3

hI ) ár€p" ) aidØit" ) ”Â;Ø ) inA̳it" ) .U" ) .UÉmØ" ) pUžW; ) g;™tu" ) go]eit pOÉqVy;" 1

hI , ri?paH , adi/tiH , iLA/ , nirq/tiH , bhUH , bhUmi/H , pU?SA , gA=tuH , gotreti pqthivyAH 1

hI , ri\paH , adi/tiH , i[L]A/ , nirq/tiH , bhUH , bhUmi/H , pU\SA , gA\tuH , gotreti pqthivyAH 1

ही । रि?पः । अदि॑तिः । इळा॑ । निरृ॑तिः । भूः । भूमि॑ः । पू?षा । गा॒तुः । गोत्रेति पृथिव्याः १

ही । रि॒पः । अदि॑तिः । इळा॑ । निरृ॑तिः । भूः । भूमि॑ः । पू॒षा । गा॒तुः । गोत्रेति पृथिव्याः १


7

muž{" ) a?vrÉmTyNtár=Sy 3

mu?draH , adhvaramityantarikSasya 3

mu\draH , adhvaramityantarikSasya 3

मु?द्रः । अध्वरमित्यन्तरिक्षस्य ३

मु॒द्रः । अध्वरमित्यन्तरिक्षस्य ३


9

SvØ" ) pOâXØn" ) n;kÁ" ) g*" ) iv™·p( ) n. ”it s;/;r,;in 4

sva/H , pqf?/inaH , nAka/H , gauH , vi=STap , nabha iti sAdhAraNAni 4

sva/H , pqfni/H , nAka/H , gauH , vi\STap , nabha iti sAdhAraNAni 4

स्व॑ः । पृश्?॑इनः । नाक॑ः । गौः । वि॒ष्टप् । नभ इति साधारणानि ४

स्व॑ः । पृश्नि॑ः । नाक॑ः । गौः । वि॒ष्टप् । नभ इति साधारणानि ४


11

¢ AWØy" ) s;™?y;" ) sup,;R ”it rXmIn;m( 5

pta qSa/yaH , sA=dhyAH , suparNA iti rafmInAm 5

pta qSa/yaH , sA\dhyAH , suparNA iti rafmInAm 5

प्त ऋष॑यः । सा॒ध्याः । सुपर्णा इति रश्मीनाम् ५

प्त ऋष॑यः । सा॒ध्याः । सुपर्णा इति रश्मीनाम् ५


15

ÿ_u" ) èMy;ÌÜ ) r;My;Ø ) yMy;Ø ) nMy;Ø ) doW;Ø ) nÿ_;Ø ) tmØ" ) rjØ" ) aÉsØKnI ) pyØSvtI ) tmØSvtI ) `Ožt;cIØ ) ²xárØ,; ) mok¡Ø ) xok¡Ø ) è/Ø" ) pyØ" ) ih™m; ) vSveit r;]e" 7

ktuH , UrmyA/ , rAmyA/ , yamyA/ , namyA/ , doSA/ , naktA/ , tama/H , raja/H , asi/knI , paya/svatI , tama/svatI , ghq?tAcI/ , firi/NA , mokI/ , fokI/ , Udha/H , paya/H , hi=mA , vasveti rAtreH 7

ktuH , UrmyA/ , rAmyA/ , yamyA/ , namyA/ , doSA/ , naktA/ , tama/H , raja/H , asi/knI , paya/svatI , tama/svatI , ghq\tAcI/ , firi/NA , mokI/ , fokI/ , Udha/H , paya/H , hi\mA , vasveti rAtreH 7

क्तुः । ऊर्म्या॑ । राम्या॑ । यम्या॑ । नम्या॑ । दोषा॑ । नक्ता॑ । तम॑ः । रज॑ः । असि॑क्नी । पय॑स्वती । तम॑स्वती । घृ?ताची॑ । शिरि॑णा । मोकी॑ । शोकी॑ । ऊध॑ः । पय॑ः । हि॒मा । वस्वेति रात्रेः ७

क्तुः । ऊर्म्या॑ । राम्या॑ । यम्या॑ । नम्या॑ । दोषा॑ । नक्ता॑ । तम॑ः । रज॑ः । असि॑क्नी । पय॑स्वती । तम॑स्वती । घृ॒ताची॑ । शिरि॑णा । मोकी॑ । शोकी॑ । ऊध॑ः । पय॑ः । हि॒मा । वस्वेति रात्रेः ७


16

Ty; ) a¨ÁWI ) sUžnOt;Ø ) sUžnOt;ØvtI ) sUžnOt;vrITyuWs" 8

tyA , aru/SI , sU?nqtA/ , sU?nqtA/vatI , sU?nqtAvarItyuSasaH 8

tyA , aru/SI , sU\nqtA/ , sU\nqtA/vatI , sU\nqtAvarItyuSasaH 8

त्या । अरु॑षी । सू?नृता॑ । सू?नृता॑वती । सू?नृतावरीत्युषसः ८

त्या । अरु॑षी । सू॒नृता॑ । सू॒नृता॑वती । सू॒नृतावरीत्युषसः ८


20

n" ) vOWØâN/" ) vOž]" ) asuØr" ) kox ”it me`;n;m( 10

naH , vqSa/ndhiH , vq?traH , asu/raH , kofa iti meghAnAm 10

naH , vqSa/ndhiH , vq\traH , asu/raH , kofa iti meghAnAm 10

नः । वृष॑न्धिः । वृ?त्रः । असु॑रः । कोश इति मेघानाम् १०

नः । वृष॑न्धिः । वृ॒त्रः । असु॑रः । कोश इति मेघानाम् १०


24

l;™Wm( ) ”dÉmTyudkSy 12

lA=Sam , idamityudakasya 12

lA\Sam , idamityudakasya 12

ला॒षम् । इदमित्युदकस्य १२

ला॒षम् । इदमित्युदकस्य १२


26

Éj™r;" ) m;™trØ" ) n´ ”it ndIn;m( 13

ji=rAH , mA=tara/H , nadya iti nadInAm 13

ji\rAH , mA\tara/H , nadya iti nadInAm 13

जि॒राः । मा॒तर॑ः । नद्य इति नदीनाम् १३

जि॒राः । मा॒तर॑ः । नद्य इति नदीनाम् १३


31

.[;jØte ) .[;xØte ) .[;XyØit ) dI™dyØit ) xocØit ) mNdØte ) .NdØte ) rocØte ) JyotØte ) ´otØte ) ´umidit Jvlitkm;R," 16

bhrAja/te , bhrAfa/te , bhrAfya/ti , dI=daya/ti , foca/ti , manda/te , bhanda/te , roca/te , jyota/te , dyota/te , dyumaditi jvalatikarmANaH 16

bhrAja/te , bhrAfa/te , bhrAfya/ti , dI\daya/ti , foca/ti , manda/te , bhanda/te , roca/te , jyota/te , dyota/te , dyumaditi jvalatikarmANaH 16

भ्राज॑ते । भ्राश॑ते । भ्राश्य॑ति । दी॒दय॑ति । शोच॑ति । मन्द॑ते । भन्द॑ते । रोच॑ते । ज्योत॑ते । द्योत॑ते । द्युमदिति ज्वलतिकर्माणः १६

भ्राज॑ते । भ्राश॑ते । भ्राश्य॑ति । दी॒दय॑ति । शोच॑ति । मन्द॑ते । भन्द॑ते । रोच॑ते । ज्योत॑ते । द्योत॑ते । द्युमदिति ज्वलतिकर्माणः १६


33

ÉcR" ) xo™Éc" ) tpØ" ) tejØ" ) hrØ" ) úÉ,Ø" ) ê©;É, ê©;,Iit Jvlt" 17

rciH , fo=ciH , tapa/H , teja/H , hara/H , hqNi/H , fqzgANi fqzgANIti jvalataH 17

rciH , fo\ciH , tapa/H , teja/H , hara/H , hqNi/H , fqzgANi fqzgANIti jvalataH 17

र्चिः । शो॒चिः । तप॑ः । तेज॑ः । हर॑ः । हृणि॑ः । शृङ्गाणि शृङ्गाणीति ज्वलतः १७

र्चिः । शो॒चिः । तप॑ः । तेज॑ः । हर॑ः । हृणि॑ः । शृङ्गाणि शृङ्गाणीति ज्वलतः १७


37

vw ) ՞TvI ) /I" ) xcIØ ) xmIØ ) ²xmIØ ) xáÿØ_" ) ²xLpÉmit kmR," 1

vai , kq?tvI , dhIH , facI/ , famI/ , fimI/ , fakti/H , filpamiti karmaNaH 1

vai , kq\tvI , dhIH , facI/ , famI/ , fimI/ , fakti/H , filpamiti karmaNaH 1

वै । कृ?त्वी । धीः । शची॑ । शमी॑ । शिमी॑ । शक्ति॑ः । शिल्पमिति कर्मणः १

वै । कृ॒त्वी । धीः । शची॑ । शमी॑ । शिमी॑ । शक्ति॑ः । शिल्पमिति कर्मणः १


41

SquWØ" ) pØjn;" ) iv™vSvØNt" ) pOtn; ”it mnuãy;,;m( 3

sthuSa/H , paxca/janAH , vi=vasva/ntaH , pqtanA iti manuSyANAm 3

sthuSa/H , paxca/janAH , vi\vasva/ntaH , pqtanA iti manuSyANAm 3

स्थुष॑ः । पञ्च॑जनाः । वि॒वस्व॑न्तः । पृतना इति मनुष्याणाम् ३

स्थुष॑ः । पञ्च॑जनाः । वि॒वस्व॑न्तः । पृतना इति मनुष्याणाम् ३


43

r€˜* ) b;™ô ) .žuárj*Ø ) ²=pØStI ) xKvØrI ) .ár]e ”it b;×o" 4

ra?snau , bA=hU , bha??rijau/ , kSipa/stI , fakva/rI , bharitre iti bAhvoH 4

ra\snau , bA\hU , bhu\rijau/ , kSipa/stI , fakva/rI , bharitre iti bAhvoH 4

र?स्नौ । बा॒हू । भ??रिजौ॑ । क्षिप॑स्ती । शक्व॑री । भरित्रे इति बाह्वोः ४

र॒स्नौ । बा॒हू । भु॒रिजौ॑ । क्षिप॑स्ती । शक्व॑री । भरित्रे इति बाह्वोः ४


47

m;™n" ) knØit ) k;inWidit

mA=naH , kana/ti , kAniSaditi

mA\naH , kana/ti , kAniSaditi

मा॒नः । कन॑ति । कानिषदिति

मा॒नः । कन॑ति । कानिषदिति


50

sm( ) nmØ" ) a;yuØ" ) sUžnOt;Ø ) b[÷Ø ) vcRÌ" ) k¡™l;™lÉmØTy¥Sy 7

sam , nama/H , Ayu/H , sU?nqtA/ , brahma/ , varca/H , kI=lA=lami/tyannasya 7

sam , nama/H , Ayu/H , sU\nqtA/ , brahma/ , varca/H , kI\lA\lami/tyannasya 7

सम् । नम॑ः । आयु॑ः । सू?नृता॑ । ब्रह्म॑ । वर्च॑ः । की॒ला॒लमि॑त्यन्नस्य ७

सम् । नम॑ः । आयु॑ः । सू॒नृता॑ । ब्रह्म॑ । वर्च॑ः । की॒ला॒लमि॑त्यन्नस्य ७


54

És" ) {ivØ,m( ) Sy™N{;sØ" ) xMbrÉmit blSy 9

siH , dravi/Nam , sya=ndrAsa/H , fambaramiti balasya 9

siH , dravi/Nam , sya\ndrAsa/H , fambaramiti balasya 9

सिः । द्रवि॑णम् । स्य॒न्द्रास॑ः । शम्बरमिति बलस्य ९

सिः । द्रवि॑णम् । स्य॒न्द्रास॑ः । शम्बरमिति बलस्य ९


56

/; ) yxØ" ) b[÷Ø ) {ivØ,m( ) ÅvØ" ) vOž]m( ) AtÉmit /nSy 10

dhA , yafa/H , brahma/ , dravi/Nam , frava/H , vq?tram , qtamiti dhanasya 10

dhA , yafa/H , brahma/ , dravi/Nam , frava/H , vq\tram , qtamiti dhanasya 10

धा । यश॑ः । ब्रह्म॑ । द्रवि॑णम् । श्रव॑ः । वृ?त्रम् । ऋतमिति धनस्य १०

धा । यश॑ः । ब्रह्म॑ । द्रवि॑णम् । श्रव॑ः । वृ॒त्रम् । ऋतमिति धनस्य १०


58

hI ) aidØit" ) ”Â;Ø ) jgØtI ) xKvrIit gv;m( 11

hI , adi/tiH , iLA/ , jaga/tI , fakvarIti gavAm 11

hI , adi/tiH , i[L]A/ , jaga/tI , fakvarIti gavAm 11

ही । अदि॑तिः । इळा॑ । जग॑ती । शक्वरीति गवाम् ११

ही । अदि॑तिः । इळा॑ । जग॑ती । शक्वरीति गवाम् ११


60

nužãyitØ ) kMpØte ) .ojt ”it £Ú?yitkm;R," 12

nu?Syati/ , kampa/te , bhojata iti krudhyatikarmANaH 12

nu\Syati/ , kampa/te , bhojata iti krudhyatikarmANaH 12

नु?ष्यति॑ । कम्प॑ते । भोजत इति क्रुध्यतिकर्माणः १२

नु॒ष्यति॑ । कम्प॑ते । भोजत इति क्रुध्यतिकर्माणः १२


64

g;™y;™t( ) ayuquárit Ã;Év'xxt' gitkm;R," 14

gA=yA=t , ayuthuriti dvAviMfafataM gatikarmANaH 14

gA\yA\t , ayuthuriti dvAviMfafataM gatikarmANaH 14

गा॒या॒त् । अयुथुरिति द्वाविंशशतं गतिकर्माणः १४

गा॒या॒त् । अयुथुरिति द्वाविंशशतं गतिकर्माणः १४


74

»;itØ ) tOž,e®ÀØh ) t;™®Àh ) intoØxte ) inbØhRyit ) Ém™n;itØ ) Ém™noitØ ) /mtIit v/km;R," 19

mnAti/ , tq?NeL?/iha , tA=Lhi , nito/fate , niba/rhayati , mi=nAti/ , mi=noti/ , dhamatIti vadhakarmANaH 19

mnAti/ , tq\Ne[L]hi/ , tA\[L]hi , nito/fate , niba/rhayati , mi\nAti/ , mi\noti/ , dhamatIti vadhakarmANaH 19

म्नाति॑ । तृ?णेळ्?॑इह । ता॒ळ्हि । नितो॑शते । निब॑र्हयति । मि॒नाति॑ । मि॒नोति॑ । धमतीति वधकर्माणः १९

म्नाति॑ । तृ॒णेळ्हि॑ । ता॒ळ्हि । नितो॑शते । निब॑र्हयति । मि॒नाति॑ । मि॒नोति॑ । धमतीति वधकर्माणः १९


78

r€JyitØ ) pTyØÌte ) =yØit ) r;jtIit EeyRkm;R," 21

ra?jyati/ , patya/te , kSaya/ti , rAjatIti aifvaryakarmANaH 21

ra\jyati/ , patya/te , kSaya/ti , rAjatIti aifvaryakarmANaH 21

र?ज्यति॑ । पत्य॑ते । क्षय॑ति । राजतीति ऐश्वर्यकर्माणः २१

र॒ज्यति॑ । पत्य॑ते । क्षय॑ति । राजतीति ऐश्वर्यकर्माणः २१


80

yR" ) in™yuTv;Øn( ) ”n ”n ”tIrSy 22

ryaH , ni=yutvA/n , ina ina itIfvarasya 22

ryaH , ni\yutvA/n , ina ina itIfvarasya 22

र्यः । नि॒युत्वा॑न् । इन इन इतीश्वरस्य २२

र्यः । नि॒युत्वा॑न् । इन इन इतीश्वरस्य २२


84

²l™lm( ) kÚividit bho" 1

li=lam , kuviditi bahoH 1

li\lam , kuviditi bahoH 1

लि॒लम् । कुविदिति बहोः १

लि॒लम् । कुविदिति बहोः १


86

k" ) =užLl™k" ) aLpkÉmit îSvSy 2

kaH , kSu?lla=kaH , alpakamiti hrasvasya 2

kaH , kSu\lla\kaH , alpakamiti hrasvasya 2

कः । क्षु?ल्ल॒कः । अल्पकमिति ह्रस्वस्य २

कः । क्षु॒ल्ल॒कः । अल्पकमिति ह्रस्वस्य २


87

s" ) v[;/Øn( ) iv™r€PxI ) aºØÚtm( ) b'ihØÏ" ) bihRWIit mht" 3

saH , vrAdha/n , vi=ra?pfI , adbhu/tam , baMhi/SThaH , barhiSIti mahataH 3

saH , vrAdha/n , vi\ra\pfI , adbhu/tam , baMhi/SThaH , barhiSIti mahataH 3

सः । व्राध॑न् । वि॒र?प्शी । अद्भु॑तम् । बंहि॑ष्ठः । बर्हिषीति महतः ३

सः । व्राध॑न् । वि॒र॒प्शी । अद्भु॑तम् । बंहि॑ष्ठः । बर्हिषीति महतः ३


89

id" ) z;™y; ) xmÌR ) aJmeit gOh;,;m( 4

diH , chA=yA , farma/ , ajmeti gqhANAm 4

diH , chA\yA , farma/ , ajmeti gqhANAm 4

दिः । छा॒या । शर्म॑ । अज्मेति गृहाणाम् ४

दिः । छा॒या । शर्म॑ । अज्मेति गृहाणाम् ४


91

SyitØ ) AžÝoitØ ) Až,²õØ ) AžCzitØ ) spØit ) ivv;stIit párcr,km;R," 5

syati/ , q?dhnoti/ , q?Naddhi/ , q?cchati/ , sapa/ti , vivAsatIti paricaraNakarmANaH 5

syati/ , q\dhnoti/ , q\Naddhi/ , q\cchati/ , sapa/ti , vivAsatIti paricaraNakarmANaH 5

स्यति॑ । ऋ?ध्नोति॑ । ऋ?णद्धि॑ । ऋ?च्छति॑ । सप॑ति । विवासतीति परिचरणकर्माणः ५

स्यति॑ । ऋ॒ध्नोति॑ । ऋ॒णद्धि॑ । ऋ॒च्छति॑ । सप॑ति । विवासतीति परिचरणकर्माणः ५


93

l;™Wm( ) Syo™nm( ) suž»m( ) xevØm( ) ²x™vm( ) xm( ) kidit su%Sy 6

lA=Sam , syo=nam , su?mnam , feva/m , fi=vam , fam , kaditi sukhasya 6

lA\Sam , syo\nam , su\mnam , feva/m , fi\vam , fam , kaditi sukhasya 6

ला॒षम् । स्यो॒नम् । सु?म्नम् । शेव॑म् । शि॒वम् । शम् । कदिति सुखस्य ६

ला॒षम् । स्यो॒नम् । सु॒म्नम् । शेव॑म् । शि॒वम् । शम् । कदिति सुखस्य ६


95

¨€Wm( ) xãyÉmit åpSy 7

ru?Sam , faSyamiti rUpasya 7

ru\Sam , faSyamiti rUpasya 7

रु?षम् । शष्यमिति रूपस्य ७

रु॒षम् । शष्यमिति रूपस्य ७


97

KQyØ" ) sužnI™q" ) p;kÁ" ) v;™m" ) vyunÉmit p[xSySy 8

kthya/H , su?nI=thaH , pAka/H , vA=maH , vayunamiti prafasyasya 8

kthya/H , su\nI\thaH , pAka/H , vA\maH , vayunamiti prafasyasya 8

क्थ्य॑ः । सु?नी॒थः । पाक॑ः । वा॒मः । वयुनमिति प्रशस्यस्य ८

क्थ्य॑ः । सु॒नी॒थः । पाक॑ः । वा॒मः । वयुनमिति प्रशस्यस्य ८


103

ÉcKyØt( ) c;™knØt( ) acØ+m ) c·Øe ) iv cØ·e ) ivcØWRÉ," ) iv™cØWRÉ," ) avc;kxidit pXyitkm;R," 11

cikya/t , cA=kana/t , aca/kSma , caSTe/ , vi ca/STe , vica/rSaNiH , vi=fvaca/rSaNiH , avacAkafaditi pafyatikarmANaH 11

cikya/t , cA\kana/t , aca/kSma , caSTe/ , vi ca/STe , vica/rSaNiH , vi\fvaca/rSaNiH , avacAkafaditi pafyatikarmANaH 11

चिक्य॑त् । चा॒कन॑त् । अच॑क्ष्म । चष्टे॑ । वि च॑ष्टे । विच॑र्षणिः । वि॒श्वच॑र्षणिः । अवचाकशदिति पश्यतिकर्माणः ११

चिक्य॑त् । चा॒कन॑त् । अच॑क्ष्म । चष्टे॑ । वि च॑ष्टे । विच॑र्षणिः । वि॒श्वच॑र्षणिः । अवचाकशदिति पश्यतिकर्माणः ११


105

ihkÁm( ) nukÁm( ) sukÁm( ) a;™ihkÁm( ) a;k¡Øm( ) nikÁ" ) m;ikÁ" ) nk¡Øm( ) a;ÕtÉmTy;ÉmÅ;É, 12

hika/m , nuka/m , suka/m , A=hika/m , AkI/m , naki/H , mAki/H , nakI/m , AkqtamityAmifrANi 12

hika/m , nuka/m , suka/m , A\hika/m , AkI/m , naki/H , mAki/H , nakI/m , AkqtamityAmifrANi 12

हिक॑म् । नुक॑म् । सुक॑म् । आ॒हिक॑म् । आकी॑म् । नकि॑ः । माकि॑ः । नकी॑म् । आकृतमित्यामिश्राणि १२

हिक॑म् । नुक॑म् । सुक॑म् । आ॒हिक॑म् । आकी॑म् । नकि॑ः । माकि॑ः । नकी॑म् । आकृतमित्यामिश्राणि १२


114

d" ) St;™mu" ) k¡™ár" ) g*" ) sUžár" ) n;™d" ) zNdØ" ) Stup( ) ¨€{" ) Õp

daH , stA=muH , kI=riH , gauH , sU?riH , nA=daH , chanda/H , stup , ru?draH , kqpaNyuriti trayodafa stotqnAmAni 16

daH , stA\muH , kI\riH , gauH , sU\riH , nA\daH , chanda/H , stup , ru\draH , kqpaNyuriti trayodafa stotqnAmAni 16

दः । स्ता॒मुः । की॒रिः । गौः । सू?रिः । ना॒दः । छन्द॑ः । स्तुप् । रु?द्रः । कृपण्युरिति त्रयोदश स्तोतृनामानि १६

दः । स्ता॒मुः । की॒रिः । गौः । सू॒रिः । ना॒दः । छन्द॑ः । स्तुप् । रु॒द्रः । कृपण्युरिति त्रयोदश स्तोतृनामानि १६


120

âN/ ) ”žWuž?yitØ ) mdeØmih ) mn;Ømhe ) m;yt ”it y;C–;km;R," 19

ndhi , i?Su?dhyati/ , made/mahi , manA/mahe , mAyata iti yAcxAkarmANaH 19

ndhi , i\Su\dhyati/ , made/mahi , manA/mahe , mAyata iti yAcxAkarmANaH 19

न्धि । इ?षु?ध्यति॑ । मदे॑महि । मना॑महे । मायत इति याच्ञाकर्माणः १९

न्धि । इ॒षु॒ध्यति॑ । मदे॑महि । मना॑महे । मायत इति याच्ञाकर्माणः १९


122

d;itØ ) d;xØit ) d;sØit ) r;itØ ) r;sØit ) pOž,²=Ø ) pOž,;itØ ) ²x=Øit ) tuïØit ) m'ht ”it d;nkm;R," 20

dAti/ , dAfa/ti , dAsa/ti , rAti/ , rAsa/ti , pq?NakSi/ , pq?NAti/ , fikSa/ti , tuxja/ti , maMhata iti dAnakarmANaH 20

dAti/ , dAfa/ti , dAsa/ti , rAti/ , rAsa/ti , pq\NakSi/ , pq\NAti/ , fikSa/ti , tuxja/ti , maMhata iti dAnakarmANaH 20

दाति॑ । दाश॑ति । दास॑ति । राति॑ । रास॑ति । पृ?णक्षि॑ । पृ?णाति॑ । शिक्ष॑ति । तुञ्ज॑ति । मंहत इति दानकर्माणः २०

दाति॑ । दाश॑ति । दास॑ति । राति॑ । रास॑ति । पृ॒णक्षि॑ । पृ॒णाति॑ । शिक्ष॑ति । तुञ्ज॑ति । मंहत इति दानकर्माणः २०


130

`x'Ìs" ) vOk ”it StenSy 24

ghafaM/saH , vqka iti stenasya 24

ghafaM[/]saH , vqka iti stenasya 24

घशं॑सः । वृक इति स्तेनस्य २४

घशं॑सः । वृक इति स्तेनस्य २४


133

cw" ) a;™re ) pr;vt ”it dUrSy 26

caiH , A=re , parAvata iti dUrasya 26

caiH , A\re , parAvata iti dUrasya 26

चैः । आ॒रे । परावत इति दूरस्य २६

चैः । आ॒रे । परावत इति दूरस्य २६


135

idvØ" ) p[vØy;" ) sneØÉm ) pUžVyRm( ) aö;yeit pur;,Sy 27

diva/H , prava/yAH , sane/mi , pUr?vyam , ahnAyeti purANasya 27

diva/H , prava/yAH , sane/mi , pU\rvyam , ahnAyeti purANasya 27

दिव॑ः । प्रव॑याः । सने॑मि । पूर्?व्यम् । अह्नायेति पुराणस्य २७

दिव॑ः । प्रव॑याः । सने॑मि । पू॒र्व्यम् । अह्नायेति पुराणस्य २७


141

hI ) dUžre aØNte ) ap;re ap;re ”it ´;v;pOÉqVyo" 30

hI , dU?re a/nte , apAre apAre iti dyAvApqthivyoH 30

hI , dU\re a/nte , apAre apAre iti dyAvApqthivyoH 30

ही । दू?रे अ॑न्ते । अपारे अपारे इति द्यावापृथिव्योः ३०

ही । दू॒रे अ॑न्ते । अपारे अपारे इति द्यावापृथिव्योः ३०


147

n;™m( sOÉ," 2

nA=m sqNiH 2

nA\m sqNiH 2

ना॒म् सृणिः २

ना॒म् सृणिः २


149

yu" ) k¡kÁ$eWu ) bužNd" ) vOžNdm( ) ik" ) ¬LbØm( ) AbIsmObIsm( 3

yuH , kIka/TeSu , bu?ndaH , vq?ndam , kiH , ulba/m , qbIsamqbIsam 3

yuH , kIka/TeSu , bu\ndaH , vq\ndam , kiH , ulba/m , qbIsamqbIsam 3

युः । कीक॑टेषु । बु?न्दः । वृ?न्दम् । किः । उल्ब॑म् । ऋबीसमृबीसम् ३

युः । कीक॑टेषु । बु॒न्दः । वृ॒न्दम् । किः । उल्ब॑म् । ऋबीसमृबीसम् ३


153

ɦ" ) j;™tveØd;" ) vw;nr 1

gniH , jA=tave/dAH , vaifvAnara 1

gniH , jA\tave/dAH , vaifvAnara 1

ग्निः । जा॒तवे॑दाः । वैश्वानर १

ग्निः । जा॒तवे॑दाः । वैश्वानर १


160

W;" ) ”Â;Ø ) rodsI 5

SAH , iLA/ , rodasI 5

SAH , i[L]A/ , rodasI 5

षाः । इळा॑ । रोदसी ५

षाः । इळा॑ । रोदसी ५


162

v;" ) s;™?y;" ) vsØv" ) v;™ÉjnØ" ) devpˆäo devpˆä 6

vAH , sA=dhyAH , vasa/vaH , vA=jina/H , devapatnyo devapatnya 6

vAH , sA\dhyAH , vasa/vaH , vA\jina/H , devapatnyo devapatnya 6

वाः । सा॒ध्याः । वस॑वः । वा॒जिन॑ः । देवपत्न्यो देवपत्न्य ६

वाः । सा॒ध्याः । वस॑वः । वा॒जिन॑ः । देवपत्न्यो देवपत्न्य ६


191

dužmRd;Øso™ n sur;Øy;m( )

dur?madA/so= na surA/yAm ,

du\rmadA/so\ na surA/yAm ,

दुर्?मदा॑सो॒ न सुरा॑याम् ।

दु॒र्मदा॑सो॒ न सुरा॑याम् ।


207

ve>yؒ ip™tO>y™ a; ) ”Ty;k;r" )

vebhya/fca pi=tqbhya= A , ityAkAraH ,

vebhya/fca pi\tqbhya\ A , ityAkAraH ,

वेभ्य॑श्च पि॒तृभ्य॒ आ । इत्याकारः ।

वेभ्य॑श्च पि॒तृभ्य॒ आ । इत्याकारः ।


231

G.goØ no bOžhÃØdem iv™dqeØ sužvIr;Ø" Ð

gbhago/ no bq?hadva/dema vi=dathe/ su?vIrA/H .

gbhago/ no bq\hadva/dema vi\dathe/ su\vIrA/H .

ग्भगो॑ नो बृ?हद्व॑देम वि॒दथे॑ सु?वीरा॑ः ॥

ग्भगो॑ नो बृ॒हद्व॑देम वि॒दथे॑ सु॒वीरा॑ः ॥


234

d²=,; m`onI m`vtI ) m`Émit /nn;m/eym( ) m'hted;RnkmR," ) d²=,; d=te" sm/RyitkmR," ) VyOõ' sm/RytIit ) aip v; p[d²=,;gmn;t( ) idxmÉ.p[eTy ) idG`Stp[ÕitdR²=,o hSt" ) d=te¨Ts;hkmR," ) d;xtev;R Sy;d( d;nkmR," ) hSto hNte" ) p[;xuhRnne ) deih StotO>y" k;m;n( ) m;Sm;nitd'hI" ) m;Sm;nith;y d;" ) .go noŒStu ) bOhÃdem Sve vedne ) .go .jte" ) bOhidit mhto n;m/eym( ) párvOh(Â' .vit ) vIrvNt" kLy;,vIr; v; ) vIro vIryTyÉm];n( ) vetev;R Sy;íitkmR," vIrytev;R )

dakSiNA maghonI maghavatI , maghamiti dhananAmadheyam , maMhaterdAnakarmaNaH , dakSiNA dakSateH samardhayatikarmaNaH , vyqddhaM samardhayatIti , api vA pradakSiNAgamanAt , difamabhipretya , digghastaprakqtirdakSiNo hastaH , dakSaterutsAhakarmaNaH , dAfatervA syAd dAnakarmaNaH , hasto hanteH , prAfurhanane , dehi stotqbhyaH kAmAn , mAsmAnatidaMhIH , mAsmAnatihAya dAH , bhago no'stu , bqhadvadema sve vedane , bhago bhajateH , bqhaditi mahato nAmadheyam , parivqhLaM bhavati , vIravantaH kalyANavIrA vA , vIro vIrayatyamitrAn , vetervA syAdgatikarmaNaH vIrayatervA ,

dakSiNA maghonI maghavatI , maghamiti dhananAmadheyam , maMhaterdAnakarmaNaH , dakSiNA dakSateH samardhayatikarmaNaH , vyqddhaM samardhayatIti , api vA pradakSiNAgamanAt , difamabhipretya , digghastaprakqtirdakSiNo hastaH , dakSaterutsAhakarmaNaH , dAfatervA syAd dAnakarmaNaH , hasto hanteH , prAfurhanane , dehi stotqbhyaH kAmAn , mAsmAnatidaMhIH , mAsmAnatihAya dAH , bhago no'stu , bqhadvadema sve vedane , bhago bhajateH , bqhaditi mahato nAmadheyam , parivqh[L]aM bhavati , vIravantaH kalyANavIrA vA , vIro vIrayatyamitrAn , vetervA syAdgatikarmaNaH vIrayatervA ,

दक्षिणा मघोनी मघवती । मघमिति धननामधेयम् । मंहतेर्दानकर्मणः । दक्षिणा दक्षतेः समर्धयतिकर्मणः । व्यृद्धं समर्धयतीति । अपि वा प्रदक्षिणागमनात् । दिशमभिप्रेत्य । दिग्घस्तप्रकृतिर्दक्षिणो हस्तः । दक्षतेरुत्साहकर्मणः । दाशतेर्वा स्याद् दानकर्मणः । हस्तो हन्तेः । प्राशुर्हनने । देहि स्तोतृभ्यः कामान् । मास्मानतिदंहीः । मास्मानतिहाय दाः । भगो नोऽस्तु । बृहद्वदेम स्वे वेदने । भगो भजतेः । बृहदिति महतो नामधेयम् । परिवृह्ळं भवति । वीरवन्तः कल्याणवीरा वा । वीरो वीरयत्यमित्रान् । वेतेर्वा स्याद्गतिकर्मणः वीरयतेर्वा ।

दक्षिणा मघोनी मघवती । मघमिति धननामधेयम् । मंहतेर्दानकर्मणः । दक्षिणा दक्षतेः समर्धयतिकर्मणः । व्यृद्धं समर्धयतीति । अपि वा प्रदक्षिणागमनात् । दिशमभिप्रेत्य । दिग्घस्तप्रकृतिर्दक्षिणो हस्तः । दक्षतेरुत्साहकर्मणः । दाशतेर्वा स्याद् दानकर्मणः । हस्तो हन्तेः । प्राशुर्हनने । देहि स्तोतृभ्यः कामान् । मास्मानतिदंहीः । मास्मानतिहाय दाः । भगो नोऽस्तु । बृहद्वदेम स्वे वेदने । भगो भजतेः । बृहदिति महतो नामधेयम् । परिवृह्ळं भवति । वीरवन्तः कल्याणवीरा वा । वीरो वीरयत्यमित्रान् । वेतेर्वा स्याद्गतिकर्मणः वीरयतेर्वा ।


237

p[ sIØm;id™Tyo aØsOjt( )

pra sI/mAdi=tyo a/sqjat ,

pra sI/mAdi\tyo a/sqjat ,

प्र सी॑मादि॒त्यो अ॑सृजत् ।

प्र सी॑मादि॒त्यो अ॑सृजत् ।


240

en a;Øv" ) ”it c )

?ena A/vaH , iti ca ,

ne! A/vaH , iti ca ,

?ेन आ॑वः । इति च ।

ने! आ॑वः । इति च ।


245

]' TvoØ g;yit™ xKvØrIWu )

traM tvo/ gAyati= fakva/rISu ,

traM tvo/ gAyati\ fakva/rISu ,

त्रं त्वो॑ गायति॒ शक्व॑रीषु ।

त्रं त्वो॑ गायति॒ शक्व॑रीषु ।


246

DSy™ m;];'™ iv ÉmØmIt ¬ Tv" Ð

jxasya= mAtrAM= vi mi/mIta u tvaH .

jxasya\ mAtrAM[\] vi mi/mIta u tvaH .

ज्ञस्य॒ मात्रां॒ वि मि॑मीत उ त्वः ॥

ज्ञस्य॒ मात्रां॒ वि मि॑मीत उ त्वः ॥


250

”it ivD;yte ) b[÷wko j;te j;te iv´;' vdit ) b[÷; ) svRiv´" ) sv| veidtumhRit ) b[÷; párvOh(Â" Åutt" ) b[÷ párvOh(Â' svRt" ) yDSy m;];' ivÉmmIt Ek" ) a?vyuR" ) a?vyuRr?vryu" ) a?vr' yunáÿ_ ) a?vrSy net; ) a?vr' k;myt ”it v; ) aip v;/Iy;ne yu¨pbN/" ) a?vr ”it yDn;m ) ?vritih|s;km;R ) tTp[itWe/" )

iti vijxAyate , brahmaiko jAte jAte vidyAM vadati , brahmA , sarvavidyaH , sarvaM veditumarhati , brahmA parivqhLaH frutataH , brahma parivqhLaM sarvataH , yajxasya mAtrAM vimimIta ekaH , adhvaryuH , adhvaryuradhvarayuH , adhvaraM yunakti , adhvarasya netA , adhvaraM kAmayata iti vA , api vAdhIyAne yurupabandhaH , adhvara iti yajxanAma , dhvaratirhiMsAkarmA , tatpratiSedhaH ,

iti vijxAyate , brahmaiko jAte jAte vidyAM vadati , brahmA , sarvavidyaH , sarvaM veditumarhati , brahmA parivqh[L]aH frutataH , brahma parivqh[L]aM sarvataH , yajxasya mAtrAM vimimIta ekaH , adhvaryuH , adhvaryuradhvarayuH , adhvaraM yunakti , adhvarasya netA , adhvaraM kAmayata iti vA , api vAdhIyAne yurupabandhaH , adhvara iti yajxanAma , dhvaratirhiMsAkarmA , tatpratiSedhaH ,

इति विज्ञायते । ब्रह्मैको जाते जाते विद्यां वदति । ब्रह्मा । सर्वविद्यः । सर्वं वेदितुमर्हति । ब्रह्मा परिवृह्ळः श्रुततः । ब्रह्म परिवृह्ळं सर्वतः । यज्ञस्य मात्रां विमिमीत एकः । अध्वर्युः । अध्वर्युरध्वरयुः । अध्वरं युनक्ति । अध्वरस्य नेता । अध्वरं कामयत इति वा । अपि वाधीयाने युरुपबन्धः । अध्वर इति यज्ञनाम । ध्वरतिर्हिंसाकर्मा । तत्प्रतिषेधः ।

इति विज्ञायते । ब्रह्मैको जाते जाते विद्यां वदति । ब्रह्मा । सर्वविद्यः । सर्वं वेदितुमर्हति । ब्रह्मा परिवृह्ळः श्रुततः । ब्रह्म परिवृह्ळं सर्वतः । यज्ञस्य मात्रां विमिमीत एकः । अध्वर्युः । अध्वर्युरध्वरयुः । अध्वरं युनक्ति । अध्वरस्य नेता । अध्वरं कामयत इति वा । अपि वाधीयाने युरुपबन्धः । अध्वर इति यज्ञनाम । ध्वरतिर्हिंसाकर्मा । तत्प्रतिषेधः ।


253

:ye iSq™rpIØtm;ó" ) ”it iÃtIy;y;m( )

khye sthi=rapI/tamAhuH , iti dvitIyAyAm ,

khye sthi\rapI/tamAhuH , iti dvitIyAyAm ,

ख्ये स्थि॒रपी॑तमाहुः । इति द्वितीयायाम् ।

ख्ये स्थि॒रपी॑तमाहुः । इति द्वितीयायाम् ।


272

.UárØto™k; vOžk;idØv )

bhUri/to=kA vq?kAdi/va ,

bhUri/to\kA vq\kAdi/va ,

भूरि॑तो॒का वृ?कादि॑व ।

भूरि॑तो॒का वृ॒कादि॑व ।


277

EmeØn' sOjt; sužte )

eme/naM sqjatA su?te ,

eme/naM sqjatA su\te ,

एमे॑नं सृजता सु?ते ।

एमे॑नं सृजता सु॒ते ।


281

tÉmÃ/RÌNtu no™ ÉgrØ" )

tamidvardha/ntu no= gira/H ,

tamidvardha/ntu no\ gira/H ,

तमिद्वर्ध॑न्तु नो॒ गिर॑ः ।

तमिद्वर्ध॑न्तु नो॒ गिर॑ः ।


289

ƒ svØneWuž som;Øn( )

?e sava/neSu ?somA/n ,

e! sava/neSu\ somA/n ,

?े सव॑नेषु ?सोमा॑न् ।

ए! सव॑नेषु॒ सोमा॑न् ।


290

t d²=Ø,;É.™neR²Æ™÷;yØNTyo™ nrØkù™ pt;Øm ) ”it

ta dakSi/NAbhi=rnejji=hmAya/ntyo= nara/kaM= patA/ma , iti

ta dakSi/NAbhi\rnejji\hmAya/ntyo\ nara/kaM[\] patA/ma , iti

त दक्षि॑णाभि॒र्नेज्जि॒ह्माय॑न्त्यो॒ नर॑कं॒ पता॑म । इति

त दक्षि॑णाभि॒र्नेज्जि॒ह्माय॑न्त्यो॒ नर॑कं॒ पता॑म । इति


326

mwn'Ì ih'sI" ) ”Ty;h ih'sn( )

mainaM/ hiMsIH , ityAha hiMsan ,

mainaM[/] hiMsIH , ityAha hiMsan ,

मैनं॑ हिंसीः । इत्याह हिंसन् ।

मैनं॑ हिंसीः । इत्याह हिंसन् ।


330

v ¨€{oŒvØtSqe™ n iÙtIyØ" )

va ru?dro'va/tasthe= na dvi=tIya/H ,

va ru\dro'va/tasthe\ na dvi\tIya/H ,

व रु?द्रोऽव॑तस्थे॒ न द्वि॒तीय॑ः ।

व रु॒द्रोऽव॑तस्थे॒ न द्वि॒तीय॑ः ।


331

h§;ØÉ, ye ¨€{; aÉ/ž .UMy;Øm( )

hasrA/Ni ye ru?drA adhi ?bhUmyA/m ,

hasrA/Ni ye ru\drA adhi\ bhUmyA/m ,

हस्रा॑णि ये रु?द्रा अधि ?भूम्या॑म् ।

हस्रा॑णि ये रु॒द्रा अधि॒ भूम्या॑म् ।


333

t' sen;Ø ajyt( s;™kÉmN{Ø" ) ”it )

taM senA/ ajayat sA=kamindra/H , iti ,

taM senA/ ajayat sA\kamindra/H , iti ,

तं सेना॑ अजयत् सा॒कमिन्द्र॑ः । इति ।

तं सेना॑ अजयत् सा॒कमिन्द्र॑ः । इति ।


338

aidØit™´*RridØitr€NtárØ=m( ) ”it )

adi/ti=rdyauradi/tira?ntari/kSam , iti ,

adi/ti\rdyauradi/tira\ntari/kSam , iti ,

अदि॑ति॒र्द्यौरदि॑तिर?न्तरि॑क्षम् । इति ।

अदि॑ति॒र्द्यौरदि॑तिर॒न्तरि॑क्षम् । इति ।


343

aMyØkª ) y;™ëâXØmn( ) j;™r€y;ÉyØ ) k;™,uk; ) ”it 15

amya/k , yA=dqf?/iman , jA=ra?yAyi/ , kA=NukA , iti 15

amya/k , yA\dqfmi/n , jA\ra\yAyi/ , kA\NukA , iti 15

अम्य॑क् । या॒दृश्?॑इमन् । जा॒र?यायि॑ । का॒णुका । इति १५

अम्य॑क् । या॒दृश्मि॑न् । जा॒र॒यायि॑ । का॒णुका । इति १५


348

£¡ÂØNt* puž]wnR¢OØÉ." ) ”it )

krILa/ntau pu?trairnaptq/bhiH , iti ,

krI[L]a/ntau pu\trairnaptq/bhiH , iti ,

क्रीळ॑न्तौ पु?त्रैर्नप्तृ॑भिः । इति ।

क्रीळ॑न्तौ पु॒त्रैर्नप्तृ॑भिः । इति ।


361

ÃteØ ¨{ mO ) ”it )

dvate/ rudra mqLa , iti ,

dvate/ rudra mq[L]a , iti ,

द्वते॑ रुद्र मृळ । इति ।

द्वते॑ रुद्र मृळ । इति ।


373

ro inA³ÌTy;™ a; cØ+v ) ”it )

ro nirq/tyA= A ca/kSva , iti ,

ro nirq/tyA\ A ca/kSva , iti ,

रो निरृ॑त्या॒ आ च॑क्ष्व । इति ।

रो निरृ॑त्या॒ आ च॑क्ष्व । इति ।


381

vt;Ø v;™yu' pOØ,²Nt ) ”it )

vatA/ vA=yuM pq/Nanti , iti ,

vatA/ vA\yuM pq/Nanti , iti ,

वता॑ वा॒युं पृ॑णन्ति । इति ।

वता॑ वा॒युं पृ॑णन्ति । इति ।


385

ɦárØv mNyo âTviW™t" sØhSv ) ”it )

gniri/va manyo tviSi=taH sa/hasva , iti ,

gniri/va manyo tviSi\taH sa/hasva , iti ,

ग्निरि॑व मन्यो त्विषि॒तः स॑हस्व । इति ।

ग्निरि॑व मन्यो त्विषि॒तः स॑हस्व । इति ।


390

n ivØj;™n;it™ yoŒqRÌm( )

na vi/jA=nAti= yo'rtha/m ,

na vi/jA\nAti\ yo'rtha/m ,

न वि॑जा॒नाति॒ योऽर्थ॑म् ।

न वि॑जा॒नाति॒ योऽर्थ॑म् ।


391

n;kÁmeit™ D;nØiv/Utp;Pm; Ð

nAka/meti= jxAna/vidhUtapApmA .

nAka/meti\ jxAna/vidhUtapApmA .

नाक॑मेति॒ ज्ञान॑विधूतपाप्मा ॥

नाक॑मेति॒ ज्ञान॑विधूतपाप्मा ॥


393

tJJvØlit™ kihRÌÉct( Ð

tajjva/lati= karhi/cit .

tajjva/lati\ karhi/cit .

तज्ज्व॑लति॒ कर्हि॑चित् ॥

तज्ज्व॑लति॒ कर्हि॑चित् ॥


397

v;cØmužt TvØ" êž

vAca/mu?ta tva/H fq?Nvanna fq/NotyenAm ,

vAca/mu\ta tva/H fq\Nvanna fq/NotyenAm ,

वाच॑मु?त त्व॑ः शृ?ण्वन्न शृ॑णोत्येनाम् ।

वाच॑मु॒त त्व॑ः शृ॒ण्वन्न शृ॑णोत्येनाम् ।


399

tI sužv;s;Ø" Ð

tI su?vAsA/H .

tI su\vAsA/H .

ी सु?वासा॑ः ॥

ी सु॒वासा॑ः ॥


403

:ye iSq™rpIØtm;óžnwRn'Ì ihNv™NTyip™ v;ÉjØneWu )

khye sthi=rapI/tamAhur?nainaM/ hinva=ntyapi= vAji/neSu ,

khye sthi\rapI/tamAhu\rnainaM[/] hinva\ntyapi\ vAji/neSu ,

ख्ये स्थि॒रपी॑तमाहुर्?नैनं॑ हिन्व॒न्त्यपि॒ वाजि॑नेषु ।

ख्ये स्थि॒रपी॑तमाहु॒र्नैनं॑ हिन्व॒न्त्यपि॒ वाजि॑नेषु ।


404

wW v;c'Ì xuÅužv;\ aØf™l;mØpužãp;m( Ð

?aiSa vAcaM/ fufru?vAMM a/pha=lAma/pu?SpAm .

Sai! vAcaM[/] fufru\vAMM a/pha\lAma/pu\SpAm .

