्तिमेहनयोस्तोदो मुष्कावदरणं ज्वरः
दाहस्तृष्णाऽम्लको मूर्च्छा विड्भेदः पित्तजन्मनाम् १९
वातजानामुदावर्त्तकम्पहृद्ग्रहलोलताः
शूलमुन्निद्र ता शोषःश्वासः कासश्चजायते २०
यथोक्तोपद्र वाविष्टमतिप्रस्रुतमेव च
पिडिकापीडितं गाढं प्रमेहो हन्ति मानवम् २१
मूर्च्छाच्छर्दि ज्वरश्वासकासवीसर्पगौरवैः
उपद्र वैरुपेतो यः प्रमेही दुष्प्रतिक्रियः २२
रजः प्रवर्त्ततेयस्मान्मासि मासि विशोधयेत्
सर्वाञ्छरीरदोषांश्च न प्रमेहन्त्यतः स्त्रियः २३
जातः प्रमेहीमधुमेहिनो वा न साध्यरोगः स हि बीजदोषात्
ये चापि केचित्कुलजा विकारा
भवन्ति तांश्चापि वदन्त्यसाध्यान् २४
सर्व एव प्रमेहास्तु कालेनाप्रतिकारिणः
मधुमेहत्वमायान्ति तदाऽसाध्या भवन्ति च २५
मधुमेहोमधुनिभो जायते स किल द्विधा
क्रुद्धे धातुक्षयाद्वायौ दोषावृतपथेऽथवा २६
आवृतो दोषलिङ्गानि सोऽनिमित्तं प्रदर्शयन्
क्षणात्क्षीणःक्षणात्पूर्णो भजते कृच्छ्रसाध्यताम् २७
मधुरं यच्च सर्वेषु प्रायो मध्विव मेहति
सर्वेऽपि मधुमेहाख्या माधुर्य्याच्च तनोरतः २८
शराविका कच्छपिका जालिनी विनताऽलजी
मसूरिका सर्षपिका पुत्रिणी सविदारिका २९
विद्र धिश्चेति पिडिकाः प्रमेहोपेक्षया दश
सन्धिमर्मसु जायन्ते मांसलेषु च धामसु ३०
अन्तोन्नता च तद्रू पा निम्नमध्या शराविका
गौरसर्षपसंस्थाना तत्प्रमाणा तु सर्षपी ३१
सदाहा कूर्मसंस्थाना ज्ञेया कच्छपिका बुधैः
जालिनी तीव्रदाहा तु मांसजालसमावृता ३२
अवगाढरुजाक्लेदा पृष्ठे वाऽप्युदरेऽपि वा
महती पिडिका नीला सा बुधैर्विनता स्मृता ३३
महत्यल्पचिता ज्ञेया पिडिकाऽपि च पुत्रिणी
मसूरदलसंस्थाना विज्ञेया तु मसूरिका ३४
रक्ताऽसिता स्फोटचिता विज्ञेया त्वलजी बुधैः
विदारीकन्दवद् वृत्ता कठिना च विदारिका ३५
विद्र धेर्लक्षणैर्युक्ता ज्ञेया विद्र धिका तु सा ३६
ये यन्मयाः स्मृता मेहास्तेषामेतास्तु तन्मयाः ३७
विना प्रमेहमप्येता जायन्ते दुष्टमेदसः
तावच्चैता न लक्ष्यन्ते यावद्वास्तुपरिग्रहाः ३८
गुदे हृदि शिरस्यंसे पृष्ठे मर्मसु चोत्थिताः
सोपद्र वादुर्बलाग्नेः पिडिकाः परिवर्जयेत् ३९
तृट्शोषमांससंकोचमोहहिक्कामदज्वराः
विसर्पमर्मसंरोधाः पिडिकानामुपद्र वाः ४०
श्यामाककोद्र वोद्दाल गोधूमाश्चणकास्तथा
आढक्यश्च कुलत्थाश्चपुराणा मेहिनां हिताः ४१
मेहिनां तिक्तशाकानिजाङ्गला हरिणाण्डजाः
यवान्नविकृतिर्मुद्गाः शस्यन्ते शालिषष्टिकाः ४२
सौवीरकं सुरा तक्रं तैलं क्षीरं घृतं गुडम्
अम्लेक्षुरसपिष्टान्नानूपमांसानि वर्जयेत् ४३
तत्रादित एव प्रमेहिणमुपस्निग्धमन्यतमेन प्रियङ्ग्वादिसिद्धेन तैलेन वामयेत् प्रगाढं विरेचयेच्च विरेचनादनन्तरं सुरसाऽदिक कषायेणास्थापयेतै महौषधभद्र दारुमुस्तावापेन मधुसैन्धवयुक्तेनै दह्यमानं वा न्यग्रोधादिकषायेण निस्तैलेन वातोत्कटेषु मेहेषु स्नेहपानं विशेषतः पारिजातजयानिम्बवह्निगायत्रीणां पृथक् ४४
पाठायाः सागुरोः पीताद्बयस्य शारदस्य च
जलेक्षुमद्यसिकताशनैर्ल वणपिष्टकान्
सान्द्र मेहान्क्रमाद् घ्नन्ति क्वाथाश्चाष्टौ समाक्षिकाः ४५
हरीतकीकट्फलमुस्तलोध्राः पाठाविडङ्गार्जुनधन्वनाश्च
उभे हरिद्रे तगरं विडङ्गं कन्दं विशालाऽजुनदीप्यकाश्च ४६
दार्वी विडङ्गः खदिरो धवश्च सुराह्वकुष्ठागुरुचन्दनानि
दार्व्यग्निमन्थो त्रिफलावचा च पाठा च मूर्वा च तथा श्वदंष्ट्रा ४७
वचा ह्युशीराण्यभया गुडूची वृषं शिवाचित्रकसप्तपर्णाः
पादैः कषायाः कफमेहविज्ञैर्दशोपदिष्टा मधुसम्प्रयुक्ताः ४८
उशीरलोध्रार्जुन चन्दनानामुशीरमुस्तामलकाभयानाम्
पटोलनिम्बामलकामृतानां मुस्ताभयामुष्ककवृक्षकाणाम् ४९
लोध्राम्रकासीसकधातकीनां विश्वार्जुनैलाशिरिषोत्पलानाम्
शिरीषधान्यार्जुनकेशराणां प्रियङ्गुपद्मोत्पलकिंशुकानाम् ५०
अश्वत्थपाठाऽसनवेतसानां कटङ्कटेर्युत्पलमुस्तकानाम्
पैत्तेषु मेहेषु दशोपदिष्टाः कषाययोगा मधुसम्प्रयुक्ताः ५१
कफमेहहरक्वाथसिद्धं सर्पिः कफे हितम्
पित्तमेहघ्ननिर्यूहसिद्धं पित्तहरं घृतम् ५२
कम्पिल्लसप्तच्छदशालजानि बैभीतरोहीतककौटजानि
पटोलकालीयगदागुरूणि क्षौद्रे ण लिह्यात्कफपित्तमेही ५३
दूर्वाकसेरुपूतीक कुम्भीकप्लवशैवलम्
जलेन क्वथितं पीतं शुक्रमेहहरं परम् ५४
त्रिफलाऽरग्वधद्रा क्षाकषायो मधुसंयुतः
पीतो निहन्ति फेनाभं प्रमेहं नियतं नृणाम् ५५
अश्वत्थाच्चतुरङ्गुल्यान्न्यग्रोधादेः फलत्रयात्
सरक्तसारमञ्जिष्ठाः क्वाथाः पञ्च समाक्षिकाः
नीलहारिद्र फेनाख्यक्षारमाञ्जिष्ठकाह्वयान् ५६
मधुना त्रिफलाचूर्णमथवाश्मजतूद्भवम्
लौहजं वाभयोत्थं वा लिहेन्मेहनिवृत्तये ५७
कटङ्कटेरीमधुकत्रिफलाचित्रकैः समैः
सिद्धः कषायः पातव्यः प्रमेहाणां विनाशनः ५८
फलत्रिकंदारुनिशां विशालां मुस्तां च निष्क्वाथ्य निशांश कल्कम्
पिबेत्कषायं मधुसम्प्रयुक्तं सर्वप्रमेहेषु समुच्छ्रितेषु ५९
गोभक्षितान्यवान्मूत्रभावितान्केवलानपि
चित्रकोदश्विता खादेन्निम्बमुद्गरसेन वा ६०
भक्षयीताम्बुना मासं प्रमेही यवपिष्टकम्
मेदोघ्ना बद्धमूत्राश्च समाः सर्वेषु धातुषु
यवास्तस्माद्विशिष्यन्ते प्रमेहेषु विशेषतः ६१
त्रिकटु त्रिफला पाठा मूलं शोभाञ्जनस्य च
विडङ्गतण्डुला हिङ्गु तथा कटुकरोहिणी ६२
बृहती कण्टकारी च हरिद्रे द्वे यवानिका
केबुकं शालपर्णी च तथाऽतिविषचित्रकौ ६३
सौवर्चलं जीरकञ्च हपुषा धान्यमेव च
एषां कर्षप्रमाणञ्च श्लक्ष्णचूर्णञ्च कारयेत् ६४
यवशक्तु पलानाञ्च नवतिं द्वितयाधिकाम्
घृततैलमधूनाञ्च प्रत्येकञ्च पलानि षट् ६५
एभिः कर्षप्रमाणञ्च प्रत्यहं मोदकं सुधीः
भक्षयेन्नाशयेदुग्रान्प्रमेहानतिदारुणान् ६६
न्यग्रोधोदुम्बराश्वत्थश्योनाकारग्वधासनम्
आम्रं कपित्थं जम्बूञ्च प्रियालं ककुभं धवम् ६७
मधूकं मधुकं लोध्रं वरुणं पारिभद्र कम्
पटोलं मेषशृङ्गी च दन्ती चित्रकमाढकी ६८
करञ्जत्रिफलाशक्रभल्लातकफलानि च
एतानि समभागानि सूक्ष्मचूर्णानि कारयेत् ६९
न्यग्रोधाद्यमिदं चूर्णं मधुना सह योजयेत्
फलत्रयरसं चानु पिबेन्मूत्रं विशुद्ध्य्ति ७०
एतेन विंशतिर्मेहा मूत्रकृच्छ्राणि यानि च
प्रशमं यान्ति योगेन पिडिका न च जायते ७१
चूर्णानिलोहत्रिफलासितानां क्षौद्रे ण लिह्याच्च पृथक् समं वा
मेहान्समस्तानपि नाशयन्ति पीतः कदाचित्स्वरसो गुडूच्याः ७२
त्रिकटु त्रिफलातुल्यं गुग्गुलुञ्च समांशिकम्
गोक्षुरक्वाथसंयुक्तं गुटिकां कारयेद् बुधः ७३
दोषकालबलापेक्षी भक्षयेच्चानुलोमिकीम्
न चात्र परिहारोऽस्ति कर्म कुर्याद्यथेप्सितम् ७४
प्रमेहान्वातरोगांश्च वातशोणितमेव च
मूत्राघातं मूत्रदोषं प्रदरं चाशु नाशयेत् ७५
दाडिमस्य च बीजानि कृमिघ्नस्य च तण्डुलाः
रजनी चविकाऽजाजी नागरं त्रिफला कणा ७६
त्रिकण्टकस्य च फलं यवानी धान्यकं तथा
वृक्षाम्लचविकालोध्रसिन्धूद्भवसमाहितैः ७७
कल्कैरक्षसमैरेभिर्घृतप्रस्थं विपाचयेत्
भोज्ये पाने प्रदातव्यं सर्वर्त्तुषु च मात्रया ७८
प्रमेहान्विंशतिं चैव मूत्राघातं तथाऽश्मरीम्
कृच्छ्रं सुदारुणञ्चैव हन्यादेव न संशयः ७९
विबन्धानाहशूलघ्नं कामलाज्वरनाशनम्
दाडिमाद्यं घृतं चैतदश्विभ्यां परकीर्त्तितम् ८०
श्वदंष्ट्रा सकणा मुस्ता गुडूची फल्गुपल्लवाः
दर्भाङ्कुरास्तु गण्डीरो रोहिषस्य च पल्लवाः ८१
काला पुनर्नवा श्यामा शारिवा देवदारु च
पिप्पली शृङ्गवेरञ्च विडङ्गं मरिचानि च
पाठा कम्पिल्लकं भार्गी द्वे हरिद्रे निदिग्धिका
एरण्डमूलं दन्ती च चित्रकं कटुरोहिणी ८३
एतानि समभागानि सूक्ष्मचूर्णानि कारयेत्
यावन्त्येतानि चूर्णानि तावत्स्याच्चाप्ययोरजः ८४
ततो विडालपदकं पिबेदुष्णेन वारिणा
अलाभे चापि मद्यानां प्रमेहान्हन्तिविंशतिम् ८५
श्वयथुञ्च तथाऽशासि पाण्डुरोगं हलीमकम्
उदाराण्यथ शूलानि प्लीहानं चापकर्षति ८६
एभिर्गोमूत्रपिष्टैस्तु गुटिकाः कारयेद्भिषक्
रोगेष्वेतेषु मुख्याः स्युर्बलमांसविवर्द्धनाः ८७
कण्टकार्या गुडूच्याश्च संहरेच्च शतं शतम्
संकुट्योदूखले विद्वांश्चतुर्द्रोणेऽम्भसः पचेत् ८८
तेन पादावशेषेण घृतप्रस्थं विपाचयेत्
त्रिकटुत्रिफलारास्नाविडङ्गान्यथ चित्रकम् ८९
काश्मर्याणाञ्च मूलानि पूतीकस्य त्वगेव च
कलिङ्ग इति सर्वाणि सूक्ष्मपिष्टानि कारयेत् ९०
अक्षमात्रां पिबेत्प्राज्ञः शालिभिः पयसा हि तैः
प्रमेहं मधुमेहञ्च मूत्रकृच्छ्रं भगन्दरम् ९१
आलस्यं चान्त्रवृद्धिञ्च कुष्ठरोगं विशेषतः
क्षयञ्चैव निहन्त्येतन्नाम्ना सिंहामृतं घृतम् ९२
दशमूलं करञ्जौ द्वौ देवदारु हरीतकी
वर्षाभूर्वरुणो दन्ती चित्रकं सपुनर्नवम् ९३
सुधानीपकदम्बाश्च बिल्वं भल्लातकानिच
शटी पुष्करमूलं च पिप्पलीमूलमेव च ९४
पृथग्दशपलान्भागानेतास्तोयेऽमणे पचेत्
यवकोलकुलत्थानां प्रस्थं प्रस्थं विपाचयेत् ९५
तेन पादावशेषेण घृतप्रस्थं पचेद्भिषक्
निचुलं त्रिफला भार्गी रोहिषं गजपिप्पली ९६
शृङ्गबेरविडङ्गानि चव्यं कम्पिल्लकं तथा
गर्भेणानेन तत्सिद्धं पाययेत्तु यथाबलम् ९७
एतद्धान्वन्तरं नाम विख्यातं सर्पिरुत्तमम्
कुष्ठप्रमेहगुल्मांश्च श्वयथुं वातशोणितम् ९८
प्लीहोदराणि चार्शांसि विद्र धिं पिडिकाश्च याः
अपस्मारं तथोन्मादं सर्पिरेतन्नियच्छति ९९
पृथक्तोयेऽमणे ह्यत्र पचेद् द्र व्याच्छतं शतम्
शतत्रयाधिके तोये व्युत्सर्गः क्रमतो भवेत् १००
अर्जुनपटोलनिम्बैः सवचादीप्यकरसासमञ्जिष्ठैः
भल्लातकागुरुघनैः सगदानलचन्दनोशीरैः १०१
गोक्षुरकसोमवल्कैर्नवपटोलैर्हरिद्र या त्रिफलया
अश्मन्तकार्जुनाभ्यां दीप्यकयुक्तेन चैव लोध्रेण १०२
मञ्जिष्ठाऽतिविषाभ्यां कल्ककषायैः पचेत्तैलम्
कफवातोत्थे मेहे पित्तकृते साधयेत्सर्पिः १०३
सारवर्गकषायं चतुर्थांशावशिष्टमवतार्य परिस्राव्य पुनरपनीय साधयेत्
सिद्ध्य्ति चामलकलोध्रप्रियङ्गुदन्तीकृष्णायसताम्रचूर्णान्यावपेत्
तदेतद् दग्धं लेहीभूतमवतार्यानुगुप्तं निदध्यात्
ततो यथायोगमुपयञ्जीत एष लेहः सर्वमेहानपहन्ति १०४
गोकण्टकं सदलमूलफलं गृहीत्वा सङकुट्टितं पलशतं क्वथितं तु तोये
पादस्थितेन सलिलेन पलानि दत्वा पञ्चाशतं तु विपचेदथ शर्करायाः १०५
तस्मिन्घनत्वमुपगच्छति चूर्णितानि दद्यात्पलद्वयमितानि सुभाजनानि
शुण्ठीकणामरिचनागदलत्वगेला जातीयकोषककुभत्रपुसीफलानि १०६
वांशीपलाष्टकमिह प्रणिधाय नित्यं लेह्यं तु शुद्धममृतं पलसम्मितन्तु
हन्त्याशु मूत्रपरिदाहविबन्धशुक्रकृच्छ्राश्मरीरुधिरमेहमधुप्रमेहान् १०७
असनश्च प्रियालञ्च शालं खादिरकं तथा
शालवर्गं तथा ग्राह्यं भवेच्चैतद्विचक्षणैः १०८
मधुमेहत्वमापन्नं भिषग्भिः परिवर्जितम्
योगेनानेन मतिमान्प्रमेहिणमुपाचरेत् १०९
मासि शुक्रे शुचौ वाऽपि शैलाः सूर्यांशुतापिताः
जतुप्रकाशं स्वरसं शिलाभ्यः प्रस्रवन्ति हि ११०
शिलाजत्विति विख्यातं महाव्याधिनिवारणम्
त्रप्वादीनां तु लोहानां षण्णामन्यतमञ्च यत् १११
ज्ञेयं स्वगन्धतश्चापि षड्योनिप्रथितं क्षितौ
लोहाद्भवति तद्यस्माच्छिलाजतु जतुप्रभम् ११२
तस्य लोहस्य तद्वीर्यं रसं वापि बिभर्त्ति तत्
त्रपुसीसायसादीनि प्रधानान्युत्तरोत्तरम् ११३
यथा तथा प्रयोगेपि श्रेष्ठे श्रेष्ठगुणाः स्मृताः
तत्सर्वं तिक्तकटुकं कषायानुरसं सरम् ११४
कटुपाक्युष्णवीर्यञ्च शोषणं छेदनं तथा
तत्र यल्लघु कृष्णाभं स्निग्धं निःशर्करञ्च यत् ११५
गोमूत्रगन्धि नीलं वा तत्प्रधानञ्च वक्ष्यते
तद्भावितं सारगणैर्हृतदोषं दिनादितः ११६
पिबेत्सारोदकेनैव श्लक्ष्णपिष्टं यथाबलम्
जाङ्गलेन रसेनाद्यात्तस्मिञ्जीर्णे तु भोजनम् ११७
उपयुज्य तुलामेकाममृतस्यास्य जन्मतः
विजित्य मधुमेहाख्यमातङ्कं रोगकारकम् ११८
वपुर्वर्णबलोपेतः शतं जीवत्यनामयः
शतं शतं तुलायां तु सहस्रं दशतौलिकम् ११९
भल्लातकविधानेन परिहारविधिः स्मृतः
मेहं कुष्ठमपस्मारमुन्मादं श्लीपदं गरम् १२०
शोषं शोफार्शसी गुल्मं पाण्डुतां विषमज्वरम्
व्यपोहत्यचिरात्कालाच्छिलाजतु निषेवितम् १२१
न सोऽस्ति रोगो यं वापि न निहन्याच्छिलाजतु
शर्करा चिरसम्भूतां भिनत्ति च तथाश्मरीम् १२२
भावनालोडने चास्य कर्त्तव्ये भेषजैर्हितैः
एवं च माक्षिकं धातुं तापीजममृतोपमम् १२३
मधुरं काञ्चनाभासमम्लं वा रजतप्रभम्
व्यपोहति जराकुष्ठमेहपाण्ड्वामयक्षयान् १२४
तद्भावितान्कुलत्थांश्च कपोतांश्च विवर्जयेत् १२५
प्रमेहपिडिकानां प्राक्कार्यं रक्तावसेचनम्
पाटनञ्च विपक्वानां तासां पाने प्रशस्यते १२६
क्वाथो वनस्पतेर्बास्त्यं मूत्रं तीक्ष्णञ्च शोधनम्
एलादिकेन कल्केन तैलं च व्रणरोपणम् १२७
आरग्वधादिना क्वाथं कुर्यादुद्वर्त्तनानि च
शालसारादिना सेकान्भोज्यादींश्चणकादिना १२८
प्रमेहिणो यदा मूत्रमनाविलमपिच्छिलम्
विशदं तिक्तकटुकं तदारोग्यं प्रचक्षते १२९
इत्यष्टत्रिंशः प्रमेहपिडिकाऽधिकारः समाप्तः ३८

अथैकोनचत्वारिंशत्तमः स्थौल्याधिकारः ३९
अव्यायामदिवा स्वप्नश्लेष्मलाहारसेविनः
मधुरोऽन्नरसः प्रायः स्नेहान्मेदो विवर्द्धयेत् १
मेदसावृतमार्गत्वात्पुष्यन्त्यन्ये न धातवः
मेदस्तु चीयते तस्मादशक्तः सर्वकर्मसु २
क्षुद्र श्वासतृषामोहस्वप्नक्रथनसादनैः
युक्तः क्षुत्स्वेददौर्गन्ध्यैरल्पप्राणोऽल्पमैथुनः ३
मेदस्तु सर्वभूतानामुदरे हि व्यवस्थितम्
अत एवोदरे वृद्धिः प्रायो मेदस्विनो भवेत् ४
मेदसाऽवृतमार्गत्वाद्वायुः कोष्ठे विशेषतः
चरन्सन्धुक्षयत्यग्निमाहारं शोषयत्यपि ५
तस्मात्स शीघ्रं जरयत्याहारञ्चाभिकाङ्क्षति
विकारांश्चाश्नुते घोरान्कांश्चित्कालव्यतिक्रमात् ६
एतावुपद्र वकरौ विशेषादग्निमारुतौ
एतौ हि दहतः स्थूलं वनं दावानिलौ यथा ७
मेदस्यतीव संवृद्धे सहसैवानिलादयः
विकारान्दारुणान्कृत्वा नाशयन्त्याशु जीवितम् ८
मेदोमांसातिवृद्धत्वाच्चलस्फिगुदरस्तनः
अयथोपचयोत्साहो नरोऽतिस्थूल उच्यते ९
स्थूले स्युर्दुस्तराः कुष्ठा विसर्पाः सभगन्दराः
ज्वरातीसारमेहार्शःश्लीपदापचिकामलाः
मेदसः स्वेददौर्गन्ध्याज्जायन्ते जन्तवोऽणवः १०
पुराणाः शालयो मुद्गाः कुलत्थोद्दालकोद्र वाः
लेखना वस्तयश्चैव सेव्या मेदस्विना सदा ११
धूम्रपानं तथा क्रोधो रक्तमोक्षणमेव च
जीर्णे च भोजनं कार्यं यवगोधूमयोःसदा १२
उपवासोऽसुखा शय्या सत्त्वौदार्यं तमोजयः
सन्तर्पणकृतैर्दोषैःस्थौल्याद् युक्त्या विमुच्यते १३
श्रमचिन्ताव्यवायाध्व क्षौद्र जागरणप्रियः
हन्त्यवश्यमतिस्थौल्यं यवश्यामाकभोजनः १४
सचव्यजीरकव्योषहिङ्गु सौवर्चलानलाः
मस्तुना शक्तवः पीता मेदोघ्ना वह्निदीपनाः १५
फलत्रयं त्रिकटुकं सतैलं लवणान्वितम्
षण्मासादुपयोगेन कफमेदोऽनिलापहम् १६
विडङ्गं नागरं क्षारः काललोहरजो मधु
यवामलकचूर्णन्तु योगोऽतिस्थौल्यनाशनः १७
मूलं वा त्रिफलाचूर्णं मधुयुक्तं मधूदकम्
बिल्वादिपञ्चमूलस्य प्रयोगः क्षौद्र संयुतः १८
अतिस्थौल्यहरः प्रोक्तो मण्डकः सेवितो ध्रुवम् १९
कर्कशदलवह्निसलिलं शतपुष्पाहिङ्गुसंयुक्तम्
पिबतो निहन्तिनियतं सर्वभवां मेदसांवृद्धिम् २०
क्षारं वातारिपत्रस्य हिङ्गुयुक्तं पिबेन्नरः
मेदोवृद्धिविनाशाय भक्तं मण्डसमन्वितम् २१
गवेधुकानां पिष्टानां यवानाञ्चाथ सक्तवः
सक्षौद्र त्रिफलाक्वाथः पीतो मेदोहरो मतः २२
गुडूचीत्रिफलाक्वाथस्तथा लोहरजोऽन्वितः
अश्मजं महिषाक्षं वा तेनैव विधिना पचेत् २३
अतिमुक्तबीजमध्यं मधुलीढंहन्त्युदरवृद्धिम्
मधुना चित्रकमूलं तथैव हितभोजनो भुङ्क्ते २४
यद्वोरुवूकमूलं मधुदिग्धं स्थाप्यते निशां सकलाम्
तस्य सलिलस्य पानाज्जठरे वृद्धिः शमं याति २५
प्रातर्मधुयुतं वारि सेवितं स्थौल्यनाशनम्
उष्णमन्नस्य मण्डं वा पिबन्कृशतनुर्भवेत् २६
बदरीपत्रकल्केन पेया काञ्जिकसाधिता
स्थौल्यनुत्स्यादग्निमन्थरसक्वाथः शिलाजतु २७
शैलेयकुष्ठागुरुदेवदारुकौन्तीसमुस्तान्यथ पञ्चपत्रैः
श्रीवासस्पृक्काखरपुष्पदेवपुष्पं तथा सर्वमिदं प्रपिष्य
धत्तूरपत्रस्य रसेन गाढमुद्वर्त्तनं स्थौल्यहरं प्रदिष्टम् २८
अमृतात्रुटिवेल्लवत्सकं कलिपथ्याऽमलकानि गुग्गुलुः
क्रमवृद्धमिदं मधुप्लुतं पिडिकास्थौल्यभगन्दराञ्जयेत् २९
व्योषाग्नित्रिफलामुस्तविडङ्गैर्गुग्गुलं समम्
खादन्सर्वाञ्जयेद् व्याधीन्मेदःश्लेष्मामवातजान् ३०
त्र्यूषणाग्निघनवेल्लवचाभिर्भक्षयन्समघृतं महिषाक्षम्
आशु हन्ति कफमारुतमेदोदोषजान्बलवतोऽपि विकारान् ३१
गुग्गुलुस्तालमूली च त्रिफला खदिरं वृषम्
त्रिवृताऽलम्बुषा शुण्ठी निर्गुण्डी चित्रकस्तथा ३२
एषां दशपलान्भागांस्तोये पञ्चाढके पचेत्
पादशेषं ततः कृत्वा कषायमवतारयेत् ३३
पलद्वादशकं देयं रुक्मलोहं सुचूर्णितम् ३४
पुराणसर्पिषः प्रस्थं शर्कराऽष्टपलान्वितम्
पचेत्ताम्रमये पात्रे सुशीते चावदारिते ३५
प्रस्थार्द्धं माक्षिकं देयं शिलाजतु पलद्वयम्
एलात्वचोः पलार्द्धञ्च विडङ्गानि पलत्रयम् ३६
मरिचं चाञ्जनं कृष्णा द्विपलं त्रिफलाऽन्वितम्
पलद्वयन्तु कासीसं सूक्ष्मचूर्णीकृतं बुधैः ३७
चूर्णं दत्वा सुमथितं स्निग्धे भाण्डे निधापयेत्
ततः संशुद्धदेहस्तु भक्षयेदक्षमात्रकम् ३८
अनुपानं पिबेत्क्षीरं जाङ्गलानां रसं तथा
वातश्लेष्महरं श्रेष्ठं कुष्ठमेहोदरापहम् ३९
कामलां पाण्डुरोगञ्च श्वयथुं सभगन्दरम्
मूर्च्छामोहविषोन्मादगराणि विषमाणि च ४०
स्थूलानां कर्षणं श्रेष्ठं मेदुरे परमौषधम्
कर्षयेच्चातिमात्रेण कुक्षिं पातालसन्निभम् ४१
बल्यं रसायनं मेध्यं वाजीकरणमुत्तमम्
श्रीकरं पुत्रजननं वलीपलितनाशनम् ४२
नाश्नीयात्कदलीकन्दं काञ्जिकं करमर्दकम्
करीरं कारवेल्लञ्च ककारादि विवर्जयेत् ४३
शालसारादिनिर्यूहं चतुर्थांशावशेषितम्
परिस्रुतं ततः शीतं मधुना मधुरीकृतम् ४४
फाणितीभावमापन्नं गुडं शोधितमेव च
सूक्ष्मपिष्टानि चूर्णानि पिप्पल्यादेर्गणस्य च ४५
एकध्यमावपेत्कुम्भे संस्कृते घृतभाविते
पिप्पलीचूर्णमधुभिः प्रलिप्ते चान्तरे शुचौ ४६
सूक्ष्माणि तीक्ष्णलोहस्य तनुपत्राणि बुद्धिमान्
खदिराङ्गारतप्तानि बहुशः प्रक्षिपेद् बुधः ४७
सुपिधानं ततः कृत्वा यवपल्वे निधापयेत्
मासांस्त्रींश्चतुरो वाऽपि यावद्वा लोहसंक्षयात् ४८
ततो जातरसं जन्तुः प्रातः प्रातर्यथाबलम्
उपयुञ्ज्याद्यथायोग्यमाहारं चास्य कल्पयेत् ४९
एष स्थूलं समाकर्षेन्नष्टस्याग्नेः प्रबोधनः
शोथघ्नः कुष्ठमेहघ्नो गुल्मपाण्ड्वामयापहः ५०
प्लीहोदरहरः शीघ्रं विषमज्वरनाशनः
अभिष्यन्दापहरणे लोहारिष्टो महागुणः ५१
व्योषचित्रकशिग्रूणि त्रिफलां कटुरोहिणीम्
बृहत्यौ द्वे हरिद्रे च पाठामतिविषां स्थिराम्
हिङ्गुकेवुकमूलानि यवानीं धान्यचित्रकम्
सौवर्च्चलमजाजीञ्च हपुषां चेति चूर्णयेत् ५३
चूर्णतैलघृतक्षौद्र भागाः स्युर्मानतः समाः
शक्तूनां षोडशगुणो भागः सन्तर्पणं पिबेत् ५४
प्रयोगात्त्वस्य शाम्यन्ति रोगाः सन्तर्पणोत्थिताः
प्रमेहा मूढवाताश्च कुष्ठान्यर्शांसि कामलाः ५५
प्लीहा पाण्ड्वामयः शोथो मूत्रकृच्छ्रमरोचकः
हृद्रो गो राजयक्ष्मा च कासश्वासौ गलग्रहः ५६
कृमयो ग्रहणीदोषः श्वैत्र्यं स्थौल्यमतीव च
नराणां दीप्यते वह्निः स्मृतिर्बुद्धिश्च वर्द्धते ५७
त्रिफलातिविषामूर्वात्रि वृच्चित्रकवासकैः
निम्बारग्वधषड्ग्रन्था सप्तपर्णनिशाद्वयैः ५८
गुडूचीन्द्रा सुरीकृष्णा कुष्ठसर्षपनागरैः
तैलमेभिः समैः पक्वं सुरसादिरसाप्लुतम् ५९
पानाभ्यञ्जनगण्डूषनस्यवस्तिषु योजितम्
स्थूलतालस्यपाण्ड्वादीञ्जयेत्कफकृतान्गदान् ६०
चन्दनं कुङ्कमोशीरप्रियङ्गुत्रुटिरोचनाः
तुरुष्कागुरुकस्तूरीकर्पूरा जातिपत्रिका ६१
जातीकङ्कोलपूगानां लवङ्गस्य फलानि च
नलिका नलदं कुष्ठं हरेणु तगरं प्लवम् ६२
नवव्याघ्रनखं स्पृक्का बोलं दमनकं तथा
स्थौणेयकं चोरकञ्च शैलेयं सैलवालुकम् ६३
सरलं सप्तपर्णञ्च लाक्षा तामलकी तथा
लामज्जकं पद्मकञ्च धातक्याः कुसुमानि च ६४
प्रपौण्डरीकं कर्चूरं समांशैः शाणमात्रकैः
महासुगन्धमित्येतत्तैलप्रस्थेन साधयेत् ६५
प्रस्वेदजलदौर्गन्ध्यकण्डूकुष्ठहरं परम्
अनेनाभ्यक्तगात्रस्तु वृद्धः सप्ततिकोपि वा ६६
युवा भवति शुक्राढ्यः स्त्रीणामत्यन्तवल्लभः
सुभगो दर्शनीयश्च गच्छेच्च प्रमदाशतम् ६७
वन्ध्यापि लभते गर्भं षण्ढोपि पुरुषायते
अपुत्रः पुत्रमाप्नोति जीवेच्च शरदां शतम् ६८
इति महासुगन्धि तैलम्
वासादलरसो लेपाच्छङ्खचूर्णेन संयुतः
बिल्वपत्ररसो वापि गात्रदौर्गन्ध्यनाशनः ६९
अलम्बुषाभवं चूर्णं पीतं काञ्जिकसंयुतम्
दौर्गन्ध्यं नाशयत्याशु दुष्टं मेदोभवं नृणाम् ७०
बिल्वशिवा समभागा लेपाद् भुजमूलगन्धमपहरति
परिणतपिडिकाञ्चापि पूतिकरञ्जोत्थबीजं वा ७१
चिञ्चापत्रस्वरसं म्रक्षितकल्कादियोजितं जयति
दग्धहरिद्रो द्वर्त्तनमचिराच्चिरदेहदौर्गन्ध्यम् ७२
शिरीषलामज्जकहेमलोध्रैस्त्वग्दोषसंस्वेदहरः प्रघर्षः
पत्राम्बुलोहाभयचन्दनानि शरीरदौर्गन्ध्यहरः प्रदेहः ७३
हिलमोचिरसो युक्तश्चूर्णैरुदधिफेनजैः
प्रलेपेन हरत्याशु देहदौर्गन्ध्यमुत्कटम् ७४
हरीतकीं तु सम्पिष्य गात्रमुद्वर्त्तयेन्नरः
पश्चात्स्नानं प्रकुर्वीत देहस्वेदप्रशान्तये ७५
हरीतकी लोध्रमरिष्टपत्रं चूतत्वचो दाडिमवल्कलञ्च
एषोऽङ्गरागः कथितोऽङ्गनानां जम्ब्वाः कषायस्तु नराधिपानाम् ७६
गोमूत्रपिष्टं विनिहन्ति कुष्ठं वर्णोज्ज्वलं गोपयसा च युक्तम्
कक्षादिदौर्गन्ध्यहरं पयोभिः शस्तं वशीकृद्र जनीद्वयेन ७७
बब्बूलस्य दलैः सम्यग्वारिणा परिपेषितैः
गात्रमुद्वर्त्तयेत्पश्चाद्धरीतक्या सुपिष्टया ७८
भूय उद्वर्त्तनं कृत्वा पश्चात्स्नानं समाचरेत्
प्रस्वेदान्मुच्यते शीघ्रं ततस्त्वेवं समाचरेत् ७९
बिल्वाम्रजम्बूफलपूरकाणां पत्रैः कपित्थस्य दलानुमिश्रैः
आपूर्ववत्कर्मविधानयोगैर्वचा विशोध्या वरगन्धहेतोः ८०
पथ्यानखीचन्दनकुष्ठसर्जैः पुनः पुनश्चागुरुशर्कराभ्याम्
धूपो जनानां हृदयापहारी विख्यातनामा मलयानिलोऽयम् ८१
चण्डांशुकतिलैर्लोध्र शिरीषोशीरकेशरैः
उद्वर्त्तनं भवेद् ग्रीष्मे स्वेदकर्मनिवारणम् ८२
सुरया सममभयाफलचूर्णं मधुना विलिह्य प्रत्यूषे
स्वेदान्हत्वा लभते पुरुषोप्यत्यन्तसौरभ्यम् ८३
मल्लीकुसुमाभयकरिलेपो घर्मे विचर्चिकादाहे
विचकिलपत्रहरिद्रे पर्कटिपत्रञ्च दूर्वया सहितम् ८४
सम्पिष्य गात्रलेपाद्घर्मविचर्ची शमं याति ८५
हस्तपादस्रुतौ योज्यो गुग्गुलः पञ्चतिक्तकः
अशक्तौ पञ्चतिक्ताख्यं घृतं खादेदतन्द्रि तः ८६
इत्येकोनचत्वारिंशत्तमः स्थौल्याधिकारो वा मेदोरोगाधिकारः समाप्तः ३९


अथ चत्वारिंशत्तमः कार्श्याधिकारः ४०
वातो रुक्षान्नपानानि लङ्घनं प्रमिताशनम्
क्रियाऽतियोगः शोकश्च वेगनिद्रा विनिग्रहः १
नित्यं रोगो रतिर्नित्यं व्यायामो भोजनाल्पता
भीतिर्धनादिचिन्ता च कार्श्यकारणमीरितम् २
शुष्कस्फिगुदरग्रीवा धमनीजालसन्ततिः
त्वगस्थिशोषोऽतिकृशः स्थूलपर्वाननो मतः ३
प्लीहकासक्षयश्वासगुल्मार्शांस्युदराणि च
भृशं कृशं प्रधावन्ति रोगाश्च ग्रहणीमुखाः
कश्चिदन्यः कृशोऽतीव बलवान्दृश्यते तदा ४
आधानसमये यस्य शुक्रभागोऽधिको भवेत्
मेदोभागस्तु हीनः स्यात्स कृशोऽपि महाबलः ५
मेदसस्त्वधिको यस्य शुक्रभागोऽल्पको भवेत्
स स्निग्धोऽपि सुपुष्टोऽपि बलहीनो विलोक्यते ६
रुक्षान्नादिनिमित्ते तु कृशे युञ्जीत भेषजम्
बृंहणं बलकृद् वृष्यं तथा वाजीकरञ्च यत् ७
पीताऽश्वगन्धा पयसाऽद्धमासं घृतेन तैलेन सुखाम्बुना वा
कृशस्य पुष्टिं वपुषो विधत्ते बालस्य सस्यस्य यथाऽम्बुवृष्टिः ८
अश्वगन्धस्य कल्केन क्वाथे तस्मिन्पयस्यपि
सिद्धं तैलं कृशाङ्गानामभ्यङ्गादङ्गपुष्टिदम् ९
पुष्टिकृद्वालरोगोक्तमश्वगन्धाघृतं भजेत्
वाजीकरोदितं तद्वदश्वगन्धाघृतादिकम् १०
स्वभावादतिकार्श्योयः स्वभावादल्पपावकः
स्वभावादबलो यश्च तस्य नास्ति चिकित्सितम् ११
इति चत्वारिंशत्तमः कार्श्याधिकारः समाप्तः ४०

अथैकचत्वारिंशत्तम उदराधिकारः ४१
रोगाः सर्वेऽपि मन्देऽग्नौ सुतरामुदराणि च
अजीर्णान्मलिनैश्चान्नैश्चीयन्ते मलसञ्चयात् १
रुद्ध्वा स्वेदाम्बुवाहीनि दोषाः स्रोतांसि सञ्चिताः
प्राणानपानान्संदूष्य जनयन्त्युदरं नृणाम् २
आध्मानं गमनेऽशक्तिर्दौर्बल्यं दुर्बलाग्निता
शोथः सदनमङ्गानां सङ्गो वातपुरीषयोः
दाहस्तन्द्रा च सर्वेषु जठरेषु भवन्ति हि ३
पृथग्दोषैः समस्तैश्च प्लीहबद्धक्षतोदकैः
सम्भवन्त्युदराण्यष्टौ तेषां लिङ्गं पृथक् शृणु ४
तत्र वातोदरे शोथः पाणिपान्नाभिकुक्षिषु
कुक्षिपार्श्वोदरकटी पृष्ठरुक्पर्वभेदनम् ५
शुष्ककासोऽङ्गमर्दश्च गुरुतामलसंग्रहः
श्यावारुणत्वगादित्वमकस्माद्ध्रासवृद्धिमत् ६
सतोदभेदमुदरं तनुकृष्णशिराततम्
आध्मातदृतिवच्छब्दमाहतं प्रकरोति च ७
वायुश्चात्र सरुक्छब्दो विचरेत्सर्वतो गतिः ८
पित्तोदरे ज्वरो मूर्च्छा दाहस्तृट् कटुकास्यता
भ्रमोऽतिसारः पीतत्वं त्वगादावुदरं हरित् ९
पीतताम्रशिरानद्धं सस्वेदं सोष्म दह्यते
धूमायते मृदुस्पर्शः क्षिप्रपाकं प्रदूयते १०
श्लेष्मोदरेऽङ्गसदनं श्वयथुर्गौरवं तथा
तन्द्रो त्क्लेशोऽरुचिः स्वापः कासः शौक्ल्यं त्वगादिषु ११
उदरं स्तिमितं स्निग्धं शुक्लराजीततं महत्
चिराभिवृद्धि कठिनं शीतस्पर्शं गुरु स्थिरम् १२
स्त्रियोऽन्नपानं नखलोममूत्रविडार्त्तवैर्युक्तमसाधुवृत्ताः
यस्मै प्रयच्छन्त्यरयो गरांश्च दुष्टाम्बुदूषीविषसेवनाच्च १३
तस्याशु रक्तं कुपिताश्च दोषाः कुर्युः सुघोरं जठरं त्रिलिङ्गम्
तच्छीतवाते भृशदुर्दिने च विशेषतः कुप्यति दह्यते च १४
स चातुरो मूर्च्छति हि प्रसक्तं पाण्डुः कृशः शुष्यति तृष्णया च
दूष्योदरं कीर्त्तितमेतदेव प्लीहोदरं कीर्त्तयता निबोध १५
वर्द्धते प्लीहवृद्ध्या यद्विद्यात्प्लीहोदरं हि तत्
हृद्वामे वर्द्धते पार्श्वे निमित्तं तत्र यस्य यत् १६
प्रवृद्धे प्लीह्नि लिङ्गानि यान्युक्तानि भिषग्वरैः
प्लीहोदरेपि दृश्यन्ते तानि सर्वाणि देहिनाम्
प्लीहोदरस्यैव मेदो यकृद्दाल्युदरं तथा १७
सव्यान्यपार्श्वे यकृति प्रवृद्धे ज्ञेयं यकृद्दाल्युदरं तदेव १८
यस्यान्त्रमन्नैरुपलेपिभिर्वा बालश्मभिर्वा पिहितं यथावत्
सञ्चीयते यस्य मलो नरस्य शनैः शनैः सङ्करवच्च नाड्याम् १९
निरुध्यते तस्य गुदे पुरीषं निरेति कृच्छ्रादतिचाल्पमल्पम्
हृन्नाभिमध्ये परिवृद्धिमेति तस्योदरं बद्धगुदं वदन्ति २०
शल्यं तथाऽन्नोपहितं यदन्त्रं भुक्तं भिनत्त्यागतमन्यथा वा
तस्मात्स्रुतोऽन्त्रात्सलिलप्रकाशः स्रावः स्रवेद्वै गुदतस्तु भूयः २१
नाभेरधश्चोदरमेति वृद्धिं निस्तुद्यते दाल्यति चातिमात्रम्
एतत्परिस्राव्युदरं प्रदिष्टं क्षतोदरं कीर्त्तयतो निबोध २२
यः स्नेहपीतोऽप्यनुवासितो वा वान्तो विरिक्तोऽप्यथ वा निरूढः
पिबेज्जलं शीतलमाशु तस्य स्रोतांसि दूष्यन्ति हि तद्वहानि २३
स्नेहोपलिप्तेष्वथ वाऽपि तेषु दकोदरं पूर्ववदभ्युपैति
स्निग्धं महत्तत्परिवृत्तनाभि समन्ततः पूर्णमिवाम्बुना च
यथा दृतिः क्षुभ्यति कम्पते च शब्दायते वाऽप्युदकोदरं तत् २४
जन्मनैवोदरं सर्वं प्रायः कृच्छ्रतमं मतम्
बलिनस्तदजाताम्बु यत्नसाध्यं नवोत्थितम् २५
पक्षाद् बद्धगुदं तूर्ध्वं सर्वं जातोदकं तथा
प्रायो भवत्यभावाय छिद्रा न्त्रं चोदरं नृणाम् २६
पयः पूर्णा दृतिरिव क्षोभे शब्दकरं मृदु
अप्रव्यक्तशिराशून्यं नीरार्त्तमुदरं महत् २७
आलस्यमास्यवैरस्यं मूत्रं बहुशकृद् द्रुतम्
जातोदकस्य लिङ्गंस्यान्मन्दाग्निः पाण्डुताऽपि च २८
शूनाक्षं कुटिलोपस्थमुपक्लिन्नतनुत्वचम्
बलशोणितमांसाग्निपरिक्षीणञ्च वर्जयेत् २९
पार्श्वभङ्गान्नविद्वेष शोफातीसारपीडितम्
विरिक्तं चाप्युदरिणं पूर्यमाणं विवर्जयेत् ३०
एरण्डतैलं दशमूलमिश्रं गोमूत्रयुक्तस्त्रिफलारसो वा
निहन्ति वातोदरशोथशूलं क्वाथः समूत्रो दशमूलजश्च ३१
कुष्ठं दन्ती यवक्षारो व्योषं त्रिलवणं वचा ३२
अजाजी दीप्यकं हिङ्गु स्वर्जिकाचव्यचित्रकम्
शुण्ठी चोष्णाम्भसा पीता वातोदररुजाऽपहा ३३
लशुनस्य तुलामेकां जलद्रो णे विपाचयेत्
त्रिकुटु त्रिफला दन्ती हिङ्गुसैन्धवचित्रकम् ३४
देवदारु वचा कुष्ठं मधु शिग्रुः पुनर्नवा
सौवर्चलं विडङ्गानि दीप्यको गजपिप्पली ३५
एतेषां पलिकान्भागांस्त्रिवृतः षट् पलानि च
पिष्ट्वा कषायेणानेन तैलं मृद्वग्निना पचेत् ३६
तत्पिबेत्प्रातरुत्थाय यथाऽग्निबलमात्रया
निहन्ति सकलान् रोगानुदराणि विशेषतः ३७
मूत्रकृच्छ्रमुदावर्त्तमन्त्रवृद्धिं गुदकृमीन्
पार्श्वकुक्षिभवं शूलमामशूलमरोचकम् ३८
यकृदष्ठीलिकानाहान्प्लीहानं चाङ्गवेदनाम्
मासमात्रेण नश्यन्ति ह्यशीतिर्वातजा गदाः ३९
पित्तोदरे तु बलिनं पूर्वमेहं विरेचयेत्
पयसा च त्रिवृत्कल्कै रुबूकस्य शृतेन च ४०
पिप्पल्यादिगणेनाज्यं पाचितं पाययेद्भिषक्
नरं पथ्यभुजं नित्यं कफोदरनिवृत्तये ४१
नागरत्रिफलाकल्कै र्दध्यम्बुपरिपेषितैः
पाचितं तैलमाज्यं वा पिबेत्सर्वोदरेषु च ४२
शालिषष्टिक गोधूमयवनीवारभोजनम्
निरूहो रेचनं श्रेष्ठं सर्वेषु जठरेषु च ४३
आनूपमौदकं मांसं शाकं पिष्टकृतं तिलाः
व्यायामाध्वदिवास्वप्नस्नेहपानानि वर्जयेत् ४४
तथोग्रलवणोष्णानि विदाहीनि गुरूणि च
नाद्यादन्नानि जठरे तोयपानञ्च वर्जयेत् ४५
उदराणां मलाढ्यत्वाद् बहुशः शोधनं हितम्
क्षीरमेरण्डजं तैलं पिबेन्मूत्रेण वाऽसकृत् ४६
वातोदरी पिबेत्तक्रं पिप्पलीलवणान्वितम्
शर्करामरिचोपेतं स्वादु पित्तोदरी पिबेत् ४७
यवानीहपुषाऽजाजीव्योषयुक्तं कफोदरी
सन्निपातोदरी युक्तं त्रिकटुक्षारसैन्धवैः ४८
यवानी हपुषा धान्यं त्रिफला चोपकुञ्चिका
कारवी पिप्पलीमूलमजगन्धा शटी वचा ४९
शताह्वा जीरकं व्योषं स्वर्णक्षीरी च चित्रकम्
द्वौ क्षारौ पौष्करं मूलं कुष्ठं लवणपञ्चकम् ५०
विडङ्गश्च समांशानि दन्त्या भागत्रयं भवेत्
त्रिवृद्विशाला द्विगुणा शातला स्याच्चतुर्गुणा ५१
एष नारायणो नाम्ना चूर्णो रोगगणापहः
एनं प्राप्य निवर्त्तन्ते रोगा विष्णुमिवासुराः ५२
तक्रेणोदरिभिः पेयो गुल्मिभिर्वदराम्बुना
आनद्धवाते सुरया वातरोगे प्रसन्नया ५३
दधिमण्डेन विड्भेदे दाडिमाम्बुभिरर्शसि
परिकर्त्तिषु वृक्षाम्लैरुष्णाम्बुभिरजीर्णके ५४
भगन्दरे पाण्डुरोगे कासे श्वासे गलग्रहे
हृद्रो गे ग्रहणीरोगे कुब्जे मन्देऽनले ज्वरे ५५
दंष्ट्राविषे मूलविषे सगरे कृत्त्रिमे विषे
यथाऽह स्निग्धकोष्ठेन पेयमेतद्विरेचनम् ५६
स्नुक्क्षीरदन्तीत्रिफलाविडङ्गसिंहीत्रिवृच्चित्रककर्षकर्षम्
घृतं विपक्वं कुडवप्रमाणं तोयेन तस्याक्षमथार्द्धकर्षम् ५७
पीत्वोष्णमम्भोऽनुपिबेद्विरेके पेयां रसं वा प्रपिबेद्विधिज्ञः
नाराचमेतज्जठरामयानां युक्त्योपयुक्तं प्रवदन्ति सन्तः ५८
वज्राण्ड्याः कर्षमात्रायाः कल्कं दध्यादिवेष्टितम्
निगिलेद्वारिणा नित्यमुदरव्याधिशान्तये ५९
पुनर्नवा दारुनिशा सतिक्ता पटोलपथ्यापिचुमन्दमुस्ताः
सनागराच्छिन्नरुहेति सर्वैः कृतः कषायो विधिना विधिज्ञैः ६०
गोमूत्रयुग्गुग्गुलुना च युक्तः पीतः प्रभाते नियतं नराणाम्
सर्वाङ्गशोथोदरकासशूलश्वासान्वितं पाण्डुगदं निहन्ति ६१
इत्येकचत्त्वारिंशत्तम उदरोगाधिकारः समाप्तः ४१

अथ द्विचत्वारिंशत्तमः शोथाधिकारः ४२
शुद्ध्य्मायाभक्तकृशाबलानां क्षाराम्लतीक्ष्णोष्णगुरूपसेवा
दध्याममृच्छाकविरोधिपिष्टगरोषसृष्टान्ननिषेवणाच्च १
अर्शांस्यचेष्टा वपुषो ह्यशुद्धिर्मर्माभिघाती विषमा प्रसूतिः
मिथ्योपचारः प्रतिकर्मणाञ्च निजस्य हेतुः श्वयथोः प्रदिष्टः २
रक्तपित्तकफान्वायुर्दुष्टो दुष्टान्बहिः शिराः
नीत्वा रुद्धगतिस्तैर्हि कुर्यात्त्वङ्मांससंश्रयम्
उत्सेधं संहतं शोथं तमाहुर्निचयादतः ३
सगौरवं स्यादनवस्थितत्वं सोत्सेधमूष्माऽथ शिरातनुत्वम्
सलोमहर्षञ्च विवर्णतां च सामान्यलिङ्गं श्वयथोः प्रदिष्टम् ४
चरस्तनुत्वक्परुषोऽरुणोऽसितः प्रसुप्तिहर्षार्त्तियुतोऽनिमित्ततः
प्रशाम्यति प्रोन्नमति प्रपीडितो दिवाबली स्याच्छ्वयथुः समीरणात् ५
मृदुः सगन्धाऽसितपीतरागवान् भ्रमज्वरस्वेदतृषामदान्वितः
यस्तूष्यते स्पर्शरुगक्षिरागवान्स पित्तशोथो भृशदाहपाकवान् ६
गुरुः स्थिरः पाण्डुररोचकान्वितः प्रसेकनिद्रा वमिवह्निमान्द्यकृत्
सकृच्छ्रजन्मप्रशमो निपीडितो नचोन्नमेद्रा त्रिबली कफात्मकः ७
निदानाकृतिसंसर्गाज्ज्ञेयः शोथो द्विदोषजः ८
सर्वाकृतिः सन्निपाताच्छोथो व्यामिश्रलक्षणः ९
अभिघातेन शस्त्रादिच्छेदभेदक्षतादिभिः
हिमानिलोदध्यनिलैर्भल्लातकपिकच्छुजैः १०
रसैः शूकैश्च संस्पर्शाच्छ्वयथुः स्याद्विसर्पवान्
भृशोष्मा लोहिताभासः प्रायशः पित्तलक्षणः ११
विषजः सविषप्राणिपरिसर्पणमूत्रणात्
दंष्ट्रादन्तनखाघातादविषप्राणिनामपि १२
विण्मूत्रशुक्रोपहतमलवद्वस्तुसङ्करात्
विषवृक्षानिलस्पर्शाद्गरयोगावचूर्णनात्
मृदुश्चलोऽवलम्बी च शीघ्रो दाहरुजाकरः १३
दोषाः श्वयथुमूर्ध्वं हि कुर्वन्त्यामाशये स्थिताः
पित्ताशयस्था मध्ये तु वर्चः स्थानगतास्त्वधः
कृत्स्नं देहमनुप्राप्य कुर्युः सर्वसरन्तथा १४
छर्दिः श्वासोऽरुचिस्तृष्णा ज्वरोऽतीसार एव च
सप्तकोऽय सदौर्बल्यः शोथस्यैते उपद्र वाः १५
श्वासः पिपासा छर्दिश्च दौर्बल्यं ज्वर एव च
यस्य चान्ने रुचिर्नास्ति शोथिनं तं विवर्जयेत् १६
यो मध्यदेशे श्वयथुः कष्टः सर्वाङ्गगश्च यः
अर्द्धाङ्गेऽरिष्टभूतः स्याद्यश्चोर्ध्वं परिसर्पति १७
अनन्योपद्र वकृतः शोथः पादसमुत्थितः
पुरुषं हन्ति नारीन्तु मुखजो बस्तिजो द्वयम् १८
शुण्ठीपुनर्नवैरण्डपञ्चमूलीशृतं जलम्
वातिके श्वयथौ शस्तं पानाहारपरिग्रहे १९
पटोलत्रिफलाऽरिष्टदार्वीक्वाथः सगुग्गुलुः
तद्वत्पित्तकृतं शोथं हन्ति श्लेष्मोद्भवं तथा २०
मिश्रे मिश्रक्रमं कुर्यात्सर्वजे सर्वमेव हि
बिल्वपत्ररसं पूतं सोषणं त्रिभवे पिबेत् २१
शोथे त्वागन्तुजे कुर्यात्सेकलेपादि शीतलम्
भल्लातक्या हरेच्छोथं सतिला कृष्णमृत्तिका २२
महिषीक्षीरसंपिष्टैर्नवनीतसमन्वितैः
तिलैर्लिप्तः शमं याति शोथो भल्लातकोत्थितः २३
यष्टीदुग्धतिलैर्लेपो नवनीतेन संयुतः
शोथमारुष्करं हन्ति चूर्णैः शालदलस्य च २४
महिष्या नवनीतं वा लेपाद् दुग्धतिलान्वितम् २५
पथ्यानिशाभार्ग्यमृताऽग्निदार्वीपुनर्नवादारुमहौषधानाम्
क्वाथः प्रसह्योदरपाणिपादमुखाश्रितं हन्त्यचिरेण शोथम् २६
फलत्रिकोद्भवं क्वाथं गोमूत्रेणैव साधितम्
वातश्लेष्मोद्भवं शोथं हन्याद् वृषणसम्भवम् २७
बृश्चीरदेवद्रुमनागरैर्वा दन्तीत्रिवृत्त्र् यूषणचित्रकैर्वा
दुग्धं सुसिद्धं विधिना निपीतं गीतं परं शोथहरं भिषग्भिः २८
सेकस्तथार्कवर्षाभूनिम्बक्वाथेन शोथहृत्
गोमूत्रेणापि कुर्वीत सुखोष्णेनावसेचनम् २९
पुनर्नवा दारु शुण्ठी शिग्रुः सिद्धार्थकस्तथा
अम्लपिष्टः सुखोष्णोऽय प्रलेपः सर्वशोथहृत् ३०
गुडार्द्र कं वा गुडनागरं वा गुडाभयां वा गुडपिप्पलद्यं वा
कर्षाभिवृद्ध्या त्रिपलप्रमाणं खादेन्नरः पक्षमथापि मासम् ३१
शोथप्रतिश्यायगलास्यरोगान्सश्वासकासारुचिपीनसादीन्
जीर्णज्वरार्शोग्रहणीविकारान्हन्यात्तथान्यान्कफवातरोगान् ३२
विश्वं गुडेन तुल्यं बृश्चीररसानुपानमभ्यस्तम्
विनिहन्ति सर्वशोथं घनवृन्दं चण्डवायुरिव ३३
कणानागरजं चूर्णं सगुडं शोथनाशनम्
आमाजीर्णप्रशमनं शूलघ्नं बस्तिशोधनम् ३४
गुडात्पलत्रयं ग्राह्यं शृङ्गबेरपलत्रयम्
शृङ्गबेरसमा कृष्णा लोहविट्तिलयोः पलम्
चूर्णमेतत्समुद्दिष्टं सर्वश्वयथुनाशनम् ३५
माणकक्वाथकल्काभ्यां घृतप्रस्थं विपाचयेत्
एकजं द्वन्द्वजं शोथं त्रिदोषञ्च व्यपोहति ३६
शुष्कमूलकवर्षा भूदारुरास्नामहौषधैः
पक्वमभ्यञ्जनं तैलं सशूलं श्वयथुं हरेत् ३७
इति द्विचत्वारिंशत्तमः शोथाधिकारः समाप्तः ४२

