4

¬ÿrt¬pc;ro ivh;r" 1 aNtr;É, yD;©;in ktuR" 2 cTv;árcTv;ár km;RÉ, p[s'pXyNkÚy;Rd; ctuq;RTkmR," 3 mN];Nten km;Rid\ s'inp;tyet( 4 a;idnoÿrSy pUvRSy;Nt\ iv´;t( 5 yDopvItI d²=,;c;r" p[;›ªNy;Yy' kmoRp;\ xu yjuveRden kÚy;Rt( 6 dxRp*,Rm;syo/Rm;R" s;/;r,;" 7 indeRx;-Ãävitϼrn( 8 cTv;r AiTvjoŒ?vyuRhoRt; b[÷;¦I/[" 9 an;dexeŒ?vyuR" kÚy;Rt( 10 ¬pvTSydxne .uÿ_ƒ g;hRpTy;d;hvnIy' JvlNt' p[,yit 11

uttarata\upacAro vihAraH 1 antarANi yajxAzgAni kartuH 2 catvAricatvAri karmANi prasaMpafyankuryAdA caturthAtkarmaNaH 3 mantrAntena karmAdiMM saMnipAtayet 4 Adinottarasya pUrvasyAntaMM vidyAt 5 yajxopavItI dakSiNAcAraH prAznyAyyaM karmopAMM fu yajurvedena kuryAt 6 darfapaurNamAsayordharmAH sAdhAraNAH 7 nirdefA-dvyavatiSTheran 8 catvAra qtvijo'dhvaryurhotA brahmAgnIdhraH 9 anAdefe'dhvaryuH kuryAt 10 upavatsyadafane bhukte gArhapatyAdAhavanIyaM jvalantaM praNayati 11

uttarataupacAro vihAraH 1 antarANi yajxAzgAni kartuH 2 catvAricatvAri karmANi prasaMpafyankuryAdA caturthAtkarmaNaH 3 mantrAntena karmAdiMM saMnipAtayet 4 Adinottarasya pUrvasyAntaMM vidyAt 5 yajxopavItI dakSiNAcAraH prAznyAyyaM karmopAMM fu yajurvedena kuryAt 6 darfapaurNamAsayordharmAH sAdhAraNAH 7 nirdefA-dvyavatiSTheran 8 catvAra qtvijo'dhvaryurhotA brahmAgnIdhraH 9 anAdefe'dhvaryuH kuryAt 10 upavatsyadafane bhukte gArhapatyAdAhavanIyaM jvalantaM praNayati 11

उत्तरतउपचारो विहारः १ अन्तराणि यज्ञाङ्गानि कर्तुः २ चत्वारिचत्वारि कर्माणि प्रसंपश्यन्कुर्यादा चतुर्थात्कर्मणः ३ मन्त्रान्तेन कर्मादिँ संनिपातयेत् ४ आदिनोत्तरस्य पूर्वस्यान्तँ विद्यात् ५ यज्ञोपवीती दक्षिणाचारः प्राङ्न्याय्यं कर्मोपाँ शु यजुर्वेदेन कुर्यात् ६ दर्शपौर्णमासयोर्धर्माः साधारणाः ७ निर्देशा-द्व्यवतिष्ठेरन् ८ चत्वार ऋत्विजोऽध्वर्युर्होता ब्रह्माग्नीध्रः ९ अनादेशेऽध्वर्युः कुर्यात् १० उपवत्स्यदशने भुक्ते गार्हपत्यादाहवनीयं ज्वलन्तं प्रणयति ११

उत्तरतौपचारो विहारः १ अन्तराणि यज्ञाङ्गानि कर्तुः २ चत्वारिचत्वारि कर्माणि प्रसंपश्यन्कुर्यादा चतुर्थात्कर्मणः ३ मन्त्रान्तेन कर्मादिँ संनिपातयेत् ४ आदिनोत्तरस्य पूर्वस्यान्तँ विद्यात् ५ यज्ञोपवीती दक्षिणाचारः प्राङ्न्याय्यं कर्मोपाँ शु यजुर्वेदेन कुर्यात् ६ दर्शपौर्णमासयोर्धर्माः साधारणाः ७ निर्देशा-द्व्यवतिष्ठेरन् ८ चत्वार ऋत्विजोऽध्वर्युर्होता ब्रह्माग्नीध्रः ९ अनादेशेऽध्वर्युः कुर्यात् १० उपवत्स्यदशने भुक्ते गार्हपत्यादाहवनीयं ज्वलन्तं प्रणयति ११


