8

dI`RcturÅ' Éck¡-WRNy;v-²°k¡WeR ÿ;vTy;' .UMy;' Ã* xûË inhNy;t( ) Ã* Ã;vek“-kmÉ.t" sm* ) y;vtI ityR„;nI t;vtI' rÆumu.yt" p;x;' ÕTv; m?ye l=,' kroit ) pUveRW;mNTyyo" p;x* p[itmuCy l=,en d²=,;p;yMy l=,e l=,' kroit ) m?yme p;x* p[itmuCy l=-,Syopár·;¶²=,;p;yMy l=,e x•Ö inhNy;t( ) so'Œs Etenoÿ-ro'Œso Vy;:y;tStq; Åo,I 6

dIrghacaturafraM cikI-rSanyAva-ccikIrSe ttAvatyAM bhUmyAM dvau fazkU nihanyAt , dvau dvAvekai-kamabhitaH samau , yAvatI tiryazmAnI tAvatIM rajjumubhayataH pAfAM kqtvA madhye lakSaNaM karoti , pUrveSAmantyayoH pAfau pratimucya lakSaNena dakSiNApAyamya lakSaNe lakSaNaM karoti , madhyame pAfau pratimucya lakSa-NasyopariSTAddakSiNApAyamya lakSaNe fazkuM nihanyAt , soM'sa etenotta-roM'so vyAkhyAtastathA froNI 6

dIrghacaturafraM cikI-rSanyAva-ccikIrSe ttAvatyAM bhUmyAM dvau fazkU nihanyAt , dvau dvAvekai-kamabhitaH samau , yAvatI tiryazmAnI tAvatIM rajjumubhayataH pAfAM kqtvA madhye lakSaNaM karoti , pUrveSAmantyayoH pAfau pratimucya lakSaNena dakSiNApAyamya lakSaNe lakSaNaM karoti , madhyame pAfau pratimucya lakSa-NasyopariSTAddakSiNApAyamya lakSaNe fazkuM nihanyAt , sO'sa etenotta-rO'so vyAkhyAtastathA froNI 6

दीर्घचतुरश्रं चिकी-र्षन्याव-च्चिकीर्षे त्तावत्यां भूम्यां द्वौ शङ्कू निहन्यात् । द्वौ द्वावेकै-कमभितः समौ । यावती तिर्यङ्मानी तावतीं रज्जुमुभयतः पाशां कृत्वा मध्ये लक्षणं करोति । पूर्वेषामन्त्ययोः पाशौ प्रतिमुच्य लक्षणेन दक्षिणापायम्य लक्षणे लक्षणं करोति । मध्यमे पाशौ प्रतिमुच्य लक्ष-णस्योपरिष्टाद्दक्षिणापायम्य लक्षणे शङ्कुं निहन्यात् । सोंऽस एतेनोत्त-रोंऽसो व्याख्यातस्तथा श्रोणी ६

दीर्घचतुरश्रं चिकी-र्षन्याव-च्चिकीर्षे त्तावत्यां भूम्यां द्वौ शङ्कू निहन्यात् । द्वौ द्वावेकै-कमभितः समौ । यावती तिर्यङ्मानी तावतीं रज्जुमुभयतः पाशां कृत्वा मध्ये लक्षणं करोति । पूर्वेषामन्त्ययोः पाशौ प्रतिमुच्य लक्षणेन दक्षिणापायम्य लक्षणे लक्षणं करोति । मध्यमे पाशौ प्रतिमुच्य लक्ष-णस्योपरिष्टाद्दक्षिणापायम्य लक्षणे शङ्कुं निहन्यात् । सॐऽस एतेनोत्त-रॐऽसो व्याख्यातस्तथा श्रोणी ६


26

cturÅmu.yt" p[*g' Éck¡WRNy;v²°k¡WeRid­ÃSt;vtI' .UÉm' dI`R-cturÅ;' ÕTv; pUvRSy;" kr

caturaframubhayataH praugaM cikIrSanyAvaccikIrSeddvistAvatIM bhUmiM dIrgha-caturafrAM kqtvA pUrvasyAH karaNyAH madhye fazkuM nihanyAt , tasminpA-fau pratimucya dakSiNottarayormadhyadefayornipAtayet , bahiHspandyamapa-cchindyAt , etenAparaM pra\ugaM vyAkhyAtam 8

caturaframubhayataH praugaM cikIrSanyAvaccikIrSeddvistAvatIM bhUmiM dIrgha-caturafrAM kqtvA pUrvasyAH karaNyAH madhye fazkuM nihanyAt , tasminpA-fau pratimucya dakSiNottarayormadhyadefayornipAtayet , bahiHspandyamapa-cchindyAt , etenAparaM praugaM vyAkhyAtam 8

चतुरश्रमुभयतः प्रौगं चिकीर्षन्यावच्चिकीर्षेद्द्विस्तावतीं भूमिं दीर्घ-चतुरश्रां कृत्वा पूर्वस्याः करण्याः मध्ये शङ्कुं निहन्यात् । तस्मिन्पा-शौ प्रतिमुच्य दक्षिणोत्तरयोर्मध्यदेशयोर्निपातयेत् । बहिःस्पन्द्यमप-च्छिन्द्यात् । एतेनापरं प्रउगं व्याख्यातम् ८

चतुरश्रमुभयतः प्रौगं चिकीर्षन्यावच्चिकीर्षेद्द्विस्तावतीं भूमिं दीर्घ-चतुरश्रां कृत्वा पूर्वस्याः करण्याः मध्ये शङ्कुं निहन्यात् । तस्मिन्पा-शौ प्रतिमुच्य दक्षिणोत्तरयोर्मध्यदेशयोर्निपातयेत् । बहिःस्पन्द्यमप-च्छिन्द्यात् । एतेनापरं प्रौगं व्याख्यातम् ८


122

EvmSy mN]vtI ÉcitKlOi¢" 16

evamasya mantravatI citikl\qptiH 16

evamasya mantravatI citik\ptiH 16

एवमस्य मन्त्रवती चितिक्लृप्तिः १६

एवमस्य मन्त्रवती चितिकॢप्तिः १६