अथ त्रिचत्वारिंशत्तमो वृद्धिब्रध्नाधिकारः ४३
दोषास्रमेदोमूत्रान्त्रैः स वृद्धिः सप्तधा गदः
मूत्रान्त्रजावप्यनिलाद्धेतुभेदस्तु केवलः १
वृद्धिं करोति कोषस्यफलकोषाभिवाहिनीः
रुद्ध्वा रुद्धगतिर्वायुर्धमनीर्मुष्कगामिनीः २
वातपूर्णदृतिस्पर्शो रुक्षो वातादहेतुरुक् ३
पक्वोदुम्बरसङ्काशःपित्ताद् दाहोष्मपाकवान् ४
कफाच्छीतो गुरुः स्निग्धः कण्डूमान्कठिनोऽल्परुक् ५
कृष्णस्फोटावृतः पित्तवृद्धिलिङ्गश्च रक्तजः ६
कफवन्मेदसो वृद्धिर्मृदुस्तालफलोपमः ७
मूत्रधारणशीलस्य मूत्रजः स तु गच्छतः
अम्भोभिः पूर्णदृतिवत्क्षोभं याति सरुङ् मृदुः
मूत्रकृच्छ्रमधः कुर्यात्सञ्चलं फलकोषयोः ८
वातकोपिभिराहारैः शीततोयावगाहनैः
धारणेरणभाराध्व विषमाङ्गप्रवर्त्तनैः
क्षोभणैः क्षोभितोऽन्यैश्च क्षुद्रा न्त्रावयवं यदा
पवनो विगुणीकृत्य स्वनिवेशादधो नयेत्
कुर्याद्वङ्क्षणसन्धिस्थो ग्रन्थ्याभं श्वयथुं तदा ९
उपेक्ष्यमाणस्य च मुष्कवृद्धिमाध्मानरुक्स्तम्भवतीं स वायुः
प्रपीडितोऽन्त स्वनवान्प्रयाति प्रध्मापयन्नेति पुनश्च मुक्तः १०
यस्यान्त्रावयवाश्लेषो मुष्कयोर्वातसञ्चयात्
अन्त्रवृद्धिरसाध्योऽय वातवृद्धिसमाकृतिः ११
अत्यभिष्यन्दिगुर्वन्न शुष्कपूत्यामिषाशनात्
करोति ग्रन्थिवच्छोथं दोषो वङ्क्षणसन्धिषु
ज्वरशूलाङ्गसादाढ्यं तं ब्रध्नेति विनिर्दिशेत् १२
वृद्धावत्यशनं मार्गमुपवासं गुरूणि च
वेगाघातं पृष्ठयानं व्यायामं मैथुनं त्यजेत् १३
वातवृद्धौ पिबेत् स्निग्धं यथाप्राप्तं विरेचनम्
सक्षीरञ्च पिबेत्तैलं मासमेरण्डसम्भवम् १४
गुग्गुल्वेरण्डजं तैलं गोमूत्रेण पिबेन्नरः
वातवृद्धिं जयत्याशु चिरकालानुबन्धिनीम् १५
पित्तग्रन्थिक्रमेणैव पित्तवृद्धिमुपाचरेत्
जलौकाभिर्हरेद्र क्तं वृद्धौ पित्तसमुद्भवे १६
चन्दनं मधुकं पद्ममुशीरं नीलमुत्पलम्
क्षीरपिष्टं प्रलेपेन दाहशोथरुजाऽपहम् १७
त्रिकटुत्रिफलाक्वाथं सक्षारलवणं पिबेत्
विरेचनमिदं श्रेष्ठं कफवृद्धिविनाशनम् १८
लेपनाः कटुतीक्ष्णोष्णाः स्वेदनं रूक्षमेव च
परिषेकोपनाहौ च सर्वमुष्णमिहेष्यते १९
मुहुर्मुहुर्जलौकाभिः शोणितं रक्तजे हरेत्
पिबेद्विरेचनं वाऽपि शर्कराक्षौद्र संयुतम् २०
शीतमालेपनं शस्तं सर्वपित्तहरं तथा
पित्तवृद्धिक्रमं कुर्यादामे पक्वे च रक्तजे २१
स्विन्नं मेदः समुत्थन्तु लेपयेत्सुरसाऽदिना
शिरोविरेचनद्र व्यैः सुखोष्णैर्मूत्रसंयुतैः २२
संस्वेद्य मूत्रप्रभवं वस्त्रपटटेन वेष्टयेत्
सीवन्याः पार्श्वतोऽधस्ताद्विध्येद् ब्रीहिमुखेन वै २३
मुष्ककोषमगच्छन्त्या मन्त्रवृद्धौ विचक्षणः
वातवृद्धिक्रमं कुर्यात्स्वेदं तत्राग्निना हितम् २४
तैलमेरण्डजं पीत्वा बलासिद्धं यथोचितम्
आध्मानशूलोपचितामन्त्रवृद्धिं जयन्नेरः २५
रास्नायष्ट्यमृतैरण्डबलाऽरग्वधगोक्षुरैः
पटोलेन वृषेणापि विधिना विहितं शृतम्
रुवुतैलेन संयुक्तमन्त्रवृद्धिं व्यपोहति २६
गन्धर्वहस्त तैलेन क्षीरेण विहितं शृतम्
विशालामूलजं चूर्णं वृद्धिं हन्ति न संशयः २७
वचासर्षपकल्केन प्रलेपः शोथनाशनः
शिग्रुत्वक्सर्षपैर्लेपः शोथश्लेष्मानिलापहः २८
शुद्धसूतं तथा गन्धं मृतान्येतानियोजयेत्
लोहं वङ्गं तथा ताम्रं कांस्यञ्चाथ विशोधितम् २९
तालकं तुत्थकञ्चापि तथा शङ्खवराटकम्
त्रिकटु त्रिफलां चव्यं विडङ्गं वृद्धदारकम् ३०
कर्चूरं मागधीमूलं पाठां सहवुषां वचाम्
एलाबीजं देवकाष्ठं तथा लवणपञ्चकम् ३१
एतानि समभागानि चूर्णयेदथ कारयेत्
कषायेण हरीतक्या वटिकां टङ्कसम्मिताम् ३२
एकां तां वटिकां यस्तु निगिलेद्वारिणा सह
अण्डवृद्धिरसाध्याऽपि तथ्यं नश्यति सत्वरम् ३३
भृष्टश्चैरण्डतैलेन सम्यक्कल्कोऽभयाभवः
कृष्णासैन्धवसंयुक्तो ब्रध्नरोगहरः परः ३४
अजाजी हवुषा कुष्ठं गोमेदं बदरान्वितम्
काञ्जिकेन तु सम्पिष्टं तल्लेपो ब्रध्नजित्परः ३५
इति त्रिचत्वारिंशत्तमो वृद्धिब्रध्नाधिकारः समाप्तः ४३

अथ चतुश्चत्वारिंशत्तमो गलगण्डगण्डमाला
ग्रन्थ्यर्बुदाधिकारः ४४
निबद्धः श्वयथुर्यस्य मुष्कवल्लम्बते गले
महान्वा यदिवा ह्रस्वो गलगण्डं तमादिशेत् १
वातः कफश्चापि गले प्रदुष्टौ मन्ये तु संश्रित्य तथैव मेदः
कुर्वन्ति गण्डं क्रमतः स्वलिङ्गैः समाचितं तं गलगण्डमाहुः २
तोदान्वितः कृष्णशिराऽवनद्धः श्यावारुणो वा पवनात्मकस्तु
पारुष्ययुक्तश्चिरवृद्ध्य्पाको यदृच्छया पाकमियात्कदाचित्
वैरस्यमास्यस्य च तस्य जन्तोर्भवेत्तथा तालुगलप्रशोषः ३
स्थिरः सवर्णो गुरुरुग्रकण्डूः शीतो महांश्चापि कफात्मकस्तु
चिराच्च वृद्धिं भजते चिराद्वा प्रपच्यते मन्दरुजः कदाचित् ४
माधुर्यमास्यस्य च तस्य जन्तोर्भवेत्तथा तालुगलप्रलेपः ५
स्निग्धो मृदुः पाण्डुरनिष्टगन्धो मेदोऽन्वितः कण्डुयुतोऽरुजश्च
प्रलम्बतेऽलाबुवदल्पमूलो देहानुरूपक्षयवृद्धियुक्तः
स्निग्धास्यता तस्य भवेच्च जन्तोर्गलेऽणुशब्दं कुरुते च नित्यम् ६
कृच्छ्राच्छ्वसन्तं मृदु सर्वगात्रं संवत्सरातीतमरोचकार्त्तम्
क्षीणञ्च वैद्यो गलगण्डयुक्तं भिन्नस्वरं नैव नरं चिकित्सेत् ७
कर्कन्धुकोलामलकप्रमाणैः कक्षांसमन्यागलवङ्क्षणेषु
मेदः कफाभ्यां चिरमन्दपाकैः स्याद्गण्डमाला बहुभिश्च गण्डः ८
ते ग्रन्थयः केचिदवाप्तपाकाः स्रवन्ति नश्यन्ति भवन्ति चान्ये
कालानुबन्धं चिरमादधाति सैवापचीति प्रवदन्ति केचित् ९
साध्या स्मृता पीनसपार्श्वशूलकासज्वरच्छर्दियुता त्वसाध्या १०
वातादयो मांसमसृक्प्रदुष्टाः सन्दूष्य मेदश्च तथा सिराश्च
वृत्तोन्नतं विग्रथितन्तु शोथं कुर्वन्त्यतो ग्रन्थिरिति प्रदिष्टः ११
आयम्यते वृश्च्यति तुद्यते च प्रभ्रश्यते मथ्यति भिद्यते च
कृष्णो मृदुर्वस्तिरिवाततश्च भिन्नः स्रवेच्चानिलजोऽस्रमच्छम् १२
दन्दह्मते धूप्यति चूष्यते च पापच्यते प्रज्वलतीव चापि
रक्तः सपीतोऽप्यथवाऽपि पित्ताद्भिन्नःस्रवेद् दुष्टमतीव चास्रम् १३
शीतोऽविवर्णोऽल्परुजोऽतिकण्डूः पाषाणवत्संहननोपपन्नः
चिराभिवृद्धिश्च कफप्रकोपाद्भिन्नः स्रवेच्छुक्लघनञ्च पूयम् १४
शरीरवृद्धिक्षयवृद्धिहानिः स्निग्धो महान् कण्डुयुतोऽरुजश्च
मेदः कृतो गच्छति चात्र भिन्नो पिण्याकसर्पिःप्रतिमन्तु मेदः १५
व्यायामजातैरबलस्य तैस्तैराक्षिप्य वायुश्च शिराप्रतानम्
सङ्कोच्य सम्पीड्य विशोष्य चापि ग्रन्थिं करोत्युन्नतमाशु वृत्तम् १६
ग्रन्थिः शिराजः स तु कृच्छ्रसाध्यो भवेद्यदि स्यात्सरुजश्चलश्च
अरुक्स एवाप्यचलो महांश्च मर्मोत्थितश्चापि विवर्जनीयः १७
गात्रप्रदेशे क्वचिदेव दोषाः सम्मूर्च्छिता मांसमसृक्प्रदूष्य
वृत्तं स्थिरं मन्दरुजं महान्तमनल्पमूलं चिरवृद्ध्य्पाकम्
कुर्वन्ति मांसोच्छ्रयमत्यगाधं तदर्बुदं शास्त्रविदो वदन्ति १८
वातेन पित्तेन कफेन चापि रक्तेन मांसेन च मेदसा च
तज्जायते तस्य च लक्षणानि ग्रन्थेः समानानि सदा भवन्ति १९
दोषः प्रदुष्टो रुधिरं सिराश्च सङ्कोच्य सम्पीड्य ततस्त्वपाकम्
सास्रावमुन्नह्यति मांसपिण्डं मासाङ्कुरैरावृतमाशु वृद्धिम् २०
स्रवत्यजस्रं रुधिरं प्रदुष्टमसाध्यमेतद्रुधिरात्मकं तु
रक्तक्षयोपद्र वपीडितत्वात्पाण्डुर्भवेदर्बुदपीडितस्तु २१
मुष्टिप्रहारादिभिरर्दितेऽङ्गे मांसं प्रदुष्टं समुपैति शोथम्
अवेदनं स्निग्धमनन्यवर्णमपाकमश्मोपममप्रचाल्यम् २२
प्रदुष्टमांसस्य नरस्य गाढमेतद्भवेन्मांसपरायणस्य २३
यज्जायतेऽन्यात्खलु पूर्वजाते ज्ञेयं तदध्यर्बुदमर्बुदज्ञैः
यद् द्वन्द्वजातं युगपत्क्रमाद्वा द्विरर्बुदं तच्च भवेदसाध्यम् २४
मांसार्बुदं त्वेतदसाध्यमाहुः साध्येष्वपीमानि विवर्जयेच्च
सम्प्रस्रुतं मर्मसु यच्च जातं स्रोतःसु वा यत्तु भवेदचाल्यम् २५
न पाकमायान्ति कफाधिकत्वान्मेदोबहुत्वाच्च विशेषतस्तु
दोषस्थिरत्वाद् ग्रथनाच्च तेषां सर्वार्बुदान्येव निसर्गतस्तु २६
सर्षपाञ्छिग्रुबीजानि शणबीजातसीयवान्
मूलकस्य च बीजानि तक्रेणाम्लेन पेषयेत् २७
गलगण्डगण्डमालाग्रन्थयश्चैव दारुणाः
प्रलेपादेव नश्यन्ति विलयं यान्ति सत्वरम् २८
रक्षोघ्नतैलयुक्तेन जलकुम्भीकभस्मना
लेपनं गलगण्डस्य चिरोत्थस्यापि शस्यते २९
श्वेतापराजितामूलं प्रातः पिष्ट्वा पिबेन्नरः
सर्पिषा नियताहारो गलगण्डप्रशान्तये ३०
तिक्तालाबुफले पक्वे सप्ताहमुषितं जलम्
सद्यः स्याद्गलगण्डघ्नं पानात् पथ्यान्नसेविनाम् ३१
तैलं पिबेद्वाऽमृतवल्लिनिम्बहिंस्राऽभयावृक्षकपिप्पलीभिः
सिद्धं बलाभ्यां सह देवदारुणा हिताय नित्यं गलगण्डरोगी ३२
यवमुद्गपटोलादिकटु रूक्षान्नभोजनम्
वमनं रक्तमोक्षञ्च गलगण्डे प्रयोजयेत् ३३
दापयेत्प्रच्छनान्यत्र गण्डगोपालिकोद्भवः
प्रलेपस्त्वनुभूतोऽय बहुधा बहुभिर्जनैः ३४
लवणं जलकुम्भीञ्च कणाचूर्णेन संयुतम्
प्रभाते नित्यमश्नीयाद्गलगण्डप्रशान्तये ३५
काञ्चनारत्वचः क्वाथः शुण्ठीचूर्णेन संयुतः
माक्षिकाढ्यः सकृत्पीतः क्वाथो वरुणमूलजः ३६
गण्डमालां हरत्याशु चिरकालानुबन्धिनीम् ३७
पलमर्द्धपलञ्चापि पिष्टां तण्डुलवारिणा
काञ्चनारत्वचं पीत्वा गण्डमालां व्यपोहति ३८
काञ्चनारस्य गृह्णीयात्त्वचं पञ्चपलोन्मिताम्
नागरस्य कणायाश्च मरिचस्य पलं पलम् ३९
पथ्याबिभीतधात्रीणां पलमर्द्धं पृथक्पृथक्
वरुणस्याक्षमेकं च पत्रकैलात्वचां पुनः ४०
टङ्कं टङ्कं समादाय सर्वाण्येकत्र चूर्णयेत्
यावच्चूर्णमिदं सर्वं तावानेवात्र गुग्गुलुः ४१
संकुट्य सर्वमेकत्र पिण्डं कृत्वा विधारयेत्
गुटिकाः शाणिकाः कृत्वा प्रभाते भक्षयेन्नरः ४२
गलगण्डं जयत्युग्रमपचीमर्बुदानि च
ग्रन्थीन्व्रणानि गुल्मांश्च कुष्ठानि च भगन्दरम् ४३
प्रदेयश्चानुपानार्थं क्वाथो मुण्डितिकाभवः
क्वाथः खदिरसारस्य क्वाथः कोष्णोऽभयाभवः ४४
चक्रमर्दकमूलस्य पलकल्के विपाचयेत्
केशरागरसे तैलं कटुकं मृदुनाऽग्निना ४५
पादांशिकं विनिक्षिप्य सिन्दूरमवतारयेत्
एतत्तैलं निहन्त्याशु गण्डमालां सुदारुणाम् ४६
गुञ्जामूलफलैस्तैलं विपक्वं द्बिगुणाम्भसा
हरेदभ्यङ्गनस्याभ्यां गण्डमालां सुदारुणाम् ४७
चन्दनं साभया लाक्षा वचा कटुकरोहिणी
एतैस्तैलं शृतं पीत्वा समूलामपचीं हरेत् ४८
व्योषं बिडङ्गं मधुकं सैन्धवं देवदारु च
तैलमेभिः शृतं नस्यात्सकृच्छ्रामपचीं हरेत् ४९
स्वर्जिकामूलकक्षारः शङ्खचूर्णसमन्वितः
एतेन विहितो लेपो हन्ति ग्रन्थिं तथाऽबुदम् ५०
ग्रन्थिर्न यो नश्यति भेषजेन निष्काश्य तं शस्त्रचिकित्सकेन
जात्यादिपक्वेन घृतेन वैद्यो व्रणेन चान्येन च सञ्चिकित्सेत् ५१
ग्रन्थिमुद्धृत्य तत्रापि व्रणोक्तं क्रममाचरेत्
शिराग्रन्थिं विहायान्ये शेषे शस्त्रं प्रयुज्यते ५२
ग्रन्थ्यर्बुदानां न यतो विशेषः प्रदेशहेत्वाकृतिदोषदूष्यैः
अतश्चिकित्सेद्भिषगर्बुदानि विधानविद् ग्रन्थिचिकित्सितेन ५३
हरिद्रा लोध्रपत्राङ्गगृह धूममनःशिलाः
मधुप्रगाढो लेपोऽय मेदोऽबुदहरः परः ५४
मूलकस्य कृतः क्षारो हरिद्रा यास्तथैव च
शङ्खचूर्णेन संयुक्तो लेपः सिद्धोऽबुदापहः ५५
वटदुग्धकुष्ठरोमकलिप्तं बद्धं वटस्य पत्रेण
अध्यस्थि सप्तरात्रान्महदप्युपशान्तिमर्बुदं गच्छेत् ५६
शिग्रुमूलकयोर्बीजं रक्षोघ्नं सुरसा यवम्
तक्रेणाश्वरिपुं पिष्ट्वा लिम्पेदर्बुदशान्तये ५७
इति चतुश्चत्वारिंशत्तमो गलगण्डगण्डमालाग्रन्थ्यर्बुदाधिकारः समाप्तः ४४

अथ पञ्चचत्वारिंशत्तमः श्लीपदाधिकारः ४५
पुराणोदकभूयिष्ठाः सर्वर्तुषु च शीतलाः
ये देशास्तेषु जायन्ते श्लीपदानि विशेषतः १
यः सज्वरो बङ्क्षणजो भृशार्त्तिः शोथो नृणां पादगतः क्रमेण
तच्छ्लीपदं स्यात्करकर्णनेत्रशिश्नौष्टनासास्वपि केचिदाहुः २
वातजं कृष्णरूक्षं हि स्फुटितं तीव्रवेदनम्
अनिमित्तरुजञ्चास्य बहुशो ज्वर एव च ३
पित्तजं पीतसंकाशं दाहज्वरयुतं भृशम्
श्लैष्मिकन्तुभवेत्स्निग्धं श्वेतं पाण्डु गुरु स्थिरम् ४
त्रीण्यप्येतानि जानीयाच्छ्लीपदानि कफोच्छ्रयात्
गुरुत्वञ्च महत्वञ्च यस्मान्नास्ति विना कफात् ५
वल्मीकमिव सञ्जातं कण्टकैरुपचीयते
अब्दात्मकं महत्तत्तु वर्जनीयं विशेषतः ६
यच्छ्लैष्मिकाहारविहारजातैर्जातं तथा भूरिकफस्य पुंसः
सास्रावमत्युन्नतसर्वलिङ्गं सकण्डुकं चापि विवर्जनीयम् ७
लङ्घनालेपनस्वेदरेचनै रक्तमोक्षणैः
प्रायः श्लेष्महरैरुष्णैः श्लीपदं समुपाचरेत् ८
सिद्धार्थशोभाञ्जनदेवदारुविश्वौषधैर्मूत्रयुतैः प्रलिम्पेत्
पुनर्नवानागरसर्षपाणां कल्केन वा काञ्जिकमिश्रितेन ९
धत्तूरैरण्डनिर्गुण्डी वर्षाभूशिग्रुसर्षपैः
प्रलेपः श्लीपदं हन्ति चिरोत्थमपि दारुणम् १०
असाध्यमपि यात्यस्तं श्लीपदं चिरकालजम्
मूलेन सहदेवायास्तालमिश्रेण लेपनात् ११
सप्तताम्बूलपत्राणां कल्कं तप्तेन वारिणा
संसृष्टं लवणोपेतं सेवितं श्लीपदं हरेत् १२
शाखोटवल्कलक्वाथं गोमूत्रेण युतं पिबेत्
श्लीपदानां विनाशाय मेदोदोषनिवृत्तये १३
रजनीं गुडसंयुक्तां गोमूत्रेण पिबेन्नरः
वर्षाभूत्रिफलाचूर्णं पिप्पल्या सह योजितम्
सक्षौद्रं श्लीपदे लिह्याच्चिरोत्थं श्लीपदं जयेत्
गन्धर्वतैलसिद्धां हरीतकीं गोऽम्बुना पिबेन्नित्यम्
श्लीपदबन्धनमुक्तो भवत्यसौ सप्तरात्रेण १५
इति पञ्चचत्वारिंशत्तमः श्लीपदाधिकारः समाप्तः ४५

अथ षट्चत्वारिंशत्तमो विद्र ध्यधिकारः ४६
त्वग्रक्तमांसमेदांसि प्रदूष्यास्थिसमाश्रिताः
दोषाः शोथं शनैर्घोरं जनयन्त्युच्छ्रिता भृशम् १
महामूलं रुजावन्तं वृत्तं वाऽप्यथ वाऽयतम्
स विद्र धिरिति ख्यातो विज्ञेयः षड्विधश्च सः २
विद्र धिषड्विधत्वं विवृणोति
पृथग् दोषैः समस्तैश्च क्षतेनाप्यसृजा तथा
षण्णामपि हि तेषां तु लक्षणं सम्प्रचक्ष्यते ३
कृष्णोऽरुणो वा विषमो भृशमत्यर्थवेदनः
चिरोत्थानप्रपाकश्च विद्र धिर्वातसम्भवः ४
पक्वोदुम्बरसंकाशःश्यावो वा ज्वरदाहवान्
क्षिप्रोत्थानप्रपाकश्च विद्र धिः पित्तसम्भवः ५
शरावसदृशः पाण्डुः शीतः स्निग्धोऽल्पवेदनः
चिरोत्थानप्रपाकश्च विद्र धिः कफसम्भवः
तनुपीतसिताश्चैषामास्रावाः क्रमतो मताः ६
नानावर्णरुजास्रावी घाटालो विषमो महान्
विषमं पच्यते वाऽपि विद्र धिः सान्निपातिकः ७
तैस्तैर्भावैरभिहते क्षतेवाऽपथ्यकारिणाम्
क्षतोष्मा वायुविसृतः सरक्तं पित्तमीरयेत् ८
ज्वरस्तृषा च दाहश्च जायते तस्य देहिनः
आगन्तुर्विद्र धिर्ह्येष पित्तविद्र धिलक्षणः ९
कृष्णस्फोटावृतः श्यावस्तीव्रदाहरुजाज्वरः
पित्तविद्र धिलिङ्गस्तु रक्तविद्र धिरुच्यते १०
आभ्यन्तरानतस्तूर्ध्वं विद्र धीन् परिचक्षते
गुर्वसात्म्यविरुद्धान्नशुष्कशाकाम्लभोजनैः ११
अतिव्यवायव्यायामवेगाघातविदाहिभिः
पृथक् सम्भूय वा दोषाः कुपिता गुल्मरूपिणम् १२
वल्मीकवत्समुन्नद्धमन्तः कुर्वन्ति विद्र धिम्
गुदे वस्तिमुखे नाभ्यां कुक्षौ वङ्क्षणयोस्तथा १३
वृक्कयोः प्लीह्नि यकृति हृदि वा क्लोम्नि चाप्यथ
एषां लिङ्गानि जानीयाद् बाह्यविद्र धिलक्षणैः १४
गुदे वातनिरोधस्तु वस्तौ कृच्छ्राल्पमूत्रता
नाभ्यां हिक्काजृम्भणं च कुक्षौ मारुतकोपनम् १५
कटिपृष्ठग्रहस्तीव्रो वङ्क्षणोत्थे तु विद्र धौ
वृक्कयोः पार्श्वसङ्कोचः प्लीह्न्युच्छ्वासावरोधनम् १६
सर्वाङ्गप्रग्रहस्तीव्रो हृदि कासश्च जायते
श्वासो यकृति हिक्का च क्लोम्नि पेपीयते पयः १७
नाभेरुपरिजाः पक्वा यान्त्यूर्ध्वमितरे त्वधः १८
अधःस्रुतेषु जीवेत्तु स्रुतेषूर्ध्वं न जीवति
हृन्नाभिवस्तिवर्ज्येषु तेषु भिन्नेषु वाह्यतः
जीवेत् कदाचित्पुरुषो नेतरेषु कदाचन १९
साध्या विद्र धयः पञ्च विवर्ज्यः सान्निपातिकः
आमपक्वविदग्धत्वं तेषां ज्ञेयञ्च शोथवत् २०
जलौकापातनं शस्तं सर्वस्मिन्नेव विद्र धौ
रेको मृदुर्लङ्घनञ्च स्वेदः पित्तोत्तरं विना २१
अपक्वे विद्र धौ युञ्ज्याद् व्रणशोथवदौषधम्
वातघ्नमूलकल्कैस्तु वसातैलघृतान्वितैः २२
सुखोष्णैर्बहुलैर्लेपः प्रयोज्यो वातविद्र धौ
यवगोधूममुद्गैश्च पिष्टैराज्येन लेपयेत् २३
विलीयते क्षणेनैव ह्यविपक्वस्तु विद्र धिः २४
पैत्तिकं विद्र धिं वैद्यः प्रदिह्यात्सर्पिषा युतैः
पयस्योशीरमधुकचन्दनैर्दुग्धपेषितैः २५
पञ्चवल्कलकल्केन घृतमिश्रेण लेपयेत्
पिबेद्वा त्रिफलाक्वाथं त्रिवृत्कल्काक्षसंयुतम् २६
इष्टिका सिकता लोहकिट्टं गोशकृता सह
मूत्रैः सुखोष्णैर्लेपेन स्वेदयेच्छ्लेष्मविद्र धिम् २७
दशमूलीकषायेण सस्नेहेन रसेन वा
शोथव्रणं वा कोष्णेन सशूलं परिषेचयेत् २८
पित्तविद्र धिवत्सर्वाः क्रिया निरवशेषतः
विद्र ध्योः कुशलः कुर्याद्र क्तागन्तुनिमित्तयोः २९
रक्तचन्दन मञ्जिष्ठानिशा मधुकगैरिकैः
क्षीरेण विद्र धौ लेपो रक्तागन्तुनिमित्तके ३०
पीता ह्येते निहन्त्याशु विद्र धिं कोष्ठसम्भवम्
कृष्णाऽजाजी विशाला च धामार्गवफलं तथा ३१
श्वेतवर्षाभुवो मूलं मूलं वा वरुणस्य च
जलेन क्वथितं पीतमन्तर्विद्र धिहृत्परम् ३२
गायत्रीत्रिफलानिम्बकटुकामधुकं समम्
त्रिवृत्पटोलमूलाभ्यां चत्वारॐऽशा पृथक् पृथक् ३३
मसूरान्निस्तुषान्दद्यादेष क्वाथो व्रणाञ्चयेत्
गुल्मविद्र धिबीसर्पदाह मोहज्वरापहः ३४
तृण्मूर्च्छाच्छर्दिहृद्रो गपित्तासृक्कुष्ठकामलाः
शिग्रुमूलं जले धौतं पिष्टं वस्त्रेण गालयेत्
तद्र सं मधुना पीत्वा हन्त्यन्तर्विद्र धिं नरः ३५
शोभाञ्जनकनिर्यूहोहिङ्गुसैन्धवसंयुतः
हन्त्यन्तर्विद्र धिं शीघ्रं प्रातः प्रातर्विशेषतः ३६
इति षट्चत्वारिंशत्तमो विद्र ध्यधिकारः समाप्तः ४६

अथ सप्तचत्वारिंशत्तमो व्रणशोथाधिकारः ४७
पृथक्समस्तदोषोत्था रक्तजागन्तुजौ तथा
व्रणशोथाः षडेते स्युः संयुक्ताः शोथलक्षणैः १
विषमं पच्यते वातात्पित्तोत्थश्चाचिराच्चिरम्
कफजः पित्तवच्छोथौ रक्तागन्तुसमुद्भवौ २
मन्दोष्णताऽल्पशोथत्वं काठिन्यं त्वक्सवर्णता
मन्दवेदनता चापि शोथस्यामस्य लक्षणम् ३
दह्यते दहनेनेव क्षारेणेव प्रपच्यते
पिपीलिकागणेनेव दश्यते छिद्यते तथा ४
भिद्यते चैव शस्त्रेण दण्डेनेव च ताड्यते
पीड्यते पाणिनेवान्तः सूचीभिरिव तुद्यते ५
सोषचोषो विवर्णः स्यादङ्गुल्येवावपीड्यते
आसने शयने स्थाने शान्तिं वृश्चिकविद्धवत् ६
न गच्छेदाततः शोथो भवेदाध्मातवस्तिवत्
ज्वरस्तृष्णाऽरुचिश्चैतत्पच्यमानस्य लक्षणम् ७
वेदनोपशमः शोथो लोहितोऽल्पो न चोन्नतः
प्रादुर्भावो वलीनाञ्च तोदः कण्डूर्मुहुर्मुहुः ८
उपद्र वाणां प्रशमो निम्नता स्फुटनं त्वचाम्
वस्ताविवाम्बुसञ्चारः स्याच्छोथेऽङगुलिपीडिते ९
पूयश्च पीडयेदेकमन्तमन्ते च पीडिते
बुभुक्षा व्रणशोथस्य भवेत्पक्वस्य लक्षणम् १०
ॠतेऽनिलाद्रुङ् न विना न पित्तं पाकः कफञ्चापिविना न पूयः
तस्माद्धि सर्वं परिपाककाले पचन्ति शोथास्त्रिभिरेव दोषैः ११
कालान्तरेणाभ्युदितन्तु पित्तं कृत्वा वशे वातकफौ प्रसह्य
पचत्यतः शोणितमेष पाको मतः परेषां विदुषां द्वितीयः १२
कफजेषु च शोथेषु गम्भीरं पाकमेत्यसृक्
पक्वलिङ्गं ततः स्पष्टं यतः स्याच्छोथशीतता
त्वक्सावर्ण्यं रुजोऽल्पत्वं घनस्पर्शत्वमश्मवत् १३
कक्षं समासाद्य यथैव वह्निर्वातेरितः संदहति प्रसह्य
तथैव पूयो ह्यविनिःसृतस्तु मांसं शिराः स्नायुमपीह खादेत् १४
आमं विदह्यमानञ्च सम्यक्पक्वन्तु यो भिषक्
जानीयात्स भवेद्वैद्यः शेषास्तस्करवृत्तयः १५
यश्छिनत्त्याममज्ञानाद्यश्च पक्वमुपेक्षते
श्वपचाविव विज्ञेयौ तावनिश्चितकारिणौ १६
आदौ शोथहरोलेपस्ततस्तु परिषेचनम्
विम्लापनमसृङ्मोक्षस्ततः स्यादुपनाहनम् १७
पाचनं भेदनं पश्चात्पीडनं शोधनं तथा
रोपणं वर्णकरणं व्रणस्यैते क्रमाः स्मृताः १८
यथा प्रज्वलिते वेश्मन्यम्भसा परिषेचनम्
क्षिप्रं प्रशमयत्यग्निमेवमालेपनं रुजः १९
बीजपूरजटाहिंस्रा देवदारु महौषधम्
रास्नाऽग्निमन्थौ लेपोऽय वातशोथविनाशनः २०
कल्कः काञ्जिकसम्पिष्टः स्निग्धो मधुकचन्दनैः
दूर्वा च नलमूलञ्च पद्मकाष्ठञ्च केशरम्
उशीरं बालकं पद्मं लेपोऽय पित्तशोथहा २१
न्यग्रोधोदुम्बराश्वत्थप्लक्षवेतसकल्कलैः
ससर्पिष्कैः प्रदेहः स्याच्छोथे पित्तसमुद्भवे २२
आगन्तुजे रक्तजे च लेप एषोऽभिपूजितः २३
अजगन्धाऽजशृंगी च मञ्जिष्ठा सरलस्तथा
एकैषिकाऽश्वगन्धा च लेपोऽयश्लेष्मशोथहा २४
कृष्णापुराणपिण्याकं शिग्रुत्वक् सिकता शिवा
मूत्रपिष्टः सुखोष्णोऽय प्रलेपः श्लेष्मशोथहा २५
न रात्रौ लेपनं दद्याद्दत्तञ्च पतितं तथा
न च पर्युषितं शुष्यमाणं तन्नैव धारयेत् २६
तमसा पिहितोऽत्युष्मा रोमकूपमुखोत्थितः
विना लेपेन निर्याति रात्रौ नालेपयेदतः २७
रात्रावपि प्रलेपस्तुविधातव्योविचक्षणैः
अपाकिशोथे गम्भीरे रक्तपित्तसमुद्भवे २८
यथाऽम्बुभिः सिच्यमानःशान्तिमग्निर्हि गच्छति
दोषाग्निरेवं सहसा परिषेकेण शाम्यति २९
वातघ्नौषधनिष्क्वाथै स्तैलैर्मांसरसैर्घृतैः
उष्णैः संसेचयेच्छोथं वातिकं काञ्जिकेन च ३०
पित्तरक्ताभिघातोत्थं शोथं सिञ्चेत्सुशीतलैः
क्षीराज्यमधुखण्डेक्षुरसैःपित्तहरैःशृतैः ३१
कफघ्नौषधनिष्क्वाथैः शीतैस्तु परिषेचयेत्
तैलक्षाराम्बुमूत्रैश्च शोथं श्लेष्मसमुद्भवम् ३२
जातस्य कठिनस्यास्य कार्यं विम्लापनं शनैः ३३
अभ्यज्य स्वेदयित्वा तु वेणुनाढ्या शनैः शनैः
विमर्दयेद्भिषङ् मन्दं तलेनाङ्गुष्ठकेन वा ३४
वेदनोपशमार्थाय तथा पाकशमाय च
अचिरोत्पतिते शोथे शोणितस्रावणं चरेत् ३५
एकतस्तु क्रियाः सर्वा रक्तमोक्षणमेकतः
रक्तं हि वेदनामूलं तच्चेन्नास्ति न चास्ति रुक् ३६
विवर्णःकठिनः श्यावो व्रणोयश्चाल्पवेदनः
विषाणैश्च विशेषेण जलौकाभिः पदैरपि ३७
रुजावतां दारुणानां कठिनानां तथैव च
शोथानां स्वेदनं कार्यं ये चाप्येवंविधा व्रणाः ३८
शोथयोरुपनाहञ्च दद्यादामविदग्धयोः
प्रशाम्यत्यविदग्धस्तु विदग्धः पक्वतां व्रजेत् ३९
दशमूली बला रास्ना वाजिगन्धा प्रसारिणी
मूलं वातरिपोः सिन्धुर्वारिपूर्णे घटे क्षिपेत् ४०
शोभाञ्जनः कणा चापि सैन्धवं विश्वभेषजम्
शणकार्पासयोर्बीजमतसी च कुलत्थिका ४१
तिला यवाश्च सिद्धार्थः कुठेरो मूलकं मिसिः
यथाप्राप्तैरमीभिश्च द्र व्यैरम्लेन संयुतैः ४२
कल्कीकृतैः सुखोष्णैश्च स्वेदयेद्विधिवच्छनैः
अनेन प्रशमं याति वातशोथो न संशयः ४३
पुनर्नवा दारु शुण्ठी शिग्रुः सिद्धार्थ एव च
अम्लपिष्टः सुखोष्णोऽय प्रलेपः सर्वशोथहा ४४
न प्रशाम्यति यः शोथः प्रलेपादिविधानतः
द्र व्याणि पाचनीयानि दद्यात्तत्रोपनाहने ४५
शणमूलकशिग्रुणां फलानि तिलसर्षपाः
अतसी शक्तवः किण्वमुष्णद्र व्यञ्च पाचनम् ४६
अन्तः पूयेष्ववक्त्रेषु तथा चोत्सङ्गवत्स्वपि
गतिमत्सु च रोगेषु भेदनं सम्प्रयुज्यते ४७
रोगे व्यधेन साध्येतु यथादेशं प्रमाणतः
शस्त्रं विधाय दोषांस्तु स्रावयेत्कथितं यथा ४८
बालवृद्धासहक्षीणभीरूणां योषितामपि
व्रणेषु मर्मजातेषु भेदनं द्र व्यलेपनम् ४९
चिरबिल्वोऽग्निको दन्ती चित्रको हयमारकः
कपोतकाकगृध्राणां मललेपेन भेदनम् ५०
क्षारद्र व्यं तथा क्षारो दारणः परिकीर्तितः
हस्तिदन्तो जले पिष्टो बिन्दुमात्रप्रलेपितः
अत्यर्थं कठिने शोथे कथितो भेदनः परः ५१
द्र व्याणां पिच्छिलानान्तु त्वङ्मूलातिप्रपीडनम्
यवगोधूममाषाणां चूर्णानि च समासतः ५२
शुष्यमाणमुपेक्षेत प्रलेपं पीडनं प्रति
न चापिमुखमालिम्पेत्तथा दोषः प्रसिच्यते ५३
व्रणस्य तु विशुद्धस्य क्वाथः शुद्धिकरः परः
पटोलनिम्बपत्रोत्थः सर्वत्रैव प्रयुज्यते ५४
वातिके दशमूलानां क्षीरिणां पैत्तिके व्रणे
आरग्वधादेः कफजे कषायः शोधने हितः ५५
अश्वत्थोदुम्बरप्लक्षवटवेतसजं शृतम्
व्रणशोथोपदंशानां नाशनं क्षालनात्स्मृतम् ५६
तिलसैन्धवयष्ट्याह्वनिम्बपत्रनिशायुगैः
त्रिवृद्घृतयुतैः पिष्टैः प्रलेपो व्रणशोधनः ५७
एकं वा सारिवामूलं सर्वव्रणविशोधनम् ५८
निम्बपत्रं तिला दन्ती त्रिवृत्सैन्धवमाक्षिकम्
दुष्टव्रणप्रशमनो लेपः शोधनकेशरी ५९
लेपान्निम्बदलैः कल्को व्रणशोधनरोपणः
भक्षणाच्छर्दिमन्दाग्निपित्तश्लेष्मकृमीन्हरेत्
व्रणान्विशोधयेद्वत्तर्या सूक्ष्मान् हि सन्धिमर्मजान् ६०
अभयात्रिवृतादन्ती लाङ्गलीमधुसैन्धवैः ६१
निम्बपत्रघृत क्षौद्र दार्वीमधुकसंयुतैः
वर्त्तिस्तिलानां कल्को वा शोधयेद्रो पयेद् व्रणम् ६२
अपेतपूतिमांसानां मांसस्थानामरोहताम्
कल्कस्तु रोपणोदेयस्तिलजो मधुसंयुतः ६३
अश्वगन्धा रुहा लोध्रं कट्फलं मधुयष्टिका
समङ्गा धातकीपुष्पं परमं व्रणरोपणम् ६४
मधुयुक्ता सुरा पुंसां कथिता व्रणरोपणी
सुषवीपत्रधत्तूर बलामोटाकुठेरकाः
पृथगेतैः प्रलेपेन गम्भीरव्रणरोपणम् ६५
ककुभोदुम्बराश्वत्थजम्बू कफललोध्रजैः
त्वक्चूर्णैर्धूलिताः क्षिप्रं संरोहन्ति व्रणा ध्रुवम् ६६
प्रियङ्गुधातकीपुष्पं यष्टीमधुजतूनि च
सूक्ष्मचूर्णीकृतानि स्यू रोपणान्यवधूलनात् ६७
यवचूर्णं समधुकं सतैलं सह सर्पिषा
दद्यादालेपनं कोष्णं दाहशूलोपशान्तये ६८
करञ्जारिष्टनिर्गुण्डीलेपो हन्याद् व्रणकृमीन्
लशुनस्याथवा लेपो हिङ्गुनिम्बकृतोऽथवा ६९
निम्बपत्रवचाहिङ्गुसर्पिर्लवणसर्षपैः
धूपनं स्याद् व्रणे रुक्षकृमिकण्डूरुजाऽपहम् ७०
ये क्लेदपाकस्रुतिगन्धवन्तो व्रणाश्चिरोत्थाः सतताश्च शोथाः
प्रयान्ति ये गुग्गुलुमिश्रितेन पीतेन शान्तिं त्रिफलाशृतेन ७१
पटोलनिम्बासनसार धात्रीपथ्याऽक्षनिर्यूहमहर्मुखेषु
पिबेद्युतं गुग्गुलुना विसर्पविस्फोट दुष्टव्रणशान्तिमिच्छन् ७२
मनःशिला समञ्जिष्ठा सलाक्षा रजनीद्वयम्
प्रलेपः सघृतक्षौद्र स्त्वचः सावर्ण्यकृत्स्मृतः ७३
जीर्णशाल्योदनं स्निग्धमल्पमुष्णं द्र वान्तरम्
भुञ्जानो जाङ्गलैर्मांसैः शीघ्रं व्रणमपोहति ७४
तण्डुलीयकजीवन्तीवास्तूकसुनिषण्णकैः
बालमूलकवार्त्ताकुपटोलैः कारवेल्लकैः ७५
सदाडिमैः सामलकैर्घृतभृष्टैः ससैन्धवैः
अन्यैरेवङ्गुणैर्वाऽपि मुद्गादीनां रसेन वा ७६
अम्लं दधि च शाकञ्च मांसमानूपमौदकम्
क्षीरं गुरूणि चान्नानि व्रणे च परिवर्जयेत् ७७
व्रणे श्वयथुरायासात्स च रागश्च जागरात्
तौ च रुक्च दिवास्वापात्ते च मृत्युश्च मैथुनात् ७८
क्रुद्धे सद्योव्रणे कुर्यादूर्ध्वं चाधश्च शोधनम्
क्रिया शीता प्रयोक्तव्या रक्तपित्तोष्मनाशिनी ७९
लङ्घनञ्च बलं ज्ञात्वा भोजनं चास्रमोक्षणम्
घृष्टे विदलिते चैव सुतरामिष्यते विधिः ८०
छिन्ने भिन्ने तथा विद्धे क्षते वाऽसृगतिस्रवेत्
रक्तक्षयात्तत्र रुजः करोति पवनो भृशम् ८१
परिषेकं स्नेहपानं लेपं तत्रोपनाहनम्
कुर्वन्ति स्नेहवस्तिञ्च रुजाघ्नं चौषधं पृथक् ८२
खड्गादिच्छिन्नगात्रस्य तत्काले पूरितो व्रणः
गाङ्गेरुकीमूलरसैः सद्यः स्याद्गतवेदनः ८३
कषाया मधुराः शीताः क्रियाः सर्वाः प्रयोजयेत्
सद्योव्रणानां सप्ताहात्पश्चात्पूर्वोक्तमाचरेत् ८४
आमाशयस्थे रुधिरे विदध्याद्वमनं नरः
तस्मिन्पक्वाशयस्थे तु प्रकुर्वीत विरेचनम् ८५
क्वाथो वंशत्वगैरण्डश्वदंष्ट्राऽश्मभिदा कृतः
हिङ्गुसैन्धवसंयुक्तः कोष्ठस्थं स्रावयेदसृक् ८६
यवकोलकुलत्थानां निःस्नेहेन रसेन च
भुञ्जीतान्नं यवागूं वा पिबेत्सैन्धवसंयुताम् ८७
जातीनिम्बपटोलपत्रकटुकादार्वीनिशासारिवा
मञ्जिष्ठाऽभयसिक्थ तुत्थमधुकैर्नक्ताह्वबीजं समैः
सर्पिः सिद्धमनेन सूक्ष्मवदना मर्माश्रिताः स्राविणो
गम्भीराः सरुजो व्रणाः सगतिकाः शुध्यन्ति रोहन्ति च ८८
वृद्धवैद्योपदेशेन पारम्पर्योपदेशतः
जातीवृते तु संसिद्धं क्षेप्तव्यं सिक्थकं बुधैः ८९
जातीनिम्बपटोलानां नक्तमालस्य पल्लवाः
सिक्थकं मधुकं कुष्ठं द्वे निशे कटुरोहिणी ९०
मञ्जिष्ठा पद्मकं पथ्या लोध्रत्वङ्नीलमुत्पलम्
सारिवा तुत्थकञ्चापि नक्तमालफलं तथा
एतानि समभागानि कल्कीकृत्य प्रयत्नतः
तिलतैलं पचेत्सम्यग्वैद्यः पाकविचक्षणः ९२
विषव्रणे समुत्पन्ने स्फोटके कुष्ठरोगिणी
दद्रुवीसर्परोगेषुकीटदष्टेषु सर्वथा ९३
सद्यः शस्त्रप्रहारेण दग्धविद्धेषु चैव हि
नखदन्तक्षते देहे दुष्टमांसापकर्षणे ९४
म्रक्षणेन हितं तैलमिदं शोधनरोपणम्
तैलं जात्यादिनाम्नैतत्प्रसिद्धं भिषगादृतम् ९५
चित्रकरसोनरामठशरपुङ्खालाङ्गलीकसिन्दूरैः
सविषैस्तथा सकुष्ठैः कटुतैलं साधु सम्पक्वम् ९६
विपरीतमल्लसंज्ञं तैलं दुष्टव्रणं तथा नाडीम्
बहुभेषजैरसाध्यामपथ्यभोक्तुश्च निस्तुदति ९७
अमृतापटोलमूलत्रिफलात्रिकटुककृमिघ्नानाम्
समभागानां चूर्णं सर्वसमो गुग्गुलोर्भागः ९८
प्रतिवासरमेकैकां गुटिकां खादेदिहापि परिमाणम्
जेतुं व्रणवातासृग्गुल्मोदरशोथवातरोगांश्च ९९
प्लुष्टस्याग्निषु तपनं कार्यमुष्णं तथौषधम्
सम्यक् स्विन्ने शरीरे तु स्विन्नं भवति शोभनम् १००
प्रकृत्या सलिलं शीतं स्कन्दयत्यतिशोणितम्
तस्मात्सुखयति ह्युष्णं न तु शीतं कदाचन १०१
शीतामुष्णाञ्च दुर्दग्धे क्रियां कुर्यात्ततः पुनः
घृतलेपप्रदेहांश्च शीतानेवास्य कारयेत् १०२
सम्यदग्धे तुगाक्षीरीप्लक्षचन्दनगैरिकैः
सामृतैः सर्पिषा युक्तैरालेपं कारयेद्भिषक्
ग्राम्यानूपौदकैर्मांसैः पिष्टैरेनं प्रलेपयेत् १०३
अतिदग्धे विशीर्णानि मांसान्युद्धृत्य शीतलाम्
क्रियां कुर्यात्ततः पश्चाच्छालितण्डुलकण्डनैः १०४
तिन्दुक्याश्च कषायैर्वा घृतमिश्रैर्प्रलेपयेत्
सर्वेषामग्निदग्धानामेतद्रो पणमुत्तमम् १०५
सिक्थककर्दमजीरकमधुपथ्यासर्वमिश्रितं लेपात्
गव्यं घृतमपहरति विपाकजनितं व्रणं सद्यः १०६
सिद्धं कषायकल्काभ्यां पटोल्याः कटुतैलकम्
दग्धव्रणरुजास्रावदाहविस्फोटनाशनम् १०७
वातास्रमस्रतं दुष्टं सशोथं ग्रथितं व्रणम्
कुर्यात्सदाहंकण्ड्वाद्यं व्रणग्रन्थिस्तु स स्मृतः १०८
कम्पिल्लकं विडङ्गानि त्वचं दार्व्यास्तथैव च
पिष्ट्वा तैलं पचेत्तत्तु व्रणग्रन्थिहरं परम् १०९
इति सप्तचत्वारिंशत्तमो व्रणशोथाधिकारो वा व्रणशोथा
गन्तुव्रणाग्निदग्धव्रणाधिकारः समाप्तः ४७

अथाष्टचत्वारिंशत्तमो भग्नाधिकारः ४८
भग्नं समासाद् द्विविधं हुताश काण्डे च सन्धावपि तत्र सन्धौ
उत्पिष्टविश्लिष्टविवर्त्तितानि तिर्यग्गतं क्षिप्तमधश्च भग्नम् १
प्रसारणाकुञ्चनवर्त्तनोग्रा रुक् स्पर्शविद्वेषणमेतदुक्तम्
सामान्यतः सन्धिगतस्य लिङ्गमुत्पिष्टसन्धेः श्वयथोः समन्तात्
विशेषतो रात्रिभवा रुजा च विश्लिष्टकेतौ च रुजा च नित्यम् २
विवर्त्तिते पार्श्वरुजश्च तीव्रास्तिर्यग्गते तीव्ररुजो भवन्ति
क्षिप्तेऽतिशूलं विगमं रुजश्च क्षिप्ते त्वधोरुग्विघटश्च सन्धेः ३
भग्नन्तु काण्डे बहुधा प्रयाति विशेषतो नामभिरेव तुल्यम् ४
काण्डे त्वतः कर्कटकाश्वकर्णौ विचूर्णितं पिच्चितमस्थिखल्लितम्
काण्डेषु भग्नं ह्यतिपातितञ्च मज्जागतं विस्फुटितञ्च वक्रम् ५
छिन्नं द्विधा द्वादशधाऽपि काण्डे सामान्यमग्रे किल तस्य लिङ्गम् ६
स्रस्ताङ्गता शोथरुजाऽतिवृद्धिस्तथा व्यथावृद्धिरतीव नित्यम्
सम्पीड्यमाने भवतीह शब्दः स्पर्शासहं स्पन्दनतोदशूलाः
सर्वास्ववस्थासु न शर्मलाभो भग्नस्य काण्डे खलु चिह्नमेतत् ७
अल्पाशिनोऽनात्मवतो जन्तोर्वातात्मकस्य च
उपद्र वैर्वा जुष्टस्य भग्नं कृच्छ्रेण सिध्यति ८
भिन्नं कपालं कट्यान्तु सन्धिमुक्तं तथा च्युतम्
जघनं प्रतिपिष्टञ्च वर्जयेत्तु चिकित्सकः ९
असंश्लिष्टकपालञ्च ललाटे चूर्णितञ्च यत्
भग्नं स्तने गुदे पृष्ठे शङ्खे मूर्द्धनि वर्जयेत् १०
सम्यक्संहितमप्यस्थि दुर्न्यासाद् दुष्टबन्धनात्
सङ्क्षोभाद्वाऽपि यद्गच्छेद्विक्रियां तच्च वर्जयेत् ११
तरुणास्थीनि नम्यन्ते भिद्यन्ते नलकानि तु
कपालानि विभज्यन्ते स्फुटन्ति रुचकानि च १२
पाण्योः पार्श्वयुगे पृष्ठे वक्षोजठरपायुषु
पादयोरपि चास्थीनि वलयानि बभाषिरे १३
आदौ भग्नं विदित्वा तु सेचयेच्छीतलाम्बुना
पङ्केनालेपनं कार्यं बन्धनञ्च कुशाऽन्वितम् १४
अवनामितमुन्नह्येदुन्नतं चावपीडयेत्
आञ्जेदतिक्षिप्तमधो गतं चोपरिवर्त्तयेत् १५
मधूकोदुम्बराश्वत्थकदम्बनिचुलत्वचः
वंशसर्जार्जुनानाञ्च कुशार्थमुपसंहरेत् १६
पटस्योपरि बध्नीयान्न गाढं शिथिलं न च
सप्तसप्तदिनाच्छीते घर्मे मुञ्चेत्त्र् यहात्त्र् यहात्
मासान्ते पञ्चपञ्चाहाद्भग्नदोषवशेन वा १७
आलेपनार्थं मञ्जिष्ठा मधूकं चाम्बुपेषितम्
शतधौतघृतोन्मिश्रं शालिपिष्टञ्च लेपनम् १८
सद्योऽभिघातजनिता आगन्तुश्वयथवः प्रशाम्यन्ति
पिष्टकलवणालेपादम्लीकाफलरसाभ्यां वा १९
आम्रातकजटाऽम्लीकाफलं पत्राणि शिग्रुजम् २०
मूलं पौनर्नवं वर्द्धमानस्यापि च केम्बुकात्
सर्वं संक्षुद्य तक्रेण काञ्जिकेन तथैव च २१
पाचयित्वा चरेच्छ्रेष्ठं तेन पीडा प्रणश्यति
शोथश्चास्थि च शीघ्रेण सन्धानं याति वै ध्रुवम् २२
न्यग्रोधादिकषायन्तु सुशीतं परिषेचने
पञ्चमूलीकषायं सक्षीरं दद्यात्सवेदने २३
सुखोष्णमवचार्यं वा चक्रतैलं विजानता
अविदाहिभिरन्नैश्च पिष्टकैः समुपाचरेत् २४
ग्लानिर्हि निहता तस्य सन्धिविश्लेषकारिका
मांसं मांसरसः क्षीरं सर्पिर्यूषःसतीनजः
बृहणञ्चान्नपानञ्च देयं भग्नाय जानता २५
गृष्टिक्षीरं ससर्पिष्कं मधुरौषधसाधितम्
शीतलं लाक्षया युक्तं प्रातर्भग्नः पिबेन्नरः २६
सघृतेनास्थिसंहारं लाक्षागोधूममर्जुनम्
सन्धिमुक्तेऽस्थिसम्भग्ने पिबेत्क्षीरेण वा पुनः २७
रसोन मधुलाक्षाऽज्यसिताकल्कं समश्नताम्
छिन्नभिन्नच्युतास्थीनां सन्धानमचिराद्भवेत् २८
चूर्णं पुरेण संयोज्य घृतेनार्जुनलाक्षयोः
भग्नःसन्धानमायाति लीढं क्षीरघृताशिना २९
मूलं शृगालविन्नायाः पीत्वा मांसरसेन तु
चूर्णीकृत्य त्रिसप्ताहादस्थिभग्नमपोहति ३०
आभाचूर्णं मधुयुतमस्थिभग्नस्त्र्यहं पिबेत्
पीते चास्थि भवेत्सम्यग्वज्रसारनिभं दृढम् ३१
अम्लीकाफलकल्कैः सौवीरैस्तैलमिश्रितैः स्वेदात्
भग्नाभिहतरुजाघ्नैरथ वौषधसाधितं श्वयथौ ३२
आभाफलत्रिकव्योषैः सर्वैरेतैः समांशकैः
तुल्यं गुग्गुलुना योज्यं भग्नसन्धिप्रसाधनम् ३३
लाक्षाऽस्थिसंहृत्ककुभोऽश्वगन्धा चूर्णीकृता नागबला पुरश्च
सम्भग्नमुक्तास्थिरुजं निहन्यादङ्गानि कुर्यात्कुलिशोपमानि ३४
रात्रौ रात्रौ तिलान्कृष्णान्वासयेदस्थिरे जले
दिवा दिवा शोषयित्वा गवां क्षीरेण भावयेत् ३५
तृतीयं सप्तरात्रन्तु भावयेन्मधुकाम्बुना
ततः क्षीरं पुनः पीताञ्छुष्कान्सूक्ष्मान्विचूर्णयेत् ३६
काकोल्यादि सयष्ट्याह्वां मञ्जिष्ठां सारिवां तथा ३७
कुष्ठं सर्जरसं मांसीं सुरदारु सचन्दनम्
शतपुष्पाञ्च सञ्चूर्ण्य तिलचूर्णेन योजयेत् ३८
पीडनार्थं तु कर्त्तव्यं सर्वगन्धैः शृतं पयः
चतुर्गुणेन पयसा तत्तैलं पाचयेत्पुनः ३९
यष्टीमंशुमतीम्पत्रं जीवन्तीं तुरगं तथा
रोध्रं प्रपौण्डरीकञ्च तथा कालानुसारिवाम् ४०
शैलेयकं क्षीरशुक्लामनन्तां समधूलिकाम्
पिष्ट्वा शृङ्गाटकञ्चैव प्रागुक्तान्यौषधानि च ४१
एभिस्तद्विपचेत्तैलं शास्त्रविन्मृदुनाऽग्नि
एतत्तैलं सदा पथ्यं भग्नानां सर्वकर्मसु ४२
आक्षेपके पक्षघाते तालुशोषे तथाऽदिते
मन्यास्तम्भे शिरोरोगे कर्णशूले हनुग्रहे ४३
बाधिर्ये तिमिरे चैव ये च स्त्रीषु क्षयङ्गताः
पथ्यं पाने तथाऽभ्यङ्गे नस्ये वस्तिषु भोजने ४४
ग्रीवास्कन्धोरसां वृद्धिरेतेनैव प्रजायते
मुखञ्च पद्मप्रतिमं ससुगन्धिसमीरणम् ४५
राजार्हमेतत्कर्त्तव्यं राज्ञामेव चिकित्सकैः
तिलचूर्णसमं तत्र मिलितं चूर्णमिष्यते ४६
पूर्वे वयसि जातं हि भग्नं सुकरमादिशेत्
अल्पदोषस्य जन्तोश्च काले तु समशीतले ४७
प्रथमे वयसि त्वेवं मासात्सन्धिः स्थिरो भवेत्
मध्यमे द्विगुणात्कालादन्तिमे त्रिगुणात्तथा ४८
नैति पाकं यथा भग्नं तथा यत्नेन रक्षयेत्
पक्वमांसशिरास्नायु तद्धि कृच्छ्रेण सिध्यति ४९
पतनादभिघाताद्वा शूनभङ्गं यदक्षतम्
शीतान्सेकान्प्रदेहांश्च भिषक्तस्यावचारयेत् ५०
सव्रणस्य तु भग्नस्य व्रणं सर्पिर्मधूत्तरैः
प्रतिसार्य कषायैश्च शेषं भग्नवदाचरेत्
वातव्याधिविनिर्दिष्टान्स्नेहांस्तत्रापि योजयेत् ५१
लवणं कटुकक्षारमम्लमायासमैथुनम्
व्यायामञ्च न सेवेत भग्नो रुक्षान्नमेव च ५२
भग्नसन्धिमनाविद्धमहीनाङ्गमनुल्वणम्
शुभचेष्टाप्रचारञ्च सम्यक्सन्धितमादिशेत् ५३
इति श्री मिश्रलटकनतनयश्रीमन्मिश्रभावविरचिते भावप्रकाशे
मध्यखण्डेऽष्टचत्वारिंशत्तमो भग्नाधिकारः समाप्तः ४८
तृतीयोभागेऽपि समाप्तः