12

dIcI\ v;h;n;' büx;%;' büp,;Rmxuãk;g[;msuiWr;m( 12 ”We Tveit Éznáÿ 13 è,Re TveTynum;i·R 14 su.Ut;yeit s'nmyit 15 v;yv" Sqeit x;%y; vTs;np;kroit ]INyjuW; tUã,I' ]In( 16 ap;Õt;n;mek\ x;%y; tUã,I-mupSpOxit 17 d.RipïUlw" sh x;%y; devo v" sivt; p[;pRyiTvit g;" p[;pRyit 18 a;Py;y?vmßä; deve>y; ”N{ ;y .;gÉmtIN{ y;Éjno Ð mheN{ ;yeit mheN{ y;Éjn" 19 xuõ; ap" sup[p;,e ipbNtI" xtÉmN{ ;y xrdo duh;n;" ) ¨{ Sy heit" pár vo vO,ÿ_Ú Ð ”it v[jNtIrnumN]yte 20 /[uv; aâSmNgopt* Sy;t b×Iárit yjm;nSy gOh;nÉ.py;RvtRte ) yjm;n\ v; p[e=m;,o jpit 21 aɦϼŒnSyGNyg;re v; yjm;nSy pxUNp;hIit p[Tygg[;\ x;%;mupkWRit 22 ¬ÿrto g;hRpTySy devSy Tv; sivtu" p[sv ”TyÉslm;dÿe 23 goWdsIit g;hRpTymupitÏte 24 ¬vRNtár=\ vIhIit v[jit 25 p[Tyu·\ r= ”Ty;hvnIye in·pit 26 p[eymg;idit jpit 27 p[;gudGv;É.p[v[Jy bihRrzwit 28 dev;n;' párWUtmsIit d.;RNp[Str;y párWuvit 29 ivã,o" Stup ”it d.RStMbm-É.mOxit 30 aitsO·o gv;' .;g ”Tyek;NtmitsOjit 31 xeW' p[Str;y 32 m;/o mopár p¨St A?y;sÉmit jpit 33 devSy Tv; sivtu" p[sv ”it ivx;%;in p[it lun;it s'n%' mui·m( 34 pOÉqVy;" s'pOcSp;hIit tO,mNt/;Ry p[Str\ s;dyit 35 akLm;W;Nd.;|Llun;it p[.Ut;np[/Unyn( 36 a;z¹ÿ; te m; árWÉmit jpit 37 atSTv' bihR" xtvLx\ ivroheTy;lv;nÉ.mOxit 38 sh§vLx; iv vy\ ¨hemeTy;Tm;n' p[Ty-É.mOxit 39 ayuipt; yoinárit xuLb' p[itd/;TyyuG/;tu p[d²=,m( 40 aidTy; r;˜;sIit xuLbmnulom' i]rnum;i·R 41 yq;lUnmmuto v; sus'.Ot; Tv; s'.r;mIit xuLbe bihRiS]" s'.rit 42 ayuipt; yoinárit p[Strm( 43 ”N{ ;y;mu´z ”Tyu´zte 47 bOhSptemURÝ;R hr;mIit mU/RNy;d/;it 48 ¬vRNtár=\ vIhITyeit 49 aidTy;STv; pOϼ s;dy;mIit p’;dprSy s;dyTynoŒ/o v; 50 bihRrÉs dev'gmÉmTyupy;Rd/;it 51 smUlwdR.wR" p;l;x' %;idr\ r*ihtk\ v;·;dxd;ivR?m\ s'nçit ) ]I\ ’ pár/INyo yÉDyo vO=StSy SqivÏo m?ymo { ;`Iy;Nd²=,oŒ,I-