?ैष वाचं॑ शुश्रु?वाँ अ॑फ॒लाम॑पु?ष्पाम् ॥

षै! वाचं॑ शुश्रु॒वाँ अ॑फ॒लाम॑पु॒ष्पाम् ॥


410

' n Tv;™ v;rØvNtm( )

?M na tvA= vAra/vantam ,

M! na tvA\ vAra/vantam ,

?ं न त्वा॒ वार॑वन्तम् ।

ं! न त्वा॒ वार॑वन्तम् ।


439

ySm;™Tpr'€ n;pØr€mâSt™ ikùÉc™´Sm;™¥;,IØyo™ n Jy;yo،âSt™ kɒØt( )

yasmA=tparaM ?nApa/ra?masti= kiMci=dyasmA=nnANI/yo= na jyAyo/'sti= kafci/t ,

yasmA\tparaM[\] nApa/ra\masti\ kiMci\dyasmA\nnANI/yo\ na jyAyo/'sti\ kafci/t ,

यस्मा॒त्परं ?नाप॑र?मस्ति॒ किंचि॒द्यस्मा॒न्नाणी॑यो॒ न ज्यायो॑ऽस्ति॒ कश्चि॑त् ।

यस्मा॒त्परं॒ नाप॑र॒मस्ति॒ किंचि॒द्यस्मा॒न्नाणी॑यो॒ न ज्यायो॑ऽस्ति॒ कश्चि॑त् ।


453

b[÷ØcyoR™ppØ¥m( )

brahma/caryo=papa/nnam ,

brahma/caryo\papa/nnam ,

ब्रह्म॑चर्यो॒पप॑न्नम् ।

ब्रह्म॑चर्यो॒पप॑न्नम् ।


461

goÉ.Ø" ÅI,It mTs™rm( )

gobhi/H frINIta matsa=ram ,

gobhi/H frINIta matsa\ram ,

गोभि॑ः श्रीणीत मत्स॒रम् ।

गोभि॑ः श्रीणीत मत्स॒रम् ।


471

goÉ.™" s¥Øõo aÉs vI™ÂyØSv )

gobhi=H sanna/ddho asi vI=Laya/sva ,

gobhi\H sanna/ddho asi vI\[L]aya/sva ,

गोभि॒ः सन्न॑द्धो असि वी॒ळय॑स्व ।

गोभि॒ः सन्न॑द्धो असि वी॒ळय॑स्व ।


474

goÉ.™" s¥Øõ; ptit™ p[sUØt; )

gobhi=H sanna/ddhA patati= prasU/tA ,

gobhi\H sanna/ddhA patati\ prasU/tA ,

गोभि॒ः सन्न॑द्धा पतति॒ प्रसू॑ता ।

गोभि॒ः सन्न॑द्धा पतति॒ प्रसू॑ता ।


479

" p[ pØt;NpU¨€W;dØ" )

?H pra pa/tAnpUru?SAda/H ,

H! pra pa/tAnpUru\SAda/H ,

?ः प्र प॑तान्पूरु?षाद॑ः ।

ः! प्र प॑तान्पूरु॒षाद॑ः ।


484

t;d" pب€We giv™ )

tAdaH pa/ru?Se gavi= ,

tAdaH pa/ru\Se gavi\ ,

तादः प॑रु?षे गवि॒ ।

तादः प॑रु॒षे गवि॒ ।


494

dmvØ .;it™ .UárØ Ð

damava/ bhAti= bhUri/ .

damava/ bhAti\ bhUri/ .

दमव॑ भाति॒ भूरि॑ ॥

दमव॑ भाति॒ भूरि॑ ॥


500

ih¨€Ég¥u tSm;Øt( )

hiru?ginnu tasmA/t ,

hiru\ginnu tasmA/t ,

हिरु?गिन्नु तस्मा॑त् ।

हिरु॒गिन्नु तस्मा॑त् ।


501

[j; inA³Ìit™m; ivØvex Ð

?jA nirq/ti=mA vi/vefa .

rjA! nirq/ti\mA vi/vefa .

?जा निरृ॑ति॒मा वि॑वेश ॥

र्जा! निरृ॑ति॒मा वि॑वेश ॥


506

g*r€.IvØOt;™ Émm;Øit m;™yu' ?v™sn;™vÉ/Ø Éřt; )

gaura?bhIvq/tA= mimA/ti mA=yuM dhva=sanA=vadhi/ fri=tA ,

gaura\bhIvq/tA\ mimA/ti mA\yuM dhva\sanA\vadhi/ fri\tA ,

गौर?भीवृ॑ता॒ मिमा॑ति मा॒युं ध्व॒सना॒वधि॑ श्रि॒ता ।

गौर॒भीवृ॑ता॒ मिमा॑ति मा॒युं ध्व॒सना॒वधि॑ श्रि॒ता ।


517

it' ÉcØik™Tv;n( )

tiM ci/ki=tvAn ,

tiM ci/ki\tvAn ,

तिं चि॑कि॒त्वान् ।

तिं चि॑कि॒त्वान् ।


525

Spit™v;RcØmSm; ayCzt( Ð

spati=rvAca/masmA ayacchat .

spati\rvAca/masmA ayacchat .

स्पति॒र्वाच॑मस्मा अयच्छत् ॥

स्पति॒र्वाच॑मस्मा अयच्छत् ॥


540

[tenØ )

?tena/ ,

rte!na/ ,

?तेन॑ ।

र्ते!न॑ ।


583

Ty;g;™d;rØwgu ՞ã,; sdØn;NySy;" )

tyAgA=dArai/gu kq?SNA sada/nAnyasyAH ,

tyAgA\dArai/gu kq\SNA sada/nAnyasyAH ,

त्यागा॒दारै॑गु कृ?ष्णा सद॑नान्यस्याः ।

त्यागा॒दारै॑गु कृ॒ष्णा सद॑नान्यस्याः ।


584

mOteØ anUžcI ´;v;™ v,|Ì crt a;Émn;™ne Ð

mqte/ anU?cI dyAvA= varNaM/ carata AminA=ne .

mqte/ anU\cI dyAvA\ varNaM[/] carata AminA\ne .

मृते॑ अनू?ची द्यावा॒ वर्णं॑ चरत आमिना॒ने ॥

मृते॑ अनू॒ची द्यावा॒ वर्णं॑ चरत आमिना॒ने ॥


590

ro j;yØm;no™ n r;j;v;Øitr€ÆäoitØW;™É¦Stm;'ÌÉs Ð

ro jAya/mAno= na rAjAvA/tira?jjyoti/SA=gnistamAM/si .

ro jAya/mAno\ na rAjAvA/tira\jjyoti/SA\gnistamAM[/]si .

रो जाय॑मानो॒ न राजावा॑तिर?ज्ज्योति॑षा॒ग्निस्तमां॑सि ॥

रो जाय॑मानो॒ न राजावा॑तिर॒ज्ज्योति॑षा॒ग्निस्तमां॑सि ॥


596

" purIØWm( Ð

?H purI/Sam .

H! purI/Sam .

?ः पुरी॑षम् ॥

ः! पुरी॑षम् ॥


601

,;' tØiv™WeÉ.Øå™ÉmRÉ.Ø" )

NAM ta/vi=Sebhi/rU=rmibhi/H ,

NAM ta/vi\Sebhi/rU\rmibhi/H ,

णां त॑वि॒षेभि॑रू॒र्मिभि॑ः ।

णां त॑वि॒षेभि॑रू॒र्मिभि॑ः ।


602

ßImvØse suvOžáÿ_É.™" srØSvtI™m; ivØv;sem /I™itÉ.Ø" )

ghnImava/se suvq?ktibhi=H sara/svatI=mA vi/vAsema dhI=tibhi/H ,

ghnImava/se suvq\ktibhi\H sara/svatI\mA vi/vAsema dhI\tibhi/H ,

घ्नीमव॑से सुवृ?क्तिभि॒ः सर॑स्वती॒मा वि॑वासेम धी॒तिभि॑ः ।

घ्नीमव॑से सुवृ॒क्तिभि॒ः सर॑स्वती॒मा वि॑वासेम धी॒तिभि॑ः ।


610

¨pØ muôžtRmevwØ" )

rupa/ muhUr?tamevai/H ,

rupa/ muhU\rtamevai/H ,

रुप॑ मुहूर्?तमेवै॑ः ।

रुप॑ मुहू॒र्तमेवै॑ः ।


611

SyurØ×¼ kÚ²x™kSyØ sUžnu" )

syura/hve kufi=kasya/ sU?nuH ,

syura/hve kufi\kasya/ sU\nuH ,

स्युर॑ह्वे कुशि॒कस्य॑ सू?नुः ।

स्युर॑ह्वे कुशि॒कस्य॑ सू॒नुः ।


612

¬prm?v' me vcse soMy;y somsMp;idne ) At;vrIA³tvTy" ) AtÉmTyudkn;m ) p[TyOt' .vit ) muôtRmevwrynwrvnwv;R ) muôtoR muóA³tu" ) AturÿeÜgRitkmR," ) muómURhÀ ”v k;l" ) y;vd.I+,' ceit ) a.I+,mÉ.=,' .vit ) =," =,ote" ) p[+,ut" k;l" ) k;l" k;lytegRitkmR," ) p[;É.×y;Ém ÉsN/u' bOhTy; mhTy; mnIWy; mns éWy; StuTy; p[Dy; v;vn;y ) kÚ²xkSy sUnu" ) kÚ²xko r;j; b.Uv ) £oxte" xBdkmR," ) £ùxtev;R Sy;Tp[k;xyit kmR," ) s;/u iv£oxÉyt;Œq;Rn;Émit v; ) n´" p[TyUcu" 25

uparamadhvaM me vacase somyAya somasampAdine , qtAvarIrqtavatyaH , qtamityudakanAma , pratyqtaM bhavati , muhUrtamevairayanairavanairvA , muhUrto muhurqtuH , qturarttergatikarmaNaH , muhurmUha L?iva kAlaH , yAvadabhIkSNaM ceti , abhIkSNamabhikSaNaM bhavati , kSaNaH kSaNoteH , prakSNutaH kAlaH , kAlaH kAlayatergatikarmaNaH , prAbhihvayAmi sindhuM bqhatyA mahatyA manISayA manasa ISayA stutyA prajxayA vAvanAya , kufikasya sUnuH , kufiko rAjA babhUva , krofateH fabdakarmaNaH , kraMfatervA syAtprakAfayati karmaNaH , sAdhu vikrofayitA'rthAnAmiti vA , nadyaH pratyUcuH 25

uparamadhvaM me vacase somyAya somasampAdine , qtAvarIrqtavatyaH , qtamityudakanAma , pratyqtaM bhavati , muhUrtamevairayanairavanairvA , muhUrto muhurqtuH , qturarttergatikarmaNaH , muhurmUha[L]! iva kAlaH , yAvadabhIkSNaM ceti , abhIkSNamabhikSaNaM bhavati , kSaNaH kSaNoteH , prakSNutaH kAlaH , kAlaH kAlayatergatikarmaNaH , prAbhihvayAmi sindhuM bqhatyA mahatyA manISayA manasa ISayA stutyA prajxayA vAvanAya , kufikasya sUnuH , kufiko rAjA babhUva , krofateH fabdakarmaNaH , kraMfatervA syAtprakAfayati karmaNaH , sAdhu vikrofayitA'rthAnAmiti vA , nadyaH pratyUcuH 25

उपरमध्वं मे वचसे सोम्याय सोमसम्पादिने । ऋतावरीरृतवत्यः । ऋतमित्युदकनाम । प्रत्यृतं भवति । मुहूर्तमेवैरयनैरवनैर्वा । मुहूर्तो मुहुरृतुः । ऋतुरर्त्तेर्गतिकर्मणः । मुहुर्मूह ळ्?िव कालः । यावदभीक्ष्णं चेति । अभीक्ष्णमभिक्षणं भवति । क्षणः क्षणोतेः । प्रक्ष्णुतः कालः । कालः कालयतेर्गतिकर्मणः । प्राभिह्वयामि सिन्धुं बृहत्या महत्या मनीषया मनस ईषया स्तुत्या प्रज्ञया वावनाय । कुशिकस्य सूनुः । कुशिको राजा बभूव । क्रोशतेः शब्दकर्मणः । क्रंशतेर्वा स्यात्प्रकाशयति कर्मणः । साधु विक्रोशयिताऽर्थानामिति वा । नद्यः प्रत्यूचुः २५

उपरमध्वं मे वचसे सोम्याय सोमसम्पादिने । ऋतावरीरृतवत्यः । ऋतमित्युदकनाम । प्रत्यृतं भवति । मुहूर्तमेवैरयनैरवनैर्वा । मुहूर्तो मुहुरृतुः । ऋतुरर्त्तेर्गतिकर्मणः । मुहुर्मूहळ्! इव कालः । यावदभीक्ष्णं चेति । अभीक्ष्णमभिक्षणं भवति । क्षणः क्षणोतेः । प्रक्ष्णुतः कालः । कालः कालयतेर्गतिकर्मणः । प्राभिह्वयामि सिन्धुं बृहत्या महत्या मनीषया मनस ईषया स्तुत्या प्रज्ञया वावनाय । कुशिकस्य सूनुः । कुशिको राजा बभूव । क्रोशतेः शब्दकर्मणः । क्रंशतेर्वा स्यात्प्रकाशयति कर्मणः । साधु विक्रोशयिताऽर्थानामिति वा । नद्यः प्रत्यूचुः २५


619

y;qØ dUžr;dnØs;™ rqeØn )

yAtha/ dU?rAdana/sA= rathe/na ,

yAtha/ dU\rAdana/sA\ rathe/na ,

याथ॑ दू?रादन॑सा॒ रथे॑न ।

याथ॑ दू॒रादन॑सा॒ रथे॑न ।


625

= a;™sinØ)

kSa A=sani/,

kSa A\sani/,

क्ष आ॒सनि॑।

क्ष आ॒सनि॑।


626

q;mû;ž\SyNv;™pnIØf,t( Ð

thAmazkA?MMsyanvA=panI/phaNat .

thAmazkAMM[\]syanvA\panI/phaNat .

थामङ्का?ँस्यन्वा॒पनी॑फणत् ॥

थामङ्काँ॒स्यन्वा॒पनी॑फणत् ॥


647

ih g[.;™y;rØ," sužxevo™ŒNyodØyoR™ mnØs;™ mNt™v; ¬Ø )

hi grabhA=yAra/NaH su?fevo='nyoda/ryo= mana/sA= manta=vA u/ ,

hi grabhA\yAra/NaH su\fevo\'nyoda/ryo\ mana/sA\ manta\vA u/ ,

हि ग्रभा॒यार॑णः सु?शेवो॒ऽन्योद॑र्यो॒ मन॑सा॒ मन्त॒वा उ॑ ।

हि ग्रभा॒यार॑णः सु॒शेवो॒ऽन्योद॑र्यो॒ मन॑सा॒ मन्त॒वा उ॑ ।


648

Ty; noØ v;™JyØ.I™W;¹Øtuž nVyØ" Ð

tyA no/ vA=jya/bhI=SALe/tu ?navya/H .

tyA no/ vA\jya/bhI\SA[L]e/tu\ navya/H .

त्या नो॑ वा॒ज्य॑भी॒षाळे॑तु ?नव्य॑ः ॥

त्या नो॑ वा॒ज्य॑भी॒षाळे॑तु॒ नव्य॑ः ॥


655

p[x;âSt voÀh; sNt;nkmR,e duihtu" pu].;vm( ) duiht; duihRt; ) dUre iht; ) doG/ev;R ) n¢;rmup;gmt( ) d*ih]' p*]Émit ) ivÃ;n( p[jnnyDSy ) retso v; ) a©;d©;Ts'.UtSy údy;dÉ/j;tSy m;tár p[TyOtSy ) iv/;n' pUjyn( ) aivxeWe, Émqun;" pu]; d;y;d; ”it ) tdetëKzªlok;>y;m>yuÿ_m( )

prafAsti voLhA santAnakarmaNe duhituH putrabhAvam , duhitA durhitA , dUre hitA , dogdhervA , naptAramupAgamat , dauhitraM pautramiti , vidvAn prajananayajxasya , retaso vA , azgAdazgAtsaMbhUtasya hqdayAdadhijAtasya mAtari pratyqtasya , vidhAnaM pUjayan , avifeSeNa mithunAH putrA dAyAdA iti , tadetadqkchlokAbhyAmabhyuktam ,

prafAsti vo[L]hA santAnakarmaNe duhituH putrabhAvam , duhitA durhitA , dUre hitA , dogdhervA , naptAramupAgamat , dauhitraM pautramiti , vidvAn prajananayajxasya , retaso vA , azgAdazgAtsaMbhUtasya hqdayAdadhijAtasya mAtari pratyqtasya , vidhAnaM pUjayan , avifeSeNa mithunAH putrA dAyAdA iti , tadetadqkchlokAbhyAmabhyuktam ,

प्रशास्ति वोळ्हा सन्तानकर्मणे दुहितुः पुत्रभावम् । दुहिता दुर्हिता । दूरे हिता । दोग्धेर्वा । नप्तारमुपागमत् । दौहित्रं पौत्रमिति । विद्वान् प्रजननयज्ञस्य । रेतसो वा । अङ्गादङ्गात्संभूतस्य हृदयादधिजातस्य मातरि प्रत्यृतस्य । विधानं पूजयन् । अविशेषेण मिथुनाः पुत्रा दायादा इति । तदेतदृक्छ्लोकाभ्यामभ्युक्तम् ।

प्रशास्ति वोळ्हा सन्तानकर्मणे दुहितुः पुत्रभावम् । दुहिता दुर्हिता । दूरे हिता । दोग्धेर्वा । नप्तारमुपागमत् । दौहित्रं पौत्रमिति । विद्वान् प्रजननयज्ञस्य । रेतसो वा । अङ्गादङ्गात्संभूतस्य हृदयादधिजातस्य मातरि प्रत्यृतस्य । विधानं पूजयन् । अविशेषेण मिथुनाः पुत्रा दायादा इति । तदेतदृक्छ्लोकाभ्यामभ्युक्तम् ।


657

a©;Ød©;žTs'.ØvÉs™ údØy;™dÉ/Øj;yse )

azgA/dazgA?tsaMbha/vasi= hqda/yA=dadhi/jAyase ,

azgA/dazgA\tsaMbha/vasi\ hqda/yA\dadhi/jAyase ,

अङ्गा॑दङ्गा?त्संभ॑वसि॒ हृद॑या॒दधि॑जायसे ।

अङ्गा॑दङ्गा॒त्संभ॑वसि॒ हृद॑या॒दधि॑जायसे ।


659

We,Ø pu];™,;' d;™yo .Øvit™ /mRÌt" )

SeNa/ putrA=NAM dA=yo bha/vati= dharma/taH ,

SeNa/ putrA\NAM dA\yo bha/vati\ dharma/taH ,

षेण॑ पुत्रा॒णां दा॒यो भ॑वति॒ धर्म॑तः ।

षेण॑ पुत्रा॒णां दा॒यो भ॑वति॒ धर्म॑तः ।


660

Ém™qužn;n;'Ì ivsg;R™d* mnuØ" Sv;y'.užvoŒb[ØvIt( Ð

mi=thu?nAnAM/ visargA=dau manu/H svAyaMbhu?vo'bra/vIt .

mi\thu\nAnAM[/] visargA\dau manu/H svAyaMbhu\vo'bra/vIt .

ि॒थु?नानां॑ विसर्गा॒दौ मनु॑ः स्वायंभु?वोऽब्र॑वीत् ॥

ि॒थु॒नानां॑ विसर्गा॒दौ मनु॑ः स्वायंभु॒वोऽब्र॑वीत् ॥


668

" sv;R™ loihØtv;ss"

?H sarvA= lohi/tavAsasaH

H! sarvA\ lohi/tavAsasaH

?ः सर्वा॒ लोहि॑तवाससः

ः! सर्वा॒ लोहि॑तवाससः


686

k;r€ g.|Ì sin™tuinR™/;nØm( )

kAra ?garbhaM/ sani=turni=dhAna/m ,

kAra\ garbhaM[/] sani\turni\dhAna/m ,

कार ?गर्भं॑ सनि॒तुर्नि॒धान॑म् ।

कार॒ गर्भं॑ सनि॒तुर्नि॒धान॑म् ।


687

Ny" k™t;R sužÕtoØr€Ny AžN/n( Ð

nyaH ka=rtA su?kqto/ra?nya q?ndhan .

nyaH ka\rtA su\kqto/ra\nya q\ndhan .

न्यः क॒र्ता सु?कृतो॑र?न्य ऋ?न्धन् ॥

न्यः क॒र्ता सु॒कृतो॑र॒न्य ऋ॒न्धन् ॥


696

" pØjn;™ mmØ ho™]' juØW?vm( Ð

?H paxca/janA= mama/ ho=traM ju/Sadhvam .

H! paxca/janA\ mama/ ho\traM ju/Sadhvam .

?ः पञ्च॑जना॒ मम॑ हो॒त्रं जु॑षध्वम् ॥

ः! पञ्च॑जना॒ मम॑ हो॒त्रं जु॑षध्वम् ॥


703

yTp;ØjNyy; iv™x; )

yatpAxca/janyayA vi=fA ,

yatpAxca/janyayA vi\fA ,

यत्पाञ्च॑जन्यया वि॒शा ।

यत्पाञ्च॑जन्यया वि॒शा ।


709

dx;Øvin>yo™ dxØk+ye>yo™ dxØyoK]e>yo™ dxØyojne>y" )

dafA/vanibhyo= dafa/kakSyebhyo= dafa/yoktrebhyo= dafa/yojanebhyaH ,

dafA/vanibhyo\ dafa/kakSyebhyo\ dafa/yoktrebhyo\ dafa/yojanebhyaH ,

दशा॑वनिभ्यो॒ दश॑कक्ष्येभ्यो॒ दश॑योक्त्रेभ्यो॒ दश॑योजनेभ्यः ।

दशा॑वनिभ्यो॒ दश॑कक्ष्येभ्यो॒ दश॑योक्त्रेभ्यो॒ दश॑योजनेभ्यः ।


710

dxØ yužÿ_; vhØÎ" Ð

dafa/ yu?ktA vaha/dbhyaH .

dafa/ yu\ktA vaha/dbhyaH .

दश॑ यु?क्ता वह॑द्भ्यः ॥

दश॑ यु॒क्ता वह॑द्भ्यः ॥


727

.I™3

bhI=3

bhI\3

ी॒३

ी॒३


728

Ø dmek™mekoØ aâSm in™ãW;™.I Ã; ikmuž ]yØ" kr²Nt )

?/ dameka=meko/ asmi ni=SSALa=bhI dvA kimu ?traya/H karanti ,

[/]! dameka\meko/ asmi ni\SSA[L]a\bhI dvA kimu\ traya/H karanti ,

?॑ दमेक॒मेको॑ अस्मि नि॒ष्षाळ॒भी द्वा किमु ?त्रय॑ः करन्ति ।

॑! दमेक॒मेको॑ अस्मि नि॒ष्षाळ॒भी द्वा किमु॒ त्रय॑ः करन्ति ।


729

ikù m;Ø inNd²Nt™ x]ØvoŒin™N{;" Ð

kiM mA/ nindanti= fatra/vo'ni=ndrAH .

kiM mA/ nindanti\ fatra/vo'ni\ndrAH .

किं मा॑ निन्दन्ति॒ शत्र॑वोऽनि॒न्द्राः ॥

किं मा॑ निन्दन्ति॒ शत्र॑वोऽनि॒न्द्राः ॥


739

t²ÂidTy²Ntkv/yo" s'sO·kmR ) t;ÂytIit st" 10

taLidityantikavadhayoH saMsqSTakarma , tALayatIti sataH 10

ta[L]idityantikavadhayoH saMsqSTakarma , tA[L]ayatIti sataH 10

तळिदित्यन्तिकवधयोः संसृष्टकर्म । ताळयतीति सतः १०

तळिदित्यन्तिकवधयोः संसृष्टकर्म । ताळयतीति सतः १०


741

y' sužvO/;Ø b[÷,Spte Sp;™h;R vsuØ mnužãy; dØdImih )

yaM su?vqdhA/ brahmaNaspate spA=rhA vasu/ manu?SyA da/dImahi ,

yaM su\vqdhA/ brahmaNaspate spA\rhA vasu/ manu\SyA da/dImahi ,

ं सु?वृधा॑ ब्रह्मणस्पते स्पा॒र्हा वसु॑ मनु?ष्या द॑दीमहि ।

ं सु॒वृधा॑ ब्रह्मणस्पते स्पा॒र्हा वसु॑ मनु॒ष्या द॑दीमहि ।


744

Tvy; vy' suv/RÉy]; b[÷,Spte SpOh,Iy;in vsUin mnuãye>y a;ddImih ) y;’ no dUre t²Âto y;’;²Ntkƒ ) ar;tyoŒd;nkm;R,o v; ) ad;np[D; v; ) jM.y t; anÒs" ) aÒ ”it åpn;m ) a;ÒotIit st" )

tvayA vayaM suvardhayitrA brahmaNaspate spqhaNIyAni vasUni manuSyebhya AdadImahi , yAfca no dUre taLito yAfcAntike , arAtayo'dAnakarmANo vA , adAnaprajxA vA , jambhaya tA anapnasaH , apna iti rUpanAma , ApnotIti sataH ,

tvayA vayaM suvardhayitrA brahmaNaspate spqhaNIyAni vasUni manuSyebhya AdadImahi , yAfca no dUre ta[L]ito yAfcAntike , arAtayo'dAnakarmANo vA , adAnaprajxA vA , jambhaya tA anapnasaH , apna iti rUpanAma , ApnotIti sataH ,

त्वया वयं सुवर्धयित्रा ब्रह्मणस्पते स्पृहणीयानि वसूनि मनुष्येभ्य आददीमहि । याश्च नो दूरे तळितो याश्चान्तिके । अरातयोऽदानकर्माणो वा । अदानप्रज्ञा वा । जम्भय ता अनप्नसः । अप्न इति रूपनाम । आप्नोतीति सतः ।

त्वया वयं सुवर्धयित्रा ब्रह्मणस्पते स्पृहणीयानि वसूनि मनुष्येभ्य आददीमहि । याश्च नो दूरे तळितो याश्चान्तिके । अरातयोऽदानकर्माणो वा । अदानप्रज्ञा वा । जम्भय ता अनप्नसः । अप्न इति रूपनाम । आप्नोतीति सतः ।


745

iv´uÿ²ÂºvtIit x;kpUÉ," ) s; çvt;Âyit ) dUr;° ëXyte ) aip âTvdm²Ntkn;mwv;É.p[et' Sy;t( )

vidyuttaLidbhavatIti fAkapUNiH , sA hyavatALayati , dUrAcca dqfyate , api tvidamantikanAmaivAbhipretaM syAt ,

vidyutta[L]idbhavatIti fAkapUNiH , sA hyavatA[L]ayati , dUrAcca dqfyate , api tvidamantikanAmaivAbhipretaM syAt ,

विद्युत्तळिद्भवतीति शाकपूणिः । सा ह्यवताळयति । दूराच्च दृश्यते । अपि त्विदमन्तिकनामैवाभिप्रेतं स्यात् ।

विद्युत्तळिद्भवतीति शाकपूणिः । सा ह्यवताळयति । दूराच्च दृश्यते । अपि त्विदमन्तिकनामैवाभिप्रेतं स्यात् ।


747

dUžre Éc™TsNt™²Âid™v;itØ rocse )

dU?re ci=tsanta=Lidi=vAti/ rocase ,

dU\re ci\tsanta\[L]idi\vAti/ rocase ,

दू?रे चि॒त्सन्त॒ळिदि॒वाति॑ रोचसे ।

दू॒रे चि॒त्सन्त॒ळिदि॒वाति॑ रोचसे ।


754

mOtØSy .;™gminØmeW' iv™dq;ØÉ.™ SvrزNt )

mqta/sya bhA=gamani/meSaM vi=dathA/bhi= svara/nti ,

mqta/sya bhA\gamani/meSaM vi\dathA/bhi\ svara/nti ,

मृत॑स्य भा॒गमनि॑मेषं वि॒दथा॑भि॒ स्वर॑न्ति ।

मृत॑स्य भा॒गमनि॑मेषं वि॒दथा॑भि॒ स्वर॑न्ति ।


755

no ivØSy™ .uvØnSy go™p;" s m;™ /Ir€" p;k™m]; ivØvex Ð

no vifva/sya= bhuva/nasya go=pAH sa mA= dhIra?H pAka=matrA vi/vefa .

no vifva/sya\ bhuva/nasya go\pAH sa mA\ dhIra\H pAka\matrA vi/vefa .

नो विश्व॑स्य॒ भुव॑नस्य गो॒पाः स मा॒ धीर?ः पाक॒मत्रा वि॑वेश ॥

नो विश्व॑स्य॒ भुव॑नस्य गो॒पाः स मा॒ धीर॒ः पाक॒मत्रा वि॑वेश ॥


778

" kÚhoØWtu" )

?H kuho/SatuH ,

H! kuho/SatuH ,

?ः कुहो॑षतुः ।

ः! कुहो॑षतुः ।


784

yq;Ø smuž{ EjØit Ð

yathA/ samu?dra eja/ti .

yathA/ samu\dra eja/ti .

यथा॑ समु?द्र एज॑ति ॥

यथा॑ समु॒द्र एज॑ति ॥


789

ɦnR ye .[;jØs; ¨€KmvØ=s" )

gnirna ye bhrAja/sA ru?kmava/kSasaH ,

gnirna ye bhrAja/sA ru\kmava/kSasaH ,

ग्निर्न ये भ्राज॑सा रु?क्मव॑क्षसः ।

ग्निर्न ये भ्राज॑सा रु॒क्मव॑क्षसः ।


793

turØɒ™¶dØm;n;iŠ.I™y;d; in/;Øto" )

tura/fci=ddada/mAnAdbibhI=yAdA nidhA/toH ,

tura/fci\ddada/mAnAdbibhI\yAdA nidhA/toH ,

तुर॑श्चि॒द्दद॑मानाद्बिभी॒यादा निधा॑तोः ।

तुर॑श्चि॒द्दद॑मानाद्बिभी॒यादा निधा॑तोः ।


799

j;™r a; .gØm( )

jA=ra A bhaga/m ,

jA\ra A bhaga/m ,

जा॒र आ भग॑म् ।

जा॒र आ भग॑म् ।


803

SvsuØj;R™r" êØ,otu n" ) ”it

svasu/rjA=raH fq/Notu naH , iti

svasu/rjA\raH fq/Notu naH , iti

स्वसु॑र्जा॒रः शृ॑णोतु नः । इति

स्वसु॑र्जा॒रः शृ॑णोतु नः । इति


808

Wo .Užto 3

So bhU?to 3

So bhU\to 3

ो भू?तो ३

ो भू॒तो ३


814

p;' np;™Tseduž ihrØ

pAM napA=tsedu ?hira/NyavarNaH ,

pAM napA\tsedu\ hira/NyavarNaH ,

पां नपा॒त्सेदु ?हिर॑ण्यवर्णः ।

पां नपा॒त्सेदु॒ हिर॑ण्यवर्णः ।


826

p[SkÁ

praska/Nvasya frudhI= hava/m .

praska/Nvasya frudhI\ hava/m .

प्रस्क॑ण्वस्य श्रुधी॒ हव॑म् ॥

प्रस्क॑ण्वस्य श्रुधी॒ हव॑म् ॥


846

nvn;m;Nyuÿr;É, W¹v ) nv' kSm;t( ) a;nIt' .vit 19

navanAmAnyuttarANi SaLeva , navaM kasmAt , AnItaM bhavati 19

navanAmAnyuttarANi Sa[L]eva , navaM kasmAt , AnItaM bhavati 19

नवनामान्युत्तराणि षळेव । नवं कस्मात् । आनीतं भवति १९

नवनामान्युत्तराणि षळेव । नवं कस्मात् । आनीतं भवति १९


850

.IkÁƒ Écculok™Õt( )

bhIke/ ciculoka=kqt ,

bhIke/ ciculoka\kqt ,

भीके॑ चिचुलोक॒कृत् ।

भीके॑ चिचुलोक॒कृत् ।


862

t EØit r€=sØ" Ð

ta e/ti ra?kSasa/H .

ta e/ti ra\kSasa/H .

त ए॑ति र?क्षस॑ः ॥

त ए॑ति र॒क्षस॑ः ॥


868

pIyØit Tvo™ anuØ Tvo gO,;\it )

pIya/ti tvo= anu/ tvo gqNAMMti ,

pIya/ti tvo\ anu/ tvo gqNAMMti ,

पीय॑ति त्वो॒ अनु॑ त्वो गृणाँति ।

पीय॑ति त्वो॒ अनु॑ त्वो गृणाँति ।


880

g[uvoØ ad;™nm(

gruvo/ adA=nam

gruvo/ adA\nam

ग्रुवो॑ अदा॒नम्

ग्रुवो॑ अदा॒नम्


881

m[o aØit™spRÌit )

mro a/ti=sarpa/ti ,

mro a/ti\sarpa/ti ,

म्रो अ॑ति॒सर्प॑ति ।

म्रो अ॑ति॒सर्प॑ति ।


886

tmUØdRr€' n pOØ,t;™ yveØn )

tamU/rdara?M na pq/NatA= yave/na ,

tamU/rdaraM[\] na pq/NatA\ yave/na ,

तमू॑र्दर?ं न पृ॑णता॒ यवे॑न ।

तमू॑र्दरं॒ न पृ॑णता॒ यवे॑न ।


890

ïn( ÕdØr' mtI™n;m( )

xjan kqda/raM matI=nAm ,

xjan kqda/raM matI\nAm ,

ञ्जन् कृद॑रं मती॒नाम् ।

ञ्जन् कृद॑रं मती॒नाम् ।


896

Éjv[Øyo rr€M. )

jivra/yo rara?mbha ,

jivra/yo rara\mbha ,

जिव्र॑यो रर?म्भ ।

जिव्र॑यो रर॒म्भ ।


906

n;\ɒ™ÆinØvt’kqR )

nAMMfci=jjani/vatafcakartha ,

nAMMfci\jjani/vatafcakartha ,

नाँश्चि॒ज्जनि॑वतश्चकर्थ ।

नाँश्चि॒ज्जनि॑वतश्चकर्थ ।


925

s nØ" ÉsWÿ_žÚ yStužr" ) s n" sevt;' yStur" )

sa na/H siSakta?? yastu?raH , sa naH sevatAM yasturaH ,

sa na/H siSaktu\ yastu\raH , sa naH sevatAM yasturaH ,

स न॑ः सिषक्त?? यस्तु?रः । स नः सेवतां यस्तुरः ।

स न॑ः सिषक्तु॒ यस्तु॒रः । स नः सेवतां यस्तुरः ।


926

scØSv; n" Sv™StyeØ ) sevSv n" SvStye )

saca/svA naH sva=staye/ , sevasva naH svastaye ,

saca/svA naH sva\staye/ , sevasva naH svastaye ,

सच॑स्वा नः स्व॒स्तये॑ । सेवस्व नः स्वस्तये ।

सच॑स्वा नः स्व॒स्तये॑ । सेवस्व नः स्वस्तये ।


931

ySy™ xuãm;™{odØsI™ a>yØset;m( )

yasya= fuSmA=droda/sI= abhya/setAm ,

yasya\ fuSmA\droda/sI\ abhya/setAm ,

यस्य॒ शुष्मा॒द्रोद॑सी॒ अभ्य॑सेताम् ।

यस्य॒ शुष्मा॒द्रोद॑सी॒ अभ्य॑सेताम् ।


937

" ko ivveØd )

?H ko vive/da ,

H! ko vive/da ,

?ः को विवे॑द ।

ः! को विवे॑द ।


950

" s%;™ s%;Øymb[vIt( )

?H sakhA= sakhA/yamabravIt ,

H! sakhA\ sakhA/yamabravIt ,

?ः सखा॒ सखा॑यमब्रवीत् ।

ः! सखा॒ सखा॑यमब्रवीत् ।


956

,;R ¬pØ sedžuárN{'Ì ip[™ymeØ/;™ AWØyo™ n;/Øm;n;" )

rNA upa/ seda??rindraM/ pri=yame/dhA= qSa/yo= nAdha/mAnAH ,

rNA upa/ sedu\rindraM[/] pri\yame/dhA\ qSa/yo\ nAdha/mAnAH ,

र्णा उप॑ सेद??रिन्द्रं॑ प्रि॒यमे॑धा॒ ऋष॑यो॒ नाध॑मानाः ।

र्णा उप॑ सेदु॒रिन्द्रं॑ प्रि॒यमे॑धा॒ ऋष॑यो॒ नाध॑मानाः ।


957

apØ ?v;™NtmUØ,uRžih pUžÉ/R c=uØmRumužG?y 1

apa/ dhvA=ntamU/rNu?hi pU?rdhi cakSu/rmumu?gdhya 1

apa/ dhvA\ntamU/rNu\hi pU\rdhi cakSu/rmumu\gdhya 1

अप॑ ध्वा॒न्तमू॑र्णु?हि पू?र्धि चक्षु॑र्मुमु?ग्ध्य १

अप॑ ध्वा॒न्तमू॑र्णु॒हि पू॒र्धि चक्षु॑र्मुमु॒ग्ध्य १


967

hn;âSt™ Tv;d;Øtmi{v" )

hanAsti= tvAdA/tamadrivaH ,

hanAsti\ tvAdA/tamadrivaH ,

हनास्ति॒ त्वादा॑तमद्रिवः ।

हनास्ति॒ त्वादा॑तमद्रिवः ।


973

te so™m;do™ ) ”it h ivD;yte )

te so=mAdo= , iti ha vijxAyate ,

te so\mAdo\ , iti ha vijxAyate ,

ते सो॒मादो॒ । इति ह विज्ञायते ।

ते सो॒मादो॒ । इति ह विज्ञायते ।


979

DmupØ y;ih iv™Ã;n( )

jxamupa/ yAhi vi=dvAn ,

jxamupa/ yAhi vi\dvAn ,

ज्ञमुप॑ याहि वि॒द्वान् ।

ज्ञमुप॑ याहि वि॒द्वान् ।


986

mUWo™ n ²x™Xn; VyØd²Nt m;™?yØ" Sto™t;r'Ì te xt£to

mUSo= na fi=fnA vya/danti mA=dhya/H sto=tAraM/ te fatakrato

mUSo\ na fi\fnA vya/danti mA\dhya/H sto\tAraM[/] te fatakrato

मूषो॒ न शि॒श्ना व्य॑दन्ति मा॒ध्य॑ः स्तो॒तारं॑ ते शतक्रतो

मूषो॒ न शि॒श्ना व्य॑दन्ति मा॒ध्य॑ः स्तो॒तारं॑ ते शतक्रतो


999

ipb;™ somØmnuãv™/' md;Øy )

pibA= soma/manuSva=dhaM madA/ya ,

pibA\ soma/manuSva\dhaM madA/ya ,

पिबा॒ सोम॑मनुष्व॒धं मदा॑य ।

पिबा॒ सोम॑मनुष्व॒धं मदा॑य ।


1000

idvØ" sužt;n;Øm( Ð

diva/H su?tAnA/m .

diva/H su\tAnA/m .

दिव॑ः सु?ताना॑म् ॥

दिव॑ः सु॒ताना॑म् ॥


1004

itt¬ párpvn' .vit ) ttvÃ; ) t¥vÃ; ) itlm;]tu¥Émit v; 9

tita\u paripavanaM bhavati , tatavadvA , tannavadvA , tilamAtratunnamiti vA 9

titau paripavanaM bhavati , tatavadvA , tannavadvA , tilamAtratunnamiti vA 9

तितउ परिपवनं भवति । ततवद्वा । तन्नवद्वा । तिलमात्रतुन्नमिति वा ९

तितौ परिपवनं भवति । ततवद्वा । तन्नवद्वा । तिलमात्रतुन्नमिति वा ९


1007

+mIinRih™t;É/Ø v;™Éc Ð

kSmIrnihi=tAdhi/ vA=ci .

kSmIrnihi\tAdhi/ vA\ci .

क्ष्मीर्निहि॒ताधि॑ वा॒चि ॥

क्ष्मीर्निहि॒ताधि॑ वा॒चि ॥


1013

/Sq;™d;{;]I™ v;sØStnute És™mSmwØ Ð

dhasthA=dAdrAtrI= vAsa/stanute si=masmai/ .

dhasthA\dAdrAtrI\ vAsa/stanute si\masmai/ .

धस्था॒दाद्रात्री॒ वास॑स्तनुते सि॒मस्मै॑ ॥

धस्था॒दाद्रात्री॒ वास॑स्तनुते सि॒मस्मै॑ ॥


1019

s' ih ë=Øse sïGm;™no aÉbØ>yuW;

saM hi dqkSa/se saxjagmA=no abi/bhyuSA

saM hi dqkSa/se saxjagmA\no abi/bhyuSA

सं हि दृक्ष॑से सञ्जग्मा॒नो अबि॑भ्युषा

सं हि दृक्ष॑से सञ्जग्मा॒नो अबि॑भ्युषा


1020

NdU sØm;™nvØcRs; Ð

ndU sa/mA=nava/rcasA .

ndU sa/mA\nava/rcasA .

न्दू स॑मा॒नव॑र्चसा ॥

न्दू स॑मा॒नव॑र्चसा ॥


1024

" s'xUrØ,;so id™Vy;so™ aTy;Ø" )

?H saMfUra/NAso di=vyAso= atyA/H ,

H! saMfUra/NAso di\vyAso\ atyA/H ,

?ः संशूर॑णासो दि॒व्यासो॒ अत्या॑ः ।

ः! संशूर॑णासो दि॒व्यासो॒ अत्या॑ः ।


1025

yd;²=ØWuidR™VymJm™m;Ø" Ð

yadAkSi/Surdi=vyamajma=mafvA/H .

yadAkSi/Surdi\vyamajma\mafvA/H .

यदाक्षि॑षुर्दि॒व्यमज्म॒मश्वा॑ः ॥

यदाक्षि॑षुर्दि॒व्यमज्म॒मश्वा॑ः ॥


1030

d'Ì vsvo™ inrØt· ) ”Tyip ingmo .vit 13

dafvaM/ vasavo= nira/taSTa , ityapi nigamo bhavati 13

dafvaM[/] vasavo\ nira/taSTa , ityapi nigamo bhavati 13

दश्वं॑ वसवो॒ निर॑तष्ट । इत्यपि निगमो भवति १३

दश्वं॑ वसवो॒ निर॑तष्ट । इत्यपि निगमो भवति १३


1033

y¶†žre sÉ¥™h;.Øv" Ð

yaddU?re sanni=hAbha/vaH .

yaddU\re sanni\hAbha/vaH .

द्दू?रे सन्नि॒हाभ॑वः ॥

द्दू॒रे सन्नि॒हाभ॑वः ॥


1038

lo™/' nØy²Nt™ pxuž mNyØm;n;" )

lo=dhaM na/yanti= pafu ?manya/mAnAH ,

lo\dhaM na/yanti\ pafu\ manya/mAnAH ,

लो॒धं न॑यन्ति॒ पशु ?मन्य॑मानाः ।

लो॒धं न॑यन्ति॒ पशु॒ मन्य॑मानाः ।


1050

sužv;STv;™ aÉ/™ tuGvØin )

su?vAstvA= adhi= tugva/ni ,

su\vAstvA\ adhi\ tugva/ni ,

सु?वास्त्वा॒ अधि॒ तुग्व॑नि ।

सु॒वास्त्वा॒ अधि॒ तुग्व॑नि ।


1054

" punØnR" )

?H puna/rnaH ,

H! puna/rnaH ,

?ः पुन॑र्नः ।

ः! पुन॑र्नः ।


1062

¬poØ ad²xR xužN?yuvo™ n v=oØ no™/; ”Øv;™ivrØÕt ip™[y;É,Ø )

upo/ adarfi fu?ndhyuvo= na vakSo/ no=dhA i/vA=vira/kqta pri=yANi/ ,

upo/ adarfi fu\ndhyuvo\ na vakSo/ no\dhA i/vA\vira/kqta pri\yANi/ ,

उपो॑ अदर्शि शु?न्ध्युवो॒ न वक्षो॑ नो॒धा इ॑वा॒विर॑कृत प्रि॒याणि॑ ।

उपो॑ अदर्शि शु॒न्ध्युवो॒ न वक्षो॑ नो॒धा इ॑वा॒विर॑कृत प्रि॒याणि॑ ।


1063

m;g;™TpunØre€yuWIØ,;m( Ð

mAgA=tpuna/re?yuSI/NAm .

mAgA\tpuna/re\yuSI/NAm .

मागा॒त्पुन॑रे?युषी॑णाम् ॥

मागा॒त्पुन॑रे॒युषी॑णाम् ॥


1067

" )

?H ,

H! ,

?ः

ः!


1077

suživ™te m;Ø /;™" ) ”Tyip ingmo .vit )

su?vi=te mA/ dhA=H , ityapi nigamo bhavati ,

su\vi\te mA/ dhA\H , ityapi nigamo bhavati ,

सु?वि॒ते मा॑ धा॒ः । इत्यपि निगमो भवति ।

सु॒वि॒ते मा॑ धा॒ः । इत्यपि निगमो भवति ।


1081

dyØm;n;™" Sy;mØ ) ”Tyupdy;km;R )

daya/mAnA=H syAma/ , ityupadayAkarmA ,

daya/mAnA\H syAma/ , ityupadayAkarmA ,

दय॑माना॒ः स्याम॑ । इत्युपदयाकर्मा ।

दय॑माना॒ः स्याम॑ । इत्युपदयाकर्मा ।


1082

vsuž ) ”it d;nkm;R v; iv.;gkm;R v; )

vasu ?, iti dAnakarmA vA vibhAgakarmA vA ,

vasu\ , iti dAnakarmA vA vibhAgakarmA vA ,

वसु ?। इति दानकर्मा वा विभागकर्मा वा ।

वसु॒ । इति दानकर्मा वा विभागकर्मा वा ।


1083

vn;Øin ) ”it dhitkm;R ) duvRtuRduRv;Rr" ) iv™dÃØsuždRyØm;no™ iv x]UØn( ) ”it ih's;km;R Ð

vanA/ni , iti dahatikarmA , durvarturdurvAraH , vi=dadva/sur?daya/mAno= vi fatrU/n , iti hiMsAkarmA .

vanA/ni , iti dahatikarmA , durvarturdurvAraH , vi\dadva/su\rdaya/mAno\ vi fatrU/n , iti hiMsAkarmA .

वना॑नि । इति दहतिकर्मा । दुर्वर्तुर्दुर्वारः । वि॒दद्व॑सुर्?दय॑मानो॒ वि शत्रू॑न् । इति हिंसाकर्मा ॥

वना॑नि । इति दहतिकर्मा । दुर्वर्तुर्दुर्वारः । वि॒दद्व॑सु॒र्दय॑मानो॒ वि शत्रू॑न् । इति हिंसाकर्मा ॥


1084

ɐn;™ t;n( )

fvinA= tAn ,

fvinA\ tAn ,

श्विना॒ तान् ।

श्विना॒ तान् ।


1085

so do™W; dyØm;no abUbu/t( Ð

so do=SA daya/mAno abUbudhat .

so do\SA daya/mAno abUbudhat .