चतुर्थो भागः
अथैकोनपञ्चाशत्तमो नाडीव्रणाधिकारः ४९
यः शोथमाममिति पक्वमुपेक्षतेऽज्ञो यो वा व्रणं प्रचुरपूयमसाधुवृत्तः
अभ्यन्तरं प्रविशति प्रविदार्य तस्य स्थानानि पूर्वविहितानि ततः स पूयः
तस्यातिमात्रगमनाद् गतिरिष्यते तु नाडीव यद्वहति तेन मता च नाडी १
दोषैस्त्रिभिर्भवति सा पृथगेकशश्च सम्मूर्च्छितैरपि च शल्यनिमित्ततोऽन्या २
तत्रानिलात्परुषसूक्ष्ममुखी सशूला फेनानुविद्धमधिकं स्रवति क्षपासु ३
पित्तात्तु तृड्ज्वरकरी परिदाहयुक्ता पीतं स्रवत्यधिकमुष्णमहःसु चापि ४
ज्ञेया कफाद् बहुघना सितपिच्छिलास्रां स्तब्धा सकण्डुररुजा रजनीप्रवृद्धा ५
दाहज्वरश्वसनमूर्च्छनवक्त्रशोषा यस्यां भवन्त्यभिहितानि च लक्षणानि
तामादिशेत्पवनपित्तकफप्रकोपाद् घोरां गतिं त्वसुहरामिव कालरात्रिम् ६
नष्टं कथञ्चिदणुमार्गमुदीरितेषु स्थानेषु शल्यमचिरेण गतिं करोति
सा फेनिलं मथितमुष्णमसृग्विमिश्रं स्रावं करोति सहसा सरुजञ्च नित्यम् ७
नाडी त्रिदोषप्रभवा न सिध्येदन्त्याश्चतस्रः खलु यत्नसाध्याः ८
अथ नाडीव्रणचिकित्सा
तत्रानिलोत्थामुपनाह्य पूर्वमशेषतः पूयगतिं विदार्य
तिलैरपामार्गफलैः सुपिष्टैः ससैन्धवैः सम्परिपूर्य बन्धेत्
प्रक्षालने वाऽपि सदा व्रणस्य योज्यं महद्यत्खलु पञ्चमूलम् ९
हिंस्रां हरिद्रां कटुकां बलाञ्च गोजिह्विकाञ्चापि सबिल्वमूलाम्
संहृत्य तैलं विपचेद् व्रणस्य संशोधनं पूरणरोपणञ्च १०
पित्तात्मिकां प्रागुपनाह्य धीमानुत्कारिकाभिः सपयोघृताभिः
निपात्य शस्त्रं तिलनागदन्तीयष्ट्याह्वकल्कैः परिपूरयेच्च
प्रक्षालने चापि ससोमनिम्बा निशा प्रयोज्या कुशलेन नित्यम् ११
श्यामात्रिभण्डी त्रिफलासुसिद्धं हरिद्र या तिल्वकवृक्षकेण
घृतं सदुग्धं व्रणतर्पणेन हन्याद्गतिं कोष्ठगताऽपि या स्यात् १२
नाडीं कफोत्थामुपनाह्य पूर्वं कुलत्थसिद्धार्थकसक्तुकिण्वैः
मृदूकृतामेष्यगतिं विदित्वा निपातयेच्छस्त्रमशेषकारि १३
दद्याद् व्रणे निम्बतिलाग्निदन्तीसुराष्ट्रजाः सैन्धवसम्प्रयुक्ताः
प्रक्षालने चापि करञ्जनिम्बजात्यर्कपीलुस्वरसाः प्रयोज्याः १४
स्वर्जिकासिन्धुदन्त्यग्नियूथिका जलनीलिका
खरमञ्जरिबीजेषु तैलं गोमूत्रसाधितम्
दुष्टव्रणप्रशमनं कफनाडीव्रणापहम् १५
सैन्धवार्कमरिचज्वलनाख्यैर्मार्कवेण रजनीद्वयसिद्धम्
तैलमेतदचिरेण निहन्याद् दूरगामपि कफानिलनाडीम् १६
नाडीं तु शल्यप्रभवां विदार्य निष्कास्य शल्यं प्रतिशोध्य मार्गम्
बन्धेद् व्रणं क्षौद्र घृतप्रगाढैस्तिलैस्ततो रोपणमस्य कुर्यात् १७
कुम्भीकखर्जूरकपित्थबिल्ववनस्पतीनाञ्च शलाटुवर्गे
कृत्वा कषायं विपचेत्तु तैलमावाप्य मुस्तं सरलां प्रियङ्गुम् १८
सौगन्धिकं मोचरसाहिपुष्पं लोध्राणि दत्वा खलु धातकीञ्च
एतेन शल्यप्रभवा हि नाडी रोहेद् व्रणो वा सुखमाशु चैव १९
इति कुम्भीकाद्यतैलम्
स्नुह्यर्कदुग्धदार्वीणां वर्त्तिं कृत्वा प्रपूरयेत्
एष सर्वशरीरस्थां नाडीं हन्यात्प्रयोगराट् २०
आरग्वधनिशाकाला चूर्णाज्यक्षौद्र संयुता
सूत्रवर्त्तिव्रणे योज्या शोधनी गतिनाशिनी २१
वर्त्तीकृतं माक्षिकसम्प्रयुक्तं नाडीघ्नमुक्तं लवणोत्तमं वा
दुष्टव्रणे यद्विहितं तु तैलं तत्सेव्यमानं गतिमाशु हन्ति २२
जात्यर्कसम्पाक करञ्जदन्ती सिन्धूत्थसौवर्चलयावशूकैः
वर्त्तिः कृता हन्त्यचिरेण नाडीं स्नुक्क्षीरपिष्टा तु सचित्रकेण २३
बिभीतकाम्रास्थि वटप्रवाल हरेणुकाशङ्खिनिबीजमिश्रा
वाराहविट्सूक्ष्ममसी प्रदेया नाडीषु तैलेन च मिश्रयित्वा २४
मेषरोममसीतुम्ब्या कटुतैलं विपाचितम्
नाडीव्रणं चिरोद्भूतं जयेत्तु तूलसङ्गमात् २५
कर्चूरकस्य स्वरसे कटुतैलं विपाचयेत्
सिन्दूरकल्कितं नाडीदुष्टव्रणविसर्पनुत् २६
कर्चूरकरसे तैलं पुरसिन्दूरकल्कितम्
पामादुष्टव्रणं नाडीं हन्यात्सर्वव्रणान्तकृत् २७
भल्लातकार्कमरिचैर्लवणोत्तमेन सिद्धं विडङ्गरजनीद्वयचित्रकैश्च
स्यान्मार्कवस्य च रसेन निहन्ति तैलं नाडीं कफानिलकृतामपचीं व्रणांश्च २८
स्वर्जिका सैन्धवं दन्ती नीलीमूलं फलं तथा
मूत्रे चतुर्गुणे सिद्धं तैलं नाडीव्रणापहम्
सर्वो व्रणक्रमः कार्यः शोधनारोपणादिकः २९
गुग्गुलुत्रिफलाव्योषैः समांशैराज्ययोजितैः
अक्षप्रमाणां गुटिकां खादेदेकामतन्द्रि तः ३०
नाडीं दुष्टव्रणं शूलमुदावर्त्तं भगन्दरम्
गुल्मञ्च गुदजान्हन्यात्पक्षिराट् पन्नगानिव ३१
या द्विव्रणीये विहितास्तु वत्तर्यस्ताः
सर्वनाडीषु भिषग्विदध्यात् ३२
कृशदुर्बलभीरूणां नाडीं मर्माश्रितामपि
क्षारसूत्रेण तां छिन्द्यान्न शस्त्रेण कदाचन ३३
एषण्या गतिमन्विष्य क्षारसूत्रानुसारिणीम्
सूचीं निदध्याद्गत्यन्ते प्रोन्नाम्याशु विनिर्हरेत् ३४
सूत्रस्यान्तं समानीय गाढं बन्धनमाचरेत्
ततः क्षारबलं वीक्ष्य सूत्रमन्यत्प्रवेशयेत् ३५
क्षाराक्तं मतिमान्वैद्यो यावन्न च्छिद्यते गतिः
भगन्दरेष्वेष विधिः कार्यो वैद्येन जानता ३६
अर्बुदादिषु चोत्क्षिप्य मूले सूत्रं निधापयेत्
सूचीभिर्यववक्त्राभिराचितं वा समन्ततः
मूले सूत्रेण बध्नीयाच्छिन्ने चोपचरेद् व्रणम् ३७
इत्येकोनपञ्चाशत्तमो नाडीव्रणाधिकारः समाप्तः ४९

अथ पञ्चाशत्तमो भगन्दराधिकारः ५०
कटीकपालनिस्तोददाह कण्डूरुजाऽदयः
भवन्ति पूर्वरूपाणि भविष्यति भगन्दरे १
गुदस्य द्व्यङ्गुले क्षेत्रे पार्श्वतः पिडकाऽत्तिकृत्
भिन्नो भगन्दरो ज्ञेयः स च पञ्चविधो भवेत् २
भगन्दरशब्दस्य निरुक्तिमाह भोजः
भगं परिसमन्ताच्च गुदं वस्तिं तथैव च
भगवद् दारयेद्यस्मात्तस्मादेष भगन्दरः ३
कषायरुक्षैरतिकोपितोऽनिलस्त्वपानदेशे पिडकां करोति याम्
उपेक्षणात्पाकमुपैति दारुणं रुजा च भिन्नाऽरुणफेनवाहिनी
तत्रागमो मूत्रपुरीषरेतसां व्रणैरनेकैः शतपोनकं वदेत् ४
प्रकोपनैः पित्तमतिप्रकोपितं करोति रक्तां पिडकां गुदे गताम्
तदाशुपाकाऽहिमपूतिवाहिनीं भगन्दरं चोष्ट्रशिरोधरं वदेत् ५
कण्डूयनो घनस्रावी कठिनो मन्दवेदनः
श्वेतावभासः कफजः परिस्रावी भगन्दरः ६
बहुवर्णरुजास्रावा पिडका गोस्तनोपमा
शम्बूकावर्त्तगतिकः शम्बूकावर्त्तको मतः ७
क्षताद्गतिः पायुगता विवर्द्धते ह्यपेक्षणात्स्युः कृमयो विदार्य ते
प्रकुर्वते मार्गमनेकधा मुखैर्व्रणैस्तमुन्मार्गिभगन्दरं वदेत् ८
घोराः साधयितुं दुःखाः सर्व एव भगन्दराः
तेष्वसाध्यस्त्रिदोषोत्थः क्षतजश्चविशेषतः ९
वातमूत्रपुरीषाणि शुक्रञ्च कृमयस्तथा
भगन्दरात्स्रवन्तस्तु नाशयन्ति तमातुरम् १०
अथास्य पिडकामेव तथा यत्नादुपाचरेत्
शुद्ध्य्स्रस्रुतिसेकाद्यैर्यथा पाकं न गच्छति ११
वटपत्रेष्टका शुण्ठीसगुडूचीपुनर्नवाः
सुपिष्टः पिडकाऽवस्थे लेपः शस्तो भगन्दरे १२
पिडकानाम पक्वानामपतर्पणपूर्वकम्
कर्म कुर्याद्विरेकान्तं भिन्नानां वक्ष्यते क्रिया १३
एषणीपाटनक्षारवह्निदाहादिकं क्रमम्
विधाय व्रणवत्कार्यं यथादोषं यथाक्रमम् १४
पयः पिष्टैस्तिलारिष्टमधुकैश्च सुशीतलैः
भगन्दरे प्रशस्तोऽय सरक्ते वेदनावति १५
सुमना वटपत्राणि गुडूची विश्वभेषजम्
ससैन्धवस्तक्रपिष्टो लेपो हन्ति भगन्दरम् १६
त्रिवृत्तिला नागदन्ती मञ्जिष्ठा सह सर्पिषा
उत्सादनं भवेदेतत्सैन्धवक्षौद्र संयुतम् १७
खदिराम्बुरतो भूत्वा कषायं त्रैफलं पिबेत्
महिषाक्षविडङ्गानां भगन्दरविनाशनम् १८
शम्बूकमांसं भुञ्जीत प्रकारैर्व्यञ्जनादिभिः
अजीर्णवर्जी मासेन मुच्यते तु भगन्दरात् १९
न्यग्रोधादिर्गणो यस्तु हितः शोधनरोपणः
तैलं घृतं वा तत् पक्वं भगन्दरविनाशनम् २०
तिला ज्योतिष्मती कुष्ठं लाङ्गली गिरिकर्णिका
शताह्वात्रिवृतादन्त्यः शोधनाश्च भगन्दरे २१
तिलाभयालोध्रमरिष्टपत्रं निशे बला लोध्रमगारधूमम्
भगन्दरे चाप्युपदंशजे च द्रुष्टव्रणे रोपणशोधनाय २२
स्नुह्यर्कदुग्धदार्वीभिर्वर्त्तिं कृत्वा विचक्षणः
भगन्दरगतिं ज्ञात्वा पूरयेत्तां प्रयत्नतः २३
एषा सर्वशरीरस्थां नाडीं हन्यान्नसंशयः
त्रिफलारससंयुक्तं विडालास्थिप्रलेपनम् २४
भगन्दरं निहन्त्याशु दुष्टव्रणहरं परम्
त्रिवृत्तेजोवतीदन्तीकल्को नाडीव्रणापहः २५
ज्योतिष्मती लाङ्गलकी श्यामा दन्ती त्रिवृत्तिलाः
कुष्ठं शताह्वा गोलोमी तिल्वको गिरिकर्णिका २६
कासीसकाञ्चनक्षीर्यौ वर्गः शोधन इष्यते २७
मधुतैलयुता विडङ्गसारत्रिफलामागधिकाकणाश्च लीढाः
कृमिकुष्ठभगन्दरप्रमेहक्षयनाडीव्रणरोपणा भवन्ति २८
चित्रकार्कौ त्रिवृत्पाठे मलयूहयमारकौ
सुधां वचां लाङ्गलकीं हरितालं सुवर्चिकाम् २९
ज्योतिष्मतीञ्च संहृत्य तैलं धीमान्विपाचयेत्
एतद्विष्यन्दनं नाम तैलं दद्याद्भगन्दरे
शोधनं रोपणञ्चैव सवर्णकरणं तथा ३०
निशाऽकक्षीर सिन्धूत्थपुराश्वहरवत्सकैः
सिद्धमभ्यञ्जनं तैलं भगन्दरहरं परम् ३१
करवीरनिशा दन्तीलाङ्गलीलवणाग्निभिः
मातुलुङ्गकवत्साह्वैः पचेत्तैलं भगन्दरे ३२
त्रिफलापुरकृष्णानां त्रिपञ्चकांशयोजिता
गुटिका शोथगुल्मार्शोभगन्दरवतां हिता ३३
नाड्यन्तरे व्रणान्कुर्याद्भिषक् तु शतपोनके
ततस्तेष्ववरूढेषु शेषा नाडीरुपाचरेत् ३४
व्याधौ तत्र बहुच्छिद्रे भिषजा तु विजानता
अर्द्धलाङ्गलकच्छेदः कार्यो लाङ्गलकोऽपि वा ३५
सर्वतोभद्र को वाऽपि कार्यो गोतीर्थकोऽपि वा ३६
द्वाभ्यां समाभ्यां पार्श्वाभ्यां छेदो लाङ्गलको मतः
ह्रस्वमेकतरं यत्तु सोऽद्धलाङ्गलकः स्मृतः ३७
सेवनीं वर्जयित्वा तु चतुर्द्धा दारिते गुदे
सर्वतोभद्र कं छेदमाहुश्छेदविदो जनाः
पार्श्वादागतशस्त्रेण च्छेदो गोतीर्थको मतः ३८
सर्वानास्रावमार्गांस्तु दहेद्वैद्यस्तथाऽग्निना
अथोष्ट्रग्रीवमेषिण्या छित्वा क्षारं निपातयेत् ३९
उत्कृत्यास्रावमार्गन्तु परिस्राविणि बुद्धिमान्
क्षारेण वा स्रावगतिं दहेद्धुतवहेन वा ४०
गतिमन्विष्य शस्त्रेण च्छिन्द्यात्खर्जूरपत्रकम् ४१
चन्द्रा र्द्ध चन्द्र चक्रञ्च सूचीमुखमवाङ्मुखम्
छित्वाऽग्निना दहेत्सम्यगेवं क्षारेण वा पुनः ४२
एषां तु शस्त्र पतनाद्वेदना यत्र जायते
तत्राणुतैलेनोष्णेन परिषेकः प्रशस्यते ४३
आगन्तुजे भिषङ् नाडीं शस्त्रेणोत्कृत्य यत्नतः ४४
जम्ब्वोष्ठेनाग्निवर्णेन तप्तया वा शलाकया
दहेद्यथोक्तं मतिमांस्तं व्रणं सुसमाहितः ४५
व्यायामं मैथुनं युद्धं पृष्ठयानं गुरूणि च
संवत्सरं परिहरेदुपरूढव्रणो नरः ४६
इति पञ्चाशत्तमो भगन्दराधिकारः समाप्तः ५०

अथैकपञ्चाशत्तम उपदंशाधिकारः ५१
हस्ताभिघातान्नख दन्तघातादधावनादत्युपसेवनाद्वा
योनिप्रदोषाच्च भवन्ति शिश्ने पञ्चोपदंशा विविधापचारैः १
सतोदभेदस्फुरणैः सकृष्णैः स्फोटैर्व्यवस्येत्पवनोपदंशम्
पीतैर्बहुक्लेदयुतैः सदाहैः पित्तेन रक्तैः पिशितावभासैः २
स्फोटैः सकृष्णै रुधिरं स्रवन्तं रक्तात्मकं पित्तसमानलिङ्गम्
सकण्डुरैः शोथयुतैर्महद्भिः शुक्लैर्घनैः स्रावयुतैः कफेन
नानाविधस्रावरुजोपपन्नमसाध्यमाहुस्त्रिमलोपदंशम् ३
प्रशीर्णमांसं कृमिभिःप्रजग्धं मुष्कावशेषं परिवर्जनीयम् ४
सञ्जातमात्रे न करोति मूढः क्रियां नरो यो विषये प्रसक्तः
कालेन शोथकृमिदाहपाकैः प्रशीर्णशिश्नो म्रियते स तेन ५
उपदंशेषु साध्येषु स्निग्धस्विन्नस्य देहिनः
मेढ्रमध्ये शिरां विध्यात्पातयेद्वा जलौकसः ६
हरेदुभयतश्चापि दोषानत्यर्थमूर्च्छितान्
सद्यो निर्हृतदोषस्य रुक्शोथावुपशाम्यतः ७
यदि वा दुर्बलोजन्तुर्न वा प्राप्तविरेचनः
निरूहेण हरेत्तस्य दोषानत्यर्थमूर्च्छितान्
पाको रक्ष्यः प्रयत्नेन शिश्नक्षयकरो हि सः ८
प्रपौण्डरीकयष्ट्याह्वसरलागुरुदारुभिः
सरास्नाकुष्ठपृथ्वीकैर्वातिके लेपसेचने ९
निचुलैरण्डबीजानि यवगोधूमसक्तवः
एतैश्च वातजं स्निग्धैः सुखोष्णैः सम्प्रलेपयेत् १०
गैरिकाञ्चनमञ्जिष्ठा मधुकोशीरपद्मकैः
सचन्दनोत्पलैः स्निग्धः पैत्तिकं सम्प्रलेपयेत् ११
पद्मोत्पलमृणालैश्च ससर्जार्जुनवेतसैः
सर्पिः स्निग्धैः समधुकैः पैत्तिकं सम्प्रलेपयेत् १२
सेचयेच्च घृतक्षीरशर्करेक्षुमधूदकैः
अथवाऽपि सुशीतेन कषायेण वटादिना १३
शालाजकर्णाश्वकर्णधवत्वग्भिः कफोत्थितम्
सुरापिष्टाभिरुष्णाभिः सतैलाभिः प्रलेपयेत् १४
आरग्वधादिक्वाथेन परिषेकञ्च दापयेत् १५
निम्बार्जुनाश्वत्थकदम्बशालजम्बूवटोदुम्बरवेतसैश्च
प्रक्षालनालेपकृतानिकुर्याच्चूर्णं सपित्तास्रभवोपदंशे १६
त्वचो दारुहरिद्रा याः शङ्खनाभी रसाञ्जनम्
लाक्षागोमयनिर्यासस्तैलं क्षौद्रं घृतं पयः १७
एभिस्तु पिष्टैस्तुल्यांशैरुपदंशं प्रलेपयेत्
व्रणाश्च तेन शाम्यन्ति श्वयथुर्दाह एव च १८
उपदंशद्वयेऽप्येतां प्रत्याख्यायाचरेत्क्रियाम्
तयोरेव च या योग्या वीक्ष्य दोषबलाबलम् १९
शस्त्रेणोल्लेखयेत्क्वापि पाकमागतमाशु वै
तमपोह्य तिलैः सर्पिः क्षौद्र युक्तैः प्रलेपयेत् २०
वटप्ररोहार्जुनजम्बुपथ्या लोध्रं हरिद्रा च हिताः प्रलेपे
तथोपदंशेष्ववरोहणार्थं चूर्णञ्च कार्यं विमलाञ्जनेन २१
त्रिफलायाः कषायेण भृङ्गराजरसेन वा
व्रणप्रक्षालनं कार्यमुपदंशप्रशान्तये २२
जयाजपाऽश्वमारार्कशम्पाकानां दलैः क्रमात्
कृतं प्रक्षालनं क्वाथं मेढ्रपाके प्रयोजयेत् २३
शम्पाकनिम्बत्रिफलाकिरातक्वाथं पिबेद्वा खदिरासनाभ्याम्
सगुग्गुलुं वा त्रिफलायुतं वा सर्वोपदंशापहरःप्रयोगः २४
नीलोत्पलानि कुमुदं पद्मसौगन्धिकानि च
उपदंशेषु चूर्णानि प्रदेहोऽय प्रशस्यते २५
बन्धूकदलचूर्णेन दाडिमत्वग्रजोऽथवा
गुण्डनं वृषणे शस्तं लेपः पूगफलेन वा २६
सौराष्ट्री गैरिकं तुत्थं पुष्पकासीससैन्धवम्
लोध्रं रसाञ्जनञ्चापि हरितालं मनः शिला २७
हरेणुकैले तु तथा समं संहृत्य चूर्णयेत्
तच्चूर्णं क्षौद्र संयुक्तमुपदंशेषु पूजितम् २८
पुटदग्धं कृतं भस्म हरितालं मनःशिला
उपदंशविसर्पाणामेतद्धानिकरं परम् २९
दहेत्कटाहे त्रिफलां तां मसीं मधुसैन्धवम्
उपदंशे प्रलेपोऽय सद्यो रोपयति व्रणम् ३०
तिरीटाञ्जनवज्राक्षकोविदारेभकेशरैः
लेपनं पुरुषव्याधौ जलपिष्टैः प्रशस्यते ३१
रसाञ्जनं शिरीषेण पथ्यया वा समन्वितम्
सक्षौद्रं लेपनं योज्यं सर्वाङ्गगगदापहम् ३२
भार्गीसम्भवशिखरिजमूलं भद्र श्रियं सुसम्पिष्टम्
मनःशिला वै मधुना शमयत्युपदंशमचिरेण ३३
शतधौतं प्रयत्नेन लिङ्गोत्थमवचूर्णयेत्
रोगं कासीसचूर्णेन पुरुषः सुखमाप्नुयात् ३४
करवीरस्य मूलेन परिपिष्टेन वारिणा
असाध्याऽपि व्रजत्यस्तं लिङ्गोत्था रुक्प्रलेपनात् ३५
वरानिम्बार्जुनाश्वत्थखदिरासनवासकैः
चूर्णितैर्गुग्गुलुसमैर्वटका अक्षसंमिताः ३६
कर्त्तव्या नाशयन्त्याशु सर्वांल्लिङ्गसमुत्थितान्
उपदंशानसृग्दोषांस्तथा दुष्टव्रणानपि ३७
करञ्जनिम्बार्जुनशालजम्बूवटादिभिः कल्ककषायसिद्धम्
सर्पिर्निहन्यादुपदंशदोषं सदाहपाकस्रुतिरागयुक्तम् ३८
भूनिम्बनिम्बत्रिफलापटोलकरञ्जधात्रीखदिरासनानाम्
सतोयकल्कैर्घृतमाशु पक्वं सर्वोपदंशापहरं प्रदिष्टम् ३९
घृतानि यानि वक्ष्यामि कुष्ठे नाडीव्रणे व्रणे
उपदंशे प्रयोज्यानि सेकाभ्यञ्जनभोजनैः ४०
आगारधूमो रजनी सुराकिट्टं च तैस्त्रिभिः
यथोत्तरैः पचेत्तैलं कण्डूशोथरुजाऽपहम्
शोधनं रोपणं चैव ह्युपदंशहरं परम् ४१
गोजीविडङ्गयष्टीभिः सर्वगन्धैश्च संयुतम्
एतत्सर्वोपदंशेषु तैलं रोपणमिष्यते ४२
जम्बुवेतसपत्राणि धात्रीपत्रं तथैव च
नक्तमालस्य पत्राणि तद्वत्पद्मोत्पलानि च ४३
एला चातिविषाऽम्रास्थि मधुकञ्च प्रियङ्गवः
लाक्षा कालीयकं लोध्रं चन्दनं त्रिवृताह्वया ४४
एतान्येकीकृतान्येव बस्तमूत्रेण पेषयेत्
अक्षमात्रैरिमैर्द्र व्यैस्तैलप्रस्थं विपाचयेत् ४५
सर्वव्रणहरं तैलमेतत्सिद्धं न संशयः
उपदंशहरं श्रेष्ठं मुनिभिः परिकीर्तितम् ४६
यस्य लिङ्गस्य मांसं तु शीर्यते मुष्कशेषतः ४७
तिक्तकोशातकीलाबुबीजं नागरसाधितम्
तैलं हन्त्यविशेषेण व्रणं दुष्टमनेकधा ४८
सेवेन्नित्यं यवान्नञ्च पानीयं कौपमेव च
अर्शसां च्छिन्नदग्धानां क्रियां चात्र प्रयोजयेत् ४९
इत्येकपञ्चाशत्तम उपदंशाधिकारः समाप्तः ५१

अथ द्विपञ्चाशत्तमो लिङ्गार्शोऽधिकारः ५२
अङ्कुरैरिव सञ्जातैरुपर्युपरि संस्थितैः
क्रमेण जायते वर्त्तिस्ताम्रचूडशिखोपमा १
कोषस्याभ्यन्तरे सन्धौ पर्वसन्धिगतापि वा
लिङ्गवर्त्तिरिति ख्याता लिङ्गार्श इति चापरे
सवेदनापिच्छिला च दुश्चिकित्स्या त्रिदोषजा २
क्षारेण प्रदहेच्छित्त्वा लिङ्गवर्त्तिमशेषतः
व्रणवच्चाचरेत्सम्यक् समं चूर्णमुपद्र वान् ३
स्वर्जिकातुत्थशैलेयमञ्जनं सरसाञ्जनम्
मनःशिलाऽले च समं चूर्णं मांसाङ्कुरापहम् ४
हरति घृतकुमारीपत्रमावेष्टेनेन ग्रथनविधिविशेषांश्चर्मकीलांस्तृतीये
अहनि गुरुतरानप्यङ्गलब्धप्रतिष्ठान् विधिरिव विपरीतः पौरुषस्य प्रकारान् ५
शुभे तु चारटीमूलं वृषमूत्रेण पेषयेत्
चर्मकीलान्निहन्त्याशु प्रलेपात्साधनोद्भवान् ६
इति द्विपञ्चाशत्तमो लिङ्गार्शोऽधिकारः समाप्तः ५२

अथ त्रिपञ्चाशत्तमः शूकदोषाधिकारः ५३
अक्रमाच्छेफसो वृद्धिं योऽभिवाञ्छति मूढधीः
व्याधयस्तस्य जायन्ते दश चाष्टौ च शूकजाः १
शूकदोषा दश चाष्टौ च भवन्ति
गौरसर्षपसंस्थाना शूकदुर्भगहेतुका
पिडिका श्लेष्मवाताभ्यां ज्ञेया सर्षपिका तु सा २
कठिना विषमैर्भुग्नैर्वायुनाष्ठीलिका भवेत् ३
शूकैर्यत्पूरितं शश्वद् ग्रथितं नाम तत्कफात् ४
कुम्भिका रक्तपित्तात्स्याज्जाम्बुवास्थिनिभा सिता ५
अलजी स्यात्तथा यादृक्प्रमेहपिडका तथा
सा च रक्तासिता स्फोटचिता च कथिता बुधैः ६
मृदितं पीडितं यत्तु संरब्धं वातकोपतः ७
पाणिभ्यां भृशसंमूढे संमूढ पिडिका भवेत् ८
दीर्घा बह्व्यश्चपिडका दीर्यन्ते मध्यतस्तु याः
सोवमन्थः कफासृग्भ्यां वेदनारोमहर्षकृत् ९
पिडिका पिडिकाव्याप्ता पित्तशोणितसम्भवा
पद्मकर्णिकसंस्थाना ज्ञेया पुष्करिकेति सा १०
स्पर्शहानिन्तु जनयेच्छोणितं शूकदूषितम् ११
मुद्गमाषोपमा रक्ता रक्तपित्तोद्भवा च या
एषोत्तमाख्यपिडका शूकाजीर्णसमुद्भवा १२
छिद्रै रणुमुखैलिङ्गं चिरं यस्य समन्ततः
वातशोणितजो व्याधिर्विज्ञेयःशतपोनकः १३
वातपित्तकृतो ज्ञेयस्त्वक्पाको ज्वरदाहकृत् १४
कृष्णैः स्फोटैः सरक्ताभिः पिडकाभिर्निपीडितम्
लिङ्गं वास्तुरुजश्चोग्रा ज्ञेयं तच्छोणितार्बुदम् १५
मांसदुष्टं विजानीयादर्बुदं मांससम्भवम् १६
शीर्यन्ते यस्य मांसानि यस्य सर्वाश्च वेदनाः
विद्यात् तं मांसपाकं तु सर्वदोषकृतं भिषक् १७
विद्र धिं सन्निपातेन यथोक्तमभिनिर्दिशेत् १८
कृष्णानि चित्राण्यथवा शुक्लानि सविषाणि तु
पातितानि पचन्त्याशु मेढ्रं निरवशेषतः १८
कालानि भूत्वा मांसानि शीर्यन्ते यस्य देहिनः
सन्निपातसमुत्थांश्च तान्विद्यात्तिलकालकान् १९
तत्र मांसार्बुदं यच्च मांसपाकश्च यःस्मृतः
विद्र धिश्च न सिध्यन्ति ये च स्युस्तिलकालकाः २०
शूकदोषेषु सर्वेषु विषघ्नीं कारयेत्क्रियाम्
जलौकाभिर्हरेद्र क्तं रेचनं लघु भोजयेत्
गुग्गुलुं पाचयेच्चापि त्रिफलाक्वाथसंयुतम्
क्षीरेण लेपसेकांश्च शीतेनैव हि कारयेत् २१
दार्वीसुरसयष्ट्याह्वैर्गृहधूमनिशायुतैः
सम्पक्वं तैलमभ्यङ्गान्मेढ्ररोगं हि नाशयेत् २२
रसाञ्जनं साह्वयमेकमेव प्रलेपमात्रेण नयत्प्रशान्तिम्
सपूतिपूयव्रणशोथकण्डूशूलान्वितं सर्वमनङ्गरोगम् २३
इति त्रिपञ्चाशत्तमः शूकदोषाधिकारः समाप्तः ५३

अथ चतुष्पञ्चाशत्तमः कुष्ठरोगाधिकारः ५४
विरोधीन्यन्नपानानि द्र वस्निग्धगुरूणि च
भजतामागतां छर्दिं वेगांश्चान्यान्प्रतिघ्नताम् १
व्यायाममग्नितापञ्चाप्यतिभुक्त्वा निषेविणाम्
शीतोष्णलङ्घनाहारान्क्रमं मुक्त्वा निषेविणाम् २
घर्मश्रमभयार्त्तानां द्रुतं शीताम्बुसेविनाम्
अजीर्णाध्यशिनां चापि पञ्चकर्मापचारिणाम् ३
नवान्नदधिमत्स्यादिलवणाम्लनिषेविणाम्
माषमूलकपिष्टान्नतिलक्षीरगुडाशिनाम् ४
व्यवायं चाप्यजीर्णेऽन्ने दिवानिद्रां निषेविणाम्
विप्रान्गुरून्धर्षयतां पापं कर्म च कुर्वताम् ५
वातादयस्त्रयो दोषास्त्वग्रक्तं मांसमम्बु च
दूषयन्ति स कुष्ठानां सप्तको द्र व्यसङ्ग्रहः
अतः कुष्ठानि जायन्ते सप्तधैकादशैव च ६
पूर्वं त्रिकं तथा सिध्मं ततः काकणकं तथा
पुण्डरीकर्क्षजिह्वके महाकुष्ठानि सप्त च ७
एककुष्ठं स्मृतं पूर्वं गजचर्म ततः स्मृतम्
ततश्चर्मदलं प्रोक्तं ततश्चापि विचर्चिका ८
विपादिकाऽभिधा सैव पामा कच्छूस्ततः परम्
दद्रुविस्फोटकिटिभालसकानि च वेष्टितम् ९
क्षुद्र कुष्ठानि चैतानि कथितानि भिषग्वरैः १०
कुष्ठानि सप्तधा दोषैः पृथग्द्वन्द्वैः समागतैः
सर्वेष्वपि त्रिदोषेषु व्यपदेशोऽधिकत्वतः ११
अतिश्लक्ष्णः खरस्पर्शः स्वेदास्वेदविवर्णता
दाहःकण्डूस्त्वचि स्वापस्तोदः कोठोन्नतिः क्लमः १२
व्रणानामधिकं शूलं शीघ्रोत्पत्तिश्चिरस्थितिः
रूढानामपि रूक्षत्वं निमित्तेऽल्पेऽपि कोपनम्
रोमहर्षोऽसृजः कार्ष्ण्यं कुष्ठलक्षणमग्रजम् १३
दूषयन्ति श्लथीकृत्य निश्चलत्वादितस्ततः
त्वचः कुर्वन्ति वैवर्ण्यं दोषाः कुष्ठमुशन्ति तम् १४
वातेन कुष्ठं कापालं पित्तेनौदुम्बरं कफात्
मण्डलाख्यं विचर्ची च ॠक्षाख्यं वातपित्ततः १५
चर्मैककुष्ठकिटिभसिध्मालसविपादिकाः
वातश्लेष्मोद्भवाः पित्तकफाद्दद्रुशतारुषी १६
पुण्डरीकं सविस्फोटं पामा चर्मदलं तथा
सर्वैरेवोल्वणैर्दोषैराहुः काकणकं बुधाः १७
कृष्णारुणकपालाभं यद्रू क्षं परुषं तनु
कापालं तोदबहुलं तत्कुष्ठं विषमं स्मृतम् १८
उदुम्बरफलाभासं कुष्ठमौदुम्बरं वदेत्
रुग्दाहरागकण्डूभिः परीतं रोमपिञ्जरम् १९
श्वेतरक्तं स्थिरं स्त्यानं स्निग्धमुत्सन्नमण्डलम्
कृच्छ्रमन्योऽन्यसंसक्तं कुष्ठं मण्डलमुच्यते २०
श्वेतताम्रञ्च तनु यद्र जो घृष्टं विमुञ्चति
प्रायेणोरसि तत्सिध्ममलाबुकुसुमोपमम् २१
यत्काकणन्तिकावर्णमपाकं तीव्रवेदनम्
त्रिदोषलिङ्गं तत्कुष्ठं काकणं नैव सिध्यति २२
तच्छ्वेतं रक्तपर्यन्तं पुण्डरीकदलोपमम्
सरागञ्चैव सोत्सेधं पुण्डरीकं कफोल्वणम् २३
कर्कशं रक्तपर्यन्तमन्तः श्यावं सवेदनम्
यदृक्षजिह्वासंस्थानमृक्षजिह्वं तदुच्यते २४
अस्वेदनं महावास्तु यन्मत्स्यशकलोपमम्
तदेककुष्ठं चर्माख्यं बहलं गजचर्मवत् २५
रक्तं सशूलं कण्डूमत्सस्फोटं दलयत्यपि
तच्चर्मदलमाख्यातं स्पर्शस्यासहनञ्च यत् २६
सकण्डूः पिडका श्यावा बहुस्रावा विचर्चिका २७
वैपादिकं पाणिपादस्फुटनं तीव्रवेदनम् २८
सूक्ष्मा बह्व्यः स्राववत्यः प्रदाहाः पामेत्युक्ताः पिडकाः कण्डुमत्यः २९
सैव स्फोटस्तीव्रदाहैरुपेता ज्ञेया पाण्योः कच्छुरुग्रा स्फिचोश्च ३०
सकण्डूरागपिडकं दद्रुर्मण्डलमुद्गतम् ३१
स्फोटाः श्यावारुणाभासा विस्फोटाः स्युस्तनुत्वचः ३२
श्यामं किणखरस्पर्शं परुषं किटिभं स्मृतम् ३३
कण्डूमद्भिः सरागैश्च गण्डैरलसकं चितम् ३४
रक्तश्यावं सदाहार्त्ति शतारुःस्याद् बहुव्रणम् ३५
त्वक्स्थे वैवर्ण्यमङ्गेषु कुष्ठे रौक्ष्यञ्च जायते
त्वक्स्वापो रोमहर्षश्च स्वेदस्यातिप्रवर्त्तनम् ३६
कण्डूर्विपूयकश्चैव कुष्ठे शोणितसम्भवे ३७
बाहुल्यं वक्त्रशोषश्च कार्कश्यं पिडकोद्गमः
तोदः स्फोटः स्थिरत्वञ्च कुष्ठे मांससमाश्रिते ३८
कौण्यं गतिक्षयोऽङ्गानां सम्भेदः क्षतसर्पणम्
मेदः स्थानगते लिङ्गं प्रागुक्तानि तथैव च ३९
नासाभङ्गोऽक्षिरागश्च क्षतेषु कृमिसम्भवः
स्वरोपघातः पीडा च भवेत्कुष्ठेऽस्थिमज्जगे ४०
दम्पत्योः कुष्ठबाहुल्याद् दुष्टशोणितशुक्रयोः
यदपत्यं तयोर्जातं ज्ञेयं तदपि कुष्ठितम् ४१
खरं श्यावारुणं रूक्षं वातकुष्ठं सवेदनम्
पित्तात्प्रकुथितं दाहरागस्रावान्वितं मतम्
कफोत्क्लेदि घनं स्निग्धं सकण्डूशैत्यगौरवम्
द्विलिङ्गं द्वन्द्वजं कुष्ठं त्रिलिङ्गं सान्निपातिकम् ४२
साध्यं त्वग्रक्तमांसस्थं वातश्लेष्माधिकञ्च यत्
मेदोगं द्वन्द्वजं याप्यं वर्ज्यं मज्जास्थिसंश्रितम्
कृमिकृद् दाहमन्दाग्निसंयुक्तं यत् त्रिदोषजम् ४३
प्रभिन्नं प्रस्रुताङ्गञ्च रक्तनेत्रं हतस्वरम्
पञ्चकर्मगुणातीतं कुष्ठं हन्तीह कुष्ठिनम् ४४
कुष्ठैकसम्भवं श्वित्रं किलासं चारुणं भवेत्
निर्दिष्टमपरिस्रावि त्रिधातूद्भवसंश्रयम् ४५
वाताद्रू क्षारुणं पित्तात्ताम्रं कमलपत्रवत्
सदाहं रोमविध्वंसि कफाच्छ्वेतं घनं गुरु
सकण्डूकं क्रमाद्र क्तमांसमेदःसु चादिशेत्
वर्णेनैवेदृगुभयं कृच्छ्रं तच्चोत्तरोत्तरम् ४६
अशुक्लरोमाबहलमसंश्लिष्टमथो नवम्
अनग्निदग्धजं साध्यं श्वित्रं वर्ज्यमतोऽन्यथा ४७
गुह्यपाणितलौष्ठेषु जातमप्यचिरन्तनम्
वर्जनीयं विशेषेण किलासं सिद्धिमिच्छता ४८
प्रसङ्गाद्गात्रसंस्पर्शान्निश्वासात्सहभोजनात्
एकशय्याऽसनाच्चापिवस्त्रमाल्यानुलेपनात्
कण्डूकुष्ठोपदंशाश्च भूतोन्मादव्रणज्वराः
औपसर्गिकरोगाश्च सङ्क्रामन्ति नरान्नरम् ४९
म्रियते यदि कुष्ठेन पुनर्जातस्य तद्भवेत्
अतो निन्दितरोगोऽय कुष्ठं कष्टं प्रकीर्त्तितम् ५०
वातोत्तरेषु सर्पिर्वमनं श्लेष्मोत्तरेषु कुष्ठेषु
पित्तोत्तरेषु लेपः सेको रक्तस्य मोचनं श्रेष्ठम् ५१
पथ्याकरञ्जसिद्धार्थनिशाऽवल्गुजसैन्धवैः
विडङ्गसहितैः पिष्टैर्लेपो मूत्रेण कुष्ठनुत् ५२
सोमराजीभवं चूर्णं शृङ्गबेरसमन्वितम्
उद्वर्त्तनमिदं हन्ति कुष्ठमुग्रं कृतास्पदम् ५३
रसायनं प्रवक्ष्यामि ब्रह्मणा यदुदाहृतम्
मार्कण्डेयप्रभृतिभिर्यत्प्रयुक्तं महर्षिभिः ५४
पुष्पकाले तु पुष्पाणि फलकाले फलानि च
संगृह्य पिचुमर्दस्य त्वङ्मूलानि दलानि च ५५
द्विरंशानि समाहृत्य भागिकानि प्रकल्पयेत्
त्रिफला त्र्यूषणं ब्राह्मी श्वदंष्ट्राऽरुष्कराग्नयः ५६
विडङ्गसारवाराहीलोहचूर्णामृताः समाः
निशाद्वयावल्गुजकं व्याधिघातः सशर्करः ५७
कुष्ठमिन्द्र यवाः पाठाः चूर्णमेषां तु संयुतम्
खादिरासननिम्बानां घनक्वाथेन भावयेत्
सप्तधा पञ्चनिम्बं तु मार्कवस्यरसेन च
स्निग्धः शुद्धतनुर्धीमान्योजयेत्तच्छुभे दिने ५८
मधुना तिक्तहविषा खदिरासनवारिणा
लेह्यमुष्णाम्भसा वाऽपि कालवृद्ध्या पलं भवेत्
जीर्णे तस्मिन्समश्नीयात्स्निग्धं लघु हितञ्च यत् ५९
विचर्चिकौदुम्बर पुण्डरीककापालदद्रू किटिभालसादि
शतारुविस्फोटविसर्पमालाः कफप्रकोपं त्रिविधं किलासम् ६०
भगन्दरश्लीपदवातरक्तजडान्ध नाडीव्रणशीर्षरोगान्
सर्वान्प्रमेहान्प्रदरांश्च सर्वान्दंष्ट्राविषं मूलविषं निहन्ति ६१
स्थूलोदरः सिंहकृशोदरः स्यात्सुश्लिष्टसन्धिर्मधुनोपयोगात्
सदोपयोगादपि ये दशन्ति सर्पादयो यान्ति विनाशमाशु ६२
जीवेच्चिरं व्याधिजराविमुक्तः शुभे रतश्चन्द्र समानकान्तिः ६३
शशिलेखा पञ्चपलं तावद्गिरिजस्य गुग्गुलोस्तु दश
ताप्यस्य पलत्रितयं द्वे लोहस्रावणीकयोश्च पले ६४
त्रिफलाकरञ्जपल्लवखदिरगुडूचीत्रिवृद्दन्त्यः
मुस्ताविडङ्गरजनीकुटजत्वङ्निम्बवह्निसंपाकाः ६५
एतै रचितां वटिकां मधुसंमिश्रां गिलेत्प्रातः
गोमूत्रेण च कुष्ठं नुदत्यसृग्वातमचिरेण ६६
श्वित्राणि पाण्डुरोगं विषमानुदरप्रमेहगुल्मांश्च
नाशयति वलीपलितं योगः स्वायम्भुवो नाम्ना ६७
चित्रकं त्रिफला व्योषमजाजी कारवी वचा
सैन्धवातिविषाकुष्ठं चव्यैला च यवासकम् ६८
विडङ्गान्यजमोदा च मुस्ता चामरदारु च
यावन्त्येतानि सर्वाणि तावन्मानन्तु गुग्गुलोः ६९
सङ्कुट्य सर्पिषा सार्द्धं गुटिकां कारयेद्भिषक्
प्रातर्भोजनकाले च खादेदग्निबलं यथा ७०
हन्त्यष्टादश कुष्ठानि कृमिदुष्टव्रणानि च
ग्रहण्यर्शोविकारांश्च मुखामयगलग्रहान् ७१
गृध्रसीमथ भग्नञ्च गुल्मं चापि नियच्छति
व्याधीन्कोष्ठगतांश्चापि जयेद्विष्णुरिवासुरान् ७२
वातरक्ताधिकारोक्तः पुरः कैशोरकाभिधः
कुष्ठानां वातरक्तानां नाशनं परमौषधम् ७३
भल्लातकप्रस्थयुगं छित्वा द्रो णजले क्षिपेत्
प्रस्थद्वयंगुडूच्याश्च क्षुण्णं तत्राम्भसि क्षिपेत्
चतुर्थांशावशेषं तु कषायमवतारयेत्
वस्त्रपूते कषाये तु वक्ष्यमाणं विनिक्षिपेत् ७५
शरावमात्रकंसर्पिर्दुग्धं स्यादाढकं तथा
सितां प्रस्थमितां दद्यात्प्रस्थार्द्धं माक्षिकं क्षिपेत् ७६
सर्वाण्येकत्र भाण्डे तु पचेन्मृद्वग्निना शनैः
सर्वद्र वे घनीभूते पावकादवतारयेत् ७७
तत्र क्षेप्याणि चूर्णानि ब्रूमो बिल्वविषामृताः
वाकुची चाथ दद्र घ्नुः पिचुमर्दो हरीतकी ७८
अक्षो धात्री च मञ्जिष्ठा मरिचं नागरं कणा
यवानी सैन्धवं मुस्तं त्वगेला नागकेशरम् ७९
पर्पटं पत्रकं बालमुशीरं चन्दनं तथा
गोक्षुरस्य च बीजानि कर्चूरो रक्तचन्दनम् ८०
पृथक्पलार्द्धमानानां चूर्णमेषामिह क्षिपेत्
पलमात्रमितं प्रातः समश्नीयाज्जलेन हि ८१
नाशयेदवलेहोऽय पथ्यान्यन्नानि खादतः
कुष्ठानि वातरक्तानि सर्वाण्यर्शांसि सेवितः ८२
व्यायाममातपं वह्निमम्लं मांसं दधि स्त्रियम्
तैलाभ्यङ्गं तथाध्वानं नरो भल्लातकी त्यजेत् ८३
निम्बगोपारुणाः कट्वी त्रायन्ती त्रिफला घनम्
पर्पटावल्गुजानन्तावचाखदिरचन्दनम् ८४
पाठाशुण्ठीशटीभार्गीवासाभूनिम्बवत्सकम्
श्यामेन्द्र वारुणीमूर्वाविडङ्गेन्द्र यवानलम् ८५
हस्तिकर्णामृताद्रे कापटोलरजनीद्वयम्
कणारग्वधसप्ताह्वत्रिवृद्वेत्रोच्चटाफलम् ८६
मञ्जिष्ठा लाङ्गली रास्ना नक्तमालं पुनर्नवा
दन्तीबीजकसारञ्च भृङ्गराजं कुरण्टकम् ८७
अङ्कोटकञ्च शाखोटं द्विपलांशं पृथक्पृथक्
गृह्णीयात्तानि सर्वाणि जलद्रो णे पचेच्छनैः ८८
अष्टमांशावशेषन्तु कषायमवतारयेत्
विधाय वाससा पूतं स्थापयेद्भाजने दृढे ८९
भल्लातकसहस्राणि च्छित्वा तु त्र्यर्मणाम्भसि
पचेदष्टावशेषं तत्कषायमवतारयेत् ९०
तच्च वस्त्रेण संशोध्य द्वौ कषायौ विमिश्रयेत्
गुडं शतपलं दत्वा लेहवत्तत्पचेच्छनैः ९१
त्रिकटु त्रिफला मुस्तं विडङ्गं चित्रकं तथा
सैन्धवं चन्दनं कुष्ठं दीप्यकञ्च पलं पृथक्
सौगन्ध्यार्थं क्षिपेत्तत्र चातुर्जातं पलं पलम् ९२
महाभल्लातको ह्येष महादेवेन भाषितः
प्राणिनां हितकामेन जयेच्छीघ्रं प्रयोजितः ९३
श्वित्रमौदुम्बरं दद्रुमृक्षजिह्वन्तु काकणम्
पुण्डरीकं सचर्माख्यं विस्फोटं रक्तमण्डलम् ९४
कण्डूं कपालकं कुष्ठं पामानञ्च विपादिकाम्
वातरक्तं षडर्शांसि पाण्डुरोगव्रणान्कृमीन् ९५
रक्तपित्तमुदावर्त्तं कासं श्वासं भगन्दरम्
सदाभ्यासेन पलितमामवातं सुदुस्तरम् ९६
निर्यन्त्रणस्तु कथितो विहाराहारमैथुने
कुरुते परमां कान्तिं प्रदीप्तं जठरानलम्९७
अनुपानं प्रयोक्तव्यं छिन्नातोयं पयोऽथवा
भोजने तु सदा त्याज्यमुष्णमम्लं विशेषतः ९८
मञ्जिष्ठा त्रिफला तिक्ता वचादारुनिशाऽमयाः
निम्बश्चैषां कृतः क्थाथः सर्वकुष्ठं विनाशयेत् ९९
वातरक्तं तथा कण्डूं पामां वै रक्तमण्डलम्
दद्रूं विसर्पं विस्फोटं पानाभ्यासेन नाशयेत् १००
मञ्जिष्ठा वाकुची चक्रमर्दश्च पिचुमर्दकः
हरीतकी हरिद्रा च धात्री वासा शतावरी १०१
बला नागबला यष्टीमधुकं क्षुरकोपि च
पटोलस्य लतोशीरं गुडूची रक्तचन्दनम् १०२
मञ्जिष्ठादिरयं क्वाथः कुष्ठानां नाशनः परः
वातरक्तस्य संहर्त्ता कण्डूमण्डलनाशनः १०३
मञ्जिष्ठाकुटजामृताघन वचामुण्डीहरिद्रा द्वयं
क्षुद्रा रिष्टपटोलतिक्तकटु काभार्गीविडङ्गाग्निकम्
मूर्वादारुकलिङ्गभृङ्गम गधात्रायान्तपाठावरी गायत्री त्रिफलाकिरातकमहानिम्बासनारग्वधाः १०४
श्यामावल्गुजचन्दनं वरुणकं दन्तीकशाखोटकं वासासर्पटसारिवा प्रतिविषानन्ताविशालाजलम् मञ्जिष्ठाप्रथमं कषायमिति यः संसेवते तस्य तु त्वग्दोषाः सुचिरेण यान्ति विलयं कुष्ठानि चाष्टादश १०५
नाशं गच्छति वातरक्तमखिला नश्यन्ति रक्तामयाः
वीसर्पस्त्वचि शून्यता नयनजा रोगाः प्रशाम्यन्ति च १०६
मरिचं त्रिवृता मुस्तं हरितालं मनः शिला
देवदारु हरिद्रे द्वे मांसी कुष्ठं सचन्दनम् १०७
विशाला करवीरञ्च क्षीरमर्कसमुद्भवम्
गोमयस्य रसं कुर्यात्प्रत्येकं कर्षसम्मितम् १०८
विषस्यार्द्धपलं देयं तैलं प्रस्थमितं कटु
पचेच्चतुर्गुणे नीरे गोमूत्रे द्विगुणे तथा १०९
मरिचाद्यमिदं तैलमभ्यङ्गात्कुष्ठनाशनम्
एतस्याभ्यङ्गतः श्वित्रं विवर्णं तत्क्षणाद्भवेत् ११०
तैलमेतज्जयेत्कण्डूं पामां सिध्मविचर्चिकाम्
पुण्डरीकं तथा दद्रुं शून्यतां नित्यसेविनाम् १११
मरिचं त्रिवृता दन्ती क्षीरमार्कं शकृद्र सः
देवदारु हरिद्रे द्वे मांसी कुष्ठं सचन्दनम् ११२
विशाला करवीरञ्च हरितालं मनःशिला
चित्रकं लाङ्गली मुस्तं विडङ्गं चक्रमर्दकः ११३
शिरीषःकुटजो निम्बः सप्तपर्णोऽमृता स्नुही
श्यामाको नक्तमालश्च खदिरो वाकुची वचा ११४
ज्योतिष्मती च पलिका विषं द्विपलिकं भवेत्
आढकं कटुतैलस्य गोमूत्रञ्च चतुर्गुणम् ११५
मृत्पात्रे लोहपात्रे च शनैर्मृद्वग्निना पचेत्
मरिचाद्यमिदं तैलं महन्मुनिभिरीरितम् ११६
भिषगेतेन तैलेन म्रक्षयेत्कौष्ठिकान्व्रणान्
पामाविचर्चिकादद्रू कण्डूविस्फोटकानि च ११७
वलयः पलितं छाया नीलं व्यङ्गं तथैव च
अभ्यङ्गेन प्रणश्यन्ति सौकुमार्यञ्च जायते ११८
प्रथमे वयसि स्त्रीणां यासां नस्यं प्रदीयते
तासामपि जरां प्राप्य न स्यातां स्खलितौ स्तनौ ११९
बलीवर्दस्तुरङ्गो वा गजो वा वायुपीडितः
त्रिभिरभ्यञ्जनैरस्य भवेन्मारुतविक्रमः १२०
तालताप्यशिलासूतटङ्कणाः सिन्धुसंयुताः
गन्धको द्विगुणः सूताच्छङ्खचूर्णञ्च तत्समम् १२१
जम्बीराद्भिर्दिनं घृष्ट्वा त्रिंशदंशं विषं क्षिपेत्
अस्य माषद्वयं खादेन्महिषीघृतसंयुतम् १२२
मध्वाज्यैर्वाकुचीबीजकर्षं लिह्यात्ततः परम्
तालकेश्वरनामाऽय सर्वकुष्ठहरो रसः १२३
रसो वलिस्ताम्रमयः पुरोग्निः शिलाजतु स्याद्विषतिन्दुकश्च
वरा च तुल्यं गगनञ्च सर्वैः करञ्जबीजं सचतुष्टयञ्च १२४
सम्मर्द्य सर्वं मधुना घृतेन घृतस्य पात्रे निहितं प्रयत्नात्
कर्षं भजेत्प्रत्यहमस्य पथ्यं शाल्योदनं दुग्धमधुत्रयञ्च १२५
विशीर्णकर्णाङ्गुलिनासिकोऽपि भवेदनेन स्मरतुल्यमूर्त्तिः
दारापरित्याग इह प्रदिष्टो जलौदनं तत्र निबद्धमूले १२६
कुष्ठं मूलकबीजं प्रियङ्गवः सर्षपास्तथा रजनी
एतत्केशरषष्ठं निहन्ति चिरकालजं सिध्मम् १२७
शिखरीरसेन पिष्टं मूलकबीजं प्रलेपतः सिध्मम्
क्षारेण वा कदल्या रजनीमिश्रेण नाशयति १२८
दार्वीमूलकबीजानि तालकं सुरदारु च
ताम्बूलपत्रं सर्वाणि कार्षिकाणि पृथक्पृथक् १२९
शङ्खचूर्णन्तु शाणं स्यात्सर्वाण्येकत्र वारिणा
प्रलेपयेत्प्रलेपोऽय सिध्मनाशन उत्तमः १३०
सलिले चाम्रपेशी तु किञ्चित्सैन्धवसंयुता
ताम्रपात्रे विनिर्घृष्टा लेपाच्चर्मदलापहा १३१
सलिलेन तु शुष्काणि घृष्ट्वा धात्रीफलानि च
कराभ्यां सुखमाप्नोति नरश्चर्मदलान्वितः १३२
जीरकस्य पलं पिष्टं सिन्दूरार्द्धपलं तथा
कटुतैलं पचेदाभ्यां सर्वपामाहरं परम् १३३
मञ्जिष्ठात्रिफलालाक्षालाङ्गली रात्रिगन्धकैः
चूर्णितैस्तैलमादित्यपाकं पामाहरं परम् १३४
सैन्धवं चक्रमर्दश्च सर्षपाः पिप्पली तथा
आरनालेन संपिष्टाः पामाकण्डूहराः पराः १३५
अर्कपत्ररसे पक्वं हरिद्रा कल्कसंयुतम्
नाशयेत्सार्षपं तैलं पामाकच्छूविचर्चिकाः १३६
मनः शिलाऽल कासीसं गन्धाश्म सिन्धुजन्म च
स्वर्णक्षीरी शिलाभेदी शुण्ठी कुष्ठञ्च मागधी १३७
लाङ्गली करवीरञ्च दद्रुघ्नः कृमिहाऽनलः
दन्ती निम्बदलं चैभिः पृथक्कर्षमितैर्भिषक् १३८
कल्लीकृत्य पचेत्तैलं कटु प्रस्थद्वयोन्मितम्
अर्कसेहुण्डदुग्धेन पृथक्पलमितेन च १३९
गोमूत्रस्याढकेनापि शनैर्मृद्वग्निना पचेत्
अभ्यङ्गेन हरेदेतत्कच्छू दुःसाध्यतामपि १४०
पामानञ्च तथा कण्डूं त्वग्व्याधिरुधिरामयान्
कण्डूराक्षसनामेदं तैलं हारीतभाषितम् १४१
कृतमालस्य पत्राणि नक्तमालदलानि च
द्रो णपुष्पीपलाशानि सर्षपा राजिका निशा १४२
कुटजो मधुकं मुस्तं नागरं रक्तचन्दनम्
धांत्री यवानिका दारु कल्क एष प्रकल्पितः १४३
उद्वर्त्तनादयं कल्कः कटुतैलसमन्वितः
कच्छूं पामां हरत्येव शीतपित्तादिकान्गदान् १४४
कुष्ठं कृमिघ्नो दद्रुघ्नो निशासैन्धवसर्षपाः
अम्लपिष्टः प्रलेपोऽय दद्रुकुष्ठनिषूदनः १४५
दूर्वाभयासैन्धवचक्रमर्दकुठेरकाः काञ्जिकतक्रपिष्टाः
त्रिभिः प्रलेपैरपि बद्धमूलां दद्रू ञ्च कुष्ठञ्च विनाशयन्ति १४६
गण्डलिकाख्यं तृणमपि सिद्धार्थकश्च स्नुहीपत्रम्
त्रयमपि समभागं स्यादेषां द्विगुणस्तु दद्र्रुघ्नः १४७
अष्टगुणे गोतक्रे तानि प्रकृतानि सन्दध्यात्
दिवसत्रितयादूर्ध्वं सम्यङ्निष्पेषयेत्तानि१४८
वन्योपलेन घृष्ट्वा च दद्रुमालेपयेत्तेन
सप्ताहाल्लेपोऽय दद्र्रूमचिराद्विनाशयति १४९
बिभीतकत्वङ्मलयूजटानां क्वाथेन पीतं गुडसंयुतेन
आवल्गुजं बीजमपाकरोति श्वित्राणि कृच्छ्राण्यपि पुण्डरीकम् १५०
कुडवमवल्गुणबीजं हरितालचतुर्थभागसम्मिश्रम् १५१
मनः शिलां तोलकार्द्धं गुञ्जाफलमग्निमूलञ्च
मूत्रेण गवां पिष्टं सवर्णताकारकं श्वित्रे १५२
श्वेतं कुष्ठं व्रजत्यस्तं पक्षार्द्धेनाधिकेन वा
गिरिकर्ण्यास्तु कृष्णाया मूलेन परिलेपितम् १५३
क्वाथः सवाकुचीचूर्णो धात्रीखदिरसारयोः
शङ्खेन्दुकुन्दधवलं श्वित्रं संसेवितो हरेत् १५४
मथितेन पिबेच्चूर्णं काकोदुम्बर्यवल्गुजम्
तैलाक्तो घर्मसेवी स्यात्तक्राशी श्वित्रहृद्भवेत् १५५
चतुष्पलं सोमराज्याः खदिरस्य पलं तथा
पटोलमूलं त्रिफला त्रायमाणा दुरालभा १५६
कल्कार्थं कटुकं चापि कार्षिकान्सूक्ष्मपेषितान्
पलद्वयं कौशिकस्य शुद्धस्यात्र प्रदापयेत् १५७
सिद्धं सर्पिरिदं श्वित्रं हन्यादम्भ इवानलम्
अष्टादशानां कुष्ठानां परमं चैतदौषधम् १५८
सोमराजीघृतं नाम निर्मितं ब्रह्मणा पुरा
लोकानामुपकाराय श्वित्रकुष्ठादिरोगिणाम् १५९
इति चतुष्पञ्चाशत्तमः कुष्ठाधिकारः समाप्तः ५४