dIcIMM vAhAnAM bahufAkhAM bahuparNAmafuSkAgrAmasuSirAm 12 iSe tveti chinatti 13 UrNe tvetyanumArSTi 14 subhUtAyeti saMnamayati 15 vAyavaH stheti fAkhayA vatsAnapAkaroti trInyajuSA tUSNIM trIn 16 apAkqtAnAmekaMM fAkhayA tUSNI-mupaspqfati 17 darbhapixjUlaiH saha fAkhayA devo vaH savitA prArpayatviti gAH prArpayati 18 ApyAyadhvamaghnyA devebhyA indra ?Aya bhAgamitIndra yAjino . mahendra ?Ayeti mahendra yAjinaH 19 fuddhA apaH suprapANe pibantIH fatamindra ?Aya farado duhAnAH , rudra sya hetiH pari vo vqNaktu . iti vrajantIranumantrayate 20 dhruvA asmingopatau syAta bahvIriti yajamAnasya gqhAnabhiparyAvartate , yajamAnaMM vA prekSamANo japati 21 agniSThe'nasyagnyagAre vA yajamAnasya pafUnpAhIti pratyagagrAMM fAkhAmupakarSati 22 uttarato gArhapatyasya devasya tvA savituH prasava ityasilamAdatte 23 goSadasIti gArhapatyamupatiSThate 24 urvantarikSaMM vIhIti vrajati 25 pratyuSTaMM rakSa ityAhavanIye niSTapati 26 preyamagAditi japati 27 prAgudagvAbhipravrajya barhirachaiti 28 devAnAM pariSUtamasIti darbhAnprastarAya pariSuvati 29 viSNoH stupa iti darbhastambama-bhimqfati 30 atisqSTo gavAM bhAga ityekAntamatisqjati 31 feSaM prastarAya 32 mAdho mopari parusta qdhyAsamiti japati 33 devasya tvA savituH prasava iti vifAkhAni prati lunAti saMnakhaM muSTim 34 pqthivyAH saMpqcaspAhIti tqNamantardhAya prastaraMM sAdayati 35 akalmASAndarbhAMllunAti prabhUtAnapradhUnayan 36 AchettA te mA riSamiti japati 37 atastvaM barhiH fatavalfaMM virohetyAlavAnabhimqfati 38 sahasravalfA vi vayaMM ruhemetyAtmAnaM pratya-bhimqfati 39 ayupitA yoniriti fulbaM pratidadhAtyayugdhAtu pradakSiNam 40 adityA rAsnAsIti fulbamanulomaM triranumArSTi 41 yathAlUnamamuto vA susaMbhqtA tvA saMbharAmIti fulbe barhistriH saMbharati 42 ayupitA yoniriti prastaram 43 indra ?ANyAH saMnahanamityantau samAyamya pUSA te granthimiti pradakSiNa-mAveSTayati 44 sa te mAsthAditi pafcAtprAxcamupakarSati 45 ApastvAmafvinau tvAmqSayaH sapta mAmqjuH , barhiH sUryasya rafmibhiruSasAM ketumArabhe . ityArabhate 46 indra sya tvA bAhubhyAmudyacha ityudyachate 47 bqhaspatermUrdhnA harAmIti mUrdhanyAdadhAti 48 urvantarikSaMM vIhItyeti 49 adityAstvA pqSThe sAdayAmIti pafcAdaparasya sAdayatyano'dho vA 50 barhirasi devaMgamamityuparyAdadhAti 51 samUlairdarbhaiH pAlAfaM khAdiraMM rauhitakaMM vASTAdafadArvidhmaMM saMnahyati , trIMM fca paridhInyo yajxiyo vqkSastasya sthaviSTho madhyamo dra ?AghIyAndakSiNo'NI-

