40

a/Rp[m;,en p;dp[m;,' iv/Iyte ) tOtIyen nvmo'Œx" ) ctuqeRn Wo@xI kl; 8

ardhapramANena pAdapramANaM vidhIyate , tqtIyena navamoM'faH , caturthena SoDafI kalA 8

ardhapramANena pAdapramANaM vidhIyate , tqtIyena navamO'faH , caturthena SoDafI kalA 8

अर्धप्रमाणेन पादप्रमाणं विधीयते । तृतीयेन नवमोंऽशः । चतुर्थेन षोडशी कला ८

अर्धप्रमाणेन पादप्रमाणं विधीयते । तृतीयेन नवमॐऽशः । चतुर्थेन षोडशी कला ८


47

{o,Éc{qc£ÉcTkûÉcTp[¬gÉcdu.yt" p[¬g" smuçpurIW ”Ty-¦y" 1

droNacidrathacakracitkazkacitpra\ugacidubhayataH pra\ugaH samuhyapurISa itya-gnayaH 1

droNacidrathacakracitkazkacitpraugacidubhayataH praugaH samuhyapurISa itya-gnayaH 1

द्रोणचिद्रथचक्रचित्कङ्कचित्प्रउगचिदुभयतः प्रउगः समुह्यपुरीष इत्य-ग्नयः १

द्रोणचिद्रथचक्रचित्कङ्कचित्प्रौगचिदुभयतः प्रौगः समुह्यपुरीष इत्य-ग्नयः १


49

p[¬ge y;v;nɦ" sp=puCzivxeWSt;vid­Ãgu,' cturÅ' ÕTv; y" purSt;Tkr,Im?ye x•y*R c Åo

pra\uge yAvAnagniH sapakSapucchavifeSastAvaddviguNaM caturafraM kqtvA yaH purastAtkaraNImadhye fazkuryau ca froNyoH so'gniH 3

prauge yAvAnagniH sapakSapucchavifeSastAvaddviguNaM caturafraM kqtvA yaH purastAtkaraNImadhye fazkuryau ca froNyoH so'gniH 3

प्रउगे यावानग्निः सपक्षपुच्छविशेषस्तावद्द्विगुणं चतुरश्रं कृत्वा यः पुरस्तात्करणीमध्ये शङ्कुर्यौ च श्रोण्योः सोऽग्निः ३

प्रौगे यावानग्निः सपक्षपुच्छविशेषस्तावद्द्विगुणं चतुरश्रं कृत्वा यः पुरस्तात्करणीमध्ये शङ्कुर्यौ च श्रोण्योः सोऽग्निः ३


50

¬.yt" p[¬ge t;vdev dI`RcturÅ' ÕTv; kr,Im?yeWu xûv" s sm;É/" 4

ubhayataH pra\uge tAvadeva dIrghacaturafraM kqtvA karaNImadhyeSu fazkavaH sa samAdhiH 4

ubhayataH prauge tAvadeva dIrghacaturafraM kqtvA karaNImadhyeSu fazkavaH sa samAdhiH 4

उभयतः प्रउगे तावदेव दीर्घचतुरश्रं कृत्वा करणीमध्येषु शङ्कवः स समाधिः ४

उभयतः प्रौगे तावदेव दीर्घचतुरश्रं कृत्वा करणीमध्येषु शङ्कवः स समाधिः ४


51

p[¬g' cturÅ' Éck¡WRNm?ye p[;mpiCz´ ivpyRSyetrt ¬p/;y dI`RcturÅsm;sen smSyet( s sm;É/" 5

pra\ugaM caturafraM cikIrSanmadhye prAxcamapacchidya viparyasyetarata upadhAya dIrghacaturafrasamAsena samasyet sa samAdhiH 5

praugaM caturafraM cikIrSanmadhye prAxcamapacchidya viparyasyetarata upadhAya dIrghacaturafrasamAsena samasyet sa samAdhiH 5

प्रउगं चतुरश्रं चिकीर्षन्मध्ये प्राञ्चमपच्छिद्य विपर्यस्येतरत उपधाय दीर्घचतुरश्रसमासेन समस्येत् स समाधिः ५

प्रौगं चतुरश्रं चिकीर्षन्मध्ये प्राञ्चमपच्छिद्य विपर्यस्येतरत उपधाय दीर्घचतुरश्रसमासेन समस्येत् स समाधिः ५


52

¬.yt" p[¬g' ceNm?ye ityRgpiCz´ pUvRvTsmSyet( 6

ubhayataH pra\ugaM cenmadhye tiryagapacchidya pUrvavatsamasyet 6

ubhayataH praugaM cenmadhye tiryagapacchidya pUrvavatsamasyet 6

उभयतः प्रउगं चेन्मध्ये तिर्यगपच्छिद्य पूर्ववत्समस्येत् ६

उभयतः प्रौगं चेन्मध्ये तिर्यगपच्छिद्य पूर्ववत्समस्येत् ६


53

Etenwv i]k,Rsm;so Vy;-:y;t" ) pk,;Rn;' c ) p[¬geŒpiCz´wkk,;Rn;' ) iÃk,;Rn;'

etenaiva trikarNasamAso vyA-khyAtaH , paxcakarNAnAM ca , pra\uge'pacchidyaikakarNAnAM , dvikarNAnAM

etenaiva trikarNasamAso vyA-khyAtaH , paxcakarNAnAM ca , prauge'pacchidyaikakarNAnAM , dvikarNAnAM

एतेनैव त्रिकर्णसमासो व्या-ख्यातः । पञ्चकर्णानां च । प्रउगेऽपच्छिद्यैककर्णानां । द्विकर्णानां

एतेनैव त्रिकर्णसमासो व्या-ख्यातः । पञ्चकर्णानां च । प्रौगेऽपच्छिद्यैककर्णानां । द्विकर्णानां