अथ पञ्चपञ्चाशत्तमः शीतपित्तोदर्दकोठोत्कोठाधिकारः ५५
शीतमारुतसम्पर्कात्प्रवृद्धौ कफमारुतौ
पित्तेन सह सम्भूय बहिरन्तर्विसर्पतः १
पिपासाऽरुचिहृल्लास देहसादाङ्गगौरवम्
रक्तलोचनता तेषां पूर्वरूपस्य लक्षणम् २
वरटीदष्टसंस्थानः शोथः सञ्जायते बहिः
सकण्डूतोदबहुलश्छर्दि ज्वरविदाहवान्
वाताधिकतमं विद्याच्छीतपित्तमिमं भिषक् ३
सोत्सङ्गैश्च सरागैश्च कण्डूमद्भिश्च मण्डलैः
शैशिरः श्लेष्मबहुल उदर्दइति कीर्त्तितः ४
असम्यग्वमनोदीर्णपित्तश्लेष्मान्ननिग्रहैः ५
मण्डलानि सकण्डूनि रागवन्ति बहूनि च
सानुबन्धस्तु स प्राज्ञैरुत्कोठ इति कथ्यते ६
शीतपित्ते तु वमनं पटोलारिष्टवासकैः
त्रिफलापुरकोष्णाभिर्विरेकश्च प्रशस्यते ७
अभ्यङ्गः कटुतैलेन सेकश्चोष्णेन वारिणा
त्रिफलां क्षौद्र्रसंयुक्तां खादेच्च नवकार्षिकम् ८
त्रिफलापुरकृष्णानां त्रिपञ्चैकांशयोजिता
गुटिका शीतपित्तार्शोभगन्दरवतां हिता ९
इति नव कार्षिकः
सितां त्रिकटुसंयुक्तां गुडमामलकैः सह
यवानीं खादयेच्चापि सव्योषक्षारसंयुताम् १०
आर्द्र्रकस्य रसःपेयः पुराणगुडसंयुतः
शीतपित्तापहः श्रेष्ठो वह्निमान्द्यविनाशनः ११
सिद्धार्थरजनीकल्कैः प्रपुन्नाटतिलैः सह
कटुतैलेन सम्मिश्रमेतदुद्वर्त्तनं हितम् १२
सुगुडं दीप्यकं यस्तु खादेत्पथ्यान्नभुङ्नरः
तस्य नश्यति सप्ताहादुदर्दःसर्वदेहजः १३
घृतं पीत्वा महातिक्तं शोणितं मोक्षयेत्तथा
स्निग्धस्विन्नस्य संशुद्धिमादौ कोठे समाचरेत्
उत्कोठे शुद्धदेहस्य कुष्ठघ्नीं कारयेत्क्रियाम् १४
निम्बस्य पत्राणि सदा घृतेन धात्रीविमिश्राणि नरः प्रयुञ्ज्यात्
विस्फोटकण्डूकृमिशीतपित्तमुदर्दकोठौ च कफञ्च हन्यात् १५
आर्द्र कं प्रस्थमेकं स्याद् गोघृतं कुडवद्वयम्
गोदुग्धं प्रस्थयुगलं तदर्द्धं शर्करा मता १६
पिप्पली पिप्पलीमूलं मरिचं विश्वभेषजम्
चित्रकञ्च विडङ्गञ्च मुस्तकं नागकेशरम् १७
त्वगेलापत्रकर्चूरं प्रत्येकं पलमात्रकम्
विधाय पाकं विधिवत्खादेत्तत्पलसम्मितम् १८
इदमार्द्र कखण्डं हि प्रातर्भुक्तं व्यपोहति
शीतपित्तमुदर्दञ्च कोठमुत्कोठमेव च
यक्ष्माणं रक्तपित्तञ्च कासं श्वासमरोचकम्
वातगुल्ममुदावर्तं शोथं कण्डूं कृमीनपि २०
दीपयेदुदरे वह्निं बलं वीर्यञ्च वर्द्धयेत्
वपुः पुष्टं प्रकुरुते तस्मात्सेव्यमिदं सदा २१
इति पञ्चपञ्चाशत्तमः शीतपित्तोदर्दकोठोत्कोठाधिकारः समाप्तः ५५

अथ षट्पञ्चाशत्तमो विसर्पाधिकारः ५६
लवणाम्ल कटूष्णादिसेवनाद्दोषकोपतः
विसर्पः सप्तधा ज्ञेयः सर्वतः परिसर्पणात् १
विसर्पस्य सप्तधात्वं विवृणोति
वातिकः पैत्तिकश्चैव कफजः सान्निपातिकः
चत्वार एते वीसर्पा वक्ष्यन्ते द्वन्द्वजास्त्रयः २
आग्नेयो वातपित्ताभ्यां ग्रन्थ्याख्यः कफवातजः
यस्तु कर्दमको घोरः स पित्तकफसम्भवः ३
रक्तं लसीका त्वङ्मांसं दूष्यं दोषास्त्रयो मलाः
विसर्पाणां समुत्पत्तौ हेतवः सप्त धातवः ४
तत्र वातात्परीसर्पो वातज्वरसमव्यथः
शोफस्फुरणनिस्तोदभेदायामार्त्तिहर्षवान् ५
पित्ताद् द्रुतगतिः पित्तज्वरलिङ्गोऽतिलोहितः ६
कफात्कण्डूयुतः स्निग्धः कफज्वरसमानरुक् ७
सन्निपातसमुत्थश्च सर्वरूपसमन्वितः ८
वातपित्ताज्ज्वरच्छर्दिमूर्च्छाऽतीसारतृड्भ्रमैः
अस्थिभेदाग्निसदनतमकारोचकैर्युतः
करोति सर्वमङ्गञ्च दीप्ताङ्गारावकीर्णवत्
यं यं देशं विसर्पश्च विसर्पति भवेत्स सः ९
शीताङ्गारासितो नीलो रक्तो वाऽशूपचीयते
अग्निदग्ध इव स्फोटः शीघ्रगत्वाद् द्रुतञ्च सः १०
मर्मानुसारी वीसर्पःस्याद्वातोऽतिबलस्ततः
व्यथेताङ्गं हरेत्संज्ञां निद्रा ञ्च श्वासमीरयेत् ११
हिध्माञ्च स गतोऽवस्थामीदृशीं लभते न ना
क्वचिच्छर्मारतिग्रस्तो भूमिशय्याऽसनादिषु १२
चेष्टमानस्ततः क्लिष्टो मनोदेहसमुद्भवाम्
दुष्प्रबोधोऽश्नुते निद्रां सोऽग्निवीसर्प उच्यते १३
कफेन रुद्धः पवनो भित्वा तं बहुधा कफम्
रक्तं वा वृद्धरक्तस्य त्वक्शिरास्नायुमांसगम् १४
दूषयित्वा तु दीर्घाणां वृत्तस्थूलखरात्मनाम्
ग्रन्थीनां कुरुते मालां रक्तानां तीव्ररुग्ज्वराम् १५
श्वासकासातिसारास्य शोषहिक्कावमिभ्रमैः
मोहवैवर्ण्यमूर्च्छाऽङ्ग भङ्गाग्निसदनैर्युतः
इत्ययं ग्रन्थिवीसर्पो वातश्लेष्मप्रकोपजः १६
कफपित्ताज्ज्वरस्तम्भनिद्रा तन्द्रा शिरोरुजाः
अङ्गावसादविक्षेपप्रलेपारोचकभ्रमाः १७
मूर्च्छाऽग्निहानिर्भेदोऽस्थ्ना पिपासेन्द्रि यगौरवम्
सामोपवेसनं लेपः स्रोतसां स च सर्पति १८
प्रायेणामाशयं गृह्णन्नेकदेशं न चातिरुक्
पिडकैरवकीर्णोऽतिपीतलोहितपाण्डुरः १९
स्निग्धोऽसितो मेचकाभो मलिनः शोफवान्गुरुः
गम्भीरपाकः प्राज्योष्मा स्पृष्टः क्लिन्नोऽवदीर्यते २०
पङ्कत्वक्शीर्णमांसश्च स्पष्टस्नायुशिरागणः
शवगन्धी च वीसर्पः कर्दमाख्यमुशन्ति तम् २१
सन्निपातसमुत्थस्तु सर्वरूपसमन्वितः २२
बाह्यहेतोः क्षतात्क्रुद्धः सरक्तं पित्तमीरयन्
विसर्पं मारुतः कुर्यात्कुलत्थसदृशैश्चितम्
स्फोटः शोथज्वररुजादाहाढ्यं श्यावशोणितम् २३
ज्वरातिसारौ वमथुस्त्वङ्मांसदरणक्लमाः
अरोचकाविपाकौ च विसर्पाणामुपद्र वाः २४
सिद्ध्य्न्ति वातकफपित्तकृता विसर्पाः सर्वात्मकः क्षतकृतश्च न सिद्धिमेति
पित्तात्मकोऽञ्जनवपुश्च भवेदसाध्यः कृच्छ्राश्च मर्मसु भवन्ति हि सर्व एव २५
विरेकवमनालेप सेचनास्रविमोक्षणैः
उपाचरेद्यथादोषं विसर्पानविदाहिभिः २६
रास्ना नीलोत्पलं दारु चन्दनं मधुकं बला
घृतक्षीरयुतो लेपो वातवीसर्पनाशनः २७
कशेरुशृङ्गाटकपद्मगुन्द्रः सशैवलैः सोत्पलकर्दमैश्च
वस्त्रान्तरैः पित्तकृते विसर्पे लेपो विधेयः सघृतः सुशीतः २८
त्रिफलापद्मकोशीर समङ्गाकरवीरकम्
नलमूलमनन्ता च लेपः श्लेष्मविसर्पके २९
वातपित्तप्रशमनमग्निवीसर्पणे हितम्
वातश्लेष्महरं कर्म ग्रन्थिविसर्पणे हितम् ३०
पित्तश्लेष्मप्रशमनं हितं कर्दमसंज्ञके
त्रिदोषजे क्रियां कुर्याद्विसर्पे त्रितयापहाम् ३१
शिरीषयष्टीनतचन्दनैलामांसीहरिद्रा द्वयकुष्ठबालैः
लेपो दशाङ्गः सघृतः प्रयोज्यो विसर्पकुष्ठज्वरशोथहारी ३२
परिषेकाः प्रलेपाश्च शस्यन्ते पञ्चवल्कलैः
पद्मकोशीरमधुकैश्चन्दनैर्वा विसर्पणे ३३
भूनिम्बवासाकटुकापटोलीफलत्रयीचन्दननिम्बसिद्धः
विसर्पदाहज्वरशोथकण्डूविस्फोटतृष्णावमिहृत्कषायः ३४
कुष्ठेषु यानि सर्पींषि व्रणेषु विविधेषु च
विसर्पे तानि योज्यानि सेकालेपनभोजनैः ३५
करञ्जसप्तच्छदलाङ्गली कस्नुह्यर्कदुग्धानलभृङ्गराजैः
तैलं निशामूत्रविषैर्विपक्वं विसर्पविस्फोटविचर्चिकाघ्नम् ३६
कुष्ठामयस्फोटमसूरिकोक्तचिकित्सयाऽप्याशु हरेद्विसर्पान्
सर्वान्विपक्वान्परिशोध्य धीमान्व्रणक्रमेणोपचरेद्यथोक्तम् ३७
इति षट्पञ्चाशत्तमो विसर्पाधिकारः समाप्तः ५६

अथ सप्तपञ्चाशत्तमो स्नायुरोगाधिकारः ५७
शाखासु कुपितो दोषः शोथं कृत्वा विसर्पवत्
भित्वैव तं क्षते तत्र सोष्म मांसं विशोष्य च १
कुर्यात्तन्तुनिभं सूत्रं तत्पिण्डैस्तक्रशक्तुजैः
शनैः शनैः क्षताद्याति च्छेदात्तत्कोपमावहेत् २
तत्पाताच्छोथशान्तिः स्यात्पुनः स्थानान्तरे भवेत्
स स्नायुरिति विख्यातः क्रियोक्ताऽत्र विसर्पवत् ३
बाह्वोर्यदि प्रमादेन त्रुट्यते जङ्घयोरपि
सङ्कोचं खञ्जतां चापि च्छिन्नो नूनं करोत्यसौ ४
स्नेहस्वेदप्रलेपादि कर्म कुर्याद्यथोचितम्
रामठं शीततोयेन पीतं स्नायुकरोगनुत् ५
स्वेदात्स्नायुकमत्युग्रं भेकः काञ्जिकसाधितः
तद्वद् बब्बूलजं बीजं पिष्टं हन्ति प्रलेपनात् ६
गव्यं सर्पिस्त्र्यहं पीत्वा निर्गुण्डीस्वरसं त्र्यहम्
पिबेत्स्नायुकमत्युग्रं हन्त्यवश्यं न संशयः ७
मूलं सुषव्या हिमवारिपिष्टं पानादिदं तन्तुकरोगमुग्रम्
शान्तिं नयेत्सव्रणमाशु पुंसां गन्धर्वगन्धेन घृतेन पीत्वा ८
अतिविषमुस्तकभर्गीविश्वौषधपिप्पलीबिभीतक्यः
चूर्णमिदं तन्तुघ्नं पुंसामुष्णेन वारिणा पीतम् ९
शिग्रुमूलदलैः पिष्टैः काञ्जिकेन ससैन्धवैः
लेपनं स्नायुकव्याधेः शमनं परमं मतम् १०
अहिंस्रकमूलकल्केन तोयपिष्टेन यत्नतः
लेपसम्बन्धनात्तन्तुर्निःसरेन्नैव संशयः ११
इति सप्तपञ्चाशत्तमः स्नायुरोगाधिकारः समाप्तः ५७

अथाष्टपञ्चाशत्तमो विस्फोटकाधिकारः ५८
कट्वम्लतीक्ष्णोष्णविदाहिरुक्षक्षारैरजीर्णाध्यशनातपैश्च
तथर्त्तुदोषेण विपर्ययेण कुप्यन्ति दोषाः पवनादयस्तु १
त्वचमाश्रित्य ते रक्तं मांसास्थीनि प्रदूष्य च
घोरान्कुर्वन्ति विस्फोटान्सर्वाञ्ज्वरपुरःसरान् २
अग्निदग्धा इव स्फोटाः सज्वरा रक्तपित्तजाः
क्वचित्सर्वत्र वा देहे विफोटा इति ते स्मृताः ३
शिरोरुक् शूलभूयिष्ठं ज्वरतृट्पर्वभेदनम्
सकृष्णवर्णता चेति वातविस्फोटलक्षणम् ४
ज्वरदाहरुजापाकस्रावतृष्णासमन्वितम्
पीतलोहितवर्णञ्च पित्तविस्फोटलक्षणम् ५
छर्द्यरोचकजाड्यानिकण्डू काठिन्यपाण्डुताः
यस्मिन्न रुक् चिरात्पाकः स विस्फोटः कफात्मकः ६
कण्डूर्दाहो ज्वरश्छर्दिरेतैश्च कफपैत्तिकः ७
वातपित्तकृतो यस्तु तत्र स्यात्तीव्रवेदना ८
कण्डूस्तैमित्यगुरुभिर्जानीयात्कफवातिकम् ९
मध्यनिम्नोन्नतान्तश्च कठिनः स्वल्पपाकवान्
दाहरागतृषामोहच्छर्दिमूर्च्छारुजाज्वराः
प्रलापो वेपथुस्तन्द्रा सोऽसाध्यश्च त्रिदोषजः १०
वेदितव्याश्च रक्तेन पैत्तिकेन च हेतुना
गुञ्जाफलसमा रक्ता रक्तस्रावा विदाहिनः
न ते सिद्धिं समायान्ति सिद्धैर्योगशतैरपि ११
एते चाष्टविधा बाह्या आन्तरोऽपि भवेदयम्
तस्मिन्नन्तर्व्यथातीव्रा ज्वरयुक्ताऽभिजायते १२
यस्मिन्बहिर्गते स्वास्थ्यं न वा तस्य बहिर्गतिः
तत्र वातिकविस्फोटक्रिया कार्या विजानता १३
तृट्श्वासमांससङ्कोथदाह हिक्कामदज्वराः
विसर्पमर्मसंरोधास्तेषामुक्ता उपद्र वाः १४
हिक्का श्वासोऽरुचिस्तृष्णा साङ्गमर्दा हृदि व्यथा
विसर्पज्वरहृल्लासा विस्फोटानामुपद्र वाः १५
एकदोषो स्थितः साध्यः कृच्छ्रसाध्यो द्विदोषजः
सर्वरूपान्वितो घोरो ह्यसाध्यो भूर्युपद्र वः १६
विस्फोटे लङ्घनं कार्यं वमनं पथ्यभोजनम्
यथादोषबलं वीक्ष्य युक्तमुक्तं विरेचनम् १७
जीर्णशालियवा मुद्गा मसूराश्चाढकी तथा
एतान्यन्नानि विस्फोटे हितानि मुनयोऽब्रुवन् १८
द्वे पञ्चमूल्यौ रास्ना च दार्व्युशीरं दुरालभा
गुडूची धान्यकं मुस्तमेषां क्वाथं पिबेन्नरः
विस्फोटान्नाशयन्त्याशु समीरणनिमित्तकान् १९
द्रा क्षाकाश्मर्य खर्जूरपटोलारिष्टवासकैः
कटुकालाजदुःस्पर्शैः सितायुक्तं तु पैत्तिके २०
भूनिम्बसवचावासा त्रिफलेन्द्र जवत्सकैः
पिचुमर्दपटोलाभ्यां कफजे मधुयुक्शृतम् २१
किराततिक्तकारिष्टयष्ट्या ह्वाम्बुदवासकैः
पटोलपर्पटोशीरत्रि फलाकौटजान्वितैः
क्वथितैर्द्वादशाङ्गन्तु सर्वविस्फोटनाशनम् २२
विस्फोटव्याधिनाशाय तण्डुलाम्बुप्रपेषितैः
बीजैः कुटजवृक्षस्य लेपः कार्यो विजानता २३
छिन्नापटोलभूनिम्ब वासकारिष्टपर्पटैः
खदिराब्दयुतैः क्वाथो हन्ति विस्फोटकज्वरम् २४
चन्दनं नागपुष्पञ्च सारिवा तण्डुलीयकम्
शिरीषवल्कलं जातीलेपः स्याद्दाहनाशनः २५
उत्पलं चन्दनं लोध्रमुशीरंसारिवाद्वयम्
जलपिष्टेन लेपेन स्फोटदाहार्त्तिनाशनम् २६
पुत्रजीवस्य मज्जानं जले पिष्ट्वा प्रलेपयेत्
कालस्फोटं च विस्फोटं सद्यो हन्ति सवेदनम् २७
कक्षग्रन्थिं गलग्रन्थिं कर्णग्रन्थिञ्च नाशयेत्
हन्याच्च स्फोटकं ताम्रं पुत्रजीवो विनाशयेत् २८
इत्यष्टपञ्चाशत्तमोविस्फोटकाधिकारः समाप्तः ५८

अथैकोनषष्टितमः फिरङ्गरोगाधिकारः ५९
फिरङ्गसंज्ञके देशे बाहुल्येनैव यद्भवेत्
तस्मात्फिरङ्ग इत्युक्तो व्याधिर्व्याधिविशारदैः १
गन्धरोगः फिरङ्गोऽय जायते देहिनां ध्रुवम्
फिरङ्गिणोऽङ्गसंसर्गात्फिरङ्गिण्याः प्रसङ्गतः २
व्याधिरागन्तुजो ह्येष दोषाणामत्र सङ्क्रमः
भवेत्तं लक्षयेत्तेषां लक्षणैर्भिषजां वरः ३
फिरङ्गस्त्रिविधो ज्ञेयो बाह्य आभ्यन्तरस्तथा
बहिरन्तर्भवश्चापि तेषां लिङ्गानि च ब्रुवे ४
तत्र बाह्यः फिरङ्गः स्याद्विस्फोटसदृशोऽल्परुक्
स्फुटितोव्रणवद्वेद्यः सुखसाध्योऽपि स स्मृतः ५
सन्धिष्वाभ्यन्तरः स स्यादामवात इव व्यथाम्
शोथञ्च जनयेदेष कष्टसाध्यो बुधैः स्मृतः ६
कार्श्यं बलक्षयो नासाभङ्गो बह्नेश्च मन्दता
अस्थिशोषोऽस्थिवक्रत्वं फिरङ्गोपद्र वा अमी ७
बहिर्भवो भवेत्साध्यो नवीनो निरुपद्र वः
आभ्यन्तरस्तु कष्टेन साध्यः स्यादयमामयः
बहिरन्तर्भवो जीर्णः क्षीणस्योपद्र वैर्युतः
व्याप्तो व्याधिरसाध्योऽयमित्याहुर्मुनयः पुरा ९
अथ फिरङ्गरोगस्य चिकित्सा
फिरङ्गसंज्ञकं रोगं रसः कर्पूरसंज्ञकः
अवश्यं नाशयेदेतदूचुः पूर्वाश्चिकित्सकाः १०
लिख्यते रसकर्पूरप्राशने विधिरुत्तमः
अनेन विधिना खादेन्मुखे शोथं न विन्दति ११
गोधूमचूर्णं सन्नीय विदध्यात्सूक्ष्मकूपिकाम्
तन्मध्ये निक्षिपेत्सूतं चतुर्गुञ्जामितं भिषक् १२
ततस्तु गुटिकां कुर्याद्यथा न दृश्यते बहिः
सूक्ष्मचूर्णे लवङ्गस्य तां वटीमवधूलयेत् १३
दन्तस्पर्शो यथा न स्यात्तथा तामम्भसा गिलेत्
ताम्बूलं भक्षयेत्पश्चाच्छाकाम्ललवणांस्त्यजेत्
श्रममातपमध्वानं विशेषात्स्त्रीनिषेवणम् १४
पारदष्टङ्कमानः स्यात्खदिरष्टङ्कसंमितः
आकारकरभश्चापि ग्राह्यष्टङ्कद्वयोन्मितः १५
टङ्कत्रयोन्मितं क्षौद्रं खल्वे सर्वं विनिक्षिपेत्
संमर्द्य तस्य सर्वस्य कुर्यात्सप्तवटीर्भिषक् १६
स रोगी भक्षयेत्प्रातरेकैकामम्बुना वटीम्
वर्जयेदम्ललवणं फिरङ्गस्तस्य नश्यति १७
पारदः कर्षमात्रः स्यात्तावानेव हि गन्धकः
तण्डुलाश्चाक्षमात्राः स्युरेषां कुर्वीत कज्जलीम् १८
तस्याःसप्त वटीः कुर्यात्ताभिर्धूमं प्रयोजयेत्
दिनानि सप्त तेन स्यात्फिरङ्गान्तो न संशयः १९
पीतपुष्पबलापत्ररसैष्टङ्कमितं रसम्
हस्ताभ्यां मर्दयेत्तावद्यावत्सूतो न दृश्यते २०
ततः संस्वेदयेद्धस्तावेवं वासरसप्तकम्
त्यजेल्लवणमम्लञ्च फिरङ्गस्तस्य नश्यति २१
चूर्णयेन्निम्बपत्राणि पथ्या निम्बाष्टमांशिका
धात्री च तावती रात्रिर्निम्बषोडशभागिका २२
शाणमानमिदं चूर्णमश्नीयादम्भसा सह
फिरङ्गं नाशयत्येव बाह्यमाभ्यन्तरं तथा २३
चोपचीनीभवं चूर्णं शाणमानं समाक्षिकम्
फिरङ्गव्याधिनाशाय भक्षयेल्लंवणं त्यजेत् २४
लवणं यदि वा त्यक्तुं न शक्नोति यदा जनः
सैन्धवं स हि भुञ्जीत मधुरं परमं हितम् २५
पारदः कर्षमात्रः स्यात्तावन्मात्रं तु गन्धकम्
तावन्मात्रस्तु खदिरस्तेषां कुर्यात्तु कज्जलीम् २६
रजनी केशरं त्रुट्यौ जीरयुग्मं यवानिका
चन्दनद्वितयं कृष्णा वांशी मांसी च पत्रकम् २७
अर्द्धकर्षमितं सर्वं चूर्णयित्वा च निक्षिपेत्
तत्सर्वं मधुसर्पिर्भ्यां द्विपलाभ्यां पृथक्पृथक् २८
मर्दयेदथ तत्खादेदर्द्धकर्षमितं नरः
व्रणः फिरङ्गरोगोत्थस्तस्यावश्यं विनश्यति २९
अन्योऽपि चिरजातोऽपि प्रशाम्यति महाव्रणः
एतद्भक्षयतः शोथो मुखस्यान्तर्न जायते ३०
वर्जयेदत्र लवणमेकविंशतिवासरान् ३१
इत्येकोनषष्टितमः फिरङ्गरोगाधिकारः समाप्तः ५९

अथ षष्टितमो मसूरिकाशीतलाऽधिकारः ६०
कट्वम्ललवणक्षार विरुद्धाध्यशनाशनैः
दुष्टनिष्पावशाकाद्यैः प्रदुष्टपवनोदकैः १
क्रूरग्रहेक्षणाच्चापि देशे दोषाः समुद्धताः
जनयन्ति शरीरेऽस्मिन्दुष्टरक्तेन सङ्गताः
मसूराकृतिसंस्थानाः पिडकास्ता मसूरिकाः २
तासां पूर्वं ज्वरः कण्डूर्गात्रभङ्गोऽरतिर्भ्रमः
त्वचि शोथः सवैवर्ण्यो नेत्ररागस्तथैव च ३
स्फोटाः कृष्णारुणा रुक्षास्तीव्रवेदनयान्विताः
कठिनाश्चिरपाकाश्च भवन्त्यनिलसम्भवाः ४
सन्ध्यस्थिपर्वणां भेदः कासः कम्पोऽरतिर्भ्रमः
शोषस्ताल्वोष्ठजिह्वानां तृष्णा चारुचिसंयुता ५
रक्ताः पीताः सिताः स्फोटाः सदाहस्तीव्रवेदनाः
भवन्त्यचिरपाकाश्च पित्तकोपसमुद्भवाः ६
विड्भेदश्चाङ्गमर्दश्च दाहस्तृष्णाऽरुचिस्तथा ७
मुखपाकोऽक्षिपाकश्च ज्वरस्तीव्रः सुदारुणः
रक्तजासु भवन्त्येते विकाराः पित्तलक्षणाः ८
कफप्रसेकः स्तैमित्यं शिरोरुग्गात्रगौरवम्
हृल्लासः सारुचिर्निद्रा तन्द्रा ऽलस्यसमन्विता ९
श्वेताः स्निग्धा भृशं स्थूलाः कण्डूरा मन्दवेदनाः
मसूरिकाः कफोद्भूताश्चिरपाकाः प्रकीर्त्तिताः १०
नीलाश्चिपिटविस्तीर्णा मध्ये निम्ना महारुजः
पूतिस्रावाश्चिरात्पाकाः प्रभूताः सर्वदोषजाः ११
अथ सप्तधातुगतमसूरिकाणां पृथक् पृथक् लक्षणानि
मसूरिकास्त्वचं प्राप्तास्तोयबुद्बुदसन्निभाः
स्वल्पदोषाः प्रजायन्ते भिन्नास्तोयं स्रवन्ति च १२
रक्तस्था लोहिताकाराः शीघ्रपाकास्तनुत्वचः
साध्या नात्यर्थदुष्टास्तु भिन्ना रक्तं स्रवन्ति च १३
मांसस्थाः कठिनाः स्निग्धाश्चिरपाका घनत्वचः
गात्रशूलतृषाकण्डूज्वरारतिसमन्विताः १४
मेदोजा मण्डलाकारा मृदवः किञ्चिदुन्नताः
घोरज्वरपरीताश्च स्थूलाः स्निग्धाः सवेदनाः
सम्मोहारतिसन्तापाः कश्चिदाभ्यो विनिस्तरेत् १५
क्षुद्रा गात्रसमा रुक्षाश्चिपिटाः किञ्चिदुन्नताः
मज्जोत्था भृशसम्मोहा वेदनाऽरतिसंयुताः १६
भ्रमरेणेव विद्धानि कुर्वन्त्यस्थीनि सर्वतः
छिन्दन्ति मर्मधामानि प्राणानाशु हरन्ति च १७
पक्वाभाः पिडकाः स्निग्धाः श्लक्ष्णाश्चात्यर्थवेदनाः
स्तैमित्यारतिसंमोहदाहोन्मादसमन्विताः १८
शुक्रजायां मसूर्यान्तु लक्षणानि भवन्ति हि
निर्दिष्टं केवलं चिह्नं जीवनं न तु दृश्यते १९
दोषमिश्रास्तु सप्तैता द्र ष्टव्या दोषलक्षणैः २०
कण्ठरोधारुचिस्तम्भ प्रलापारतिसंयुताः
दुश्चिकित्स्याः समुद्दिष्टाः पिडकाश्चर्मसंज्ञिताः २१
रोमकूपोन्नतिसमा रागिण्यः कफपित्तजाः
कासारोचकसंयुक्ता रोमान्त्यो ज्वरपूर्विकाः २२
त्वग्गता रक्तगाश्चैव पित्तजाः श्लेष्मजास्तथा
श्लेष्मपित्तकृताश्चैव सुखसाध्या मसूरिकाः
एता विनाऽपि क्रियया प्रशाम्यन्ति शरीरिणाम् २३
वातजा वातपित्तोत्था वातश्लेष्मकृताश्च याः
कष्टसाध्यतमास्तस्माद् यत्नादेता उपाचरेत् २४
असाध्याः सन्निपातोत्थास्तासां वक्ष्यामि लक्षणम्
प्रवालसदृशाः काश्चित्काश्चिज्जम्बूफलोपमाः २५
लोहजालसमाः काश्चिदतसीफलसन्निभाः
आसां बहुविधा वर्णा जायन्ते दोषभेदतः २६
कासो हिक्का प्रमेहश्च ज्वरस्तीव्रः सुदारुणः
प्रलापारतिमूर्च्छाश्च तृष्णा दाहोऽतिघूर्णता २७
मुखेन प्रस्रवेद्र क्तं तथा घ्राणेन चक्षुषा
कण्ठे घुर्घुरकं कृत्वा श्वसित्यत्यर्थदारुणम् २८
मसूरिकाऽभिभूतस्य यस्य तानि भिषग्वरैः
लक्षणानीह दृश्यन्ते न देयं तस्य भेषजम् २९
मसूरिकाऽभिभूतो यो भृशं घ्राणेन निःश्वसेत्
स भृशंत्यजति प्राणांस्तृष्णावान्वायुदूषितः ३०
मसूरिकिऽन्ते शोथः स्यात्कूर्परे मणिबन्धके
तथांऽसफलके वाऽपि दुश्चिकित्स्यः सुदारुणः ३१
काश्चिद्विनाऽपि यत्नेन सिध्यन्त्याशु मसूरिकाः ३२
दृष्टाः कृच्छ्रतराः काश्चित्काश्चित्सिध्यन्ति वा न वा
काश्चिन्नैव तु सिध्यन्ति साध्यपाकाः प्रयत्नतः ३३
मसूरिकायां कुष्ठेषु लेपनादिक्रियाहिता
पित्तश्लेष्मविसर्पोक्ता क्रिया चात्र प्रशस्यते ३४
श्वेतचन्दनकल्कोत्थं हिलमोचीभवं द्र वम्
पिबेन्मसूरिकाऽरम्भे नैव वा केवलं रसम् ३५
द्वौ पञ्चमूल्यौ रास्ना च धात्र्युशीरं दुरालभा
सामृता धान्यकं मुस्तं जयेद्वातमसूरिकाम् ३६
मञ्जिष्ठाबहुपात्प्लक्ष शिरीषोदुम्बरत्वचः
वातजायां मसूर्यां स्यात्प्रलेपः सर्वतो हितः ३७
गुडूची मधुकं द्रा क्षा मोरटं दाडिमैः सह
पाककाले प्रदातव्यं भेषजं गुडसंयुतम्
तेन कुप्यति नो वायुः पाकं यान्ति मसूरिकाः ३८
मसूरिकासु भुञ्जीत शालीन्मुद्गमसूरकान् ३९
रसं मधुरमेवाद्यात्सैन्धवं चाल्पमात्रकम्
पटोलमूलं क्वथितं मोरटस्वरसं तथा
आदावेव मसूर्यां तु पित्तजायां प्रयोजयेत् ४०
निम्बः पर्पटकः पाठा पटोलश्चन्दनद्वयम् ४१
उशीरं कटुका धात्री तथा वासा दुरालभा
एषां पानं शृतं शीतमुत्तमं शर्कराऽन्वितम् ४२
मसूर्यां पित्तजायान्तु प्रयोक्तव्यं विजानता
दाहे ज्वरे विसर्पे च व्रणे पित्ताधिकेऽपि च ४३
मसूर्यो रक्तजा नाशं यान्ति शोणितमोक्षणैः
वासामुस्तकभूनिम्बत्रिफलेन्द्र यवासकम् ४४
पटोलारिष्टकं चापि क्वाथयित्वा समाक्षिकम्
पिबेत्तेन प्रशाम्यन्ति मसूर्यः कफसम्भवाः ४५
शिरीषोदुम्बरत्वग्भ्यां खदिरारिष्टजैर्दलैः
कफोत्थासु मसूरीषु लेपः पित्तोत्थितासु च ४६
निम्बः पर्पटकः पाठा पटोलः कटुरोहिणी
चन्दने द्वे उशीरञ्च धात्री वासा दुरालभा ४७
एष निम्बादिकः क्वाथः पीतः शर्करयाऽन्वितः
मसूरीं सर्वजां हन्ति विसर्पज्वरसंयुताम् ४८
उत्थिता प्रविशेद्या च तां पुनर्बाह्यतो नयेत्
काञ्चनारत्वचः क्वाथस्ताप्यचूर्णावचूर्णितः ४९
धात्रीफलं समधुकं क्वथितं मधुसंयुतम्
मुखे कण्ठे व्रणे जाते गण्डूषार्थं प्रशस्यते
अक्ष्णोः सेकं प्रशंसन्ति गवेधुमधुकाम्बुना ५०
मधुकं त्रिफला मूर्वा दार्वीत्वङ्नीलमुत्पलम्
उशीरलोध्रमञ्जिष्ठाः प्रलेपाश्च्योतने हिताः ५१
नश्यन्त्यनेन दृग्जाता मसूर्यो न भवन्ति च
प्रलेपं चक्षुषोर्दद्याद् बहुवारस्य वल्कलैः ५२
पञ्चवल्कलचूर्णेन क्लेदिनीमवधूलयेत्
भस्मनाकेचिदिच्छन्ति केचिद्गोमयरेणुना ५३
सुषवीपत्रनिर्यासं हरिद्रा चूर्णसंयुतम्
रोमान्तीज्वरवीसर्पव्रणानां शान्तये पिबेत् ५४
इति मसूरिकाधिकारः समाप्तः
अथ मसूरिकाभेदशीतलाऽधिकारः
देव्या शीतलयाऽक्रान्ता मसूर्येव ही शीतला
ज्वरयेच्च यथा भूताधिष्ठितो विषमज्वरः ५५
सा च सप्तविधा ख्याता तासां भेदान्प्रचक्ष्महे
ज्वरपूर्वा बृहत्स्फोटैः शीतला बृहती भवेत् ५६
सप्ताहान्निःसरत्येव सप्ताहात्पूर्णतां व्रजेत्
ततस्तृतीये सप्ताहे शुष्यति स्खलति स्वयम् ५७
तासां मध्ये यदा काचित्पाकं गत्वा स्फुटेत्स्रवेत्
तत्रावधूलनं कुर्याद्वनगोमयभस्मना ५८
निम्बसत्पत्र शाखाभिर्मक्षिकामपसारयेत्
जलञ्च शीतलं दद्याज्ज्वरेऽपि न तु तत्पचेत् ५९
स्थापयेत्तं स्थले पूते रम्ये रहसि शीतले
नाशुचिः संस्पृशेत्तन्तु नच तस्यान्तिकंव्रजेत् ६०
बहवो भिषजो नात्र भेषजं योजयन्ति हि
केचित्प्रयोजयन्त्येव मतं तेषामथ ब्रुवे ६१
ये शीतलेन सलिलेन विपिष्य सम्यङ् निम्बाक्षबीजसहितां रजनीं पिबन्ति
तेषां भवन्ति न कदाचिदपीह देहे पीडाकराजगति शीतलिकाविकाराः ६२
मोचारसेन सहितं सितचन्दनेन वासारसेन मधुकं मधुकेन चाथ
आदौ पिबन्ति सुमनास्वरसेन मिश्रं ते नाप्नुवन्ति भुवि शीतलिकाविकारान् ६३
शीतलासु क्रिया कार्या शीतला रक्षया सह
बध्नीयान्निम्बपत्राणि परितो भवनान्तरे ६४
कदाचिदपि नो कार्यमुच्छिष्टस्य प्रवेशनम् ६५
स्फोटेष्वपि सदाहेषु रक्षारेणूत्करो हितः
तेन ते शोषमायान्ति प्रपाकं न भजन्ति च ६६
चन्दनं वासको मुस्तं गुडूची द्रा क्षया सह
एषां शीतकषायस्तु शीतलाज्वरनाशनः ६७
जपहोमोपहारैश्च दानस्वस्त्ययनार्चनैः
विप्रगोशम्भुगौरीणां पूजनैस्ताः शमं नयेत्
स्तोत्रञ्च शीतलादेव्याः पठेच्छीतलिकाऽन्तिके
ब्राह्मणः श्रद्धया युक्तस्तेन शाम्यन्ति शीतलाः ६८
अस्य श्रीशीतलास्तोत्रस्य महादेवॠषिरनुष्टुपछन्दः
शीतला देवता शीतलोपद्र व शान्त्यर्थं जपे विनियोगः ६९
स्कन्द उवाच
भगवन्देवदेवेश शीतलायाः स्तवं शुभम्
वक्तुमर्हस्यशेषेण विस्फोटकभयापहम् ७०
ईश्वर उवाच
वन्देऽह शीतलां देवीं रासभस्थां दिगम्बराम्
यामासाद्य निवर्त्तेत विस्फोटकभयं महत् ७१
शीतले शीतले चेति यो ब्रूयाद्दाहपीडितः
विस्फोटकभयं घोरं क्षिप्रं तस्य प्रणश्यति ७२
यस्त्वामुदकमध्ये तु ध्यात्वासम्पूजयेन्नरः
विस्फोटकभयं घोरं कुले तस्य न जायते ७३
शीतले ज्वरदग्धस्य पूतिगन्धयुतस्य च
प्रणष्टचक्षुषः पुंसस्त्वामाहुर्जीवितौषधम् ७४
नमामि शीतलां देवीं रासभस्थां दिगम्बराम्
मार्जनीकलशोपेतां शूर्पालङ्कृतमस्तकाम् ७५
शीतले तनुजान्रोगान्नृणां हरसि दुस्तरान्
विस्फोटकविशीर्णानां त्वमेकाऽमृतवर्षिणी ७६
गलगण्डग्रहा रोगा ये चान्ये दारुणा नृणाम्
त्वदनुध्यानमात्रेण शीतले यान्ति ते क्षयम् ७७
न मन्त्रो नौषधं किञ्चित्पापरोगस्य विद्यते
त्वमेका शीतले धात्री नान्यां पश्यामि देवताम् ७८
मृणालतन्तुसदृशीं नाभिहृन्मध्यसंस्थिताम्
यस्त्वां सञ्चिन्तयेद्देवि तस्य मृत्युर्न जायते ७९
अष्टकं शीतलादेव्या यःपठेन्मानवः सदा
विस्फोटकभयं घोरं कुले तस्य न जायते ८०
श्रोतव्यं पठिव्यञ्च नरैर्भक्तिसमन्वितैः
उपसर्गविनाशाय परं स्वस्त्ययनं महत् ८१
शीतलाऽष्टकमेतद्धि न देयं यस्य कस्यचित्
किन्तु तस्मै प्रदातव्यं भक्तिश्रद्धाऽन्वितो हि यः ८२
इति श्रीकाशीखण्डे शीतलाष्टकस्तोत्रं सम्पूर्णम्
अथ शीतलाया भेदाः
वातश्लेष्मसमुद्भूता कोद्र वा कोद्र वाकृतिः
तां कश्चित्प्राह पक्वेति सातु पाकं न गच्छति ८३
जलशूकवदङ्गानि सा विध्यति विशेषतः
सप्ताहाद्वादशाहाद्वा शान्तिं याति विनौषधम् ८४
यदि वा भेषजं दद्यात्खदिराष्टकनिर्मितम्
कषायं हि तदा दद्यात्कोद्र वायाः प्रशान्तये ८५
ऊष्मणा तूष्मजारूपा सकण्डूः स्पर्शनप्रिया
नाम्ना पाणिसहा ख्याता सप्ताहाच्छुष्यति स्वयम् ८६
चतुर्थी सर्षपाकारा पीतसर्षपवर्णिनी
नाम्ना सर्षपिका ज्ञेयाऽभ्यङ्गमत्र विवर्जयेत् ८७
किञ्चिदूष्मनिमित्तेन जायते राजिकाऽकृतिः
एषा भवति बालानां सुखं शुष्यति च स्वयम् ८८
कोठवज्जायते षष्ठी लोहितोन्नतमण्डला
ज्वरपूर्वा व्यथायुक्ता ज्वरस्तिष्ठेद्दिनत्रयम्
स्फोटानां मेलनादेषा बहुस्फोटाऽपि दृश्यते ८९
एकस्फोटा च कृष्णा च बोद्धव्या चर्मजाऽभिधा ९०
एताः सप्तापि बोद्धव्याः शीतलादेब्यधिष्ठिताः
शीतलोचितमाचारमासु सर्वासु वा चरेत् ९१
काश्चिद्विनाऽपि यत्नेन सुखं सिद्ध्य्न्ति शीतलाः
दृष्टाः कष्टतराः काश्चित्काश्चित्सिध्यन्ति वा न वा
काश्चिन्नैव तु सिद्ध्य्न्ति यत्नतोऽपि चिकित्सिताः ९२
इति षष्टितमः शीतलामसूरिकाऽधिकारः समाप्तः ६०