dIcIMM vAhAnAM bahufAkhAM bahuparNAmafuSkAgrAmasuSirAm 12 iSe tveti chinatti 13 UrNe tvetyanumArSTi 14 subhUtAyeti saMnamayati 15 vAyavaH stheti fAkhayA vatsAnapAkaroti trInyajuSA tUSNIM trIn 16 apAkqtAnAmekaMM fAkhayA tUSNI-mupaspqfati 17 darbhapixjUlaiH saha fAkhayA devo vaH savitA prArpayatviti gAH prArpayati 18 ApyAyadhvamaghnyA devebhyA indrA ya bhAgamitIndra yAjino . mahendrA yeti mahendra yAjinaH 19 fuddhA apaH suprapANe pibantIH fatamindrA ya farado duhAnAH , rudra sya hetiH pari vo vqNaktu . iti vrajantIranumantrayate 20 dhruvA asmingopatau syAta bahvIriti yajamAnasya gqhAnabhiparyAvartate , yajamAnaMM vA prekSamANo japati 21 agniSThe'nasyagnyagAre vA yajamAnasya pafUnpAhIti pratyagagrAMM fAkhAmupakarSati 22 uttarato gArhapatyasya devasya tvA savituH prasava ityasilamAdatte 23 goSadasIti gArhapatyamupatiSThate 24 urvantarikSaMM vIhIti vrajati 25 pratyuSTaMM rakSa ityAhavanIye niSTapati 26 preyamagAditi japati 27 prAgudagvAbhipravrajya barhirachaiti 28 devAnAM pariSUtamasIti darbhAnprastarAya pariSuvati 29 viSNoH stupa iti darbhastambama-bhimqfati 30 atisqSTo gavAM bhAga ityekAntamatisqjati 31 feSaM prastarAya 32 mAdho mopari parusta qdhyAsamiti japati 33 devasya tvA savituH prasava iti vifAkhAni prati lunAti saMnakhaM muSTim 34 pqthivyAH saMpqcaspAhIti tqNamantardhAya prastaraMM sAdayati 35 akalmASAndarbhAMllunAti prabhUtAnapradhUnayan 36 AchettA te mA riSamiti japati 37 atastvaM barhiH fatavalfaMM virohetyAlavAnabhimqfati 38 sahasravalfA vi vayaMM ruhemetyAtmAnaM pratya-bhimqfati 39 ayupitA yoniriti fulbaM pratidadhAtyayugdhAtu pradakSiNam 40 adityA rAsnAsIti fulbamanulomaM triranumArSTi 41 yathAlUnamamuto vA susaMbhqtA tvA saMbharAmIti fulbe barhistriH saMbharati 42 ayupitA yoniriti prastaram 43 indrA NyAH saMnahanamityantau samAyamya pUSA te granthimiti pradakSiNa-mAveSTayati 44 sa te mAsthAditi pafcAtprAxcamupakarSati 45 ApastvAmafvinau tvAmqSayaH sapta mAmqjuH , barhiH sUryasya rafmibhiruSasAM ketumArabhe . ityArabhate 46 indra sya tvA bAhubhyAmudyacha ityudyachate 47 bqhaspatermUrdhnA harAmIti mUrdhanyAdadhAti 48 urvantarikSaMM vIhItyeti 49 adityAstvA pqSThe sAdayAmIti pafcAdaparasya sAdayatyano'dho vA 50 barhirasi devaMgamamityuparyAdadhAti 51 samUlairdarbhaiH pAlAfaM khAdiraMM rauhitakaMM vASTAdafadArvidhmaMM saMnahyati , trIMM fca paridhInyo yajxiyo vqkSastasya sthaviSTho madhyamo drA ghIyAndakSiNo'NI-