सो दो॒षा दय॑मानो अबूबुधत् ॥

सो दो॒षा दय॑मानो अबूबुधत् ॥


1089

dIn;™m( )

dInA=m ,

dInA\m ,

दीना॒म् ।

दीना॒म् ।


1093

nU cØ pužr; c sdØn' ryI™,;m( )

nU ca/ pu?rA ca sada/naM rayI=NAm ,

nU ca/ pu\rA ca sada/naM rayI\NAm ,

नू च॑ पु?रा च सद॑नं रयी॒णाम् ।

नू च॑ पु॒रा च सद॑नं रयी॒णाम् ।


1097

ymkËÁp;rSy d;™vneØ )

yamakU/pArasya dA=vane/ ,

yamakU/pArasya dA\vane/ ,

यमकू॑पारस्य दा॒वने॑ ।

यमकू॑पारस्य दा॒वने॑ ।


1101

꩹ž r=Øse iv™in=eØ )

fqzge ?rakSa/se vi=nikSe/ ,

fqzge\ rakSa/se vi\nikSe/ ,

शृङ्गे ?रक्ष॑से वि॒निक्षे॑ ।

शृङ्गे॒ रक्ष॑से वि॒निक्षे॑ ।


1105

ɦ" sužtukÁ" sužtukƒÁÉ.™rwØ" )

gniH su?tuka/H su?tuke/bhi=rafvai/H ,

gniH su\tuka/H su\tuke/bhi\rafvai/H ,

ग्निः सु?तुक॑ः सु?तुके॑भि॒रश्वै॑ः ।

ग्निः सु॒तुक॑ः सु॒तुके॑भि॒रश्वै॑ः ।


1111

¥p[;Øyuvo r²=™t;roØ id™veidØve )

nnaprA/yuvo rakSi=tAro/ di=vedi/ve ,

nnaprA/yuvo rakSi\tAro/ di\vedi/ve ,

न्नप्रा॑युवो रक्षि॒तारो॑ दि॒वेदि॑वे ।

न्नप्रा॑युवो रक्षि॒तारो॑ दि॒वेदि॑वे ।


1121

rj;'ÌÉs Éc™]; iv cØr²Nt tNy™vØ" ) ”Tyip ingmo .vit )

rajAM/si ci=trA vi ca/ranti tanya=va/H , ityapi nigamo bhavati ,

rajAM[/]si ci\trA vi ca/ranti tanya\va/H , ityapi nigamo bhavati ,

रजां॑सि चि॒त्रा वि च॑रन्ति तन्य॒व॑ः । इत्यपि निगमो भवति ।

रजां॑सि चि॒त्रा वि च॑रन्ति तन्य॒व॑ः । इत्यपि निगमो भवति ।


1125

hrØs;™ hrØ" ê,I™ih ) ”Tyip ingmo .vit )

hara/sA= hara/H fqNI=hi , ityapi nigamo bhavati ,

hara/sA\ hara/H fqNI\hi , ityapi nigamo bhavati ,

हर॑सा॒ हर॑ः शृणी॒हि । इत्यपि निगमो भवति ।

हर॑सा॒ हर॑ः शृणी॒हि । इत्यपि निगमो भवति ।


1130

vSy™ nmØs;™ VyNtØ" ) ”it pXyitkm;R )

vasya= nama/sA= vyanta/H , iti pafyatikarmA ,

vasya\ nama/sA\ vyanta/H , iti pafyatikarmA ,

वस्य॒ नम॑सा॒ व्यन्त॑ः । इति पश्यतिकर्मा ।

वस्य॒ नम॑सा॒ व्यन्त॑ः । इति पश्यतिकर्मा ।


1131

Â;xØm( ) ”it %;ditkm;R )

LAfa/m , iti khAdatikarmA ,

[L]Afa/m , iti khAdatikarmA ,

ळाश॑म् । इति खादतिकर्मा ।

ळाश॑म् । इति खादतिकर्मा ।


1135

itÉ.Ø" sužte suØnI™q;soØ vsUžyvØ" )

tibhi/H su?te su/nI=thAso/ vasU?yava/H ,

tibhi/H su\te su/nI\thAso/ vasU\yava/H ,

तिभि॑ः सु?ते सु॑नी॒थासो॑ वसू?यव॑ः ।

तिभि॑ः सु॒ते सु॑नी॒थासो॑ वसू॒यव॑ः ।


1136

goÉ.Ø" £;™,; aØnUWt Ð

gobhi/H krA=NA a/nUSata .

gobhi/H krA\NA a/nUSata .

गोभि॑ः क्रा॒णा अ॑नूषत ॥

गोभि॑ः क्रा॒णा अ॑नूषत ॥


1139

hárØmI™' {o¨€pSqe™ v;xIØÉ.St=t;Xm™NmyIØÉ." )

hari/mI=M droru?pasthe= vAfI/bhistakSatAfma=nmayI/bhiH ,

hari/mIM[\] droru\pasthe\ vAfI/bhistakSatAfma\nmayI/bhiH ,

हरि॑मी॒ं द्रोरु?पस्थे॒ वाशी॑भिस्तक्षताश्म॒न्मयी॑भिः ।

हरि॑मीं॒ द्रोरु॒पस्थे॒ वाशी॑भिस्तक्षताश्म॒न्मयी॑भिः ।


1143

Ntom;R ²x™XndeØv;™ aipØ guA³žt' nØ" )

ntormA fi=fnade/vA= api/ gurq?taM na/H ,

ntormA fi\fnade/vA\ api/ gurq\taM na/H ,

न्तोर्मा शि॒श्नदे॑वा॒ अपि॑ गुरृ?तं न॑ः ।

न्तोर्मा शि॒श्नदे॑वा॒ अपि॑ गुरृ॒तं न॑ः ।


1148

pit'™ mt( Ð

patiM= mat .

patiM[\] mat .

पतिं॒ मत् ॥

पतिं॒ मत् ॥


1153

Mvo™ 3

mvo= 3

mvo\ 3

म्वो॒ ३

म्वो॒ ३


1162

" x' yorØr€po dØ/;t )

?H faM yora/ra?po da/dhAta ,

H! faM yora/ra\po da/dhAta ,

?ः शं योर॑र?पो द॑धात ।

ः! शं योर॑र॒पो द॑धात ।


1172

midØitm;R™t; s ip™t; s puž]" )

madi/tirmA=tA sa pi=tA sa pu?traH ,

madi/tirmA\tA sa pi\tA sa pu\traH ,

मदि॑तिर्मा॒ता स पि॒ता स पु?त्रः ।

मदि॑तिर्मा॒ता स पि॒ता स पु॒त्रः ।


1173

jn;™ aidØitj;R™tmidØit™jRinØTvm( Ð

janA= adi/tirjA=tamadi/ti=rjani/tvam .

janA\ adi/tirjA\tamadi/ti\rjani/tvam .

जना॒ अदि॑तिर्जा॒तमदि॑ति॒र्जनि॑त्वम् ॥

जना॒ अदि॑तिर्जा॒तमदि॑ति॒र्जनि॑त्वम् ॥


1179

t SmwØn' vS]™mÉq'™ n t;™yumnuØ £ox²Nt ²=™tyo™ .reØWu )

ta smai/naM vastra=mathiM= na tA=yumanu/ krofanti kSi=tayo= bhare/Su ,

ta smai/naM vastra\mathiM[\] na tA\yumanu/ krofanti kSi\tayo\ bhare/Su ,

त स्मै॑नं वस्त्र॒मथिं॒ न ता॒युमनु॑ क्रोशन्ति क्षि॒तयो॒ भरे॑षु ।

त स्मै॑नं वस्त्र॒मथिं॒ न ता॒युमनु॑ क्रोशन्ति क्षि॒तयो॒ भरे॑षु ।


1180

’;Cz;Ø pxužm°Ø yUžqm( Ð

fcAcchA/ pafu?macca/ yU?tham .

fcAcchA/ pafu\macca/ yU\tham .

श्चाच्छा॑ पशु?मच्च॑ यू?थम् ॥

श्चाच्छा॑ पशु॒मच्च॑ यू॒थम् ॥


1186

”N/;Øn En' jrte Sv;™/I" ) gO,;it )

indhA/na enaM jarate svA=dhIH , gqNAti ,

indhA/na enaM jarate svA\dhIH , gqNAti ,

इन्धा॑न एनं जरते स्वा॒धीः । गृणाति ।

इन्धा॑न एनं जरते स्वा॒धीः । गृणाति ।


1190

²NdneØ iptužmdØcRt;™ vcØ" ) p[;cRt m²Ndne iptumÃc" )

ndine/ pitu?mada/rcatA= vaca/H , prArcata mandine pitumadvacaH ,

ndine/ pitu\mada/rcatA\ vaca/H , prArcata mandine pitumadvacaH ,

न्दिने॑ पितु?मद॑र्चता॒ वच॑ः । प्रार्चत मन्दिने पितुमद्वचः ।

न्दिने॑ पितु॒मद॑र्चता॒ वच॑ः । प्रार्चत मन्दिने पितुमद्वचः ।


1194

Tv·uØrpI™CyØm( )

tvaSTu/rapI=cya/m ,

tvaSTu/rapI\cya/m ,

त्वष्टु॑रपी॒च्य॑म् ।

त्वष्टु॑रपी॒च्य॑म् ।


1195

N{mØso gOžhe Ð

ndrama/so gq?he .

ndrama/so gq\he .

न्द्रम॑सो गृ?हे ॥

न्द्रम॑सो गृ॒हे ॥


1200

g;™tu' ÕÁ,v¥užWso™ jn;Øy ) ”Tyip ingmo .vit )

gA=tuM kq/Navannu?Saso= janA/ya , ityapi nigamo bhavati ,

gA\tuM kq/Navannu\Saso\ janA/ya , ityapi nigamo bhavati ,

गा॒तुं कृ॑णवन्नु?षसो॒ जना॑य । इत्यपि निगमो भवति ।

गा॒तुं कृ॑णवन्नु॒षसो॒ जना॑य । इत्यपि निगमो भवति ।


1213

m;™Ny; ivyuØte dUžreaØNte )

mA=nyA viyu/te dU?re\a/nte ,

mA\nyA viyu/te dU\rea/nte ,

मा॒न्या वियु॑ते दू?रेअ॑न्ते ।

मा॒न्या वियु॑ते दू॒रेअ॑न्ते ।


1218

A/Øgy;™ A/Øgužt;xØÉmÏ;" )

qdha/gayA= qdha/gu?tAfa/miSThAH ,

qdha/gayA\ qdha/gu\tAfa/miSThAH ,

ऋध॑गया॒ ऋध॑गु?ताश॑मिष्ठाः ।

ऋध॑गया॒ ऋध॑गु॒ताश॑मिष्ठाः ।


1223

ÅvSy™t;mØj; )

fravasya=tAma/jAfva ,

fravasya\tAma/jAfva ,

श्रवस्य॒ताम॑जाश्व ।

श्रवस्य॒ताम॑जाश्व ।


1225

aSyw n" s;ty ¬p.v ) aheÂm;noŒ£Ú?yn( ) rárv;n( ) r;itr>ySt" ) aj;eit pUW,m;h ) aj; aj; ajn;" ) aq;nud;ÿm( )

asyai naH sAtaya upabhava , aheLamAno'krudhyan , rarivAn , rAtirabhyastaH , ajAfveti pUSaNamAha , ajAfva ajA ajanAH , athAnudAttam ,

asyai naH sAtaya upabhava , ahe[L]amAno'krudhyan , rarivAn , rAtirabhyastaH , ajAfveti pUSaNamAha , ajAfva ajA ajanAH , athAnudAttam ,

अस्यै नः सातय उपभव । अहेळमानोऽक्रुध्यन् । ररिवान् । रातिरभ्यस्तः । अजाश्वेति पूषणमाह । अजाश्व अजा अजनाः । अथानुदात्तम् ।

अस्यै नः सातय उपभव । अहेळमानोऽक्रुध्यन् । ररिवान् । रातिरभ्यस्तः । अजाश्वेति पूषणमाह । अजाश्व अजा अजनाः । अथानुदात्तम् ।


1248

WÂØr a;óžripRÌtm( )

SaLa/ra Ahu?rarpi/tam ,

Sa[L]a/ra Ahu\rarpi/tam ,

षळ॑र आहु?रर्पि॑तम् ।

षळ॑र आहु॒रर्पि॑तम् ।


1250

”it WÂOtuty; ) ar;" p[TyOt; n;.* ) W$(pun" shte" )

iti SaLqtutayA , arAH pratyqtA nAbhau , SaTpunaH sahateH ,

iti Sa[L]qtutayA , arAH pratyqtA nAbhau , SaTpunaH sahateH ,

इति षळृतुतया । अराः प्रत्यृता नाभौ । षट्पुनः सहतेः ।

इति षळृतुतया । अराः प्रत्यृता नाभौ । षट्पुनः सहतेः ।


1266

Ek;q| konu vy" sup,;R yidN{ ju·o dmUn;" s' m; tpNtIiWre, m¨Tv;'âStt¬ sÿ_ÚÉmv TsUyRSyeN{e, smIm;RNt;s" k;ym;n" knInkƒvopo ad²xR suivte iv´;m dev;no a;`; ´*meRŒiditridit¨tSm;];h;Sy v;mSy s¢ yuï²Nt s¢Év'xit"

ekArthaM konu vayaH suparNA yadindra juSTo damUnAH saM mA tapantISireNa marutvAMstita\u saktumiva tsUryasyendreNa samIrmAntAsaH kAyamAnaH kanInakevopo adarfi suvite vidyAma devAno AghA dyaurme'ditiraditirutasmAtrAhAsya vAmasya sapta yuxjanti saptaviMfatiH

ekArthaM konu vayaH suparNA yadindra juSTo damUnAH saM mA tapantISireNa marutvAMstitau saktumiva tsUryasyendreNa samIrmAntAsaH kAyamAnaH kanInakevopo adarfi suvite vidyAma devAno AghA dyaurme'ditiraditirutasmAtrAhAsya vAmasya sapta yuxjanti saptaviMfatiH

एकार्थं कोनु वयः सुपर्णा यदिन्द्र जुष्टो दमूनाः सं मा तपन्तीषिरेण मरुत्वांस्तितउ सक्तुमिव त्सूर्यस्येन्द्रेण समीर्मान्तासः कायमानः कनीनकेवोपो अदर्शि सुविते विद्याम देवानो आघा द्यौर्मेऽदितिरदितिरुतस्मात्राहास्य वामस्य सप्त युञ्जन्ति सप्तविंशतिः

एकार्थं कोनु वयः सुपर्णा यदिन्द्र जुष्टो दमूनाः सं मा तपन्तीषिरेण मरुत्वांस्तितौ सक्तुमिव त्सूर्यस्येन्द्रेण समीर्मान्तासः कायमानः कनीनकेवोपो अदर्शि सुविते विद्याम देवानो आघा द्यौर्मेऽदितिरदितिरुतस्मात्राहास्य वामस्य सप्त युञ्जन्ति सप्तविंशतिः


1273

v;ihØÏo v;'™ hv;Øn;'™ StomoØ dUžto óØv¥r; )

vAhi/STho vAM= havA/nAM= stomo/ dU?to hu/vannarA ,

vAhi/STho vAM[\] havA/nAM[\] stomo/ dU\to hu/vannarA ,

वाहि॑ष्ठो वां॒ हवा॑नां॒ स्तोमो॑ दू?तो हु॑वन्नरा ।

वाहि॑ष्ठो वां॒ हवा॑नां॒ स्तोमो॑ दू॒तो हु॑वन्नरा ।


1277

v;n;ØmÉs™ mTy;RÌn;m( ) ”Tyip ingmo .vit )

vAnA/masi= martyA/nAm , ityapi nigamo bhavati ,

vAnA/masi\ martyA/nAm , ityapi nigamo bhavati ,

वाना॑मसि॒ मर्त्या॑नाम् । इत्यपि निगमो भवति ।

वाना॑मसि॒ मर्त्या॑नाम् । इत्यपि निगमो भवति ।


1280

¢ Svs¿žr¨ØWIv;Rvx;™n" ) ”Tyip ingmo .vit )

pta svasQ?raru/SIrvAvafA=naH , ityapi nigamo bhavati ,

pta svasQ\raru/SIrvAvafA\naH , ityapi nigamo bhavati ,

प्त स्वसॄ?ररु॑षीर्वावशा॒नः । इत्यपि निगमो भवति ।

प्त स्वसॄ॒ररु॑षीर्वावशा॒नः । इत्यपि निगमो भवति ।


1296

asؒNtI™ .UárØ/;re€ pyØSvtI )

asa/fcantI= bhUri/dhAre ?paya/svatI ,

asa/fcantI\ bhUri/dhAre\ paya/svatI ,

अस॑श्चन्ती॒ भूरि॑धारे ?पय॑स्वती ।

अस॑श्चन्ती॒ भूरि॑धारे॒ पय॑स्वती ।


1301

nužy;mØ vnuãy™t" ) ”Tyip ingmo .vit )

nu?yAma/ vanuSya=taH , ityapi nigamo bhavati ,

nu\yAma/ vanuSya\taH , ityapi nigamo bhavati ,

नु?याम॑ वनुष्य॒तः । इत्यपि निगमो भवति ।

नु॒याम॑ वनुष्य॒तः । इत्यपि निगमो भवति ।


1302

pOtØn;su dUž!äØ" )

pqta/nAsu dU?Dhya/H ,

pqta/nAsu dU\Dhya/H ,

पृत॑नासु दू?ढ्य॑ः ।

पृत॑नासु दू॒ढ्य॑ः ।


1306

”N{eØ, yužj; t¨ØWem vOž]m( )

indre/Na yu?jA taru/Sema vq?tram ,

indre/Na yu\jA taru/Sema vq\tram ,

इन्द्रे॑ण यु?जा तरु॑षेम वृ?त्रम् ।

इन्द्रे॑ण यु॒जा तरु॑षेम वृ॒त्रम् ।


1310

/;mØÉ." k™Év" ) ”Tyip ingmo .vit )

dhAma/bhiH ka=viH , ityapi nigamo bhavati ,

dhAma/bhiH ka\viH , ityapi nigamo bhavati ,

धाम॑भिः क॒विः । इत्यपि निगमो भवति ।

धाम॑भिः क॒विः । इत्यपि निगमो भवति ।


1312

md;Øhno y;ih™ tUyØm( )

madA/hano yAhi= tUya/m ,

madA/hano yAhi\ tUya/m ,

मदा॑हनो याहि॒ तूय॑म् ।

मदा॑हनो याहि॒ तूय॑म् ।


1321

" somoØ a=;" )

?H somo/ akSAH ,

H! somo/ akSAH ,

?ः सोमो॑ अक्षाः ।

ः! सोमो॑ अक्षाः ।


1325

nUžpe gom;™NgoÉ.Ør=;™" somoØ dužG/;É.Ør=;" )

nU?pe gomA=ngobhi/rakSA=H somo/ du?gdhAbhi/rakSAH ,

nU\pe gomA\ngobhi/rakSA\H somo/ du\gdhAbhi/rakSAH ,

नू?पे गोमा॒न्गोभि॑रक्षा॒ः सोमो॑ दु?ग्धाभि॑रक्षाः ।

नू॒पे गोमा॒न्गोभि॑रक्षा॒ः सोमो॑ दु॒ग्धाभि॑रक्षाः ।


1331

ɦrØÕ,oÆ;™tveØd;" )

gnira/kqNojjA=tave/dAH ,

gnira/kqNojjA\tave/dAH ,

ग्निर॑कृणोज्जा॒तवे॑दाः ।

ग्निर॑कृणोज्जा॒तवे॑दाः ।


1344

KvmØivdCzڞcNtØm( )

kvama/vidacchu?canta/m ,

kvama/vidacchu\canta/m ,

क्वम॑विदच्छु?चन्त॑म् ।

क्वम॑विदच्छु॒चन्त॑म् ।


1352

mOžg' n v[; mOžgyØNte )

mq?gaM na vrA mq?gaya/nte ,

mq\gaM na vrA mq\gaya/nte ,

मृ?गं न व्रा मृ?गय॑न्ते ।

मृ॒गं न व्रा मृ॒गय॑न्ते ।


1359

h' it™ro ai{™mSt;Ø ) ”Tyip ingmo .vit )

haM ti=ro adri=mastA/ , ityapi nigamo bhavati ,

haM ti\ro adri\mastA/ , ityapi nigamo bhavati ,

हं ति॒रो अद्रि॒मस्ता॑ । इत्यपि निगमो भवति ।

हं ति॒रो अद्रि॒मस्ता॑ । इत्यपि निगमो भवति ।


1363

hÉmN{Ø EmužWm( ) ”Tyip ingmo .vit )

hamindra/ emu?Sam , ityapi nigamo bhavati ,

hamindra/ emu\Sam , ityapi nigamo bhavati ,

हमिन्द्र॑ एमु?षम् । इत्यपि निगमो भवति ।

हमिन्द्र॑ एमु॒षम् । इत्यपि निगमो भवति ।


1378

xy;RÌÉ.™nR .rØm;,o™ g.ØSTyo" )

faryA/bhi=rna bhara/mANo= gabha/styoH ,

faryA/bhi\rna bhara/mANo\ gabha/styoH ,

शर्या॑भि॒र्न भर॑माणो॒ गभ॑स्त्योः ।

शर्या॑भि॒र्न भर॑माणो॒ गभ॑स्त्योः ।


1389

¨tØ" =užrpØivn; Vyyu" )

ruta/H kSu?rapa/vinA vyayuH ,

ruta/H kSu\rapa/vinA vyayuH ,

रुत॑ः क्षु?रप॑विना व्ययुः ।

रुत॑ः क्षु॒रप॑विना व्ययुः ।


1393

it™ro /Nv;Øit™ rocØte ) ”Tyip ingmo .vit )

ti=ro dhanvA/ti= roca/te , ityapi nigamo bhavati ,

ti\ro dhanvA/ti\ roca/te , ityapi nigamo bhavati ,

ति॒रो धन्वा॑ति॒ रोच॑ते । इत्यपि निगमो भवति ।

ति॒रो धन्वा॑ति॒ रोच॑ते । इत्यपि निगमो भवति ।


1397

" s²%Ø>y" ) ”Tyip ingmo .vit )

?H sakhi/bhyaH , ityapi nigamo bhavati ,

H! sakhi/bhyaH , ityapi nigamo bhavati ,

?ः सखि॑भ्यः । इत्यपि निगमो भवति ।

ः! सखि॑भ्यः । इत्यपि निगमो भवति ।


1402

vsuÉ." sc;™ .uv;Ø ) vsuÉ." sh .uv* )

vasubhiH sacA= bhuvA/ , vasubhiH saha bhuvau ,

vasubhiH sacA\ bhuvA/ , vasubhiH saha bhuvau ,

वसुभिः सचा॒ भुवा॑ । वसुभिः सह भुवौ ।

वसुभिः सचा॒ भुवा॑ । वसुभिः सह भुवौ ।


1413

Sme ´už»mÉ/™ rˆ'Ì c /eih ) aSm;su ´u»' c rˆ' c /eih 5

sme dyu?mnamadhi= ratnaM/ ca dhehi , asmAsu dyumnaM ca ratnaM ca dhehi 5

sme dyu\mnamadhi\ ratnaM[/] ca dhehi , asmAsu dyumnaM ca ratnaM ca dhehi 5

स्मे द्यु?म्नमधि॒ रत्नं॑ च धेहि । अस्मासु द्युम्नं च रत्नं च धेहि ५

स्मे द्यु॒म्नमधि॒ रत्नं॑ च धेहि । अस्मासु द्युम्नं च रत्नं च धेहि ५


1420

g.ØâStpUt" nOÉ.™ri{ØÉ." sužt" ) ”Tyip ingmo .vit )

gabha/stipUtaH nqbhi=radri/bhiH su?taH , ityapi nigamo bhavati ,

gabha/stipUtaH nqbhi\radri/bhiH su\taH , ityapi nigamo bhavati ,

गभ॑स्तिपूतः नृभि॒रद्रि॑भिः सु?तः । इत्यपि निगमो भवति ।

गभ॑स्तिपूतः नृभि॒रद्रि॑भिः सु॒तः । इत्यपि निगमो भवति ।


1424

tpØiv];" Sv™/y;™ mdØNtI" ) bôdk;" )

tapa/vitrAH sva=dhayA= mada/ntIH , bahUdakAH ,

tapa/vitrAH sva\dhayA\ mada/ntIH , bahUdakAH ,

तप॑वित्राः स्व॒धया॒ मद॑न्तीः । बहूदकाः ।

तप॑वित्राः स्व॒धया॒ मद॑न्तीः । बहूदकाः ।


1428

te m;Ø pužnNtuØ ) ”Tyip ingmo .vit )

te mA/ pu?nantu/ , ityapi nigamo bhavati ,

te mA/ pu\nantu/ , ityapi nigamo bhavati ,

ते मा॑ पु?नन्तु॑ । इत्यपि निगमो भवति ।

ते मा॑ पु॒नन्तु॑ । इत्यपि निगमो भवति ।


1432

tvØ ¾Sv™d; )

tava/ svi=dA ,

tava/ svi\dA ,

तव॑ स्वि॒दा ।

तव॑ स्वि॒दा ।


1438

" Sv;Ø" ) ”Tyip ingmo .vit )

?H svaxcA/H , ityapi nigamo bhavati ,

H! svaxcA/H , ityapi nigamo bhavati ,

?ः स्वञ्चा॑ः । इत्यपि निगमो भवति ।

ः! स्वञ्चा॑ः । इत्यपि निगमो भवति ।


1442

=e ²xØipiv™·o aØâSm )

kSe fi/pivi=STo a/smi ,

kSe fi/pivi\STo a/smi ,

क्षे शि॑पिवि॒ष्टो अ॑स्मि ।

क्षे शि॑पिवि॒ष्टो अ॑स्मि ।


1449

yun;Øin iv™Ã;n( )

yunA/ni vi=dvAn ,

yunA/ni vi\dvAn ,

युना॑नि वि॒द्वान् ।

युना॑नि वि॒द्वान् ।


1456

pOžqužj[y;Ø aÉmn;™d;yuždRSyoØ" ) p[;m;pyd;yudRSyo" 9

pq?thu?jrayA/ aminA=dAyur?dasyo/H , prAmApayadAyurdasyoH 9

pq\thu\jrayA/ aminA\dAyu\rdasyo/H , prAmApayadAyurdasyoH 9

पृ?थु?ज्रया॑ अमिना॒दायुर्?दस्यो॑ः । प्रामापयदायुर्दस्योः ९

पृ॒थु॒ज्रया॑ अमिना॒दायु॒र्दस्यो॑ः । प्रामापयदायुर्दस्योः ९


1462

EkÁy; p[it™/; ipØbTs;™kù sr;'ÌÉs i]™'xtØm( )

eka/yA prati=dhA pi/batsA=kaM sarAM/si tri=Mfata/m ,

eka/yA prati\dhA pi/batsA\kaM sarAM[/]si triM[\]fata/m ,

एक॑या प्रति॒धा पि॑बत्सा॒कं सरां॑सि त्रि॒ंशत॑म् ।

एक॑या प्रति॒धा पि॑बत्सा॒कं सरां॑सि त्रिं॒शत॑म् ।


1463

" somØSy k;,užk; Ð

?H soma/sya kANu?kA .

H! soma/sya kANu\kA .

?ः सोम॑स्य काणु?का ॥

ः! सोम॑स्य काणु॒का ॥


1468

ymز=™itmز=™tyØ" ipb²Nt ) ”it )

yama/kSi=tima/kSi=taya/H pibanti , iti ,

yama/kSi\tima/kSi\taya/H pibanti , iti ,

यम॑क्षि॒तिम॑क्षि॒तय॑ः पिबन्ति । इति ।

यम॑क्षि॒तिम॑क्षि॒तय॑ः पिबन्ति । इति ।


1478

tu>y'Ì ’otNTyÉ/[go xcIv" ) a/OtgmnkmRvn( )

tubhyaM/ fcotantyadhrigo facIvaH , adhqtagamanakarmavan ,

tubhyaM[/] fcotantyadhrigo facIvaH , adhqtagamanakarmavan ,

तुभ्यं॑ श्चोतन्त्यध्रिगो शचीवः । अधृतगमनकर्मवन् ।

तुभ्यं॑ श्चोतन्त्यध्रिगो शचीवः । अधृतगमनकर्मवन् ।


1489

a;p;ØNtmNyuStOžplØp[.m;™R /uin™" ²xmIØv;™Hz¨Øm;\ AjI™WI )

ApA/ntamanyustq?pala/prabharmA= dhuni=H fimI/vA=xcharu/mAMM qjI=SI ,

ApA/ntamanyustq\pala/prabharmA\ dhuni\H fimI/vA\xcharu/mAMM qjI\SI ,

आपा॑न्तमन्युस्तृ?पल॑प्रभर्मा॒ धुनि॒ः शिमी॑वा॒ञ्छरु॑माँ ऋजी॒षी ।

आपा॑न्तमन्युस्तृ॒पल॑प्रभर्मा॒ धुनि॒ः शिमी॑वा॒ञ्छरु॑माँ ऋजी॒षी ।


1490

s; vn;Øin™ n;v;RÉgN{'Ì p[it™m;n;Øin de.u" Ð

sA vanA/ni= nArvAgindraM/ prati=mAnA/ni debhuH .

sA vanA/ni\ nArvAgindraM[/] prati\mAnA/ni debhuH .

सा वना॑नि॒ नार्वागिन्द्रं॑ प्रति॒माना॑नि देभुः ॥

सा वना॑नि॒ नार्वागिन्द्रं॑ प्रति॒माना॑नि देभुः ॥


1509

aPso™ n;mØ )

apso= nAma/ ,

apso\ nAma/ ,

अप्सो॒ नाम॑ ।

अप्सो॒ नाम॑ ।


1513

soŒÉ/Øj;™t" )

so'dhi/jA=taH ,

so'dhi/jA\taH ,

सोऽधि॑जा॒तः ।

सोऽधि॑जा॒तः ।


1532

n g?y'™ yuyUØWn( ) ”Tyip ingmo .vit ) g?yitÉmRÅI.;vkm;R )

na gadhyaM= yuyU/San , ityapi nigamo bhavati , gadhyatirmifrIbhAvakarmA ,

na gadhyaM[\] yuyU/San , ityapi nigamo bhavati , gadhyatirmifrIbhAvakarmA ,

न गध्यं॒ युयू॑षन् । इत्यपि निगमो भवति । गध्यतिर्मिश्रीभावकर्मा ।

न गध्यं॒ युयू॑षन् । इत्यपि निगमो भवति । गध्यतिर्मिश्रीभावकर्मा ।


1534

a; gØÉ/t;™ párØ gÉ/t; ) ”Tyip ingmo .vit ) k*ry;," Õty;n" )

A ga/dhitA= pari/ gadhitA , ityapi nigamo bhavati , kaurayANaH kqtayAnaH ,

A ga/dhitA\ pari/ gadhitA , ityapi nigamo bhavati , kaurayANaH kqtayAnaH ,

आ ग॑धिता॒ परि॑ गधिता । इत्यपि निगमो भवति । कौरयाणः कृतयानः ।

आ ग॑धिता॒ परि॑ गधिता । इत्यपि निगमो भवति । कौरयाणः कृतयानः ।


1535

p;kÁSq;m;™ k*rØy;," ) ”Tyip ingmo .vit )

pAka/sthAmA= kaura/yANaH , ityapi nigamo bhavati ,

pAka/sthAmA\ kaura/yANaH , ityapi nigamo bhavati ,

पाक॑स्थामा॒ कौर॑याणः । इत्यपि निगमो भवति ।

पाक॑स्थामा॒ कौर॑याणः । इत्यपि निगमो भवति ।


1544

nužÏužy; ÕÁ,uçîy;," ) ”Tyip ingmo .vit )

nu?SThu?yA kq/NuhyahrayANaH , ityapi nigamo bhavati ,

nu\SThu\yA kq/NuhyahrayANaH , ityapi nigamo bhavati ,

नु?ष्ठु?या कृ॑णुह्यह्रयाणः । इत्यपि निगमो भवति ।

नु॒ष्ठु॒या कृ॑णुह्यह्रयाणः । इत्यपि निगमो भवति ।


1549

t" kmRÌÉ,kmRÉ, iSq™r" ) p[TyOt" Stom;n( )

taH karma/NikarmaNi sthi=raH , pratyqtaH stomAn ,

taH karma/NikarmaNi sthi\raH , pratyqtaH stomAn ,

तः कर्म॑णिकर्मणि स्थि॒रः । प्रत्यृतः स्तोमान् ।

तः कर्म॑णिकर्मणि स्थि॒रः । प्रत्यृतः स्तोमान् ।


1557

av[ØdNt vI²Â™t; ) ”Tyip ingmo .vit )

avra/danta vILi=tA , ityapi nigamo bhavati ,

avra/danta vI[L]i\tA , ityapi nigamo bhavati ,

अव्र॑दन्त वीळि॒ता । इत्यपि निगमो भवति ।

अव्र॑दन्त वीळि॒ता । इत्यपि निगमो भवति ।


1559

vIÂyit’ v[IÂyit’ s'StM.km;R,* ) pUve, s'p[yuJyete )

vILayatifca vrILayatifca saMstambhakarmANau , pUveNa saMprayujyete ,

vI[L]ayatifca vrI[L]ayatifca saMstambhakarmANau , pUveNa saMprayujyete ,

वीळयतिश्च व्रीळयतिश्च संस्तम्भकर्माणौ । पूवेण संप्रयुज्येते ।

वीळयतिश्च व्रीळयतिश्च संस्तम्भकर्माणौ । पूवेण संप्रयुज्येते ।


1562

`evØ inãW™pI pr;Ø d;" )

gheva/ niSSa=pI parA/ dAH ,

gheva/ niSSa\pI parA/ dAH ,

घेव॑ निष्ष॒पी परा॑ दाः ।

घेव॑ निष्ष॒पी परा॑ दाः ।


1567

n Ég™rerÉ/Ø ) ”Tyip ingmo .vit )

na gi=reradhi/ , ityapi nigamo bhavati ,

na gi\reradhi/ , ityapi nigamo bhavati ,

न गि॒रेरधि॑ । इत्यपि निगमो भवति ।

न गि॒रेरधि॑ । इत्यपि निगमो भवति ।


1577

xNtoØ y²Nt vI™tyeØ )

fanto/ yanti vI=taye/ ,

fanto/ yanti vI\taye/ ,

शन्तो॑ यन्ति वी॒तये॑ ।

शन्तो॑ यन्ति वी॒तये॑ ।


1578

p;' j²GmØinRcuMpuž," Ð

pAM jagmi/rnicumpu?NaH .

pAM jagmi/rnicumpu\NaH .

पां जग्मि॑र्निचुम्पु?णः ॥

पां जग्मि॑र्निचुम्पु॒णः ॥


1590

pidØmuâTs™n;itØ Ð

padi/mutsi=nAti/ .

padi/mutsi\nAti/ .

पदि॑मुत्सि॒नाति॑ ॥

पदि॑मुत्सि॒नाति॑ ॥


1595

a;™Év" SvØ" Õ,užte gUhØte bužs' s p;™durØSy in™É,Rjo™ n muØCyte )

A=viH sva/H kqNu?te gUha/te bu?saM sa pA=dura/sya ni=rNijo= na mu/cyate ,

A\viH sva/H kqNu\te gUha/te bu\saM sa pA\dura/sya ni\rNijo\ na mu/cyate ,

आ॒विः स्व॑ः कृणु?ते गूह॑ते बु?सं स पा॒दुर॑स्य नि॒र्णिजो॒ न मु॑च्यते ।

आ॒विः स्व॑ः कृणु॒ते गूह॑ते बु॒सं स पा॒दुर॑स्य नि॒र्णिजो॒ न मु॑च्यते ।


1615

W;NvOžKyeØ c=d;™nmOžj[;'™ t' ip™t;N/' cØk;r )

SAnvq?kye/ cakSadA=namq?jrAfvaM= taM pi=tAndhaM ca/kAra ,

SAnvq\kye/ cakSadA\namq\jrAfvaM[\] taM pi\tAndhaM ca/kAra ,

षान्वृ?क्ये॑ चक्षदा॒नमृ?ज्राश्वं॒ तं पि॒तान्धं च॑कार ।

षान्वृ॒क्ये॑ चक्षदा॒नमृ॒ज्राश्वं॒ तं पि॒तान्धं च॑कार ।


1630

ÕáÿØv;s;™" ipn;ØkhSto avØtt/Nv; )

kqtti/vAsA=H pinA/kahasto ava/tatadhanvA ,

kqtti/vAsA\H pinA/kahasto ava/tatadhanvA ,

कृत्ति॑वासा॒ः पिना॑कहस्तो अव॑ततधन्वा ।

कृत्ति॑वासा॒ः पिना॑कहस्तो अव॑ततधन्वा ।


1635

ßI iv ÉcØnoit™ devØne )

ghnI vi ci/noti= deva/ne ,

ghnI vi ci/noti\ deva/ne ,

घ्नी वि चि॑नोति॒ देव॑ने ।

घ्नी वि चि॑नोति॒ देव॑ने ।


1640

m; nØ" smSy dUž!ä 1

mA na/H samasya dU?Dhya 1

mA na/H samasya dU\Dhya 1

मा न॑ः समस्य दू?ढ्य १

मा न॑ः समस्य दू॒ढ्य १


1647

to sØmâSm™¥; ²xØxIih no vso™ )

to sa/masmi=nnA fi/fIhi no vaso= ,

to sa/masmi\nnA fi/fIhi no vaso\ ,

तो स॑मस्मि॒न्ना शि॑शीहि नो वसो॒ ।

तो स॑मस्मि॒न्ना शि॑शीहि नो वसो॒ ।


1655

n.ØNt;mNy™kƒ sØme 23

nabha/ntAmanya=ke sa/me 23

nabha/ntAmanya\ke sa/me 23

नभ॑न्तामन्य॒के स॑मे २३

नभ॑न्तामन्य॒के स॑मे २३


1657

p;' ippØitR™ ppuØárnRr; )

pAM pipa/rti= papu/rirnarA ,

pAM pipa/rti\ papu/rirnarA ,

पां पिप॑र्ति॒ पपु॑रिर्नरा ।

पां पिप॑र्ति॒ पपु॑रिर्नरा ।


1658

RÉ," Ð

?NiH .

r!NiH .

?णिः ॥

र्!णिः ॥


1666

Sy;Øin duž·r;Ø )

syA/ni du?STarA/ ,

syA/ni du\STarA/ ,

स्या॑नि दु?ष्टरा॑ ।

स्या॑नि दु॒ष्टरा॑ ।


1673

t; iv;™ svØn; tUtužm;ÕÁWe Sv™y' sUØno shso™ y;inØ dÉ/™We )

tA vifvA= sava/nA tUtu?mAkq/Se sva=yaM sU/no sahaso= yAni/ dadhi=Se ,

tA vifvA\ sava/nA tUtu\mAkq/Se sva\yaM sU/no sahaso\ yAni/ dadhi\Se ,

ता विश्वा॒ सव॑ना तूतु?माकृ॑षे स्व॒यं सू॑नो सहसो॒ यानि॑ दधि॒षे ।

ता विश्वा॒ सव॑ना तूतु॒माकृ॑षे स्व॒यं सू॑नो सहसो॒ यानि॑ दधि॒षे ।


1678

tmXmØc£™m'sØ]kox' Ést; nOžp;,Øm( Ð

tamafma/cakra=maMsa/trakofaM sixcatA nq?pANa/m .

tamafma/cakra\maMsa/trakofaM sixcatA nq\pANa/m .

तमश्म॑चक्र॒मंस॑त्रकोशं सिञ्चता नृ?पाण॑म् ॥

तमश्म॑चक्र॒मंस॑त्रकोशं सिञ्चता नृ॒पाण॑म् ॥


1684

nuž=rزNt k;™kÚd'Ì sUžMy|Ì suiW™r;ÉmØv Ð

nu?kSara/nti kA=kudaM/ sUr?myaM/ suSi=rAmi/va .

nu\kSara/nti kA\kudaM[/] sU\rmyaM[/] suSi\rAmi/va .

नु?क्षर॑न्ति का॒कुदं॑ सूर्?म्यं॑ सुषि॒रामि॑व ॥

नु॒क्षर॑न्ति का॒कुदं॑ सू॒र्म्यं॑ सुषि॒रामि॑व ॥


1691

ÿ_o¨€WsØ" pUžvRôØt* v;™yu" pUžW; Sv™StyeØ in™yuTv;Øn( Ð

ktoru?Sasa/H pUr?vahU/tau vA=yuH pU?SA sva=staye/ ni=yutvA/n .

ktoru\Sasa/H pU\rvahU/tau vA\yuH pU\SA sva\staye/ ni\yutvA/n .

क्तोरु?षस॑ः पूर्?वहू॑तौ वा॒युः पू?षा स्व॒स्तये॑ नि॒युत्वा॑न् ॥

क्तोरु॒षस॑ः पू॒र्वहू॑तौ वा॒युः पू॒षा स्व॒स्तये॑ नि॒युत्वा॑न् ॥


1716

sv;RÌ>yo™ a.Øy' krt( )

sarvA/bhyo= abha/yaM karat ,

sarvA/bhyo\ abha/yaM karat ,

सर्वा॑भ्यो॒ अभ॑यं करत् ।

सर्वा॑भ्यो॒ अभ॑यं करत् ।


1720

rodØsI ap;™re yTs'ÌgOž>,; mØ`vNk;™²xárÿØe )

roda/sI apA=re yatsaM/gq?bhNA ma/ghavankA=firitte/ ,

roda/sI apA\re yatsaM[/]gq\bhNA ma/ghavankA\firitte/ ,

रोद॑सी अपा॒रे यत्सं॑गृ?भ्णा म॑घवन्का॒शिरित्ते॑ ।

रोद॑सी अपा॒रे यत्सं॑गृ॒भ्णा म॑घवन्का॒शिरित्ते॑ ।


1728

jo go" pužr; hNto™.RyØm;no™ Vy;Ør )

jo goH pu?rA hanto=rbhaya/mAno= vyA/ra ,

jo goH pu\rA hanto\rbhaya/mAno\ vyA/ra ,

जो गोः पु?रा हन्तो॒र्भय॑मानो॒ व्या॑र ।

जो गोः पु॒रा हन्तो॒र्भय॑मानो॒ व्या॑र ।


1729

Nv;,IØ" pu¨ôžt' /mØNtI" Ð

nvANI/H puruhU?taM dhama/ntIH .

nvANI/H puruhU\taM dhama/ntIH .

न्वाणी॑ः पुरुहू?तं धम॑न्तीः ॥

न्वाणी॑ः पुरुहू॒तं धम॑न्तीः ॥


1733

hmUØlÉmN{ vOž’; m?y'™ p[Tyg[Ì' ê,Iih )

hamU/lamindra vq?fcA madhyaM= pratyagra/M fqNIhi ,

hamU/lamindra vq\fcA madhyaM[\] pratyagraM[/] fqNIhi ,

हमू॑लमिन्द्र वृ?श्चा मध्यं॒ प्रत्यग्र॑ं शृणीहि ।

हमू॑लमिन्द्र वृ॒श्चा मध्यं॒ प्रत्यग्रं॑ शृणीहि ।


1738

Ty' ÉcØid™Tq; kÁTp™y' xy;Ønm( )

tyaM ci/di=tthA ka/tpa=yaM fayA/nam ,

tyaM ci/di\tthA ka/tpa\yaM fayA/nam ,

त्यं चि॑दि॒त्था क॑त्प॒यं शया॑नम् ।

त्यं चि॑दि॒त्था क॑त्प॒यं शया॑नम् ।


1743

¢ iv™§uhØ" ) ”Tyip ingmo .vit )

pta vi=sruha/H , ityapi nigamo bhavati ,

pta vi\sruha/H , ityapi nigamo bhavati ,

प्त वि॒स्रुह॑ः । इत्यपि निगमो भवति ।

प्त वि॒स्रुह॑ः । इत्यपि निगमो भवति ।


1747

vI™¨/Ø" p;rÉy™ã,vØ" ) ”Tyip ingmo .vit )

vI=rudha/H pArayi=SNava/H , ityapi nigamo bhavati ,

vI\rudha/H pArayi\SNava/H , ityapi nigamo bhavati ,

वी॒रुध॑ः पारयि॒ष्णव॑ः । इत्यपि निगमो भवति ।

वी॒रुध॑ः पारयि॒ष्णव॑ः । इत्यपि निगमो भवति ।


1754

yo aSkŽÁ/oyurjr€" SvØv;Rn( ) ”Tyip ingmo .vit )

yo askq/dhoyurajara?H sva/rvAn , ityapi nigamo bhavati ,

yo askq/dhoyurajara\H sva/rvAn , ityapi nigamo bhavati ,

यो अस्कृ॑धोयुरजर?ः स्व॑र्वान् । इत्यपि निगमो भवति ।

यो अस्कृ॑धोयुरजर॒ः स्व॑र्वान् । इत्यपि निगमो भवति ।


1759

v' vØhNtuž Éb.[t" Ð

vaM va/hantu ?bibhrataH .

vaM va/hantu\ bibhrataH .