अथैकषष्टितमः क्षुद्र रोगाधिकारः ६१
क्रोधशोकश्रमकृतः शरीरोष्मा शिरोगतः
पित्तञ्च केशान्पचति पलितं तेन जायते १
लोहचूर्णस्य कर्षं तु दशार्द्धं चूतमज्जतः
धात्रीपलद्वयं पथ्ये द्वे तथैकं बिभीतकम् २
पिष्ट्वा लोहमये भाण्डे स्थापयेन्निशि वासयेत्
लेपोऽयमचिराद्धन्ति पलितं नात्र संशयः ३
काश्मर्या मूलमादौ सहचरकुसुमं केतकस्यापि मूलं
लौहं चूर्ण सभृङ्गं त्रिफलपलयुतं तैलमेभिः पचेद्यः
कृत्वा लौहस्य भाण्डे क्षितितलनिहितं स्थापयेन्मासमेकं
केशाः काशप्रकाशा अपि मधुपनिभा अस्य योगाद्भवन्ति ४
त्रिफला नीलिकापत्रं भृङ्गराजोऽयसो रजः
अविमूत्रेण संपिष्टं लेपात्कृष्णीकरं परम् ५
रोमकूपानुगं पित्तं वातेन सह मूर्च्छितम्
प्रच्यावयति रोमाणि ततः श्लेष्मा सशोणितः ६
रुणद्धि रोमकूपांस्तु ततोऽन्येषामसम्भवः
तदिन्द्र लुप्तं खालित्यं रुह्येति च विभावयेत् ७
तिक्तपटोलीपत्रस्वरसैर्घृष्ट्वा शमं याति
चिरकालजाऽपि रुह्या नियतं दिवसत्रयेणापि ८
गोक्षुरस्तिलपुष्पाणि तुल्ये च मधुसर्पिषी
शिरः प्रलेपितं तेन केशैः समुपचीयते ९
हस्तिदन्तमसीं कृत्वा छागीदुग्धं रसाञ्जनम्
लोमान्येतेन जायन्ते लेपात्पाणितलेष्वपि १०
यष्टीन्दीवरमृद्वीकातैलाज्यक्षीरलेपनैः
इन्द्र लुप्तं शमं याति केशाः स्युश्च घना दृढाः ११
जातीकरञ्जवरुण करवीराग्निपाचितम्
तैलमभ्यञ्जनाद्धन्यादिन्द्र लुप्तं न संशयः १२
स्नुहीपयः पयोऽकस्य लाङ्गली मार्कवो विषम्
अजामूत्रं सगोमूत्रं रक्तिका सेन्द्र वारुणी १३
सिद्धार्थकस्तीक्ष्णगन्धा सम्यगेभिर्विपाचितम्
तैलं भवति नियमात्खालित्यव्याधिनाशनम् १४
दारुणा कण्डुरा रूक्षा केशभूमिः प्रजायते
मारुतश्लेष्मकोपेन विद्याद्दारुणकन्तु तत् १५
कार्यो दारुणके मूर्ध्नि प्रलेपोमधुसंयुतः
प्रियालबीजमधुककुष्ठमाषैः ससैन्धवैः १६
आम्रबीजं तथा पथ्या द्वयं स्यान्मात्रया समम्
दुग्धेन पिष्टं तल्लेपो दारुणं हन्ति दारुणम्
दुग्धेन खाखसं बीजं प्रलेपाद्दारुणं हरेत् १७
गुञ्जाफलैः शृतं तैलम्भृङ्गराजरसेन च
कण्डूदारुणहृत्कुष्ठकापालव्याधिनाशनम् १८
अरुंषि बहुवक्त्राणि बहुक्लेदीनि मूर्द्धनि
कफासृक्कृमिकोपेन तानि विद्यादरुंषिकाम् १९
नीलोत्पलस्य किञ्जल्को धात्रीफलसमन्वितः
यष्टीमधुकयुक्तश्च लेपाद्धन्यादरूषिकाम् २०
त्रिफलाऽयोरजोयष्टीमार्कवोत्पलसारिवाः
सैन्धवं पक्वमेतैस्तु तैलं हन्यादरुंषिकाम् २१
पिडकामुत्तमाङ्गस्थां वृत्तामुग्ररुजाज्वराम्
सर्वात्मिकां सर्वलिङ्गां जानीयादिरिवेल्लिकाम् २२
पैत्तिकस्य विसर्पस्य याचिकित्सा प्रकीर्त्तिता
तयैव भिषगेताञ्च चिकित्सेदिरिवेल्लकाम् २३
कर्णस्याभ्यन्तरे जातां पिडकामुग्रवेदनाम्
स्थिरां पनसिकां तान्तु विद्याद्वातकफोत्थिताम् २४
भिषक् पनसिकां पूर्वं स्वेदयेदथ लेपयेत् २५
कल्कैर्मनः शिलाकुष्ठनिशातालकदारुभिः
पक्वां विज्ञाय तां भित्त्वा व्रणवत्समुपाचरेत् २६
वातश्लेष्मसमुद्भूतः श्वयथुर्हनुसन्धिजः
स्थिरो मन्दरुजः स्निग्धः ज्ञेयः पाषाणगर्दभः २७
पाषाणगर्दभं पूर्वं स्वेदयेत्कुशलो भिषक्
ततः पनसिकाप्रोक्तैः कल्कैरुष्णैः प्रलेपयेत् २८
गतश्लैष्मिकशोथघ्नैः कल्कैरन्यैश्च लेपयेत्
परिपाकगतं भित्वा व्रणवत्तमुपाचरेत् २९
जलौकोभिर्हृते रक्ते स शाम्यति विनौषधम्
एतत्स्थलेषु बहुषु प्रेक्षितं लिखितं ततः ३०
शाल्मलीकण्टकप्रख्याः कफमारुतरक्तजाः
जायन्ते पिडका यूनां ज्ञेयास्ता मुखदूषिकाः ३१
अथ मुखदूषिकाचिकित्सा
अङ्गुलस्य चतुर्थांशो मुखलेपो विधीयते
मध्यमस्तु त्रिभागः स्यादुत्तमोऽद्धाङ्गुलो भवेत् ३२
स्थितिकालोऽपि तस्योक्तो यावत्कल्को न शुष्यति
शुष्कस्तु गुणहीनः स्यात्तथा दूषयति त्वचम् ३३
लोध्रधान्यवचालेपस्तारुण्यपिडकाऽपहः
तद्वद्ग्रोरोचनायुक्तं मरिचं मुखलेपितम् ३४
सिद्धार्थकवचालोध्रसैन्धवैश्च प्रलेपनम्
वमनञ्च निहन्त्याशु पिडकां यौवनोद्भवाम् ३५
केवलाः पयसा पिष्टास्तीक्ष्णाः शाल्मलिकण्टकाः
आलिप्तं त्र्यहमेतेन भवेत्पद्मोपमं मुखम् ३६
क्रोधायासप्रकुपितो वायुः पित्तेन संयुतः
मुखमागत्य सहसा मण्डलं प्रसृजत्यतः
नीरुजं तनुकं श्यावं मुखे व्यङ्गं तमादिशेत् ३७
कृष्णमेवङ्गुणं वक्त्रे गात्रे वा नीलिकां विदुः ३८
शिरोवेधैः प्रलेपैश्च तथाऽभ्यङ्गैरुपाचरेत्
व्यङ्गं च नीलिकां वाऽपि न्यच्छञ्च तिलकालकम् ३९
वटङ्कुरा मसूराश्च प्रलेपाद्व्यङ्गनाशनम्
व्यङ्गे मञ्जिष्ठया लेपः प्रशस्तो मधुयुक्तया ४०
अथवा लेपनं शस्तं शशस्य रुधिरेण च
व्यङ्गहृद्वरुणत्वक्स्यादजामूत्रेण पेषिता ४१
जातीफलस्य लेपस्तु हरेद्व्यङ्गञ्च नीलिकाम्
अर्कक्षीरहरिद्रा भ्यां मर्दयित्वा प्रलेपनात्
मुखकार्ष्ण्यं शमं याति चिरकालोद्भवं ध्रुवम् ४२
मसूरैः क्षीरसम्पिष्टैर्लिप्तमास्यं घृतान्वितैः
सप्तरात्राद्भवेत्सत्यं पुण्डरीकदलोपमम्
वटस्य पाण्डुपत्राणि मालती रक्तचन्दनम् ४४
कुष्ठं कालीयकं लोध्रमेभिर्लैपं प्रयोजयेत्
युवानपिडकानां तु व्यङ्गानां तु विनाशनम्
स्यादेतेन मुखञ्चापि वर्जितं नीलिकादिभिः ४५
कुङ्कुमं चन्दनं लोघ्रं पतङ्गं रक्तचन्दनम्
कालीयकमुशीरञ्च मञ्जिष्ठा मधुयष्टिका ४६
पत्रकं पद्मकं पद्मं कुष्ठं गोरोचना निशा
लाक्षा दारुहरिद्रा च गैरिकं नागकेशरम् ४७
पलाशकुसुमञ्चापि प्रियङ्गुश्च वटाङ्कुराः
मालती च मधूच्छिष्टं सर्षपः सुरभिर्वचा ४८
चतुर्गुणपयः पिष्टैरेतैरक्षमितैः पृथक्
पचेन्मन्दाग्नि वैद्यस्तैलं प्रस्थद्वयोन्मितम् ४९
वदनाभ्यञ्जनादेतद्व्यङ्गं नीलिकया सह
तिलकं माषकं न्यच्छं नाशयेन्मुखमदूषिकाम् ५०
पद्मिनीकण्टकञ्चापि हरेज्जतुमणिं तथा
विदध्याद्वदनं पूर्णचन्द्र मण्डलसुन्दरम् ५१
ग्रीवांसकक्षाकरपाददेशे सन्धौ गले वा त्रिभिरेव दोषैः
ग्रन्थिः स वल्मीकवदक्रियाणां जातः क्रमेणैवगतः प्रवृद्धिम् ५२
मुखैरनेकैः स्रुतितोदवद्भिर्विसर्पवत्सर्पति चोन्नताग्रैः
वल्मीकमाहुर्भिषजो विकारं निष्प्रत्यनीकं चिरजं विशेषात् ५३
पाणिपादोपरिष्टात्तु च्छिद्रै र्बहुभिरावृतम्
वल्मीकं यत्सशोफं स्याद्वर्ज्यं तद्धि विजानता ५४
शस्त्रेणोत्कृत्य वल्मीकं क्षाराग्निभ्यां प्रसाधयेत्
विधानेनार्बुदोक्तेन शोधयित्वा च रोपयेत् ५५
वल्मीकं तु भवेद्यस्य नातिवृद्धममर्मजम्
तत्र संशोधनं कृत्वा शोणितं मोक्षयेद्भिषक् ५६
कुलत्थकानां मूलैश्च गुडूच्या लवणेन च
आरेवतस्य मूलैश्च दन्तीमूलैस्तथैव च ५७
श्यामामूलैःसपललैः सक्तुमिश्रैः प्रलेपयेत्
सुस्निग्धैश्च सुखोष्णैश्च भिषक्तमुपनाहयेत् ५८
पक्वं तदा विजानीयाद्गतीः सर्वायथाक्रमम्
अभिज्ञाय गतिं छित्वा प्रदिह्यान्मतिमान्भिषक् ५९
संशोध्यदुष्टमांसानि क्षारेण प्रतिसारयेत्
व्रणं विशुद्धं विज्ञाय रोपयेन्मतिमान्भिषक् ६०
मनः शिलालभल्लातसूक्ष्मैलाऽगुरुचन्दनैः
जातीपल्लवतक्रैश्च निम्बतैलं विपाचयेत् ६१
वल्मीकं नाशयेत्तद्धि बहुच्छिद्रं बहुव्रणम् ६२
बाहुकक्षांऽसपार्श्वेषु कृष्णस्फोटां सवेदनाम्
पित्तप्रकोपसम्भूतां कक्षां तामिति निर्दिशेत् ६३
एकान्तु तादृशीं दृष्ट्वा पिडकां स्फोटसन्निभाम्
त्वग्जातां पित्तकोपेन गन्ध मालां प्रचक्षते ६४
कक्षाञ्च गन्ध मालाञ्च चिकित्सेच्च चिकित्सकः
पैत्तिकस्य विसर्पस्य क्रियया पूर्वमुक्तया ६५
कक्षाभागेषु विस्फोटा जायन्ते मांसदारणाः
अन्तर्दाहज्वरकरा दीप्तपावकसन्निभाः ६६
सप्ताहाद्वा दशाहाद्वा पक्षाद्वा घ्नन्ति मानवम्
तामग्निरोहिणीं विद्यादसाध्यां सान्निपातिकीम् ६७
पित्तवीसर्पविधिना साधयेदग्निरोहिणीम्
रोहिण्यां लङ्घनं कुर्याद्र क्तमोक्षणरूक्षणम्
शरीरस्य च संशुद्धिं तान्तु वृद्धां परित्यजेत् ६८
विदारीकन्दवद् वृत्तां कक्षावङ्क्षणसन्धिषु
रक्तां विदारिकां विद्यात्सर्वजां सर्वलक्षणाम् ६९
विदारिकायां प्रथमं जलौकायोजनं हितम्
पाटनञ्च विपक्वायां ततो व्रणविधिः स्मृतः ७०
नखमांसमधिष्ठाय वातःपित्तञ्च देहिनाम्
करोति दाहपाकौ च तं व्याधिं चिप्पमादिशेत् ७१
अभिघातात्प्रदुष्टो यो नखो रूक्षःसितः खरः
भवेत्तं कुनखं विद्यात्कुलीरं वाभिधानतः ७२
चिप्पं रुधिरमोक्षेण शोधनेनाप्युपाचरेत्
गतोष्माणमथैनन्तु सेचयेदुष्णवारिणा ७३
शस्त्रेणापि यथायोग्यमुच्छिद्य स्रावयेत्ततः
व्रणोक्तेन विधानेन रोपयेत्तं विचक्षणः ७४
स्वरसेन हरिद्रा याः पात्रे कृत्वायसेऽभयाम्
घृष्ट्वा तज्जेन कल्केन लिम्पेच्चिप्पं पुनः पुनः ७५
काश्मर्याः सप्तभिः पत्रैः कोमलैः परिवेष्टितः
अङ्गुलीवेष्टकः पुंसां ध्रुवमाशु प्रशाम्यति ७६
श्लेष्मविद्र धिकल्पेन कुनखं समुपाचरेत् ७७
नखकोटिप्रविष्टेन टङ्कणेन न शाम्यति
कुनखश्चेत्तदा शैलः सलिले प्लवतेऽपि च ७८
मर्दनात्पीडनाद्वापि तथैवाप्यभिघाततः
मेढ्रचर्म यदा वायुर्भजते सर्वतश्चरन् ७९
तदा वातोपसृष्टन्तु तच्चर्म परिवर्त्तते
सवेदनं सदाहं च पाकञ्च व्रजति क्वचित् ८०
मणेरधस्तात्कोषस्तु ग्रन्थिरूपेण लम्बते
सरुजां वातसम्भूतां विद्यात्तां परिवर्त्तिकाम्
सकण्डूः कठिना चापि सैव श्लेष्मसमन्विता ८१
परिवर्त्तिं घृताभ्यक्तां सुस्विन्नामुपनाहयेत्
त्रिरात्रं पञ्चरात्रञ्च वातघ्नैः शाल्वणादिभिः ८२
ततोऽभ्यज्य शनैश्चर्म पाटयेत्पीडयेन्मणिम्
प्रविष्टे चर्मणि मणौ स्वेदयेदुपनाहनैः ८३
दद्याद्वातहरान्वस्तीन् स्निग्धान्यन्नानि भोजयेत् ८४
अल्पीयःखां यदा हर्षाद् बलाद्गच्छेत्स्त्रियं नरः
हस्ताभिघातादथवा चर्मण्युद्वर्त्तिते बलात् ८५
मर्दनात्पीडनाद्वापि शुक्रवेगाभिघाततः
यस्यावपाट्यते चर्म तं विद्यादवपाटिकाम् ८६
वातेन कर्कशा रूक्षा सूक्ष्मा कृष्णा रुगन्विता
पित्तेन पीता रक्ता वा दाहतृष्णासमन्विता
श्लेष्मणा कठिना स्निग्धा कण्डूमत्स्वल्पवेदना ८७
स्नेहस्वेदैरिमां वैद्यश्चिकित्सेदवपाटिकाम् ८८
वातोपसृष्टे मेढ्रे तु चर्म संश्रयते मणिम्
मणिश्चर्मोपनद्धस्तु मूत्रस्रोतो रुणद्धि च
निरुद्धप्रकशे तस्मिन्मन्दधारमवेदनम्
मूत्रं प्रवर्त्तते जन्तोर्मणिर्विव्रियते न च ९०
निरुद्धप्रकशं विद्यात्सरुजं वातसम्भवम् ९१
निरुद्धप्रकशे नाडीं लौहीमुभयतोमुखीम्
दारवीं जतुकृतां वा घृताक्तां सम्प्रवेशयेत् ९२
परिषिञ्चेद्वसां मज्जां शिशुमारवराहयोः
चक्रतैलं तथा योज्यं वातघ्नद्र व्यसंयुतम् ९३
त्र्यहात्स्थूलतरां सम्यङ् नाडीं मार्गे प्रवेशयेत्
स्रोतो विवर्द्धयेदेवं स्निग्धमन्नञ्च भोजयेत्
भित्वा वा सेवनीं मुक्त्वा सद्यः क्षतवदाचरेत् ९४
वेगसन्धारणाद्वायुर्विहतो गुदसंश्रितः
निरुणद्धि महत्स्रोतः सूक्ष्मद्वारं करोति च ९५
मार्गस्य सौक्ष्म्यात्कृच्छ्रेण पुरीषं तस्य गच्छति
सन्निरुद्ध गुदं व्याधिमेतं विद्यात्सुदुस्तरम् ९६
सन्निरुद्धगुदे तैलैः सेको वातहरैर्हितः
तथा निरुद्धप्रकशक्रियाऽपि कथिताऽथवा ९७
स्नानोत्सादनहीनस्य मलो वृषणसंस्थितः
प्रक्लिद्यते यदा स्वेदात्कण्डूं जनयते तदा ९८
ततः कण्डूयनात्क्षिप्रं स्फोटः स्रावश्च जायते
प्राहुर्वृषणकच्छूं तां श्लेष्मरक्तप्रकोपजाम् ९९
सर्जाह्वकुष्ठसैन्धवसितसिद्धार्थैः प्रकल्पितो योगः
उद्वर्त्तनेन नियतं शमयति वृषणस्य कण्डूतिम् १००
भिषग्वृषणकच्छूं तु चिकित्सेत्पामरोगवत्
अहिपूतननिर्दिष्टक्रिययाऽपि च तां हरेत् १०१
शकृन्मूत्रसमायुक्तेऽधौतेऽपाने शिशोर्भवेत्
स्विन्ने वाऽस्नाप्यमानस्य कण्डू रक्तकफोद्भवा १०२
कण्डूयनात्ततः क्षिप्रं स्फोटः स्रावश्च जायते
एकीभूतं व्रणैर्घोरं तं विद्यादहिपूतनम् १०३
तत्र संशोधनैः पूर्वं धात्रीस्तन्यं विशोधयेत्
त्रिफलाखदिरक्वाथैर्व्रणानां क्षालनं हितम्
शङ्खसौवीरयष्ट्याह्वैर्लेपः कार्योऽहिपूतने १०४
प्रवाहिकाऽतिसाराभ्यां निर्गच्छति गुदं बहिः
रूक्षदुर्बलदेहस्य गुदभ्रंशं तमादिशेत् १०५
गुदभ्रंशे गुदं स्विन्नं स्नेहेनाक्तं प्रवेशयेत्
प्रविष्टं रोधयेद्यत्नाद्गव्यसच्छिद्र चर्मणा १०६
पद्मिन्याः कोमलं पत्रं यः खादेच्छर्कराऽन्वितम्
एतन्निश्चित्य निर्दिष्टं न तस्य गुदनिर्गमः १०७
मूषकाणां वसाभिर्वा गुदभ्रंशे प्रलेपनम्
सुस्विन्नं मूषिकामांसेनाथवा स्वेदयेद् गुदम् १०८
वृक्षाम्लानलचङ्गेरीबिल्वपाठायवाग्रजम्
तक्रेण शीलयेत् पायुभ्रंशार्त्तोऽनलदीपनम् १०९
मूषका दशमूलानि गृह्णीयादुभयं समम्
तयोः क्वाथेन कल्केन पचेत्तैलं यथोदितम् ११०
अभ्यङ्गात्तस्य तैलस्य गुदभ्रंशो विनश्यति
विनश्यति तथाऽनेन गुदशूलं भगन्दरम् १११
सदाहो रक्तपर्यन्तस्त्वपाकी तीव्रवेदनः
कण्डूमाञ्ज्वरकारी च स स्याच्छूकरदंष्ट्रकः ११२
भृङ्गराजकमूलस्य रजन्या सहितस्य च
चूर्णन्तु सहसा लेपाद्वाराहद्विजनाशनम् ११३
राजीवमूलकल्कःपीते गव्येन सर्पिषा प्रातः
शमयति शूकरदंष्ट्रं दंष्ट्रोद्भूतंज्वरं घोरम् ११४
रजनी मार्कवं मूलं पिष्टं शीतेन वारिणा
तल्लेपाद्धन्ति वीसर्पवाराहदशनाह्वयम् ११५
गम्भीरामल्पशोथां च सवर्णामुपरिस्थिताम्
पाकस्यानुशयीं तान्तु विद्यादन्तः प्रपाकिनीम् ११६
हरेदनुशयीं वैद्यः क्रियया श्लेष्मविद्र धेः ११७
क्लिन्नाङ्गुल्यन्तरौ पादौ कण्डूदाहसमन्वितौ
दुष्टकर्दमसंस्पर्शादलसं तं विभावयेत् ११८
पादौ सिक्त्वाऽरनालेन लेपनं त्वलसे हितम्
पटोलकुनटीनिम्बरोचनामरिचैस्तिलैः ११९
क्षुद्रा स्वरससिद्धेन कटुतैलेन लेपयेत्
ततः कासीसकुनटीतिलचूर्णैर्विचूर्णयेत् १२०
करञ्जबीजं रजनी कासीसं पद्मकं मधु
रोचना हरितालञ्च लेपोऽयमलसे हितः १२१
परिक्रमणशीलस्य वायुरत्यर्थरूक्षयोः
पादयोः कुरुते दारीं सरुजां तलसंश्रिताम् १२२
पाददार्यां शिरां प्राज्ञो मोचयेत्तलशोधिनीम्
स्नेहस्वेदोपपन्नौ तु पादौ वा लेपयेन्मुहुः
मधूच्छिष्ठवसामज्जाघृतैः क्षारविमिश्रितैः १२३
सर्जाह्वसिन्धूद्भवयोश्चूर्णं घृतमधुप्लुतम्
निर्मथ्य कटुतैलाक्तं हितं पादप्रमार्जने १२४
मधुसिक्थकगैरिकवृतगुडमहिषाक्षशालनिर्यासैः
गैरिकसहितैर्लेपः पाकस्फुटनापहः सिद्धः १२५
उन्मत्तकस्य बीजेन मानकक्षारवारिणा
विपक्वं कटुतैलन्तु हन्याद्दारीं न संशयः १२६
शर्करोन्मथिते पादे क्षते वा कण्टकादिभिः
ग्रन्थिः कोलवदुत्सन्नो जायते कदरस्तु सः १२७
दहेत्कदरमुद्धृत्य तैलेन दहनेन वा १२८
कृष्णानि तिलमात्राणि नीरुजानि तमानिच
वातपित्तकफोद्रे कात्तान्विद्यात्तिलकालकान् १२९
अवेदनं स्थिरञ्चैव यत्तु गात्रे प्रदृश्यते
माषवत्कृष्णमुत्सन्नमनिलान्मशकं दिशेत् १३०
वित्वचस्तनवः स्फोटाः सूक्ष्माग्राः श्यावपिण्डिकाः
भवन्ति कफपित्ताभ्यां क्षिप्रं नाशं प्रयान्ति च १३१
सममुत्सन्नमरुजं मण्डलं कफरक्तजम्
सहजं लक्ष्म चैकेषां लक्ष्यो जतुमणिश्च सः १३२
कृष्णः स्निग्धो जतुमणिर्ज्ञेयः श्लेष्मोत्तरैस्त्रिभिः
अरुजं त्वपरे रक्तं लक्ष्मेत्याहुर्भिषग्वराः १३३
चर्मकीलं जतुमणिं मशकांस्तिकालकान्
उत्कृत्य शस्त्रेण दहेत्क्षाराग्निभ्यामशेषतः १३४
महद्वा यदि वा चाल्पं श्यावं वा यदि वाऽसितम्
नीरुजं मण्डलं गात्रे न्यच्छं तदभिधीयते १३५
शिरावेधैः प्रलेपैश्च तथाऽभ्यङ्गैरुपाचरेत्
न्यच्छं लिम्पेत्पयः पित्तैः कल्कैः क्षीरतरूद्भवैः १३६
त्रिभुवनविजयापत्रं मूलं स्थविरस्य शिंशपा चैभिः
उद्वर्त्तनं विरचितं न्यच्छव्यङ्गापहं सिद्धम् १३७
कण्टकैराचितं वृत्तं कण्डूमत्पाण्डु मण्डलम्
पद्मिनीकण्टकप्रख्यैस्तदाख्यं कफवातजम् १३८
पद्मिनीकण्टके रोगे छर्दयेन्निम्बवारिणा
तेनैव सिद्धं सक्षौद्रं सर्पिः पातुं प्रदापयेत् १३९
निम्बारग्वधकल्कैर्वा मुहुरुद्वर्त्तनं हितम् १४०
चतुर्गुणेन निम्बोत्थपत्रक्वाथेन गोघृतम्
पचेत्ततस्तु निम्बस्य कृतमालस्य पत्रजैः १४१
कल्कैर्भूयः पचेत्सिद्धं तत्पिबेत्पलसम्मितम्
पद्मिनीकण्टकाद्रो गान्मुक्तो भवति नान्यथा १४२
स्निग्धा सवर्णा ग्रथिता नीरुजा मुद्गसन्निभा
कफवातोत्थिता ज्ञेया बालानामजगल्लिका १४३
तत्राजगल्लिकां सामां जलौकोभिरुपाचरेत्
शुक्तिसौराष्ट्रिकाक्षारकल्कैश्चालेपयेन्मुहुः
कठिनां क्षारयोगेन द्रा वयेदजगल्लिकाम् १४४
यवाकारा प्रकठिना ग्रथिता मांससंश्रया
पिडका श्लेष्मवाताभ्यां यवप्रख्येति सोच्यते १४५
घनामवक्रां पिडकामुन्नतां परिमण्डलाम्
अन्त्रालजीमल्पपूयां तां विद्यात्कफवातजाम् १४६
अन्त्रालजीयवप्रख्ये पूर्वं स्वेदैरुपाचरेत्
मनःशिलादेवदारुकुष्ठकल्कैः प्रलेपयेत्
पक्वां व्रणविधानेन तथोक्तेन प्रसाधयेत् १४७
विवृतास्यां महादाहां पक्वोदुम्बरसन्निभाम्
विवृतामिति तां विद्यात्पित्तोत्थां परिमण्डलम् १८८
पद्मकर्णिकवन्मध्ये पिडकां पिडकाचिताम्
इन्द्र विद्धान्तु तां विद्याद्वातपित्तोत्थितां भिषक्
मण्डलं वृतमुत्सन्नं सरक्तं पिडकाचितम्
रुजाकरीं गर्दभिकां तां विद्याद्वातपित्तजाम्
विसर्पवत्सर्पति यः शोथस्तनुरपाकवान्
दाहज्वरकरः पित्तात्सज्ञेयो जालगर्दभः १५१
विवृतामिन्द्र विद्धाञ्च गर्दभीं जालगर्दभम्
पैत्तिकस्य विसर्पस्य क्रिययासाधयेद् भिषक्
पाके तु रोपयेदाज्यैः पक्वैर्मधुरभेषजैः १५२
ग्रथिताः पञ्च वा षड् वा दारुणाः कच्छपोन्नताः
कफानिलाभ्यां पिडकाः सा स्मृता कच्छपी बुधैः १५३
कच्छपीं स्वेदयेत्पूर्वं तत एव प्रलेपयेत् १५४
कल्कीकृतैर्निशा कुष्टसितातालकदारुभिः
तां पक्वां साधयेच्छीघ्रं भिषग्व्रणचिकित्सया १५५
प्राप्य मांसशिरास्नायुमेदः श्लेष्मा तथाऽनिलः
ग्रन्थिं करोत्यसौ भिन्नो मधुसर्पिर्वसानिभम् १५६
स्रवति स्रावमत्यर्थं तत्र वृद्धिं गतोऽनिलः
मांसं विशोष्य ग्रथितां शर्करां जनयत्यतः १५७
दुर्गन्धं क्लिन्नमत्यर्थं नानावर्णं ततः शिराः
स्रवन्ति सहसा रक्तं तां विद्याच्छर्कराऽबुदम् १५८
मेदोऽबुदविधानेन साधयेच्छर्कराऽबुदम् १५९
शक्तस्य चाप्यनुत्साहः कर्मण्यालस्यमुच्यते
अस्वास्थ्यं चिन्तयाऽत्यर्थमरतिः कथ्यते बुधैः १६०
उत्क्लिश्यान्नं न निर्गच्छेत्प्रसेकः ष्ठीवनोरितम्
हृदयं पीड्यते चास्य तमुत्क्लेशं विनिर्दिशेत् १६१
वक्त्रे मधुरता तन्द्रा हृदयोद्वेष्टनं भ्रमः
न चान्नं रोचते यस्मै ग्लानिं तस्य विनिर्दिशेत्
ग्लानिरोजःक्षयाद् दुःखादजीर्णाच्च श्रमाद्भवेत् १६२
उदानकोपादाहारसुस्थितत्वाच्च यद्भवेत्
पवनस्योर्ध्वगमनं तमुद्गारं प्रचक्षते १६३
आटोपो गुडगुडाशब्दः प्रोक्तो जठरसम्भवः
तमःस्थस्येव यज्ज्ञानं तत्तमः कथ्यते बुधैः १६४
इत्येक षष्टितमः क्षुद्र रोगाधिकारः समाप्तः ६१

अथ द्विषष्टितमः शिरोरोगाधिकारः ६२
शिरोरोगास्तु जायन्ते वातपित्तकफैस्त्रिभिः
सन्निपातेन रक्तेन क्षयेण कृमिभिस्तथा १
सूर्यावर्त्तानन्तवातशङ्ख कार्द्धावभेदकाः
एकादशविधस्यास्य लक्षणानि प्रचक्षते २
यस्यानिमित्तं शिरसो रुजश्च भवन्ति तीव्रा निशि चातिमात्रम्
बन्धोपतापैः प्रशमो भवेच्च शिरोऽभितापः स समीरणेन ३
यस्योष्णमङ्गारचितं यथैव भवेच्छिरो दह्यति चाक्षिनासम्
शीतेन रात्रौ च भवेच्छ्रमश्च शिरोऽभितापः स तु पित्तकोपात् ४
शिरो भवेद् यस्य कफोपदिग्धं गुरु प्रतिष्टब्धमथो हिमञ्च
शूनाक्षिनासावदनञ्च यस्य शिरोऽभितापः स कफप्रकोपात् ५
शिरोऽभितापे त्रितयप्रवृत्ते सर्वाणि लिङ्गानि समुद्भवन्ति ६
रक्तात्मकः पित्तसमावलिङ्गः स्पर्शासहत्वं शिरसो भवेच्च ७
वसाबलासक्षतसम्भवानां शिरोगतानामतिसङ्क्षयेण
क्षयप्रवृत्तः शिरसोऽभितापः कष्टो भवेदुग्ररुजोऽतिमात्रम्
संस्वेदनच्छर्दनधूमनस्यैरसृग्विमोक्षैश्च विवृद्धिमेति ८
अङ्गं भ्रमति तुद्येत शिरो विभ्रान्तनेत्रता
मूर्च्छा गात्रावसादश्च शिरोरोगे क्षयात्मके ९
निस्तुद्यते यस्य शिरोऽतिमात्रं सम्भक्ष्यमाणं स्फुरतीव चान्तः
घ्राणाच्च गच्छेद्रुधिरं सपूयं शिरोऽभितापः कृमिभिः स घोरः १०
सूर्योदयं या प्रति मन्दमन्दमक्षिभ्रुवौ रुक् समुपैति गाढम्
विवर्द्धते चांशुमता सहैव सूर्यापवृत्तौ विनिवर्त्तते च ११
शीतेन शान्तिं लभते कदाचिदुष्णेन जन्तुः सुखमाप्नुयाद्वा
सर्वात्मकं कष्टतमं विकारं सूर्यापवर्त्तं तमुदाहरन्ति १२
दोषास्तु दुष्टास्त्रय एव मन्यां सम्पीड्य गाढं स्वरुजां सुतीव्राम्
कुर्वन्ति योऽक्ष्णि भ्रुवि शङ्खदेशे स्थितिं करोत्याशु विशेषतस्तु १३
गण्डस्य पार्श्वे तु करोति कम्पं हनुग्रहं लोचनजान्विकारान्
अनन्तवातं तमुदाहरन्ति दोषत्रयोत्थं शिरसो विकारम् १४
पित्तरक्तानिला दुष्टाः शङ्खदेशे विमूर्च्छिताः
तीव्ररुग्दाहरागं हि शोथं कुर्वन्ति दारुणम् १५
स शिरो विषवद्वेगान्निरुध्याशु गलं तथा
त्रिरात्राज्जीवितं हन्ति शङ्खको नाम नामतः
त्र्यहं जीवति भैषज्यं प्रत्याख्यायास्य कारयेत् १६
रूक्षाशनाद्यध्यशनप्राग्वातावश्यमैथुनैः
वेगसन्धारणायासव्यायामैः कुपितोऽनिलः १७
केवलः सकफो वाऽद्ध गृहीत्वा शिरसो बली
मन्याभ्रूशङ्खकर्णाक्षिललाटार्द्धेषु वेदनाम् १८
शस्त्राशनिनिभां कुर्यात्तीव्रां सोऽद्धावभेदकः
नयनं वाऽथवा श्रोत्रमतिवृद्धो विनाशयेत् १९
वातजातशिरोरोगे स्नेहस्वेदं विघर्षणम्
पानाहारोपनाहांश्च कुर्याद्वातामयापहान् २०
कुष्ठमेरण्डमूलञ्च नागरं तक्रपेषितम्
कदुष्णं शिरसः पीडां भाले लेपनतो हरेत् २१
रसः श्वासकुठारो यस्तस्य नस्यं विशेषतः
शिरः शूलं हरत्येव विधेयो नात्र संशयः २२
आ शिरो व्यायतं चर्म षोडशाङ्गुलमुच्छ्रितम्
तेनावेष्ट्य शिरोऽधस्तान्माषकल्केन लेपयेत् २३
निश्चलस्योपविष्टस्य तैलैः कोष्णैः प्रपूरयेत्
धारयेदारुजः शान्तेर्यामंयामार्द्धमेव वा २४
शिरोवस्तिर्हरत्येष शिरोरोगं मरुद्भवम्
हनुमन्याऽक्षिकर्णार्त्तिमर्दितं मूर्द्धकम्पनम् २५
विना भोजनमेवैष शिरोवस्तिः प्रयुज्यते
दिनानि पञ्च वा सप्त रुचितोऽग्रे ततोऽपि च २६
ततोऽपनीतस्नेहस्तु मोचयेद्वस्तिबन्धनम्
शिरोललाटवदनं ग्रीवांऽसादीन्विमर्दयेत् २७
सुखोष्णेनाम्भसा गात्रं प्रक्षाल्याश्नाति यद्धितम्
आमिषं जाङ्गलं पथ्यं तत्र शाल्यादयोऽपि च २८
मुद्गमाषान्कुलत्थांश्च खादेद्वा निशि केवलान्
कटुकोष्णान्ससर्पिष्कानुष्णं क्षीरं पिबेत्तथा २९
पित्तात्मके शिरोरोगे शीतानां चन्दनाम्भसा
कुमुदोत्पलपद्मानां स्पर्शाः सेव्याश्च मारुताः ३०
सर्पिषः शतधौतस्य शिरसा धारणं हितम्
रसः श्वासकुठारोऽल्प कर्पूरः कुङ्कुमं नवम् ३१
सिता छागीपयः सर्वं चन्दनेनानुघर्षयेत्
तस्य नस्यं भिषग्दद्यात्पित्तजायां शिरोरुजि
किन्तु मस्तकशूलेषु सर्वेष्वेवं हितं मतम् ३२
गुडनागरकल्कस्य नस्यं मस्तकशूलनुत् ३३
रक्तजे पित्तवत्सर्वं भोजनालेपसेचनम्
शीतोष्णयोश्च विन्यस्य विशेषो रक्तमोक्षणम् ३४
कफजे लङ्घनं स्वेदो रूक्षोष्णैः पावकात्मकैः
सन्निपातभवे कार्या सन्निपातहरी क्रिया
पुराणसर्पिषः पानं विशेषेण दिशन्ति हि ३५
एरण्डमूलं तगरं शताह्वा जीवन्तिका रास्निकसैन्धवं च
भृङ्गं विडङ्गं मधुयष्टिका च विश्वौषधं कृष्णतिलस्य तैलम् ३६
अजापयस्तैलविमिश्रितञ्च चतुर्गुणं भृङ्गरसे विपक्वम्
षड्बिन्दवो नासिकया प्रदेयाः सर्वान्निहन्युः शिरसो विकारान् ३७
च्युतांश्च केशान्पलितांश्च दन्तान्निर्बन्धमूलान्सुदृढीकरोति
सुपर्णगृध्रप्रतिमञ्च चक्षुः कुर्वन्ति बाह्वोरधिकं बलञ्च ३८
क्षयजे क्षयनाशाय कर्त्तव्यो बृंहणो विधिः
पाने नस्ये च सर्पिः स्याद्वातघ्नैर्मधुरैः शृतम् ३९
कृमिजे व्योषनक्ताह्वशिग्रुबीजैश्च नावनम्
अजामूत्रयुतं नस्यं कर्त्तव्यं कृमिनुत्परम् ४०
सूर्यावर्त्ते विधातव्यं नस्यकर्मादि भेषजम् ४१
कुमार्याः स्वरसप्रस्थे धत्तूरस्य रसे तथा
भृङ्गराजस्य च रसे प्रस्थद्वयसमायुते ४२
चतुःप्रस्थमिते क्षीरे तैलप्रस्थं विपाचयेत्
कल्कैर्मधुकह्रीबेरमञ्जिष्ठा भद्र मुस्तकैः ४३
नखकर्पूरभृङ्गैलाजीवन्ती पद्मकुष्ठकैः
मार्कवासकतालीस सर्जनिर्यासपत्रकैः ४४
विडङ्गशतपुष्पाऽश्व गन्धागन्धर्वहस्तकैः
शोथहृन्नारिकेलाभ्यां कर्षमानैर्विपाचिते ४५
उत्तार्य वस्त्रपूतं तु शुभे भाण्डे सुधूपिते
त्रिरात्रमथ गुप्तञ्च धारयेद्विधिवद्भिषक् ४६
ततस्तु तैलमभ्यङ्गे मूर्ध्नि क्षेपे नियोजयेत्
शमयेदर्दितं गाढं मन्यास्तम्भशिरोगदान् ४७
तालुनासाऽक्षिजातन्तु शोषं मूर्च्छां हलीमकम्
हनुग्रहगदार्त्तिं वा बाधिर्यं कर्णवेदनाम् ४८
योजयेत्सगुडं सर्पिर्घृतपूरांश्च भक्षयेत्
नावनं क्षीरसर्पिर्भ्यां पानञ्च क्षीरसर्पिषोः ४९
क्षीरपिष्टैस्तिलैः स्वेदो जीवनीयैश्च शस्यते
भृङ्गराजरसश्छागी क्षीरतुल्योऽकतापितः
सूर्यावर्त्तं निहन्त्याशु नस्येनैव प्रयोगराट् ५०
अर्द्धावभेदके पूर्वं स्नेहस्वेदौ हि भेषजम्
विरेकः कायशुद्धिश्च धूपः स्निग्धोष्णभोजनम् ५१
विडङ्गानि तिलान्कृष्णान्समान्पिष्टान्विलेपयेत्
नस्यञ्चाप्याचरेत्तस्मादर्द्धभेदो व्यपोहति ५२
पिबेत्सशर्करं क्षीरं नीरं वा नारिकेलजम्
सुशीतं वाऽपि पानीयं सर्पिर्वा नस्यतस्तयोः ५३
अनन्तवाते कर्त्तव्यः सूर्यावर्तहितो विधिः
शिरावेधश्च कर्त्तव्योऽनन्तवातप्रशान्तये ५४
आहारश्च प्रदातव्यो वातपित्तविनाशनः
मधुमस्तकसंयावो घृतपूपो विशेषतः ५५
पथ्याऽक्षधात्रीरजनीगुडूचीभूनिम्बनिम्बैःसगुडः कषायः
भ्रूशङ्खकर्णाक्षिशिरोऽद्धशूलं निहन्ति नासानिहितः क्षणेन ५६
दार्वीः हरिद्रा मञ्जिष्ठा सनिम्बोशीरपद्मकम्
एतत्प्रलेपनं कुर्याच्छङ्खकस्य प्रशान्तये ५७
शीततोयाभिषेकश्च शीतलक्षीरसेवनम्
कल्पश्च क्षीरवृक्षाणां शङ्खके लेपनंहितम् ५८
यष्टीमधुकमाषः स्यात्तुर्यांशं तु विषं भवेत्
तयोश्चूर्णं सुसूक्ष्मं स्यात्तच्चूर्णं सर्षपोन्मितम् ५९
नासिकाऽभ्यन्तरे न्यस्तं सर्वां शीर्षव्यथांहरेत्
दृष्टप्रयोगो योगोऽयमनुभाविभिरादृतः ६०
आर्द्रं यच्छुक्तिकाचूर्णं चूर्णितं नवसादरम्
उभयं योजितं तस्य गन्धान्नश्यति शीर्षरुक् ६१
इति द्विषष्टित्तमः शिरोरोगाधिकारः समाप्तः ६२