दीचीँ वाहानां बहुशाखां बहुपर्णामशुष्काग्रामसुषिराम् १२ इषे त्वेति छिनत्ति १३ ऊर्णे त्वेत्यनुमार्ष्टि १४ सुभूतायेति संनमयति १५ वायवः स्थेति शाखया वत्सानपाकरोति त्रीन्यजुषा तूष्णीं त्रीन् १६ अपाकृतानामेकँ शाखया तूष्णी-मुपस्पृशति १७ दर्भपिञ्जूलैः सह शाखया देवो वः सविता प्रार्पयत्विति गाः प्रार्पयति १८ आप्यायध्वमघ्न्या देवेभ्या इन्द्र ?ाय भागमितीन्द्र याजिनो ॥ महेन्द्र ?ायेति महेन्द्र याजिनः १९ शुद्धा अपः सुप्रपाणे पिबन्तीः शतमिन्द्र ?ाय शरदो दुहानाः । रुद्र स्य हेतिः परि वो वृणक्तु ॥ इति व्रजन्तीरनुमन्त्रयते २० ध्रुवा अस्मिन्गोपतौ स्यात बह्वीरिति यजमानस्य गृहानभिपर्यावर्तते । यजमानँ वा प्रेक्षमाणो जपति २१ अग्निष्ठेऽनस्यग्न्यगारे वा यजमानस्य पशून्पाहीति प्रत्यगग्राँ शाखामुपकर्षति २२ उत्तरतो गार्हपत्यस्य देवस्य त्वा सवितुः प्रसव इत्यसिलमादत्ते २३ गोषदसीति गार्हपत्यमुपतिष्ठते २४ उर्वन्तरिक्षँ वीहीति व्रजति २५ प्रत्युष्टँ रक्ष इत्याहवनीये निष्टपति २६ प्रेयमगादिति जपति २७ प्रागुदग्वाभिप्रव्रज्य बर्हिरछैति २८ देवानां परिषूतमसीति दर्भान्प्रस्तराय परिषुवति २९ विष्णोः स्तुप इति दर्भस्तम्बम-भिमृशति ३० अतिसृष्टो गवां भाग इत्येकान्तमतिसृजति ३१ शेषं प्रस्तराय ३२ माधो मोपरि परुस्त ऋध्यासमिति जपति ३३ देवस्य त्वा सवितुः प्रसव इति विशाखानि प्रति लुनाति संनखं मुष्टिम् ३४ पृथिव्याः संपृचस्पाहीति तृणमन्तर्धाय प्रस्तरँ सादयति ३५ अकल्माषान्दर्भांल्लुनाति प्रभूतानप्रधूनयन् ३६ आछेत्ता ते मा रिषमिति जपति ३७ अतस्त्वं बर्हिः शतवल्शँ विरोहेत्यालवानभिमृशति ३८ सहस्रवल्शा वि वयँ रुहेमेत्यात्मानं प्रत्य-भिमृशति ३९ अयुपिता योनिरिति शुल्बं प्रतिदधात्ययुग्धातु प्रदक्षिणम् ४० अदित्या रास्नासीति शुल्बमनुलोमं त्रिरनुमार्ष्टि ४१ यथालूनममुतो वा सुसंभृता त्वा संभरामीति शुल्बे बर्हिस्त्रिः संभरति ४२ अयुपिता योनिरिति प्रस्तरम् ४३ इन्द्र ?ाण्याः संनहनमित्यन्तौ समायम्य पूषा ते ग्रन्थिमिति प्रदक्षिण-मावेष्टयति ४४ स ते मास्थादिति पश्चात्प्राञ्चमुपकर्षति ४५ आपस्त्वामश्विनौ त्वामृषयः सप्त मामृजुः । बर्हिः सूर्यस्य रश्मिभिरुषसां केतुमारभे ॥ इत्यारभते ४६ इन्द्र स्य त्वा बाहुभ्यामुद्यछ इत्युद्यछते ४७ बृहस्पतेर्मूर्ध्ना हरामीति मूर्धन्यादधाति ४८ उर्वन्तरिक्षँ वीहीत्येति ४९ अदित्यास्त्वा पृष्ठे सादयामीति पश्चादपरस्य सादयत्यनोऽधो वा ५० बर्हिरसि देवंगममित्युपर्यादधाति ५१ समूलैर्दर्भैः पालाशं खादिरँ रौहितकँ वाष्टादशदार्विध्मँ संनह्यति । त्रीँ श्च परिधीन्यो यज्ञियो वृक्षस्तस्य स्थविष्ठो मध्यमो द्र ?ाघीयान्दक्षिणोऽणी-