वं व॑हन्तु ?बिभ्रतः ॥

वं व॑हन्तु॒ बिभ्रतः ॥


1764

bOžbduØKq' hv;mhe ) ”Tyip ingmo .vit )

bq?badu/kthaM havAmahe , ityapi nigamo bhavati ,

bq\badu/kthaM havAmahe , ityapi nigamo bhavati ,

बृ?बदु॑क्थं हवामहे । इत्यपि निगमो भवति ।

बृ॒बदु॑क्थं हवामहे । इत्यपि निगमो भवति ।


1767

AždUždreØ,ž s:y;Ø scey ) ”Tyip ingmo .vit )

q?dU?dare/Na ?sakhyA/ saceya , ityapi nigamo bhavati ,

q\dU\dare/Na\ sakhyA/ saceya , ityapi nigamo bhavati ,

ऋ?दू?दरे॑ण ?सख्या॑ सचेय । इत्यपि निगमो भवति ।

ऋ॒दू॒दरे॑ण॒ सख्या॑ सचेय । इत्यपि निगमो भवति ।


1772

pužlužk;mo™ ih mØTyR" ) ”Tyip ingmo .vit )

pu?lu?kAmo= hi ma/rtyaH , ityapi nigamo bhavati ,

pu\lu\kAmo\ hi ma/rtyaH , ityapi nigamo bhavati ,

पु?लु?कामो॒ हि म॑र्त्यः । इत्यपि निगमो भवति ।

पु॒लु॒कामो॒ हि म॑र्त्यः । इत्यपि निगमो भवति ।


1776

aÉsØNvtI™ bPsØtI™ .UyRÿ" ) ”Tyip ingmo .vit )

asi/nvatI= bapsa/tI= bhUryattaH , ityapi nigamo bhavati ,

asi/nvatI\ bapsa/tI\ bhUryattaH , ityapi nigamo bhavati ,

असि॑न्वती॒ बप्स॑ती॒ भूर्यत्तः । इत्यपि निगमो भवति ।

असि॑न्वती॒ बप्स॑ती॒ भूर्यत्तः । इत्यपि निगमो भवति ।


1784

Ém/;™ .;AØjIk" ) ”Tyip ingmo .vit )

midhA= bhAq/jIkaH , ityapi nigamo bhavati ,

midhA\ bhAq/jIkaH , ityapi nigamo bhavati ,

मिधा॒ भाऋ॑जीकः । इत्यपि निगमो भवति ।

मिधा॒ भाऋ॑जीकः । इत्यपि निगमो भवति ।


1791

²=™¢; jUÉ,R™nR vØ=it ) ”Tyip ingmo .vit )

kSi=ptA jUrNi=rna va/kSati , ityapi nigamo bhavati ,

kSi\ptA jUrNi\rna va/kSati , ityapi nigamo bhavati ,

क्षि॒प्ता जूर्णि॒र्न व॑क्षति । इत्यपि निगमो भवति ।

क्षि॒प्ता जूर्णि॒र्न व॑क्षति । इत्यपि निगमो भवति ।


1792

smo™mn;Ø v;'™ vyoØ g;t( )

samo=manA/ vAM= vayo/ gAt ,

samo\manA/ vAM[\] vayo/ gAt ,

समो॒मना॑ वां॒ वयो॑ गात् ।

समो॒मना॑ वां॒ वयो॑ गात् ।


1803

n;n;ØÉ/yo vsUžyvoŒnuž g; ”Øv tiSq™meN{;ØyeNdo™ párاv Ð

nAnA/dhiyo vasU?yavo'nu ?gA i/va tasthi=mendrA/yendo= pari/srava .

nAnA/dhiyo vasU\yavo'nu\ gA i/va tasthi\mendrA/yendo\ pari/srava .

नाना॑धियो वसू?यवोऽनु ?गा इ॑व तस्थि॒मेन्द्रा॑येन्दो॒ परि॑स्रव ॥

नाना॑धियो वसू॒यवोऽनु॒ गा इ॑व तस्थि॒मेन्द्रा॑येन्दो॒ परि॑स्रव ॥


1807

a;sIØn è™?v;RmupisØ ²=,;it ) ¬pSqe )

AsI/na U=rdhvAmupasi/ kSiNAti , upasthe ,

AsI/na U\rdhvAmupasi/ kSiNAti , upasthe ,

आसी॑न ऊ॒र्ध्वामुपसि॑ क्षिणाति । उपस्थे ।

आसी॑न ऊ॒र्ध्वामुपसि॑ क्षिणाति । उपस्थे ।


1822

h" =o™,Sy;Øɐn;™ k

haH kSo=NasyA/fvinA= kaNvA/ya , ityapi nigamo bhavati 6

haH kSo\NasyA/fvinA\ kaNvA/ya , ityapi nigamo bhavati 6

हः क्षो॒णस्या॑श्विना॒ कण्वा॑य । इत्यपि निगमो भवति ६

हः क्षो॒णस्या॑श्विना॒ कण्वा॑य । इत्यपि निगमो भवति ६


1828

Sme a;™r;²°™d( ùWØ" snužtyuRÌyotu ) aSmidTyqR" )

sme A=rAcci=d dveSa/H sanu?taryu/yotu , asmadityarthaH ,

sme A\rAcci\d dveSa/H sanu\taryu/yotu , asmadityarthaH ,

स्मे आ॒राच्चि॒द् द्वेष॑ः सनु?तर्यु॑योतु । अस्मदित्यर्थः ।

स्मे आ॒राच्चि॒द् द्वेष॑ः सनु॒तर्यु॑योतु । अस्मदित्यर्थः ।


1830

Sme /Øÿ vsvo™ vsØUin ) aSm;¾SvTyqR" )

sme dha/tta vasavo= vasU/ni , asmAsvityarthaH ,

sme dha/tta vasavo\ vasU/ni , asmAsvityarthaH ,

स्मे ध॑त्त वसवो॒ वसू॑नि । अस्मास्वित्यर्थः ।

स्मे ध॑त्त वसवो॒ वसू॑नि । अस्मास्वित्यर्थः ।


1840

¬pØ v²= iv™Ã;n( ) ”Tyip ingmo .vit )

upa/ vakSi vi=dvAn , ityapi nigamo bhavati ,

upa/ vakSi vi\dvAn , ityapi nigamo bhavati ,

उप॑ वक्षि वि॒द्वान् । इत्यपि निगमो भवति ।

उप॑ वक्षि वि॒द्वान् । इत्यपि निगमो भवति ।


1844

y' sØiv™tu" svIØmin ) ”Tyip ingmo .vit )

yaM sa/vi=tuH savI/mani , ityapi nigamo bhavati ,

yaM sa/vi\tuH savI/mani , ityapi nigamo bhavati ,

यं स॑वि॒तुः सवी॑मनि । इत्यपि निगमो भवति ।

यं स॑वि॒तुः सवी॑मनि । इत्यपि निगमो भवति ।


1852

iv™dq;Øin p[ co™dyØn( ) ”Tyip ingmo .vit 7

vi=dathA/ni pra co=daya/n , ityapi nigamo bhavati 7

vi\dathA/ni pra co\daya/n , ityapi nigamo bhavati 7

वि॒दथा॑नि प्र चो॒दय॑न् । इत्यपि निगमो भवति ७

वि॒दथा॑नि प्र चो॒दय॑न् । इत्यपि निगमो भवति ७


1855

aojØs;™ p[itØ .;™g' n dIØÉ/m Ð

oja/sA= prati/ bhA=gaM na dI/dhima .

oja/sA\ prati/ bhA\gaM na dI/dhima .

ओज॑सा॒ प्रति॑ भा॒गं न दी॑धिम ॥

ओज॑सा॒ प्रति॑ भा॒गं न दी॑धिम ॥


1860

”N{;Øy g;vØ a;™²xrØm( ) ”Tyip ingmo .vit )

indrA/ya gAva/ A=fira/m , ityapi nigamo bhavati ,

indrA/ya gAva/ A\fira/m , ityapi nigamo bhavati ,

इन्द्रा॑य गाव॑ आ॒शिर॑म् । इत्यपि निगमो भवति ।

इन्द्रा॑य गाव॑ आ॒शिर॑म् । इत्यपि निगमो भवति ।


1861

RveWuØ ) ”it c )

?veSu/ , iti ca ,

rve!Su/ , iti ca ,

?वेषु॑ । इति च ।

र्वे!षु॑ । इति च ।


1872

v;Cy;Ø Õžp; )

vAcyA/ kq?pA ,

vAcyA/ kq\pA ,

वाच्या॑ कृ?पा ।

वाच्या॑ कृ॒पा ।


1876

d;vØÿr; v;'™ ivj;Øm;tu¨€t v;Ø `; Sy;™l;t( )

dAva/ttarA vAM= vijA/mAturu?ta vA/ ghA syA=lAt ,

dAva/ttarA vAM[\] vijA/mAturu\ta vA/ ghA syA\lAt ,

दाव॑त्तरा वां॒ विजा॑मातुरु?त वा॑ घा स्या॒लात् ।

दाव॑त्तरा वां॒ विजा॑मातुरु॒त वा॑ घा स्या॒लात् ।


1877

aq;™ somØSy™ p[yØtI yužv>y;™ÉmN{;ئI™ Stom'Ì jny;Ém™ nVyØm( Ð

athA= soma/sya= praya/tI yu?vabhyA=mindrA/gnI= stomaM/ janayAmi= navya/m .

athA\ soma/sya\ praya/tI yu\vabhyA\mindrA/gnI\ stomaM[/] janayAmi\ navya/m .

अथा॒ सोम॑स्य॒ प्रय॑ती यु?वभ्या॒मिन्द्रा॑ग्नी॒ स्तोमं॑ जनयामि॒ नव्य॑म् ॥

अथा॒ सोम॑स्य॒ प्रय॑ती यु॒वभ्या॒मिन्द्रा॑ग्नी॒ स्तोमं॑ जनयामि॒ नव्य॑म् ॥


1882

SvrØ,' Õ,užih b[Ø÷,Spte )

svara/NaM kqNu?hi bra/hmaNaspate ,

svara/NaM kqNu\hi bra/hmaNaspate ,

स्वर॑णं कृणु?हि ब्र॑ह्मणस्पते ।

स्वर॑णं कृणु॒हि ब्र॑ह्मणस्पते ।


1883

k™=IvØNt'™ y a*زx™j" Ð

ka=kSIva/ntaM= ya au/fi=jaH .

ka\kSIva/ntaM[\] ya au/fi\jaH .

क॒क्षीव॑न्तं॒ य औ॑शि॒जः ॥

क॒क्षीव॑न्तं॒ य औ॑शि॒जः ॥


1888

¨rØɦ™v;\ ”Øv )

rura/gni=vAMM i/va ,

rura/gni\vAMM i/va ,

रुर॑ग्नि॒वाँ इ॑व ।

रुर॑ग्नि॒वाँ इ॑व ।


1889

ùWoØ /ÿmnv;™y' ikÁmI™idneØ Ð

dveSo/ dhattamanavA=yaM ki/mI=dine/ .

dveSo/ dhattamanavA\yaM ki/mI\dine/ .

द्वेषो॑ धत्तमनवा॒यं कि॑मी॒दिने॑ ॥

द्वेषो॑ धत्तमनवा॒यं कि॑मी॒दिने॑ ॥


1893

v;mØv;\™ ”.eØn )

vAma/vAMM= ibhe/na ,

vAma/vAMM[\] ibhe/na ,

वाम॑वाँ॒ इभे॑न ।

वाम॑वाँ॒ इभे॑न ।


1898

mmIØv; duž,;Rm;™ yoinØm;™xyeØ )

mamI/vA dur?NAmA= yoni/mA=faye/ ,

mamI/vA du\rNAmA\ yoni/mA\faye/ ,

ममी॑वा दुर्?णामा॒ योनि॑मा॒शये॑ ।

ममी॑वा दु॒र्णामा॒ योनि॑मा॒शये॑ ।


1902

t;in™ iv;Ø )

tAni= vifvA/ ,

tAni\ vifvA/ ,

तानि॒ विश्वा॑ ।

तानि॒ विश्वा॑ ।


1907

aPve™ prØeih ) ”Tyip ingmo .vit )

apve= pare/hi , ityapi nigamo bhavati ,

apve\ pare/hi , ityapi nigamo bhavati ,

अप्वे॒ परे॑हि । इत्यपि निगमो भवति ।

अप्वे॒ परे॑हि । इत्यपि निगमो भवति ।


1915

n;sØTy;™ purØâN/m( )

nAsa/tyA= pura/ndhim ,

nAsa/tyA\ pura/ndhim ,

नास॑त्या॒ पुर॑न्धिम् ।

नास॑त्या॒ पुर॑न्धिम् ।


1920

m;mUž nu k™ivtØmSy m;™y;m( ) ”Tyip ingmo .vit )

mAmU ?nu ka=vita/masya mA=yAm , ityapi nigamo bhavati ,

mAmU\ nu ka\vita/masya mA\yAm , ityapi nigamo bhavati ,

मामू ?नु क॒वित॑मस्य मा॒याम् । इत्यपि निगमो भवति ।

मामू॒ नु क॒वित॑मस्य मा॒याम् । इत्यपि निगमो भवति ।


1924

sÉmØõSy™ ¨xØdd²xR™ p;jØ" ) ”Tyip ingmo .vit 13

sami/ddhasya= rufa/dadarfi= pAja/H , ityapi nigamo bhavati 13

sami/ddhasya\ rufa/dadarfi\ pAja/H , ityapi nigamo bhavati 13

समि॑द्धस्य॒ रुश॑ददर्शि॒ पाज॑ः । इत्यपि निगमो भवति १३

समि॑द्धस्य॒ रुश॑ददर्शि॒ पाज॑ः । इत्यपि निगमो भवति १३


1926

aâSt™ ih vØ" sj;™Ty'Ì árx;dso™ dev;Øso™ aSTy;PyØm( )

asti= hi va/H sajA=tyaM/ rifAdaso= devA/so= astyApya/m ,

asti\ hi va/H sajA\tyaM[/] rifAdaso\ devA/so\ astyApya/m ,

अस्ति॒ हि व॑ः सजा॒त्यं॑ रिशादसो॒ देवा॑सो॒ अस्त्याप्य॑म् ।

अस्ति॒ हि व॑ः सजा॒त्यं॑ रिशादसो॒ देवा॑सो॒ अस्त्याप्य॑म् ।


1931

Tv·;Ø sužd]o™ ivdØ/;tuž r;yØ" ) ”Tyip ingmo .vit )

tvaSTA/ su?datro= vida/dhAtu ?rAya/H , ityapi nigamo bhavati ,

tvaSTA/ su\datro\ vida/dhAtu\ rAya/H , ityapi nigamo bhavati ,

त्वष्टा॑ सु?दत्रो॒ विद॑धातु ?राय॑ः । इत्यपि निगमो भवति ।

त्वष्टा॑ सु॒दत्रो॒ विद॑धातु॒ राय॑ः । इत्यपि निगमो भवति ।


1935

a;¦eØ y;ih suiv™d]eØÉ.r€v;R›ª ) ”Tyip ingmo .vit )

Agne/ yAhi suvi=datre/bhirar?vAz , ityapi nigamo bhavati ,

Agne/ yAhi suvi\datre/bhira\rvAz , ityapi nigamo bhavati ,

आग्ने॑ याहि सुवि॒दत्रे॑भिरर्?वाङ् । इत्यपि निगमो भवति ।

आग्ने॑ याहि सुवि॒दत्रे॑भिर॒र्वाङ् । इत्यपि निगमो भवति ।


1943

h;\ aØre,už p*SyØe ) ”Tyip ingmo .vit )

hAMM a/reNu ?pausye/ , ityapi nigamo bhavati ,

hAMM a/reNu\ pausye/ , ityapi nigamo bhavati ,

हाँ अ॑रेणु ?पौस्ये॑ । इत्यपि निगमो भवति ।

हाँ अ॑रेणु॒ पौस्ये॑ । इत्यपि निगमो भवति ।


1947

ÉgvRÌ,se bOžht( ) ”Tyip ingmo .vit 14

girva/Nase bq?hat , ityapi nigamo bhavati 14

girva/Nase bq\hat , ityapi nigamo bhavati 14

गिर्व॑णसे बृ?हत् । इत्यपि निगमो भवति १४

गिर्व॑णसे बृ॒हत् । इत्यपि निगमो भवति १४


1949

mÕÁ

makq/Nvanni=mAni/ ,

makq/Nvanni\mAni/ ,

मकृ॑ण्वन्नि॒मानि॑ ।

मकृ॑ण्वन्नि॒मानि॑ ।


1953

Ks; tØ ”N{ AžiW" ) am;ÿ_ƒit v; ) a>yÿ_ƒit )

ksA ta/ indra q?SiH , amAkteti vA , abhyakteti ,

ksA ta/ indra q\SiH , amAkteti vA , abhyakteti ,

क्सा त॑ इन्द्र ऋ?षिः । अमाक्तेति वा । अभ्यक्तेति ।

क्सा त॑ इन्द्र ऋ॒षिः । अमाक्तेति वा । अभ्यक्तेति ।


1962

ivØ aÉg™[yot v;Øj;" )

vifva/ agri=yota vA/jAH ,

vifva/ agri\yota vA/jAH ,

विश्व॑ अग्रि॒योत वा॑जाः ।

विश्व॑ अग्रि॒योत वा॑जाः ।


1980

" s²NtØ pUžvIR" ) ”Tyip ingmo .vit )

?H santi/ pUr?vIH , ityapi nigamo bhavati ,

H! santi/ pU\rvIH , ityapi nigamo bhavati ,

?ः सन्ति॑ पूर्?वीः । इत्यपि निगमो भवति ।

ः! सन्ति॑ पू॒र्वीः । इत्यपि निगमो भवति ।


1983

Ém™n" shoØÉ." ) ”Tyip ingmo .vit )

mi=naH saho/bhiH , ityapi nigamo bhavati ,

mi\naH saho/bhiH , ityapi nigamo bhavati ,

मि॒नः सहो॑भिः । इत्यपि निगमो भवति ।

मि॒नः सहो॑भिः । इत्यपि निगमो भवति ।


1987

¨to™ jJZÁtIárv ) ”Tyip ingmo .vit )

ruto= jajjha/tIriva , ityapi nigamo bhavati ,

ruto\ jajjha/tIriva , ityapi nigamo bhavati ,

रुतो॒ जज्झ॑तीरिव । इत्यपि निगमो भवति ।

रुतो॒ जज्झ॑तीरिव । इत्यपि निगमो भवति ।


1991

Sm>y™mp[ØitãkÚt" ) ”Tyip ingmo .vit )

smabhya=mapra/tiSkutaH , ityapi nigamo bhavati ,

smabhya\mapra/tiSkutaH , ityapi nigamo bhavati ,

स्मभ्य॒मप्र॑तिष्कुतः । इत्यपि निगमो भवति ।

स्मभ्य॒मप्र॑तिष्कुतः । इत्यपि निगमो भवति ।


1995

itmØitr€Cz;xØd;n" ) ”Tyip ingmo .vit 16

tima/tira?cchAfa/dAnaH , ityapi nigamo bhavati 16

tima/tira\cchAfa/dAnaH , ityapi nigamo bhavati 16

तिम॑तिर?च्छाश॑दानः । इत्यपि निगमो भवति १६

तिम॑तिर॒च्छाश॑दानः । इत्यपि निगमो भवति १६


1999

sOžp[kÁr˜mUžtyeØ ) ”Tyip ingmo .vit )

sq?praka/rasnamU?taye/ , ityapi nigamo bhavati ,

sq\praka/rasnamU\taye/ , ityapi nigamo bhavati ,

सृ?प्रक॑रस्नमू?तये॑ । इत्यपि निगमो भवति ।

सृ॒प्रक॑रस्नमू॒तये॑ । इत्यपि निगमो भवति ।


2008

e iv sOØjSv™ /eneØ ) ”Tyip ingmo .vit )

?e vi sq/jasva= dhene/ , ityapi nigamo bhavati ,

e! vi sq/jasva\ dhene/ , ityapi nigamo bhavati ,

?े वि सृ॑जस्व॒ धेने॑ । इत्यपि निगमो भवति ।

ए! वि सृ॑जस्व॒ धेने॑ । इत्यपि निगमो भवति ।


2013

r'suØ .;™s; ) ”Tyip ingmo .vit )

raMsu/ bhA=sA , ityapi nigamo bhavati ,

raMsu/ bhA\sA , ityapi nigamo bhavati ,

रंसु॑ भा॒सा । इत्यपि निगमो भवति ।

रंसु॑ भा॒सा । इत्यपि निगमो भवति ।


2017

t iÙbh;RÌ aÉm™n" shoØÉ." ) ”Tyip ingmo .vit )

ta dvi=barhA/ ami=naH saho/bhiH , ityapi nigamo bhavati ,

ta dvi\barhA/ ami\naH saho/bhiH , ityapi nigamo bhavati ,

त द्वि॒बर्हा॑ अमि॒नः सहो॑भिः । इत्यपि निगमो भवति ।

त द्वि॒बर्हा॑ अमि॒नः सहो॑भिः । इत्यपि निगमो भवति ।


2033

t .Øv; tnUžp;" ) ”Tyip ingmo .vit )

ta bha/vA tanU?pAH , ityapi nigamo bhavati ,

ta bha/vA tanU\pAH , ityapi nigamo bhavati ,

त भ॑वा तनू?पाः । इत्यपि निगमो भवति ।

त भ॑वा तनू॒पाः । इत्यपि निगमो भवति ।


2044

pOKpOØÉq™Vy;" )

pqkpq/thi=vyAH ,

pqkpq/thi\vyAH ,

पृक्पृ॑थि॒व्याः ।

पृक्पृ॑थि॒व्याः ।


2049

n ivØN/e aSy su·užitm( Ð

na vi/ndhe asya suSTu?tim .

na vi/ndhe asya suSTu\tim .

न वि॑न्धे अस्य सुष्टु?तिम् ॥

न वि॑न्धे अस्य सुष्टु॒तिम् ॥


2054

hR,;Ø Õžt" ) ”Tyip ingmo .vit 18

rhaNA/ kq?taH , ityapi nigamo bhavati 18

rhaNA/ kq\taH , ityapi nigamo bhavati 18

र्हणा॑ कृ?तः । इत्यपि निगमो भवति १८

र्हणा॑ कृ॒तः । इत्यपि निगमो भवति १८


2056

t v;™ y è/Øin™ som'Ì sužnoit™ .vØit ´užm;\ ahØ )

ta vA= ya Udha/ni= somaM/ su?noti= bhava/ti dyu?mAMM aha/ ,

ta vA\ ya Udha/ni\ somaM[/] su\noti\ bhava/ti dyu\mAMM aha/ ,

त वा॒ य ऊध॑नि॒ सोमं॑ सु?नोति॒ भव॑ति द्यु?माँ अह॑ ।

त वा॒ य ऊध॑नि॒ सोमं॑ सु॒नोति॒ भव॑ति द्यु॒माँ अह॑ ।


2062

CzÚã,™ÉmN{Ø" )

cchuSNa=mindra/H ,

cchuSNa\mindra/H ,

च्छुष्ण॒मिन्द्र॑ः ।

च्छुष्ण॒मिन्द्र॑ः ।


2072

.OÉmØrSyOiW™ÕNmTy;RÌn;m( ) ”Tyip ingmo .vit )

bhqmi/rasyqSi=kqnmartyA/nAm , ityapi nigamo bhavati ,

bhqmi/rasyqSi\kqnmartyA/nAm , ityapi nigamo bhavati ,

भृमि॑रस्यृषि॒कृन्मर्त्या॑नाम् । इत्यपि निगमो भवति ।

भृमि॑रस्यृषि॒कृन्मर्त्या॑नाम् । इत्यपि निगमो भवति ।


2076

Sy ivزãp™tSyØ pWRn( ) ”Tyip ingmo .vit 20

sya vi/Spi=tasya/ parSan , ityapi nigamo bhavati 20

sya vi/Spi\tasya/ parSan , ityapi nigamo bhavati 20

स्य वि॑ष्पि॒तस्य॑ पर्षन् । इत्यपि निगमो भवति २०

स्य वि॑ष्पि॒तस्य॑ पर्षन् । इत्यपि निगमो भवति २०


2078

mºÚØt' puž¨ v;r'Ì puž¨ Tmn;Ø )

madbhu/taM pu?ru vAraM/ pu?ru tmanA/ ,

madbhu/taM pu\ru vAraM[/] pu\ru tmanA/ ,

मद्भु॑तं पु?रु वारं॑ पु?रु त्मना॑ ।

मद्भु॑तं पु॒रु वारं॑ पु॒रु त्मना॑ ।


2079

ye n;.;Øno aSm™yu" Ð

ye nAbhA/no asma=yuH .

ye nAbhA/no asma\yuH .

ये नाभा॑नो अस्म॒युः ॥

ये नाभा॑नो अस्म॒युः ॥


2084

r;âSp™nSy;™yo" ) ”Tyip ingmo .vit )

rAspi=nasyA=yoH , ityapi nigamo bhavati ,

rAspi\nasyA\yoH , ityapi nigamo bhavati ,

रास्पि॒नस्या॒योः । इत्यपि निगमो भवति ।

रास्पि॒नस्या॒योः । इत्यपि निगमो भवति ।


2088

a; vØ Aïs è™j;| VyuØi·Wu ) ”Tyip ingmo .vit )

A va/ qxjasa U=rjAM vyu/STiSu , ityapi nigamo bhavati ,

A va/ qxjasa U\rjAM vyu/STiSu , ityapi nigamo bhavati ,

आ व॑ ऋञ्जस ऊ॒र्जां व्यु॑ष्टिषु । इत्यपि निगमो भवति ।

आ व॑ ऋञ्जस ऊ॒र्जां व्यु॑ष्टिषु । इत्यपि निगमो भवति ।


2092

AžjužnI™tI no™ vب," ) ”Tyip ingmo .vit )

q?ju?nI=tI no= va/ruNaH , ityapi nigamo bhavati ,

q\ju\nI\tI no\ va/ruNaH , ityapi nigamo bhavati ,

ऋ?जु?नी॒ती नो॒ व॑रुणः । इत्यपि निगमो भवति ।

ऋ॒जु॒नी॒ती नो॒ व॑रुणः । इत्यपि निगमो भवति ।


2099

iv ãyØ?v™mU/Ø" Åu·I™vrIØ.URtn;™Sm>yØm;p" Ð

vi Sya/dhva=mUdha/H fruSTI=varI/rbhUtanA=smabhya/mApaH .

vi Sya/dhva\mUdha/H fruSTI\varI/rbhUtanA\smabhya/mApaH .

वि ष्य॑ध्व॒मूध॑ः श्रुष्टी॒वरी॑र्भूतना॒स्मभ्य॑मापः ॥

वि ष्य॑ध्व॒मूध॑ः श्रुष्टी॒वरी॑र्भूतना॒स्मभ्य॑मापः ॥


2104

.UárØ v;™mm( )

bhUri/ vA=mam ,

bhUri/ vA\mam ,

भूरि॑ वा॒मम् ।

भूरि॑ वा॒मम् ।


2108

”N{oØ mnužãy;Øn( )

indro/ manu?SyA/n ,

indro/ manu\SyA/n ,

इन्द्रो॑ मनु?ष्या॑न् ।

इन्द्रो॑ मनु॒ष्या॑न् ।


2113

p[;g;ØTsužmNmeØ/;Éy™ mNmØ )

prAgA/tsu?manme/dhAyi= manma/ ,

prAgA/tsu\manme/dhAyi\ manma/ ,

प्रागा॑त्सु?मन्मे॑धायि॒ मन्म॑ ।

प्रागा॑त्सु॒मन्मे॑धायि॒ मन्म॑ ।


2118

t;'Ì kÚ¨€©Sy™ idivØi·Wu )

tAfvaM/ kuru?zgasya= divi/STiSu ,

tAfvaM[/] kuru\zgasya\ divi/STiSu ,

ताश्वं॑ कुरु?ङ्गस्य॒ दिवि॑ष्टिषु ।

ताश्वं॑ कुरु॒ङ्गस्य॒ दिवि॑ष्टिषु ।


2124

jRNy;™ ÉjNvزNt™ idv'Ì ÉjNvNTy™¦yØ" )

rjanyA= jinva/nti= divaM/ jinvantya=gnaya/H ,

rjanyA\ jinva/nti\ divaM[/] jinvantya\gnaya/H ,

र्जन्या॒ जिन्व॑न्ति॒ दिवं॑ जिन्वन्त्य॒ग्नय॑ः ।

र्जन्या॒ जिन्व॑न्ति॒ दिवं॑ जिन्वन्त्य॒ग्नय॑ः ।


2129

h;\ amØ]o vOžjneØ ivr€iPx ) ”Tyip ingmo .vit )

hAMM ama/tro vq?jane/ vira?pfi , ityapi nigamo bhavati ,

hAMM ama/tro vq\jane/ vira\pfi , ityapi nigamo bhavati ,

हाँ अम॑त्रो वृ?जने॑ विर?प्शि । इत्यपि निगमो भवति ।

हाँ अम॑त्रो वृ॒जने॑ विर॒प्शि । इत्यपि निगमो भवति ।


2135

anØxRr;it' vsužd;mupØ Stuih ) ”Tyip ingmo .vit )

ana/rfarAtiM vasu?dAmupa/ stuhi , ityapi nigamo bhavati ,

ana/rfarAtiM vasu\dAmupa/ stuhi , ityapi nigamo bhavati ,

अन॑र्शरातिं वसु?दामुप॑ स्तुहि । इत्यपि निगमो भवति ।

अन॑र्शरातिं वसु॒दामुप॑ स्तुहि । इत्यपि निगमो भवति ।


2148

h' Ég™r; )

haM gi=rA ,

haM gi\rA ,

हं गि॒रा ।

हं गि॒रा ।


2149

' k éx;Øn' n y;ØÉcWt( Ð

?M ka IfA/naM na yA/ciSat .

M! ka IfA/naM na yA/ciSat .

?ं क ईशा॑नं न या॑चिषत् ॥

ं! क ईशा॑नं न या॑चिषत् ॥


2156

n;r;Øy;so™ n jLhØv" )

nArA/yAso= na jalha/vaH ,

nArA/yAso\ na jalha/vaH ,

नारा॑यासो॒ न जल्ह॑वः ।

नारा॑यासो॒ न जल्ह॑वः ।


2161

NteW'Ì dužhNt;™ mnuØW;y d§; )

nteSaM/ du?hantA= manu/SAya dasrA ,

nteSaM[/] du\hantA\ manu/SAya dasrA ,

न्तेषं॑ दु?हन्ता॒ मनु॑षाय दस्रा ।

न्तेषं॑ दु॒हन्ता॒ मनु॑षाय दस्रा ।


2162

É. dSyu'ž bkÚÁre,;™ /mØNto™¨ Jyoitؒ£qužr;y;RÌy Ð

bhi dasyuM ?baku/reNA= dhama/nto=ru jyoti/fcakrathu?rAryA/ya .

bhi dasyuM[\] baku/reNA\ dhama/nto\ru jyoti/fcakrathu\rAryA/ya .

भि दस्युं ?बकु॑रेणा॒ धम॑न्तो॒रु ज्योति॑श्चक्रथु?रार्या॑य ॥

भि दस्युं॒ बकु॑रेणा॒ धम॑न्तो॒रु ज्योति॑श्चक्रथु॒रार्या॑य ॥


2168

,I\rۃ. )

NIMMra?bhi ,

NIMMra\bhi ,

णीँर?भि ।

णीँर॒भि ।


2172

n;idØTy;s" pužr; hq;Øt( )

nAdi/tyAsaH pu?rA hathA/t ,

nAdi/tyAsaH pu\rA hathA/t ,

नादि॑त्यासः पु?रा हथा॑त् ।

नादि॑त्यासः पु॒रा हथा॑त् ।


2177

a'óro'ŒhSv;n( ) a'ôr,ÉmTyPySy .vit )

aMhuroM'hasvAn , aMhUraNamityapyasya bhavati ,

aMhurO'hasvAn , aMhUraNamityapyasya bhavati ,

ंहुरोंऽहस्वान् । अंहूरणमित्यप्यस्य भवति ।

ंहुरॐऽहस्वान् । अंहूरणमित्यप्यस्य भवति ।


2179

՞

kq?NvannaM/hUra?NAdu?ru , ityapi nigamo bhavati ,

kq\NvannaM[/]hUra\NAdu\ru , ityapi nigamo bhavati ,

कृ?ण्वन्नं॑हूर?णादु?रु । इत्यपि निगमो भवति ।

कृ॒ण्वन्नं॑हूर॒णादु॒रु । इत्यपि निगमो भवति ।


2180

>y'Ìóžro g;Øt( )

bhyaM/hu?ro gA/t ,

bhyaM[/]hu\ro gA/t ,

भ्यं॑हु?रो गा॑त् ।

भ्यं॑हु॒रो गा॑त् ।


2185

mno™ údØy' c;ivd;m )

mano= hqda/yaM cAvidAma ,

mano\ hqda/yaM cAvidAma ,

मनो॒ हृद॑यं चाविदाम ।

मनो॒ हृद॑यं चाविदाम ।


2186

²lbuØjev vOž=m( Ð

libu/jeva vq?kSam .

libu/jeva vq\kSam .

लिबु॑जेव वृ?क्षम् ॥

लिबु॑जेव वृ॒क्षम् ॥


2191

pun;™no v;™t;Py'Ì iv™’ØN{m( ) ”Tyip ingmo .vit )

punA=no vA=tApyaM/ vi=fvafca/ndram , ityapi nigamo bhavati ,

punA\no vA\tApyaM[/] vi\fvafca/ndram , ityapi nigamo bhavati ,

पुना॒नो वा॒ताप्यं॑ वि॒श्वश्च॑न्द्रम् । इत्यपि निगमो भवति ।

पुना॒नो वा॒ताप्यं॑ वि॒श्वश्च॑न्द्रम् । इत्यपि निगमो भवति ।


2192

n v;™yo NyØ/;Éy c;™kn( )

na vA=yo nya/dhAyi cA=kan ,

na vA\yo nya/dhAyi cA\kan ,

न वा॒यो न्य॑धायि चा॒कन् ।

न वा॒यो न्य॑धायि चा॒कन् ।


2209

ivkÁ$e Ég™ár' gØCz sd;Nve )

vika/Te gi=riM ga/ccha sadAnve ,

vika/Te gi\riM ga/ccha sadAnve ,

विक॑टे गि॒रिं ग॑च्छ सदान्वे ।

विक॑टे गि॒रिं ग॑च्छ सदान्वे ।


2210

²x™árâMbØ#Sy™ sævØÉ.™SteÉ.؂; c;ty;mÉs Ð

fi=rimbi/Thasya= sattva/bhi=stebhi/STvA cAtayAmasi .

fi\rimbi/Thasya\ sattva/bhi\stebhi/STvA cAtayAmasi .

शि॒रिम्बि॑ठस्य॒ सत्त्व॑भि॒स्तेभि॑ष्ट्वा चातयामसि ॥

शि॒रिम्बि॑ठस्य॒ सत्त्व॑भि॒स्तेभि॑ष्ट्वा चातयामसि ॥


2222

y];Ø vo id™´u{dØit™ i£ivØdRtI ) ”Tyip ingmo .vit )

yatrA/ vo di=dyudrada/ti= krivi/rdatI , ityapi nigamo bhavati ,

yatrA/ vo di\dyudrada/ti\ krivi/rdatI , ityapi nigamo bhavati ,

यत्रा॑ वो दि॒द्युद्रद॑ति॒ क्रिवि॑र्दती । इत्यपि निगमो भवति ।

यत्रा॑ वो दि॒द्युद्रद॑ति॒ क्रिवि॑र्दती । इत्यपि निगमो भवति ।


2226

Rm; )

?mA ,

rmA! ,

?मा

र्मा!


2232

dno™ ivxØ ”N{ mOž/[v;Øc" )

dano= vifa/ indra mq?dhravA/caH ,

dano\ vifa/ indra mq\dhravA/caH ,

दनो॒ विश॑ इन्द्र मृ?ध्रवा॑चः ।

दनो॒ विश॑ इन्द्र मृ॒ध्रवा॑चः ।


2236

r;¨Ør€É. mØNyte )

rAru/ra?bhi ma/nyate ,

rAru/ra\bhi ma/nyate ,

रारु॑र?भि म॑न्यते ।

रारु॑र॒भि म॑न्यते ।


2241

yuvRÌsUžyu" ”N{" ) ”Tyip ingmo .vit 31

yurva/sU?yuH indraH , ityapi nigamo bhavati 31

yurva/sU\yuH indraH , ityapi nigamo bhavati 31

युर्व॑सू?युः इन्द्रः । इत्यपि निगमो भवति ३१

युर्व॑सू॒युः इन्द्रः । इत्यपि निगमो भवति ३१


2244

a; noØ .r€ p[mØgNdSy™ vedoØ nwc;x;™%' mØ`vn[N/y; n" Ð

A no/ bhara ?prama/gandasya= vedo/ naicAfA=khaM ma/ghavanrandhayA naH .

A no/ bhara\ prama/gandasya\ vedo/ naicAfA\khaM ma/ghavanrandhayA naH .

आ नो॑ भर ?प्रम॑गन्दस्य॒ वेदो॑ नैचाशा॒खं म॑घवन्रन्धया नः ॥

आ नो॑ भर॒ प्रम॑गन्दस्य॒ वेदो॑ नैचाशा॒खं म॑घवन्रन्धया नः ॥


2249

/nuØ" s;™/ubužRNdo ihØr€

dhanu/H sA=dhubu??ndo hi/ra?Nyaya/H ,

dhanu/H sA\dhurbu\ndo hi/ra\Nyaya/H ,

धनु॑ः सा॒धुबु??न्दो हि॑र?ण्यय॑ः ।

धनु॑ः सा॒धुर्बु॒न्दो हि॑र॒ण्यय॑ः ।


2250

.; teØ b;™ô r

bhA te/ bA=hU raNyA= susaM/skqta qdU?pe ci/dqdU?vqdhA/ .

bhA te/ bA\hU raNyA\ susaM[/]skqta qdU\pe ci/dqdU\vqdhA/ .

भा ते॑ बा॒हू रण्या॒ सुसं॑स्कृत ऋदू?पे चि॑दृदू?वृधा॑ ॥

भा ते॑ बा॒हू रण्या॒ सुसं॑स्कृत ऋदू॒पे चि॑दृदू॒वृधा॑ ॥


2255

”N{oØ bužNd' Sv;Øttm( Ð

indro/ bu?ndaM svA/tatam .

indro/ bu\ndaM svA/tatam .

इन्द्रो॑ बु?न्दं स्वा॑ततम् ॥

इन्द्रो॑ बु॒न्दं स्वा॑ततम् ॥


2260

ev; dØÉ/re hVy™v;hØm( Ð

?evA da/dhire havya=vAha/m .

ve! da/dhire havya\vAha/m .

?ेवा द॑धिरे हव्य॒वाह॑म् ॥

वे! द॑धिरे हव्य॒वाह॑म् ॥


2265

hÿduLb'™ SqivØr'€ td;ØsIt( ) ”Tyip ingmo .vit )

hattadulbaM= sthavi/raM ?tadA/sIt , ityapi nigamo bhavati ,

hattadulbaM[\] sthavi/raM[\] tadA/sIt , ityapi nigamo bhavati ,

हत्तदुल्बं॒ स्थवि॑रं ?तदा॑सीत् । इत्यपि निगमो भवति ।

हत्तदुल्बं॒ स्थवि॑रं॒ तदा॑सीत् । इत्यपि निगमो भवति ।


2269

'smØv;ryeq;' iptužmtI™mUjRÌmSm; a/ÿm( )

?Msama/vArayethAM pitu?matI=mUrja/masmA adhattam ,

saM!ma/vArayethAM pitu\matI\mUrja/masmA adhattam ,

?ंसम॑वारयेथां पितु?मती॒मूर्ज॑मस्मा अधत्तम् ।

सं!म॑वारयेथां पितु॒मती॒मूर्ज॑मस्मा अधत्तम् ।


2270

muÉ¥ØNyquž" svRÌg,' Sv™âSt Ð

munni/nyathu?H sarva/gaNaM sva=sti .

munni/nyathu\H sarva/gaNaM sva\sti .

मुन्नि॑न्यथु?ः सर्व॑गणं स्व॒स्ति ॥

मुन्नि॑न्यथु॒ः सर्व॑गणं स्व॒स्ति ॥


2283

v ”N{Ø éxe pOÉq™Vy;" )

va indra/ Ife pqthi=vyAH ,

va indra/ Ife pqthi\vyAH ,

व इन्द्र॑ ईशे पृथि॒व्याः ।

व इन्द्र॑ ईशे पृथि॒व्याः ।


2284

Émd( g;™ÉqnoØ bOžht( )

mid gA=thino/ bq?hat ,

mid gA\thino/ bq\hat ,

मिद् गा॒थिनो॑ बृ?हत् ।

मिद् गा॒थिनो॑ बृ॒हत् ।


2285

te tOTsØvo™ veivØW;,;" )

te tqtsa/vo= vevi/SANAH ,

te tqtsa/vo\ vevi/SANAH ,

ते तृत्स॑वो॒ वेवि॑षाणाः ।

ते तृत्स॑वो॒ वेवि॑षाणाः ।


2288

”N{ØSy™ nu vI™y;ÌRÉ,™ p[ voØcm( )

indra/sya= nu vI=ryA/Ni= pra vo/cam ,

indra/sya\ nu vI\ryA/Ni\ pra vo/cam ,

इन्द्र॑स्य॒ नु वी॒र्या॑णि॒ प्र वो॑चम् ।

इन्द्र॑स्य॒ नु वी॒र्या॑णि॒ प्र वो॑चम् ।


2293

bl;™dÉ/Ø )

balA=dadhi/ ,

balA\dadhi/ ,

बला॒दधि॑ ।

बला॒दधि॑ ।


2294

iv nØ ”N{™ mO/oØ jih ) ”it

vi na/ indra= mqdho/ jahi , iti

vi na/ indra\ mqdho/ jahi , iti

वि न॑ इन्द्र॒ मृधो॑ जहि । इति

वि न॑ इन्द्र॒ मृधो॑ जहि । इति


2298

Nyià x'Ìst )

nyadvi faM/sata ,

nyadvi faM[/]sata ,

न्यद्वि शं॑सत ।

न्यद्वि शं॑सत ।


2300

etyØ?vm( ) ”it )

?etaya/dhvam , iti ,

te!ya/dhvam , iti ,

?ेतय॑ध्वम् । इति ।

ते!य॑ध्वम् । इति ।


2307

nu vI™y;RÌÉ,™ p[ voØcm( ) ”it ) yqwtâSmNTsUÿ_ƒ )

nu vI=ryA/Ni= pra vo/cam , iti , yathaitasmintsUkte ,

nu vI\ryA/Ni\ pra vo/cam , iti , yathaitasmintsUkte ,

नु वी॒र्या॑णि॒ प्र वो॑चम् । इति । यथैतस्मिन्त्सूक्ते ।

नु वी॒र्या॑णि॒ प्र वो॑चम् । इति । यथैतस्मिन्त्सूक्ते ।


2314

yidØ y;tuž/;no™ aâSmØ )

yadi/ yAtu?dhAno= asmi/ ,

yadi/ yAtu\dhAno\ asmi/ ,

यदि॑ यातु?धानो॒ अस्मि॑ ।

यदि॑ यातु॒धानो॒ अस्मि॑ ।


2315

RxÉ.™ivR yUØy;" ) ”it )

?fabhi=rvi yU/yAH , iti ,

rfa!bhi\rvi yU/yAH , iti ,

?शभि॒र्वि यू॑याः । इति ।

र्श!भि॒र्वि यू॑याः । इति ।


2320

tmØ a;sI™ÿmØs; gUžÀhmg[eØ )

tama/ AsI=ttama/sA gU?Lhamagre/ ,

tama/ AsI\ttama/sA gU\[L]hamagre/ ,

तम॑ आसी॒त्तम॑सा गू?ळ्हमग्रे॑ ।

तम॑ आसी॒त्तम॑सा गू॒ळ्हमग्रे॑ ।


2329

kƒvØl;`o .vit kƒvl;™dI )

keva/lAgho bhavati kevalA=dI ,

keva/lAgho bhavati kevalA\dI ,

केव॑लाघो भवति केवला॒दी ।

केव॑लाघो भवति केवला॒दी ।


2342

SqivØrSy b;™ô )

sthavi/rasya bA=hU ,

sthavi/rasya bA\hU ,

स्थवि॑रस्य बा॒हू ।

स्थवि॑रस्य बा॒हू ।


2343

yTs'Ì gOž>,; mØ`vNk;™²xárÿeØ )

yatsaM/ gq?bhNA ma/ghavankA=firitte/ ,

yatsaM[/] gq\bhNA ma/ghavankA\firitte/ ,

यत्सं॑ गृ?भ्णा म॑घवन्का॒शिरित्ते॑ ।

यत्सं॑ गृ॒भ्णा म॑घवन्का॒शिरित्ते॑ ।


2347

a; Ã;>y;'™ hárØ>y;ÉmN{ y;ih )

A dvAbhyAM= hari/bhyAmindra yAhi ,

A dvAbhyAM[\] hari/bhyAmindra yAhi ,

आ द्वाभ्यां॒ हरि॑भ्यामिन्द्र याहि ।

आ द्वाभ्यां॒ हरि॑भ्यामिन्द्र याहि ।


2348

k™Ly;™,Ij;R™y; sužr,'Ì gOžhe teØ )

ka=lyA=NIrjA=yA su?raNaM/ gq?he te/ ,

ka\lyA\NIrjA\yA su\raNaM[/] gq\he te/ ,

क॒ल्या॒णीर्जा॒या सु?रणं॑ गृ?हे ते॑ ।

क॒ल्या॒णीर्जा॒या सु॒रणं॑ गृ॒हे ते॑ ।


2353

a;ÅuØTk,R Åuž/I hvØm( 6

Afru/tkarNa fru?dhI hava/m 6

Afru/tkarNa fru\dhI hava/m 6

आश्रु॑त्कर्ण श्रु?धी हव॑म् ६

आश्रु॑त्कर्ण श्रु॒धी हव॑म् ६


2364

hotuØɒ™TpUveÌR hiv™r´Øm;xt ) ”it g[;vStuitrev )

hotu/fci=tpUrve/ havi=radya/mAfata , iti grAvastutireva ,

hotu/fci\tpUrve/ havi\radya/mAfata , iti grAvastutireva ,

होतु॑श्चि॒त्पूर्वे॑ हवि॒रद्य॑माशत । इति ग्रावस्तुतिरेव ।

होतु॑श्चि॒त्पूर्वे॑ हवि॒रद्य॑माशत । इति ग्रावस्तुतिरेव ।


2368

it§ Ev devt; ”Tyuÿ_' purSt;t( ) t;s;' .áÿ_s;hcy| Vy;:y;Sy;m" ) aqwt;Nyɦ.ÿ_Iin ) ay' lok" ) p[;t" svn' ) vsNt" ) g;y]I ) i]vOTStom" ) rq'tr' s;m ) ye c devg,;" sm;»;t;" p[qme Sq;ne ) a¦;yI pOÉqvI¹it ²S]y" ) aq;Sy kmR ) vhn' c hivW;m;v;hn' c devt;n;m( ) y° d;i·RivWÉykmɦkmwRv tt( ) aq;Sy s'Stivk; dev;" ) ”N{" ) som" ) v¨," ) pjRNy" ) Atv" ) a;¦;vwã,v' hivnR TvOKs'Stivk¡ dxtyIWu iv´te ) aq;Py;¦;p*ã,' hivnR tu s'Stv" ) t]wt;' iv.ÿ_StuitmOcmud;hr²Nt 8

tisra eva devatA ityuktaM purastAt , tAsAM bhaktisAhacaryaM vyAkhyAsyAmaH , athaitAnyagnibhaktIni , ayaM lokaH , prAtaH savanaM , vasantaH , gAyatrI , trivqtstomaH , rathaMtaraM sAma , ye ca devagaNAH samAmnAtAH prathame sthAne , agnAyI pqthivILeti striyaH , athAsya karma , vahanaM ca haviSAmAvAhanaM ca devatAnAm , yacca dArSTiviSayikamagnikarmaiva tat , athAsya saMstavikA devAH , indraH , somaH , varuNaH , parjanyaH , qtavaH , AgnAvaiSNavaM havirna tvqksaMstavikI dafatayISu vidyate , athApyAgnApauSNaM havirna tu saMstavaH , tatraitAM vibhaktastutimqcamudAharanti 8

tisra eva devatA ityuktaM purastAt , tAsAM bhaktisAhacaryaM vyAkhyAsyAmaH , athaitAnyagnibhaktIni , ayaM lokaH , prAtaH savanaM , vasantaH , gAyatrI , trivqtstomaH , rathaMtaraM sAma , ye ca devagaNAH samAmnAtAH prathame sthAne , agnAyI pqthivI[L]eti striyaH , athAsya karma , vahanaM ca haviSAmAvAhanaM ca devatAnAm , yacca dArSTiviSayikamagnikarmaiva tat , athAsya saMstavikA devAH , indraH , somaH , varuNaH , parjanyaH , qtavaH , AgnAvaiSNavaM havirna tvqksaMstavikI dafatayISu vidyate , athApyAgnApauSNaM havirna tu saMstavaH , tatraitAM vibhaktastutimqcamudAharanti 8