अथ त्रिषष्टितमो नेत्ररोगाधिकारः ६३
विद्याद्द्व्यङ्गुलबाहुल्यं स्वाङ्गुष्ठोदरसम्मितम्
द्व्यङ्गुलंसर्वतः सार्द्धं भिषङ् नयनमण्डलम् १
पक्ष्मवर्त्मश्वेतकृष्णदृष्टीनां मण्डलानि तु
अनुपूर्वन्तु ते मध्याश्चत्वारोऽन्त्या यथोत्तरम् २
द्वादश व्याधयो दृष्टौ तत्रैवान्यौ गदावुभौ
कृष्णमार्गे तु चत्वारो दशैकः शुक्लभागजाः ३
वर्त्मन्येको विंशतिश्च पक्ष्मजौ द्वौ प्रकीर्त्तितौ
नव सन्धिषु सर्वस्मिन्नेत्रे सप्तदशोदिताः
एवं नेत्रे समस्ताः स्युरष्टसप्ततिरामयाः ४
वाताद्दश तथा पित्तात्कफाच्चैव त्रयोदश ५
रक्तात्षोडश विज्ञेयाः सर्वजाः पञ्चविशतिः
बाह्यौ पुनर्द्वौ नयने रोगाः षट्सप्ततिः स्मृताः ६
उष्णाभितप्तस्यजलप्रवेशाद् दूरेक्षणात्स्वप्नविपर्ययाच्च
स्वेदाद्र जोधूमनिषेवणाच्च छर्देर्विघाताद्वमनातियोगात् ७
शुक्तारनालाम्बुकुलत्थमाषाद्विण्मूत्रवातागमनिग्रहाच्च
प्रसक्तसंरोदनशोकतापाच्छिरोऽभिघातादतिशीघ्रयानात् ८
तथा ॠतूनाञ्च विपर्ययेण क्लेशाभितापादतिमैथुनाच्च
बाष्पग्रहात्सूक्ष्मनिरीक्षणाच्च नेत्रे विकारं जनयति दोषाः ९
शिराऽनुसारिभिर्दोषैर्विगुणैरूर्ध्वमाश्रितैः
जायन्ते नेत्रभागेषु रोगाः परमदारुणाः १०
मसूरदलमात्रां तु पञ्चभूतप्रसादजाम्
खद्योतविस्फुलिङ्गाभां सिद्धां तेजोभिरव्ययैः ११
आवृतां पटलेनाक्ष्णोर्बाह्येन विवराकृतिम्
शीतसात्म्यां नृणां दृष्टिमाहुर्नयनचिन्तकाः १२
तेजोजलाश्रितं बाह्यं तेष्वन्यत्पिशिताश्रितम्
मेदस्तृतीयं पटलमाश्रितं त्वस्थ्नि चापरम्
पञ्चमांशसमं दृष्टेस्तेषां बाहुल्यमिष्यते १३
प्रथमे पटले यस्य दोषो दृष्टेर्व्यवस्थितः
अव्यक्तानि स्वरूपाणि कदाचिदथ पश्यति १४
दृष्टिर्भृशं विह्वलति द्वितीयं पटले गते
मक्षिकामशकान् केशाञ्चालकानीव पश्यति १५
मण्डलानि पताकाश्च मरीचीन्कुण्डलानि च
परिप्लवांश्च विविधान्वर्षमभ्रं तमांसि च १६
दूरस्थानि च रूपाणि मन्यते च समीपतः
समीपस्थानि दूरे च दृष्टेर्गोचरविभ्रमात् १७
यत्नवानपि चात्यर्थं सूचीच्छिद्रं न पश्यति १८
ऊर्ध्वं पश्यति नाधस्तात्तृतीयं पटलं गते
सुमहान्त्यपि रूपाणि च्छादितानीव चाम्बरैः १९
कर्णनासाऽक्षिरूपाणि विकृतानि च पश्यति
यथादोषञ्च रज्येत दृष्टिर्दोषे बलीयसि २०
अधःस्थे तु समीपस्थं दूरस्थं चोपरिस्थिते
पार्श्वस्थिते पुनर्दोषे पार्श्वस्थानि न पश्यति २१
समन्ततः स्थिते दोषे संकुलानीव पश्यति
दृष्टिमध्यस्थिते दोषे महद्ध्रस्वं च पश्यति २२
दोषे दृष्टिस्थिते तिर्यगेकं वा मन्यते द्विधा
द्विधास्थिते द्विधा पश्येद्बहुधा चानवस्थिते २३
तिमिराख्यः स यो दोषश्चतुर्थं पटलं गतः
रुणद्धि सर्वतो दृष्टिं लिङ्गनाश इति क्वचित् २४
अस्मिन्नपि तमोभूते नातिरूढे महागदे
चन्द्रा दित्यौ सनक्षत्रावन्तरिक्षे च विद्युतः २५
निर्मलानि च तेजांसि भ्राजिष्णूनीव पश्यति
स एव लिङ्गनाशस्तु नीलिकाकाचसंज्ञितः २६
दृष्ट्याश्रयाः षट् च षडेव रोगाः षड् लिङ्गनाशा हि भवन्ति तत्र
वातेन पित्तेन कफेन सर्वे रक्तात्परिम्लाय्यभिधश्च षष्ठः २७
तथा नरः पित्तविदग्धदृष्टिः कफेन वाऽन्यस्त्वथ धूमदर्शी
यो ह्रस्वजात्यो नकुलान्ध्यसंज्ञो गम्भीरसंज्ञश्च तथैव दृष्टिः २८
वातेन खलु रूपाणि भ्रमन्तीव च पश्यति
आविलान्यरुणाभानि व्याविद्धानीव मानवः २९
पित्तेनादित्यखद्योत शक्रचापतडिद्गुणान्
नृत्यतश्चैव शिखिनः सर्वं नीलञ्च पश्यति ३०
गौरचामरगौराणि श्वेताभ्रप्रतिमानिच
पश्येदसूक्ष्माण्यत्यर्थं व्यभ्रे चैवाभ्रसंप्लवम् ३१
कफेन पश्येद्रू पाणि स्निग्धानि च सितानि च
सलिलप्लावितानीव जालकानीव मानवः ३२
सन्निपातेन चित्राणि विप्लुतानि च पश्यति
बहुधाऽपि द्विधा वाऽपि सर्वाण्येव समन्ततः
हीनाधिकाङ्गान्यथ वा ज्योतींष्यपि च पश्यति ३३
पश्ये द्र क्तेनरक्तानि तमांसि विविधानि च
हरितान्यथ कृष्णानि पीतान्यपि च मानवः ३४
रक्तेन मूर्च्छितं पित्तंपरिम्लायिनमाचरेत् ३५
तेन पीता दिशः पश्येदुद्यन्तमिव भास्करम्
विकीर्यमाणान्खद्योतैर्वृक्षांस्तेजोभिरेव हि ३६
वातादिजनितैर्नेत्रवर्णैरपि च षड्विधः
लिङ्गनाशो निगदितो वर्णो वातादिजो यथा ३७
रागोऽरुणो मारुतजः प्रदिष्टो म्लायी च नीलश्च तथैव पित्तात्
कफात्सितः शोणितजः सरक्तः समस्तदोषप्रभवो विचित्रः ३८
अरुणं मण्डलं वाताच्चञ्चलं परुषं तथा
पित्ततो मण्डलं नीलं कांस्याभं वा सपीतकम् ३९
श्लेष्मणा बहलं स्निग्धं शङ्खकुन्देन्दुपाण्डुरम् ४०
चलत्पद्मपलाशस्थः शुक्लो बिन्दुरिवाम्भसः
मृद्यमाने तु नयने मण्डलं तद्विसर्पति ४१
मण्डलं तु भवेच्चित्रं लिङ्गनाशे त्रिदोषजे
प्रवालपद्मपत्राभं मण्डलं शोणितात्मकम् ४२
रक्तजं मण्डलं दृष्टौ स्थूलकाचारुणप्रभम्
परिम्लायिनि रोगे स्यान्म्लानं नीलमथापि वा
दोषक्षयात्स्वयं तत्र कदाचित्स्यात्तु दर्शनम् ४३
यथास्वं दोषलिङ्गानि सर्वेष्वेव भवन्ति हि ४४
पित्तेन दुष्टेन गतेन दृष्टिं पीता भवेद्यस्य नरस्य दृष्टिः
पीतानि रूपाणि च तेन पश्येत्स वै नरः पित्तविदग्धदृष्टिः ४५
प्राप्ते तृतीयं पटलं तु दोषे दिवा न पश्येन्निशि वीक्षते सः
रात्रौ स शीतानुगृहीतदृष्टिः पित्ताल्पभावात्सकलानि पश्येत् ४६
तथा नरः श्लेष्मविदग्धदृष्टिस्तान्येव शुक्लानि हि मन्यते तु
त्रिषु स्थितोऽल्प पटलेषु दोषो नक्तान्ध्यमापादयति प्रसह्य
दिवा स सूर्यानुगृहीतदृष्टिः पश्येत्तु रूपाणि कफाल्पभावात् ४७
शोकज्वरायासशिरोऽभितापैरभ्याहता यस्य नरस्य दृष्टिः
धूमांस्तु यःपश्यति सर्वभावात्स धूमदर्शीति नरः प्रदिष्टः ४८
यो वासरे पश्यति कष्टतोऽथ रूपं महच्चापि निरीक्षतेऽल्पम्
रात्रौ पुनर्यः प्रकृतानि पश्येत्स ह्रस्वजात्यो मुनिभिः प्रदिष्टः ४९
विद्योतते यस्य नरस्य दृष्टिर्दोषाभिपन्ना नकुलस्य यद्वत्
चित्राणि रूपाणि दिवा च पश्येत्स वै विकारो नकुलान्ध्यसंज्ञः ५०
दृष्टिर्विरूपा श्वसनोपसृष्टा सङ्कोचमभ्यन्तरतः प्रयाति
रुजाऽवगाढा च तमक्षिरोगे गम्भीरिकेति प्रवदन्ति धीराः ५१
बाह्यौ पुनर्द्वाविह सम्प्रदिष्टौ निमित्ततश्चाप्यनिमित्ततश्च
निमित्ततस्तत्र शिरोऽभितापाज्ज्ञेयस्त्वभिष्यन्दनिदर्शनैः सः ५२
सुरर्षिगन्धर्वमहोरगाणां सन्दर्शनेनापि च भास्करस्य
हन्येत दृष्टिर्मनुजस्य यस्य स लिङ्गनाशस्त्वनिमित्तसञ्ज्ञः ५३
तत्राक्षि विस्पष्टमिवावभाति वैदूर्यवर्णा विमला च दृष्टिः
विदीर्यते सीदति हीयते वा नृणामभीघातहता तु दृष्टिः ५४
इति दृष्टिगत रोगाः
अथ कृष्णमण्डलजा रोगाः
यत्सव्रणं शुक्लमथाव्रणञ्च पाकात्ययश्चाप्यजका तथैव
चत्वार एते नयनामयास्तु कृष्णप्रदेशे नियता भवन्ति ५५
निमग्नरूपं तु भवेद्धि कृष्णे सूच्येव विद्धं प्रतिभाति यद्वै
स्रावं स्रवेदुष्णमतीव चापि तत्सव्रणं शुक्लमुदाहरन्ति ५६
दृष्टेः समीपे न भवेत्तु यच्च न चावगाढं न च संस्रवेद्यत्
अवेदनं यन्न च युग्मशुक्लं तत्सिद्धिमायाति कदाचिदेव ५७
स्यन्दात्मकं कृष्णगतन्तु शुक्लं शङ्खेन्दुकुन्दप्रतिमावभासम्
वैहायसाभ्रप्रतनुप्रकाशमथाव्रणं साध्यतमं वदन्ति ५८
गम्भीरजातं बहलञ्च शुक्लं चिरोत्थितञ्चापि वदन्ति कृच्छ्रम् ५९
विच्छिन्नमध्यं पिशितावृतञ्च चलं शिरासूतमदृष्टिकृच्च
द्वित्वग्गतं लोहितमन्ततश्च चिरोत्थितञ्चापि विवर्जनीयम् ६०
उष्णाश्रुपातः पिडका च कृष्णे यस्मिन्भवेन्मुद्गनिभञ्च शुक्लम्
तदप्यसाध्यं प्रवदन्ति केचिदन्ये तु तत्तित्तिरिपक्षतुल्यम् ६१
श्वेतः समाक्रामति सर्वतो हि दोषेण यस्यासितमण्डले तु
तमक्षिपाकात्ययमक्षिकोपं सर्वात्मकं वर्जयितव्यमाहुः ६२
अजापुरीषप्रतिमो रुजावान् सलोहितो लोहितपिच्छिलाश्रुः
विगृह्य कृष्णं प्रचयोऽभ्युपैति तं चाजकाजातमिति व्यवस्येत् ६३
इति कृष्णमण्डलजा रोगाः
अथ नेत्रशुक्लभागजा रोगाः
प्रस्तारिशुक्लक्षतजाधिमांसस्नाय्वर्मसंज्ञाः खलु पञ्च रोगाः
स्याच्छुक्तिका चार्जुनपिष्टकौ च जालं शिराणां पिडकाश्च याः स्युः
रोगा बलासग्रथितेन सार्द्धमेकादशाक्ष्णोः खलु शुक्लभागे ६४
प्रस्तार्यर्म तनु स्तीर्णं श्यावं रक्तनिभं सितम् ६५
सुश्वेतं मृदु शुक्लार्म शुक्ले तद् वर्द्धते चिरात् ६६
पद्माभं मृदु रक्तार्म यन्मांसं चीयते सिते ६७
पृथु मृद्वधिमांसार्म बहलञ्च यकृन्निभम् ६८
स्थिरं प्रसारि मांसाढ्यं शुष्कं स्नाय्वर्म पञ्चमम् ६९
श्यावाः स्युः पिशितनिभाश्च बिन्दवो ये
शुक्लाभाः सितनिचिताः स शुक्तिसञ्ज्ञः ७०
एको यः शशरुधिरप्रभस्तु बिन्दुः शुक्लस्थो भवति तमर्जुनं वदन्ति ७१
श्लेष्ममारुतकोपेन शुक्ले मांसं समुन्नतम्
पिष्टवत्पिष्टकं विद्धि मलाक्तादर्शसन्निभम् ७२
जालाभः कठिनशिरोऽरुणः शिराणां
सन्तानो भवति शिराऽदिजालसञ्ज्ञः ७३
शुक्लस्थाः सितपिडकाःशिरावृता यास्ता विद्यादसितसमीपजाः शिराजाः ७४
कांस्याभोऽमृदुरथ वारिबिन्दुकल्पो विज्ञेयो नयनसिते बलाससञ्ज्ञः ७५
इति शुक्ल भागजा रोगा
अथ वर्त्मजा रोगाः
उत्सङ्गिन्यथ कुम्भीका पोथकी वर्त्मशर्करा
तथाऽशोवर्त्म शुष्कार्शस्तथैवाञ्जनदूषिका ७६
अभ्यन्तरमुखी ताम्रा बाह्यतो वर्त्मसंश्रया
सोत्सङ्गोत्सङ्गपिडका सर्वजा स्थूलकण्डुरा ७७
वर्त्मान्ते पिडकाध्माता भिद्यन्ते च स्रवन्ति च
कुम्भीकाबीजसदृशाः कुम्भीकाः सन्निपातजाः ७८
स्राविण्यः कण्डुरा गुर्व्यो रक्तसर्षपसन्निभाः
रुजावत्यश्च पिडकाः पोथक्य इति कीर्त्तिताः ७९
पिडकाभिः सुसूक्ष्माभिर्घनाभिरभिसंवृता
पिडका या खरा स्थूला वर्त्मस्था वर्त्मशर्करा ८०
एर्वारुबीजप्रतिमाः पिडका मन्दवेदनाः
श्लक्ष्णाः खराश्च वर्त्मस्थास्तदर्शोवर्त्म कीत्तर्यते ८१
दीर्घाङ्कुरः खरः स्तब्धो दारुणोऽभ्यन्तरोद्भवः
व्याधिरेषोऽभिविख्यातः शुष्कार्शो नाम नामतः ८२
दाहतोदवती ताम्रा पिडका वर्त्मसम्भवा
मृद्वी मन्दरुजा सूक्ष्मा ज्ञेया साऽञ्जनदूषिका ८३
वर्त्मोपचीयते यस्य पिडकाभिः समन्ततः
सवर्णाभिः स्थिराभिश्च विद्याद्वहलवर्त्म तत् ८४
कण्डूरेणाल्पतोदेन वर्त्मशोफेन मानवः
न समं छादयेदक्षि यत्रासौ वर्त्मबन्धकः ८५
मृद्वल्पवेदनं ताम्रं यद्वर्त्म सममेव च
अकस्माच्च भवेद्र क्तं क्लिष्टवर्त्मेति तद्विदुः ८६
क्लिष्टं पुनः पित्तयुतं शोणितं विदहेद्यदा
तदा क्लिन्नत्वमापन्नमुच्यते वर्त्मकर्दमः ८७
यद्वर्त्म बाह्यतोऽन्तश्च श्यावं शूनं सवेदनम्
सकण्डूकं परिक्लेदि श्याववर्त्मेति तन्मतम् ८८
अरुजं बाह्यतः शूनं वर्त्म यस्य नरस्य हि
प्रक्लिन्नवर्त्म तद्विद्यात्क्लिन्नमत्यर्थमन्ततः ८९
यस्य धौतान्यधौतानि सम्बध्यन्ते पुनः पुनः
वर्त्मान्यपरिपक्वानि विद्यादक्लिन्नवर्त्म तत् ९०
विमुक्तसन्धि निश्चेष्टं वर्त्म यस्य न मील्यते
एतद्वातहतं विद्यात्सरुजं यदि वारुजम् ९१
वर्त्मान्तरस्थं विषमं ग्रन्थिभूतमवेदनम्
आचक्षीतार्बुदमिति सरक्तमवलम्बि च ९२
निमेषिणीः शिरा वायुः प्रविष्टो वर्त्मसंश्रयाः
सञ्चालयति वर्त्मानि निमेषः स न सिध्यति ९३
वर्त्मस्थो यो विवर्द्धेत लोहितो मृदुरङ्कुरः
तद्र क्तजं शोणितार्शश्छिन्नं वाऽपि विवर्द्धते ९४
अपाकी कठिनः स्थूलो ग्रन्थिवर्त्मभवोऽरुजः
सकण्डूः पिच्छिलः कोलप्रमाणो लगणः स्मृतः ९५
त्रयो दोषा बहिः शोथं कुर्युश्छिद्रा णि वर्त्मनोः
प्रस्रवन्त्यन्तरुदकं बिसवद्बिसवर्त्म तत् ९६
वाताद्या वर्त्मसंकोचं जनयन्ति मला यदा
तदा द्र ष्टुं न शक्नोति कुञ्चनं नाम तद्विदुः ९७
इति वर्त्मजा रोगाः
अथ पक्ष्मरोगाः
पक्ष्मकोपः पक्ष्मशातो रोगौ द्वौ पक्ष्मसंश्रयौ ९८
प्रचालितानि वातेन पक्ष्माण्यक्षि विशन्ति हि
घृष्यन्त्यक्षि मुहुस्तानि संरम्भं जनयन्ति च
असिते सितभागे च मूलकोशात्पतन्त्यपि
पक्ष्मकोपः स विज्ञेयो व्याधिः परमदारुणः ९९
यत्पक्ष्मदेहलद्यं मुक्त्वा वर्त्मनोऽन्त प्रजायते
घर्षेत्पक्ष्मासिते श्वेते पक्ष्मकोपः च उच्यते १००
वर्त्मपक्ष्माशयगतं पित्तं लोमानि शातयेत्
कण्डूं दाहं च कुरुते पक्ष्मशातं तमादिशेत् १०१
इति पक्ष्म रोगौ
अथ सन्धिजा रोगाः
पक्ष्मवर्त्मगतः सन्धिर्वर्त्मशुक्ल गतोऽपरः
शुक्लकृष्ण गतश्चान्यः कृष्ण दृष्टिगतोऽपि च
मतः कनीनक गतः षष्ठश्चापाङ्ग संश्रितः १०२
पूयालसः सोपनाहः स्रावाश्चत्वार एव च
पर्वणिकाऽलजी जन्तुग्रन्थिः सन्धौ नवामयाः १०३
पक्वः शोथः सन्धिजः संस्रवेद्यः सान्द्रं पूयं पूति पूयालसाख्यः १०४
ग्रन्थिर्नाल्पो दृष्टिसन्धावपाकी कण्डूप्रायो नीरुजश्चोपनाहः १०५
गत्वा सन्धीनश्रुमार्गेण दोषाः कुर्युः स्रावांल्लक्षणैः स्वैरुपेतान्
तं हि स्रावं नेत्रनाडीति चैके लिङ्गं तस्या कीर्त्तयिष्ये चतुर्द्धा १०६
हारिद्रा भं पीतमुष्णं जलं वा पित्तस्रावः संस्रवेत्सन्धिमध्यात् १०७
श्वेतं सान्द्रं पिच्छिलं यः स्रवेत्तु श्लेष्मस्रावोऽसौ विकारः प्रदिष्टः १०८
शोथः सन्धौ संस्रवेद्यस्तु पक्वः पूयं स्रावः सर्वजः सम्मतः स्यात् १०९
रक्तास्रावः शोणिताद्यो विकारो गच्छेदुष्णं तत्र रक्तं प्रभूतम् ११०
ताम्रा तन्वी दाहपाकोपपन्ना रक्ताज्ज्ञेया पर्वणी वृत्तशोका
जाता सन्धौ कृष्णशुक्लेऽलजी स्यात्तस्मिन्नेव व्याहृता पूर्वलिङ्गैः १११
जन्तुग्रन्थिर्वर्त्मनः पक्ष्मणश्च कण्डूं कुर्युर्जन्तवः सन्धिजाताः
नानारूपा वर्त्मशुक्लान्तसन्धौ गच्छन्त्यन्तर्लोचनं दूषयन्तः ११२
इति सन्धिजा रोगाः
अथ समस्तनेत्रजा रोगाः
स्यन्दाश्चतुष्का इह सम्प्रदिष्टाश्चत्वार एवेह तथाऽधिमन्थाः
पाकः सशोथः स च शोथहीनो हताधिमन्थोऽनिलपर्ययश्च ११३
शुष्काक्षिपाकस्त्विह कीर्त्तितश्च तथाऽन्यतो वात उदीरितश्च
दृष्टिस्तथाऽम्लाध्युषिता शिराणामुत्पातहर्षौ च समस्तनेत्रे ११४
एवं समस्तनेत्रे स्युरामया दश सप्त च
तेषामिह पृथग्वक्ष्ये यथावल्लक्षणान्यपि ११५
वातात्पित्तात्कफाद्र क्ता दभिष्यन्दश्चतुर्विधः
प्रायेण जायते घोरःसर्वनेत्रामयाकरः ११६
निस्तोदनस्तम्भनरोमहर्षसंघर्षपारुष्यशिरोऽभितापाः
विशुष्कभावः शिशिराश्रुता च वाताभिपन्ने नयने भवन्ति ११७
दाहः प्रपाकः शिशिराभिनन्दा धूमायनं वाष्पसमुद्भवश्च
उष्णाश्रुता पीतकनेत्रता च पित्ताभिपन्ने नयने भवन्ति ११८
उष्णाभिनन्दा गुरुताऽक्षिशोथः कण्डूपदेहावतिशीतता च
स्रावो मुहुः पिच्छिल एव चापि कफाभिपन्ने नयने भवन्ति ११९
ताम्राश्रुता लोहितनेत्रता च राज्यः समन्तादतिलोहिताश्च
पित्तस्य लिङ्गानि च यानि तानि रक्ताभिपन्ने नयने भवन्ति १२०
वृद्धैरेतैरभिष्यन्दैर्नराणाम क्रियावताम्
तावन्तस्त्वधिमन्थाः स्युर्नयने तीव्रवेदनाः १२१
उत्पाट्यत इवात्यर्थं तथा निर्मथ्यतेऽपि च
शिरसोऽद्ध तु तं विद्यादधिमन्थं स्वलक्षणैः १२२
हन्याद् दृष्टिं श्लैष्मिकः सप्तरात्राद्योऽधीमन्थो रक्तजः पञ्चरात्रात्
षड्रात्राद्वा वातिको वै निहन्यान्मिथ्याऽचारात्पैत्तिकः सद्य एव १२३
कण्डूपदेहाश्रुयुतः पक्वोदुम्बरसन्निभः
संरम्भी पच्यते यस्तु नेत्रपाकः सशोथकः
शोथहीनानि लिङ्गानि नेत्रपाके त्वशोथजे १२४
उपेक्षणादक्षि यदाऽधिमन्थो वाताधिकः शोषयति प्रसह्य
रुजाभिरुग्राभिरसाध्य एष हताधिमन्थः खलु नाम रोगः १२५
वारंवारञ्च पर्येति भ्रुवौ नेत्रे च मारुतः
रुजाश्च विविधास्तीव्राः स ज्ञेयो वातपर्ययः १२६
यत्कूणितं दारुणरूक्षवर्त्म सन्दह्यते चाविलदर्शनं यत्
सुदारुणं यत्प्रतिबोधने च शुष्काक्षिपाकोपहतं तदक्षि १२७
यस्यावटूकर्णशिरोहनुस्थो मन्यागतो वाऽप्यनिलोऽन्यतो वा
कुर्याद्रुजोऽति भ्रुवि लोचने च तमन्यतोवातमुदाहरन्ति १२८
श्यावं लोहितपर्यन्तं सर्वमक्षि प्रपच्यते
सदाहशोथं सास्रावमम्लाध्युषितमम्लतः १२९
अवेदना वाऽपि सवेदना वा यस्याक्षिराज्यो हि भवन्ति ताम्राः
मुहुर्विरज्यन्ति च याः समन्ताद् व्याधिः शिरोत्पात इति प्रदिष्टः १३०
मोहाच्छिरोत्पात उपेक्षितस्तु जायेत रोगः स शिराप्रहर्षः
ताम्राक्षिता स्रावयति प्रगाढं तथा न शक्नोत्यभिवीक्षितुञ्च १३१
उदीर्णवेदनं नेत्रं रागशोथसमन्वितम्
घर्षनिस्तोदशूलाश्रुयुक्तमामान्वितं विदुः १३२
मन्दवेदनताकण्डू संरम्भाश्रुप्रशान्तताः
प्रसन्नवर्णता चाक्ष्णोर्निरामेक्षणलक्षणम् १३३
इति समस्तनेत्रजा रोगाः
द्वे पादमध्ये पृथुसन्निवेशे शिरोगते ते बहुधा हि नेत्रे
ताः प्रोक्षणोत्सादनलेपनादीन्पादप्रयुक्तान्नयनं नयन्ति १३४
मलोष्मसंघट्टनपीडनाद्यैस्ता दूषयन्ते नयनानि दुष्टाः
भजेत्सदा दृष्टिहितानि तस्मादुपानदभ्यञ्जनधावनानि १३५
चक्षुष्याः शालयो मुद्गा यवा मांसन्तु जाङ्गलम्
पक्षिमांसं विशेषेण वास्तूकं तण्डूलीयकम्
पटोलकर्कोटककारवेल्लफलानि सर्पिः परिपाचितानि
तथैव वार्त्ताकफलं नवीनमक्ष्णोर्हितः स्वादुरथापि तिक्तः
कट्वम्लगुरु तीक्ष्णोष्णमाषनिष्पावमैथुनम्
मद्यवल्लूरपिण्याकमत्स्य शाकविरूढजम्
विदाहीन्यन्नपानानि नहितान्यक्षिरोगिणे
सेक आश्च्योतनं पिण्डी विडालस्तर्पणं तथा
पुटपाकोऽञ्जनं चैभिः कल्कैर्नेत्रमुपाचरेत् १३६
सेकस्तु सूक्ष्मधाराभिः सर्वस्मिन्नयने हितः
मीलिताक्षस्य मर्त्यस्य प्रदेयश्चतुरङ्गुलः १३७
स चापि स्नेहनो वाते पित्ते रक्ते च रोपणः
लेखनस्तु कफे कार्यस्तस्य मात्राऽभिधीयते १३८
षड्भिर्वाचां शतैः स्नेहे चतुर्भिस्तैस्तु रोपणे
तैस्त्रिभिर्लोचने कार्यः सेको नेत्रप्रसादने १३९
निमेषोन्मेषणं पुंसामङ्गुल्या च्छोटिकाऽथवा
गुर्वक्षरोच्चारणं वा वाङ्मात्रेयं स्मृता बुधैः १४०
सेकस्तु दिवसे कार्यो रात्रावत्यन्तिके गदे
एरण्डदलमूलत्वक्छृतमाजं पयो हितम्
सुखोष्णं नेत्रयोः सिक्तं वाताभिष्यन्दनाशनम् १४१
पथ्याऽक्षामलखाखसवल्कलकल्केन सूक्ष्मवस्त्रेण
कृत्वा पोटलिकां तामहिफेनोत्थद्र वेण संयुक्ताम् १४२
निदधीत लोचने स्यात्सर्वाभिष्यन्दसंक्षयः शीघ्रम्
योगोऽयमृषिभिरुक्तो जगदुपकाराय कारुणिकैः १४३
भुक्त्वा पाणितलं घृष्ट्वा चक्षुषोर्यदि दीयते
अचिरेणैव तद्वारि तिमिराणि व्यपोहति १४४
स्नानं कृष्णतिलैश्चापि चक्षुष्यमनिलापहम्
आमलैः सततं स्नानं परं दृष्टिबलावहम् १४५
त्रिफलायाः कषायस्तु धावनान्नेत्ररोगजित्
कवलान्मुखरोगघ्नः पानतः कामलाऽपहः १४६
क्वाथक्षीरद्र्रवस्नेहबिन्दूनां यत्तु पातनम्
द्व्यङ्गुलोन्मीलिते नेत्रे प्रोक्तमाश्च्योतनं हि तत् १४७
विन्दवोऽष्टौ लेखनेषु रोपणे दश विन्दवः
स्नेहने द्वादश प्रोक्तास्ते शीते कोष्णरूपिणः १४८
उष्णे तु शीतरूपाः स्यु सर्वत्रैवैष निश्चयः
वाते तिक्तं तथा स्निग्धं पित्ते मधुरशीतलम् १४९
कफे तिक्तोष्णरूक्षं स्यात्क्रमादाश्च्योतनं हितम्
आश्च्योतनानां सर्वेषां मात्रा स्याद्वाक्छतोन्मिता १५०
बिल्वादिपञ्चमूलेन बृहत्येरण्डशिग्रुभिः
क्वाथ आश्च्योतने कोष्णो वाताभिष्यन्दनाशनः १५१
त्रिफलाऽश्च्योतनं नेत्रे सर्वाभिष्यन्दनाशनम् १५२
उक्तभेषजकल्कस्य पिण्डी च कोलमात्रया
वस्त्रखण्डेन सम्बद्धाऽभिष्यन्दव्रणनाशिनी १५३
स्निग्धोष्णा पिण्डिका वाते पित्ते सा शीतला मता
रूक्षोष्णा श्लेष्मणि प्रोक्ता विधिरुक्तो बुधैरयम् १५४
एरण्डपत्रमूलत्वङ्निर्मिता वातनाशिनी
धात्रीविरचिता पित्ते शिग्रुपत्रकृता कफे १५५
निम्बपत्रकृतापिण्डी पित्तश्लेष्महरी भवेत्
शुण्ठीनिम्बदलैः पिण्डी सुखोष्णा स्वल्पसैन्धवा १५६
धार्या नेत्रेऽनिलकफे शोथकण्डूव्यथाहरी
त्रिफलापिण्डिका नेत्रे वातपित्तकफापहा १५७
पथ्याऽक्षामलखाखसवल्कलकल्कोऽहिफेनजलयुक्तः
तेन विरचिता पिण्डी शमयति सकलानभिष्यन्दान् १५८
विडालको बहिर्लेपो नेत्रे पक्ष्मविवर्जिते
तस्य मात्रा परिज्ञेया मुखालेपविधानवत् १५९
अङ्गुलस्य चतुर्थांशो मुखलेपः कनिष्ठकः
मध्यमस्तु त्रिभागः स्यादुत्तमोऽद्धाङ्गुलो भवेत् १६०
स्थितिकालेऽपि तस्योक्तो यावत्कल्को न शुष्यति
शुष्कस्तु गुणहीनः स्यात्तथा दूषयति त्वचम् १६१
यष्टिगैरिकसिन्धूत्थदार्वीतार्क्ष्यैः समांशकैः
जलपिष्टैर्बहिर्लेपः सर्वनेत्रामयापहः १६२
रसाञ्जनेन वा लेपः पथ्याबिल्वदलैरपि
वचाहरिद्रा विश्वैर्वा तथा नागरगैरिकैः १६३
वातातपरजोहीने वेश्मन्युत्तानशायिनः
आधारौ माषचूर्णेन क्लिन्नेन परिमण्डलौ १६४
समौ दृढावसन्धानौ कर्त्तव्यौ नेत्रकोशयोः
पूरयेद् घृतमण्डेन विलीनेन सुखोदकैः १६५
सर्पिषा शतधौतेन क्षीरजेन घृतेन वा
निमग्नान्यक्षिपक्ष्माणि यावत्स्युस्तावदेव हि १६६
पूरयेन्मीलिते नेत्रे तत उन्मीलयेच्छनैः
भिषग्भिरेष कथितः पुराणैस्तर्पणो विधिः १६७
यद्रू क्षं परिशुष्कञ्च नेत्रं कुटिलमाविलम्
शीर्णपक्ष्मशिरोत्पातकृच्छ्रोन्मीलनसंयुतम् १६८
तिमिरार्जुन शुक्राद्यैरभिष्यन्दाधिमन्थकैः
शुष्काक्षिपाकशोथाभ्यां युक्तं पवनपर्ययैः
तन्नेत्रं तर्पयेत्सम्यङ् नेत्ररोगविशारदः १६९
तर्पणं धारयेद्वर्त्मरोगे वाचां शतं बुधः १७०
स्वस्थे कफे सन्धिरोगे वाचां पञ्चशतानि च
षट्शतानि कफे कृष्णरोगे सप्तशतानि हि १७१
दृष्टिगे च शतान्यष्टावधिमन्थे सहस्रकम्
सहस्रं वातरोगेषु धार्यमेवं हि तर्पणम् १७२
ततश्चापाङ्गतः स्नेहं स्रावयित्वाऽक्षिशोधयेत्
स्विन्नेन यवपिष्टेन स्नेहवीर्येरितं ततः १७३
यथास्वं धूमपानेन कफमस्य विरेचयेत्
एकाहं वा त्र्यहं वाऽपि पञ्चाहं वाऽपि तर्पयेत् १७४
तर्पणे तृप्तिलिङ्गानि नेत्रस्यैतानि लक्षयेत् १७५
सुखसुप्तावबोधत्वं वैशद्यं दृष्टिपाटवम्
निर्वृतिर्व्याधिशान्तिश्च क्रियालाघवमेव च १७६
गुर्वाविलमतिस्निग्धमश्रु कण्डूपदेहवत्
घर्षतोदयुतं नेत्रमतितर्पितमादिशेत् १७७
आस्रावशोफरोगाढ्यमसहं रूपदर्शने
आविलं परुषं रूक्षं नेत्रं स्याद्धीनतर्पितम् १७८
अनयोर्दोषबाहुल्यात् प्रयत्नेन चिकित्सिते
रुक्षस्निग्धोपचाराभ्यामनयोःस्यात्प्रतिक्रिया १७९
दुर्दिनात्युष्णशीतेषु चिन्तायां सम्भ्रमेषु च
अशान्तोपद्र वे वाऽक्ष्णि तर्पणं न प्रशस्यते १८०
द्वे बिल्वे स्निग्धमांसस्य परं द्र व्यपलं मतम्
द्र व्यस्य कुडवोन्मानं सर्वमेकत्र पेषयेत् १८१
तदेकत्र समालोड्य पत्रैः सुपरिवेष्टितम्
पुटपाकविधानेन तत्पक्त्वा तद्र सं बुधः १८२
तर्पणोक्तेन विधिना यथावद्विनियोजयेत्
दृष्टिमध्ये निषेक्तव्यो नित्यमुत्तानशायिनः १८३
तेजांस्यनिलमाकाशमातपं भास्करस्य च
नेक्षेत तर्पिते नेत्रे यश्च वा पुटपाकवान् १८४
अथ सम्पक्वदोषस्य प्राप्तमञ्जनमाचरेत्
अञ्जनं क्रियते येन तद् द्र व्यं चाञ्जनं मतम् १८५
वटिकारसचूर्णानि त्रिविधान्यञ्जनानि हि
कुर्याच्छलाकयाऽङगुल्या हीनानि स्युर्यथोत्तरम् १८६
स्नेहनं रोपणं चापि लेखनं तत्त्रिधा पृथक्
मधुरं स्नेहसम्पन्नमञ्जनं स्नेहनं मतम् १८७
कषायतिक्तरसयुक्सस्नेहं रोपणं स्मृतम्
अञ्जनं क्षारतिक्ताम्लरसैर्लेखनमुच्यते १८८
हरेणुमात्रां कुर्वीत वटीं तीक्ष्णाञ्जने भिषक्
प्रमाणं मध्यमे सार्द्धद्विगुणं तु मृदौ भवेत् १८९
रसक्रिया तूत्तमा स्यात् त्रिविडङ्गमिता मता
मध्यमा द्विविडङ्गा सा हीना त्वेकविडङ्गिका १९०
शलाकाः स्नेहने चूर्णे चतस्रः प्राहुरञ्जने
रोपणे तासु तिस्रः स्युस्ते उभे लेखने स्मृते १९१
मुखयोः कुञ्चिता श्लक्ष्णां शलाकाऽष्टाङ्गुलोन्मिता
अश्मजा धातुजा वा स्यात्कलायपरिमण्डला १९२
सुवर्णरजतोद्भूता शलाका स्नेहने स्मृता
तीव्रलोहाश्मसञ्जाता शलाका लेखने मता
अङ्गुली तु मृदुत्वेन रोपणे कथिता बुधैः १९३
त्रिफालाभृङ्गशुण्ठीनां रसैः शुद्धश्च सर्पिषा १९४
गोमूत्रमध्वजाक्षीरैः सिक्तो नागः प्रतापितः
तच्छलाका हरत्येव सकलान्नेत्रजान्गदान् १९५
कृष्णभागादधः कुर्याद्यावन्नयनमञ्जनम्
हेमन्ते शिशिरे चापि मध्याह्नेऽञ्जनमिष्यते १९६
पूर्वाह्णे वाऽपराह्णे वा ग्रीष्मे शरदि चेष्यते
वर्षास्वदभ्रे नात्युष्णे वसन्ते तु सदैव हि १९७
प्रातः सायन्तु तत्कुर्यान्न च कुर्यात्सदैव हि १९८
श्रान्ते प्ररुदिते भीते पीतमद्ये नवज्वरे
अजीर्णे वेगघाते च नाञ्जनं सम्प्रशस्यते १९९
पथ्याऽक्षधात्रीबीजानि एकद्वित्रिगुणानि च
पिष्ट्वाऽम्बुना वटीं कुर्यादञ्जनं द्विहरेणुकम्
नेत्रस्रावं हरत्याशु वातरक्तरुजं तथा २००
रसाञ्जनं हरिद्रे द्वे मालतीनिम्बपल्लवाः
गोशकृद्र ससंयुक्ता वटी नक्तान्ध्यनाशिनी
एतस्याश्चाञ्जने मात्रा प्रोक्ता सार्द्धं हरेणुका २०१
शङ्खनाभिर्बिभीतस्य मज्जा पथ्या मनः शिला
पिप्पली मरिचं कुष्ठं वचा चेति समांशकम् २०२
छागीक्षीरेण संपिष्य वटीं कुर्याद्यवोन्मिताम्
हरेणुमात्रं संघृष्य जलेनाञ्जनमाचरेत् २०३
तिमिरं मांसवृद्धिञ्च काचं पटलमर्बुदम्
रात्र्यन्ध्यं वार्षिकं पुष्पं वटी चन्द्रो दया जयेत् २०४
पलाशपुष्पस्वरसैर्बहुशः परिभावितम्
करञ्जबीजं तद्वर्त्तिर्दृष्टेः पुष्पं विनाशयेत् २०५
कतकस्य फलं पिष्ट्वा मधुना नेत्रमञ्जयेत्
ईषत्कर्पूरसहितं तत्स्यान्नेत्रप्रसादनम् २०६
रसाञ्जनं सर्जरसो जातीपुष्पं मनःशिला
समुद्र फेनं लवणं गैरिकं मरिचं तथा २०७
एतत्समांशं मधुना पिष्टं प्रक्लिन्नवर्त्मनि
अञ्जनं क्लेदकण्डूघ्नं पक्ष्मणाञ्च प्ररोहणम् २०८
दुग्धेन कण्डूं क्षौद्रे ण नेत्रस्रावञ्च सर्पिषा
पुष्प तैलेन तिमिरं काञ्जिकेन निशाऽन्धताम् २०९
पुनर्नवा हरत्याशु भास्करस्तिमिरं यथा २१०
बब्बूलदलनिक्वाथो लेहीभूतस्तदञ्जनात्
नेत्रस्रावो व्रजेच्छोषं मधुयुक्तान्न संशयः २११
वटक्षीरेण संयुक्तं मुख्यकर्पूरजं रजः
क्षिप्रमञ्जनतो हन्ति कुसुमं तु द्विमासिकम् २१२
क्षौद्रा श्वलालासंघृष्टैर्मरिचैर्नेत्रमञ्जयेत्
अतिनिद्रा शमं याति तमः सूर्योदयादिव २१३
अग्नितप्तं हि सौवीरं निषिञ्चेत्त्रिफलारसैः
सप्तवेलं तथा स्तन्यैः स्त्रीणां सिक्तं विचूर्णितम् २१४
अञ्जयेत्तेन नयने प्रत्यहं चक्षुषो हितम्
सर्वानक्षिविकारांस्तु हन्यादेतन्न संशयः २१५
शिलायां रसकं पिष्ट्वा सम्यगाप्लाव्य वारिणा
गृह्णीयात्तज्जलं सर्वं त्यजेच्चूर्णमधोगतम् २१६
शुष्कञ्च तज्जलं सर्व पर्पटीसन्निभं भवेत्
विचूर्ण्य भावयेत्सम्यक्त्रिवेलं त्रिफलारसैः २१७
कर्पूरस्य रजस्तत्र दशमांशेन निक्षिपेत्
अञ्जयन्नेयने तेन नेत्राखिलगदच्छिदा २१८
दक्षाण्डत्वक्छिलाकाचशङ्खचन्दनसैन्धवैः
चूर्णितैरञ्जनं प्रोक्तं पुष्पादीनां निकृन्तनम् २१९
मुक्ताकर्पूरकाचागुरुमरिचकणासैन्धवं सैलवालं
शुण्ठीकक्लोलकांस्यत्रपुरजनिशिलाशङ्खनाभ्यभ्रतुत्थम्
दक्षाण्डत्वक्च साक्षं क्षतजमथ शिवा क्लीतकं राजवर्त्त
जातीपुष्पं तुलस्याः कुसुममभिनवं बीजकं स्यात्तथैव २२०
पूतीकनिम्बार्जुनभद्र मुस्तं सताम्रसारं रसगर्भयुक्तम्
प्रत्येकमेषां खलु माषकैकं यत्नेन पिष्येन्मधुनाऽतिसूक्ष्मम् २२१
भवन्ति रोगा नयनाश्रिता ये नितान्तमात्रोपचिताश्च तेषाम्
विधीयते शान्तिरवश्यमेव मुक्ताऽदिनाऽनेन महाञ्जनेन २२२
कणा सलवणोषणा सहरसाञ्जना साञ्जना
सरित्पतिकफः सिता सितपुनर्नवासम्भवा
रजन्यरुणचन्दनं मधुकतुत्थपथ्याशिला
ह्यरिष्टदलशावरस्फटिकशङ्खनाभीन्दवः २२३
इमानि तु विचूर्णयेन्निबिडवाससा शोधयेत्
तथाऽयसि विमर्दयेत्समधु ताम्रखण्डेन तत्
इदं मुनिभिरीरितं नयनशोणनामाञ्जनं
करोति तिमिरक्षयं पटलपुष्पनाशं बलात् २२४
हरीतकी वचा कुष्ठं पिप्पली मरिचानि च
बिभीतकस्य मज्जा च शङ्खनाभिर्मनः शिला २२५
सर्वमेतत्समं कृत्वा गव्यक्षीरेण पेषयेत्
नाशयेत्तिमिरं कण्डूपटलान्यर्बुदानि च २२६
अपि त्रिवार्षिकं शुक्लं मासेनैकेन नाशयेत्
अधिकानि च मांसानि रात्रावन्धत्वमेव च २२७
रजनी निम्बपत्राणि पिप्पली मरिचानि च
विडङ्गं भद्र मुस्तं च सप्तमीत्वभया स्मृता २२८
अजामूत्रेण सम्पिष्य च्छायायां शोषयेद्वटीम्
वारिणा तिमिरं हन्ति गोमूत्रेण तु पिष्टकम् २२९
मधुना पटलं हन्ति नारीक्षीरेण पुष्पकम्
एषा चन्द्र प्रभा वर्त्तिः स्वयं रुद्रे ण निर्मिता २३०
कणा च्छागयकृन्मध्ये पक्त्वा तद्र सपेषिता
अचिराद्धन्ति नक्तान्ध्यं तद्वत्सक्षौद्र मूषणम् २३१
त्रिफलाया रसं प्रस्थं प्रस्थं भृङ्गरजस्य च
वृषस्य च रसं प्रस्थं शतावर्याश्च तत्समम् २३२
गुडूच्या आमलक्याश्च रसं छागीपयस्तथा
प्रस्थं प्रस्थं समाहृत्य सर्वैरेभिर्घृतं पचेत् २३३
कल्कः कणा सिता द्रा क्षा त्रिफला नीलमुत्पलम्
मधुकं क्षीरकाकोली मधुपर्णी निदिग्धिका २३४
तत्साधु सिद्धं विज्ञाय शुभे भाण्डे निधापयेत्
ऊर्द्ध्वं पानमधःपानं मध्ये पानं च शस्यते २३५
यावन्तो नेत्ररोगाः स्युस्तान्पानादपकर्षति
सरक्ते रक्तदुष्टे च रक्ते वा विस्रुते तथा २३६
नक्तान्ध्ये तिमिरे काचे नीलिकापटलार्बुदे
अभिष्यन्देऽधिमन्थे च पक्ष्मकोषे सुदारुणे २३७
नेत्ररोगेषु सर्वेषु दोषत्रयकृतेष्वपि
परं हितमिदं प्रोक्तं त्रिफलाऽद्य महाघृतम् २३८
शतमेकं हरीतक्या द्विगुणञ्च बिभीतकम्
चतुर्गुणं त्वामलकं वृषमार्कवयोः समम् २३९
चतुर्गुणोदकं दत्वा शनैर्मृद्वग्निना पचेत्
भागं चतुर्थं संरक्ष्य क्वाथं तमवतारयेत् २४०
शर्करा मधुकं द्रा क्षा मधुयष्टी निदिग्धिका
काकोली क्षीरकाकोली त्रिफला नागकेशरम् २४१
पिप्पली नन्दनं मुस्तं त्रायमाणा तथोत्पलम्
घृतप्रस्थं समं क्षीरं कल्कैरेतैः शनैः पचेत् २४२
हन्यात्सतिमिरं काचं नक्तान्ध्यं शुल्कमेव च
तथा स्रावं च कण्डूञ्च श्वयथुं च कषायताम् २४३
कलुषत्वं च नेत्रस्य बिन्द्वर्मपटलानि च
बहुनाऽत्र किमुक्तेन सर्वान्नेत्रामयान्हरेत् २४४
यस्य चोपहता दृष्टिः सूर्याग्निभ्यां प्रपश्यतः
तस्यैतद् भेषजं प्रोक्तं मुनिभिः परमं हितम् २४५
मार्जितं दर्पणं यद्वत्परां निर्मलतां व्रजेत्
तद्वदेतेन पीतेन नेत्रं निर्मलतामियात्
वारिद्रो णद्वयं चात्र बृषमार्कवयोस्तुले २४६
वासविश्वाऽमृतादार्वीरक्तचन्दनचित्रकैः
भूनिम्बनिम्बकटुकापटोलत्रिफलाऽम्बुदैः २४७
निशाकलिङ्गकुटजः क्वाथः सर्वाक्षिरोगहा
वैस्वर्यं पीनसं श्वासं कासं नाशयति ध्रुवम् २४७
इति त्रिषष्टितमो नेत्ररोगाधिकारः समाप्तः ६३

अथ चतुःषष्टितमः कर्णरोगाधिकारः ६४
कर्णशूलः कर्णनादो बाधिर्यं क्ष्वेड एव च
कर्ण स्रावकर्णकण्डूः कर्णगूथस्तथैव च १
प्रतिनाहो जन्तुकर्णो विद्र धिर्द्विविधस्तथा
कर्णपाकःपूतिकर्णस्तथैवार्शश्चतुर्विधः २
तथाऽबुदं सप्तविधं शोफश्चापि चतुर्विधः
एते कर्णगता रोगा अष्टाविंशतिरीरिताः ३
समीरणः श्रोत्रगतोऽन्यथा चरन्समन्ततः शूलमतीव कर्णयोः
करोति दोषैश्च यथास्वमावृतः स कर्णशूलः कथितो दुराचरः ४
मूर्च्छा दाहो ज्वरः कासः श्वासोऽथ वमथुस्तथा
उपद्र वाः कर्णशूले भवन्त्येते मरिष्यतः ५
कर्णश्रोत्रस्थिते वाते शृणोति विविधान्स्वनान्
भेरीमृदङ्गशङ्खानां कर्णनादः स उच्यते ६
यदा शब्दवहं वायुः स्रोत आवृत्य तिष्ठति
शुद्धः श्लेष्मान्वितो वाऽपि बाधिर्य तेन जायते ७
बाधिर्यं बालवृद्धोत्थं चिरोत्थञ्च विवर्जयेत् ८
वायुः पित्तादिभिर्युक्तो वेणुघोषसमं स्वनम्
करोति कर्णयोः क्ष्वेडं कर्णक्ष्वेडः स उच्यते ९
शिरोऽभिघातादथ वा निमज्जतो जले प्रपातादथ वाऽपि विद्र धेः
स्रवेद्धि पूयं श्रवणोऽनिलार्दितः स कर्णसंस्राव इति प्रकीर्त्तितः १०
मारुतः कफसंयुक्तः कर्णे कण्डूं करोति हि ११
पित्तोष्मशोषितः श्लेष्मा कुरुते कर्णगूथकम् १२
स कर्णगूथो द्र वतां यदा गतो विलायितो घ्राणमुखं प्रपद्यते
तदा स कर्णप्रतिनाहसंज्ञितो भवेद्विकारः शिरसाऽद्धभेदकृत् १३
यदा तु मूर्च्छन्त्यथवा तु जन्तवः सृजन्त्यपत्त्यान्यथवाऽपि मक्षिकाः
तदञ्जनत्वाच्छ्रवणे निरुच्यते भिषग्भिराद्यैः कृमिकर्णको गदः १४
पतङ्गाः शतपद्यश्च कर्णस्रोतः प्रविश्य हि
अरतिं व्याकुलत्वञ्च भृशं कुर्वन्ति वेदनाम्
कर्णो निस्तुद्यते तस्य तथा च फर्फरायते
कीटे चरति रुक्तीव्रा निस्पन्दे मन्दवेदना १५
क्षताभिघातप्रभवस्तु विद्र धिर्भवेत्तथा दोषकृतोऽपरः पुनः
स रक्तपीतारुणमस्रमास्रवेत्प्रतोदधूमायनदाहचोषवान् १६
कर्णपाकस्तु पित्तेन कोथविक्लेदकृद्भवेत् १७
कर्णविद्र धपाकेन कर्णे वा वारिपूरणात्
पूयं स्रवति यः पूति स ज्ञेयः पूतिकर्णकः १८
कर्णशोथार्बुदार्शांसि जानीयादुक्तलक्षणैः १९
नादोऽतिरुक्कर्णमलस्य शोथः स्रावस्तनुश्चावणञ्च वातात् २०
शोथः सरागो दरणं विदाहः सपूतिपीतस्रवणञ्च पित्तात् २१
वैश्रुत्यकण्डूस्थिरशोथशुक्ल स्निग्धा स्रुतिः स्वल्परुजा कफाच्च २२
सर्वाणि रूपाणि च सन्निपातात्स्रावश्च तत्राधिकदोषवर्णः २३
अथ कर्णपालीरोगाः
सौकुमार्याच्चिरोत्सृष्टे सहसैवातिवर्धिते
कर्णे शोथो भवेत्पाल्यां सरुजः परिपोटवान्
कृष्णारुणनिभः स्तब्धः स वातात्परिपोटकः २४
गुर्वाभरण संयोगात्ताडनाद्घर्षणादपि
शोथः पाल्यां भवेच्छ्यावो दाहपाकरुजाऽन्वितः
रक्तो वा रक्तपित्ताभ्यामुत्पातः सगदः स्मृतः २५
कर्णं बलाद्वर्द्धयतः पाल्यां वायुः प्रकुप्यति
कफं संगृह्य कुरुते शोथं स्तब्धमवेदनम्
उन्मन्थकः सकण्डूको विकारः कफवातजः २६
संवर्ध्यमाने दुर्विद्धे कण्डूदाहरुजाऽन्वितः
शोथो भवति पाकश्च त्रिदोषो दुःखवर्द्धनः २७
कफासृक्कृमयः क्रुद्धाः सर्षपाभा विसारिणः
कुर्वन्ति पिडकां पाल्यां कण्डूदाहसमन्विताम्
कफासृक्कृमिसम्भूतः स विसर्पन्नितस्ततः
लिह्यात्सशष्कुलद्यं पालद्यं परिलेही च स स्मृतः २८
कर्णशूले कर्णनादे बाधिर्ये क्ष्वेड एव च
चतुर्ष्वपि च रोगेषु सामान्यं भेषजं स्मृतम्
शृङ्गवेरं सहमधु सैन्धवं तैलमेव च
कदुष्णं कर्णयोर्धार्यमेतत्स्याद् वेदनाऽपहम् २९
लशुनार्द्र कशिग्रूणां वारुण्या मूलकस्य च
कदल्याः स्वरसः श्रेष्ठः कदुष्णः कर्णपूरणे ३०
अर्काङ्कुरानम्लपिष्टान्स तैललवणान्वितान्
सन्निदध्यात्सुधाकाण्डे कोरिते मृत्स्नयाऽवृते ३१
पुटपाकक्रमात्स्विन्नं पीडयेदारसागमात्
सुखोष्णं तद्र सं कर्णे प्रक्षिपेच्छूलशान्तये ३२
अर्कस्य पत्रं परिणामपीतमाज्येन लिप्तं शिखियोगतप्तम्
आपीड्य तस्याम्बु सुखोष्णमेव कर्णे निषिक्तं हरते हि शूलम् ३३
तीव्रशूलातुरे कर्णे सशब्दे क्लेदवाहिनि
छागमूत्रं प्रशंसन्ति कोष्णं सैन्धवसंयुतम् ३४
तैलं श्वेतार्कमूलेन मन्देऽग्नौ विधिना कृतम्
हरेदाशु त्रिदोषोत्थं कर्णशूलप्रपूरणात् ३५
हिङ्गुसैन्धवशुण्ठीभिस्तैलं सर्षपसम्भवम्
विपक्वं हरतेऽवश्यं कर्णशूलं प्रपूरणात् ३६
कर्णशूले कर्णनादे बाधिर्ये क्ष्वेड एव च
पूरणं कटुतैलेन हितं वातघ्नमौषधम् ३७
शिखरिक्षारजवारि तत्कृतकल्केन साधितं तैलम्
अपहरति कर्णनादं बाधिर्यं चापि पूरणतः ३८
गवां मूत्रेण बिल्वानि पिष्ट्वा तैलं विपाचयेत्
सजलञ्च सदुग्धञ्च तद्बाधिर्यहरं परम्
इति बिल्व तैलम्
कर्णस्रावे पूतिकर्णे तथैव कृमिकर्णके
सामान्यं कर्म कुर्वीत योगान्वैशेषिकानपि ४०
स्वर्जिकाचूर्णसंयुक्तं बीजपूररसं क्षिपेत्
कर्णस्रावरुजो दाहास्ते नश्यन्ति न संशयः ४१
आम्रजम्बूप्रवालानि मधुकस्य वटस्य च
एभिस्तु साधितं तैलं पूतिकर्णगदं हरेत् ४२
जातीपत्ररसैस्तैलं विपक्वं पूतिकर्णजित्
पिष्टं रसाञ्जनं नार्याः क्षीरेण क्षौद्र संयुतम्
प्रशस्यते चिरोत्थे तत्स्रावके पूतिकर्णके ४३
कुष्ठहिङ्गुबचा दारुशताह्वाविश्वसैन्धवैः
पूतिकर्णापहं तैलं बस्तमूत्रेण साधितम् ४४
शम्बूकस्य तु मांसेन कटुतैलं विपाचयेत्
तस्य पूरणमात्रेण कर्णनाडी प्रशाम्यति ४५
चूर्णेन गन्धकशिलारजनीभवेन मुष्ट्यंशकेन कटुतैलपलाष्टकन्तु
धत्तूरपत्ररसतुल्यमिदं विपक्वं नाडीं जयेच्चिरभवामपि कर्णजाताम् ४६
कृमिकर्णविनाशाय कृमिघ्नीं कारयेत्क्रियाम्
वार्त्ताकुधूमश्च हितःसार्षपः स्नेह एव च ४७
पूरणं हरितालेन गव्यमूत्रयुतेन च
धूपने कर्णदौर्गन्ध्ये गुग्गुलुः श्रेष्ठ उच्यते ४८
चिकित्सा कर्णशोथानां तथा कर्णार्शसामपि
कर्णार्बुदानां कुर्वीत शोथार्शोऽबुदवद्भिषक् ४९
पालीसंशोषणे कुर्याद्वातकर्णरुजः क्रियाः
स्वेदयेद्यत्नतस्तां च स्विन्नां संवर्धयेत्तिलैः ५०
शतावरीवाजिगन्धापय स्यैरण्डबीजकैः
तैलं विपक्वं सक्षीरं पालद्यं संवर्द्धयेत्सुखम् ५१
जीवनीयस्य कल्केन तैलं दुग्धेन पाचयेत्
चिकित्सेत्तेन तैलेन हृतास्रं परिपोटकम् ५२
शीतलेपैर्जलौकोभिरुत्पातं समुपाचरेत्
हलिनीसुरसाभ्यां च गोधाकङ्कवसाऽन्वितम् ५३
तैलञ्च पक्वमभ्यङ्गादुन्मन्थं नाशयेद् ध्रुवम्
दुःखवर्द्धनकं सिक्त्वा जम्ब्वाम्रबिल्वपत्रजैः ५४
क्वाथैस्तैलेन सुस्निग्धं तच्चूर्णैश्चावधूलयेत्
बहुशो गोमयैस्तप्तैः स्वेदितं परिलेहितम्
घनसारैः समालिम्पेदजामूत्रेण कल्कितैः ५५
इति चतुःषष्टितमः कर्णरोगाधिकारः समाप्तः ६४

अथ पञ्चषष्टितमो नासारोगाधिकारः ६५
आदौ च पीनसः प्रोक्तः पूतिनस्यस्ततः परम्
नासापाकोऽत्र गणितः पूयशोणितमेव च १
क्षवथुर्भ्रंशथुर्दीप्तिः प्रतीनाहः परिस्रवः
नासाशोषः प्रतिश्यायाः पञ्च सप्तार्बुदानि च २
चत्वार्यर्शांसि चत्वारः शोथाश्चत्वारि तानि च
रक्तपित्तानि नासायां चतुस्त्रिंशद्गदाः स्मृताः ३
आनह्यते शुष्यति यस्य नासा प्रक्लेदमायाति तु धूप्यते च
न वेत्ति यो गन्धरसांश्च जन्तुर्जुष्टं व्यवस्येदिह पीनसेन ४
तं चानिलश्लेष्मभवं विकारं ब्रूयात्प्रतिश्यायसमानलिङ्गम् ५
दोषैर्विदग्धैर्गलतालुमूले सन्दूषितो यस्य समीरणस्तु
निरेति पूतिर्मुखनासिकाभ्यां तं पूतिनस्यं प्रवदन्ति रोगम् ६
घ्राणाश्रितं पित्तमरूषि कुर्याद्यस्मिन्विकारे बलवांश्च पाकः
तं नासिकापाकमिति व्यवस्येद्विक्लेदकोथावथवाऽपि यत्र ७
दोषैर्विदग्धैरथवाऽपि जन्तोर्ललाटदेशेऽभिहतस्य तैस्तैः
नासा स्रवेत्पूयमसृग्विमिश्रं तं पूयरक्तं प्रवदन्ति रोगम् ८
घ्राणाश्रिते मर्मणि सम्प्रदुष्टो यस्यानिलो नासिकया निरेति
कफानुयातो बहुशोऽतिशब्दस्तं रोगमाहुः क्षवथुं गदज्ञाः ९
तीक्ष्णोपयोगादतिजिघ्रतो वा भावान्कटूनर्कनिरीक्षणाद्वा
सूत्रादिभिर्वा तरुणास्थिमर्मण्युद्घर्षतेऽन्य क्षवथुर्निरेति १०
प्रभ्रश्यते नासिकया तु यस्य सान्द्रो विदग्धो लवणः कफस्तु
प्राक्सञ्चितो मूर्धनि पित्ततप्ते तं भ्रंशथुं व्याधिमुदाहारन्ति ११
घ्राणे भृशं दाहसमन्विते तु विनिःसरेद् धूम इवेह वायुः
नासा प्रदीप्तेव च यस्य जन्तोर्व्याधिन्तु तं दीप्तिमुदाहरन्ति १२
उच्छ्वासमार्गन्तु कफः सवातो रुन्ध्यात्प्रतीनाहमुदाहरेत्तम् १३
घ्राणाद्घनः पीतसितस्तनुर्वा दोषः स्रवेत्स्रावमुदाहरेत्तम् १४
घ्राणाश्रिते श्लेष्मणि मारुतेन पित्तेन गाढं परिशोषिते च
कृच्छ्राच्छ्वसित्यूर्ध्वमधश्च जन्तुर्यस्मिन्स नासापरिशोष उक्तः १५
सन्धारणाजीर्णरसोऽतिभाष्यक्रोधर्त्तुवैषम्यशिरोऽभितापैः
सञ्जागरातिस्वपनाम्बुशीतावश्यायकैर्मैथुनवाष्पसेकैः
संस्त्यानदोषे शिरसि प्रवृद्धो वायुः प्रतिश्यायमुदीरयेत्तु १६
चयं गता मूर्द्धनि मारुतादयः पृथक्समस्ताश्च तथैव शोणितम्
प्रकुप्यमाणा विविधैः प्रकोपणैस्ततः प्रतिश्यायकरा भवन्ति हि १७
क्षवप्रवृत्तिः शिरसोऽभिपूर्णता स्तम्भोऽङ्गमर्दः परिहृष्टरोमता
उपद्र वाश्चाप्यपरे पृथग्विधा नृणां प्रतिश्यायपुरःसराः स्मृताः १८
आनद्धाऽपिहिता नासा तनुस्रावप्रसेकिनी
गलताल्वोष्टशोषश्च निस्तोदः शंङ्खयोस्तथा
क्षवप्रवृत्तिरत्यर्थं वक्त्रवैरस्यमेव च
भवेत्स्वरोपघातश्च प्रतिश्यायेऽनिलात्मके १९
उष्णः सपीतकः स्रावो घ्राणात्स्रवति पैत्तिके
कृशोऽतिपाण्डुः सन्तप्तो भवेदुष्णाभिपीडितः २०
घ्राणात्कफकृते श्वेतः कफः शीतः स्रवेद् बहुः २१
शुक्लावभासः शूनाक्षो भवेद् गुरुशिरा नरः
गलताल्वोष्ठशिरसां कण्डूभिरतिपीडितः २२
भूत्वा भूत्वा प्रतिश्यायो योऽकस्मात्सन्निवर्त्तते
सम्पक्वो वाऽप्यपक्वो वा स च सर्वभवः स्मृतः २३
प्रक्लिद्यते मुहुर्नासा पुनश्च परिशुष्यति
पुनरानह्यते वाऽपि पुनर्विव्रियते तथा २४
निश्वासो वाऽपि दुर्गन्धो नरो गन्धान्न वेत्ति च
एवं दुष्टं प्रतिश्यायं जानीयात्कृच्छ्रसाधनम् २५
रक्तजे तु प्रतिश्याये रक्तस्रावः प्रवर्त्तते
पित्तप्रतिश्यायकृतैर्लिङ्गैश्चापि समन्वितः २६
ताम्राक्षश्च भवेज्जन्तुरुरोघातप्रपीडितः
दुर्गन्धोच्छ्वासवक्त्रश्च गन्धानपि न वेत्ति सः २७
सर्व एव प्रतिश्याया नरस्याप्रतिकारिणः
दुष्टतां यान्ति कालेन तदाऽसाध्या भवन्ति च २८
मूर्च्छन्ति कृमयश्चात्र श्वेताः स्निग्धास्तथाऽणवः
कृमिजन्यशिरोरोगैस्तुल्यं तेनात्र लक्षणम् २९
बाधिर्यमान्ध्यमघ्रत्वं घोरांश्च नयनामयान्
शोषाग्निमान्द्यकासांश्च वृद्धाः कुर्वन्ति पीनसाः ३०
अर्बुदं सप्तधा शोथाश्चत्वारोऽशश्चतुर्विधम्
चतुर्विधं रक्तपित्तमुक्तं घ्राणेऽपि तद्विदुः ३१
शिरोगुरुत्वमरुचिर्नासास्रावस्तनुः स्वरः
क्षामःष्ठीवति चाभीक्ष्णमामपीनसलक्षणम् ३२
आमालिङ्गान्वितः श्लेष्मा घनः खेषु निमज्जति
स्वरवर्णविशुद्धिश्च पक्वपीनसलक्षणम् ३३
सर्वेषु सर्वकालं पीनसरोगेषु जातमात्रेषु
मरिचं गुडेन दध्ना भुञ्जीत नरः सुखं लभते ३४
कट्फलं पौष्करं शृङ्गी व्योषं यासश्च कारवी
एषांचूर्णं कषायं वा दद्यादार्द्र कजैः रसैः ३५
पीनसे स्वरभेदे च तमके च हलीमके
सन्निपाते कफे कासे ज्वरे श्वासे च शस्यते ३६
कलिङ्गहिङ्गुमरिचलाक्षासुरसकट्फलैः
कुष्ठोग्राशिग्रुजन्तुघ्नैरवपीडः प्रशस्यते ३७
व्योषचित्रकतालीसतिन्तिडीकाम्लवेतसम्
सचव्याजाजितुल्यांशमेलात्वक्पत्रपादिकम् ३८
व्योषादिकमिदं चूर्णं पुराणगुडमिश्रितम्
पीनसश्वासकासघ्नं रुचिस्वरकरं परम् ३९
व्याघ्रीदन्तीवचाशिग्रुसुरसाव्योषसिन्धुजैः
सिद्धं तैलं नासि क्षिप्तं पूतिनासागदापहम् ४०
शिग्रुसिंहीनिकुम्भानां बीजैः सव्योषसैन्धवैः
बिल्वपत्ररसैः सिद्धं तैलं स्यात्पूतिनस्यनुत् ४१
घृतगुग्गुलुमिश्रस्य सिक्थकस्य प्रयत्नतः
धूमं क्षवथुरोगघ्नं भ्रंशथुघ्नञ्च निर्दिशेत् ४२
शुण्ठीकुष्ठकणाबिल्वद्रा क्षाकल्ककषायवत्
तैलं पक्वमथाज्यं वा नस्यात्क्षवथुनाशनम् ४३
नस्यं हितं निम्बरसाञ्जनाभ्यां दीप्ते शिरः स्वेदनमल्पशस्तु
नस्ये कृते क्षीरजलावसेकाञ्छ्वसन्ति भुञ्जीत च मुद्गयूषैः ४४
नासास्रावे घ्राणयोश्चूर्णमुक्तं नाड्या देयं येऽवपीडाश्च पथ्याः
तीक्ष्णान्धूमान्देवदार्वग्निकाभ्यां मांसं त्वाजं पथ्यमत्रादिशन्ति ४५
प्रतिश्यायेषु सर्वेषु गृहं वातविवर्जितम्
वस्त्रेण गुरुणा तेन शिरसो वेष्टनं हितम् ४६
विडङ्गं सैन्धवं हिङ्गु गुग्गुलुः समनःशिलः
बचैतच्चूर्णमाघ्रातं प्रतिश्यायं विनाशयेत् ४७
घृततैलसमायुक्तं शक्तुधूमं पिबेन्नरः
सधूमः त्यात्प्रतिश्यायकासहिक्काहरः परः ४८
प्रतिश्याये पिबेद्धूमं सर्वगन्धसमायुतम्
चातुर्जातकचूर्णं वा घ्रेयं वा कृष्णजीरकम् ४९
पुटपक्वं जयापत्रं तैलंसैन्धवसंयुतम्
प्रतिश्यायेषु सर्वेषु शीलितं परमौषधम् ५०
पिप्पल्यः शिग्रुबीजानि विडङ्गमरिचानि च
अवपीडः प्रशस्तोऽय प्रतिश्यायनिवारणे ५१
शिरसोऽभ्यञ्जनैः स्वेदैर्नस्यैर्मन्दोष्णभोजनैः
वमनैर्घृतपानैश्च तान्यथास्वमुपाचरेत् ५२
कृमिघ्ना ये क्रमाः प्रोक्तास्तान्वै कृमिषु योजयेत्
नावनानि कृमिघ्नानि भेषजानि च बुद्धिमान् ५३
रक्तपित्तानि शोथांश्च तथाऽशास्यर्बुदानि च
नासिकायां स्युरेतेषां स्वं स्वं कुर्याच्चिकित्सितम् ५४
गृहधूमकणा दारुक्षारनक्ताह्वसैन्धवैः
सिद्धं शिखरिबीजैश्च तैलं नासाऽशसां हितम् ५५
इति पञ्चषष्टितमो नासारोगाधिकारः समाप्तः ६५