दीचीँ वाहानां बहुशाखां बहुपर्णामशुष्काग्रामसुषिराम् १२ इषे त्वेति छिनत्ति १३ ऊर्णे त्वेत्यनुमार्ष्टि १४ सुभूतायेति संनमयति १५ वायवः स्थेति शाखया वत्सानपाकरोति त्रीन्यजुषा तूष्णीं त्रीन् १६ अपाकृतानामेकँ शाखया तूष्णी-मुपस्पृशति १७ दर्भपिञ्जूलैः सह शाखया देवो वः सविता प्रार्पयत्विति गाः प्रार्पयति १८ आप्यायध्वमघ्न्या देवेभ्या इन्द्रा य भागमितीन्द्र याजिनो ॥ महेन्द्रा येति महेन्द्र याजिनः १९ शुद्धा अपः सुप्रपाणे पिबन्तीः शतमिन्द्रा य शरदो दुहानाः । रुद्र स्य हेतिः परि वो वृणक्तु ॥ इति व्रजन्तीरनुमन्त्रयते २० ध्रुवा अस्मिन्गोपतौ स्यात बह्वीरिति यजमानस्य गृहानभिपर्यावर्तते । यजमानँ वा प्रेक्षमाणो जपति २१ अग्निष्ठेऽनस्यग्न्यगारे वा यजमानस्य पशून्पाहीति प्रत्यगग्राँ शाखामुपकर्षति २२ उत्तरतो गार्हपत्यस्य देवस्य त्वा सवितुः प्रसव इत्यसिलमादत्ते २३ गोषदसीति गार्हपत्यमुपतिष्ठते २४ उर्वन्तरिक्षँ वीहीति व्रजति २५ प्रत्युष्टँ रक्ष इत्याहवनीये निष्टपति २६ प्रेयमगादिति जपति २७ प्रागुदग्वाभिप्रव्रज्य बर्हिरछैति २८ देवानां परिषूतमसीति दर्भान्प्रस्तराय परिषुवति २९ विष्णोः स्तुप इति दर्भस्तम्बम-भिमृशति ३० अतिसृष्टो गवां भाग इत्येकान्तमतिसृजति ३१ शेषं प्रस्तराय ३२ माधो मोपरि परुस्त ऋध्यासमिति जपति ३३ देवस्य त्वा सवितुः प्रसव इति विशाखानि प्रति लुनाति संनखं मुष्टिम् ३४ पृथिव्याः संपृचस्पाहीति तृणमन्तर्धाय प्रस्तरँ सादयति ३५ अकल्माषान्दर्भांल्लुनाति प्रभूतानप्रधूनयन् ३६ आछेत्ता ते मा रिषमिति जपति ३७ अतस्त्वं बर्हिः शतवल्शँ विरोहेत्यालवानभिमृशति ३८ सहस्रवल्शा वि वयँ रुहेमेत्यात्मानं प्रत्य-भिमृशति ३९ अयुपिता योनिरिति शुल्बं प्रतिदधात्ययुग्धातु प्रदक्षिणम् ४० अदित्या रास्नासीति शुल्बमनुलोमं त्रिरनुमार्ष्टि ४१ यथालूनममुतो वा सुसंभृता त्वा संभरामीति शुल्बे बर्हिस्त्रिः संभरति ४२ अयुपिता योनिरिति प्रस्तरम् ४३ इन्द्रा ण्याः संनहनमित्यन्तौ समायम्य पूषा ते ग्रन्थिमिति प्रदक्षिण-मावेष्टयति ४४ स ते मास्थादिति पश्चात्प्राञ्चमुपकर्षति ४५ आपस्त्वामश्विनौ त्वामृषयः सप्त मामृजुः । बर्हिः सूर्यस्य रश्मिभिरुषसां केतुमारभे ॥ इत्यारभते ४६ इन्द्र स्य त्वा बाहुभ्यामुद्यछ इत्युद्यछते ४७ बृहस्पतेर्मूर्ध्ना हरामीति मूर्धन्यादधाति ४८ उर्वन्तरिक्षँ वीहीत्येति ४९ अदित्यास्त्वा पृष्ठे सादयामीति पश्चादपरस्य सादयत्यनोऽधो वा ५० बर्हिरसि देवंगममित्युपर्यादधाति ५१ समूलैर्दर्भैः पालाशं खादिरँ रौहितकँ वाष्टादशदार्विध्मँ संनह्यति । त्रीँ श्च परिधीन्यो यज्ञियो वृक्षस्तस्य स्थविष्ठो मध्यमो द्रा घीयान्दक्षिणोऽणी-