तिस्र एव देवता इत्युक्तं पुरस्तात् । तासां भक्तिसाहचर्यं व्याख्यास्यामः । अथैतान्यग्निभक्तीनि । अयं लोकः । प्रातः सवनं । वसन्तः । गायत्री । त्रिवृत्स्तोमः । रथंतरं साम । ये च देवगणाः समाम्नाताः प्रथमे स्थाने । अग्नायी पृथिवीळेति स्त्रियः । अथास्य कर्म । वहनं च हविषामावाहनं च देवतानाम् । यच्च दार्ष्टिविषयिकमग्निकर्मैव तत् । अथास्य संस्तविका देवाः । इन्द्रः । सोमः । वरुणः । पर्जन्यः । ऋतवः । आग्नावैष्णवं हविर्न त्वृक्संस्तविकी दशतयीषु विद्यते । अथाप्याग्नापौष्णं हविर्न तु संस्तवः । तत्रैतां विभक्तस्तुतिमृचमुदाहरन्ति ८

तिस्र एव देवता इत्युक्तं पुरस्तात् । तासां भक्तिसाहचर्यं व्याख्यास्यामः । अथैतान्यग्निभक्तीनि । अयं लोकः । प्रातः सवनं । वसन्तः । गायत्री । त्रिवृत्स्तोमः । रथंतरं साम । ये च देवगणाः समाम्नाताः प्रथमे स्थाने । अग्नायी पृथिवीळेति स्त्रियः । अथास्य कर्म । वहनं च हविषामावाहनं च देवतानाम् । यच्च दार्ष्टिविषयिकमग्निकर्मैव तत् । अथास्य संस्तविका देवाः । इन्द्रः । सोमः । वरुणः । पर्जन्यः । ऋतवः । आग्नावैष्णवं हविर्न त्वृक्संस्तविकी दशतयीषु विद्यते । अथाप्याग्नापौष्णं हविर्न तु संस्तवः । तत्रैतां विभक्तस्तुतिमृचमुदाहरन्ति ८


2370

pUžW; Tve™t’ä;Øvytuž p[ iv™Ã;nnØ·pxuž.uRvØnSy go™p;" )

pU?SA tve=tafcyA/vayatu ?pra vi=dvAnana/STapafur?bhuva/nasya go=pAH ,

pU\SA tve\tafcyA/vayatu\ pra vi\dvAnana/STapafu\rbhuva/nasya go\pAH ,

पू?षा त्वे॒तश्च्या॑वयतु ?प्र वि॒द्वानन॑ष्टपशुर्?भुव॑नस्य गो॒पाः ।

पू॒षा त्वे॒तश्च्या॑वयतु॒ प्र वि॒द्वानन॑ष्टपशु॒र्भुव॑नस्य गो॒पाः ।


2389

vmOžâTvjØm( )

vamq?tvija/m ,

vamq\tvija/m ,

वमृ?त्विज॑म् ।

वमृ॒त्विज॑म् ।


2392

aɦmI¹ŒÉ¦' y;c;Ém ) é²Âr?yeW,;km;R ) pUj;km;R v; ) puroihto Vy;:y;to yD’ ) devo d;n;Ã; ) dIpn;Ã; ) ´otn;Ã; ) ´uSq;no .vtIit v; ) yo dev" s; devt; ) hot;r' ×;t;rm( ) juhotehoRteTy*,Rv;." ) rˆ/;tm' rm,Iy;n;' /n;n;' d;tOtmm( )

agnimILe'gniM yAcAmi , ILiradhyeSaNAkarmA , pUjAkarmA vA , purohito vyAkhyAto yajxafca , devo dAnAdvA , dIpanAdvA , dyotanAdvA , dyusthAno bhavatIti vA , yo devaH sA devatA , hotAraM hvAtAram , juhoterhotetyaurNavAbhaH , ratnadhAtamaM ramaNIyAnAM dhanAnAM dAtqtamam ,

agnimI[L]e'gniM yAcAmi , I[L]iradhyeSaNAkarmA , pUjAkarmA vA , purohito vyAkhyAto yajxafca , devo dAnAdvA , dIpanAdvA , dyotanAdvA , dyusthAno bhavatIti vA , yo devaH sA devatA , hotAraM hvAtAram , juhoterhotetyaurNavAbhaH , ratnadhAtamaM ramaNIyAnAM dhanAnAM dAtqtamam ,

अग्निमीळेऽग्निं याचामि । ईळिरध्येषणाकर्मा । पूजाकर्मा वा । पुरोहितो व्याख्यातो यज्ञश्च । देवो दानाद्वा । दीपनाद्वा । द्योतनाद्वा । द्युस्थानो भवतीति वा । यो देवः सा देवता । होतारं ह्वातारम् । जुहोतेर्होतेत्यौर्णवाभः । रत्नधातमं रमणीयानां धनानां दातृतमम् ।

अग्निमीळेऽग्निं याचामि । ईळिरध्येषणाकर्मा । पूजाकर्मा वा । पुरोहितो व्याख्यातो यज्ञश्च । देवो दानाद्वा । दीपनाद्वा । द्योतनाद्वा । द्युस्थानो भवतीति वा । यो देवः सा देवता । होतारं ह्वातारम् । जुहोतेर्होतेत्यौर्णवाभः । रत्नधातमं रमणीयानां धनानां दातृतमम् ।


2395

ɦ" pUveRÌÉ.™A³iWØÉ.™rI@äo™ nUtØnw¨€t )

gniH pUrve/bhi=rqSi/bhi=rIDyo= nUta/nairu?ta ,

gniH pUrve/bhi\rqSi/bhi\rIDyo\ nUta/nairu\ta ,

ग्निः पूर्वे॑भि॒रृषि॑भि॒रीड्यो॒ नूत॑नैरु?त ।

ग्निः पूर्वे॑भि॒रृषि॑भि॒रीड्यो॒ नूत॑नैरु॒त ।


2398

aɦyR" pUvwRA³iWÉ.rI²ÂtVyo v²NdtVyoŒSm;É.’ nvtrw" s dev;inh;vhâTvit ) s n mNyet;ymev;ɦárit ) aPyete ¬ÿre JyoitWI a¦I ¬Cyete )

agniryaH pUrvairqSibhirILitavyo vanditavyo'smAbhifca navataraiH sa devAnihAvahatviti , sa na manyetAyamevAgniriti , apyete uttare jyotiSI agnI ucyete ,

agniryaH pUrvairqSibhirI[L]itavyo vanditavyo'smAbhifca navataraiH sa devAnihAvahatviti , sa na manyetAyamevAgniriti , apyete uttare jyotiSI agnI ucyete ,

अग्निर्यः पूर्वैरृषिभिरीळितव्यो वन्दितव्योऽस्माभिश्च नवतरैः स देवानिहावहत्विति । स न मन्येतायमेवाग्निरिति । अप्येते उत्तरे ज्योतिषी अग्नी उच्येते ।

अग्निर्यः पूर्वैरृषिभिरीळितव्यो वन्दितव्योऽस्माभिश्च नवतरैः स देवानिहावहत्विति । स न मन्येतायमेवाग्निरिति । अप्येते उत्तरे ज्योतिषी अग्नी उच्येते ।


2401

yoW;Ø" kLy;™

yoSA/H kalyA=Nya 1

yoSA/H kalyA\Nya 1

योषा॑ः कल्या॒ण्य १

योषा॑ः कल्या॒ण्य १


2403

t; juØW;™,o hØyRit j;™tveØd;" Ð

tA ju/SA=No ha/ryati jA=tave/dAH .

tA ju/SA\No ha/ryati jA\tave/dAH .

ता जु॑षा॒णो ह॑र्यति जा॒तवे॑दाः ॥

ता जु॑षा॒णो ह॑र्यति जा॒तवे॑दाः ॥


2407

muž{;dUžÉmRmR/uØm;\™ ¬d;Ørt( ) ”Ty;idTymuÿ_' mNyNte )

mu?drAdU?rmirmadhu/mAMM= udA/rat , ityAdityamuktaM manyante ,

mu\drAdU\rmirmadhu/mAMM[\] udA/rat , ityAdityamuktaM manyante ,

मु?द्रादू?र्मिर्मधु॑माँ॒ उदा॑रत् । इत्यादित्यमुक्तं मन्यन्ते ।

मु॒द्रादू॒र्मिर्मधु॑माँ॒ उदा॑रत् । इत्यादित्यमुक्तं मन्यन्ते ।


2423

to in dØh;it™ vedØ" )

to ni da/hAti= veda/H ,

to ni da/hAti\ veda/H ,

तो नि द॑हाति॒ वेद॑ः ।

तो नि द॑हाति॒ वेद॑ः ।


2424

t;Ty™É¦" Ð

tAtya=gniH .

tAtya\gniH .

तात्य॒ग्निः ॥

तात्य॒ग्निः ॥


2428

m'Ì ihnot v;™ÉjnØm( )

mafvaM/ hinota vA=jina/m ,

mafvaM[/] hinota vA\jina/m ,

मश्वं॑ हिनोत वा॒जिन॑म् ।

मश्वं॑ हिनोत वा॒जिन॑म् ।


2437

¬duž Ty' j;™tveØdsm( ) ”it ) tdupár·;Ãä;:y;Sy;m" )

udu ?tyaM jA=tave/dasam , iti , tadupariSTAdvyAkhyAsyAmaH ,

udu\ tyaM jA\tave/dasam , iti , tadupariSTAdvyAkhyAsyAmaH ,

उदु ?त्यं जा॒तवे॑दसम् । इति । तदुपरिष्टाद्व्याख्यास्यामः ।

उदु॒ त्यं जा॒तवे॑दसम् । इति । तदुपरिष्टाद्व्याख्यास्यामः ।


2444

r;j;™ ih k™ù .uvØn;n;mÉ.™ÅI" )

rAjA= hi ka=M bhuva/nAnAmabhi=frIH ,

rAjA\ hi kaM[\] bhuva/nAnAmabhi\frIH ,

राजा॒ हि क॒ं भुव॑नानामभि॒श्रीः ।

राजा॒ हि कं॒ भुव॑नानामभि॒श्रीः ।


2461

id™iv pOž·o aØroct ) ”it ) EW ih idiv pO·o arocteit )

di=vi pq?STo a/rocata , iti , eSa hi divi pqSTo arocateti ,

di\vi pq\STo a/rocata , iti , eSa hi divi pqSTo arocateti ,

दि॒वि पृ?ष्टो अ॑रोचत । इति । एष हि दिवि पृष्टो अरोचतेति ।

दि॒वि पृ॒ष्टो अ॑रोचत । इति । एष हि दिवि पृष्टो अरोचतेति ।


2474

jRNy;™ ÉjNvزNt™ idv'Ì ÉjNvNTy™¦yØ" Ð

rjanyA= jinva/nti= divaM/ jinvantya=gnaya/H .

rjanyA\ jinva/nti\ divaM[/] jinvantya\gnaya/H .

र्जन्या॒ जिन्व॑न्ति॒ दिवं॑ जिन्वन्त्य॒ग्नय॑ः ॥

र्जन्या॒ जिन्व॑न्ति॒ दिवं॑ जिन्वन्त्य॒ग्नय॑ः ॥


2479

NTsdØn;ëžtSy;idd( `OžtenØ pOÉq™vI VyuØ´te Ð

ntsada/nAdq?tasyAdid ghq?tena/ pqthi=vI vyu/dyate .

ntsada/nAdq\tasyAdid ghq\tena/ pqthi\vI vyu/dyate .

न्त्सद॑नादृ?तस्यादिद् घृ?तेन॑ पृथि॒वी व्यु॑द्यते ॥

न्त्सद॑नादृ॒तस्यादिद् घृ॒तेन॑ पृथि॒वी व्यु॑द्यते ॥


2494

kù Sv™/y;Øpp[qNt Ð

kaM sva=dhayA/paprathanta .

kaM sva\dhayA/paprathanta .

कं स्व॒धया॑पप्रथन्त ॥

कं स्व॒धया॑पप्रथन्त ॥


2498

mupØ tSquA³ž²GmyØm( )

mupa/ tasthurq?gmiya/m ,

mupa/ tasthurq\gmiya/m ,

मुप॑ तस्थुरृ?ग्मिय॑म् ।

मुप॑ तस्थुरृ॒ग्मिय॑म् ।


2504

" sUyoRÌ j;yte p[;™t¨€´n( )

?H sUryo/ jAyate prA=taru?dyan ,

H! sUryo/ jAyate prA\taru\dyan ,

?ः सूर्यो॑ जायते प्रा॒तरु?द्यन् ।

ः! सूर्यो॑ जायते प्रा॒तरु॒द्यन् ।


2505

t;mpo™ yÿUÉ,R™’rØit p[j;™nn( Ð

tAmapo= yattUrNi=fcara/ti prajA=nan .

tAmapo\ yattUrNi\fcara/ti prajA\nan .

तामपो॒ यत्तूर्णि॒श्चर॑ति प्रजा॒नन् ॥

तामपो॒ यत्तूर्णि॒श्चर॑ति प्रजा॒नन् ॥


2510

HzáÿØ_.I rodÉs™p[;m( )

xchakti/bhI rodasi=prAm ,

xchakti/bhI rodasi\prAm ,

ञ्छक्ति॑भी रोदसि॒प्राम् ।

ञ्छक्ति॑भी रोदसि॒प्राम् ।


2511

tmUØ aÕ

tamU/ akqNvaMstre=dhA bhu?ve kaM sa oSa/dhIH pacati vi=fvarU/pAH .

tamU/ akqNvaMstre\dhA bhu\ve kaM sa oSa/dhIH pacati vi\fvarU/pAH .

तमू॑ अकृण्वंस्त्रे॒धा भु?वे कं स ओष॑धीः पचति वि॒श्वरू॑पाः ॥

तमू॑ अकृण्वंस्त्रे॒धा भु॒वे कं स ओष॑धीः पचति वि॒श्वरू॑पाः ॥


2517

ã,U ÉmØqužn;v.UØt;™m;idTp[;pØXy™N.uvØn;in™ iv;Ø Ð

SNU mi/thu?nAvabhU/tA=mAditprApa/fya=nbhuva/nAni= vifvA/ .

SNU mi/thu\nAvabhU/tA\mAditprApa/fya\nbhuva/nAni\ vifvA/ .

ष्णू मि॑थु?नावभू॑ता॒मादित्प्राप॑श्य॒न्भुव॑नानि॒ विश्वा॑ ॥

ष्णू मि॑थु॒नावभू॑ता॒मादित्प्राप॑श्य॒न्भुव॑नानि॒ विश्वा॑ ॥


2522

ro n*™ iv veØd )

ro nau= vi ve/da ,

ro nau\ vi ve/da ,

रो नौ॒ वि वे॑द ।

रो नौ॒ वि वे॑द ।


2528

rNyo= 3

rNyo\ 3

र्ण्यो॒ ३

र्ण्यो॒ ३


2530

,o hotužrvØro in™ WIdØn( Ð

No hotu?rava/ro ni= SIda/n .

No hotu\rava/ro ni\ SIda/n .

णो होतु?रव॑रो नि॒ षीद॑न् ॥

णो होतु॒रव॑रो नि॒ षीद॑न् ॥


2545

iv™,o™d; {ivØ,so™ g[;vØhSt;so a?v™re )

vi=No=dA dravi/Naso= grAva/hastAso adhva=re ,

vi\No\dA dravi/Naso\ grAva/hastAso adhva\re ,

वि॒णो॒दा द्रवि॑णसो॒ ग्राव॑हस्तासो अध्व॒रे ।

वि॒णो॒दा द्रवि॑णसो॒ ग्राव॑हस्तासो अध्व॒रे ।


2546

vmIØÂte Ð

vamI/Late .

vamI/[L]ate .

वमी॑ळते ॥

वमी॑ळते ॥


2548

{iv,od; ySTvm( ) {iv,s ”it {iv,s;idn ”it v; ) {iv,s;inn ”it v; ) {iv,sStSm;²TpbâTvit v; ) yDeWu devmIÂte ) y;c²Nt Stuv²Nt v/Ry²Nt pUjyNtIit v; )

draviNodA yastvam , draviNasa iti draviNasAdina iti vA , draviNasAnina iti vA , draviNasastasmAtpibatviti vA , yajxeSu devamILate , yAcanti stuvanti vardhayanti pUjayantIti vA ,

draviNodA yastvam , draviNasa iti draviNasAdina iti vA , draviNasAnina iti vA , draviNasastasmAtpibatviti vA , yajxeSu devamI[L]ate , yAcanti stuvanti vardhayanti pUjayantIti vA ,

द्रविणोदा यस्त्वम् । द्रविणस इति द्रविणसादिन इति वा । द्रविणसानिन इति वा । द्रविणसस्तस्मात्पिबत्विति वा । यज्ञेषु देवमीळते । याचन्ति स्तुवन्ति वर्धयन्ति पूजयन्तीति वा ।

द्रविणोदा यस्त्वम् । द्रविणस इति द्रविणसादिन इति वा । द्रविणसानिन इति वा । द्रविणसस्तस्मात्पिबत्विति वा । यज्ञेषु देवमीळते । याचन्ति स्तुवन्ति वर्धयन्ति पूजयन्तीति वा ।


2550

aojØso j;™tmužt mØNy Enm( ) ”it c;h )

oja/so jA=tamu?ta ma/nya enam , iti cAha ,

oja/so jA\tamu\ta ma/nya enam , iti cAha ,

ओज॑सो जा॒तमु?त म॑न्य एनम् । इति चाह ।

ओज॑सो जा॒तमु॒त म॑न्य एनम् । इति चाह ।


2560

ɦ' /;ØryN{iv,o™d;m( ) ”Tyip ingmo .vit )

gniM dhA/rayandraviNo=dAm , ityapi nigamo bhavati ,

gniM dhA/rayandraviNo\dAm , ityapi nigamo bhavati ,

ग्निं धा॑रयन्द्रविणो॒दाम् । इत्यपि निगमो भवति ।

ग्निं धा॑रयन्द्रविणो॒दाम् । इत्यपि निगमो भवति ।


2574

seŒárØW

se'ri/SaNyanvILayasvA vanaspate ,

se'ri/SaNyanvI[L]ayasvA vanaspate ,

सेऽरि॑षण्यन्वीळयस्वा वनस्पते ।

सेऽरि॑षण्यन्वीळयस्वा वनस्पते ।


2575

" ipbØ AžtuÉ.Ø" Ð

?H piba/ q?tubhi/H .

H! piba/ q\tubhi/H .

?ः पिब॑ ऋ?तुभि॑ः ॥

ः! पिब॑ ऋ॒तुभि॑ः ॥


2577

me´Ntu te ) vöyo voÀh;r" ) ywy;RÉs ) aárãyn( ) ë!I.v ) a;yUy /Oã,o aÉ.gUyR Tv' ne·^Iy;t( ) É/ã

medyantu te , vahnayo voLhAraH , yairyAsi , ariSyan , dqDhIbhava , AyUya dhqSNo abhigUrya tvaM neSTrIyAt , dhiSNyAt , dhiSNo dhiSNyo dhiSaNAbhavaH , dhiSaNA vAk dhiSerdadhAtyarthe , dhIsAdinIti vA dhIsAninIti vA , vanaspata ityenamAha , eSa hi vanAnAM pAtA vA pAlayitA vA , vanaM vanoteH , piba , qtubhiH kAlaiH 3

medyantu te , vahnayo vo[L]hAraH , yairyAsi , ariSyan , dqDhIbhava , AyUya dhqSNo abhigUrya tvaM neSTrIyAt , dhiSNyAt , dhiSNo dhiSNyo dhiSaNAbhavaH , dhiSaNA vAk dhiSerdadhAtyarthe , dhIsAdinIti vA dhIsAninIti vA , vanaspata ityenamAha , eSa hi vanAnAM pAtA vA pAlayitA vA , vanaM vanoteH , piba , qtubhiH kAlaiH 3

मेद्यन्तु ते । वह्नयो वोळ्हारः । यैर्यासि । अरिष्यन् । दृढीभव । आयूय धृष्णो अभिगूर्य त्वं नेष्ट्रीयात् । धिष्ण्यात् । धिष्णो धिष्ण्यो धिषणाभवः । धिषणा वाक् धिषेर्दधात्यर्थे । धीसादिनीति वा धीसानिनीति वा । वनस्पत इत्येनमाह । एष हि वनानां पाता वा पालयिता वा । वनं वनोतेः । पिब । ऋतुभिः कालैः ३

मेद्यन्तु ते । वह्नयो वोळ्हारः । यैर्यासि । अरिष्यन् । दृढीभव । आयूय धृष्णो अभिगूर्य त्वं नेष्ट्रीयात् । धिष्ण्यात् । धिष्णो धिष्ण्यो धिषणाभवः । धिषणा वाक् धिषेर्दधात्यर्थे । धीसादिनीति वा धीसानिनीति वा । वनस्पत इत्येनमाह । एष हि वनानां पाता वा पालयिता वा । वनं वनोतेः । पिब । ऋतुभिः कालैः ३


2584

vhØ Ém]mhɒik™Tv;NTv' dUžt" k™ivrØÉs™ p[ceØt;" Ð

vaha/ mitramahafciki=tvAntvaM dU?taH ka=vira/si= prace/tAH .

vaha/ mitramahafciki\tvAntvaM dU\taH ka\vira/si\ prace/tAH .

वह॑ मित्रमहश्चिकि॒त्वान्त्वं दू?तः क॒विर॑सि॒ प्रचे॑ताः ॥

वह॑ मित्रमहश्चिकि॒त्वान्त्वं दू॒तः क॒विर॑सि॒ प्रचे॑ताः ॥


2590

]; cØ Õ,uç?v™r' nØ" Ð

trA ca/ kqNuhyadhva=raM na/H .

trA ca/ kqNuhyadhva\raM na/H .

त्रा च॑ कृणुह्यध्व॒रं न॑ः ॥

त्रा च॑ कृणुह्यध्व॒रं न॑ः ॥


2599

é 鯹" StuitkmR," ) ”N/tev;R ) tSywW; .vit 7

ILa ITTeH stutikarmaNaH , indhatervA , tasyaiSA bhavati 7

I[L]a ITTeH stutikarmaNaH , indhatervA , tasyaiSA bhavati 7

ईळ ईट्टेः स्तुतिकर्मणः । इन्धतेर्वा । तस्यैषा भवति ७

ईळ ईट्टेः स्तुतिकर्मणः । इन्धतेर्वा । तस्यैषा भवति ७


2601

hot;™ s EØn;Ny=IiW™to yjIØy;n( Ð

hotA= sa e/nAnyakSISi=to yajI/yAn .

hotA\ sa e/nAnyakSISi\to yajI/yAn .

होता॒ स ए॑नान्यक्षीषि॒तो यजी॑यान् ॥

होता॒ स ए॑नान्यक्षीषि॒तो यजी॑यान् ॥


2603

a;ôym;n é²ÂtVyo v²NdtVy’ ) a;y;ç¦e vsuÉ." shjoW," ) Tv' dev;n;mÉs y× hot; ) y× ”it mhto n;m/eym( ) y;t’ ôt’ .vit ) s En;Ny=IiWto yjIy;n( ) ”iWt" p[eiWt ”it v;/I· ”it v; ) yjIy;Ny·Otr" )

AhUyamAna ILitavyo vanditavyafca , AyAhyagne vasubhiH sahajoSaNaH , tvaM devAnAmasi yahva hotA , yahva iti mahato nAmadheyam , yAtafca hUtafca bhavati , sa enAnyakSISito yajIyAn , iSitaH preSita iti vAdhISTa iti vA , yajIyAnyaSTqtaraH ,

AhUyamAna I[L]itavyo vanditavyafca , AyAhyagne vasubhiH sahajoSaNaH , tvaM devAnAmasi yahva hotA , yahva iti mahato nAmadheyam , yAtafca hUtafca bhavati , sa enAnyakSISito yajIyAn , iSitaH preSita iti vAdhISTa iti vA , yajIyAnyaSTqtaraH ,

आहूयमान ईळितव्यो वन्दितव्यश्च । आयाह्यग्ने वसुभिः सहजोषणः । त्वं देवानामसि यह्व होता । यह्व इति महतो नामधेयम् । यातश्च हूतश्च भवति । स एनान्यक्षीषितो यजीयान् । इषितः प्रेषित इति वाधीष्ट इति वा । यजीयान्यष्टृतरः ।

आहूयमान ईळितव्यो वन्दितव्यश्च । आयाह्यग्ने वसुभिः सहजोषणः । त्वं देवानामसि यह्व होता । यह्व इति महतो नामधेयम् । यातश्च हूतश्च भवति । स एनान्यक्षीषितो यजीयान् । इषितः प्रेषित इति वाधीष्ट इति वा । यजीयान्यष्टृतरः ।


2606

e aö;Øm( )

?e ahnA/m ,

e! ahnA/m ,

?े अह्ना॑म् ।

ए! अह्ना॑म् ।


2607

ve>yo™ aidØtye Syo™nm( Ð

vebhyo= adi/taye syo=nam .

vebhyo\ adi/taye syo\nam .

वेभ्यो॒ अदि॑तये स्यो॒नम् ॥

वेभ्यो॒ अदि॑तये स्यो॒नम् ॥


2612

" xuM.Øm;n;" )

?H fumbha/mAnAH ,

H! fumbha/mAnAH ,

?ः शुम्भ॑मानाः ।

ः! शुम्भ॑मानाः ।


2617

W;s;™nÿ_;Ø sdt;'™ in yon*Ø )

SAsA=naktA/ sadatAM= ni yonau/ ,

SAsA\naktA/ sadatAM[\] ni yonau/ ,

षासा॒नक्ता॑ सदतां॒ नि योनौ॑ ।

षासा॒नक्ता॑ सदतां॒ नि योनौ॑ ।


2623

D' mnuØWo™ yjØ?yw )

jxaM manu/So= yaja/dhyai ,

jxaM manu/So\ yaja/dhyai ,

ज्ञं मनु॑षो॒ यज॑ध्यै ।

ज्ञं मनु॑षो॒ यज॑ध्यै ।


2624

idx;Ø id™xNt;Ø Ð

difA/ di=fantA/ .

difA/ di\fantA/ .

दिशा॑ दि॒शन्ता॑ ॥

दिशा॑ दि॒शन्ता॑ ॥


2630

ihRred' Syo™n' srØSvtI™ SvpØs" sdNtu Ð

rhiredaM syo=naM sara/svatI= svapa/saH sadantu .

rhiredaM syo\naM sara/svatI\ svapa/saH sadantu .

र्हिरेदं स्यो॒नं सर॑स्वती॒ स्वप॑सः सदन्तु ॥

र्हिरेदं स्यो॒नं सर॑स्वती॒ स्वप॑सः सदन्तु ॥


2632

Etu no yD' .;rtI ²=p[m( ) .rt a;idTyStSy .;" ) éÂ; c mnuãyvidh cetym;n; ) it§o deVyo bihRárd' su%' srSvtI c sukm;R, a;sIdNtu )

etu no yajxaM bhAratI kSipram , bharata Adityastasya bhAH , ILA ca manuSyavadiha cetayamAnA , tisro devyo barhiridaM sukhaM sarasvatI ca sukarmANa AsIdantu ,

etu no yajxaM bhAratI kSipram , bharata Adityastasya bhAH , I[L]A ca manuSyavadiha cetayamAnA , tisro devyo barhiridaM sukhaM sarasvatI ca sukarmANa AsIdantu ,

एतु नो यज्ञं भारती क्षिप्रम् । भरत आदित्यस्तस्य भाः । ईळा च मनुष्यवदिह चेतयमाना । तिस्रो देव्यो बर्हिरिदं सुखं सरस्वती च सुकर्माण आसीदन्तु ।

एतु नो यज्ञं भारती क्षिप्रम् । भरत आदित्यस्तस्य भाः । ईळा च मनुष्यवदिह चेतयमाना । तिस्रो देव्यो बर्हिरिदं सुखं सरस्वती च सुकर्माण आसीदन्तु ।


2635

ºÚvØn;in™ iv;Ø )

dbhuva/nAni= vifvA/ ,

dbhuva/nAni\ vifvA/ ,

द्भुव॑नानि॒ विश्वा॑ ।

द्भुव॑नानि॒ विश्वा॑ ।


2636

v' Tv·;ØrÉm™h yز= iv™Ã;n( Ð

vaM tvaSTA/rami=ha ya/kSi vi=dvAn .

vaM tvaSTA/rami\ha ya/kSi vi\dvAn .

वं त्वष्टा॑रमि॒ह य॑क्षि वि॒द्वान् ॥

वं त्वष्टा॑रमि॒ह य॑क्षि वि॒द्वान् ॥


2641

.e Tv·uØÉbR>ytužj;RyØm;n;Tp[tI™cI És'™h' p[itØ joWyete Ð

bhe tvaSTu/rbibhyatur?jAya/mAnAtpratI=cI siM=haM prati/ joSayete .

bhe tvaSTu/rbibhyatu\rjAya/mAnAtpratI\cI siM[\]haM prati/ joSayete .

भे त्वष्टु॑र्बिभ्यतुर्?जाय॑मानात्प्रती॒ची सिं॒हं प्रति॑ जोषयेते ॥

भे त्वष्टु॑र्बिभ्यतु॒र्जाय॑मानात्प्रती॒ची सिं॒हं प्रति॑ जोषयेते ॥


2648

Vy' m/uØn; `OžtenØ Ð

vyaM madhu/nA ghq?tena/ .

vyaM madhu/nA ghq\tena/ .

व्यं मधु॑ना घृ?तेन॑ ॥

व्यं मधु॑ना घृ॒तेन॑ ॥


2653

m/uØn;™ dwVyeØn )

madhu/nA= daivye/na ,

madhu/nA\ daivye/na ,

मधु॑ना॒ दैव्ये॑न ।

मधु॑ना॒ दैव्ये॑न ।


2659

idvØSte™ aqRÌm( )

diva/ste= artha/m ,

diva/ste\ artha/m ,

दिव॑स्ते॒ अर्थ॑म् ।

दिव॑स्ते॒ अर्थ॑म् ।


2660

Éq.I™ rÉjØ·w" Ð

thibhI= raji/STaiH .

thibhI\ raji/STaiH .

थिभी॒ रजि॑ष्टैः ॥

थिभी॒ रजि॑ष्टैः ॥


2664

yun;Øin iv™Ã;n( )

yunA/ni vi=dvAn ,

yunA/ni vi\dvAn ,

युना॑नि वि॒द्वान् ।

युना॑नि वि॒द्वान् ।


2676

ivWoØ dÿ .;™gm( )

viSo/ datta bhA=gam ,

viSo/ datta bhA\gam ,

विषो॑ दत्त भा॒गम् ।

विषो॑ दत्त भा॒गम् ।


2677

¦e’Ø dI™`Rm;yuØrStu dev;" Ð

gnefca/ dI=rghamAyu/rastu devAH .

gnefca/ dI\rghamAyu/rastu devAH .

ग्नेश्च॑ दी॒र्घमायु॑रस्तु देवाः ॥

ग्नेश्च॑ दी॒र्घमायु॑रस्तु देवाः ॥


2678

ivWØ" sNtu .;™g;" )

viSa/H santu bhA=gAH ,

viSa/H santu bhA\gAH ,

विष॑ः सन्तु भा॒गाः ।

विष॑ः सन्तु भा॒गाः ।


2679

Do™ 3

jxo= 3

jxo\ 3

ज्ञो॒ ३

ज्ञो॒ ३


2705

<@†kÁ ”Czit ”N{;ØyeNdo™ párØ §v Ð

NDUka/ icchati indrA/yendo= pari/ srava .

NDUka/ icchati indrA/yendo\ pari/ srava .

ण्डूक॑ इच्छति इन्द्रा॑येन्दो॒ परि॑ स्रव ॥

ण्डूक॑ इच्छति इन्द्रा॑येन्दो॒ परि॑ स्रव ॥


2707

ao voÀh; ) su%' voÀh; rq' voÀh; ) su%Émit kLy;,n;m ) kLy;,' pu

afvo voLhA , sukhaM voLhA rathaM voLhA , sukhamiti kalyANanAma , kalyANaM puNyaM suhitaM bhavati , suhitaM gamyatIti vA , hasaitA vA pAtA vA pAlayitA vA , feSamqcchatIti , vAri vArayati ,

afvo vo[L]hA , sukhaM vo[L]hA rathaM vo[L]hA , sukhamiti kalyANanAma , kalyANaM puNyaM suhitaM bhavati , suhitaM gamyatIti vA , hasaitA vA pAtA vA pAlayitA vA , feSamqcchatIti , vAri vArayati ,

अश्वो वोळ्हा । सुखं वोळ्हा रथं वोळ्हा । सुखमिति कल्याणनाम । कल्याणं पुण्यं सुहितं भवति । सुहितं गम्यतीति वा । हसैता वा पाता वा पालयिता वा । शेषमृच्छतीति । वारि वारयति ।

अश्वो वोळ्हा । सुखं वोळ्हा रथं वोळ्हा । सुखमिति कल्याणनाम । कल्याणं पुण्यं सुहितं भवति । सुहितं गम्यतीति वा । हसैता वा पाता वा पालयिता वा । शेषमृच्छतीति । वारि वारयति ।


2710

" párØ :yn( )

?H pari/ khyan ,

H! pari/ khyan ,

?ः परि॑ ख्यन् ।

ः! परि॑ ख्यन् ।


2711

+y;moØ iv™dqeØ vI™y;RÌÉ, Ð

kSyAmo/ vi=dathe/ vI=ryA/Ni .

kSyAmo/ vi\dathe/ vI\ryA/Ni .

क्ष्यामो॑ वि॒दथे॑ वी॒र्या॑णि ॥

क्ष्यामो॑ वि॒दथे॑ वी॒र्या॑णि ॥


2717

.v;ØÉs™ m; Tv;™ k;ÉcØdÉ.™.; ivä;Ø ivdt( Ð

bhavA/si= mA tvA= kAci/dabhi=bhA vifvyA/ vidat .

bhavA/si\ mA tvA\ kAci/dabhi\bhA vifvyA/ vidat .

भवा॑सि॒ मा त्वा॒ काचि॑दभि॒भा विश्व्या॑ विदत् ॥

भवा॑सि॒ मा त्वा॒ काचि॑दभि॒भा विश्व्या॑ विदत् ॥


2722

{muØÿr€to vØd )

dramu/ttara?to va/da ,

dramu/ttara\to va/da ,

द्रमु॑त्तर?तो व॑द ।

द्रमु॑त्तर॒तो व॑द ।


2723

’;TkÁip™ïlØ" Ð

fcAtka/pi=xjala/H .

fcAtka/pi\xjala/H .

श्चात्क॑पि॒ञ्जल॑ः ॥

श्चात्क॑पि॒ञ्जल॑ः ॥


2729

Ts™r' xØxy;™n; b[;Ø÷™,; v[Øtc;™ár,Ø" )

tsa=raM fa/fayA=nA brA/hma=NA vra/tacA=riNa/H ,

tsa\raM fa/fayA\nA brA/hma\NA vra/tacA\riNa/H ,

त्स॒रं श॑शया॒ना ब्रा॑ह्म॒णा व्र॑तचा॒रिण॑ः ।

त्स॒रं श॑शया॒ना ब्रा॑ह्म॒णा व्र॑तचा॒रिण॑ः ।


2742

=o iv™.IdØko™ j;gOØiv™mRçØmCz;n( Ð

kSo vi=bhIda/ko= jAgq/vi=rmahya/macchAn .

kSo vi\bhIda/ko\ jAgq/vi\rmahya/macchAn .

क्षो वि॒भीद॑को॒ जागृ॑वि॒र्मह्य॑मच्छान् ॥

क्षो वि॒भीद॑को॒ जागृ॑वि॒र्मह्य॑मच्छान् ॥


2748

g[;vØ>yo™ v;c'Ì vdt;™ vdØÎ" )

grAva/bhyo= vAcaM/ vadatA= vada/dbhyaH ,

grAva/bhyo\ vAcaM[/] vadatA\ vada/dbhyaH ,

ग्राव॑भ्यो॒ वाचं॑ वदता॒ वद॑द्भ्यः ।

ग्राव॑भ्यो॒ वाचं॑ वदता॒ वद॑द्भ्यः ।


2749

' .r€qeN{;Øy so™ÉmnØ" Ð

?M bhara?thendrA/ya so=mina/H .

M! bhara\thendrA/ya so\mina/H .

?ं भर?थेन्द्रा॑य सो॒मिन॑ः ॥

ं! भर॒थेन्द्रा॑य सो॒मिन॑ः ॥


2755

to .;™VySyØ )

to bhA=vyasya/ ,

to bhA\vyasya/ ,

तो भा॒व्यस्य॑ ।

तो भा॒व्यस्य॑ ।


2761

trØ," sužvIrØ" )

tara/NaH su?vIra/H ,

tara/NaH su\vIra/H ,

तर॑णः सु?वीर॑ः ।

तर॑णः सु॒वीर॑ः ।


2762

goÉ.™" s¥Øõo aÉs vI™ÂyØSv;Sq;™t; teØ jytuž jeTv;Øin Ð

gobhi=H sanna/ddho asi vI=Laya/svAsthA=tA te/ jayatu ?jetvA/ni .

gobhi\H sanna/ddho asi vI\[L]aya/svAsthA\tA te/ jayatu\ jetvA/ni .

गोभि॒ः सन्न॑द्धो असि वी॒ळय॑स्वास्था॒ता ते॑ जयतु ?जेत्वा॑नि ॥

गोभि॒ः सन्न॑द्धो असि वी॒ळय॑स्वास्था॒ता ते॑ जयतु॒ जेत्वा॑नि ॥


2764

vnSpte ëÀh;©o ih .v ) aSmTs%; p[tr," suvIr" kLy;,vIr" ) goÉ." s¥õo aÉs ) vIÂySveit s'StM.Sv ) a;Sq;t; te jytu jetVy;in )

vanaspate dqLhAzgo hi bhava , asmatsakhA prataraNaH suvIraH kalyANavIraH , gobhiH sannaddho asi , vILayasveti saMstambhasva , AsthAtA te jayatu jetavyAni ,

vanaspate dq[L]hAzgo hi bhava , asmatsakhA prataraNaH suvIraH kalyANavIraH , gobhiH sannaddho asi , vI[L]ayasveti saMstambhasva , AsthAtA te jayatu jetavyAni ,

वनस्पते दृळ्हाङ्गो हि भव । अस्मत्सखा प्रतरणः सुवीरः कल्याणवीरः । गोभिः सन्नद्धो असि । वीळयस्वेति संस्तम्भस्व । आस्थाता ते जयतु जेतव्यानि ।

वनस्पते दृळ्हाङ्गो हि भव । अस्मत्सखा प्रतरणः सुवीरः कल्याणवीरः । गोभिः सन्नद्धो असि । वीळयस्वेति संस्तम्भस्व । आस्थाता ते जयतु जेतव्यानि ।


2772

sv;RÌ" pOžÏ¼ innØõo jyit™ p[sUØt" Ð

sarvA/H pq?SThe nina/ddho jayati= prasU/taH .

sarvA/H pq\SThe nina/ddho jayati\ prasU/taH .

सर्वा॑ः पृ?ष्ठे निन॑द्धो जयति॒ प्रसू॑तः ॥

सर्वा॑ः पृ॒ष्ठे निन॑द्धो जयति॒ प्रसू॑तः ॥


2778

párØ p;tu iv™tØ" Ð

pari/ pAtu vi=fvata/H .

pari/ pAtu vi\fvata/H .

परि॑ पातु वि॒श्वत॑ः ॥

परि॑ पातु वि॒श्वत॑ः ॥


2783

itÏØ¥yit v;™ÉjnØ" pužro y]Ø y] k;™myØte suW;r€Éq" )

tiSTha/nnayati vA=jina/H pu?ro yatra/ yatra kA=maya/te suSAra?thiH ,

tiSTha/nnayati vA\jina/H pu\ro yatra/ yatra kA\maya/te suSAra\thiH ,

तिष्ठ॑न्नयति वा॒जिन॑ः पु?रो यत्र॑ यत्र का॒मय॑ते सुषार?थिः ।

तिष्ठ॑न्नयति वा॒जिन॑ः पु॒रो यत्र॑ यत्र का॒मय॑ते सुषार॒थिः ।


2784

’;dnuØ yCz²Nt r€XmyØ" Ð

fcAdanu/ yacchanti ra?fmaya/H .

fcAdanu/ yacchanti ra\fmaya/H .

श्चादनु॑ यच्छन्ति र?श्मय॑ः ॥

श्चादनु॑ यच्छन्ति र॒श्मय॑ः ॥


2795

+yNtI™ved; gØnIg²Nt™ k,|Ì ip[™y' s%;Øy' párWSvj;™n; )

kSyantI=vedA ga/nIganti= karNaM/ pri=yaM sakhA/yaM pariSasvajA=nA ,

kSyantI\vedA ga/nIganti\ karNaM[/] pri\yaM sakhA/yaM pariSasvajA\nA ,

क्ष्यन्ती॒वेदा ग॑नीगन्ति॒ कर्णं॑ प्रि॒यं सखा॑यं परिषस्वजा॒ना ।

क्ष्यन्ती॒वेदा ग॑नीगन्ति॒ कर्णं॑ प्रि॒यं सखा॑यं परिषस्वजा॒ना ।


2796

y' smØne p;™ryØNtI Ð

yaM sama/ne pA=raya/ntI .

yaM sama/ne pA\raya/ntI .

यं सम॑ने पा॒रय॑न्ती ॥

यं सम॑ने पा॒रय॑न्ती ॥


2800

,| vØSte mOžgo aØSy;™ dNto™ goÉ.™" s¥Øõ; ptit™ p[sUØt; )

rNaM va/ste mq?go a/syA= danto= gobhi=H sanna/ddhA patati= prasU/tA ,

rNaM va/ste mq\go a/syA\ danto\ gobhi\H sanna/ddhA patati\ prasU/tA ,

र्णं व॑स्ते मृ?गो अ॑स्या॒ दन्तो॒ गोभि॒ः सन्न॑द्धा पतति॒ प्रसू॑ता ।

र्णं व॑स्ते मृ॒गो अ॑स्या॒ दन्तो॒ गोभि॒ः सन्न॑द्धा पतति॒ प्रसू॑ता ।


2801

" xmRÌ y'sn( Ð

?H farma/ yaMsan .

H! farma/ yaMsan .

?ः शर्म॑ यंसन् ॥

ः! शर्म॑ यंसन् ॥


2806

`n;\™ ¬pØ Éjßte )

ghanAMM= upa/ jighnate ,

ghanAMM[\] upa/ jighnate ,

घनाँ॒ उप॑ जिघ्नते ।

घनाँ॒ उप॑ जिघ्नते ।


2816

¬lUØ%lk yužJyseØ )

ulU/khalaka yu?jyase/ ,

ulU/khalaka yu\jyase/ ,

उलू॑खलक यु?ज्यसे॑ ।

उलू॑खलक यु॒ज्यसे॑ ।


2817

jyØt;Émv duNdužÉ." Ð

jaya/tAmiva dundu?bhiH .

jaya/tAmiva dundu\bhiH .

जय॑तामिव दुन्दु?भिः ॥

जय॑तामिव दुन्दु॒भिः ॥


2823

.' m?yØ a;™je" )

bhaM madhya/ A=jeH ,

bhaM madhya/ A\jeH ,

भं मध्य॑ आ॒जेः ।

भं मध्य॑ आ॒जेः ।


2841

m' meØ g©¹ ymune srSvit™ xutuØi{™ Stom'Ì sct;™ p¨€ã

maM me/ gazge yamune sarasvati= futu/dri= stomaM/ sacatA= paru?SNyA ,

maM me/ gazge yamune sarasvati\ futu/dri\ stomaM[/] sacatA\ paru\SNyA ,

मं मे॑ गङ्गे यमुने सरस्वति॒ शुतु॑द्रि॒ स्तोमं॑ सचता॒ परु?ष्ण्या ।

मं मे॑ गङ्गे यमुने सरस्वति॒ शुतु॑द्रि॒ स्तोमं॑ सचता॒ परु॒ष्ण्या ।


2842

És™KNy; mبÎ/e iv™tSt™y;jIRÌk¡ye ê,užç; sužWomØy; Ð

si=knyA ma/rudvqdhe vi=tasta=yArjI/kIye fqNu?hyA su?Soma/yA .

si\knyA ma/rudvqdhe vi\tasta\yArjI/kIye fqNu\hyA su\Soma/yA .

सि॒क्न्या म॑रुद्वृधे वि॒तस्त॒यार्जी॑कीये शृणु?ह्या सु?षोम॑या ॥

सि॒क्न्या म॑रुद्वृधे वि॒तस्त॒यार्जी॑कीये शृणु॒ह्या सु॒षोम॑या ॥


2847

St; nØ è™jeR dØ/;tn )

stA na/ U=rje da/dhAtana ,

stA na/ U\rje da/dhAtana ,

स्ता न॑ ऊ॒र्जे द॑धातन ।

स्ता न॑ ऊ॒र्जे द॑धातन ।


2853

ve>yزS]yužg' pužr; )

vebhya/striyu?gaM pu?rA ,

vebhya/striyu\gaM pu\rA ,

वेभ्य॑स्त्रियु?गं पु?रा ।

वेभ्य॑स्त्रियु॒गं पु॒रा ।


2859

rjØ" ip™turØp[;Éy™ /;mØÉ." )

raja/H pi=tura/prAyi= dhAma/bhiH ,

raja/H pi\tura/prAyi\ dhAma/bhiH ,

रज॑ः पि॒तुर॑प्रायि॒ धाम॑भिः ।

रज॑ः पि॒तुर॑प्रायि॒ धाम॑भिः ।


2865

n pOØCzÉs™ n Tv;™ .IárØv ivNdtI 3

na pq/cchasi= na tvA= bhIri/va vindatI 3

na pq/cchasi\ na tvA\ bhIri/va vindatI 3

न पृ॑च्छसि॒ न त्वा॒ भीरि॑व विन्दती ३

न पृ॑च्छसि॒ न त्वा॒ भीरि॑व विन्दती ३


2866

\ Ð

?MM .

MM! .

?ँ

ँ!


