130

p[¬g' ÉcNvIt .[;tOVyv;init ivD;yte 4

pra\ugaM cinvIta bhrAtqvyavAniti vijxAyate 4

praugaM cinvIta bhrAtqvyavAniti vijxAyate 4

प्रउगं चिन्वीत भ्रातृव्यवानिति विज्ञायते ४

प्रौगं चिन्वीत भ्रातृव्यवानिति विज्ञायते ४


131

y;v;nɦ" s;riˆp[;dexo iÃSt;vtI' .UÉm' cturÅ;' ÕTv; pUvRSy;" kr

yAvAnagniH sAratniprAdefo dvistAvatIM bhUmiM caturafrAM kqtvA pUrvasyAH karaNyA ardhAcchroNI pratyAlikhet , sA nityA pra\ugam 5

yAvAnagniH sAratniprAdefo dvistAvatIM bhUmiM caturafrAM kqtvA pUrvasyAH karaNyA ardhAcchroNI pratyAlikhet , sA nityA praugam 5

यावानग्निः सारत्निप्रादेशो द्विस्तावतीं भूमिं चतुरश्रां कृत्वा पूर्वस्याः करण्या अर्धाच्छ्रोणी प्रत्यालिखेत् । सा नित्या प्रउगम् ५

यावानग्निः सारत्निप्रादेशो द्विस्तावतीं भूमिं चतुरश्रां कृत्वा पूर्वस्याः करण्या अर्धाच्छ्रोणी प्रत्यालिखेत् । सा नित्या प्रौगम् ५


132

kr,;in cynÉmTyekiv/oÿ_m( ) p[¬g; ”·k;" k;ryet( 6

karaNAni cayanamityekavidhoktam , pra\ugA iSTakAH kArayet 6

karaNAni cayanamityekavidhoktam , praugA iSTakAH kArayet 6

करणानि चयनमित्येकविधोक्तम् । प्रउगा इष्टकाः कारयेत् ६

करणानि चयनमित्येकविधोक्तम् । प्रौगा इष्टकाः कारयेत् ६


133

¬.yt" p[¬g' ÉcNvIt y" k;myet p[j;t;n( .[tOVy;¥udey p[itjinãym;,;init ivD;yte 7

ubhayataH pra\ugaM cinvIta yaH kAmayeta prajAtAn bhratqvyAnnudeya pratijaniSyamANAniti vijxAyate 7

ubhayataH praugaM cinvIta yaH kAmayeta prajAtAn bhratqvyAnnudeya pratijaniSyamANAniti vijxAyate 7

उभयतः प्रउगं चिन्वीत यः कामयेत प्रजातान् भ्रतृव्यान्नुदेय प्रतिजनिष्यमाणानिति विज्ञायते ७

उभयतः प्रौगं चिन्वीत यः कामयेत प्रजातान् भ्रतृव्यान्नुदेय प्रतिजनिष्यमाणानिति विज्ञायते ७


134

yq; ivmu%e xk$e ) t;vdev dI`RcturÅ' ivúTy pUv;Rpryo" kr

yathA vimukhe fakaTe , tAvadeva dIrghacaturafraM vihqtya pUrvAparayoH karaNyorardhAttAvati dakSiNottarayornipAtayet , sA nityobha-yataH pra\ugam , pra\ugacitoktam 8

yathA vimukhe fakaTe , tAvadeva dIrghacaturafraM vihqtya pUrvAparayoH karaNyorardhAttAvati dakSiNottarayornipAtayet , sA nityobha-yataH praugam , praugacitoktam 8

यथा विमुखे शकटे । तावदेव दीर्घचतुरश्रं विहृत्य पूर्वापरयोः करण्योरर्धात्तावति दक्षिणोत्तरयोर्निपातयेत् । सा नित्योभ-यतः प्रउगम् । प्रउगचितोक्तम् ८

यथा विमुखे शकटे । तावदेव दीर्घचतुरश्रं विहृत्य पूर्वापरयोः करण्योरर्धात्तावति दक्षिणोत्तरयोर्निपातयेत् । सा नित्योभ-यतः प्रौगम् । प्रौगचितोक्तम् ८


177

p;riˆ" pu¨W" ) cturriˆVy;Ry;m" ) ctuÉv|xTy©‘lyoŒriˆ" ) td/| p[;dex ”it KlOi¢" 4

paxcAratniH puruSaH , caturaratnirvyAyAmaH , caturviMfatyazgulayo'ratniH , tadardhaM prAdefa iti kl\qptiH 4

paxcAratniH puruSaH , caturaratnirvyAyAmaH , caturviMfatyazgulayo'ratniH , tadardhaM prAdefa iti k\ptiH 4

पञ्चारत्निः पुरुषः । चतुररत्निर्व्यायामः । चतुर्विंशत्यङ्गुलयोऽरत्निः । तदर्धं प्रादेश इति क्लृप्तिः ४

पञ्चारत्निः पुरुषः । चतुररत्निर्व्यायामः । चतुर्विंशत्यङ्गुलयोऽरत्निः । तदर्धं प्रादेश इति कॢप्तिः ४