अथ षट्षष्टितमो मुखरोगाधिकारः ६६
ओष्ठौ च दन्तमूलानि दन्ता जिह्वा च तालु च
गलो मुखादि सकलं सप्ताङ्गं मुखमुच्यते १
स्युरष्टावोष्ठयोर्दन्तमूले तु दश षट् तथा
दन्तेष्वष्टौ च जिह्वायां पञ्च स्युर्नव तालुनि २
कण्ठे त्वष्टादश प्रोक्तास्त्रयः सर्वेषु च स्मृताः
एवं मुखामयाः सर्वे सप्तषष्टिर्मता बुधैः ३
आनूपपिशितक्षार दधिमाषादिसेवनात्
मुखमध्ये गदान्कुर्युः क्रुद्धा दोषाः कफोत्तराः ४
पृथग्दोषैः समस्तैश्च रक्तजो मांसजस्तथा
मेदोजश्चाभिघातोत्थ एवमष्टौष्ठजा गदाः ५
कर्कशौ परुषौ स्तब्धौ संप्राप्तानिलवेदनौ
दाल्येते परिपाट्येते ओष्ठौ मारुतकोपतः ६
चीयते पिडकाभिस्तु सरुजाभिः समन्ततः
सदाहपाकपिडकौ पीताभासौ च पित्ततः ७
सवर्णाभिस्तु चीयेते पिडकाभिरवेदनौ
कण्डूमन्तौ कफाच्छ्वेतौ पिच्छिलौ शीतलौ गुरु ८
सकृत्कृष्णौ सकृत्पीतौ सकृच्छ्वेतौ तथैव च
सन्निपातेन विज्ञेयावनेकपिडकाऽन्वितौ ९
खर्जूरफलवर्णाभिः पिडकाभिर्निपीडितौ
रक्तोपसृष्टौ रुधिरं स्रवन्तौ शोणितप्रभौ १०
मांसदुष्टौ गुरु स्थूलौ मांसपिण्डवदुद्गतौ
जन्तवश्चात्र मूर्च्छन्ति नरस्योभयतो मुखात् ११
सर्पिर्मण्डप्रतीकाशौ मेदसा कण्डुरौ मृदू
स्वच्छस्फटिकसंकाशमास्रावं स्रवतो भृशम् १२
क्षतजाभौ विदीर्येते पीड्येते चाभिघाततः
मथितौ च समाख्यातावोष्ठौ कण्डूसमन्वितौ १३
गलदन्तमूलदशनच्छदेषु रोगाः कफास्रभूयिष्ठाः
तस्मादेतेष्वसकृद्रुधिरं विस्रावयेदुष्णम् १४
चतुर्विधेन स्नेहेन मधूच्छिष्टयुतेन च
वातजेऽभ्यञ्जनं कुर्यान्नाडीस्वेदञ्च बुद्धिमान् १५
वेधं शिराणां वमनं विरेकं तिक्तस्य पानं रसभोजनञ्च
शीताः प्रदेहाः परिषेचनञ्च पित्तोपसृष्टेष्वधरेषु कुर्यात् १६
शिरोविरेचनं धूमः स्वेदः कवल एव च
हृते रक्ते प्रयोक्तव्यमोष्ठकोपे कफात्मके
मेदोजे शोधिते स्विन्ने स्वेदिते कवलो हितः
प्रियङ्गुत्रिफलालोघ्रं सक्षौद्रं प्रतिसारणम् १८
दन्तजिह्वामुखानां यच्चूर्णकल्कावलेहकः
शनैर्घर्षणमङ्गुल्या तदुक्तं प्रतिसारणम् १९
ओष्ठरोगेष्वशेषेषु दृष्ट्वा दोषमुपाचरेत्
तेषु व्रणत्वं जातेषु व्रणवत्समुपाचरेत् २०
शीतादो गदितः पूर्वं दन्तपुप्पुटकस्तथा
दन्तवेष्टः सौषिरश्च महासौषिर एव च २१
ततः परिदरः प्रोक्तस्ततस्तूपकुशः स्मृतः
वैदर्भश्च ततः प्रोक्तः खल्लीवर्द्धन एव च २२
अधिमांसकनामा च दन्तनाड्यश्च पञ्च च
दन्तविद्र धिरप्यत्र दन्तवेष्टेषु षोडश २३
शोणितं दन्तवेष्टेभ्यो यस्याकस्मात्प्रवर्त्तते
दुर्गन्धीनि सकृष्णानि प्रक्लेदीनि मृदूनि च २४
दन्तमांसानि शीर्यन्ते पचन्ति च परस्परम्
शीतादो नाम स व्याधिः कफशोणितसम्भवः २५
दन्तयोस्त्रिषु वाऽप्यत्र श्वयथुर्जायते महान्
दन्तपुप्पुटको नाम स व्याधिः कफरक्तजः २६
स्रवन्ति पूयं रुधिरं चला दन्ता भवन्ति च
दन्तवेष्टः स विज्ञेयो दुष्टशोणितसम्भवः २७
श्वयथुर्दन्तमूलेषु रुजावान्कफवातजः
लालास्रावी च कण्डूरः स ज्ञेयः सौषिरो गदः २८
दन्ताश्चलन्ति वेष्टेभ्यस्तालु चाप्यवदीर्यते
दन्तमांसानि पच्यन्ते मुखञ्च परिपच्यते
यस्मिन्स सर्वजो व्याधिर्महासौषिरसंज्ञकः २९
दन्तमांसानि शीर्यन्ते यस्मिन्ष्ठीवति चाप्यसृक्
पित्तासृक्कफजो व्याधिर्ज्ञेयः परिदरो हि सः ३०
वेष्टेषु दाहः पाकश्च ताभ्यां दन्ताश्चलन्ति च
आघटिट्ताः प्रस्रवन्ति शोणितं मन्दवेदनम्
आध्मायन्तेऽस्रुते रक्ते मुखं पूति च जायते
यस्मिन्नुपकुशः स स्यात्पित्तरक्तसमुद्भवः ३२
घृष्टेषु दन्तमूलेषु संरम्भो जायते महान्
चलन्ति च रदा यस्मिन्स वैदर्भोऽभिघातजः ३३
मारुतेनाधिको दन्तो जायते तीव्रवेदनः
खल्लीवर्द्धनसंज्ञोऽसौ सञ्जाते रुक्प्रशाम्यति ३४
हानव्ये पश्चिमे दन्ते महाशोथो महारुजः
लालास्रावी कफकृतो विज्ञेयः सोऽधिमांसकः ३५
दन्तमूलगता नाड्यः पञ्च ज्ञेया यथेरिताः ३६
दन्तमांसमलैः सास्रैर्बाह्यान्तः श्वयथुर्महान्
सदाहरुक् स्रवेद्भिन्नः पूयास्रं दन्तविद्र धिः ३७
शीतादे हृतरक्ते तु तोये नागरसर्षपान्
निष्क्वाथ्य त्रिफलाञ्चापि कुर्याद्गण्डूषधारणम् ३८
कासीसलोध्रकृष्णा मनःशिला प्रियङ्गु तेजोह्वाः
एषां चूर्णं मधुयुक्छीतादे पूतिमांसहरम् ३९
तैलं घृतं वा वातघ्नं शीतादे सम्प्रशस्यते
दन्तपुप्पुटके कार्यं तरुणे रक्तमोक्षणम् ४०
सपञ्चलवणक्षारः सक्षौद्रः प्रतिसारणम्
शिरोविरेकश्च हितो नस्यं स्निग्धञ्च भोजनम् ४१
विस्राविते दन्तवेष्टे व्रणन्तु प्रतिसारयेत्
लोध्रपत्तङ्गमधुक लाक्षाचूर्णैर्मधुप्लुतैः ४२
गण्डूषे क्षीरिणो योज्याः सक्षौद्र घृतशर्कराः
चलदन्तस्थिरकरं कार्यं बकुलचर्वणम् ४३
भद्र मुस्ताऽभयाव्योषविडङ्गारिष्टपल्लवैः
गोमूत्रपिष्टैर्गुटिकां छायाशुष्कां प्रकल्पयेत् ४४
तां निधाय मुखे स्वप्याच्चलदन्तातुरो नरः
नातः परतरं किञ्चिच्चलदन्तस्य भेषजम् ४५
तुलावृतं नीलसहाचरन्तु द्रो णाम्भसा संश्रपयेद्यथावत्
ततश्चतुर्भागरसे तु तैलं पचेच्छनैरर्द्धपलप्रमाणैः ४६
कल्कैरनन्ताखदिरेरिमेदजम्ब्वाम्रयष्टीमधुकोत्पलानाम्
तत्तैलमाज्यञ्च धृतं मुखेन स्थैर्यं द्विजानां विदधाति सद्यः ४७
सौषिरे हृतरक्ते तु लोध्रमुस्तारसाञ्जनैः
सक्षौद्रैः शस्यते लेपो गण्डूषे क्षीरिणो हिताः ४८
क्रियां परिदरे कुर्याच्छीतादोक्तां विचक्षणः
संशोध्योभयतः कार्यं शिरश्चोपकुशे तथा ४९
काष्ठोदुम्बरिकापत्रैर्व्रणं विस्रावयेद्भिषक्
लवणैः क्षौद्र युक्तैश्च सव्योषैः प्रतिसारयेत् ५०
शास्त्रेणोद्धृत्य वैदर्भे दन्तमूलानि शोधयेत्
ततः क्षीरं प्रयुञ्जीत क्रियाः सर्वाश्च शीतलाः ५१
उद्धृत्याधिकदन्तं तु ततोऽग्निमवचारयेत्
कृमिदन्तकवच्चात्र विधिः कार्या विजानता ५२
छित्वाऽधिमांसं सक्षौद्रै रेतैश्चूर्णैरुपाचरेत्
वचातेजोवतीपाठास्वर्जिकायावशूकजैः ५३
क्षौद्र द्वितीयाः पिप्पल्यः कवले चात्र कीर्त्तिताः
पटोलनिम्बत्रिफलाकषायश्चात्र धावने ५४
नाडीव्रणहरं कर्म दन्तनाडीषु कारयेत्
यद्दन्तमध्ये जायेत नाडीदन्तं तदुद्धरेत् ५५
छित्वा मांसानि शस्त्रेण यदि नोपरिजो भवेत्
उद्धृत्य च दहेच्चापि क्षारेण ज्वलनेन वा ५६
भिनत्त्युपेक्षिते दन्ते हनुमस्थिगतिर्ध्रुवम्
समूलं दशनं तस्मादुद्धरेद्भग्नमस्थि च ५७
उद्धृते तूत्तरे दन्ते शोणितं प्रस्रवेदति
रक्ताभिषेकात्पूर्वोक्ता घोरा रोगा भवन्ति हि ५८
काणः सञ्जायते जन्तुरर्दितं तस्य जायते
चलमप्युत्तरं दन्तमतो नैवोद्धरेद्भिषक्
धावनं जातिमदनस्वादुकण्टकखादिरैः ५९
कषायैर्जातिमदनकण्टकीस्वादुकण्टकैः ६०
मञ्जिष्ठालोध्रखदिरयष्ट्याह्वैश्चापि यत्कृतम्
तैलं यत्साधितं तत्तु हन्याद् दन्तगतां गतिम् ६१
विद्र ध्युक्तं विधिं युक्तं विदध्याद् दन्तविद्र धौ
शस्त्रकर्म नरस्तत्र कुशलो नैव कारयेत् ६२
दालनः कथितः पूर्वं कृमिदन्तक एव च
प्रोक्तो भञ्जनको दन्तहर्षो वै दन्तशर्करा ६३
कपालिकाऽत्र कथिता श्यावदन्तक एव च
करालसंज्ञ इत्यष्टौ दन्तरोगाः प्रकीर्त्तिताः ६४
दीर्यमाणेष्विव रुजा यत्र दन्तेषु जायते
दालनो नाम स व्याधिः सदागतिनिमित्तजः ६५
कृष्णच्छिद्र श्चलः स्रावी ससंरम्भो महारुजः
अनिमित्तरुजो वातात्स ज्ञेयः कृमिदन्तकः ६६
वक्त्रं वक्रं भवेद्यत्र दन्तभङ्गश्च जायते
कफवातकृतो व्याधिः स भञ्जनकसंज्ञकः ६७
शीतरूक्षप्रवाताम्लस्पर्शानामसहा द्विजाः
तत्र स्युर्वातपित्ताभ्यां दन्तहर्षः स कीर्त्तितः ६८
मलो दन्तगतो यस्तु कफश्चानिलशोषितः
शर्करेव खरस्पर्शा सा ज्ञेया दन्तशर्करा ६९
कपालेष्विव दीर्यत्सु दन्तेषु समलेषु च
कपालिकेति विज्ञेया दन्तच्छिद् दन्तशर्करा ७०
योऽसृङ्मिश्रेण पित्तेन दग्धो दन्तस्त्वशेषतः
श्यावतां नीलतां वापि गतः स श्यावदन्तकः ७१
शनैः शनैः प्रकुरुते यत्र दन्ताश्रितोऽनिलः
करालान्विकटान्दन्तान्स करालो न सिद्ध्य्ति ७२
अथ दन्तरोगचिकित्सा
तैलं लाक्षारसं क्षारं पृथक्प्रस्थमितं पचेत्
द्र व्यैः पलमितैरेतैः क्वाथैश्चापि चतुर्गुणैः ७३
लोध्रकट्फल मञ्जिष्ठापद्मकेशरपद्मकैः
चन्दनोत्पलयष्ट्याह्वैस्तत्तैलं वदने धृतम् ७४
दालनं दन्तचालं च दन्तमोक्षं कपालिकाम्
शीतादं पूतिवक्त्रञ्च विरुचिं विरसास्यताम् ७५
हन्यादाशु गदानेतान्कुर्याद् दन्तानपि स्थिरान्
लाक्षादिकमिदं तैलं दन्तरोगेषु पूजितम् ७६
जयेद्विस्रावणैः स्विन्नमचलं कृमिदन्तकम्
तथाऽवपीडवातघ्नः स्नेहगण्डूषधारणैः ७७
भद्र दार्वादिवर्षाभूलेपैः स्निग्धैश्च भोजनैः
कृमिदन्तापहं कोष्णं हिङ्गु दन्तान्तरे स्थितम् ७८
बृहतीभूमिकदम्बपञ्चाङ्गुलकण्टकारिकाक्वाथः
गण्डूषस्तैलयुतः कृमिदन्तकवेदनाशमनः ७९
नीलीवायसजङ्घाकटुतुम्बीमूलमेकैकम्
सञ्चूर्ण्य दशनविधृतं दशनकृमिनाशनं प्राहुः ८०
स्नेहानां कवलाः कोष्णाः सर्पिषस्त्रैवृतस्य च
निर्यूहाश्चानिलघ्नानां दन्तहर्षप्रमर्दनाः ८१
स्नैहिकोऽत्र हितो धूमो नस्यं स्नैहिकमेव च
पेया रसा यवाग्वश्च क्षीरसन्तानिकाघृतम्
शिरोवस्तिहितश्चापि क्रमो यश्चानिलापहः ८२
अच्छिन्दन्दन्तमूलानि शर्करामुद्धरेद्भिषक्
लाक्षाचूर्णैर्मधुयुतैस्ततस्तां प्रतिसारयेत्
दन्तहर्षक्रियां चात्र कुर्यान्निरवशेषतः
कपालिका कृच्छ्रतमा तत्राप्येषा क्रिया मता ८४
फलान्यम्लानि शीताम्बु रूक्षान्नं दन्तधावनम्
तथाऽतिकठिनं भक्ष्यं दन्तरोगी न भक्षयेत् ८५
वातजः पित्तजश्चापि कफजोऽलाससंज्ञकः
उपजिह्विका च गदा जिह्वायां पञ्च कीर्त्तिताः ८६
जिह्वाऽनिलेन स्फुटिता प्रसुप्ता भवेच्च शाकच्छदनप्रकाशा ८७
पित्तात्सदाहैरुपचीयते च दीर्घैः सरक्तैरपि कण्टकैश्च ८८
कफेन गुर्वी बहुला चिता च मांसोच्छ्रयैः शाल्मलिकण्टकाभैः ८९
जिह्वातले यः श्वयथुः प्रगाढः सोऽलाससंज्ञः कफरक्तमूर्त्तिः
जिह्वां स तु स्तम्भयति प्रवृद्धो मूले च जिह्वा भृशमेति पाकम् ९०
जिह्वाऽग्ररूपः श्वयथुर्हि जिह्वामन्नुम्य जातः कफरक्तयोनिः
प्रसेककण्डूपरिदाहयुक्तः प्रकथ्यतेऽसावुपजिह्विकेति ९१
जिह्वागतविकाराणां शस्तं शोणितमोक्षणम्
गुडूचीपिप्पलीनिम्बकवलः कटुभिः सुखः ९२
ओष्ठप्रकोपेऽनिलजे यदुक्तं प्राक्चिकित्सितम्
कण्टकेष्वनिलोत्थेषु तत्कार्यं भिषजा खलु ९२
पित्तजे परिघृष्टे तु निःसृते दुष्टशोणिते
प्रतिसारणगण्डूषनस्यञ्च मधुरं हितम् ९३
कण्टकेषु कफोत्थेषु लिखितेष्वसृजः क्षये
पिप्पल्यादिर्मधुयुतः कार्यस्तु प्रतिसारणे ९४
उपजिह्वां तु संलिख्य क्षारेण प्रतिसारयेत्
शिरोविरेकगण्डूषधूमैश्चैनामुपाचरेत् ९५
व्योषक्षाराभयावह्नि चूर्णमेतत्प्रघर्षणम्
उपजिह्वाप्रशान्त्यर्थमेभिस्तैलञ्च पाचयेत् ९६
गलशुण्ठी तुण्डिकेर्यभ्रूषः कच्छप एव च
ताल्वर्बुदश्च कथितो मांससङ्घात एव च ९७
तालुपुप्पुटनामा च तालुशोषस्तथैव च
तालुपाकश्च कथितास्तालुरोगा अमी नव ९८
श्लेष्मासृग्भ्यांतालुमूलात्प्रवृद्धो दीर्घः शोथो ध्मातवस्तिप्रकाशः
तृष्णाकासश्वासकृत्तं वदन्ति व्याधिं वैद्याः कण्ठशुण्डीति नाम्ना ९९
शोथः स्थूलस्तोददाहप्रपाकी श्लेष्मासृग्भ्यां कीर्त्तिता तुण्डिकेरी १००
शोथः स्तब्धो लोहितः शोणितोत्थो ज्ञेयोऽभ्रूषः सज्वरस्तीव्ररुक्च १०१
कूर्मोत्सन्नोऽवेदनोऽशीघ्रजन्मा रोगो ज्ञेयः कच्छपः श्लेष्मणः स्यात् १०२
पद्माकारं तालुमध्ये तु शोथं विद्याद्र क्तादर्बुदं पित्तलिङ्गम् १०३
दुष्टं मांसश्लेष्मणा नीरुजञ्च ताल्वन्तःस्थं मांससंघातमाहुः १०४
नीरुक्स्थायी कोलमात्रः कफात्स्यान्मेदोयुक्तात् पुप्पुटस्तालुदेशे १०५
शोषोऽत्यर्थं दीर्यते वाऽपि तालु श्वासश्चोग्रस्तालुशोषोऽनिलाच्च १०६
पित्तं कुर्यात्पाकमत्यर्थघोरं तालुन्येवं तालुपाकं वदन्ति १०७
कुष्ठोषणवचासिन्धुकणापाठाप्लवैः सह
सक्षौद्रै र्भिषजा कार्यं गलशुण्डीप्रघर्षणम् १०८
अङ्गुष्ठाङ्गुलिसन्दंशेनाकृष्य गलशुण्डिकाम्
छेदयेन्मण्डलाग्रेण जिह्वोपरि तु संस्थिताम् १०९
अत्यादानात्स्रवेद्र क्तं ततः स म्रियते नरः
हीनच्छेदाद्भवेच्छोथो लालास्रावो भ्रमस्तथा
तस्माद्वैद्यः प्रयत्नेन दृष्टकर्मा विशारदः
गलशुण्डीं तु संच्छिद्य कुर्यात्प्राप्तमिमं क्रमम्
पिप्पल्यतिविषाकुष्ठवचामरिचनागरैः
क्षौद्र युक्तैः सलवणैस्ततस्तां प्रतिसारयेत्
वचामतिविषापाठारास्नाकटुकरोहिणीः
निक्वाथ्य पिचुमर्दञ्च कवलं तत्र कारयेत्
तुण्डिकेर्यभ्रुषे कूर्मे सङ्घाते तालुपुप्पुटे
एष एव विधिः कार्यो विशेषः शस्त्रकर्मणि ११०
तालुपाके तु कर्त्तव्यं विधानं पित्तनाशनम्
स्नेहस्वेदौ तालुशोषे विधिश्चानिलनाशनः १११
रोहिणी पञ्चधा प्रोक्ता कण्ठशालूक एव च
अधिजिह्वश्च वलयो बलासश्चैकवृन्दकः ११२
ततो वृन्दः शतघ्नी च गिलायुः कण्ठविद्र धिः
गलौघश्च स्वरघ्नश्च मांसतानस्तथैव च ११३
विदारी कण्ठदेशे तु रोगा अष्टादश स्मृताः ११४
गलेऽनिलः पित्तकफौ च मूर्च्छितौ प्रदूष्य मांसञ्च तथैव शोणितम्
गलोपसंरोधकरैस्तथाङ्कुरैर्निहन्त्यसून्व्याधिरयं च रोहिणी ११५
जिह्वासमन्ताद् भृशवेदनास्तु मांसाङ्कुराः कण्ठनिरोधनाः स्युः
सा रोहिणी वातकृता प्रदिष्टा वातात्मकोपद्र वगाढजुष्टा ११६
क्षिप्रोद्गमा क्षिप्रविदाहपाका तीव्रज्वरा पित्तनिमित्तजाता ११७
स्रोतोनिरोधिन्यपि मन्दपाका गुर्वी स्थिरा सा कफसम्भवा तु ११८
गम्भीरपाकिन्यनिवार्यवीर्या त्रिदोषलिङ्गा त्रिभवा भवेत्सा ११९
स्फोटैश्चिता पित्तसमानलिङ्गा साध्या प्रदिष्टा रुधिरात्मिका तु १२०
सद्यस्त्रिदोषजा हन्ति त्र्यहात्कफसमुद्भवा
पञ्चाहात्पित्तसम्भूता सप्ताहात्पवनोत्थिता १२१
कोलास्थिगात्रः कफसम्भवो यो ग्रन्थिर्गले कण्टकशूकभूतः
खरः स्थिरः शस्त्रनिपातसाध्यस्तत्कण्ठशालूकमिति ब्रुवन्ति १२२
जिह्वाऽग्ररूपः श्वयथुः कफात्तु जिह्वोपरिष्टादसृजैव मिश्रात्
ज्ञेयोऽधिजिह्वः खलु रोग एव विवर्जयेदागतपाकमेनम् १२३
बलास एवागतमुन्नतञ्च शोथं करोत्यन्नगतिं निवार्य
तं सर्वथैवाप्रतिवार्यमेव विवर्जनीयं वलयं वदन्ति १२४
गले तु शोथं कुरुतः प्रवृद्धौ श्लेष्मानिलौ श्वासरुजोपपन्नम्
मर्मच्छिदं दुस्तरमेनमाहुर्बलाससंज्ञं भिषजो विकारम् १२५
वृत्तोन्नतोऽन्त श्वयथुः सदाहः सकण्डुरोऽपाक्यमृदुर्गुरुश्च
नाम्नैकवृन्दः परिकीर्त्तितोऽसौ व्याधिर्बलासक्षतजप्रसूतः १२६
समुन्नतं वृत्तममन्ददाहं तीव्रज्वरं वृन्दमुदाहरन्ति
तं चापि पित्तक्षतजप्रकोपाद्विद्यात्सतोदं पवनात्मकं तु १२७
वर्त्तिर्घना कण्ठनिरोधिनी तु चिताऽतिमात्रं पिशितप्ररोहैः
अनेकरुक्प्राणहरी त्रिदोषाज्ज्ञेया शतघ्नीसदृशी शतघ्नी १२८
ग्रन्थिर्गले त्वामलकास्थिमात्रः स्थिरोऽल्परुक्स्यात्कफरक्तमूर्त्तिः
संलक्ष्यते सक्तमिवाशितञ्च स शस्त्रसाध्यस्तु गिलायुसंज्ञः १२९
सर्वं गलं व्याप्य समुत्थितो यः शोथो रुजः सन्ति च यत्र सर्वाः
स सर्वदोषैर्गलविद्र धिस्तु तस्यैव तुल्यः खलु सर्वजस्य १३०
शोथो महान्यस्तु गलावरोधी तीव्रज्वरो वायुगतेर्निहन्ता
कफेन जातो रुधिरान्वितेन गले गलौधः परिकीर्त्तितोऽसौ १३१
यस्ताम्यमानः श्वसिति प्रसक्तं भिन्नस्वरः शुष्कविमुक्तकण्ठः
कफोपदुष्टेष्वनिलायनेषु ज्ञेयः स रोगः श्वसनात्स्वरघ्नः १३२
प्रतानवान्यः श्वयथुः सुकष्टो गलोपरोधं कुरुते क्रमेण
स मांसतानः कथितोऽवलम्बी प्राणप्रणुत्सर्वकृतो विकारः १३३
सदाहतोदं श्वयथुं सताम्रमन्तर्गले पूतिविशीर्णमांसम्
पित्तेन विद्याद्वदने विदारीं पार्श्वे विशेषात्स तु येन शेते १३४
रोहिणीनान्तु साध्यानां हितं शोणितमोचनम्
वमनं धूमपानञ्च गण्डूषो नस्यकर्म च
वातजान्तु हृते रक्ते लवणैः प्रतिसारयेत्
सुखोष्णान्स्नेहगण्डूषान्धारयेच्चाप्यभीक्ष्णशः
विस्राव्य पित्तसम्भूतां सिताक्षौद्र प्रियङ्गुभिः
घर्षयेत्कवलो द्रा क्षापरुषैः क्वथितो हितः
आगारधूमकटुकैः कफजां प्रतिसारयेत् १३५
श्वेताविडङ्गदन्तीषु तैलं सिद्धं ससैन्धवम्
नस्यकर्मणि दातव्यं कवलञ्च कफोच्छ्रये १३६
पित्तवत्साधयेद्वैद्यो रोहिणीं रक्तसम्भवाम्
विस्राव्य कण्ठशालूकं साधयेत्तुण्डिकेरिवत् १३७
एककालं यवान्नञ्च भुञ्जीत स्निग्धमल्पशः
उपजिह्वकवच्चापि साधयेदधिजिह्वकम् १३८
एकवृन्दं तु विस्राव्य विधिं शोधनमाचरेत्
एकवृन्दमिव प्रायो वृन्दञ्च समुपाचरेत् १३९
गिलायुश्चापि यो व्याधिस्तञ्च शस्त्रेण साधयेत्
अमर्मस्थं सुसम्पक्वं छेदयेद्गलविद्र धिम् १४०
कण्ठरोगेष्वसृङ्मोक्षैस्तीक्ष्णैर्नस्यादिकर्मभिः
चिकित्सकश्चिकित्सान्तु कुशलोऽत्र समाचरेत् १४१
क्वाथं दद्याच्च दार्वीत्वङ्निम्बतार्क्ष्यकलिङ्गजम्
हरीतकीकषायो वा हितो माक्षिकसंयुतः १४२
कटुकाऽतिविषादारुपाठामुस्तकलिङ्गकाः
गोमूत्रक्वथिताः पीता कण्ठरोगविनाशनाः १४३
मृद्वीका कटुका व्योषं दार्वीत्वक् त्रिफला घनम्
पाठा रसाञ्जनं दूर्वा तेजोह्वेति सुचूर्णितम् १४४
क्षौद्र युक्तं विधातव्यं गलरोगे महौषधम्
योगाश्चैते त्रयः प्रोक्ता वातपित्तकफापहाः १४५
यवाग्रजं तेजवताञ्च पाठां रसाञ्जनं दारुनिशां सकृष्णाम्
क्षौद्रे ण कुर्याद् गुटिकां मुखेन तां धारयेत्सर्वगलामयेषु १४६
पृथगदोषैस्त्रयो रोगाः समस्तमुखजाः स्मृताः १४७
स्फोटैः सतोदैर्वदनं समन्ताद्यत्राचितं सर्वसरः स वातात् १४८
रक्तैः सदाहैः पिडकैः सपीतैर्यत्राचितं चापि स पित्तकोपात् १४९
अवेदनैः कण्डुयुतैः सवणैर्यत्राचितं चापि स वै कफेन १५०
ओष्ठप्रकोपे वर्ज्यास्तु मांसरक्तत्रिदोषजाः
दन्तवेष्टेषु वर्ज्यौ तु त्रिलिङ्गगति सौषिरौ १५१
दन्तेषु च न सिध्यन्ति श्यावदालनभञ्जनाः
जिह्वारोगेष्वलासस्तु तालुजेष्वर्बुदं तथा
स्वरघ्नो वलयो बृन्दो बलासः स हि दारुणः च विदारिका
गलौघो मांसतानश्च शतघ्नी रोहिणी गले
असाध्याः कीर्त्तिता ह्येते रोगा दश नवोत्तराः
तेषु वाऽपि क्रियां वैद्यः प्रत्याख्याय समाचरेत् १५२
वातात्सर्वसरं चूर्णैर्लवणैः प्रतिसारयेत्
तैलं वातहरैः सिद्धं हितं कवलनस्ययोः १५३
पित्तात्मके सर्वसरे शुद्धकायस्य देहिनः
सर्वः पित्तहरः कार्यो विधिर्मधुरशीतलः १५४
प्रतिसारणगण्डूषधूमसंशोधनानि च
कफात्मके सर्वसरे क्रमं कुर्यात्कफापहम् १५५
मुखपाके शिरावेधः शिरसश्च विरेचनम्
मधुमूत्रघृतक्षीरैः शीतैश्च कवलग्रहः १५६
जातीपत्रामृताद्रा क्षायासदार्वीफलत्रिकैः
क्वाथः क्षौद्र युतः शीतो गण्डूषो मुखपाकनुत् १५७
कार्यञ्च बहुधा नित्यं जातीपत्रस्य चर्वणम्
कृष्णजीरककुष्ठेन्द्र यवचर्वणतस्त्र्यहात् १५८
मुखपाकव्रणक्लेद दौर्गन्ध्यमुपशाम्यति
पटोलनिम्बजम्ब्वाम्र मालतीनवपल्लवैः १५९
पञ्चपल्लवजः श्रेष्ठः कषायो मुखधावने
पञ्चवल्कलजः क्वाथस्त्रिफलासम्भवोऽथ वा १६०
मुखपाके प्रयोक्तव्यः सक्षौद्रो मुखधावने
स्वरसः क्वथितो दार्व्या घनीभूतो रसक्रिया
सक्षौद्रा मुखरोगा सृग्दोषनाडीव्रणापहा १६१
सप्तच्छदोशीरपटोलमुस्तहरीतकीतिक्तकरोहिणीभिः
यष्ट्याह्वराजद्रुमचन्दनैश्च क्वाथं पिबेत्पाकहरं मुखस्य १६२
तिला नीलोत्पलं सर्पिः शर्करा क्षीरमेव च
क्षौद्रा ढ्या दग्धवक्त्रस्य गण्डूषो मुखपाकनुत् १६३
आस्वादिता सकृदपि मुखगन्धं सकलमपनयति
त्वग्बीजपूरफलजा पवनमपाच्यं वारयति १६४
हरिद्रा निम्बपत्राणि मधुकं नीलमुत्पलम्
तैलमेभिर्विपक्तव्यं मुखपाकहरं परम् १६५
यष्टीमधु पलमेकं त्रिंशन्नीलोत्पलस्य तैलस्य
प्रस्थं तद् द्विगुणपयोविधिनापक्वं तु नस्येन १६६
निशि वदनस्य स्रावं क्षपयति गात्रस्य दोषसंघातम्
कचघर्षत्वमवश्यं क्रमतोऽभ्यङ्गेन जन्तूनाम् १६७
इति षट्षष्टितमो मुख रोगाधिकारः समाप्तः ६६

अथ सप्तषष्टितमो विषाधिकारः ६७
स्थावरं जङ्गमञ्चैव द्विविधं विषमुच्यते
दशाधिष्ठानमाद्यं तु द्वितीयं षोडशाश्रयम् १
मूलं पत्रं फलं पुष्पं त्वक् क्षीरं सारमेव च
निर्यासो धातवः कन्दः स्थावरस्याश्रया दश २
दृष्टिनिश्वासदंष्ट्राश्च नखमूलमलानि च
शुक्रं लालाऽत्तवस्पर्शसंदंशाश्चावमर्दितम्
गुदास्थिपित्तशूकानि दश षड् जङ्गमाश्रयाः ३
अथ स्थावरविषाणां सामान्यकार्याणि
उद्वेष्टनं मूलविषैर्मोहः प्रलपनं तथा ४
जृम्भणं वेपनं श्वासो नृणां पत्रविषैर्भवेत् ५
मुष्कशोथः फलविषैर्दाहो द्वेषश्च भोजने ६
भवेत्पुष्पविषैश्छर्दिराध्मानं मूर्च्छनं तथा ७
त्वक्सारनिर्यासविषैरुपभुक्तैर्भवन्ति हि
आस्यदौर्गन्ध्य पारुष्यशिरोरुक्कफसंस्रवाः ८
फेनागमः क्षीरविषैर्विड्भेदो गुरुजिह्वता ९
हृत्पीडनं धातुविषैर्मूर्च्छा दाहश्च तालुनि
प्रायेण कालघातीनि विषाण्येतानि निर्दिशेत् १०
कन्दजान्युग्रवीर्याणि यान्युक्तानि त्रयोदश
सर्वाण्येतानि कुशलैर्ज्ञेयानि दशभिर्गुणैः ११
स्थावरं जङ्गमं वाऽपि कृत्रिमं चापि यद्विषम्
सद्यो निहन्ति तत्सर्वं गुणैश्च दशभिर्युतम् १२
रूक्षमुष्णं तथा तीक्ष्णं सूक्ष्ममाशु व्यवायि च
विकाशि विशदञ्चैव लघुपाकि च ते दश १३
तद्रौ क्ष्यात्कोपयेद्वायुमौष्ण्यात् पित्तं सशोणितम्
तैक्ष्ण्यान्मतिं मोहयति मर्मबन्धाञ्छिनत्ति हि
शरीरावयवान्सौक्ष्म्यात्प्रविशेद्विकरोति च
आशुत्वादाशु तत्प्रोक्तं व्यवायात्प्रकृतिं हरेत् १४
विकाशित्वात्क्षपयति दोषान्धातून्मलानपि
अतिरिच्यते वैशद्याद् दुश्चिकित्स्यं च लाघवात्
दुर्जरं चाविपाकित्वात्तस्मात्क्लेशयते चिरम् १५
सद्यः क्षतं पच्यते यस्य जन्तोः स्रवेद्र क्तं पच्यते चाप्यभीक्ष्णम्
कृष्णीभूतं क्लिन्नमत्यर्थपूति क्षतान्मांसं शीर्यते यस्य वाऽपि १६
तृष्णातापौ दाहमूर्च्छे च यस्य दिग्धं विद्धं तं मनुष्यं व्यवस्येत्
लिङ्गान्येतान्येव कुर्यादमित्रैर्दत्तः क्ष्वेडो वा व्रणे यस्य चापि १७
इङ्गितज्ञो मनुष्याणां वाक्चेष्टामुखवैकृतैः
जानीयाद्विषदातारमेभिर्लिङ्गैश्च बुद्धिमान् १८
न ददात्युत्तरं पृष्टो विवक्षुर्मोहमेति च
अपार्थं बहु सङ्कीर्णं भाषते चापि मूढवत् १९
अङ्गुलद्यः स्फोटयेदुर्वीं विलिखेत्प्रहसेदपि
वेपथुश्चास्य भवति त्रस्तश्चैककमीक्षते २०
विवर्णवक्त्रो ध्यामश्च नखैः किञ्चिच्छिनत्ति च
आलभेतासकृद्दीनः करेण च शिरोरुहान्
निर्यियासुरपद्वारैर्वीक्षते च पुनः पुनः
वर्त्तते विपरीतं च विषदाता विचेतनः २२
निद्रां तन्द्रां क्लमं दाहं सम्पाकं लोमहर्षणम्
शोथं चैवातिसारं च कुरुते जङ्गमं विषम् २३
वातपित्तकफात्मानो भोगिमण्डलिराजिलाः
यथाक्रमं समाख्याता द्व्यन्तराद्वन्द्वरूपिणः २४
फणिनो भोगिनो ज्ञेयाः संख्यातास्तेऽत्र विंशतिः
मण्डलैर्विविधैश्चित्राः पृथवो मन्दगामिनः २५
षट् ते मण्डलिनो ज्ञेया ज्वलनार्कविषाः स्मृताः २६
स्निग्धा विविधवर्णाभिस्तिर्यगूर्ध्वञ्च राजिभिः
विचित्रा इव ये भान्ति राजिलास्ते हि तेऽपि षट् २७
दंशो भोगिकृतः कृष्णः सर्ववातविकारकृत्
पीतो मण्डलिनः शोथो मृदुः पित्तविकारवान् २८
राजिलोत्थो भवेद्दंशः स्थिरशोथश्च पिच्छिलः
पाण्डुः स्निग्धोऽतिसान्द्रा सृक्सर्वश्लेष्मविकारवान् २९
अश्वत्थदेवायतनश्मशानवल्मीकसन्ध्यासु चतुष्पथेषु
याम्ये च पित्र्ये परिवर्जनीयाः ॠक्षे नरा मर्मसु ये च दष्टाः ३०
दर्वीकराणां विषमाशु हन्ति मेघानिलोष्णे द्विगुणीभवन्ति ३१
रथाङ्गलाङ्गलच्छत्रस्वस्ति काङ्कुशधारिणः
ज्ञेया दर्वीकराः सर्पाः फणिनः शीघ्रगामिनः ३२
अजीर्णपित्तातपपीडितेषु बालेषु वृद्धेषु बुभुक्षितेषु
क्षीणे क्षते मेहिनि कुष्ठजुष्टे रूक्षेऽबले गर्भवतीषु चापि ३३
शस्त्रक्षते यस्य न रक्तमस्ति राज्यो लताभिश्च न सम्भवन्ति
शीताभिरद्भिश्च न रोमहर्षो विषाभिभूतं परिवर्जयेत्तम्
जिह्मं मुखं यस्य च केशशातो नासाऽवसादश्च सकण्ठभङ्गः
कृष्णश्च रक्तः श्वयथुश्च दंशे हन्वोः स्थिरत्वञ्च विवर्जनीयः ३४
वान्तिर्घना यस्य निरेति वक्त्राद्र क्तं स्रवेदूर्ध्वमधश्च यस्य
दंष्ट्रानिपातांश्चतुरश्च पश्येद्यस्यापि वैद्यैः परिवर्जनीयः ३५
उन्मत्तमत्यर्थमुपद्रुतं वा हीनस्वरं वाऽप्यथवा विवर्णम्
सारिष्टमत्यर्थमवेगिनञ्च जह्यान्नरं तत्र न कर्म कुर्यात् ३६
जीर्णं विषघ्नौषधिभिर्हतं वा दावाग्निवातातपशोषितं वा
स्वभावतो वा गुणविप्रहीनं विषं हि दूषीविषतामुपैति ३७
वीर्याल्पभावान्न निपातयेत्तत्कफान्वितं वर्षगणानुबन्धि
तेनार्दितो भिन्नपुरीषवर्णो विगन्धिवैरस्ययुतः पिपासी
मूर्च्छा भ्रमं गद्गदवाग्वमिञ्च विचेष्टमानोऽरतिमाप्नुयाद्वा ३८
आमाशयस्थे कफवातरोगी पक्वाशयस्थेऽनिलपित्तरोगी
भवेत्समुद्धस्तशिरोऽङ्गरुट्को विलूनपक्षश्च यथा विहङ्गः ३९
स्थितं रसादिष्वथ तद्यथोक्तान्करोति धातुप्रभवान्विकारान् ४०
कोपं पु शीतानिलदुर्दिनेषु यात्याशु पूर्वं शृणु तस्य रूपम् ४१
निद्रा गुरुत्वञ्च विजृम्भवच्च विश्लेषहर्षावथवाऽङ्गमर्दः ४२
ततः करोत्यन्नमदाविपाकावरोचकं मण्डलकोठजन्म
मासक्षयं पाणिपदे प्रशोथं मूर्च्छां तथा छर्दिमथातिसारम्
दूषीविषं श्वासतृषाज्वरांश्च कुर्यात्प्रवृद्धिं जठरस्य चापि ४३
उन्मादमन्यज्जनयेत्तथाऽन्यदानाहमन्यत्क्षपयेच्च शुक्रम्
गाद्गद्यमन्मज्जनयेच्च कुष्ठं तांस्तान्विकारांश्च बहुप्रकारान् ४४
दूषितं देश कालान्नदिवास्वप्नैरभीक्ष्णशः
यस्मात्सन्दूषयेद्धातूंस्तस्माद् दूषीविषं स्मृतम् ४५
साध्यमात्मवतः सद्यो याप्यं संवत्सरोत्थितम्
दूषीविषमसाध्यं स्यात्क्षीणस्याहितसेविनः ४६
सौभाग्यार्थं स्त्रियः स्वेदं रजो नानाऽङ्गजान्मलान्
शत्रुप्रयुक्तांश्च गरान्प्रयच्छन्त्यन्नमिश्रितान् ४७
तैः स्यात्पाण्डुः कृशोऽल्पाग्निर्गरैश्चास्योपजायते
मर्मप्रधमनाध्मानं हस्तयोः शोथसम्भवः ४८
जठरं ग्रहणीदोषो यक्ष्मगुल्मक्षयज्वराः
एवंविधस्य चान्यस्य व्याधेर्लिङ्गानि दर्शयेत् ४९
यस्माल्लूनं तृणं प्राप्ता मुनेः प्रस्वेदबिन्दवः
तेभ्यो जातास्तथा लूता इति ख्यातास्तु षोडश ५०
विश्वामित्रो नृपवरः कदाचिदृषिसत्तमम्
वसिष्ठं कोपयामास गत्वाऽश्रमपदं किल ५१
कुपितस्य मुनेस्तस्य ललाटात्स्वेदबिन्दवः
अपतन्दर्शनादेव ह्यधस्तात्तीव्रवर्चसः ५२
लूने तृणे महर्षेस्तु धेन्वर्थे सम्भृतेऽपि च
ततो जातास्त्विमे घोरा नानारूपा महाविषाः
तासामष्टौ कष्टसाध्या वर्ज्यास्तावत्य एव हि ५४
ताभिर्दष्टे दंशकोथः प्रवृत्तिः क्षतजस्य च
ज्वरो दाहोऽतिसारश्च गदाः स्युश्च त्रिदोषजाः ५५
पिडका विविधाकारा मण्डलानि महान्ति च
शोथा महान्तो मृदवो रक्ताः श्यावाश्चलास्तथा
सामान्यं सर्वलूतानामेतद् दंशस्य लक्षणम् ५६
दंशमध्ये तु यत्कृष्णं श्यावं वा जालकावृतम्
दग्धाकृति भृशं पाकक्लेदशोथज्वरान्वितम्
दूषीविषाभिर्लूताभिस्तद्दष्टमिति निर्दिशेत् ५७
शोथः श्वेताः सिता रक्ताः पीता वा पिडका ज्वरः
प्राणान्तकाश्च जायन्ते दाहहिक्काशिरोग्रहाः ५८
आदंशाच्छोणितं पाण्डु मण्डलानि ज्वरोऽरुचिः
लोमहर्षश्च दाहश्चाप्याखुदूषीविषार्दिते ५९
मूर्च्छाऽङ्गशोथवैवर्ण्यं क्लेदो मन्दश्रुतिर्ज्वरः
शिरोगुरुत्वं लालाऽसृक्छर्दिश्चासाध्यमूषकात् ६०
शोथस्य कार्ष्ण्यमथवा नानावर्णत्वमेव च
मोहोऽथ वर्चसो भेदो दष्टस्य कृकलासकैः ६१
दहत्यग्निरिवादौ तु भिनत्तीवोर्द्ध्वमाशु च
वृश्चिकस्य विषं याति पश्चाद् दंशेऽवतिष्ठते ६२
दष्टोऽसाध्यैस्तु हृद्घ्राणरसनोपहतो नरः
मांसैः पतद्भिरत्यर्थ वेदनाऽत्तो जहात्यसून् ६३
विसर्पः श्वयथुः शूलं ज्वरश्छर्दिरथापि वा
लक्षणं कणभैर्दष्टे दंशश्चैव विशीर्यते ६४
कृष्णलोमोच्चिटिङ्गेन स्तब्धलिङ्गो भृशार्त्तिमान्
दष्टः शीतोदकेनेव सिक्तान्यङ्गानि मन्यते ६५
एकदंष्ट्राऽदितः शूनःसरुजः पीतकः सतृट्
सनिद्र श्छर्दिमान्दष्टो मण्डूकैः सविषैर्भवेत् ६६
मत्स्यास्तु सविषाः कुर्युर्दाहं शोथं रुजं तथा ६७
कण्डूं शोथं ज्वरं मूर्च्छां सविषास्तु जलौकसः ६८
विदाहश्वयथुं तोदं प्रस्वेदं गृहगोधिकाः ६९
दंशे स्वेदं रुजं दाहं कुर्याच्छतपदीविषम् ७०
कण्डूमान्मशकैरीषच्छोथः स्यान्मन्दवेदनः ७१
असाध्यकीटसदृशमसाध्यं मशकक्षतम् ७२
सद्यः संस्राविणी श्यावा दाहमूर्च्छाज्वरान्विता
पिडका मक्षिकादंशे तासान्तु स्थगिकाऽसुहृत् ७३
चतुष्पाद्भिर्द्विपाद्भिर्वा नखैर्दन्तैश्च यत्कृतम्
शूयते पच्यते तत्तु स्रवति ज्वरयत्यपि ७४
प्रसन्नदोषं प्रकृतिस्थधातुमन्नाभिकामं सममूत्रविट्कम्
प्रसन्नवर्णेन्द्रि यचित्तचेष्टं वैद्योऽवगच्छेदविषं मनुष्यम् ७५
स्थावरेण विषेणार्त्तं नरं यत्नेन वामयेत्
वमनेन समं नास्ति यतस्तस्य चिकित्सितम्
विषमत्यर्थमुष्णञ्च तीक्ष्णं च कथितं यतः
अतः सर्वविषेषूक्तः परिषेकस्तु शीतलः
औष्ण्यात्तैक्ष्ण्याद्विशेषेण विषं पित्तं प्रकोपयेत्
वमितं सेचयेत्तस्माच्छीतलेन जलेन च
पाययेन्मधुसर्पिर्भ्यां विषघ्नं भेषजं द्रुतम्
भोक्तुमम्लं रसं दद्याद्घर्षयेन्मरिचानि च ७६
यस्य यस्य च दोषस्य पश्येल्लिङ्गानि भूरिशः
तस्य तस्यौषधैः कुर्याद्विपरीतगुणैः क्रियाम् ७७
शालयः षष्टिकाश्चैव कोरदूषाः प्रियङ्गवः
भोजनार्थं विषार्त्तानामूर्ध्वञ्चाधश्च शोधनम् ७८
मूलत्वक्पत्रपुष्पाणि बीजं चेति शिरीषतः
गवां मूत्रेण सम्पिष्टंलेपाद्विषहरं परम् ७९
दूषीविषार्त्तं सुस्निग्धमूर्ध्वञ्चाधश्च शोधनम्
पाययेदगदं मुख्यमिदं दूषीविषापहम् ८०
पिप्पली ध्यामकं मांसी लोध्रमेला सुवर्चिका
मरिचं बालकञ्चैला तथा कनकगैरिकम्
क्षौद्र युक्तः कषायोऽय दूषीविषमपोहति ८१
अभयां रोचनां कुष्ठमर्कपत्रं तथोत्पलम्
नलवेतसमूलानि गरलं सुरसां तथा ८२
सकलिङ्गां समञ्जिष्ठामनन्ताञ्च शतावरीम्
शृङ्गाटकं समङ्गां च पद्मकेशरमित्यपि ८३
कल्कीकृत्य पचेत्सर्पिः पयो दद्याच्चतुर्गुणम्
सम्यक्पक्वेऽवतीर्णे च शीते तस्मिन्विनिक्षिपेत् ८४
सर्पिस्तुल्यं भिषक्क्षौद्रं कृतरक्षं निधापयेत्
विषाणि हन्ति दुर्गाणि गरदोषकृतानि च ८५
स्पर्शाद्धन्ति विषं सर्वं गरैरुपहतां त्वचम्
योगजं तमकं कण्डूं मांसपादं विसंज्ञताम् ८६
नाशयत्यञ्जनाभ्यङ्गपानबस्तिषु योजितम्
सर्पकीटाखुलूताऽदिदष्टानां विषहृत्परम् ८७
धत्तरूस्य शिफा पेया क्षीरेण परिपेषिता
अङ्कोटवंशजा चापि श्वविषघ्नी प्रयत्नतः ८८
रजनीयुग्मपत्तङ्ग मञ्जिष्ठानागकेशरैः
शीताम्बुपिष्टैरालेपः सद्यो लूतां विनाशयेत् ८९
जीरकस्य कृतः कल्को घृतसैन्धवसंयुतः
सुखोष्णो मधुना लेपो वृश्चिकस्य विषं हरेत् ९०
गन्धमाघ्राय मृदितं सूर्यावर्त्तदलस्य तु
वृश्चिकेन नरो विद्धः क्षणाद्भवति निर्विषः ९१
इति सप्तषष्टितमो विषाधिकारः समाप्तः ६७

अथ स्त्रीरोगाणामधिकाराः ६८
विरुद्धमद्याध्यशनादजीर्णाद्गर्भप्रपातादतिमैथुनाच्च
यानाध्वशोकादतिकर्षणाच्च भाराभिघाताच्छयनाद्दिवा च १
तं श्लेष्मपित्तानिलसन्निपातैश्चतुष्प्रकारं प्रदरं वदन्ति २
असृग्दरं भवेत्सर्वं साङ्गमर्दं सवेदनम् ३
आमं सपिच्छाप्रतिमं सपाण्डुं पुलाकतोयप्रतिमं कफात्तु ४
सपीतनीलासितरक्तमुष्णं पित्तार्त्तियुक्तं भृशवेगि पित्तात् ५
रूक्षारुणं फेनिलमल्पमल्पं वातात्सतोदं पिशितोदकाभम् ६
सक्षौद्र सर्पिर्हरितालवर्णं मज्जप्रकाशं कुणपं त्रिदोषम्
तच्चाप्यसाध्यं प्रवदन्ति तज्ज्ञा न तत्र कुर्वीत भिषक्चिकित्साम् ७
तस्यातिवृत्तौ दौर्बल्यं श्रमो मूर्च्छा मदस्तृषा
दाहः प्रलापः पाण्डुत्वं तन्द्रा रोगाश्च वातजाः ८
शश्वत्स्त्रवन्तीमास्रावं तृष्णादाहज्वरान्विताम्
दुर्बलां क्षीणरक्ताञ्च तामसाध्यां विवर्जयेत् ९
मासान्निष्पिच्छदाहार्त्ति पञ्चरात्रानुबन्धि च
नैवातिबहु नात्यल्पमार्त्तवं शुद्धमादिशेत् १०
दध्ना सौवर्चलं जाजी मधुकं नीलमुत्पलम्
पिबेत्क्षौद्र युतं नारी वातासृग्दरशान्तये ११
मधुकं कर्षमेकं तु कर्षकाञ्च सितां तथा
तण्डुलोदकसम्पिष्टां लोहित प्रदरे पिबेत्
बलां कङ्कतिकाऽख्या या तस्या मूलं सुचूर्णितम्
लोहितप्रदरे खादेच्छर्करामधुसंयुतम्
शुचिस्थाने व्याघ्रनख्या मूलमुत्तरदिग्भवम्
नीतमुत्तरफल्गुन्यां कटिबद्धं हरेदसृक् १२
रसाञ्जनं तण्डुलकस्य मूलं क्षौद्रा न्वितं तण्डुलतोयपीतम्
असृग्दरं सर्वभवं निहन्ति श्वासञ्च भार्गी सह नागरेण १३
अशोकवल्कलक्वाथशृतं दुग्धं सुशीतलम्
यथाबलं पिबेत्प्रातस्तीव्रासृग्दरनाशनम् १४
कुशमूलं समुद्धृत्य पेषयेत्तडुलाम्बुना
एतत्पीत्वा त्र्यहं नारी प्रदरात्परिमुच्यते १५
क्षौद्र युक्तं फलरसमौदुम्बरभवं पिबेत्
असृग्दरविनाशाय सशर्करपयोऽन्नभुक् १६
अलाबुफलचूर्णस्य शर्करासहितस्य च
मधुना मोदकं कृत्वा खादेत्प्रदरशान्तये १७
दार्वीरसाञ्जनकिरातवृषाब्दबिल्वसक्षौद्र चन्दनदिनेशभवप्रसूनैः
क्वाथः कृतो मधुयुतो विधिना निपीतो रक्तं सितञ्च सरुजं प्रदरं निहन्ति
रक्तपित्ताधिकारोक्तं हितं कूष्माण्डखण्डकम् १८
इत्यष्टषष्टितमः प्रदराधिकारः समाप्तः ६८

अथैकोनसप्ततितमः सोमरोगाधिकारः ६९
स्त्रीणामतिप्रसङ्गेन शोकाच्चापि श्रमादपि
आभिचारिकयोगाद्वा गरयोगात्तथैव च १
आपः सर्वशरीरस्थाः क्षुभ्यन्ति प्रस्रवन्ति च
तस्यास्ताः प्रच्युताः स्थानान्मूत्रमार्ग व्रजन्ति हि २
प्रसन्ना विमलाः शीता निर्गन्धा नीरुजाः सिताः
स्रवन्ति चातिमात्रं ताः सा न शक्नोति दुर्बला ३
वेगं धारयितुं तासां न विन्दति सुखं क्वचित्
शिरः शिथिलता तस्य मुखं तालु च शुष्यति ४
मूर्च्छा जृम्भा प्रलापश्च त्वग्रूक्षा चातिमात्रतः
भक्ष्यैर्भोज्यैश्च पेयैश्च न तृप्तिं लभते सदा ५
सन्धारणाच्छरीरस्य ता आपः सोमसंज्ञिताः
ततः सोमक्षयात्स्त्रीणां सोमरोग इति स्मृताः ६
कदलीनां फलं पक्वं धात्रीफलरसं मधु
शर्करासहितं खादेत् सोमधारणमुत्तमम् ७
माषचूर्णं समधुकं विदारीं मधुशर्कराम्
पयसा पाययेत्प्रातः सोमधारणमुत्तमम् ८
स एव सरुजः सोमः स्रवेन्मूत्रेण चेन्मुहुः
तत्रैलापत्रचूर्णेन पाययेद्वारुणीं सुराम् ९
जलेनामलकी बीजकल्कं समधुशर्करम्
पिबेद्दिनत्रयेणैव श्वेतप्रदरनाशनम् १०
तक्रौदनाहाररता सम्पिबेन्नागकेशरम्
त्र्यहं तक्रेण सम्पिष्टं श्वेतप्रदरशान्तये ११
सोमरोगे चिरं जाते यदा मूत्रमतिस्रवेत्
मूत्रातिसारं तं प्राहुर्बलविध्वंसनं परम् १२
इत्यैकोनसप्ततितमः सोमरोगाधिकारः समाप्तः ६९