2877

r; in™vexØnI )

rA ni=vefa/nI ,

rA ni\vefa/nI ,

रा नि॒वेश॑नी ।

रा नि॒वेश॑नी ।


2883

mIW;'Ì Éc™ÿ' p[Øitlo™.yØNtI gOh;™,;©;ØNyPve™ preØih )

mISAM/ ci=ttaM pra/tilo=bhaya/ntI gqhA=NAzgA/nyapve= pare/hi ,

mISAM[/] ci\ttaM pra/tilo\bhaya/ntI gqhA\NAzgA/nyapve\ pare/hi ,

मीषां॑ चि॒त्तं प्र॑तिलो॒भय॑न्ती गृहा॒णाङ्गा॑न्यप्वे॒ परे॑हि ।

मीषां॑ चि॒त्तं प्र॑तिलो॒भय॑न्ती गृहा॒णाङ्गा॑न्यप्वे॒ परे॑हि ।


2884

Tsu xok“Ár€N/en;™Ém];™StmØs; scNt;m( Ð

tsu fokai/ra?ndhenA=mitrA=stama/sA sacantAm .

tsu fokai/ra\ndhenA\mitrA\stama/sA sacantAm .

त्सु शोकै॑र?न्धेना॒मित्रा॒स्तम॑सा सचन्ताम् ॥

त्सु शोकै॑र॒न्धेना॒मित्रा॒स्तम॑सा सचन्ताम् ॥


2889

heN{;™,ImupØ ×ye v¨,;™nI' Sv™StyØe )

hendrA=NImupa/ hvaye varuNA=nIM sva=staye/ ,

hendrA\NImupa/ hvaye varuNA\nIM sva\staye/ ,

हेन्द्रा॒णीमुप॑ ह्वये वरुणा॒नीं स्व॒स्तये॑ ।

हेन्द्रा॒णीमुप॑ ह्वये वरुणा॒नीं स्व॒स्तये॑ ।


2890

¦;yI'™ somØpItye Ð

gnAyIM= soma/pItaye .

gnAyIM[\] soma/pItaye .

ग्नायीं॒ सोम॑पीतये ॥

ग्नायीं॒ सोम॑पीतये ॥


2896

s;tØm;™ t; çu 1

sAta/mA= tA hyu 1

sAta/mA\ tA hyu 1

सात॑मा॒ ता ह्यु १

सात॑मा॒ ता ह्यु १


2897

°; ivØj.ORžt" )

ccA vi/jarbhq?taH ,

ccA vi/jarbhq\taH ,

च्चा वि॑जर्भृ?तः ।

च्चा वि॑जर्भृ॒तः ।


2898

v;N/;\ÌÉs™ bPsØt; Ð

vAndhAMM/si= bapsa/tA .

vAndhAMM[/]si\ bapsa/tA .

वान्धाँ॑सि॒ बप्स॑ता ॥

वान्धाँ॑सि॒ बप्स॑ता ॥


2903

€ÉDy;Ø" )

?jxiyA/H ,

[\]!jxiyA/H ,

?ज्ञिया॑ः ।

॒!ज्ञिया॑ः ।


2909

´ idØiv™SpOxØm( )

dya di/vi=spqfa/m ,

dya di/vi\spqfa/m ,

द्य दि॑वि॒स्पृश॑म् ।

द्य दि॑वि॒स्पृश॑म् ।


2916

g;veØv xuž.[e m;™tr;Ø árh;™,e ivp;Ø$(zÚtuž{I pyØs; jvete Ð

gAve/va fu?bhre mA=tarA/ rihA=Ne vipA/Tchutu?drI paya/sA javete .

gAve/va fu\bhre mA\tarA/ rihA\Ne vipA/Tchutu\drI paya/sA javete .

गावे॑व शु?भ्रे मा॒तरा॑ रिहा॒णे विपा॑ट्छुतु?द्री पय॑सा जवेते ॥

गावे॑व शु॒भ्रे मा॒तरा॑ रिहा॒णे विपा॑ट्छुतु॒द्री पय॑सा जवेते ॥


2922

yoW;Ø m;™tevØ puž]' ÉbØ.Ot;mužpSqeØ )

yoSA/ mA=teva/ pu?traM bi/bhqtAmu?pasthe/ ,

yoSA/ mA\teva/ pu\traM bi/bhqtAmu\pasthe/ ,

योषा॑ मा॒तेव॑ पु?त्रं बि॑भृतामु?पस्थे॑ ।

योषा॑ मा॒तेव॑ पु॒त्रं बि॑भृतामु॒पस्थे॑ ।


2928

£quž" pyØ" )

krathu?H paya/H ,

krathu\H paya/H ,

्रथु?ः पय॑ः ।

्रथु॒ः पय॑ः ।


2934

Ãsuž v;y;RÌÉ,™ yjØm;n;y vsužvneØ vsuž/eyØSy vIt;'™ yjØ Ð

dvasu ?vAryA/Ni= yaja/mAnAya vasu?vane/ vasu?dheya/sya vItAM= yaja/ .

dvasu\ vAryA/Ni\ yaja/mAnAya vasu\vane/ vasu\dheya/sya vItAM[\] yaja/ .

्वसु ?वार्या॑णि॒ यज॑मानाय वसु?वने॑ वसु?धेय॑स्य वीतां॒ यज॑ ॥

्वसु॒ वार्या॑णि॒ यज॑मानाय वसु॒वने॑ वसु॒धेय॑स्य वीतां॒ यज॑ ॥


2939

t;mUjRÌmUžj;RóØtI è™jRyØm;ne a/;t;' vsužvneØ vsuž/eyØSy vIt;'™ yjØ Ð

tAmUrja/mUr?jAhu/tI U=rjaya/mAne adhAtAM vasu?vane/ vasu?dheya/sya vItAM= yaja/ .

tAmUrja/mU\rjAhu/tI U\rjaya/mAne adhAtAM vasu\vane/ vasu\dheya/sya vItAM[\] yaja/ .

तामूर्ज॑मूर्?जाहु॑ती ऊ॒र्जय॑माने अधातां वसु?वने॑ वसु?धेय॑स्य वीतां॒ यज॑ ॥

तामूर्ज॑मू॒र्जाहु॑ती ऊ॒र्जय॑माने अधातां वसु॒वने॑ वसु॒धेय॑स्य वीतां॒ यज॑ ॥


2943

aq y;Nyo voÀh; m; no Ém]" kin£dd( .{' vd s'vTsrmup p[ vd p[;vep; m; p[wte vdNTvmNd;NyDs'yog;ÃnSpt ¬p ;sy b×In;mihárv .ogw rqe itÏN/Nvn; g; v+yNtIved; sup,| vSt a; jì²Nt y²°²õ Tv' vOW.o Ny£NdyÉ¥m' t' iptu' ÉNvm' m a;poihÏ; y; aoW/Ir; r;}yr

atha yAnyafvo voLhA mA no mitraH kanikradad bhadraM vada saMvatsaramupa pra vada prAvepA mA praite vadantvamandAnyajxasaMyogAdvanaspata upa fvAsaya bahvInAmahiriva bhogai rathe tiSThandhanvanA gA vakSyantIvedA suparNaM vasta A jazghanti yacciddhi tvaM vqSabho nyakrandayannimaM taM pituM nvimaM ma ApohiSThA yA oSadhIrA rAtryaraNyAni fraddhayAgniH syonAmISAM cittamihendrANyathAto'STAvAyajyA vAM dyAvA naH pra parvatAnAM te AcarantI funAsIrau devI joSTrI devI UrjAhutI tricatvAriMfat .

atha yAnyafvo vo[L]hA mA no mitraH kanikradad bhadraM vada saMvatsaramupa pra vada prAvepA mA praite vadantvamandAnyajxasaMyogAdvanaspata upa fvAsaya bahvInAmahiriva bhogai rathe tiSThandhanvanA gA vakSyantIvedA suparNaM vasta A jazghanti yacciddhi tvaM vqSabho nyakrandayannimaM taM pituM nvimaM ma ApohiSThA yA oSadhIrA rAtryaraNyAni fraddhayAgniH syonAmISAM cittamihendrANyathAto'STAvAyajyA vAM dyAvA naH pra parvatAnAM te AcarantI funAsIrau devI joSTrI devI UrjAhutI tricatvAriMfat .

अथ यान्यश्वो वोळ्हा मा नो मित्रः कनिक्रदद् भद्रं वद संवत्सरमुप प्र वद प्रावेपा मा प्रैते वदन्त्वमन्दान्यज्ञसंयोगाद्वनस्पत उप श्वासय बह्वीनामहिरिव भोगै रथे तिष्ठन्धन्वना गा वक्ष्यन्तीवेदा सुपर्णं वस्त आ जङ्घन्ति यच्चिद्धि त्वं वृषभो न्यक्रन्दयन्निमं तं पितुं न्विमं म आपोहिष्ठा या ओषधीरा रात्र्यरण्यानि श्रद्धयाग्निः स्योनामीषां चित्तमिहेन्द्राण्यथातोऽष्टावायज्या वां द्यावा नः प्र पर्वतानां ते आचरन्ती शुनासीरौ देवी जोष्ट्री देवी ऊर्जाहुती त्रिचत्वारिंशत् ॥

अथ यान्यश्वो वोळ्हा मा नो मित्रः कनिक्रदद् भद्रं वद संवत्सरमुप प्र वद प्रावेपा मा प्रैते वदन्त्वमन्दान्यज्ञसंयोगाद्वनस्पत उप श्वासय बह्वीनामहिरिव भोगै रथे तिष्ठन्धन्वना गा वक्ष्यन्तीवेदा सुपर्णं वस्त आ जङ्घन्ति यच्चिद्धि त्वं वृषभो न्यक्रन्दयन्निमं तं पितुं न्विमं म आपोहिष्ठा या ओषधीरा रात्र्यरण्यानि श्रद्धयाग्निः स्योनामीषां चित्तमिहेन्द्राण्यथातोऽष्टावायज्या वां द्यावा नः प्र पर्वतानां ते आचरन्ती शुनासीरौ देवी जोष्ट्री देवी ऊर्जाहुती त्रिचत्वारिंशत् ॥


2951

me som;™ arØûŽt;" )

me somA= ara/zkqtAH ,

me somA\ ara/zkqtAH ,

मे सोमा॒ अर॑ङ्कृताः ।

मे सोमा॒ अर॑ङ्कृताः ।


2952

teW;'Ì p;ih Åuž/I hvØm( Ð

teSAM/ pAhi fru?dhI hava/m .

teSAM[/] pAhi fru\dhI hava/m .

तेषां॑ पाहि श्रु?धी हव॑म् ॥

तेषां॑ पाहि श्रु॒धी हव॑म् ॥


2957

£ƒ r€Qy;Øso™ a;Ø" )

kre ra?thyA/so= afvA/H ,

kre ra\thyA/so\ afvA/H ,

क्रे र?थ्या॑सो॒ अश्वा॑ः ।

क्रे र॒थ्या॑सो॒ अश्वा॑ः ।


2964

n vOži·VyuRÌnáÿ™ .UmØ Ð

na vq?STirvyu/natti= bhUma/ .

na vq\STirvyu/natti\ bhUma/ .

न वृ?ष्टिर्व्यु॑नत्ति॒ भूम॑ ॥

न वृ॒ष्टिर्व्यु॑नत्ति॒ भूम॑ ॥


2969

¢SvØs;™ s mØ?y™mo n.ØNt;mNy™kƒ sØme Ð

ptasva/sA= sa ma/dhya=mo nabha/ntAmanya=ke sa/me .

ptasva/sA\ sa ma/dhya\mo nabha/ntAmanya\ke sa/me .

प्तस्व॑सा॒ स म॑ध्य॒मो नभ॑न्तामन्य॒के स॑मे ॥

प्तस्व॑सा॒ स म॑ध्य॒मो नभ॑न्तामन्य॒के स॑मे ॥


2977

v;yØ Sv™/;VneØ )

vAya/ sva=dhAvne/ ,

vAya/ sva\dhAvne/ ,

वाय॑ स्व॒धाव्ने॑ ।

वाय॑ स्व॒धाव्ने॑ ।


2978

/seØ it™Gm;yuØ/;y .rt; ê,otuØ n" Ð

dhase/ ti=gmAyu/dhAya bharatA fqNotu/ naH .

dhase/ ti\gmAyu/dhAya bharatA fqNotu/ naH .

धसे॑ ति॒ग्मायु॑धाय भरता शृणोतु॑ नः ॥

धसे॑ ति॒ग्मायु॑धाय भरता शृणोतु॑ नः ॥


2980

”m; ¨{;y ) ë!/Nvne ) Égr" ²=p[eWve ) dev;y ) a¥vte ) aW;Àh;y;Nyw" ) shm;n;y ) iv/;]e ) itGm;yu/;y ) .rt ) ê,otu n" ) itGm' tejte" ) ¬Ts;hkmR," ) a;yu/m;yo/n;t( )

imA rudrAya , dqDhadhanvane , giraH kSipreSave , devAya , annavate , aSALhAyAnyaiH , sahamAnAya , vidhAtre , tigmAyudhAya , bharata , fqNotu naH , tigmaM tejateH , utsAhakarmaNaH , AyudhamAyodhanAt ,

imA rudrAya , dqDhadhanvane , giraH kSipreSave , devAya , annavate , aSA[L]hAyAnyaiH , sahamAnAya , vidhAtre , tigmAyudhAya , bharata , fqNotu naH , tigmaM tejateH , utsAhakarmaNaH , AyudhamAyodhanAt ,

इमा रुद्राय । दृढधन्वने । गिरः क्षिप्रेषवे । देवाय । अन्नवते । अषाळ्हायान्यैः । सहमानाय । विधात्रे । तिग्मायुधाय । भरत । शृणोतु नः । तिग्मं तेजतेः । उत्साहकर्मणः । आयुधमायोधनात् ।

इमा रुद्राय । दृढधन्वने । गिरः क्षिप्रेषवे । देवाय । अन्नवते । अषाळ्हायान्यैः । सहमानाय । विधात्रे । तिग्मायुधाय । भरत । शृणोतु नः । तिग्मं तेजतेः । उत्साहकर्मणः । आयुधमायोधनात् ।


2984

j; m; nØSto™kƒWuž tØnyeWu rIárW" Ð

jA mA na/sto=keSu ?ta/nayeSu rIriSaH .

jA mA na/sto\keSu\ ta/nayeSu rIriSaH .

जा मा न॑स्तो॒केषु ?त॑नयेषु रीरिषः ॥

जा मा न॑स्तो॒केषु॒ त॑नयेषु रीरिषः ॥


2996

v;Nb؊/;™n;\ aØrM,;" )

vAnba/dbadhA=nAMM a/ramNAH ,

vAnba/dbadhA\nAMM a/ramNAH ,

वान्ब॑द्बधा॒नाँ अ॑रम्णाः ।

वान्ब॑द्बधा॒नाँ अ॑रम्णाः ।


2997

v' hnØ( Ð

vaM han/ .

vaM han[/] .

वं हन्॑ ॥

वं हन्॑ ॥


3010

Nh²NtØ džuãkŽtØ" Ð

nhanti/ da??Skqta/H .

nhanti/ du\Skqta/H .

न्हन्ति॑ द??ष्कृत॑ः ॥

न्हन्ति॑ दु॒ष्कृत॑ः ॥


3015

dinØ ²=™yNtØm( )

dani/ kSi=yanta/m ,

dani/ kSi\yanta/m ,

दनि॑ क्षि॒यन्त॑म् ।

दनि॑ क्षि॒यन्त॑म् ।


3016

SpitØivRr€ve,;Ø iv™ÕTyØ Ð

spati/rvira?veNA/ vi=kqtya/ .

spati/rvira\veNA/ vi\kqtya/ .

स्पति॑र्विर?वेणा॑ वि॒कृत्य॑ ॥

स्पति॑र्विर॒वेणा॑ वि॒कृत्य॑ ॥


3022

ó s;™kù ÉsØÉscuž¨TsØmuži{,Øm( Ð

hu sA=kaM si/sicu?rutsa/mu?driNa/m .

hu sA\kaM si/sicu\rutsa/mu\driNa/m .

हु सा॒कं सि॑सिचु?रुत्स॑मु?द्रिण॑म् ॥

हु सा॒कं सि॑सिचु॒रुत्स॑मु॒द्रिण॑म् ॥


3028

y' ih™teneØv jy;mÉs )

yaM hi=tene/va jayAmasi ,

yaM hi\tene/va jayAmasi ,

यं हि॒तेने॑व जयामसि ।

यं हि॒तेने॑व जयामसि ।


3029

g;m'Ì poWÉy™TNv; s noØ mOÂ;tI™ëxeØ Ð

gAmafvaM/ poSayi=tnvA sa no/ mqLAtI=dqfe/ .

gAmafvaM[/] poSayi\tnvA sa no/ mq[L]AtI\dqfe/ .

गामश्वं॑ पोषयि॒त्न्वा स नो॑ मृळाती॒दृशे॑ ॥

गामश्वं॑ पोषयि॒त्न्वा स नो॑ मृळाती॒दृशे॑ ॥


3031

=e]Sy pitn; vy' suihtenev jy;m" ) g;m' pu·' poWÉytO c;hreit ) s no mOÂ;tIëxe ) blen v; /nen v; ) mOÂitd;Rnkm;R ) tSywW;pr; .vit 15

kSetrasya patinA vayaM suhiteneva jayAmaH , gAmafvaM puSTaM poSayitq cAhareti , sa no mqLAtIdqfe , balena vA dhanena vA , mqLatirdAnakarmA , tasyaiSAparA bhavati 15

kSetrasya patinA vayaM suhiteneva jayAmaH , gAmafvaM puSTaM poSayitq cAhareti , sa no mq[L]AtIdqfe , balena vA dhanena vA , mq[L]atirdAnakarmA , tasyaiSAparA bhavati 15

क्षेत्रस्य पतिना वयं सुहितेनेव जयामः । गामश्वं पुष्टं पोषयितृ चाहरेति । स नो मृळातीदृशे । बलेन वा धनेन वा । मृळतिर्दानकर्मा । तस्यैषापरा भवति १५

क्षेत्रस्य पतिना वयं सुहितेनेव जयामः । गामश्वं पुष्टं पोषयितृ चाहरेति । स नो मृळातीदृशे । बलेन वा धनेन वा । मृळतिर्दानकर्मा । तस्यैषापरा भवति १५


3034

" ptØyo mOÂyNtu Ð

?H pata/yo mqLayantu .

H! pata/yo mq[L]ayantu .

?ः पत॑यो मृळयन्तु ॥

ः! पत॑यो मृळयन्तु ॥


3036

=e]Sy pte m/umNtmUÉm| /enuárv pyoŒSm;su /u+veit ) m/u’ut' `OtÉmvodkù supUtm( ) AtSy n" p;t;ro v; p;lÉyt;ro v; mOÂyNtu ) mOÂyit¨pdy;km;R ) pUj;km;R v; )

kSetrasya pate madhumantamUrmiM dhenuriva payo'smAsu dhukSveti , madhufcutaM ghqtamivodakaM supUtam , qtasya naH pAtAro vA pAlayitAro vA mqLayantu , mqLayatirupadayAkarmA , pUjAkarmA vA ,

kSetrasya pate madhumantamUrmiM dhenuriva payo'smAsu dhukSveti , madhufcutaM ghqtamivodakaM supUtam , qtasya naH pAtAro vA pAlayitAro vA mq[L]ayantu , mq[L]ayatirupadayAkarmA , pUjAkarmA vA ,

क्षेत्रस्य पते मधुमन्तमूर्मिं धेनुरिव पयोऽस्मासु धुक्ष्वेति । मधुश्चुतं घृतमिवोदकं सुपूतम् । ऋतस्य नः पातारो वा पालयितारो वा मृळयन्तु । मृळयतिरुपदयाकर्मा । पूजाकर्मा वा ।

क्षेत्रस्य पते मधुमन्तमूर्मिं धेनुरिव पयोऽस्मासु धुक्ष्वेति । मधुश्चुतं घृतमिवोदकं सुपूतम् । ऋतस्य नः पातारो वा पालयितारो वा मृळयन्तु । मृळयतिरुपदयाकर्मा । पूजाकर्मा वा ।


3038

" s ihrØ

?H sa hira/NyasaMdqg , iti yathA ,

H! sa hira/NyasaMdqg , iti yathA ,

?ः स हिर॑ण्यसंदृग् । इति यथा ।

ः! स हिर॑ण्यसंदृग् । इति यथा ।


3045

iv;Ø å™p;

vifvA/ rU=pANyA/vi=fan ,

vifvA/ rU\pANyA/vi\fan ,

विश्वा॑ रू॒पाण्या॑वि॒शन् ।

विश्वा॑ रू॒पाण्या॑वि॒शन् ।


3046

s%;Ø sužxevØ EÉ/ n" Ð

sakhA/ su?feva/ edhi naH .

sakhA/ su\feva/ edhi naH .

सखा॑ सु?शेव॑ एधि नः ॥

सखा॑ सु॒शेव॑ एधि नः ॥


3062

éÂØte a?v™reWuØ )

ILa/te adhva=reSu/ ,

I[L]a/te adhva\reSu/ ,

ईळ॑ते अध्व॒रेषु॑ ।

ईळ॑ते अध्व॒रेषु॑ ।


3063

ap;'Ì np;™Nm/uØmtIr€po d;™ y;É.™árN{oØ v;vOž/e vI™y;RÌy Ð

apAM/ napA=nmadhu/matIra?po dA= yAbhi=rindro/ vAvq?dhe vI=ryA/ya .

apAM[/] napA\nmadhu/matIra\po dA\ yAbhi\rindro/ vAvq\dhe vI\ryA/ya .

अपां॑ नपा॒न्मधु॑मतीर?पो दा॒ याभि॒रिन्द्रो॑ वावृ?धे वी॒र्या॑य ॥

अपां॑ नपा॒न्मधु॑मतीर॒पो दा॒ याभि॒रिन्द्रो॑ वावृ॒धे वी॒र्या॑य ॥


3067

ó>y™" pNq;ØmnupSpx;™nm( )

hubhya=H panthA/manupaspafA=nam ,

hubhya\H panthA/manupaspafA\nam ,

हुभ्य॒ः पन्था॑मनुपस्पशा॒नम् ।

हुभ्य॒ः पन्था॑मनुपस्पशा॒नम् ।


3073

seneØv sOž·;m'Ì d/;™TyStužnR id™´uæve™Wp[ØtIk; Ð

sene/va sq?STAmaM/ dadhA=tyastur?na di=dyuttve=Sapra/tIkA .

sene/va sq\STAmaM[/] dadhA\tyastu\rna di\dyuttve\Sapra/tIkA .

सेने॑व सृ?ष्टामं॑ दधा॒त्यस्तुर्?न दि॒द्युत्त्वे॒षप्र॑तीका ॥

सेने॑व सृ॒ष्टामं॑ दधा॒त्यस्तु॒र्न दि॒द्युत्त्वे॒षप्र॑तीका ॥


3074

mo jinØTv' j;™r" k™nIn;'™ pit™jRnIØn;m( Ð

mo jani/tvaM jA=raH ka=nInAM= pati=rjanI/nAm .

mo jani/tvaM jA\raH ka\nInAM[\] pati\rjanI/nAm .

मो जनि॑त्वं जा॒रः क॒नीनां॒ पति॒र्जनी॑नाम् ॥

मो जनि॑त्वं जा॒रः क॒नीनां॒ पति॒र्जनी॑नाम् ॥


3080

m;iv™hehØ m;tr; Ð

mAvi=heha/ mAtarA .

mAvi\heha/ mAtarA .

मावि॒हेह॑ मातरा ॥

मावि॒हेह॑ मातरा ॥


3090

Ém™]o jn;ØNy;tyit b[uv;™,o Ém™]o d;Ø/;r pOÉq™vImužt ´;m( )

mi=tro janA/nyAtayati bruvA=No mi=tro dA/dhAra pqthi=vImu?ta dyAm ,

mi\tro janA/nyAtayati bruvA\No mi\tro dA/dhAra pqthi\vImu\ta dyAm ,

मि॒त्रो जना॑न्यातयति ब्रुवा॒णो मि॒त्रो दा॑धार पृथि॒वीमु?त द्याम् ।

मि॒त्रो जना॑न्यातयति ब्रुवा॒णो मि॒त्रो दा॑धार पृथि॒वीमु॒त द्याम् ।


3091

Vy' `OžtvØÆuhot Ð

vyaM ghq?tava/jjuhota .

vyaM ghq\tava/jjuhota .

व्यं घृ?तव॑ज्जुहोत ॥

व्यं घृ॒तव॑ज्जुहोत ॥


3096

t;g[Øe .UžtSyØ j;™t" pit™rekÁ a;sIt( )

tAgre/ bhU?tasya/ jA=taH pati=reka/ AsIt ,

tAgre/ bhU\tasya/ jA\taH pati\reka/ AsIt ,

ताग्रे॑ भू?तस्य॑ जा॒तः पति॒रेक॑ आसीत् ।

ताग्रे॑ भू॒तस्य॑ जा॒तः पति॒रेक॑ आसीत् ।


3103

teÉ.ØnoRŒiv™t; .Øv Ð

tebhi/rno'vi=tA bha/va .

tebhi/rno'vi\tA bha/va .

तेभि॑र्नोऽवि॒ता भ॑व ॥

तेभि॑र्नोऽवि॒ता भ॑व ॥


3109

r EkÁm;™ó" Ð

ra eka/mA=huH .

ra eka/mA\huH .

र एक॑मा॒हुः ॥

र एक॑मा॒हुः ॥


3115

m; iv;™ .uvØn;in™ ju×Øt( ) ”it )

mA vifvA= bhuva/nAni= juhva/t , iti ,

mA vifvA\ bhuva/nAni\ juhva/t , iti ,

मा विश्वा॒ भुव॑नानि॒ जुह्व॑त् । इति ।

मा विश्वा॒ भुव॑नानि॒ जुह्व॑त् । इति ।


3119

ivØkmRNh™ivW;Ø v;vO/;™n" Sv™y' yØjSv pOÉq™vImužt ´;m( )

vifva/karmanha=viSA/ vAvqdhA=naH sva=yaM ya/jasva pqthi=vImu?ta dyAm ,

vifva/karmanha\viSA/ vAvqdhA\naH sva\yaM ya/jasva pqthi\vImu\ta dyAm ,

विश्व॑कर्मन्ह॒विषा॑ वावृधा॒नः स्व॒यं य॑जस्व पृथि॒वीमु?त द्याम् ।

विश्व॑कर्मन्ह॒विषा॑ वावृधा॒नः स्व॒यं य॑जस्व पृथि॒वीमु॒त द्याम् ।


3120

`v;Ø sUžárrØStu Ð

ghavA/ sU?rira/stu .

ghavA/ sU\rira/stu .

घवा॑ सू?रिर॑स्तु ॥

घवा॑ सू॒रिर॑स्तु ॥


3124

h;v;Øn' t¨€t;r'€ rq;Øn;m( )

hAvA/naM taru?tAraM ?rathA/nAm ,

hAvA/naM taru\tAraM[\] rathA/nAm ,

हावा॑नं तरु?तारं ?रथा॑नाम् ।

हावा॑नं तरु॒तारं॒ रथा॑नाम् ।


3125

t;+yRÌÉm™h; óØvem Ð

tArkSya/mi=hA hu/vema .

tArkSya/mi\hA hu/vema .

तार्क्ष्य॑मि॒हा हु॑वेम ॥

तार्क्ष्य॑मि॒हा हु॑वेम ॥


3132

JyoitØW;™pSt™t;nØ )

jyoti/SA=pasta=tAna/ ,

jyoti/SA\pasta\tAna/ ,

ज्योति॑षा॒पस्त॒तान॑ ।

ज्योति॑षा॒पस्त॒तान॑ ।


3139

rqØm;¨€jNto™ hWRÌm;,;soŒ/OiW™t; mبTv" )

ratha/mAru?janto= harSa/mANAso'dhqSi=tA ma/rutvaH ,

ratha/mAru\janto\ harSa/mANAso'dhqSi\tA ma/rutvaH ,

रथ॑मारु?जन्तो॒ हर्ष॑माणासोऽधृषि॒ता म॑रुत्वः ।

रथ॑मारु॒जन्तो॒ हर्ष॑माणासोऽधृषि॒ता म॑रुत्वः ।


3145

JyoitØW;™pStØt;n )

jyoti/SA=pasta/tAna ,

jyoti/SA\pasta/tAna ,

ज्योति॑षा॒पस्त॑तान ।

ज्योति॑षा॒पस्त॑तान ।


3146

s; v;™Jyv;RÌ pOž,ÿ_žÚ m?v;™ sÉm™m; vcØ;\És Ð

sA vA=jyarvA/ pq?Nakta?? madhvA= sami=mA vacA/MMsi .

sA vA\jyarvA/ pq\Naktu\ madhvA\ sami\mA vacAMM[/]si .

सा वा॒ज्यर्वा॑ पृ?णक्त?? मध्वा॒ समि॒मा वचा॑ँसि ॥

सा वा॒ज्यर्वा॑ पृ॒णक्तु॒ मध्वा॒ समि॒मा वचाँ॑सि ॥


3151

ne sØiv™t; ´;mØë'ht( )

ne sa/vi=tA dyAma/dqMhat ,

ne sa/vi\tA dyAma/dqMhat ,

ने स॑वि॒ता द्याम॑दृंहत् ।

ने स॑वि॒ता द्याम॑दृंहत् ।


3152

õ' sØiv™t; sØmuž{m( Ð

ddhaM sa/vi=tA sa/mu?dram .

ddhaM sa/vi\tA sa/mu\dram .

द्धं स॑वि॒ता स॑मु?द्रम् ॥

द्धं स॑वि॒ता स॑मु॒द्रम् ॥


3164

j;" puب€/; jØj;n )

jAH pu/ru?dhA ja/jAna ,

jAH pu/ru\dhA ja/jAna ,

जाः पु॑रु?धा ज॑जान ।

जाः पु॑रु॒धा ज॑जान ।


3165

v;n;Ømsur€TvmekÁm( Ð

vAnA/masura?tvameka/m .

vAnA/masura\tvameka/m .

वाना॑मसुर?त्वमेक॑म् ॥

वाना॑मसुर॒त्वमेक॑म् ॥


3170

.u mØyo™.u noØ úžde )

bhu ma/yo=bhu no/ hq?de ,

bhu ma/yo\bhu no/ hq\de ,

भु म॑यो॒भु नो॑ हृ?दे ।

भु म॑यो॒भु नो॑ हृ॒दे ।


3171

a;yU\ÌiW t;árWt( Ð

AyUMM/Si tAriSat .

AyUMM[/]Si tAriSat .

आयूँ॑षि तारिषत् ॥

आयूँ॑षि तारिषत् ॥


3180

É. Tv;Ø pUžvRpIØtye sOžj;ÉmØ so™My' m/uØ )

bhi tvA/ pUr?vapI/taye sq?jAmi/ so=myaM madhu/ ,

bhi tvA/ pU\rvapI/taye sq\jAmi/ so\myaM madhu/ ,

भि त्वा॑ पूर्?वपी॑तये सृ?जामि॑ सो॒म्यं मधु॑ ।

भि त्वा॑ पू॒र्वपी॑तये सृ॒जामि॑ सो॒म्यं मधु॑ ।


3186

TpOâXnØg.;R™ JyoitØjRr;yUž rjØso iv™m;neØ )

tpqfni/garbhA= jyoti/rjarAyU ?raja/so vi=mAne/ ,

tpqfni/garbhA\ jyoti/rjarAyU\ raja/so vi\mAne/ ,

त्पृश्नि॑गर्भा॒ ज्योति॑र्जरायू ?रज॑सो वि॒माने॑ ।

त्पृश्नि॑गर्भा॒ ज्योति॑र्जरायू॒ रज॑सो वि॒माने॑ ।


3193

Nv'Ì v/RySv Ð

nvaM/ vardhayasva .

nvaM[/] vardhayasva .

न्वं॑ वर्धयस्व ॥

न्वं॑ वर्धयस्व ॥


3203

" s²NtØ pUžvIRAž³tSyØ /I™itvORÌÉj™n;inØ h²Nt )

?H santi/ pUr?vIq??tasya/ dhI=tirvq/ji=nAni/ hanti ,

H! santi/ pU\rvIrq\tasya/ dhI\tirvq/ji\nAni/ hanti ,

?ः सन्ति॑ पूर्?वीऋ??तस्य॑ धी॒तिर्वृ॑जि॒नानि॑ हन्ति ।

ः! सन्ति॑ पू॒र्वीरृ॒तस्य॑ धी॒तिर्वृ॑जि॒नानि॑ हन्ति ।


3204

k,;RÌ bu/;™n" xužcm;Øn a;™yo" Ð

karNA/ budhA=naH fu?camA/na A=yoH .

karNA/ budhA\naH fu\camA/na A\yoH .

कर्णा॑ बुधा॒नः शु?चमा॑न आ॒योः ॥

कर्णा॑ बुधा॒नः शु॒चमा॑न आ॒योः ॥


3210

Ritm( )

?tim ,

r!tim ,

?तिम् ।

र्!तिम् ।


3211

rmvØ =už{ÉmØv §vet( Ð

ramava/ kSu?drami/va sravet .

ramava/ kSu\drami/va sravet .

रमव॑ क्षु?द्रमि॑व स्रवेत् ॥

रमव॑ क्षु॒द्रमि॑व स्रवेत् ॥


3219

ptØyo ryI™,;m( Ð

pata/yo rayI=NAm .

pata/yo rayI\NAm .

पत॑यो रयी॒णाम् ॥

पत॑यो रयी॒णाम् ॥


3224

dIn;™' rjØ"suž WIdØn( Ð

dInA=M raja/Hsu ?SIda/n .

dInAM[\] raja/Hsu\ SIda/n .

दीना॒ं रज॑ःसु ?षीद॑न् ॥

दीनां॒ रज॑ःसु॒ षीद॑न् ॥


3226

yoŒih" s buÞy" ) buÝmNtár=m( ) tÉ¥v;s;t( ) tSywW; .vit 44

yo'hiH sa budhnyaH , budhnamantarikSam , tannivAsAt , tasyaiSA bhavati 44

yo'hiH sa buÞyaH , budhnamantarikSam , tannivAsAt , tasyaiSA bhavati 44

योऽहिः स बुध्न्यः । बुध्नमन्तरिक्षम् । तन्निवासात् । तस्यैषा भवति ४४

योऽहिः स बुÞयः । बुध्नमन्तरिक्षम् । तन्निवासात् । तस्यैषा भवति ४४


3228

Do aØSy ²§/ët;™yo" )

jxo a/sya sridhadqtA=yoH ,

jxo a/sya sridhadqtA\yoH ,

ज्ञो अ॑स्य स्रिधदृता॒योः ।

ज्ञो अ॑स्य स्रिधदृता॒योः ।


3230

m; c noŒihbuRÞyo reW,;y /;t( ) m;Sy yDo%; c ²§/t( ) yDk;mSy ) sup,oR Vy;:y;t" ) tSywW; .vit 45

mA ca no'hirbudhnyo reSaNAya dhAt , mAsya yajxokhA ca sridhat , yajxakAmasya , suparNo vyAkhyAtaH , tasyaiSA bhavati 45

mA ca no'hirbuÞyo reSaNAya dhAt , mAsya yajxokhA ca sridhat , yajxakAmasya , suparNo vyAkhyAtaH , tasyaiSA bhavati 45

मा च नोऽहिर्बुध्न्यो रेषणाय धात् । मास्य यज्ञोखा च स्रिधत् । यज्ञकामस्य । सुपर्णो व्याख्यातः । तस्यैषा भवति ४५

मा च नोऽहिर्बुÞयो रेषणाय धात् । मास्य यज्ञोखा च स्रिधत् । यज्ञकामस्य । सुपर्णो व्याख्यातः । तस्यैषा भवति ४५


3233

s ¬Ø re®Àh m;™trØm( Ð

sa u/ reLhi mA=tara/m .

sa u/ re[L]hi mA\tara/m .

स उ॑ रेळ्हि मा॒तर॑म् ॥

स उ॑ रेळ्हि मा॒तर॑म् ॥


3235

Ekù sup,R" s smu{m;ivxit ) s ”m;in sv;RÉ, .Ut;NyÉ.ivpXyit ) t' p;kƒn mns;pXym²Ntt" ) ”TyOWeë³·;qRSy p[Iit.Rvit ) a;:y;ns'yuÿ_; ) t' m;t; re®Àh ) v;geW; m;?yÉmk; ) s ¬ m;tr' re®Àh )

ekaM suparNaH sa samudramAvifati , sa imAni sarvANi bhUtAnyabhivipafyati , taM pAkena manasApafyamantitaH , ityqSerdqSTArthasya prItirbhavati , AkhyAnasaMyuktA , taM mAtA reLhi , vAgeSA mAdhyamikA , sa u mAtaraM reLhi ,

ekaM suparNaH sa samudramAvifati , sa imAni sarvANi bhUtAnyabhivipafyati , taM pAkena manasApafyamantitaH , ityqSerdqSTArthasya prItirbhavati , AkhyAnasaMyuktA , taM mAtA re[L]hi , vAgeSA mAdhyamikA , sa u mAtaraM re[L]hi ,

एकं सुपर्णः स समुद्रमाविशति । स इमानि सर्वाणि भूतान्यभिविपश्यति । तं पाकेन मनसापश्यमन्तितः । इत्यृषेर्दृष्टार्थस्य प्रीतिर्भवति । आख्यानसंयुक्ता । तं माता रेळ्हि । वागेषा माध्यमिका । स उ मातरं रेळ्हि ।

एकं सुपर्णः स समुद्रमाविशति । स इमानि सर्वाणि भूतान्यभिविपश्यति । तं पाकेन मनसापश्यमन्तितः । इत्यृषेर्दृष्टार्थस्य प्रीतिर्भवति । आख्यानसंयुक्ता । तं माता रेळ्हि । वागेषा माध्यमिका । स उ मातरं रेळ्हि ।


3239

" SvgUØt;R" )

?H svagU/rtAH ,

H! svagU/rtAH ,

?ः स्वगू॑र्ताः ।

ः! स्वगू॑र्ताः ।


3252

yut'Ì c s;™km( )

yutaM/ ca sA=kam ,

yutaM[/] ca sA\kam ,

युतं॑ च सा॒कम् ।

युतं॑ च सा॒कम् ।


3253

somØSy mUžr; amUØr" Ð

soma/sya mU?rA amU/raH .

soma/sya mU\rA amU/raH .

सोम॑स्य मू?रा अमू॑रः ॥

सोम॑स्य मू॒रा अमू॑रः ॥


3260

p;tØve sužt" Ð

pAta/ve su?taH .

pAta/ve su\taH .

पात॑वे सु?तः ॥

पात॑वे सु॒तः ॥


3265

som'Ì mNyte pip™v;NyTs'Ìip'™WNTyoWØÉ/m( )

somaM/ manyate papi=vAnyatsaM/piM=SantyoSa/dhim ,

somaM[/] manyate papi\vAnyatsaM[/]piM[\]SantyoSa/dhim ,

सोमं॑ मन्यते पपि॒वान्यत्सं॑पिं॒षन्त्योष॑धिम् ।

सोमं॑ मन्यते पपि॒वान्यत्सं॑पिं॒षन्त्योष॑धिम् ।


3279

N{m;ØâStrte dI™`Rm;yuØ" Ð

ndramA/stirate dI=rghamAyu/H .

ndramA/stirate dI\rghamAyu/H .

न्द्रमा॑स्तिरते दी॒र्घमायु॑ः ॥

न्द्रमा॑स्तिरते दी॒र्घमायु॑ः ॥


3284

j;' rIØárWo™ mot vI™r;n( Ð

jAM rI/riSo= mota vI=rAn .

jAM rI/riSo\ mota vI\rAn .

जां री॑रिषो॒ मोत वी॒रान् ॥

जां री॑रिषो॒ मोत वी॒रान् ॥


3288

n;muب€ãyqØ" Ð

nAmu/ru?Syatha/H .

nAmu/ru\Syatha/H .

नामु॑रु?ष्यथ॑ः ॥

नामु॑रु॒ष्यथ॑ः ॥


3293

soŒc;RÌ iv™;nØr;y iv;™.uveØ )

so'rcA/ vi=fvAna/rAya vifvA=bhuve/ ,

so'rcA/ vi\fvAna/rAya vifvA\bhuve/ ,

सोऽर्चा॑ वि॒श्वान॑राय विश्वा॒भुवे॑ ।

सोऽर्चा॑ वि॒श्वान॑राय विश्वा॒भुवे॑ ।


3303

p[;cI'Ì jI™v;tužm²=Øt;m( )

prAcIM/ jI=vAtu?makSi/tAm ,

prAcIM[/] jI\vAtu\makSi/tAm ,

प्राचीं॑ जी॒वातु?मक्षि॑ताम् ।

प्राचीं॑ जी॒वातु॒मक्षि॑ताम् ।


3310

ivR/;Øt" k™lx;\Ì a.=ym( Ð

rvidhA/taH ka=lafAMM/ abhakSayam .

rvidhA/taH ka\lafAMM[/] abhakSayam .

र्विधा॑तः क॒लशाँ॑ अभक्षयम् ॥

र्विधा॑तः क॒लशाँ॑ अभक्षयम् ॥


3316

a; iv™´uNmزºmR¨t" Sv™k“œ rqeØÉ.y;Rt Ai·™m²º™rØp,wR" )

A vi=dyunma/dbhirmarutaH sva=rkai rathe/bhiryAta qSTi=madbhi=rafva/parNaiH ,

A vi\dyunma/dbhirmarutaH sva\rkai rathe/bhiryAta qSTi\madbhi\rafva/parNaiH ,

आ वि॒द्युन्म॑द्भिर्मरुतः स्व॒र्कै रथे॑भिर्यात ऋष्टि॒मद्भि॒रश्व॑पर्णैः ।

आ वि॒द्युन्म॑द्भिर्मरुतः स्व॒र्कै रथे॑भिर्यात ऋष्टि॒मद्भि॒रश्व॑पर्णैः ।


3317

W; vyo™ n pØ¢t; sum;y;" Ð

SA vayo= na pa/ptatA sumAyAH .

SA vayo\ na pa/ptatA sumAyAH .

षा वयो॒ न प॑प्तता सुमायाः ॥

षा वयो॒ न प॑प्तता सुमायाः ॥


3322

joWØso™ ihrØ

joSa/so= hira/NyarathAH suvi=tAya/ gantana ,

joSa/so\ hira/NyarathAH suvi\tAya/ gantana ,

जोष॑सो॒ हिर॑ण्यरथाः सुवि॒ताय॑ गन्तन ।

जोष॑सो॒ हिर॑ण्यरथाः सुवि॒ताय॑ गन्तन ।


3328

re smØpOCyNt /I™itÉ.Ø" Ð

re sama/pqcyanta dhI=tibhi/H .

re sama/pqcyanta dhI\tibhi/H .

रे सम॑पृच्यन्त धी॒तिभि॑ः ॥

रे सम॑पृच्यन्त धी॒तिभि॑ः ॥


3330

ÕTv; km;RÉ, ²=p[Tven ) voÀh;ro me/;ivno v; ) mt;Rs" sNtoŒmOtTvm;n²xre ) s*/Nvn; A.v" sUr:y;n; v; ) sUrp[D; v; ) s'vTsre smpOCyNt /IitÉ." kmRÉ." )

kqtvA karmANi kSipratvena , voLhAro medhAvino vA , martAsaH santo'mqtatvamAnafire , saudhanvanA qbhavaH sUrakhyAnA vA , sUraprajxA vA , saMvatsare samapqcyanta dhItibhiH karmabhiH ,

kqtvA karmANi kSipratvena , vo[L]hAro medhAvino vA , martAsaH santo'mqtatvamAnafire , saudhanvanA qbhavaH sUrakhyAnA vA , sUraprajxA vA , saMvatsare samapqcyanta dhItibhiH karmabhiH ,

कृत्वा कर्माणि क्षिप्रत्वेन । वोळ्हारो मेधाविनो वा । मर्तासः सन्तोऽमृतत्वमानशिरे । सौधन्वना ऋभवः सूरख्याना वा । सूरप्रज्ञा वा । संवत्सरे समपृच्यन्त धीतिभिः कर्मभिः ।

कृत्वा कर्माणि क्षिप्रत्वेन । वोळ्हारो मेधाविनो वा । मर्तासः सन्तोऽमृतत्वमानशिरे । सौधन्वना ऋभवः सूरख्याना वा । सूरप्रज्ञा वा । संवत्सरे समपृच्यन्त धीतिभिः कर्मभिः ।


3333

´edmOØ.vo™ n;nuØ gCzq )

dyedamq/bhavo= nAnu/ gacchatha ,

dyedamq/bhavo\ nAnu/ gacchatha ,

द्येदमृ॑भवो॒ नानु॑ गच्छथ ।

द्येदमृ॑भवो॒ नानु॑ गच्छथ ।


3337

St ”íØM.I™rvØeps" )

sta idga/mbhI=rave/pasaH ,

sta idga/mbhI\rave/pasaH ,

स्त इद्ग॑म्भी॒रवे॑पसः ।

स्त इद्ग॑म्भी॒रवे॑पसः ।


3343

¬NmØ?y™m;" ip™trØ" so™My;sØ" )

unma/dhya=mAH pi=tara/H so=myAsa/H ,

unma/dhya\mAH pi\tara/H so\myAsa/H ,

उन्म॑ध्य॒माः पि॒तर॑ः सो॒म्यास॑ः ।

उन्म॑ध्य॒माः पि॒तर॑ः सो॒म्यास॑ः ।


3350

nvØGv;™ aqØv;R,o™ .OgØv" so™My;sØ" )

nava/gvA= atha/rvANo= bhqga/vaH so=myAsa/H ,

nava/gvA\ atha/rvANo\ bhqga/vaH so\myAsa/H ,

नव॑ग्वा॒ अथ॑र्वाणो॒ भृग॑वः सो॒म्यास॑ः ।

नव॑ग्वा॒ अथ॑र्वाणो॒ भृग॑वः सो॒म्यास॑ः ।


3357

=qo™ JyoitØreW;' smuž{SyeØv mih™m; gØ.I™r" )

kSatho= jyoti/reSAM samu?drasye/va mahi=mA ga/bhI=raH ,

kSatho\ jyoti/reSAM samu\drasye/va mahi\mA ga/bhI\raH ,

क्षथो॒ ज्योति॑रेषां समु?द्रस्ये॑व महि॒मा ग॑भी॒रः ।

क्षथो॒ ज्योति॑रेषां समु॒द्रस्ये॑व महि॒मा ग॑भी॒रः ।


3358

StomoØ vÉsÏ;™ aNveØtve v" Ð

stomo/ vasiSThA= anve/tave vaH .

stomo/ vasiSThA\ anve/tave vaH .

स्तोमो॑ वसिष्ठा॒ अन्वे॑तवे वः ॥

स्तोमो॑ वसिष्ठा॒ अन्वे॑तवे वः ॥


3363

mO>vØÉm™ntØmm;™¢äm;™¢ä;n;Øm( )

mqbhva/mi=nata/mamA=ptyamA=ptyAnA/m ,

mqbhva/mi\nata/mamA\ptyamA\ptyAnA/m ,

मृभ्व॑मि॒नत॑ममा॒प्त्यमा॒प्त्याना॑म् ।

मृभ्व॑मि॒नत॑ममा॒प्त्यमा॒प्त्याना॑म् ।


3364

¢ d;nUžNp[ s;Ø=te p[it™m;n;Øin™ .UárØ Ð

pta dAnU?npra sA/kSate prati=mAnA/ni= bhUri/ .

pta dAnU\npra sA/kSate prati\mAnA/ni\ bhUri/ .

प्त दानू?न्प्र सा॑क्षते प्रति॒माना॑नि॒ भूरि॑ ॥

प्त दानू॒न्प्र सा॑क्षते प्रति॒माना॑नि॒ भूरि॑ ॥


3370

te r;j;Øn; Ém™];v¨€,; ivØv;sÉs )

te rAjA/nA mi=trAvaru?NA vi/vAsasi ,

te rAjA/nA mi\trAvaru\NA vi/vAsasi ,

ते राजा॑ना मि॒त्रावरु?णा वि॑वाससि ।

ते राजा॑ना मि॒त्रावरु॒णा वि॑वाससि ।


3371

¢hoØt;™ ivWuØåpeWuž jNmØsu Ð

ptaho/tA= viSu/rUpeSu ?janma/su .

ptaho/tA\ viSu/rUpeSu\ janma/su .

प्तहो॑ता॒ विषु॑रूपेषु ?जन्म॑सु ॥

प्तहो॑ता॒ विषु॑रूपेषु॒ जन्म॑सु ॥


3375

ivãmØ;\ a;™ivv;Øsit )

viSmA/MM A=vivA/sati ,

viSmAMM[/] A\vivA/sati ,

विष्मा॑ँ आ॒विवा॑सति ।

विष्माँ॑ आ॒विवा॑सति ।


3379

d=;™ÃidØit™" párØ ) ”it c )

dakSA=dvadi/ti=H pari/ , iti ca ,

dakSA\dvadi/ti\H pari/ , iti ca ,

दक्षा॒द्वदि॑ति॒ः परि॑ । इति च ।

दक्षा॒द्वदि॑ति॒ः परि॑ । इति च ।


3385

j;vØt;™ r;/Øs;™ te Sy;Øm Ð

jAva/tA= rAdha/sA= te syA/ma .

jAva/tA\ rAdha/sA\ te syA/ma .

जाव॑ता॒ राध॑सा॒ ते स्या॑म ॥

जाव॑ता॒ राध॑सा॒ ते स्या॑म ॥


3391

k;SmeihØit™" k; párØtKMy;sITk™q' r€s;y;Ø atr€" pyØ;\És Ð

kAsmehi/ti=H kA pari/takmyAsItka=thaM ra?sAyA/ atara?H payA/MMsi .

kAsmehi/ti\H kA pari/takmyAsItka\thaM ra\sAyA/ atara\H payAMM[/]si .

कास्मेहि॑ति॒ः का परि॑तक्म्यासीत्क॒थं र?साया॑ अतर?ः पया॑ँसि ॥

कास्मेहि॑ति॒ः का परि॑तक्म्यासीत्क॒थं र॒साया॑ अतर॒ः पयाँ॑सि ॥


3398

" srØSvtI™ v;jeØÉ.v;R™ÉjnIØvtI )

?H sara/svatI= vAje/bhirvA=jinI/vatI ,

H! sara/svatI\ vAje/bhirvA\jinI/vatI ,

?ः सर॑स्वती॒ वाजे॑भिर्वा॒जिनी॑वती ।

ः! सर॑स्वती॒ वाजे॑भिर्वा॒जिनी॑वती ।


3399

D' vØ·u É/™y;vØsu" Ð

jxaM va/STu dhi=yAva/suH .

jxaM va/STu dhi\yAva/suH .

ज्ञं व॑ष्टु धि॒याव॑सुः ॥

ज्ञं व॑ष्टु धि॒याव॑सुः ॥


3403

" srØSvtI™ p[ ceØtyit kƒ™tun;Ø )

?H sara/svatI= pra ce/tayati ke=tunA/ ,

H! sara/svatI\ pra ce/tayati ke\tunA/ ,

?ः सर॑स्वती॒ प्र चे॑तयति के॒तुना॑ ।

ः! सर॑स्वती॒ प्र चे॑तयति के॒तुना॑ ।


3404

É/yo™ iv;™ iv r;Øjit Ð

dhiyo= vifvA= vi rA/jati .

dhiyo\ vifvA\ vi rA/jati .

धियो॒ विश्वा॒ वि रा॑जति ॥

धियो॒ विश्वा॒ वि रा॑जति ॥


3409

pyØ;\És™ KvØ ¾SvdSy;" pr€m' jØg;m Ð

payA/MMsi= kva/ svidasyAH para?maM ja/gAma .

payAMM[/]si\ kva/ svidasyAH para\maM ja/gAma .

पया॑ँसि॒ क्व॑ स्विदस्याः पर?मं ज॑गाम ॥

पयाँ॑सि॒ क्व॑ स्विदस्याः पर॒मं ज॑गाम ॥


3414

su·užtwtuØ Ð

suSTu?taitu/ .

suSTu\taitu/ .

सुष्टु?तैतु॑ ॥

सुष्टु॒तैतु॑ ॥


3421

a;yUÌ\iW t;árW" Ð

AyU/MMSi tAriSaH .

AyUMM[/]Si tAriSaH .

आयू॑ँषि तारिषः ॥

आयूँ॑षि तारिषः ॥


3426

h' sužhv;'Ì su·užtI óØve êž,otuØ n" suž.g;™ bo/Øtuž Tmn;Ø )

haM su?havAM/ suSTu?tI hu/ve fq?Notu/ naH su?bhagA= bodha/tu ?tmanA/ ,

haM su\havAM[/] suSTu\tI hu/ve fq\Notu/ naH su\bhagA\ bodha/tu\ tmanA/ ,

ं सु?हवां॑ सुष्टु?ती हु॑वे शृ?णोतु॑ नः सु?भगा॒ बोध॑तु ?त्मना॑ ।

ं सु॒हवां॑ सुष्टु॒ती हु॑वे शृ॒णोतु॑ नः सु॒भगा॒ बोध॑तु॒ त्मना॑ ।


3427

td;ØymužKQyØm( Ð

tadA/yamu?kthya/m .

tadA/yamu\kthya/m .

तदा॑यमु?क्थ्य॑म् ॥

तदा॑यमु॒क्थ्य॑म् ॥


3434

v;n;™mÉs™ Svs;Ø )

vAnA=masi= svasA/ ,

vAnA\masi\ svasA/ ,

वाना॒मसि॒ स्वसा॑ ।

वाना॒मसि॒ स्वसा॑ ।


3440

De sužhv;'™ johØvIÉm )

jxe su?havAM= joha/vImi ,

jxe su\havAM[\] joha/vImi ,

ज्ञे सु?हवां॒ जोह॑वीमि ।

ज्ञे सु॒हवां॒ जोह॑वीमि ।


3445

²lbuØjev vOž=m( )

libu/jeva vq?kSam ,

libu/jeva vq\kSam ,

लिबु॑जेव वृ?क्षम् ।

लिबु॑जेव वृ॒क्षम् ।


3453

aPy;™ k;My;Øin )

apyA= kAmyA/ni ,

apyA\ kAmyA/ni ,

अप्या॒ काम्या॑नि ।

अप्या॒ काम्या॑नि ।


3454

" p[ovRxIØ itrt dI™`Rm;yuØ" Ð

?H prorvafI/ tirata dI=rghamAyu/H .

H! prorvafI/ tirata dI\rghamAyu/H .

?ः प्रोर्वशी॑ तिरत दी॒र्घमायु॑ः ॥

ः! प्रोर्वशी॑ तिरत दी॒र्घमायु॑ः ॥


3459

b²Â™Tq; pvRÌt;n;' ²%™{' ÉbØ.iWR pOÉqiv )

baLi=tthA parva/tAnAM khi=draM bi/bharSi pqthivi ,

ba[L]i\tthA parva/tAnAM khi\draM bi/bharSi pqthivi ,

बळि॒त्था पर्व॑तानां खि॒द्रं बि॑भर्षि पृथिवि ।

बळि॒त्था पर्व॑तानां खि॒द्रं बि॑भर्षि पृथिवि ।


3460

ö; Éj™noiWØ mihin Ð

hnA ji=noSi/ mahini .

hnA ji\noSi/ mahini .

ह्ना जि॒नोषि॑ महिनि ॥

ह्ना जि॒नोषि॑ महिनि ॥


3472

s:yuØvORžW;kÁpeA³žte )

sakhyu/rvq?SAka/perq?te ,

sakhyu/rvq\SAka/perq\te ,

सख्यु॑र्वृ?षाक॑पेरृ?ते ।

सख्यु॑र्वृ॒षाक॑पेरृ॒ते ।


3473

veWuž gCzØit™ )

veSu ?gaccha/ti= ,

veSu\ gaccha/ti\ ,

वेषु ?गच्छ॑ति॒ ।

वेषु॒ गच्छ॑ति॒ ।


3480

TyekÁpdI iÙpdI™ s; ctuØãpdI )

tyeka/padI dvi=padI= sA catu/SpadI ,

tyeka/padI dvi\padI\ sA catu/SpadI ,

त्येक॑पदी द्वि॒पदी॒ सा चतु॑ष्पदी ।

त्येक॑पदी द्वि॒पदी॒ सा चतु॑ष्पदी ।


3481

h§;Ø=r; pr€me VyoØmn( Ð

hasrA/kSarA para?me vyo/man .

hasrA/kSarA para\me vyo/man .

हस्रा॑क्षरा पर?मे व्यो॑मन् ॥

हस्रा॑क्षरा पर॒मे व्यो॑मन् ॥


3498

t;' sužhStoØ go™/ugužt doØhden;m( )

tAM su?hasto/ go=dhugu?ta do/hadenAm ,

tAM su\hasto/ go\dhugu\ta do/hadenAm ,

तां सु?हस्तो॑ गो॒धुगु?त दो॑हदेनाम् ।

तां सु॒हस्तो॑ गो॒धुगु॒त दो॑हदेनाम् ।


3499

mRStduž Wu p[ voØcm( Ð

rmastadu ?Su pra vo/cam .

rmastadu\ Su pra vo/cam .

र्मस्तदु ?षु प्र वो॑चम् ॥

र्मस्तदु॒ षु प्र वो॑चम् ॥


3506

km;™crØNtI Ð

kamA=cara/ntI .

kamA\cara/ntI .

कमा॒चर॑न्ती ॥

कमा॒चर॑न्ती ॥


3511

TsÉm™CzNtI™ mnØs;™>y;g;Øt( )

tsami=cchantI= mana/sA=bhyAgA/t ,

tsami\cchantI\ mana/sA\bhyAgA/t ,

त्समि॒च्छन्ती॒ मन॑सा॒भ्यागा॑त् ।

त्समि॒च्छन्ती॒ मन॑सा॒भ्यागा॑त् ।


3518

ÅeÏ;™ reK,ØSvTy™É. y; v;™mmeitØ )

freSThA= rekNa/svatya=bhi yA vA=mameti/ ,

freSThA\ rekNa/svatya\bhi yA vA\mameti/ ,

श्रेष्ठा॒ रेक्ण॑स्वत्य॒भि या वा॒ममेति॑ ।

श्रेष्ठा॒ रेक्ण॑स्वत्य॒भि या वा॒ममेति॑ ।


3524

apo™W; anØs" sr€Ts'ipØ·;™dhØ Éb™>yuWIØ )

apo=SA ana/saH sara?tsaMpi/STA=daha/ bi=bhyuSI/ ,

apo\SA ana/saH sara\tsaMpi/STA\daha/ bi\bhyuSI/ ,

अपो॒षा अन॑सः सर?त्संपि॑ष्टा॒दह॑ बि॒भ्युषी॑ ।

अपो॒षा अन॑सः सर॒त्संपि॑ष्टा॒दह॑ बि॒भ्युषी॑ ।


3530

ivp;™Xy; )

vipA=fyA ,

vipA\fyA ,

विपा॒श्या ।

विपा॒श्या ।


3533

”Â; Vy;:y;t; ) tSy; EW; .vit 48

iLA vyAkhyAtA , tasyA eSA bhavati 48

i[L]A vyAkhyAtA , tasyA eSA bhavati 48

इळा व्याख्याता । तस्या एषा भवति ४८

इळा व्याख्याता । तस्या एषा भवति ४८


3535

dIÉ.ب€vRxIØ v; gO,;tu )

dIbhi/rur?vafI/ vA gqNAtu ,

dIbhi/ru\rvafI/ vA gqNAtu ,

दीभि॑रुर्?वशी॑ वा गृणातु ।

दीभि॑रु॒र्वशी॑ वा गृणातु ।


3536

vRxIØ v; bOhi¶™v; gOØ,;™n;>yUØ

rvafI/ vA bqhaddi=vA gq/NA=nAbhyU/rNvA=nA pra/bhq?thasyA=yoH ,

rvafI/ vA bqhaddi\vA gq/NA\nAbhyU/rNvA\nA pra/bhq\thasyA\yoH ,

र्वशी॑ वा बृहद्दि॒वा गृ॑णा॒नाभ्यू॑र्ण्वा॒ना प्र॑भृ?थस्या॒योः ।

र्वशी॑ वा बृहद्दि॒वा गृ॑णा॒नाभ्यू॑र्ण्वा॒ना प्र॑भृ॒थस्या॒योः ।


3537

VyØSy puž·e" Ð

vya/sya pu?STeH .

vya/sya pu\STeH .

व्य॑स्य पु?ष्टेः ॥

व्य॑स्य पु॒ष्टेः ॥


3539

aÉ.gO,;tu n ”Â; ) yUqSy m;t; ) svRSy m;t; ) SmdÉ. ndIÉ." ) ¬vRxI v; gO,;tu ) ¬vRxI v; ) bOhi¶v; mhi¶v; ) gO,;n; ) a>yU

abhigqNAtu na iLA , yUthasya mAtA , sarvasya mAtA , smadabhi nadIbhiH , urvafI vA gqNAtu , urvafI vA , bqhaddivA mahaddivA , gqNAnA , abhyUrNvAnA , prabhqthasya prabhqtasya , Ayorayanasya manuSyasya jyotiSo vodakasya vA , sevatAM no'nnasya puSTeH ,

abhigqNAtu na i[L]A , yUthasya mAtA , sarvasya mAtA , smadabhi nadIbhiH , urvafI vA gqNAtu , urvafI vA , bqhaddivA mahaddivA , gqNAnA , abhyUrNvAnA , prabhqthasya prabhqtasya , Ayorayanasya manuSyasya jyotiSo vodakasya vA , sevatAM no'nnasya puSTeH ,

अभिगृणातु न इळा । यूथस्य माता । सर्वस्य माता । स्मदभि नदीभिः । उर्वशी वा गृणातु । उर्वशी वा । बृहद्दिवा महद्दिवा । गृणाना । अभ्यूर्ण्वाना । प्रभृथस्य प्रभृतस्य । आयोरयनस्य मनुष्यस्य ज्योतिषो वोदकस्य वा । सेवतां नोऽन्नस्य पुष्टेः ।

अभिगृणातु न इळा । यूथस्य माता । सर्वस्य माता । स्मदभि नदीभिः । उर्वशी वा गृणातु । उर्वशी वा । बृहद्दिवा महद्दिवा । गृणाना । अभ्यूर्ण्वाना । प्रभृथस्य प्रभृतस्य । आयोरयनस्य मनुष्यस्य ज्योतिषो वोदकस्य वा । सेवतां नोऽन्नस्य पुष्टेः ।


3547

Xyeno Vy;:y;t a;d;y Sv;idÏy; som' mNyte yæv; dev nvonv" pr' mOTyo TveWÉmTq; p[ vo mh ¬du Jyoit/;Rt; dd;tu somSy;q;to m?ySq;n; devg,; a; iv´uNm²ºr; ¨{;so iv‚Ç xmI ivåp;s ¬dIrt;mvreŒi©rso n" sUyRSyev StuWeYymq;to m?ySq;n;" ²S]yo d=Sy ySmw Tv' ikÉmCzNtI p;vk; no mho a,oR yÃ;GvdNtI devI' v;cmÉNvdnumte r;k;mh' ÉsnIv;²l kÚômhmNymUWUvRxI iv´u¥ b²ÂTqeN{;,I' n;hÉmN{;É, g*rIÉmRm;y tSy;" smu{; g*rmImedup ×ye sUyvs;²õûŽ

fyeno vyAkhyAta AdAya svAdiSThayA somaM manyate yattvA deva navonavaH paraM mqtyo tveSamitthA pra vo maha udu jyotirdhAtA dadAtu somasyAthAto madhyasthAnA devagaNA A vidyunmadbhirA rudrAso viSTvI famI virUpAsa udIratAmavare'zgiraso naH sUryasyeva stuSeyyamathAto madhyasthAnAH striyo dakSasya yasmai tvaM kimicchantI pAvakA no maho arNo yadvAgvadantI devIM vAcamanvidanumate rAkAmahaM sinIvAli kuhUmahamanyamUSUrvafI vidyunna baLitthendrANIM nAhamindrANi gaurIrmimAya tasyAH samudrA gauramImedupa hvaye sUyavasAddhizkqNvatI svastiriddhyapoSA etadasyA abhi no rathaM nu mArutamiti paxcAfat .

fyeno vyAkhyAta AdAya svAdiSThayA somaM manyate yattvA deva navonavaH paraM mqtyo tveSamitthA pra vo maha udu jyotirdhAtA dadAtu somasyAthAto madhyasthAnA devagaNA A vidyunmadbhirA rudrAso viSTvI famI virUpAsa udIratAmavare'zgiraso naH sUryasyeva stuSeyyamathAto madhyasthAnAH striyo dakSasya yasmai tvaM kimicchantI pAvakA no maho arNo yadvAgvadantI devIM vAcamanvidanumate rAkAmahaM sinIvAli kuhUmahamanyamUSUrvafI vidyunna ba[L]itthendrANIM nAhamindrANi gaurIrmimAya tasyAH samudrA gauramImedupa hvaye sUyavasAddhizkqNvatI svastiriddhyapoSA etadasyA abhi no rathaM nu mArutamiti paxcAfat .

श्येनो व्याख्यात आदाय स्वादिष्ठया सोमं मन्यते यत्त्वा देव नवोनवः परं मृत्यो त्वेषमित्था प्र वो मह उदु ज्योतिर्धाता ददातु सोमस्याथातो मध्यस्थाना देवगणा आ विद्युन्मद्भिरा रुद्रासो विष्ट्वी शमी विरूपास उदीरतामवरेऽङ्गिरसो नः सूर्यस्येव स्तुषेय्यमथातो मध्यस्थानाः स्त्रियो दक्षस्य यस्मै त्वं किमिच्छन्ती पावका नो महो अर्णो यद्वाग्वदन्ती देवीं वाचमन्विदनुमते राकामहं सिनीवालि कुहूमहमन्यमूषूर्वशी विद्युन्न बळित्थेन्द्राणीं नाहमिन्द्राणि गौरीर्मिमाय तस्याः समुद्रा गौरमीमेदुप ह्वये सूयवसाद्धिङ्कृण्वती स्वस्तिरिद्ध्यपोषा एतदस्या अभि नो रथं नु मारुतमिति पञ्चाशत् ॥

श्येनो व्याख्यात आदाय स्वादिष्ठया सोमं मन्यते यत्त्वा देव नवोनवः परं मृत्यो त्वेषमित्था प्र वो मह उदु ज्योतिर्धाता ददातु सोमस्याथातो मध्यस्थाना देवगणा आ विद्युन्मद्भिरा रुद्रासो विष्ट्वी शमी विरूपास उदीरतामवरेऽङ्गिरसो नः सूर्यस्येव स्तुषेय्यमथातो मध्यस्थानाः स्त्रियो दक्षस्य यस्मै त्वं किमिच्छन्ती पावका नो महो अर्णो यद्वाग्वदन्ती देवीं वाचमन्विदनुमते राकामहं सिनीवालि कुहूमहमन्यमूषूर्वशी विद्युन्न बळित्थेन्द्राणीं नाहमिन्द्राणि गौरीर्मिमाय तस्याः समुद्रा गौरमीमेदुप ह्वये सूयवसाद्धिङ्कृण्वती स्वस्तिरिद्ध्यपोषा एतदस्या अभि नो रथं नु मारुतमिति पञ्चाशत् ॥


3556

vs;ØitWu Sm cr€qoŒÉsØt*™ peTv;Øivv )

vasA/tiSu sma cara?tho'si/tau= petvA/viva ,

vasA/tiSu sma cara\tho'si/tau\ petvA/viva ,

वसा॑तिषु स्म चर?थोऽसि॑तौ॒ पेत्वा॑विव ।

वसा॑तिषु स्म चर॒थोऽसि॑तौ॒ पेत्वा॑विव ।


3563

Nv;™ 3

nvA= 3

nvA\ 3

न्वा॒ ३

न्वा॒ ३


3564

n;mØÉ.™" Svw" )

nAma/bhi=H svaiH ,

nAma/bhi\H svaiH ,

नाम॑भि॒ः स्वैः ।

नाम॑भि॒ः स्वैः ।


3565

Ny" suž.gØ" puž] èÁhe Ð

nyaH su?bhaga/H pu?tra U/he .

nyaH su\bhaga/H pu\tra U/he .

न्यः सु?भग॑ः पु?त्र ऊ॑हे ॥

न्यः सु॒भग॑ः पु॒त्र ऊ॑हे ॥


3570

yuRj;™ iv boØ/y;™Én;™veh gØCzt;m( )

ryujA= vi bo/dhayA=fvinA=veha ga/cchatAm ,

ryujA\ vi bo/dhayA\fvinA\veha ga/cchatAm ,

र्युजा॒ वि बो॑धया॒श्विना॒वेह ग॑च्छताम् ।

र्युजा॒ वि बो॑धया॒श्विना॒वेह ग॑च्छताम् ।


3571

Sy somØSy pI™tyeØ Ð

sya soma/sya pI=taye/ .

sya soma/sya pI\taye/ .

स्य सोम॑स्य पी॒तये॑ ॥

स्य सोम॑स्य पी॒तये॑ ॥


3576

" pUvRÌ"pUvoR™ yjØm;no™ vnIØy;n( Ð

?H pUrva/HpUrvo= yaja/mAno= vanI/yAn .

H! pUrva/HpUrvo\ yaja/mAno\ vanI/yAn .

?ः पूर्व॑ःपूर्वो॒ यज॑मानो॒ वनी॑यान् ॥

ः! पूर्व॑ःपूर्वो॒ यज॑मानो॒ वनी॑यान् ॥


3582

Sm>y'Ì v;ÉjnIvit )

smabhyaM/ vAjinIvati ,

smabhyaM[/] vAjinIvati ,

स्मभ्यं॑ वाजिनीवति ।

स्मभ्यं॑ वाजिनीवति ।


3587

rjØso .;™numØïte )

raja/so bhA=numa/xjate ,

raja/so bhA\numa/xjate ,

रज॑सो भा॒नुम॑ञ्जते ।

रज॑सो भा॒नुम॑ञ्जते ।


3588

" p[it™ g;voŒ¨ØWIyR²Nt m;™trØ" Ð

?H prati= gAvo'ru/SIryanti mA=tara/H .

H! prati\ gAvo'ru/SIryanti mA\tara/H .

?ः प्रति॒ गावोऽरु॑षीर्यन्ति मा॒तर॑ः ॥

ः! प्रति॒ गावोऽरु॑षीर्यन्ति मा॒तर॑ः ॥


3592

EmIdeØW;' inãkžŽt' j;™ár,IØv ) ”Tyip ingmo .vit )

emIde/SAM niSka??taM jA=riNI/va , ityapi nigamo bhavati ,

emIde/SAM niSkq\taM jA\riNI/va , ityapi nigamo bhavati ,

एमीदे॑षां निष्क??तं जा॒रिणी॑व । इत्यपि निगमो भवति ।

एमीदे॑षां निष्कृ॒तं जा॒रिणी॑व । इत्यपि निगमो भवति ।


3602

a;duž su˜uØWe )

Adu ?susnu/Se ,

Adu\ susnu/Se ,

आदु ?सुस्नु॑षे ।

आदु॒ सुस्नु॑षे ।


3609

mOt;'™ mTyeRÌ>y" ՞TvI svØ,;RmdduživRvØSvte )

mqtAM= martye/bhyaH kq?tvI sava/rNAmadadu?rviva/svate ,

mqtAM[\] martye/bhyaH kq\tvI sava/rNAmadadu\rviva/svate ,

मृतां॒ मर्त्ये॑भ्यः कृ?त्वी सव॑र्णामददु?र्विव॑स्वते ।

मृतां॒ मर्त्ये॑भ्यः कृ॒त्वी सव॑र्णामददु॒र्विव॑स्वते ।


3610

t;ɐn;Øv.r€´ÿd;sI™djØh;duž Ã; ÉmØqužn; sØr€

tAfvinA/vabhara?dyattadAsI=daja/hAdu ?dvA mi/thu?nA sa/ra?NyUH .

tAfvinA/vabhara\dyattadAsI\daja/hAdu\ dvA mi/thu\nA sa/ra\NyUH .

ताश्विना॑वभर?द्यत्तदासी॒दज॑हादु ?द्वा मि॑थु?ना स॑र?ण्यूः ॥

ताश्विना॑वभर॒द्यत्तदासी॒दज॑हादु॒ द्वा मि॑थु॒ना स॑र॒ण्यूः ॥


3616

ho j;™y; ivvØSvto nn;x Ð

ho jA=yA viva/svato nanAfa .

ho jA\yA viva/svato nanAfa .

हो जा॒या विव॑स्वतो ननाश ॥

हो जा॒या विव॑स्वतो ननाश ॥


3623

y;,ØmužWso™ iv r;Øjit Ð

yANa/mu?Saso= vi rA/jati .

yANa/mu\Saso\ vi rA/jati .

याण॑मु?षसो॒ वि रा॑जति ॥

याण॑मु॒षसो॒ वि रा॑जति ॥


3641

ev' vØh²Nt kƒ™tvØ" )

?evaM va/hanti ke=tava/H ,

veM! va/hanti ke\tava/H ,

?ेवं व॑हन्ति के॒तव॑ः ।

वें! व॑हन्ति के॒तव॑ः ।


3646

v;n;™mudØg;™dnIØk™ù c=ØuÉmR™]Sy™ v¨Ø,Sy;™¦e" )

vAnA=muda/gA=danI/ka=M cakSu/rmi=trasya= varu/NasyA=gneH ,

vAnA\muda/gA\danI/kaM[\] cakSu/rmi\trasya\ varu/NasyA\gneH ,

वाना॒मुद॑गा॒दनी॑क॒ं चक्षु॑र्मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः ।

वाना॒मुद॑गा॒दनी॑कं॒ चक्षु॑र्मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः ।


3653

ahØnI™ ´*árØv;És )

aha/nI= dyauri/vAsi ,

aha/nI\ dyauri/vAsi ,

अह॑नी॒ द्यौरि॑वासि ।

अह॑नी॒ द्यौरि॑वासि ।


3659

>y;Øn™kœm( )

bhyA/naLa=rkam ,

bhyA/na[L]a\rkam ,

भ्या॑नळ॒र्कम् ।

भ्या॑नळ॒र्कम् ।


3660

N{;g[;™ É/y'ÌÉ/y' sIW/;it™ p[ pUžW; Ð

ndrAgrA= dhiyaM/dhiyaM sISadhAti= pra pU?SA .

ndrAgrA\ dhiyaM[/]dhiyaM sISadhAti\ pra pU\SA .

न्द्राग्रा॒ धियं॑धियं सीषधाति॒ प्र पू?षा ॥

न्द्राग्रा॒ धियं॑धियं सीषधाति॒ प्र पू॒षा ॥


3662

pqSpq" ) aÉ/pitm( ) vcnen ) k;men Õt" ) a>y;nÂkœm( ) a>y;p¥oŒkœÉmit v; ) s no dd;tu c;ynIy;g[;É, /n;in ) kmRkmR c n" p[s;/ytu pUWeit )

pathaspathaH , adhipatim , vacanena , kAmena kqtaH , abhyAnaLarkam , abhyApanno'rkamiti vA , sa no dadAtu cAyanIyAgrANi dhanAni , karmakarma ca naH prasAdhayatu pUSeti ,

pathaspathaH , adhipatim , vacanena , kAmena kqtaH , abhyAna[L]arkam , abhyApanno'rkamiti vA , sa no dadAtu cAyanIyAgrANi dhanAni , karmakarma ca naH prasAdhayatu pUSeti ,

पथस्पथः । अधिपतिम् । वचनेन । कामेन कृतः । अभ्यानळर्कम् । अभ्यापन्नोऽर्कमिति वा । स नो ददातु चायनीयाग्राणि धनानि । कर्मकर्म च नः प्रसाधयतु पूषेति ।

पथस्पथः । अधिपतिम् । वचनेन । कामेन कृतः । अभ्यानळर्कम् । अभ्यापन्नोऽर्कमिति वा । स नो ददातु चायनीयाग्राणि धनानि । कर्मकर्म च नः प्रसाधयतु पूषेति ।


3666

smUØÀhmSy p;\sužre Ð

samU/Lhamasya pAMMsu?re .

samU/[L]hamasya pAMMsu\re .

समू॑ळ्हमस्य पाँसु?रे ॥

समू॑ळ्हमस्य पाँसु॒रे ॥


3668

yidd' ikù c tiãmte ivã,u" ) i]/; in/ÿe pdm( ) ]e/;.;v;y ) pOÉqVy;mNtár=e idvIit x;kpUÉ," ) sm;roh,e ivã,upde gy²xrsITy*,Rv;." ) smUÀhmSy p;\sure Py;yneŒNtár=e pd' n ëXyte ) aip vopm;qeR Sy;t( ) smUÀhmSy p;\sul ”v pd' n ëXyt ”it ) p;\sv" p;dw" sUyNt ”it v; ) p¥;" xert ”it v; ) p'snIy; .vNtIit v; 19

yadidaM kiM ca tadvikramate viSNuH , tridhA nidhatte padam , tredhAbhAvAya , pqthivyAmantarikSe divIti fAkapUNiH , samArohaNe viSNupade gayafirasItyaurNavAbhaH , samULhamasya pAMMsure pyAyane'ntarikSe padaM na dqfyate , api vopamArthe syAt , samULhamasya pAMMsula iva padaM na dqfyata iti , pAMMsavaH pAdaiH sUyanta iti vA , pannAH ferata iti vA , paMsanIyA bhavantIti vA 19

yadidaM kiM ca tadvikramate viSNuH , tridhA nidhatte padam , tredhAbhAvAya , pqthivyAmantarikSe divIti fAkapUNiH , samArohaNe viSNupade gayafirasItyaurNavAbhaH , samU[L]hamasya pAMMsure pyAyane'ntarikSe padaM na dqfyate , api vopamArthe syAt , samU[L]hamasya pAMMsula iva padaM na dqfyata iti , pAMMsavaH pAdaiH sUyanta iti vA , pannAH ferata iti vA , paMsanIyA bhavantIti vA 19

यदिदं किं च तद्विक्रमते विष्णुः । त्रिधा निधत्ते पदम् । त्रेधाभावाय । पृथिव्यामन्तरिक्षे दिवीति शाकपूणिः । समारोहणे विष्णुपदे गयशिरसीत्यौर्णवाभः । समूळ्हमस्य पाँसुरे प्यायनेऽन्तरिक्षे पदं न दृश्यते । अपि वोपमार्थे स्यात् । समूळ्हमस्य पाँसुल इव पदं न दृश्यत इति । पाँसवः पादैः सूयन्त इति वा । पन्नाः शेरत इति वा । पंसनीया भवन्तीति वा १९

यदिदं किं च तद्विक्रमते विष्णुः । त्रिधा निधत्ते पदम् । त्रेधाभावाय । पृथिव्यामन्तरिक्षे दिवीति शाकपूणिः । समारोहणे विष्णुपदे गयशिरसीत्यौर्णवाभः । समूळ्हमस्य पाँसुरे प्यायनेऽन्तरिक्षे पदं न दृश्यते । अपि वोपमार्थे स्यात् । समूळ्हमस्य पाँसुल इव पदं न दृश्यत इति । पाँसवः पादैः सूयन्त इति वा । पन्नाः शेरत इति वा । पंसनीया भवन्तीति वा १९


3672

Spit™mn;ØntSy™ xvØs" )

spati=manA/natasya= fava/saH ,

spati\manA/natasya\ fava/saH ,

स्पति॒मना॑नतस्य॒ शव॑सः ।

स्पति॒मना॑नतस्य॒ शव॑सः ।


3681

.ur

bhuraNyuriti kSipranAma , bhuraNyuH fakuniH , bhUrimadhvAnaM nayati , svargasya lokasyApi voLhA , tatsaMpAtI bhuraNyuH , anena pAvakakhyAnena , bhuraNyantaM janAMM anu , tvaM varuNa pafyasi , tatte vayaM stuma iti vAkyafeSaH ,

bhuraNyuriti kSipranAma , bhuraNyuH fakuniH , bhUrimadhvAnaM nayati , svargasya lokasyApi vo[L]hA , tatsaMpAtI bhuraNyuH , anena pAvakakhyAnena , bhuraNyantaM janAMM anu , tvaM varuNa pafyasi , tatte vayaM stuma iti vAkyafeSaH ,

भुरण्युरिति क्षिप्रनाम । भुरण्युः शकुनिः । भूरिमध्वानं नयति । स्वर्गस्य लोकस्यापि वोळ्हा । तत्संपाती भुरण्युः । अनेन पावकख्यानेन । भुरण्यन्तं जनाँ अनु । त्वं वरुण पश्यसि । तत्ते वयं स्तुम इति वाक्यशेषः ।

भुरण्युरिति क्षिप्रनाम । भुरण्युः शकुनिः । भूरिमध्वानं नयति । स्वर्गस्य लोकस्यापि वोळ्हा । तत्संपाती भुरण्युः । अनेन पावकख्यानेन । भुरण्यन्तं जनाँ अनु । त्वं वरुण पश्यसि । तत्ते वयं स्तुम इति वाक्यशेषः ।


3684

yen;Ø p;vk™ c=Øs; .ur€

yenA/ pAvaka= cakSa/sA bhura?NyantaM= janAMM= anu/ ,

yenA/ pAvaka\ cakSa/sA bhura\NyantaM[\] janAMM[\] anu/ ,

येना॑ पावक॒ चक्ष॑सा भुर?ण्यन्तं॒ जनाँ॒ अनु॑ ।

येना॑ पावक॒ चक्ष॑सा भुर॒ण्यन्तं॒ जनाँ॒ अनु॑ ।


3687

pXy™ïNm;Øin sUyR Ð

pafya=xjanmA/ni sUrya .

pafya\xjanmA/ni sUrya .

पश्य॒ञ्जन्मा॑नि सूर्य ॥

पश्य॒ञ्जन्मा॑नि सूर्य ॥


3692

yen;Ø p;vk™ c=Øs; .ur€

yenA/ pAvaka= cakSa/sA bhura?NyantaM= janAMM= anu/ ,

yenA/ pAvaka\ cakSa/sA bhura\NyantaM[\] janAMM[\] anu/ ,

येना॑ पावक॒ चक्ष॑सा भुर?ण्यन्तं॒ जनाँ॒ अनु॑ ।

येना॑ पावक॒ चक्ष॑सा भुर॒ण्यन्तं॒ जनाँ॒ अनु॑ ।


3694

Ty›ª›ÚdeØiW™ m;nuØW;n( )

tyazzude/Si= mAnu/SAn ,

tyazzude/Si\ mAnu/SAn ,

त्यङ्ङुदे॑षि॒ मानु॑षान् ।

त्यङ्ङुदे॑षि॒ मानु॑षान् ।


3695

SvØ볞xe Ð

sva/rdq?fe .

sva/rdq\fe .

स्व॑र्दृ?शे ॥

स्व॑र्दृ॒शे ॥


3699

yen;Ø p;vk™ c=Øs; .ur€

yenA/ pAvaka= cakSa/sA bhura?NyantaM= janAMM= anu/ ,

yenA/ pAvaka\ cakSa/sA bhura\NyantaM[\] janAMM[\] anu/ ,

येना॑ पावक॒ चक्ष॑सा भुर?ण्यन्तं॒ जनाँ॒ अनु॑ ।

येना॑ पावक॒ चक्ष॑सा भुर॒ण्यन्तं॒ जनाँ॒ अनु॑ ।


3705

kĪXy 1

ke=fya 1

ke\fya 1

के॒श्य १

के॒श्य १


3706

ɦ' kƒ™xI iv™W' kƒ™xI ÉbØ.itR™ rodØsI )

gniM ke=fI vi=SaM ke=fI bi/bharti= roda/sI ,

gniM ke\fI vi\SaM ke\fI bi/bharti\ roda/sI ,

ग्निं के॒शी वि॒षं के॒शी बि॑भर्ति॒ रोद॑सी ।

ग्निं के॒शी वि॒षं के॒शी बि॑भर्ति॒ रोद॑सी ।


3707

' SvØ랳xe kƒ™xId' JyoitبCyte Ð

?M sva/dq??fe ke=fIdaM jyoti/rucyate .

M! sva/rdq\fe ke\fIdaM jyoti/rucyate .

?ं स्व॑दृ??शे के॒शीदं ज्योति॑रुच्यते ॥

ं! स्व॑र्दृ॒शे के॒शीदं ज्योति॑रुच्यते ॥


3712

n å™pm( Ð

na rU=pam .

na rU\pam .

न रू॒पम् ॥

न रू॒पम् ॥


3717

reihØ vOW;kpe suiv™t; kÁLpy;vhw )

rehi/ vqSAkape suvi=tA ka/lpayAvahai ,

rehi/ vqSAkape suvi\tA ka/lpayAvahai ,

रेहि॑ वृषाकपे सुवि॒ता क॑ल्पयावहै ।

रेहि॑ वृषाकपे सुवि॒ता क॑ल्पयावहै ।


3733

t;R ÉsN/užr;pØ" smuži{yØ" )

rtA sindhu?rApa/H samu?driya/H ,

rtA sindhu\rApa/H samu\driya/H ,

र्ता सिन्धु?राप॑ः समु?द्रिय॑ः ।

र्ता सिन्धु॒राप॑ः समु॒द्रिय॑ः ।


3734

h /I™É." purØN?y; Ð

ha dhI=bhiH pura/ndhyA .

ha dhI\bhiH pura/ndhyA .

ह धी॒भिः पुर॑न्ध्या ॥

ह धी॒भिः पुर॑न्ध्या ॥


3743

mSy;Ømužt Sq" )

masyA/mu?ta sthaH ,

masyA/mu\ta sthaH ,

मस्या॑मु?त स्थः ।

मस्या॑मु॒त स्थः ।


3744

" párØ vOW,;™v; ih y;™tmq;™ somØSy ipbt' sužtSyØ Ð

?H pari/ vqSaNA=vA hi yA=tamathA= soma/sya pibataM su?tasya/ .

H! pari/ vqSaNA\vA hi yA\tamathA\ soma/sya pibataM su\tasya/ .

?ः परि॑ वृषणा॒वा हि या॒तमथा॒ सोम॑स्य पिबतं सु?तस्य॑ ॥

ः! परि॑ वृषणा॒वा हि या॒तमथा॒ सोम॑स्य पिबतं सु॒तस्य॑ ॥


3749

É. rØ=it v[™tm( )

bhi ra/kSati vra=tam ,

bhi ra/kSati vra\tam ,

भि र॑क्षति व्र॒तम् ।

भि र॑क्षति व्र॒तम् ।


3750

R¨,eØãv;™r.Øm( Ð

?ruNe/SvA=rabha/m .

rru!Ne/SvA\rabha/m .

?रुणे॑ष्वा॒रभ॑म् ॥

र्रु!णे॑ष्वा॒रभ॑म् ॥


3755

t noŒihØbuRžÞyØ" ê,oTv™j EkÁp;TpOÉq™vI sØmuž{" )

ta no'hi/rbu?dhnya/H fqNotva=ja eka/pAtpqthi=vI sa/mu?draH ,

ta no'hi/rbu\Þya/H fqNotva\ja eka/pAtpqthi\vI sa/mu\draH ,

त नोऽहि॑र्बु?ध्न्य॑ः शृणोत्व॒ज एक॑पात्पृथि॒वी स॑मु?द्रः ।

त नोऽहि॑र्बु॒Þय॑ः शृणोत्व॒ज एक॑पात्पृथि॒वी स॑मु॒द्रः ।


3758

aip c noŒihbuRÞy" ê,otu ) aj’wkp;TpOÉqvI c smu{’ sveR c dev;" ) sTyvO/o v; ) yDvO/o v; ) ôym;n; mN]w" Stut;" ) mN];" kivxSt;" ) avNtu ) me/;ivxSt;" )

api ca no'hirbudhnyaH fqNotu , ajafcaikapAtpqthivI ca samudrafca sarve ca devAH , satyavqdho vA , yajxavqdho vA , hUyamAnA mantraiH stutAH , mantrAH kavifastAH , avantu , medhAvifastAH ,

api ca no'hirbuÞyaH fqNotu , ajafcaikapAtpqthivI ca samudrafca sarve ca devAH , satyavqdho vA , yajxavqdho vA , hUyamAnA mantraiH stutAH , mantrAH kavifastAH , avantu , medhAvifastAH ,

अपि च नोऽहिर्बुध्न्यः शृणोतु । अजश्चैकपात्पृथिवी च समुद्रश्च सर्वे च देवाः । सत्यवृधो वा । यज्ञवृधो वा । हूयमाना मन्त्रैः स्तुताः । मन्त्राः कविशस्ताः । अवन्तु । मेधाविशस्ताः ।

अपि च नोऽहिर्बुÞयः शृणोतु । अजश्चैकपात्पृथिवी च समुद्रश्च सर्वे च देवाः । सत्यवृधो वा । यज्ञवृधो वा । हूयमाना मन्त्रैः स्तुताः । मन्त्राः कविशस्ताः । अवन्तु । मेधाविशस्ताः ।


3763

¥nuØ Sv™r;JyØm( Ð

nnanu/ sva=rAjya/m .

nnanu/ sva\rAjya/m .

न्ननु॑ स्व॒राज्य॑म् ॥

न्ननु॑ स्व॒राज्य॑म् ॥


3769

n;{;jØ>yo juž×;Ø juhoÉm )

nAdrAja/bhyo ju?hvA/ juhomi ,

nAdrAja/bhyo ju\hvA/ juhomi ,

नाद्राज॑भ्यो जु?ह्वा॑ जुहोमि ।

नाद्राज॑भ्यो जु॒ह्वा॑ जुहोमि ।


3770

m; .goØ nStuivj;™to v¨Ø,o™ d=o™ a'xØ" Ð

mA bhago/ nastuvijA=to varu/No= dakSo= aMfa/H .

mA bhago/ nastuvijA\to varu/No\ dakSo\ aMfa/H .

मा भगो॑ नस्तुविजा॒तो वरु॑णो॒ दक्षो॒ अंश॑ः ॥

मा भगो॑ नस्तुविजा॒तो वरु॑णो॒ दक्षो॒ अंश॑ः ॥


3772

`Ot˜U`ORtp[˜;ivNy" ) `Otp[˜;ivyɒr' ju×; juhoÉm ) Écr' jIvn;y ) Écr' r;j>y ”it v; ) ê,otu n ”m; Égro Ém]’;yRm; c .g’ bój;t’ /;t; d=o v¨,o'Œx’ ) a'xo'Œxun; Vy;:y;t" )

ghqtasnUrghqtaprasnAvinyaH , ghqtaprasnAviNyaH , ghqtasAninyaH , ghqtasAriNyaH iti vA , AhutIrAdityebhyafciraM juhvA juhomi , ciraM jIvanAya , ciraM rAjabhya iti vA , fqNotu na imA giro mitrafcAryamA ca bhagafca bahujAtafca dhAtA dakSo varuNoM'fafca , aMfoM'funA vyAkhyAtaH ,

ghqtasnUrghqtaprasnAvinyaH , ghqtaprasnAviNyaH , ghqtasAninyaH , ghqtasAriNyaH iti vA , AhutIrAdityebhyafciraM juhvA juhomi , ciraM jIvanAya , ciraM rAjabhya iti vA , fqNotu na imA giro mitrafcAryamA ca bhagafca bahujAtafca dhAtA dakSo varuNO'fafca , aMfO'funA vyAkhyAtaH ,

घृतस्नूर्घृतप्रस्नाविन्यः । घृतप्रस्नाविण्यः । घृतसानिन्यः । घृतसारिण्यः इति वा । आहुतीरादित्येभ्यश्चिरं जुह्वा जुहोमि । चिरं जीवनाय । चिरं राजभ्य इति वा । शृणोतु न इमा गिरो मित्रश्चार्यमा च भगश्च बहुजातश्च धाता दक्षो वरुणोंऽशश्च । अंशोंऽशुना व्याख्यातः ।

घृतस्नूर्घृतप्रस्नाविन्यः । घृतप्रस्नाविण्यः । घृतसानिन्यः । घृतसारिण्यः इति वा । आहुतीरादित्येभ्यश्चिरं जुह्वा जुहोमि । चिरं जीवनाय । चिरं राजभ्य इति वा । शृणोतु न इमा गिरो मित्रश्चार्यमा च भगश्च बहुजातश्च धाता दक्षो वरुणॐऽशश्च । अंशॐऽशुना व्याख्यातः ।


3781

s è™?vRbuØÝo™ yâSm™Nyxo™ inihØt' iv™åÁpm( )

sa U=rdhvabu/dhno= yasmi=nyafo= nihi/taM vi=fvarU/pam ,

sa U\rdhvabu/dhno\ yasmi\nyafo\ nihi/taM vi\fvarU/pam ,

स ऊ॒र्ध्वबु॑ध्नो॒ यस्मि॒न्यशो॒ निहि॑तं वि॒श्वरू॑पम् ।

स ऊ॒र्ध्वबु॑ध्नो॒ यस्मि॒न्यशो॒ निहि॑तं वि॒श्वरू॑पम् ।


3782

to bØ.Užvu" Ð

to ba/bhU?vuH .

to ba/bhU\vuH .

तो ब॑भू?वुः ॥

तो ब॑भू॒वुः ॥


3788

itr€É. no™ in vØtRt;m( )

tira?bhi no= ni va/rtatAm ,

tira\bhi no\ ni va/rtatAm ,

तिर?भि नो॒ नि व॑र्तताम् ।

तिर॒भि नो॒ नि व॑र्तताम् ।


3789

a;yuž" p[ itØrNtu jI™vseØ Ð

Ayu?H pra ti/rantu jI=vase/ .

Ayu\H pra ti/rantu jI\vase/ .

आयु?ः प्र ति॑रन्तु जी॒वसे॑ ॥

आयु॒ः प्र ति॑रन्तु जी॒वसे॑ ॥


3795

d;™;\soØ d;™xuWØ" sužtm( Ð

dA=fvAMMso/ dA=fuSa/H su?tam .

dA\fvAMMso/ dA\fuSa/H su\tam .