अथ सप्ततितमो योनिरोगाधिकारः ७०
मिथ्याऽहारविहाराभ्यां दुष्टैर्दोषैः प्रदूषिताम्
आर्त्तवाद्बीजतश्चापि दैवाद्वा स्युर्भगे गदाः १
उदावर्त्ता तथा वन्ध्या विप्लुता च परिप्लुता
वातला योनिजो रोगो वातदोषेण पञ्चधा २
पञ्चधा पित्तदोषेण तत्रादौ लोहितक्षरा
प्रस्रंसिनी वामनी च पुत्रघ्नी पित्तला तथा ३
अत्यानन्दा कर्णिनी च चरणानन्दपूर्विका
अतिपूर्वाऽपि सा ज्ञेया श्लेष्मला च कफादिमाः ४
षण्ढ्यण्डिनी च महती सूचीवक्त्रा त्रिदोषिणी
पञ्चैता योनयः प्रोक्ताः सर्वदोषप्रकोपतः ५
सफेनिलमुदावर्त्ता रजः कृच्छ्रेण मुञ्चति
बन्ध्या निरार्त्तवा ज्ञेया विप्लुता नित्यवेदना ६
परिप्लुतायां भवति ग्राम्यधर्मरुजा भृशम्
वातला कर्कशा स्तब्धा शूलनिस्तोदपीडिता
चतसृष्वपि चाद्यासु भवन्त्यनिलवेदनाः ७
सदाहं क्षरते रक्तं यस्याः सा लोहितक्षरा
प्रस्रंसिनी स्रंसते च क्षोभिता दुष्प्रजायिनी ८
सवातमुद्गिरद्बीजं वामनी रजसा युतम्
स्थितं हि पातयेद्गर्भं पुत्रघ्नी रक्तसंस्रवात् ९
अत्यर्थं पित्तला योनिर्दाहपाकज्वरान्विता
चतसृष्वपि चाद्यासु पित्तलिङ्गोच्छ्रयो भवेत् १०
अत्यानन्दा न सन्तोषं ग्राम्यधर्मेण विन्दति
कर्णिन्यां कर्णिका योनौ श्लेष्मासृग्भ्यां प्रजायते ११
मैथुने चरणा पूर्वं पुरुषादतिरिच्यते
बहुशश्चातिचरणा तयोर्बीजं न तिष्ठति १२
श्लेष्मला पिच्छिला योनिः कण्डूयुक्ताऽतिशीतला
चतसृष्वपि चाद्यासु श्लेष्मलिङ्गोच्छ्रयो भवेत् १३
अनार्त्तवाऽस्तनी षण्ढी खरस्पर्शा च मैथुने
महामेढ्रगृहीतायाबालायास्त्वण्डिनी भवेत् १४
विवृताऽतिमहायोनिः सूचीवक्त्राऽतिसंवृता १५
सर्वलिङ्गसमुत्थाना सर्वदोषप्रकोपजा
चतसृष्वपि चाद्यासु सर्वलिङ्गनिदर्शनम् ६६
पञ्चासाध्या भवन्तीह योनयः सर्वदोषजाः १७
दिवास्वप्नादतिक्रोधाद् व्यायामादतिमैथुनात्
क्षताच्च नखदन्ताद्यैर्वाताद्याः कुपिता यथा १८
पूयशोणितसङ्काशं लकुचाकृतिसन्निभम्
जनयन्ति यदा योनौ नाम्ना कन्दः स योनिजः १९
रूक्षं विवर्णं स्फुटितं वातिकं तं विनिर्दिशेत्
दाहरागज्वरयुतं विद्यात्पित्तात्मकं तु तम् २०
तिलपुष्पप्रतीकाशं कण्डूमन्तं कफात्मकम्
सर्वलिङ्गसमायुक्तं सन्निपातात्मकं वदेत् २१
आर्त्तवादर्शने नारी मत्स्यान्सेवेत नित्यशः
काञ्जिकं च तिलान्माषानुदश्विच्च तथा दधि २२
इक्ष्वाकुबीजदन्तीचपलागुडमदनकिण्वयवशूकैः
सस्नुक्क्षीरैर्वर्त्तिर्योनिगता कुसुमसञ्जननी २३
पीतं ज्योतिष्मतीपत्रं स्वर्जिकोग्रासनं त्र्यहम्
शीतेन पयसा पिष्टं कुसुमं जनयेद् ध्रुवम् २४
बला सिता सातिबला मधूकं वटस्य शुङ्गं गजकेशरं च
एतन्मधुक्षीरघृतैर्निपीतं वन्ध्या सुपुत्रं नियतं प्रसूते २५
अश्वगन्धाकषायेण सिद्धं दुग्धं घृतान्वितम्
ॠतुस्नाताऽङ्गना प्रातः पीत्वा गर्भं दधाति हि २६
पुष्योद्धृतं लक्ष्मणाया मूलं दुग्धेन कन्यया
पिष्टं पीत्वा ॠतुस्नाता गर्भं धत्ते न संशयः २७
कुरण्टमूलं धातक्याः कुसुमानि वटाङ्कुराः
नीलोत्पलं पयोयुक्तमेतद् गर्भप्रदं ध्रुवम् २८
याऽबला पिबति पार्श्वपिप्पलं जीरकेण सहितं हिताशिनी
श्वेतया विशिखपुङ्खया युतं सा सुतं जनयतीह नान्यथा २९
पत्रमेकं पलाशस्य पिष्ट्वा दुग्धेन गर्भिणी
पीत्वा पुत्रमवाप्नोति वीर्यवन्तं न संशयः ३०
शूकरशिम्बीमूलं मध्यं वा दधिफलस्य सपयस्कम्
पीत्वाऽथो भवलिङ्गीबीजं कन्यां न सूते स्त्री ३१
पुत्रकमञ्जरिमूलं विष्णुक्रान्तेशलिङ्गिनी सहिता
एतद्गर्भेऽष्टदिनं पीत्वा कन्यां न सर्वथा सूते ३२
पिप्पलिविडङ्गटङ्कणसमचूर्णं या पिबेत्पयसा
ॠतुसमये न हि तस्या गर्भः सञ्जायते क्वापि ३३
आरनालपरिपेषितं त्र्यहं या जपाकुसुममत्ति पुष्पिणी
सत्पुराणगुडमुष्टिसेविनी सन्दधाति न हि गर्भमङ्गना ३४
तासु योनिषु चाद्यासु स्नेहादिक्रम इष्यते
वस्त्यभ्यङ्गपरीषेकप्रलेपपिचुधारणम् ३५
नतवार्त्ताकिनी कुष्ठसैन्धवामरदारुभिः
तिलतैलं पचेन्नारी पिचुमस्य विधारयेत्
विप्लुतायां सदा योनौ व्यथा तेन प्रशाम्यति ३६
वातलां कर्कशां स्तब्धामल्पस्पर्शां तथैव च
कुम्भीस्वेदैरुपचरेदन्तर्वेश्मनि संवृते
धारयेद्वा पिचुं योनौ तिलतैलस्य सा सदा ३७
पित्तलानां च योनीनां सेकाभ्यङ्गपिचुक्रियाः
शीताः पित्तहराः कार्याःस्नेहनार्थं घृतानि च ३८
प्रस्रसिनीं घृताभ्यक्तां क्षीरस्विन्नां प्रवेशयेत्
पिधाय वेशवारेण ततो बन्धं समाचरेत् ३९
शुण्ठीमरिचकृष्णा भिर्धान्यकाजाजिदाडिमैः
पिप्पलीमूलसंयुक्तैर्वेशवारः स्मृतो बुधैः ४०
धात्रीरसं सितायुक्तं योनिदाहे पिबेत्सदा
सूर्यकान्ता भवं मूलं पिबेद्वा तण्डुलाम्बुना ४१
योन्यां तु पूयस्राविण्यां शोधनद्र व्यनिर्मितैः
सगोमूत्रैः सलवणैः पिण्डैः सम्पूरणं हितम् ४२
दुर्गन्धां पिच्छिलां वाऽपि चूर्णैः पञ्चकषायजैः
पूरयेद्धारयेद्रा जवृक्षादिक्वथिताम्बुना ४३
पिप्पल्या मरिचैर्माषैः शताह्वाकुष्ठसैन्धवैः
वर्त्तिस्तुल्या प्रदेशिन्या योनौ श्लेष्मविशोधिनी ४४
कर्णिन्यां वर्त्तयो देयाः शोधनद्र व्यनिर्मिताः ४५
गुडूची त्रिफलादन्तीक्वथितोदकधारया
योनिं प्रक्षालयेत्तेन तत्र कण्डूः प्रशाम्यति ४६
मुद्गयूषं सखदिरं पथ्यां जातीफलं तथा
निम्बं पूगञ्च सञ्चूर्ण्य वस्त्रपूतं क्षिपेद्भगे ४७
योनिर्भवति सङ्कीर्णा न स्रवेच्च जलं ततः
कपिकच्छूभवं मूलं क्वाथयेद्विधिना भिषक्
योनिः सङ्कीर्णतां याति क्वाथेनानेन धावने ४८
जीरकद्वितयं कृष्णं सुषवी सुरभिर्वचा
वासकः सैन्धवश्चापि यवक्षारो यवानिका ४९
एषां चूर्णं घृते किञ्चिद्भृष्ट्वा खण्डेन मोदकम्
कृत्वा खादेद्यथावह्नि योनिरोगाद्विमुच्यते ५०
मूषकक्वाथसंसिद्धतिलतैलकृतः पिचुः
नाशयेद् योनिरोगांस्तान्धृतो योनौ न संशयः ५१
त्रिफलां द्वौ सहचरौ गुडूचीं सपुनर्नवाम्
शुकनासां हरिद्रे द्वे रास्नां मेदां शतावरीम् ५२
कल्कीकृत्य घृतप्रस्थं पचेत्क्षीरे चतुर्गुणे
तत्सिद्धं पाययेन्नारी योनिरोगप्रशान्तये ५३
मञ्जिष्ठा मधुकं कुष्ठं त्रिफला शर्करा बला
मेदे पयस्याकाकोल्यौ मूलं चैवाश्वगन्धजम् ५४
अजमोदा हरिद्रे द्वे प्रियङ्गुः कटुरोहिणी
उत्पलं कुमुदं द्रा क्षा काकोल्यौ चन्दनद्वयम् ५५
एतेषां कार्षिकैर्भागैर्घृतप्रस्थं विपाचयेत्
शतावरीरसं क्षीरं घृताद्देयं चतुर्गुणम् ५६
सर्पि रेतन्नरः पीत्वा स्त्रीषु नित्यं वृषायते
पुत्राञ्जनयते वीरान्मेधाऽढ्यान्प्रियदर्शनान् ५७
या चैवास्थिरगर्भा स्यात्पुत्रं वा जनयेन्मृतम्
अल्पायुषं वा जनयेद्या च कन्यां प्रसूयते ५८
योनिरोगे रजोदोषे परिस्रावे च शस्यते
प्रजावर्धनमायुष्यं सर्वग्रहनिवारणम् ५९
नाम्ना फलघृतं ह्येतदश्विभ्यां परिकीर्त्तितम्
अनुक्तं लक्ष्मणामूलं क्षिपन्त्यत्र चिकित्सकाः ६०
जीवद्वत्सैकवर्णाया घृतं तत्र प्रयुज्यते
आरण्यगोमयेनैव वह्निज्वाला च दीयते ६१
गैरिकाम्रास्थिजन्तुघ्नरजन्यञ्जनकट्फलाः
पूरयेद्योनिमेतेषां चूर्णैः क्षौद्र्रसमन्वितैः ६२
त्रिफलायाः कषायेण सक्षौद्रे ण च सेचयेत्
प्रमदा योनिकन्देन व्याधिना परिमुच्यते ६३
तत्र चलितगर्भस्थापने ह्रीवेरादिक्वाथः
ह्रीवेरातिविषामुस्तमोचशक्रैश्शृतं जलम्
दद्याद् गर्भे प्रचलिते प्रदरे कुक्षिरुज्यपि ६४
मधुकं चन्दनो शीरसारिवापद्मपत्रकैः
शर्करामधुसंयुक्तैः कषायो गर्भिणीज्वरे ६५
चन्दनं सारिवालोध्रमृद्वीकाशर्कराऽन्वितम्
क्वाथं कृत्वा प्रदद्याच्च गर्भिणीज्वरशान्तये
पीतं विश्वमजाक्षीरैर्नाशयेद्विषमज्वरम् ६६
आम्रजम्बूत्वचः क्वाथैर्लेहयेल्लाजशक्तुकम्
अनेनालीढमात्रेण गर्भिणी ग्रहणीं जयेत् ६७
ह्रीबेरारलुरक्तचन्दनबलाधान्याकवत्सादनी
मुस्तोशीरयवासपर्पटविषाक्वाथं पिबेद् गर्भिणी
नानाव्याधिरुजाऽतिसारगदके रक्तस्रुतौ वा ज्वरे
योगोऽय मुनिभिः पुरा निगदितः सूत्यामयेऽप्युत्तमः ६८
ग्राम्यधर्माध्व गमनयानायासप्रपीडनैः
ज्वरोपवासोत्पतन प्रहाराजीर्णधावनैः ६९
वमनाच्च विरेकाच्च कुन्थनाद् गर्भपातनात्
तीक्ष्णक्षारोष्णकटुकतिक्तरूक्षनिषेवणात् ७०
वेगाभिघाताद्विषमादासनाच्छयनाद्भयात्
गर्भे पतति रक्तस्य सशूलं दर्शनं भवेत् ७१
आ चतुर्थात्ततो मासात्प्रस्रवेद् गर्भविद्र वः
ततः स्थिरशरीरस्य पातः पञ्चमषष्ठयोः ७२
गर्भोऽभिघात विषमासनपीडनाद्यैः
पक्वं द्रुमादिव फलं पतति क्षणेन ७३
गुर्विण्या गर्भतो रक्तं स्रवेद्यदि मुहुर्मुहुः
तन्निरोधाय सा दुग्धमुत्पलादिशृतं पिबेत् ७४
उत्पलं नीलमारक्तं कह्लारं कुमुदं तथा
श्वेताम्भोजञ्च मधुकमुत्पलादिरयं गणः ७५
संशीलितो हरत्येव दाहं तृष्णां हृदामयम्
रक्तपित्तञ्च मूर्च्छां च तथा छर्दिमरोचकम् ७६
प्रस्रंसमाने गर्भे स्याद्दाहः शूलञ्च पार्श्वयोः
पृष्ठरुक्प्रदरानाहौ मूत्रसङ्गश्च जायते ७७
स्थानात्स्थानान्तरं तस्मिन्प्रयात्यपि च जायते
आमपक्वाशयादौ तु क्षोभः पूर्वेऽप्युपद्र वाः ७८
स्निग्धशीतक्रियास्तेषु दाहादिषु समाचरेत्
कुशकाशोरुबूकाणां मूलैर्गोक्षुरकस्य च ७९
शृतं दुग्धं सितायुक्तं गर्भिण्याः शूलहृत्परम्
श्वदंष्ट्रामधुकक्षुद्रा ऽम्लानैः सिद्धं पयः पिबेत्
शर्करामधुसंयुक्तं गर्भिणीवेदनापहम् ८०
मृत्कोष्ठागारिकागेहसम्भवा नवमल्लिका
समङ्गा धातकीपुष्पं गैरिकं च रसाञ्जनम् ८१
तथा सर्जरसश्चैतान्यथालाभं विचूर्णयेत्
तच्चूर्णं मधुना लिह्याद् गर्भपातप्रशान्तये ८२
कशेरूत्पलशृङ्गाटकल्कं वा पयसा पिबेत्
पक्वं वचारसोनाभ्यां हिङ्गुसौवर्चलान्वितम्
आनाहे तु पिबेद् दुग्धं गुर्विणी सुखिनी भवेत् ८३
तृणपञ्चकमूलानां कल्केन विपचेत्पयः
तत्पयो गर्भिणी पीत्वा मूत्रसङ्गाद्विमुच्यते ८४
शालीक्षुकुशकाशैः स्याच्छरेण तृणपञ्चकम्
एषां मूलं तृषादाहपित्तासृङ्मूत्रसङ्गहृत् ८५
मधुकं शाकबीजं च पयस्या सुरदारु च
अश्मन्तकस्तिलाः कृष्णस्ताम्रवल्ली शतावरी ८६
वृक्षादनी पयस्या च प्रियङ्गूत्पलसारिवाः
अनन्ता सारिवा रास्ना पद्मा मधुकमेव च ८७
बृहत्यौ काश्मरी चापि क्षीरिशुङ्गास्त्वचो घृतम्
पृश्निपर्णी वचा शिग्रुः श्वदंष्ट्रा मधुपर्णिका ८८
शृङ्गाटकं विषं द्रा क्षा कशेरु मधुकं सिता
वत्सैते सप्त योगाः स्युरर्द्धश्लोकसमापनाः ८९
यथासंख्यं प्रयोक्तव्या गर्भस्रावे पयोयुता
एवं गर्भो न पतति गर्भशूलञ्च शाम्यति ९०
कपित्थबृहतीबिल्वपटोलेक्षुनिदिग्धिकाः
मूलानि क्षीरसिद्धानि दापयेद्भिषगष्टमे ९१
नवमे मधुकानन्तापयस्यासारिवा पिबेत् ९२
क्षीरं शुण्ठीपयस्याभ्यां सिद्धं स्याद्दशमे हितम्
सक्षीरं वा हिता शुण्ठी मधुकं सुरदारु च ९३
क्षीरिकामुत्पलं दुग्धं समङ्गामूलकं शिवाम्
पिबेदेकादशे मासि गर्भिणीशूलशान्तये ९४
सिता विदारी काकोली क्षीरी चैव मृणालिका
गर्भिणी द्वादशे मासि पिबेच्छूलघ्नमौषधम् ९५
एवमाप्यायते गर्भस्तीव्रा रूक् चोपशाम्यति ९६
गर्भो वातेन संशुष्को नोदरं पूरयेद्यदि
सा बृंहणीयैः संसिद्धं दुग्धं मांसरसं पिबेत् ९७
शुष्कार्त्तवमजाताङ्गं संशुष्कं मरुताऽदितम्
त्यक्तं जीवेन तत्तस्मात्कठिनं चावतिष्ठते ९८
शुक्रार्त्तवार्दको वायुरुदराध्मानकृद् भवेत्
कदाचिच्चेत्तदाऽध्मानं स्वयमेव प्रशाम्यति ९९
नैगमेयेन गर्भोऽय हृतो लोकध्वनिस्तदा
स एवाल्पप्रवृत्त्या चेल्लघुर्भूत्वाऽवतिष्ठते १००
नवमे दशमे मासि नारी गर्भं प्रसूयते
एकादशे द्वादशे वा ततोऽन्यत्र विकारतः १०२
वातेन गर्भसङ्कोचात्प्रसूतिसमयेऽपि या
गर्भं न जनयेन्नारी तस्याः शृणु चिकित्सितम् १०३
कुट्टयेन्मुशलेनैषा कृत्वा धान्यमुलूखले
विषमं चासनं यानं सेवेत प्रसवार्थिनी १०४
प्रसवस्य विलम्बे तु धूपयेदभितो भगम्
कृष्णसर्पस्य निर्मोकैस्तथा पिण्डीतकेन वा १०५
तन्तुना लाङ्गलीमूलं बध्नीयाद्धस्तपादयोः
सुवर्चलां विशल्यां वा धारयेदाशु सूयते १०६
करङ्कीभूतगोमूर्द्धा सूतिकाभवनोपरि
स्थापितस्तत्क्षणान्नार्याः सुखं प्रसवकारकः १०७
पोतकामूलकल्केन तिलतैलयुतेन च
योनेरभ्यन्तरं लिप्त्वा सुखं नारी प्रसूयते १०८
कृष्णा वचा चापि जलेन पिष्टा सैरण्डतैला खलु नाभिलेपात्
सुखं प्रसूतिं कुरुतेऽङ्गनानां निपीडितानां बहुभिः प्रमादैः १०९
मातुलुङ्गस्य मूलं तु मधुकेन युतं तथा
घृतेन सहितं पीत्वा सुखं नारी प्रसूयते ११०
इक्षोरुत्तरमूलं निजतनुमानेन तन्तुना बद्ध्वा
कटिविषये गर्भवती सुखेन सूतेऽविलम्बेन १११
तालस्य चोत्तरं मूलं स्वप्रमाणेन तन्तुना
बद्ध्वा कट्यान्तु नियतं सुखं नारी प्रसूयते ११२
मूढः करोति पवनः खलु मूढगर्भशूलञ्च योनिजठरादिषु मूत्रसङ्गम्
भुग्नोऽनिलेन विगुणेन ततः स गर्भः संख्यामतीत्य बहुधा समुपैति योनिम् ११३
संकीलकः प्रतिखुरः परिघोऽथ बीजस्तेषूर्ध्वबाहुचरणैः शिरसा च योनौ
सङ्गी च यो भवति कीलकवत्स कीलो
दृश्यैः खुरैः प्रतिखुरः स हि कायसङ्गी ११४
द्वारं निरुद्ध्य् शिरसा जठरेण कश्चित् कश्चिच्छरीरपरिवर्त्तितकुब्जकायः
एकेन कश्चिदपरस्तु भुजद्वयेन तिर्यग्गतो भवति कश्चिदवाङ्मुखोऽन्य
पार्श्वापवृत्तगतिरेति तथैव कश्चिदित्यष्टधा भवति गर्भगतिः प्रसूतौ ११५
अपविद्धशिरा या तु शीताङ्गी निरपत्रपा
नीलोद्गतशिरा हन्ति सा गर्भं स च तां तथा ११६
गर्भास्पन्दनमावीनां प्रणाशः श्यावपाण्डुता
भवेदुच्छ्वासपूतित्वं शूलं चान्तर्मृते शिशो ११७
मानसागन्तुभिर्मातुरुपतापैः प्रपीडितः
गर्भो व्यापद्यते कुक्षौ व्याधिभिश्च प्रपीडितः ११८
योनिसंवरणं सङ्गः कुक्षौ मक्कल्ल एव च
हन्युः स्त्रियं मूढगर्भो यथोक्ताश्चाप्युपद्र वाः ११९
याभिः सङ्कटकालेऽपि बह्व्यो नार्यः प्रसाविताः
सम्यग्लब्धं यशस्तास्तु नार्यः कुर्युरिमां क्रियाम् १२०
गर्भे जीवति मूढे तु गर्भं यत्नेन निर्हरेत्
हस्तेन सर्पिषाऽक्तेन योनेरन्तर्गतेन सा १२१
मृते तु गर्भे गर्भिण्या योनौ शस्त्रं प्रवेशयेत्
शस्त्रशास्त्रार्थविदुषी लघुहस्ता भयोज्झिता १२२
सचेतनं तु शस्त्रेण न कथञ्चन दारयेत्
स दीर्यमाणो जननीमात्मानं चापि मारयेत् १२३
नोपेक्षेत मृतं गर्भं मुहूर्त्तमपि पण्डितः
तदाशु जननीं हन्ति प्रभूतान्नं यथा पशुम् १२४
यद्यदङ्गं हि गर्भस्य योनौ सक्तं तु तद्भिषक्
सम्यग्विनिर्हरेच्छित्वा रक्षेन्नारीं प्रयत्नतः १२५
एवं निर्हृतशल्यां तां सिञ्चेदुष्णेन वारिणा
ततोऽभ्यक्तशरीरायां योनौ स्नेहं विधारयेत् १२६
एवं मृद्वी भवेद्योनिस्तच्छूलं चोपशाम्यति १२७
तुम्बीपत्रं तथा लोध्रं समभागं सुपेषयेत्
तेन लेपो भगे कार्यः शीघ्रंस्याद्योनिरक्षता १२८
पलाशोदुम्बरफलं तिलतैलसमन्वितम्
योनौ विलिप्तं मधुना गाढीकरणमुत्तमम् १२९
प्रसूता वनिता वृद्धकुक्षिह्रासाय सम्पिबेत्
प्रातर्मथितसंमिश्रां त्रिसप्ताहात्कणाजटाम् १३०
प्रसूताया न पतिता जठरादपरा यदि
तदा सा कुरुते शूलमाध्मानं वह्निमन्दताम् १३१
केशवेष्टितयाऽङ्गुल्या तस्याः कण्ठं प्रघर्षयेत्
निर्मोककटुकाऽलाबू कृतबन्धनसर्षपः
चूर्णितैः कटुतैलाक्तैर्धूपयेदभितो भगम् १३२
लाङ्गलीमूलकल्केन पाणिपादतलानि हि १३३
प्रलिम्पेत्सूतिका योषिदपरापातनाय वै
हस्तं छिन्ननखं स्निग्धं सूतायोनौ शनैः क्षिपेत् १३४
अपरां तेन हस्तेन जनयित्री विनिर्हरेत्
एवं निर्हृतशल्यां तां सिञ्चेदुष्णेन वारिणा
ततोऽभ्यक्तशरीराया योनौ स्नेहं निधापयेत् १३५
वनितायाः प्रसूताया वातो रूक्षेण वर्द्धितः
तीक्ष्णोष्णशोषितं रक्तं रुद्ध्वा ग्रन्थिं करोति हि १३६
नाभ्यधः पार्श्वयोर्वस्तौ वस्तिमूर्द्धनि चापि वा
ततश्च नाभौ वस्तौ च भवेच्छूलं तथोदरे १३७
भवेत्पक्वाशयाध्मानं मूत्रसङ्गश्च जायते
एतद्भिषग्भिरुदितं मक्कल्लामयलक्षणम् १३८
सुचूर्णितं यवक्षारं पिबेत्कोष्णेन वारिणा
सर्पिषा वा पिबेन्नारी मक्कल्लस्य निवृत्तये १३९
पिप्पली पिप्पलीमूलं मरिचं गजपिप्पली
नागरं चित्रकं चव्यं रेणुकैलाऽजमोदिकाः १४०
सर्षपो हिङ्गु भार्गी च पाठेन्द्र यवजीरकाः
महानिम्बश्च मूर्वा च विषा तिक्ता विडङ्गकम् १४१
पिप्पल्यादिर्गणो ह्येष कफमारुतनाशनः
क्वाथमेषां पिबेन्नारी लवणेन समन्वितम् १४२
गुल्मशूलज्वरहरं दीपनञ्चामपाचनम्
मक्कल्लशूलगुल्मघ्नं कफानिलहरं परम् १४३
त्रिकटुकचातुर्जातककुस्तुम्बुरुचूर्णसंयुक्तम्
खादेद् गुडं पुराणं नित्यं मक्कल्लदलनाय १४४
प्रसूता युक्तमाहारं विहारं च समाचरेत्
व्यायामं मैथुनं क्रोधं शीतसेवाञ्च वर्जयेत् १४५
मिथ्याचारात्सूतिकाया यो व्याधिरुपजायते
स कृच्छ्रसाध्योऽसाध्यो वा भवेत्तत्पथ्यमाचरेत् १४६
मिथ्योपचारात्संक्लेशाद्विषमाजीर्णभोजनात्
सूतिकायास्तु ये रोगा जायन्ते दारुणाश्च ते १४७
अङ्गमर्दो ज्वरः कासः पिपासा गुरुगात्रता
शोथः शूलातिसारौ च सूतिकारोगलक्षणम् १४८
ज्वरातीसारशोथाश्च शूलानाहबलक्षयाः
तन्द्रा ऽरुचिप्रसेकाद्या वातश्लेष्मसमुद्भवाः १५९
कृच्छ्रसाध्या हि ते रोगाः क्षीणमांसबलाश्रिताः
ते सर्वे सूतिकानाम्ना रोगास्ते चाप्युपद्र वाः १५०
सूतिकारोगशान्त्यर्थं कुर्याद्वातहरीं क्रियाम्
दशमूलकृतं क्वाथं कोष्णं दद्याद् घृतान्वितम् १५१
अमृतानागरसहचरभद्रो त्कटपञ्चमूलकं जलदम्
शृतशीतं मधुयुक्तं शमयत्यचिरेण सूतिकाऽतङ्कम् १५२
देवदारु वचा कुष्ठं पिप्पली विश्वभेषजम्
भूनिम्बः कट्फलं मुस्तं तिक्ता धान्यहरीतकी १५३
गजकृष्णा सदुःस्पर्शा गोक्षुरुर्धन्वयासकः
बृहत्यतिविषा छिन्ना कर्कटः कृष्णजीरकः १५४
समभागान्वितैरेतैः सिन्धुरामठसंयुतम्
क्वाथमष्टावशेषं तु प्रसूतां पाययेत् स्त्रियम् १५५
शूलकासज्वरश्वासमूर्च्छाकम्पशिरोऽत्तिभिः
युक्तं प्रलापतृड्दाहतन्द्रा ऽतीसारवान्तिभिः १५६
निहन्ति सूतिकारोगं वातपित्तकफोद्भवम्
कषायो देवदार्वादिः सूतायाः परमौषधम् १५७
जीरकं स्थूलजीरश्च शतपुष्पाद्वयं तथा
यवानी चाजमोदा च धान्यकं मेथिकाऽपि च १५८
शुण्ठी कृष्णा कणामूलं चित्रकं हपुषाऽपि च
बदरी गजचूर्णञ्च कुष्ठं कम्पिल्लकं तथा १५९
एतानि पलमात्राणि गुडं पलशतं मतम्
क्षीरप्रस्थद्वयं दद्यात्सर्पिषः कुडवं तथा १६०
पञ्चजीरकपाकोऽय प्रसूतानां प्रशान्तये
युज्यते सूतिकारोगे योनिरोगे ज्वरे क्षये १६१
कासे श्वासे पाण्डुरोगे कार्श्ये वातामयेषु च १६२
आज्यं स्यात्पलयुग्ममत्र पयसः प्रस्थद्वयं खण्डतः
पञ्चाशत्पलमत्र चूर्णितमथो प्रक्षिप्यते नागरम्
प्रस्थार्धं गुडवद्विपाच्य विधिना मुष्टित्रयं धान्यका
न्मिश्याः पञ्चपलं पलं कृमिरिपोः साजाजिजीरादपि १६३
व्योषाम्भोददलोरगेन्द्र सुमनस्त्वग्द्रा विडीनां पलं
पक्वं नागरखण्डसंज्ञकमिदं तत्सूतिकारोगहृत्
तृटछर्दिज्वरदाहशोषशमनं सश्वासकासापहं
प्लीहव्याधिविनाशनं कृमिहरं मन्दाग्निसन्दीपनम् १६४
सर्वशः परिशुद्धा स्यात्स्निग्धपथ्याल्पभोजना
स्वेदाभ्यङ्गपरा नित्यं भवेन्मासमतन्द्रि ता १६५
सक्षीरौ वाऽप्यदुग्धौ वा दोषः प्राप्य स्तनौ स्त्रियाः
रक्तं मांसञ्च संदूष्य स्तनरोगाय कल्पते
धमन्यः संवृतद्वाराः कन्यानां स्तनसंश्रिताः
दोषाविसरणास्तासां न भवन्ति स्तनामयाः १६९
तासामेव प्रसूतानां गर्भिणीनाञ्च ताः पुनः
स्वभावादेव विवृता जायन्ते संस्रवन्त्यतः १७०
पञ्चानामपि तेषां तु हित्वा शोणितविद्र धिम्
लक्षणानि समानानि ब्राह्यविद्र धिलक्षणैः १७१
शोथं स्तनोत्थितमवेक्ष्य भिषग्विदध्याद्यद्विद्र धावभिहितं बहुधा विधानम्
आमे विदाहिनि तथैव च तस्य पाके
यस्याः स्तनौ सततमेव च निग्रहात् तौ १७२
पित्तघ्नानि तु शीतानि द्र व्याण्यत्र प्रयोजयेत्
जलौकोभिर्हरेद्र क्तं न स्तनावुपनाहयेत् १७३
लेपो विशालामूलेन हन्ति पीडां स्तनोत्थिताम्
निशाकनककल्काभ्यां लेपः प्रोक्तः स्तनार्त्तिहा १७४
लेपो निहन्ति मूलं वन्ध्याकर्कोटिकाभवं शीघ्रम् १७५
इति सप्ततितमो योनिरोगाधिकारः समाप्तः ७०
इति स्त्रीणां रोगाधिकाराः समाप्तः

अथैकसप्ततितमो बालरोगाधिकारः ७१
बालग्रहा अनाचारात्पीडयन्ति शिशुं यतः
तस्मात्तदुपसर्गेभ्यो रक्षेद्बालं प्रयत्नतः १
स्कन्दग्रहस्तु प्रथमः स्कन्दापस्मार एव च
शकुनी रेवती चैव पूतना चान्धपूतना २
पूतना शीतपूर्वा च तथैव मुखमण्डिका
नवमो नैगमेयश्च प्रोक्ता बालग्रहा अमी ३
नव स्कन्दादयः प्रोक्ता बालानां ये ग्रहा अमी
श्रीमन्तो दिव्यवपुषो नारीपुरुषविग्रहाः ४
एते स्कन्दस्य रक्षाऽथ कृत्तिकोमाऽग्निशूलिभिः
सृष्टाः शरवणस्थस्य रक्षितस्य स्वतेजसा ५
स्कन्दः सृष्टो भगवता देवेन त्रिपुरारिणा
बिभर्ति चापरां संज्ञां कुमार इति स ग्रहः ६
स्कन्दापस्मारसंज्ञो यः सोऽग्निना तत्समद्युतिः
स च स्कन्दसखो नाम्ना विशाख इति चोच्यते ७
ग्रहाः स्त्रीविग्रहा एते नानारूपाः प्रकीर्त्तिताः
गङ्गोमाकृत्तिकानां ते भागा राजसतामसाः ८
नैगमेयस्तु पार्वत्या सृष्टो मेषाननो ग्रहः
कुमारधारी देवस्य गुहस्यात्मसमोऽस्ति वै ९
ततो भगवता स्कन्दे सुरसेनापतौ कृते
उपतस्थुर्ग्रहा एते दीप्तशक्तिधरं गुहम् १०
ऊचुः प्राञ्जलयश्चैनं वत्तिर्नो दीयतामिति
तेषामर्थे ततः स्कन्दः शिवं देवमचोदयत् ११
ततो ग्रहांस्तानुवाच भगवान्भगनेत्रहृत्
तैर्यग्योनिं मानुषं च दैवञ्च त्रितयं जगत् १२
परस्परोपकारेण वर्त्तते धार्यते तथा
देवा नरान्प्रीणयन्ति तैर्यग्योनींस्तथैव च १३
यथाकालं प्रवृत्तैस्तु ऊष्मवर्षहिमानिलैः
इज्याऽञ्जलिनमस्कारैर्जपहोमैस्तथैव च १४
सम्यक्प्रयुक्तैश्च नराः प्रीणयन्त्यपि देवताः
भागधेयविभक्तञ्च शेषं किञ्चिन्न विद्यते १५
तद्युष्माकं शुभा वृत्तिर्बालेष्वेव भविष्यति १६
कुलेषु येषु नेज्यन्ते देवाः पितर एव च
ब्राह्मणः साधवो वाऽपि गुरवोऽतिथयस्तथा १७
निवृत्तशौचाचारेषु तथा कुत्सितवृत्तिषु
निवृत्तभिक्षाबलिषु भग्नकांस्यगृहेषु वा १८
ते वै बालांश्च तांस्तान् हि ग्रहा हिंसन्त्यशङ्किताः
तत्र वो विपुला वृत्तिः पूजा चैव भविष्यति १९
एवं ग्रहाः समुत्पन्ना बालान् हिंसन्ति चाप्यतः
ग्रहोपसृष्टा बालाः स्युर्दुश्चिकित्स्यतमास्ततः २०
क्षणादुद्विजते बालः क्षणात् त्रस्यति रोदिति
नखैर्दन्तैर्दारयति धात्रीमात्मानमेव च २१
ऊर्ध्वं निरीक्षते दन्तान्खादेत्कूजति जृम्भते
भ्रुवौ क्षिपति दष्टौष्ठः फेनं वमति चासकृत् २२
क्षामोऽति निशि जागर्त्ति शूनाङ्गो भिन्नविट्स्वरः
मत्स्यशोणितगन्धश्च न चाश्नाति यथा पुरा २३
दुर्बलो मलिनाङ्गश्च नष्टसंज्ञः प्रजायते
सामान्यग्रहजुष्टस्य लक्षणं समुदाहृतम् २४
स्रस्ताङ्गः क्षतजसगन्धिकस्तनद्विड् वक्रास्यो हतचलितैकपक्ष्मनेत्रः
उद्विग्नः ससलिलचक्षुरल्परोदी स्कन्दार्त्तो भवति च गाढमुष्टिवर्चाः २५
निःसंज्ञो भवति पुनर्लभेत संज्ञां संस्तब्धः करचरणैश्च नृत्यतीव
विण्मूत्रे सृजति चिरेण जृम्भमाणः फेनं वा सृजति च तत्सखाभिजुष्टः २६
स्रस्ताङ्गो भयचकितो विहङ्गगन्धिः सास्रवव्रणपरिपीडितः समन्तात्
स्फोटैश्च प्रचिततनुः सदाहपाकैर्विज्ञेयो भवति शिशुः क्षतः शकुन्या २७
रक्तास्यो हरितमलोऽतिपाण्डुदेहः श्यावो वा मुखकरपाकवेदनाऽत्त
गृह्णाति व्यथिततनुश्च कर्णनासं रेवत्या भृशमभिपीडितः कुमारः २८
विट्स्रावी स्वपिति न वासरे न रात्रौ विड्भिन्नं विसृजति काकतुल्यगन्धः
छर्द्यार्त्तो हृषिततनूरुहः कुमारस्तृष्णालुर्भवति च पूतनागृहीतः २९
योद्वेष्टि स्तनमतिसारकासहिक्काछर्दीभिर्ज्वरसहिताभिरर्द्यमानः
दुर्वर्णः सततमथापि योऽस्रगन्धिस्तं ब्रूयाद्भिषगथ चान्धपूतनाऽत्तम् ३०
आक्रन्दत्यभिचकितं सुवेपमानः संलीनो भवति व्यथाऽन्त्रकूजयुक्तः
स्रस्ताङ्गो भृशमतिशीर्यते च शीतात् तं ब्रूयाद्भिषगथ शीतपूतनाऽत्तम् ३१
म्लानाङ्गः सरुधिरपाणिपादवक्त्रो बह्वाशी कलुषशिरावृतोदरो यः
सोद्वेगो भवति च मूत्रतुल्यगन्धिः स ज्ञेयः शिशुरथ वक्त्रमण्डिकाऽत्त ३२
यः फेनं वमति विनम्यते च मध्ये सोद्वेगो विहसति चोर्ध्वमीक्षमाणः
कूजेच्च प्रततमथो वसासगन्धिर्निःसंज्ञो भवति स नैगमेयजुष्टः ३३
सहामुण्डितिकोदीच्यक्वाथस्नानं ग्रहापहम् ३४
सप्तच्छदामय निशाचन्दनैश्चानुलेपनम्
सर्पत्वग्लशुनं मूर्वा सर्षपारिष्टपल्लवाः ३५
विडालविडजालोम मेषशृङ्गी वचा मधु
धूपः शिशोर्ज्वरघ्नोऽयमशेषग्रहनाशनः
बालशान्तीष्टकर्माणि कार्याणि ग्रहशान्तये ३६
वचा कुष्ठं तथा ब्राह्मी सिद्धार्थकमथापिच
सारिवा सैन्धवं चैव पिप्पली घृतमष्टमम्
सिद्धं घृतमिदं मेध्यं पिबेत्प्रातर्दिने दिने
दृढस्मृतिः क्षिप्रमेधाः कुमारो बुद्धिमान्भवेत् ३७
न पिशाचा न रक्षांसि न भूता न च मातरः
न भवन्ति कुमाराणां पिबतामष्टमङ्गलम् ३८
विशिष्टग्रहजुष्टबालकचिकित्सा
स्कन्दग्रहोपसृष्टस्य कुमारस्य प्रशान्तये
वातघ्नद्रुमपत्राणां क्वाथेन परिषेचनम् ३९
देवदारुणि रास्नायां मधुरेषु गणेषु च
सिद्धं सर्पिश्च सक्षीरं पातुमस्मै प्रदापयेत् ४०
सर्षपाः सर्पनिर्मोको वचा काकादनी घृतम्
उष्ट्राजाविगवां चापि रोमाण्युद्धूपनं भवेत् ४१
सोमवल्लीमिन्द्र वृक्षं वन्दाकं बिल्वजं शमीम्
मृगादन्याश्च मूलानि ग्रथितानि विधारयेत् ४२
रक्तानि माल्यानि तथा पताका रक्ताश्च गन्धान् विविधांश्च भक्ष्यान्
घण्टां च देवाय बलि निवेद्य सकुक्कुटं स्कन्दगृहे हिताय ४३
स्नानं त्रिरात्रं निशि चत्वरेषु कुर्यात्परं शालियवैर्नवैस्तु अं
गायत्रिपूताभिरथाद्भिरग्निं प्रज्वालयेदाहुतिभिश्च धीमान् ४४
रक्षामतः प्रवक्ष्यामि बालानां पापनाशिनीम्
अहन्यहनि कर्त्तव्या या भिषग्भिरतन्द्रि तैः ४५
तपसां तेजसां चैव यशसां वपुषां तथा
निधानं योऽव्ययो देवः स ते स्कन्दः प्रसीदतु ४६
ग्रहः सेनापतिर्देवो देवसेनापतिर्विभुः
देवसेनारिपुहरः पातु त्वां भगवान्गुहः ४७
देवदेवस्य महतः पावकस्य च यः सुतः
गङ्गोमाकृत्तिकानां च स ते शर्म प्रयच्छतु ४८
रक्तमाल्याम्बरधरो रक्तचन्दनभूषितः
रक्तदिव्यवपुर्देवः पातु त्वां क्रौञ्चसूदनः ४९
बिल्वः शिरीषो गोलोमी सुरसाऽदिश्च यो गणः
परिषेके प्रयोक्तव्यः स्कन्दापस्मारशान्तये ५०
सुरसा श्वेतसुरसा पाठा फज्जी फणिज्जकः
सौगन्धिकं भूस्तृणको राजिका श्वेतबर्बरी ५१
कट्फलं खरपुष्पा च कासमर्दश्च शल्लकी
विडङ्गमथ निर्गुण्डी कर्णिकार उदुम्बरः ५२
बला च काकमाची च तथा च विषमुष्टिका
कफकृमिहरः ख्यातः सुरसाऽदिरयं गणः ५३
अष्टमूत्रविपक्वं च तैलमभ्यञ्जने हितम् ५४
गोऽजाविमहिषाश्वानां खरोष्ट्रकरिणां तथा
मूत्राष्टकमिदं ख्यातं सर्वशास्त्रेषु सम्मतम् ५५
क्षीरवृक्षकषायेण काकोल्यादिगणेन च
विपक्तव्यं घृतं पश्चाद्दातव्यं पयसा सह ५६
काकोली क्षीरकाकोली जीवकर्षभकौ तथा
ॠद्धिर्वृद्धिस्तथा मेदा महामेदा गुडूचिका ५७
मुद्गपणी माषपर्णी पद्मकं वंशलोचना
शृङ्गी प्रपौण्डरीकञ्च जीवन्ती मधुयष्टिका ५८
द्रा क्षा चेति गणो नाम्ना काकोल्यादिरुदीरितः
स्तन्यकृद् बृंहणो वृष्यः पित्तरक्तमलापहः ५९
उत्सादनं वचा हिङ्गुयुक्तमत्र प्रकीर्त्तितम्
गृध्रोलूकपुरीषाणि केशा हस्तिनखो घृतम् ६०
वृषभस्य च रोमाणि योज्यान्युद्धूपने सदा
अनन्तां कुक्कुटीं बिम्बीं मर्कटीञ्चापि धारयेत् ६१
पक्वापक्वानि मांसानि प्रसन्ना रुधिरं पयः
मुद्गौदनं निवेद्याथ स्कन्दापस्मारिणे वटे ६२
चतुष्पथे कारयेच्च स्नानं तेन ततः पठेत् ६३
स्कन्दापस्मारसंज्ञो यः स्कन्दस्य दयितः सखा
विशाखः स शिशोरस्य शिवायास्तु शुभाननः ६४
शकुनिग्रहजुष्टस्य कार्यं वैद्येन जानता
वेतसाम्रकपित्थानां क्वाथेन परिषेचनम् ६५
ह्रीवेरमधुकोशीरसारिवोत्पलपद्मकैः
लोध्रप्रियङ्गुमञ्जिष्ठागैरिकैः प्रदिहेच्छिशुम् ६६
स्कन्दग्रहोक्ता धूपाश्च हिता अत्र भवन्ति हि
स्कन्दापस्मारशमनं घृतमत्रापि पूजितम् ६७
शतावरीमृगैर्वारुनागदन्तीनिदिग्धिकाम्
लक्ष्मणां सहदेवीं च बृहतीं चापि धारयेत् ६८
तिलतण्डुलकं माल्यं हरितालं मनः शिला
बलिरेष करञ्जेतु निवेद्यो नियतात्मना ६९
निकुञ्जे च प्रयोक्तव्यं स्नानमस्य यथाविधि
श्वेताशिरीषगन्धाश्मधवगुग्गुलुसर्षपैः ७०
सिद्धमभ्यञ्जने तैलं धारणं पूर्वमेव तु
शुकुनिग्रहशान्त्यर्थं प्रदेहं कारयेद्धितम् ७१
कुर्याच्च विविधां पूजां शकुन्याः कुसुमैः शुभैः
निकुम्भोक्तेन विधिना स्नापयेत्तं ततः पठेत् ७२
अन्तरिक्षचरा देवी सर्वालङ्कारभूषिता
अधोमुखी सूक्ष्मतुण्डा शकुनी ते प्रसीदतु ७३
दुर्दर्शना महामाया पिङ्गाङ्गी भैरवस्वरा
लम्बोदरी शङ्कुकर्णी शकुनी ते प्रसीदतु ७४
अश्वगन्धाऽजशृङ्गी च सारिवाऽथ पुनर्नवा
सहा विदारी ह्येतासां क्वाथेन परिषेचनम् ७५
तैलमभ्यञ्जने कार्यं कुष्ठे सर्जरसे तथा
पलङ्कषायां नलदे तथा गौरकदम्बके ७६
धवाश्वकर्णककुभशल्लकीतिन्दुकेषु च
काकोल्यादौ गणे चापि सिद्धं सर्पिः पिबेच्छिशुः ७७
कुलत्थं शङ्खचूर्णञ्च प्रदेहः साश्वगन्धिकः
गृध्रोलूकपुरीषाणि यवान् यवफलो घृतम्
सन्ध्ययोरुभयोः कार्यमेतदुद्धूपनं शिशोः ७८
शुक्लाः सुमनसो लाजाः पयः शाल्योदनं दधि
बलिर्निवेद्यो गोतीर्थे रेवत्यै प्रयतात्मना ७९
स्नानं धात्रीकुमाराभ्यां सङ्गमे कारयेद्भिषक्
नानाशस्त्रधरा देवी चित्रमाल्यानुलेपना ८०
चॄलत्कुण्डलिनी श्यामा रेवती ते प्रसीदतु
उपासते यां सततं देव्यो विविधभूषणाः ८१
लम्बा कराला विनता तथैव बहुपुत्रिका
रेवती शुष्कनासा च तुभ्यं देवी प्रसीदतु ८२
कपोतवङ्का श्योनाको वरुणः पारिभद्र कः
आस्फोता चैव योज्याः स्युर्बालानां परिषेचने ८३
नवा पयस्या गोलोमी हरितालं मनः शिला
कुष्ठं सर्जरसश्चैव तैलार्थे कल्क इष्यते ८४
हितं घृतं तुगाक्षीर्या संसिद्धं मधुकेन च
कुष्ठंतालीसखदिराः स्पन्दनोऽजुन एव च ८५
पनसः ककुभश्चापि मज्जानो बदरस्य च
कुंक्कुटास्थि घृतं चापि धूपनं सह सर्षपैः ८६
काकादनीं चित्रफलां बिम्बीं गुञ्जाञ्च धारयेत् ८७
मत्स्यौदनं बलि दद्यात्कृशरां पललं तथा
शरावसम्पुटे कृत्वा तस्य शून्ये गृहे भिषक् ८८
उत्सृष्टान्नाभिषिक्तस्य शिशोः स्नपनमिष्यते
कुष्ठतालीसखदिरं चन्दनं स्पन्दनं तथा ८९
देवदारु वचा हिङ्गु कुष्ठं गिरिकदम्बकम्
एला हरेणवश्चापि योज्या उद्धूपने सदा ९०
मलिनाम्बरसंवीता मलिना रूक्षमूर्द्धजा
शून्यागारस्थिता देवी दारकं पातु पूतना ९१
तिक्तद्रुमाणां पत्रेषु क्वाथः कार्योऽभिषेचने ९२
निम्बः पटोलः क्षुद्रा च गुडूची वासकस्तथा
विसर्पकुष्ठनुत्ख्यातो गणोऽय पञ्चतिक्तकः ९३
पिप्पली पिप्प्पलीमूलं चित्रको मधुको मधु
शालिपर्णी बृहत्यौ च घृतार्थं च समाहरेत्
सर्वगन्धः प्रदेहश्च गात्रे चाक्ष्णोश्च शीतलैः ९४
पुरीषं कौक्कुटं केशाश्चर्म सर्पभवं तथा
जीर्णं चाभीक्ष्णशो वासो धूपनायोपकल्पयेत् ९५
कुक्कुटीं मर्कटीं बिम्बीमनन्तां चापि धारयेत्
मांसं सामं तथा पक्वं शोणितं च चतुष्पथे ९६
निवेद्यमन्तश्च गृहे शिशो रक्षानिमित्ततः
शिशोश्च स्नपनं कुर्यात्सर्वगन्धोदकैः शुभः
कराला पिङ्गला मुण्डा कषायाम्बरसंवृता
देवी बालमिमं प्रीता रक्ष त्वं गन्धपूतने ९७
गोमूत्रं चाश्वमूत्रञ्च मुस्तां चामरदारु च
कुष्ठञ्च सर्वगन्धांश्च तैलार्थमवधारयेत् ९८
रोहिणीनिम्बखदिरपलाशककुभत्वचः
निक्वाथ्य तस्मिन्निक्वाथे सक्षीरे विपचेद् घृतम् ९९
गृध्रोलूकपुरीषाणि बस्तगन्धामहित्वचम्
निम्बपत्राणि च तथा धूपनार्थं समाहरेत् १००
धारयेदपि गुञ्जां च बलां काकादनीं तथा
नद्यां मुद्गौदनैश्चापि तर्पयेच्छीतपूतनाम् १०१
जलाशयान्ते बालस्य स्नपनं चोपदिश्यते १०२
देव्यै देयश्चोपहारो वारुणी रुधिरं तथा
मुद्गौदनाशिनी देवी सुराशोणितपायिनी
जलाशयरता नित्यं पातु त्वां शीतपूतना १०३
कपित्थं बिल्वतर्कारीवासा गन्धर्वहस्तकः
कुबेराक्षी च योज्याः स्युर्बालानां परिषेचने १०४
स्वरसैर्भृङ्गवृक्षाणां तथैव हयगन्धया
तैलं वसां च संयोज्य पचेदभ्यञ्जनं शिशोः १०५
बचा सर्जरसं कुष्ठं सर्पिश्चोद्धूपने हितम्
वर्णकं चूर्णकं माल्यमञ्जनं पारदं तथा १०६
मनः शिलां चोपहरेद् गोष्ठमध्ये बलि ततः १०७
पायसं सपुरोडाशं तद्वल्यर्थमुपाहरेत्
मन्त्रपूताभिरद्भिश्च तत्रैव स्नपनं हितम् १०८
अलङ्कृता कामवती सुभगा कामरूपिणी
गोष्ठमध्यालया या तु पातु त्वां मुखमण्डिका १०९
बिल्वाग्निमन्थपूतीकैः कार्यं स्यात्परिषेचितम् ११०
प्रियङ्गुसरलानन्ताशतपुष्पाकुटन्नटैः
पचेत्तैलं सगोमूत्रं दधिमस्त्वम्लकाञ्जिकैः १११
वचां वयस्यां जटिलां गोलोमीञ्चापि धारयेत् ११२
उत्सादनं हितञ्चात्र स्कन्दापस्मारनाशनम्
मर्कटोलूकगृध्राणां पुरीषाणि प्रधूपनम्
धूमः सुप्तजने कार्यो बालस्य हितमिच्छता
तिलतण्डुलकं माल्यं भक्ष्यांश्च विविधानपि
कौमारभृत्ये मेषाय प्लक्षमूले निवेदयेत् ११३
अधस्तात्क्षीरवृक्षस्य स्नपनञ्चोपदिश्यते ११४
अजाननश्चलाक्षिभ्रूः कामरूपी महायशाः
बालपालयिता देवो नैगमेयोऽभिरक्षतु ११५
धात्र्यास्तु गुरुभिर्भोज्यैर्विषमैर्दोषलैस्तथा
दोषा देहे प्रकुप्यन्ति ततः स्तन्यं प्रदुष्यति ११६
मिथ्याऽहारविहारिण्या दुष्टा वातादयस्त्रयः
दूषयन्ति पयस्तेन जायन्ते व्याधयः शिशोः ११७
वातदुष्टं शिशुः स्तन्यं पिबन्वातगदातुरः
क्षामस्वरः कृशाङ्गः स्याद् बद्धविण्मूत्रमारुतः ११८
स्विन्नो भिन्नमलो बालः कामलापित्तरोगवान्
तृष्णालुरुष्णसर्वाङ्गः पित्तदुष्टं पयः पिबन् ११९
श्लेष्मदुष्टं पिबन्क्षीरं लालालुः श्लेष्मरोगवान्
निद्रा ऽदितो जडः शूनो रक्ताक्षश्छर्दनः शिशुः १२०
द्वन्द्वजे द्वन्द्वजं रूपं सर्वजे सर्वलक्षणम् १२१
ज्वराद्या व्याधयः सर्वे महतां ये पुरेरिताः
बालानामपि ते तद्वत् बोद्धव्या भिषगुत्तमैः १२२
बालानामेव ये रोगा भवन्ति महतां न च
तालुकण्टकमुख्यांस्तानवधारय यत्नतः १२३
तालुमांसे कफः क्रुद्धः कुरुते तालुकण्टकम्
तेन तालुप्रदेशस्य निम्नता मूर्ध्नि जायते १२४
तालुपातः स्तनद्वेषः कृच्छ्रात्पानं शकृद्द्र वम्
तृडक्षिकण्ठास्यरुजा ग्रीवादुर्बलता वमिः १२५
वीसर्पस्तु शिशोः प्राणनाशनः शीर्षवस्तिजः
पद्मवर्णो महापद्मरोगो दोषत्रयोद्भवः
शङ्खाभ्यां हृदयं याति हृदयाच्च गुदं व्रजेत् १२६
कुकूणकं क्षीरदोषाच्छिशूनामेव वर्त्मनि
जायते सरुजं नेत्रं कण्डूरं प्रस्रवेद् बहु १२७
शिशुः कुर्याल्ललाटाक्षिकूटनासाप्रघर्षणम्
शक्तो नार्कप्रभां द्र ष्टुं न चाक्ष्युन्मीलनक्षमः १२८
वातेनाध्मापिता नाभिः सरुजा तुण्डिरुच्यते
बालस्य गुदपाकाख्यो ब्याधिः पित्तेन जायते १२९
शकृन्मूत्रसमायुक्तेऽधौतेऽपाने शिशोर्भवेत्
स्विन्ने वास्नाप्यमानस्य कण्डू रक्तकफोद्भवा १३०
कण्डूयनात्ततः क्षिप्रं स्फोटाः स्रावश्च जायते
एकीभूतं व्रणं घोरं तं विद्यादहिपूतनम् १३१
स्निग्धा सवर्णा ग्रथिता नीरुजा मुद्गसन्निभा
कफवातोत्थिता ज्ञेया बालानामजगल्लिका १३२
मातुः कुमारो गर्भिण्याःस्तन्यं प्रायः पिबन्नपि
कासाग्निसादवमथुतन्द्रा कार्श्यारुचिभ्रमैः १३३
युज्यते कोष्ठवृद्ध्या च तमाहुः पारिगर्भिकम्
रोगं परिभवाख्यं च तत्र युञ्जीत दीपनम् १३४
दन्तोद्भेदः शिशोः सर्वरोगाणां कारणं स्मृतम्
विशेषाज्वरविड्भेदकासच्छर्दिशिरोरुजाम् १३५
अभिष्यन्दस्य पोथक्या विसर्पस्य च जायते १३६
भैषज्यं पूर्वमुद्दिष्टं महतां यज्ज्वरादिषु
तदेव कार्यं बालानां किन्तु दाहादिकं विना १३७
त एव दोषा दूष्याश्च ज्वराद्या व्याधयश्च ते
अतस्तदेव भैषज्यं मात्रा तत्र कनीयसी १३८
बालस्य कनीयसी मात्रामाह विश्वामित्रः
विडङ्गफलमात्रं तु जातमात्रस्य भेषजम्
अनेनैव प्रमाणेन मासि मासि प्रवर्द्धयेत् १३९
प्रथमे मासि बालाय देया भैषज्यरक्तिका
अवलेह्या तु कर्त्तव्या मधुक्षीरसिताघृतैः १४०
एकैकां वर्द्धयेत्तावद्यावत्संवत्सरो भवेत्
तदूर्ध्वं माषवृद्धिः स्याद्यावत्षोडश वत्सराः १४१
ततः स्थिरा भवेत्तावद्यावद्वर्षाणि सप्ततिः
ततो बालकवन्मात्रा ह्रासनीया शनैः शनैः १४२
चूर्णकल्कावलेहानामियं मात्रा प्रकीर्त्तिता
कषायस्य पुनः सैव विज्ञातव्या चतुर्गुणा १४३
क्षीरपस्य शिशोर्देयमौषधं क्षीरसर्पिषा
धात्र्यास्तु केवलं देयं न क्षीरेणापि सर्पिषा १४४
येषां गदानां ये योगाः प्रवक्ष्यन्तेऽगदङ्कराः
तेषु तत्कल्पसंलिप्तौ पाययेत्तं शिशुं स्तनौ १४५
अङ्गप्रत्यङ्गदेशे तु रुजा यत्रास्य जायते
मुहुर्मुहुः स्पृशति तं स्पृश्यमानेन रोदिति १४६
निमीलिताक्षो मूर्द्धस्थे रोगे नो धारयेच्छिरः
वस्तिस्थे मूत्रसङ्गार्त्तः क्षुधा तृडपि गच्छति १४७
विण्मूत्रसङ्गवैकल्याच्छर्द्याध्मानान्त्रकूजनैः
कोष्ठे व्याधीन्विजानीयात्सर्वत्रस्थांश्च रोदनैः १४८
सर्वं निवार्यते बाले स्तन्यं नैव निवार्यते
मात्रया लङ्घयेद्धात्रीं शिशोरेतद्धि लङ्घनम् १४९
भद्र मुस्ताऽभयानिम्बपटोलमधुकैः कृतः
क्वाथः कोष्णः शिशोरेष निःशेषज्वरनाशनः १५०
वनकृष्णाऽरुणाशृङ्गीचूर्णं क्षौद्रे ण संयुतम्
शिशोर्ज्वरातिसारघ्नं कासं श्वासं वमिं हरेत् १५१
बिल्वं च पुष्पाणि च धातकीनां जलं सलोध्रं गजपिप्पलद्यं च
क्वाथावलेहौ मधुना विमिश्रौ बालेषु योज्यावतिसारितेषु
समङ्गाधातकीलोध्रसारिवाभिः शृतं जलम्
दुर्धरेऽपि शिशोर्देयमतीसारे समाक्षिकम् १५३
विडङ्गान्यजमोदा च पिप्पलीतण्डुलानि च
एषामालोड्य चूर्णानि सुखं तप्तेन वारिणा
आमे प्रवृत्तेऽतीसारे कुमारं पाययेद्भिषक् १५४
मोचारसः समङ्गा च धातकी पद्मकेशरम्
पिष्टैरेतैर्यवागूः स्याद्र क्तातीसारनाशिनी १५५
नागरातिविषामुस्तबालकेन्द्र यवैः शृतम्
कुमारं पाययेत्प्रातः सर्वातीसारनाशनम् १५६
लाजा सयष्टी मधुका शर्करा क्षौद्र मेव च
तण्डुलोदकयोगेन क्षिप्रं हन्ति प्रवाहिकाम् १५७
रजनी सरलो दारु बृहती गजपिप्पली
पृश्निपर्णी शताह्वा च लीढं माक्षिकसर्पिषा १५८
दीपनं ग्रहणी हन्ति मारुतार्त्तिं सकामलाम्
ज्वरातीसारपाण्डघ्नुं बालानां सर्वरोगनुत् १५९
मुस्तकातिविषावासाकणाशृङ्गीरसं लिहेत्
मधुना मुच्यते बालः कासैः पञ्चभिरुत्थितैः १६०
व्याघ्रीसुमनसं जातीकेशरैरवलेहिका
मधुना चिरसञ्जाताञ्छिशोः कासान्व्यपोहति १६१
धान्यं च शर्करायुक्तं तण्डुलोदकसंयुतम्
पानमेतत्प्रदातव्यं कासश्वासापहं शिशोः १६२
द्रा क्षावासाऽभयाकृष्णाचूर्णं क्षौद्रे ण सर्पिषा
लीढं श्वासं निहन्त्याशु कासञ्च तमकं तथा १६३
चूर्णं कटुकरोहिण्या मधुनासह योजयेत्
हिक्कां प्रशमयेत्क्षिप्रं छर्दिं चापि चिरोत्थिताम् १६४
आम्रास्थिलाजसिन्धूत्थं सक्षौद्रं छर्दिनुद्भवेत् १६५
छर्द्यां पीतं तु मेध्यन्तु स्तन्येन मधुसर्पिषा
द्विवार्त्ताकीफलरसं पञ्चकोलञ्च लेहयेत् १६६
पिप्पली पिप्पलीमूलं चव्यचित्रकनागरम् १६७
घृतेन सिन्धुविश्वैलाहिङ्गुभार्गीरजो लिहन्
आनाहं वातिकं शूलं हन्यात्तोयेन वा शिशुः १६८
कणोषणासिताक्षौद्र सूक्ष्मैलासैन्धवैः कृतः
मूत्रग्रहे प्रयोक्तव्यः शिशूनां लेह उत्तमः १६९
यदा तु दुर्बलो बालः खादन्नपि च वह्निमान्
विदारीकन्दगोधूमयवचूर्णं घृतप्लुतम्
खादयेत्तदनु क्षीरं शृतं समधुशर्करम् १७०
मुस्तं कूष्माण्डबीजानि भद्र दारुकलिङ्गकान्
पिष्ट्वा तोयेन संलिप्तं लेपोऽय शोथहृच्छिशोः १७१
पटोलत्रिफलाऽरिष्टहरिद्रा क्वथितं पिबेत्
क्षतवीसर्पविस्फोटज्वराणां शान्तये शिशुः १७२
सारिवातिललोध्राणां कषायो मधुकस्य च
संस्राविणि मुखे शस्तो धावनार्थं शिशोः सदा १७३
अश्वत्थत्वग्दलक्षौद्रै र्मुखपाके प्रलेपनम् १७४
पिप्पलीत्रिफलाचूर्णं घृतक्षौद्र परिप्लुतम्
बालो रोदिति यस्तस्मै लीढं दद्यात्सुखावहम् १७५
हरीतकी वचा कुष्ठं कल्कं माक्षिकसंयुतम्
पीत्वा कुमारः स्तन्येन मुच्यते तालुकण्टकात् १७६
फलत्रिकं लोध्रपुनर्नवे च सशृङ्गबेरं बृहतीद्वयं च
आलेपनं श्लेष्महरं सुखोष्णं कुकूणके कार्यमुदाहरन्ति १७७
मृत्पिण्डेनाग्नितप्तेन क्षीरसिक्तेन सोष्मणा
स्वेदयेदुत्थितां नाभिं शोथस्तेनोपशाम्यति १७८
नाभिपाके निशालोध्रप्रियंगुमधुकैः शृतम्
तैलमभ्यञ्जने शस्तमेभिश्चाप्यवधूलनम् १७९
दग्धेन छागशकृता नाभिपाकेऽवचूर्णनम्
त्वक्चूर्णैः क्षीरिणा वाऽपि कुर्याच्चन्दनरेणुना १८०
गुदपाके तु बालानां पित्तघ्नीं कारयेत् क्रियाम्
रसाञ्जनं विशेषेण पानालेपनयोर्हितम्
शङ्खयष्ट्यञ्जनैश्चूर्णं शिशूनां गुदपाकनुत् १८१
शङ्खसौवीरयष्ट्याह्वैर्लेपो देयोऽहिपूतने १८२
पारिगर्भिकरोगे तु युज्यते वह्निदीपनम् १८३
दन्तपालद्यं तु मधुना चूर्णेन प्रतिसारयेत्
धातकीपुष्पपिप्पल्योर्धात्रीफलरसेन वा १८४
दन्तोत्थानभवा रोगाः पीडयन्ति न बालकम्
जाते दन्ते हि शाम्यन्ति यतस्तद्धेतुका गदाः १८५
सौवर्णं सुकृतं चूर्णं कुष्ठं मधु घृतं वचा
मत्स्याक्षकं शङ्खपुष्पी मधु सर्पिः सकाञ्चनम्
अर्कपुष्पी मधु घृतं चूर्णितं कनकं वचा
सहेमचूर्णं कैटर्यं श्वेता दूर्वा घृतं मधु १८६
चत्वारोऽभिहिताः प्राशा अर्द्धश्लोकसमापनाः
कुमाराणां वपुर्मेधाबलपुष्टिकराः स्मृताः १८७
लाक्षारसे समे तैलं मस्तुन्यथ चतुर्गुणे
रास्नाचन्दनकुष्टाह्वावाजिगन्धानिशायुतैः १८८
शताह्वादारुयष्ट्याह्व मूर्वातिक्ताहरेणुभिः
संसिद्धं ज्वररक्षोघ्नं बलवर्णकरं शिशोः १८९
बालरोगाधिकारः समाप्तः
समाप्तञ्चेदं मध्यखण्डम्

BhŒva PrakŒ§ha, by Bhav Mishra, edited by Brahmashankar Mishra, 1969 edition. Typed by Pramod Sharma, M.A.
Proofread by Maya Nand Sastri, Ved Vyakaranacharya.
Font conversion by Claude Setzer and Ralph Bunker.
Formatted for Maharishi University of Management Vedic Literature Collection