दा॒श्वाँसो॑ दा॒शुष॑ः सु?तम् ॥

दा॒श्वाँसो॑ दा॒शुष॑ः सु॒तम् ॥


3800

.[ureko™ )

bhrureko= ,

bhrureko\ ,

भ्रुरेको॒ ।

भ्रुरेको॒ ।


3813

Gmu" svØnÉm™d' juØW;™,;" )

gmuH sava/nami=daM ju/SA=NAH ,

gmuH sava/nami\daM ju/SA\NAH ,

ग्मुः सव॑नमि॒दं जु॑षा॒णाः ।

ग्मुः सव॑नमि॒दं जु॑षा॒णाः ।


3814

ŒSme /Øÿ vsvo™ vsUØin Ð

'sme dha/tta vasavo= vasU/ni .

'sme dha/tta vasavo\ vasU/ni .

ऽस्मे ध॑त्त वसवो॒ वसू॑नि ॥

ऽस्मे ध॑त्त वसवो॒ वसू॑नि ॥


3819

NtárØ=e mjRyNt xuž.[;" )

ntari/kSe marjayanta fu?bhrAH ,

ntari/kSe marjayanta fu\bhrAH ,

न्तरि॑क्षे मर्जयन्त शु?भ्राः ।

न्तरि॑क्षे मर्जयन्त शु॒भ्राः ।


3825

vt;Øt; Ém™t{Øv" Sv™k;Ü" )

vatA/tA mi=tadra/vaH sva=rkAH ,

vatA/tA mi\tadra/vaH sva\rkAH ,

वता॑ता मि॒तद्र॑वः स्व॒र्काः ।

वता॑ता मि॒तद्र॑वः स्व॒र्काः ।


3831

te t; noØ devI" suhv;™" xmRÌ yCzt

te tA no/ devIH suhavA=H farma/ yacchata

te tA no/ devIH suhavA\H farma/ yacchata

ते ता नो॑ देवीः सुहवा॒ः शर्म॑ यच्छत

ते ता नो॑ देवीः सुहवा॒ः शर्म॑ यच्छत


3836

vp؈IárN{;™

vapa/tnIrindrA=Nya 1

vapa/tnIrindrA\Nya 1

वप॑त्नीरिन्द्रा॒ण्य १

वप॑त्नीरिन्द्रा॒ण्य १


3837

Ø ¦;Yy™ÉnI™ r;$( )

?/ gnAyya=fvinI= rAT ,

[/]! gnAyya\fvinI\ rAT ,

?॑ ग्नाय्य॒श्विनी॒ राट् ।

॑! ग्नाय्य॒श्विनी॒ राट् ।


3838

vIyR AžtujRnIØn;m( Ð

vIrya q?turjanI/nAm .

vIrya q\turjanI/nAm .

वीर्य ऋ?तुर्जनी॑नाम् ॥

वीर्य ऋ॒तुर्जनी॑नाम् ॥


3851

´uÉ.™STvm;Øxuxuž=É,™" ) ”it yqwtâSmNsUÿ_ƒ )

dyubhi=stvamA/fufu?kSaNi=H , iti yathaitasminsUkte ,

dyubhi\stvamA/fufu\kSaNi\H , iti yathaitasminsUkte ,

द्युभि॒स्त्वमा॑शुशु?क्षणि॒ः । इति यथैतस्मिन्सूक्ते ।

द्युभि॒स्त्वमा॑शुशु॒क्षणि॒ः । इति यथैतस्मिन्सूक्ते ।


3856

t' .UmIب€t SyuØ" )

taM bhUmI/ru?ta syu/H ,

taM bhUmI/ru\ta syu/H ,

तं भूमी॑रु?त स्यु॑ः ।

तं भूमी॑रु॒त स्यु॑ः ।


3862

ydud؍o vOW;kpe gOžhÉm™N{;jØgNtn )

yaduda/xco vqSAkape gq?hami=ndrAja/gantana ,

yaduda/xco vqSAkape gq\hami\ndrAja/gantana ,

यदुद॑ञ्चो वृषाकपे गृ?हमि॒न्द्राज॑गन्तन ।

यदुद॑ञ्चो वृषाकपे गृ॒हमि॒न्द्राज॑गन्तन ।


3874

.RrIØ tužfœrIØtU nwto™xevØ tužfœrIØ pfœ™rIk;Ø )

rbharI/ tur?pharI/tU naito=feva/ tur?pharI/ parpha=rIkA/ ,

rbharI/ tu\rpharI/tU naito\feva/ tu\rpharI/ parpha\rIkA/ ,

र्भरी॑ तुर्?फरी॑तू नैतो॒शेव॑ तुर्?फरी॑ पर्फ॒रीका॑ ।

र्भरी॑ तु॒र्फरी॑तू नैतो॒शेव॑ तु॒र्फरी॑ पर्फ॒रीका॑ ।


3880

NdI /;Øvit™ /;r;Ø sužtSy;N/Øs" )

ndI dhA/vati= dhArA/ su?tasyAndha/saH ,

ndI dhA/vati\ dhArA/ su\tasyAndha/saH ,

न्दी धा॑वति॒ धारा॑ सु?तस्यान्ध॑सः ।

न्दी धा॑वति॒ धारा॑ सु॒तस्यान्ध॑सः ।


3886

vo mT\y;R™ a; ivØvex Ð

vo mat?MMryA= A vi/vefa .

vo martyAMM[\] A vi/vefa .

वो मत्?ँर्या॒ आ वि॑वेश ॥

वो मर्त्याँ॒ आ वि॑वेश ॥


3889

ù xIWeR p[;y,IyodynIye ) s¢ hSt;s" s¢ zNd;\És ) i]/; bõS]e/; bõo mN]b[;÷,kLpw" ) vOW.o rorvIit ) rorv,mSy svn£me, AâG.yRjuÉ.R" s;mÉ.yRdenmOâG." x's²Nt yjuÉ.RyRj²Nt s;mÉ." Stuv²Nt ) mho dev ”TyeW ih mh;Ndevo y´Do mT\y;R a;ivvexeit ) EW ih mnuãy;n;ivxit yjn;y ) tSyoÿr;.Uyse invRcn;y 7

dve fIrSe prAyaNIyodayanIye , sapta hastAsaH sapta chandAMMsi , tridhA baddhastredhA baddho mantrabrAhmaNakalpaiH , vqSabho roravIti , roravaNamasya savanakrameNa qgbhiryajurbhiH sAmabhiryadenamqgbhiH faMsanti yajurbhiryajanti sAmabhiH stuvanti , maho deva ityeSa hi mahAndevo yadyajxo mat?MMryA Avivefeti , eSa hi manuSyAnAvifati yajanAya , tasyottarAbhUyase nirvacanAya 7

dve fIrSe prAyaNIyodayanIye , sapta hastAsaH sapta chandAMMsi , tridhA baddhastredhA baddho mantrabrAhmaNakalpaiH , vqSabho roravIti , roravaNamasya savanakrameNa qgbhiryajurbhiH sAmabhiryadenamqgbhiH faMsanti yajurbhiryajanti sAmabhiH stuvanti , maho deva ityeSa hi mahAndevo yadyajxo martyAMM Avivefeti , eSa hi manuSyAnAvifati yajanAya , tasyottarAbhUyase nirvacanAya 7

द्वे शीर्षे प्रायणीयोदयनीये । सप्त हस्तासः सप्त छन्दाँसि । त्रिधा बद्धस्त्रेधा बद्धो मन्त्रब्राह्मणकल्पैः । वृषभो रोरवीति । रोरवणमस्य सवनक्रमेण ऋग्भिर्यजुर्भिः सामभिर्यदेनमृग्भिः शंसन्ति यजुर्भिर्यजन्ति सामभिः स्तुवन्ति । महो देव इत्येष हि महान्देवो यद्यज्ञो मत्?ँर्या आविवेशेति । एष हि मनुष्यानाविशति यजनाय । तस्योत्तराभूयसे निर्वचनाय ७

द्वे शीर्षे प्रायणीयोदयनीये । सप्त हस्तासः सप्त छन्दाँसि । त्रिधा बद्धस्त्रेधा बद्धो मन्त्रब्राह्मणकल्पैः । वृषभो रोरवीति । रोरवणमस्य सवनक्रमेण ऋग्भिर्यजुर्भिः सामभिर्यदेनमृग्भिः शंसन्ति यजुर्भिर्यजन्ति सामभिः स्तुवन्ति । महो देव इत्येष हि महान्देवो यद्यज्ञो मर्त्याँ आविवेशेति । एष हि मनुष्यानाविशति यजनाय । तस्योत्तराभूयसे निर्वचनाय ७


3891

Sv™yRNto™ n;peØ=Nt™ a; ´;' roØh²Nt™ rodØsI )

sva=ryanto= nApe/kSanta= A dyAM ro/hanti= roda/sI ,

sva\ryanto\ nApe/kSanta\ A dyAM ro/hanti\ roda/sI ,

स्व॒र्यन्तो॒ नापे॑क्षन्त॒ आ द्यां रो॑हन्ति॒ रोद॑सी ।

स्व॒र्यन्तो॒ नापे॑क्षन्त॒ आ द्यां रो॑हन्ति॒ रोद॑सी ।


3892

D' ye iv™toØ/;r'€ suivØÃ;\so ivtein™re Ð

jxaM ye vi=fvato/dhAraM ?suvi/dvAMMso viteni=re .

jxaM ye vi\fvato/dhAraM[\] suvi/dvAMMso viteni\re .

ज्ञं ये वि॒श्वतो॑धारं ?सुवि॑द्वाँसो वितेनि॒रे ॥

ज्ञं ये वि॒श्वतो॑धारं॒ सुवि॑द्वाँसो वितेनि॒रे ॥


3896

d;in™ t;inØ ivdub[;R÷™,; ye mØnI™iW,Ø" )

dAni= tAni/ vidurbrAhma=NA ye ma/nI=SiNa/H ,

dAni\ tAni/ vidurbrAhma\NA ye ma/nI\SiNa/H ,

दानि॒ तानि॑ विदुर्ब्राह्म॒णा ये म॑नी॒षिण॑ः ।

दानि॒ तानि॑ विदुर्ब्राह्म॒णा ये म॑नी॒षिण॑ः ।


3897

guh;™ ]IÉ,™ inihØt;™ ne©Øy²Nt tužrIy'Ì v;™co mØnužãy;Ø vd²Nt Ð

guhA= trINi= nihi/tA= nezga/yanti tu?rIyaM/ vA=co ma/nu?SyA/ vadanti .

guhA\ trINi\ nihi/tA\ nezga/yanti tu\rIyaM[/] vA\co ma/nu\SyA/ vadanti .

गुहा॒ त्रीणि॒ निहि॑ता॒ नेङ्ग॑यन्ति तु?रीयं॑ वा॒चो म॑नु?ष्या॑ वदन्ति ॥

गुहा॒ त्रीणि॒ निहि॑ता॒ नेङ्ग॑यन्ति तु॒रीयं॑ वा॒चो म॑नु॒ष्या॑ वदन्ति ॥


3899

cTv;ár v;c" párÉmt;in pd;in ) t;in ivdub[;R÷,; ye me/;ivn" ) guh;y;' ]IÉ, iniht;in n;q| vedyNte ) guh; gUhte" ) turIy' Tvrte" ) ktm;in t;in cTv;ár pd;in ) ao'k;ro mh;Vy;úty’eTy;WRm( ) n;m;:y;te copsgRinp;t;’eit vwy;kr,;" ) mN]" kLpo b[;÷,' ctuqIR Vy;vh;árk¡it y;ÉDk;" ) Aco yjU\iW s;m;in ctuqIR Vy;vh;árk¡it nw¨ÿ_;" ) sp;R,;' v;Gvys;' =u{Sy arIsOpSy ctuqIR Vy;vh;árk¡Tyekƒ ) pxuWu tU,veWu mOgeãv;Tmin ceTy;Tmp[v;d;" ) aq;ip b[;÷,' .vit ) s; vw v;KsO·; ctu/;R Vy.vt( ) Eãvev lokƒWu ]IÉ, pxuWu turIym( ) y; pOÉqVy;' s;¦* s; rqNtre ) y;Ntár=e s; v;y* s; v;mdeVye ) y; idiv s;idTye s; bOhit s; StnÉyˆ* ) aq pxuWu tto y; v;gTyárCyt t;' b[;÷,eãvd/u" ) tSm;d(b[;÷,; ¬.yI' v;c' vd²Nt y; c dev;n;' y; c mnuãy;,;m( ) ”it ) aqwW;=rSy 9

catvAri vAcaH parimitAni padAni , tAni vidurbrAhmaNA ye medhAvinaH , guhAyAM trINi nihitAni nArthaM vedayante , guhA gUhateH , turIyaM tvarateH , katamAni tAni catvAri padAni , oMkAro mahAvyAhqtayafcetyArSam , nAmAkhyAte copasarganipAtAfceti vaiyAkaraNAH , mantraH kalpo brAhmaNaM caturthI vyAvahArikIti yAjxikAH , qco yajUMMSi sAmAni caturthI vyAvahArikIti nairuktAH , sarpANAM vAgvayasAM kSudrasya arIsqpasya caturthI vyAvahArikItyeke , pafuSu tUNaveSu mqgeSvAtmani cetyAtmapravAdAH , athApi brAhmaNaM bhavati , sA vai vAksqSTA caturdhA vyabhavat , eSveva lokeSu trINi pafuSu turIyam , yA pqthivyAM sAgnau sA rathantare , yAntarikSe sA vAyau sA vAmadevye , yA divi sAditye sA bqhati sA stanayitnau , atha pafuSu tato yA vAgatyaricyata tAM brAhmaNeSvadadhuH , tasmAdbrAhmaNA ubhayIM vAcaM vadanti yA ca devAnAM yA ca manuSyANAm , iti , athaiSAkSarasya 9

catvAri vAcaH parimitAni padAni , tAni vidurbrAhmaNA ye medhAvinaH , guhAyAM trINi nihitAni nArthaM vedayante , guhA gUhateH , turIyaM tvarateH , katamAni tAni catvAri padAni , OkAro mahAvyAhqtayafcetyArSam , nAmAkhyAte copasarganipAtAfceti vaiyAkaraNAH , mantraH kalpo brAhmaNaM caturthI vyAvahArikIti yAjxikAH , qco yajUMMSi sAmAni caturthI vyAvahArikIti nairuktAH , sarpANAM vAgvayasAM kSudrasya arIsqpasya caturthI vyAvahArikItyeke , pafuSu tUNaveSu mqgeSvAtmani cetyAtmapravAdAH , athApi brAhmaNaM bhavati , sA vai vAksqSTA caturdhA vyabhavat , eSveva lokeSu trINi pafuSu turIyam , yA pqthivyAM sAgnau sA rathantare , yAntarikSe sA vAyau sA vAmadevye , yA divi sAditye sA bqhati sA stanayitnau , atha pafuSu tato yA vAgatyaricyata tAM brAhmaNeSvadadhuH , tasmAdbrAhmaNA ubhayIM vAcaM vadanti yA ca devAnAM yA ca manuSyANAm , iti , athaiSAkSarasya 9

चत्वारि वाचः परिमितानि पदानि । तानि विदुर्ब्राह्मणा ये मेधाविनः । गुहायां त्रीणि निहितानि नार्थं वेदयन्ते । गुहा गूहतेः । तुरीयं त्वरतेः । कतमानि तानि चत्वारि पदानि । ओंकारो महाव्याहृतयश्चेत्यार्षम् । नामाख्याते चोपसर्गनिपाताश्चेति वैयाकरणाः । मन्त्रः कल्पो ब्राह्मणं चतुर्थी व्यावहारिकीति याज्ञिकाः । ऋचो यजूँषि सामानि चतुर्थी व्यावहारिकीति नैरुक्ताः । सर्पाणां वाग्वयसां क्षुद्रस्य अरीसृपस्य चतुर्थी व्यावहारिकीत्येके । पशुषु तूणवेषु मृगेष्वात्मनि चेत्यात्मप्रवादाः । अथापि ब्राह्मणं भवति । सा वै वाक्सृष्टा चतुर्धा व्यभवत् । एष्वेव लोकेषु त्रीणि पशुषु तुरीयम् । या पृथिव्यां साग्नौ सा रथन्तरे । यान्तरिक्षे सा वायौ सा वामदेव्ये । या दिवि सादित्ये सा बृहति सा स्तनयित्नौ । अथ पशुषु ततो या वागत्यरिच्यत तां ब्राह्मणेष्वदधुः । तस्माद्ब्राह्मणा उभयीं वाचं वदन्ति या च देवानां या च मनुष्याणाम् । इति । अथैषाक्षरस्य ९

चत्वारि वाचः परिमितानि पदानि । तानि विदुर्ब्राह्मणा ये मेधाविनः । गुहायां त्रीणि निहितानि नार्थं वेदयन्ते । गुहा गूहतेः । तुरीयं त्वरतेः । कतमानि तानि चत्वारि पदानि । ॐकारो महाव्याहृतयश्चेत्यार्षम् । नामाख्याते चोपसर्गनिपाताश्चेति वैयाकरणाः । मन्त्रः कल्पो ब्राह्मणं चतुर्थी व्यावहारिकीति याज्ञिकाः । ऋचो यजूँषि सामानि चतुर्थी व्यावहारिकीति नैरुक्ताः । सर्पाणां वाग्वयसां क्षुद्रस्य अरीसृपस्य चतुर्थी व्यावहारिकीत्येके । पशुषु तूणवेषु मृगेष्वात्मनि चेत्यात्मप्रवादाः । अथापि ब्राह्मणं भवति । सा वै वाक्सृष्टा चतुर्धा व्यभवत् । एष्वेव लोकेषु त्रीणि पशुषु तुरीयम् । या पृथिव्यां साग्नौ सा रथन्तरे । यान्तरिक्षे सा वायौ सा वामदेव्ये । या दिवि सादित्ये सा बृहति सा स्तनयित्नौ । अथ पशुषु ततो या वागत्यरिच्यत तां ब्राह्मणेष्वदधुः । तस्माद्ब्राह्मणा उभयीं वाचं वदन्ति या च देवानां या च मनुष्याणाम् । इति । अथैषाक्षरस्य ९


3909

a=r' n =rit ) n =Iyte v; ) a=y' .vit ) v;coŒ= ”it v; ) a=o y;nSy;ïn;t( ) tTp[ÕtItrÃtRns;m;Ny;idit ) ay' mN];qRÉcNt;>yUhoŒ>yUÀh" ) aip ÅuittoŒip tkœt" ) n tu pOqKTven mN]; invRÿ_Vy;" ) p[kr,x Ev tu invRÿ_Vy;" ) n ç¼Wu p[Ty=mSTynOWertpso v; ) p;rovyRivTsu tu %lu veidtOWu .Uyoiv´" p[xSyo .vtITyuÿ_' purSt;t( ) mnuãy; v; AiWWUT£;mTsu dev;nb[uvn( ) ko n AiW.RivãytIit ) te>y Et' tkœmOiW' p[;yCzNmN];qRÉcNt;>yUhm>yUÀhm( ) tSm;´dev ikùc;nUc;noŒ>yUhTy;W| tºvit 12

akSaraM na kSarati , na kSIyate vA , akSayaM bhavati , vAco'kSa iti vA , akSo yAnasyAxjanAt , tatprakqtItaradvartanasAmAnyAditi , ayaM mantrArthacintAbhyUho'bhyULhaH , api frutito'pi tarkataH , na tu pqthaktvena mantrA nirvaktavyAH , prakaraNafa eva tu nirvaktavyAH , na hyeSu pratyakSamastyanqSeratapaso vA , pArovaryavitsu tu khalu veditqSu bhUyovidyaH prafasyo bhavatItyuktaM purastAt , manuSyA vA qSiSUtkrAmatsu devAnabruvan , ko na qSirbhaviSyatIti , tebhya etaM tarkamqSiM prAyacchanmantrArthacintAbhyUhamabhyULham , tasmAdyadeva kiMcAnUcAno'bhyUhatyArSaM tadbhavati 12

akSaraM na kSarati , na kSIyate vA , akSayaM bhavati , vAco'kSa iti vA , akSo yAnasyAxjanAt , tatprakqtItaradvartanasAmAnyAditi , ayaM mantrArthacintAbhyUho'bhyU[L]haH , api frutito'pi tarkataH , na tu pqthaktvena mantrA nirvaktavyAH , prakaraNafa eva tu nirvaktavyAH , na hyeSu pratyakSamastyanqSeratapaso vA , pArovaryavitsu tu khalu veditqSu bhUyovidyaH prafasyo bhavatItyuktaM purastAt , manuSyA vA qSiSUtkrAmatsu devAnabruvan , ko na qSirbhaviSyatIti , tebhya etaM tarkamqSiM prAyacchanmantrArthacintAbhyUhamabhyU[L]ham , tasmAdyadeva kiMcAnUcAno'bhyUhatyArSaM tadbhavati 12

अक्षरं न क्षरति । न क्षीयते वा । अक्षयं भवति । वाचोऽक्ष इति वा । अक्षो यानस्याञ्जनात् । तत्प्रकृतीतरद्वर्तनसामान्यादिति । अयं मन्त्रार्थचिन्ताभ्यूहोऽभ्यूळ्हः । अपि श्रुतितोऽपि तर्कतः । न तु पृथक्त्वेन मन्त्रा निर्वक्तव्याः । प्रकरणश एव तु निर्वक्तव्याः । न ह्येषु प्रत्यक्षमस्त्यनृषेरतपसो वा । पारोवर्यवित्सु तु खलु वेदितृषु भूयोविद्यः प्रशस्यो भवतीत्युक्तं पुरस्तात् । मनुष्या वा ऋषिषूत्क्रामत्सु देवानब्रुवन् । को न ऋषिर्भविष्यतीति । तेभ्य एतं तर्कमृषिं प्रायच्छन्मन्त्रार्थचिन्ताभ्यूहमभ्यूळ्हम् । तस्माद्यदेव किंचानूचानोऽभ्यूहत्यार्षं तद्भवति १२

अक्षरं न क्षरति । न क्षीयते वा । अक्षयं भवति । वाचोऽक्ष इति वा । अक्षो यानस्याञ्जनात् । तत्प्रकृतीतरद्वर्तनसामान्यादिति । अयं मन्त्रार्थचिन्ताभ्यूहोऽभ्यूळ्हः । अपि श्रुतितोऽपि तर्कतः । न तु पृथक्त्वेन मन्त्रा निर्वक्तव्याः । प्रकरणश एव तु निर्वक्तव्याः । न ह्येषु प्रत्यक्षमस्त्यनृषेरतपसो वा । पारोवर्यवित्सु तु खलु वेदितृषु भूयोविद्यः प्रशस्यो भवतीत्युक्तं पुरस्तात् । मनुष्या वा ऋषिषूत्क्रामत्सु देवानब्रुवन् । को न ऋषिर्भविष्यतीति । तेभ्य एतं तर्कमृषिं प्रायच्छन्मन्त्रार्थचिन्ताभ्यूहमभ्यूळ्हम् । तस्माद्यदेव किंचानूचानोऽभ्यूहत्यार्षं तद्भवति १२


3911

yjØNte™ s%;Øy" )

yaja/nte= sakhA/yaH ,

yaja/nte\ sakhA/yaH ,

यज॑न्ते॒ सखा॑यः ।

यज॑न्ते॒ सखा॑यः ।


3912

´;É.™rohØb[÷;,o™ iv cØrNTyu Tve Ð

dyAbhi=roha/brahmANo= vi ca/rantyu tve .

dyAbhi\roha/brahmANo\ vi ca/rantyu tve .

द्याभि॒रोह॑ब्रह्माणो॒ वि च॑रन्त्यु त्वे ॥

द्याभि॒रोह॑ब्रह्माणो॒ वि च॑रन्त्यु त्वे ॥


3918

sUyRÌ a;™Tm; )

sUrya/ A=tmA ,

sUrya/ A\tmA ,

सूर्य॑ आ॒त्मा ।

सूर्य॑ आ॒त्मा ।


3926

ɦrØâSm™ jNmØn; j;™tveØd;" )

gnira/smi= janma/nA jA=tave/dAH ,

gnira/smi\ janma/nA jA\tave/dAH ,

ग्निर॑स्मि॒ जन्म॑ना जा॒तवे॑दाः ।

ग्निर॑स्मि॒ जन्म॑ना जा॒तवे॑दाः ।


3930

c=uØr€mOt'Ì m a;™sn( )

cakSu/ra?mqtaM/ ma A=san ,

cakSu/ra\mqtaM[/] ma A\san ,

चक्षु॑र?मृतं॑ म आ॒सन् ।

चक्षु॑र॒मृतं॑ म आ॒सन् ।


3931

ivrØâSm™ n;mØ Ð

vira/smi= nAma/ .

vira/smi\ nAma/ .

विर॑स्मि॒ नाम॑ ॥

विर॑स्मि॒ नाम॑ ॥


3932

mOtØSy™ n;mØ )

mqta/sya= nAma/ ,

mqta/sya\ nAma/ ,

मृत॑स्य॒ नाम॑ ।

मृत॑स्य॒ नाम॑ ।


3937

ÉqÉ.™’rØNtm( )

thibhi=fcara/ntam ,

thibhi\fcara/ntam ,

थिभि॒श्चर॑न्तम् ।

थिभि॒श्चर॑न्तम् ।


3938

a; vØrIvitR™ .uvØneãv™Nt" Ð

A va/rIvarti= bhuva/neSva=ntaH .

A va/rIvarti\ bhuva/neSva\ntaH .

आ व॑रीवर्ति॒ भुव॑नेष्व॒न्तः ॥

आ व॑रीवर्ति॒ भुव॑नेष्व॒न्तः ॥


3946

t' párvtRm;nmNyoŒnup[vtRte ) §·; {·; iv.ÿ_;itm;]oŒhÉmit gMyte ) s ÉmQy;dxRned' p;vkù mh;.UteWu Écro

taM parivartamAnamanyo'nupravartate , sraSTA draSTA vibhaktAtimAtro'hamiti gamyate , sa mithyAdarfanedaM pAvakaM mahAbhUteSu ciroNvAkAfAdvAyoH prANafcakSufca vaktAraM ca tejaso'dbhyaH snehaM pqthivyA mUrtiH , pArthivAMMstvaSTau guNAnvidyAt , trInmAtqtastrInpitqtaH , asthisnAyumajjAnaH pitqtaH , tvazmAMsafoNitAni mAtqtaH , annapAnnamityaSTau , so'yaM puruSaH sarvamayaH sarvajxAno'pi kl\qptaH 18

taM parivartamAnamanyo'nupravartate , sraSTA draSTA vibhaktAtimAtro'hamiti gamyate , sa mithyAdarfanedaM pAvakaM mahAbhUteSu ciroNvAkAfAdvAyoH prANafcakSufca vaktAraM ca tejaso'dbhyaH snehaM pqthivyA mUrtiH , pArthivAMMstvaSTau guNAnvidyAt , trInmAtqtastrInpitqtaH , asthisnAyumajjAnaH pitqtaH , tvazmAMsafoNitAni mAtqtaH , annapAnnamityaSTau , so'yaM puruSaH sarvamayaH sarvajxAno'pi k\ptaH 18

तं परिवर्तमानमन्योऽनुप्रवर्तते । स्रष्टा द्रष्टा विभक्तातिमात्रोऽहमिति गम्यते । स मिथ्यादर्शनेदं पावकं महाभूतेषु चिरोण्वाकाशाद्वायोः प्राणश्चक्षुश्च वक्तारं च तेजसोऽद्भ्यः स्नेहं पृथिव्या मूर्तिः । पार्थिवाँस्त्वष्टौ गुणान्विद्यात् । त्रीन्मातृतस्त्रीन्पितृतः । अस्थिस्नायुमज्जानः पितृतः । त्वङ्मांसशोणितानि मातृतः । अन्नपान्नमित्यष्टौ । सोऽयं पुरुषः सर्वमयः सर्वज्ञानोऽपि क्लृप्तः १८

तं परिवर्तमानमन्योऽनुप्रवर्तते । स्रष्टा द्रष्टा विभक्तातिमात्रोऽहमिति गम्यते । स मिथ्यादर्शनेदं पावकं महाभूतेषु चिरोण्वाकाशाद्वायोः प्राणश्चक्षुश्च वक्तारं च तेजसोऽद्भ्यः स्नेहं पृथिव्या मूर्तिः । पार्थिवाँस्त्वष्टौ गुणान्विद्यात् । त्रीन्मातृतस्त्रीन्पितृतः । अस्थिस्नायुमज्जानः पितृतः । त्वङ्मांसशोणितानि मातृतः । अन्नपान्नमित्यष्टौ । सोऽयं पुरुषः सर्वमयः सर्वज्ञानोऽपि कॢप्तः १८


3950

mOtؒ;™h' puØnj;™Rto j;™t’;Øh' pužnmORÌt" )

mqta/fcA=haM pu/narjA=to jA=tafcA/haM pu?narmq/taH ,

mqta/fcA\haM pu/narjA\to jA\tafcA/haM pu\narmq/taH ,

मृत॑श्चा॒हं पु॑नर्जा॒तो जा॒तश्चा॑हं पु?नर्मृ॑तः ।

मृत॑श्चा॒हं पु॑नर्जा॒तो जा॒तश्चा॑हं पु॒नर्मृ॑तः ।


3951

yoiWØt;in™ y;inØ vw Ð

yoSi/tAni= yAni/ vai .

yoSi/tAni\ yAni/ vai .

योषि॑तानि॒ यानि॑ वै ॥

योषि॑तानि॒ यानि॑ वै ॥


3952

ivivØ/; .užÿ_;" pI™t; n;Øn;iv™/;" StØn;" )

vivi/dhA bhu?ktAH pI=tA nA/nAvi=dhAH sta/nAH ,

vivi/dhA bhu\ktAH pI\tA nA/nAvi\dhAH sta/nAH ,

विवि॑धा भु?क्ताः पी॒ता ना॑नावि॒धाः स्त॑नाः ।

विवि॑धा भु॒क्ताः पी॒ता ना॑नावि॒धाः स्त॑नाः ।


3955

s;':y'Ì yo™g' sØm>y™SyeTpu¨ØW' v;™ pØÉv'xkm( Ð ”it )

sAMkhyaM/ yo=gaM sa/mabhya=syetpuru/SaM vA= paxca/viMfakam . iti ,

sAMkhyaM[/] yo\gaM sa/mabhya\syetpuru/SaM vA\ paxca/viMfakam . iti ,

सांख्यं॑ यो॒गं स॑मभ्य॒स्येत्पुरु॑षं वा॒ पञ्च॑विंशकम् ॥ इति ।

सांख्यं॑ यो॒गं स॑मभ्य॒स्येत्पुरु॑षं वा॒ पञ्च॑विंशकम् ॥ इति ।


3965

j;n;™Ny´užãm;k™mNtØr' b.Uv )

jAnA=nyadyu?SmAka=manta/raM babhUva ,

jAnA\nyadyu\SmAka\manta/raM babhUva ,

जाना॒न्यद्यु?ष्माक॒मन्त॑रं बभूव ।

जाना॒न्यद्यु॒ष्माक॒मन्त॑रं बभूव ।


3966

p[;vOØt;™ jLPy;Ø c;sužtOpØ ¬Kq™x;sؒr²Nt Ð

prAvq/tA= jalpyA/ cAsu?tqpa/ uktha=fAsa/fcaranti .

prAvq/tA\ jalpyA/ cAsu\tqpa/ uktha\fAsa/fcaranti .

प्रावृ॑ता॒ जल्प्या॑ चासु?तृप॑ उक्थ॒शास॑श्चरन्ति ॥

प्रावृ॑ता॒ जल्प्या॑ चासु॒तृप॑ उक्थ॒शास॑श्चरन्ति ॥


3971

D" ) a;™Tm; ) .vØit ) yden' tNvte )

jxaH , A=tmA , bhava/ti , yadenaM tanvate ,

jxaH , A\tmA , bhava/ti , yadenaM tanvate ,

ज्ञः । आ॒त्मा । भव॑ति । यदेनं तन्वते ।

ज्ञः । आ॒त्मा । भव॑ति । यदेनं तन्वते ।


3975

somØ" pvte jin™t; mØtI™n;' jØin™t; id™vo jØin™t; pOØÉq™Vy;" )

soma/H pavate jani=tA ma/tI=nAM ja/ni=tA di=vo ja/ni=tA pq/thi=vyAH ,

soma/H pavate jani\tA ma/tI\nAM ja/ni\tA di\vo ja/ni\tA pq/thi\vyAH ,

सोम॑ः पवते जनि॒ता म॑ती॒नां ज॑नि॒ता दि॒वो ज॑नि॒ता पृ॑थि॒व्याः ।

सोम॑ः पवते जनि॒ता म॑ती॒नां ज॑नि॒ता दि॒वो ज॑नि॒ता पृ॑थि॒व्याः ।


3976

in™t;¦ejRÌin™t; sUyRÌSy jin™teN{ØSy jin™tot ivã,oØ" Ð

ni=tAgnerja/ni=tA sUrya/sya jani=tendra/sya jani=tota viSNo/H .

ni\tAgnerja/ni\tA sUrya/sya jani\tendra/sya jani\tota viSNo/H .

नि॒ताग्नेर्ज॑नि॒ता सूर्य॑स्य जनि॒तेन्द्र॑स्य जनि॒तोत विष्णो॑ः ॥

नि॒ताग्नेर्ज॑नि॒ता सूर्य॑स्य जनि॒तेन्द्र॑स्य जनि॒तोत विष्णो॑ः ॥


3980

vI" kÁvI™n;mOiW™ivRp[;Ø,;' mih™Wo mOžg;,;Øm( )

vIH ka/vI=nAmqSi=rviprA/NAM mahi=So mq?gANA/m ,

vIH ka/vI\nAmqSi\rviprA/NAM mahi\So mq\gANA/m ,

वीः क॑वी॒नामृषि॒र्विप्रा॑णां महि॒षो मृ?गाणा॑म् ।

वीः क॑वी॒नामृषि॒र्विप्रा॑णां महि॒षो मृ॒गाणा॑म् ।


3981

mTyeØit™ re.Øn( Ð

matye/ti= rebha/n .

matye/ti\ rebha/n .

मत्ये॑ति॒ रेभ॑न् ॥

मत्ये॑ति॒ रेभ॑न् ॥


3985

it™§o v;cØ éryit™ p[ viöØA³žtSyØ /I™it' b[÷Ø,o mnI™W;m( )

ti=sro vAca/ Irayati= pra vahni/rq?tasya/ dhI=tiM brahma/No manI=SAm ,

ti\sro vAca/ Irayati\ pra vahni/rq\tasya/ dhI\tiM brahma/No manI\SAm ,

ति॒स्रो वाच॑ ईरयति॒ प्र वह्नि॑रृ?तस्य॑ धी॒तिं ब्रह्म॑णो मनी॒षाम् ।

ति॒स्रो वाच॑ ईरयति॒ प्र वह्नि॑रृ॒तस्य॑ धी॒तिं ब्रह्म॑णो मनी॒षाम् ।


3986

tyoØ v;vx;™n;" Ð

tayo/ vAvafA=nAH .

tayo/ vAvafA\nAH .

तयो॑ वावशा॒नाः ॥

तयो॑ वावशा॒नाः ॥


3991

itÉ.Ø" pOžCzm;Øn;" )

tibhi/H pq?cchamA/nAH ,

tibhi/H pq\cchamA/nAH ,

तिभि॑ः पृ?च्छमा॑नाः ।

तिभि॑ः पृ॒च्छमा॑नाः ।


3992

" s' nØvNte Ð

?H saM na/vante .

H! saM na/vante .

?ः सं न॑वन्ते ॥

ः! सं न॑वन्ते ॥


3997

j; .uvØnSy™ r;j;Ø )

jA bhuva/nasya= rAjA/ ,

jA bhuva/nasya\ rAjA/ ,

जा भुव॑नस्य॒ राजा॑ ।

जा भुव॑नस्य॒ राजा॑ ।


3998

aÉ/™ s;no™ aVyeØ bOžhTsomoØ v;vO/e suv;™n ”NduØ" Ð

adhi= sAno= avye/ bq?hatsomo/ vAvqdhe suvA=na indu/H .

adhi\ sAno\ avye/ bq\hatsomo/ vAvqdhe suvA\na indu/H .

अधि॒ सानो॒ अव्ये॑ बृ?हत्सोमो॑ वावृधे सुवा॒न इन्दु॑ः ॥

अधि॒ सानो॒ अव्ये॑ बृ॒हत्सोमो॑ वावृधे सुवा॒न इन्दु॑ः ॥


4004

Jyoit™árNduØ" Ð

jyoti=rindu/H .

jyoti\rindu/H .

ज्योति॒रिन्दु॑ः ॥

ज्योति॒रिन्दु॑ः ॥


4008

' sNt'Ì p²l™to jØg;r )

?M santaM/ pali=to ja/gAra ,

M! santaM[/] pali\to ja/gAra ,

?ं सन्तं॑ पलि॒तो ज॑गार ।

ं! सन्तं॑ पलि॒तो ज॑गार ।


4009

m;r€ s ç" sm;Øn Ð

mAra ?sa hyaH samA/na .

mAra\ sa hyaH samA/na .

मार ?स ह्यः समा॑न ॥

मार॒ स ह्यः समा॑न ॥


4021

ySt; ivØj;™n;Ts ip™tu²ãp™t;sØt( Ð

yastA vi/jA=nAtsa pi=tuSpi=tAsa/t .

yastA vi/jA\nAtsa pi\tuSpi\tAsa/t .

यस्ता वि॑जा॒नात्स पि॒तुष्पि॒तास॑त् ॥

यस्ता वि॑जा॒नात्स पि॒तुष्पि॒तास॑त् ॥


4025

idx;™ iv/ØmRÉ, )

difA= vidha/rmaNi ,

difA\ vidha/rmaNi ,

दिशा॒ विध॑र्मणि ।

दिशा॒ विध॑र्मणि ।


4026

" párØ .v²Nt iv™tØ" Ð

?H pari/ bhavanti vi=fvata/H .

H! pari/ bhavanti vi\fvata/H .

?ः परि॑ भवन्ति वि॒श्वत॑ः ॥

ः! परि॑ भवन्ति वि॒श्वत॑ः ॥


4031

dmâSmØ in™

damasmi/ ni=NyaH saMna/ddho= mana/sA carAmi ,

damasmi/ ni\NyaH saMna/ddho\ mana/sA carAmi ,

दमस्मि॑ नि॒ण्यः संन॑द्धो॒ मन॑सा चरामि ।

दमस्मि॑ नि॒ण्यः संन॑द्धो॒ मन॑सा चरामि ।


4035

ap;™›ª p[;›Ø¹it Sv™/y;Ø gO.I™toŒmØTyo™R mTyeRÌn;™ syoØin" )

apA=z prAze/ti sva=dhayA/ gqbhI=to'ma/rtyo= martye/nA= sayo/niH ,

apA\z prAze/ti sva\dhayA/ gqbhI\to'ma/rtyo\ martye/nA\ sayo/niH ,

अपा॒ङ् प्राङे॑ति स्व॒धया॑ गृभी॒तोऽम॑र्त्यो॒ मर्त्ये॑ना॒ सयो॑निः ।

अपा॒ङ् प्राङे॑ति स्व॒धया॑ गृभी॒तोऽम॑र्त्यो॒ मर्त्ये॑ना॒ सयो॑निः ।


4036

t; xØNt; ivWUžcIn;Ø iv™yNt;™ Ny 1

tA fafva/ntA viSU?cInA/ vi=yantA= nya 1

tA fafva/ntA viSU\cInA/ vi\yantA\ nya 1

ता शश्व॑न्ता विषू?चीना॑ वि॒यन्ता॒ न्य १

ता शश्व॑न्ता विषू॒चीना॑ वि॒यन्ता॒ न्य १


4037

Ny' Éc™KyunR in ÉcØKyur€Nym( Ð

nyaM ci=kyurna ni ci/kyura?nyam .

nyaM ci\kyurna ni ci/kyura\nyam .

न्यं चि॒क्युर्न नि चि॑क्युर?न्यम् ॥

न्यं चि॒क्युर्न नि चि॑क्युर॒न्यम् ॥


4042

g[STve™WnOØM," )

grastve=Sanq/mNaH ,

grastve\Sanq/mNaH ,

ग्रस्त्वे॒षनृ॑म्णः ।

ग्रस्त्वे॒षनृ॑म्णः ।


4048

´ yuØÛ¹ /užár g; AžtSy™ ²xmIØvto .;™ÉmnoØ duú³,;™yUn( )

dya yu/zkte dhu?ri gA q?tasya= fimI/vato bhA=mino/ durhqNA=yUn ,

dya yu/zkte dhu\ri gA q\tasya\ fimI/vato bhA\mino/ durhqNA\yUn ,

द्य यु॑ङ्क्ते धु?रि गा ऋ?तस्य॒ शिमी॑वतो भा॒मिनो॑ दुर्हृणा॒यून् ।

द्य यु॑ङ्क्ते धु॒रि गा ऋ॒तस्य॒ शिमी॑वतो भा॒मिनो॑ दुर्हृणा॒यून् ।


4055

e3

?e3

e!3

?े

ए!


4060

ivW;Ø `OžtenØ §užc; yØj;t; AžtuÉ.Ø/[užRveÉ.Ø" )

viSA/ ghq?tena/ sru?cA ya/jAtA q?tubhi/dhru??vebhi/H ,

viSA/ ghq\tena/ sru\cA ya/jAtA q\tubhi/rdhru\vebhi/H ,

विषा॑ घृ?तेन॑ स्रु?चा य॑जाता ऋ?तुभि॑ध्रु??वेभि॑ः ।

विषा॑ घृ॒तेन॑ स्रु॒चा य॑जाता ऋ॒तुभि॑र्ध्रु॒वेभि॑ः ।


4071

yuj;™ s%;Øy; sm;™n' vOž=' párØ WSvj;te )

yujA= sakhA/yA samA=naM vq?kSaM pari/ SasvajAte ,

yujA\ sakhA/yA samA\naM vq\kSaM pari/ SasvajAte ,

युजा॒ सखा॑या समा॒नं वृ?क्षं परि॑ षस्वजाते ।

युजा॒ सखा॑या समा॒नं वृ॒क्षं परि॑ षस्वजाते ।


4075

/ey'Ì juWSv )

dheyaM/ juSasva ,

dheyaM[/] juSasva ,

धेयं॑ जुषस्व ।

धेयं॑ जुषस्व ।


4078

a;gÉmãy²Nt x£o devt;St;²S]É.StIqeRÉ." x£p[trwrI²ÂteÉ.²S]É.StIqwRyRDÉmm' no yD.;gm¦IWom.;g;ivN{o juWSv ) tO¢;mev' m;tulyogkNy; .;g' stORkƒv s; y; devt;St;StTSq;ne x£ù indxRnm( Ð

AgamiSyanti fakro devatAstAstribhistIrthebhiH fakrapratarairILitebhistribhistIrthairyajxamimaM no yajxabhAgamagnISomabhAgAvindro juSasva , tqptAmevaM mAtulayogakanyA bhAgaM sartqkeva sA yA devatAstAstatsthAne fakraM nidarfanam .

AgamiSyanti fakro devatAstAstribhistIrthebhiH fakrapratarairI[L]itebhistribhistIrthairyajxamimaM no yajxabhAgamagnISomabhAgAvindro juSasva , tqptAmevaM mAtulayogakanyA bhAgaM sartqkeva sA yA devatAstAstatsthAne fakraM nidarfanam .

आगमिष्यन्ति शक्रो देवतास्तास्त्रिभिस्तीर्थेभिः शक्रप्रतरैरीळितेभिस्त्रिभिस्तीर्थैर्यज्ञमिमं नो यज्ञभागमग्नीषोमभागाविन्द्रो जुषस्व । तृप्तामेवं मातुलयोगकन्या भागं सर्तृकेव सा या देवतास्तास्तत्स्थाने शक्रं निदर्शनम् ॥

आगमिष्यन्ति शक्रो देवतास्तास्त्रिभिस्तीर्थेभिः शक्रप्रतरैरीळितेभिस्त्रिभिस्तीर्थैर्यज्ञमिमं नो यज्ञभागमग्नीषोमभागाविन्द्रो जुषस्व । तृप्तामेवं मातुलयोगकन्या भागं सर्तृकेव सा या देवतास्तास्तत्स्थाने शक्रं निदर्शनम् ॥


4080

v' mt;RÌs è™tyØe )

vaM martA/sa U=taye/ ,

vaM martA/sa U\taye/ ,

वं मर्ता॑स ऊ॒तये॑ ।

वं मर्ता॑स ऊ॒तये॑ ।


4081

ɦ' gI™É.RhRÌv;mhe Ð

gniM gI=rbhirha/vAmahe .

gniM gI\rbhirha/vAmahe .

ग्निं गी॒र्भिर्ह॑वामहे ॥

ग्निं गी॒र्भिर्ह॑वामहे ॥


4086

j; Ažtm( Ð

jA q?tam .

jA q\tam .

जा ऋ?तम् ॥

जा ऋ॒तम् ॥


4089

}yØMbkù yj;mhe sužgâN/'Ì pui·™v/RÌnm( )

trya/mbakaM yajAmahe su?gandhiM/ puSTi=vardha/nam ,

trya/mbakaM yajAmahe su\gandhiM[/] puSTi\vardha/nam ,

त्र्य॑म्बकं यजामहे सु?गन्धिं॑ पुष्टि॒वर्ध॑नम् ।

त्र्य॑म्बकं यजामहे सु॒गन्धिं॑ पुष्टि॒वर्ध॑नम् ।


4094

to in dØh;it™ vedØ" )

to ni da/hAti= veda/H ,

to ni da/hAti\ veda/H ,

तो नि द॑हाति॒ वेद॑ः ।

तो नि द॑हाति॒ वेद॑ः ।


4095

t;Ty™É¦" Ð

tAtya=gniH .

tAtya\gniH .

तात्य॒ग्निः ॥

तात्य॒ग्निः ॥


4100

s²xØr€SkoŒ>yužpeTyØ Ð

safi/ra?sko'bhyu?petya/ .

safi/ra\sko'bhyu\petya/ .

शि॑र?स्कोऽभ्यु?पेत्य॑ ॥

शि॑र॒स्कोऽभ्यु॒पेत्य॑ ॥


4108

rdo™ v/RÌm;n" ) ”Tyip ingmo .vit )

rado= vardha/mAnaH , ityapi nigamo bhavati ,

rado\ vardha/mAnaH , ityapi nigamo bhavati ,

रदो॒ वर्ध॑मानः । इत्यपि निगमो भवति ।

रदो॒ वर्ध॑मानः । इत्यपि निगमो भवति ।


4113

É,>y™ a; Ð

Nibhya= A .

Nibhya\ A .

णिभ्य॒ आ ॥

णिभ्य॒ आ ॥


4117

d;nI™m( )

dAnI=m ,

dAnI\m ,

दानी॒म् ।

दानी॒म् ।