17

cN{ ;dxRneŒm;v;Sy;y;Ém?m;bihR" s'nç;pr;ð¼ ip<@iptOyDen cr²Nt p[;Gd²=,;c;r;" 1 p[;cIn;vvITyuÿrt"p’;¶²=,;¦e" s\ StIyR p;];É, p[yunáÿ_ piv]' Õã,;ÉjnmulU%l' musl\ xUpRmudûÇm;yvn' dvIR\ SFymek“kù d²=,'d²=,m( 2 d²=,toŒÉ¦Ïm;¨çodûä;mekpiv]m-v/;y pUrÉyTv; Ébl' inm;i·R 3 Õã,;Éjne pTNyvh²Nt ) pr;p;-vmivvecyNsÕTflIkroit 4 d²=,;¦;vudûÇmÉ/ÉÅTy piv];Nt-ihRteŒp a;nIy t<@‘l;noPy me=,en p[sVy' py;RyuvïIvt<@‘l\ Åpyit 5 `Oten;nuTpUten nvnIten voTpUten êtmÉ.`;yR d²=,t ¬Ã;syit 6 d²=,t"purSt;¶²=,;¦e²S]Wu p[£meãvpárÉmte v;vk;xe SFyen sÕTpr-muõTy;vÉsit 7 apyNTvsur;" iptOåp; ye åp;É, p[itmuCy;cr²Nt ) pr;puro inpuro ye hrNTyɦ·;nSm;Tp[,unoÿu lok;t( Ð ”Tyɦ' p[,yit 8 ag[e,oõtmvo²=te s;dyit 9 smUleãvNy;nups\ yMy i]" kWURmɦ' c p[sVymuõ;v' i]" párStIyR kãv;Ümuõv;n;StO,;it 10 p[itpár£My sVymNvek“km;hrTy;yvn' dvIRmodnm;ïnm>yïnmU,;RStukmudkÚM.m( 11 Et iptro mnojv; a;gNt iptro mnojv; ”Ty;v;hyit 12 párÅye´´;idTy" sk;xe Sy;t( 13 pretn iptr" soMy;s ”TyudkÚM.en;ɦ' p[sVy' i]" páriWNpyeRit 14 ay; ivϼTyety; in/;y in/;y i]rp-áriWNp[itpyeRit 15 xuN/Nt;' iptr" xuN/Nt;' ipt;mh;" xuN/Nt;' p[ip-t;mh; ”it mUldexe bihRWS]Inudk;ïlIÉ¥nyit 16 me=,enophTy som;y iptOmte Sv/; nm ”it juhoit 17 a¦ye kVyv;hn;y Sv/; nm ”Tys\ sÿ_;' d²=,;/RpUv;R/eR iÃtIy;\ üTv; me=,mNv?ySyit kuk;in piv]' c 18 dVyoRõÈTyoõveWu ip<@;É¥d/;it ) iptun;R»;s;vetÿe ye c;] Tv;nu tSmw te Sv/eit p[qm' ipt;mhSy n;»; SqvIy;\ s' m?ym' p[ipt;mhSy n;»; SqivÏ' d²=,m( 19 Ãyo" pryon;RmnI gOðNmUldexe lep' inm;i·R 20 luPyte jIv²Tptu" ip<@in/;n' jIv²Tpt;mhSy v; ) n jIvNtmitd´;´id d´;´e>y Ev ipt; d´;ÿe>yo d´;t( 21 yid bN/un;m n ividt\ Sv/; iptO>y" pOÉqvIWÎ ”it p[qm' ip<@Ö ind?y;TSv/; iptO>yoŒNtár=sÎ ”it iÃtIy\ Sv/; iptO>yo idivWÎ ”it tOtIym( 22 y;] iptr" Sv/; ty; yUy' m;dy?vÉmit d²=,;' idxm-NvI=m;,o jpit 23 yeh iptr èÿ_RSyw vy' JyoGjIvNto .Uy;-SmeTyuKTv;vtRte 24 a; tÉmtor;Ste d²=,;ɦmNvI=m;," 25 VyUãmsu ip<@¼ãvmImdNt iptr ”it p[itpy;RvtRte 26 v;ss è,;| dx;\ v;>yu+y ip<@dexe ind/;it 27 lomoÿrvysiXzæv; v;sso v; dx;mto noŒNy²Tptro m; yo·eit ind?y;t( 28 a;›ª+v;s;ivTy;ïnSy p[itip<@Ö lep' inm;·äR>y›ª+v;s;ivTy>yïnSy 29 m;jRyNt;' iptro m;jRyNt;' ipt;mh; m;jRyNt;' p[ipt;mh; ”it p[itip<@Ö ]Inudk;ïlIÉ¥nyit 30 a;/ÿ iptro g.| kÚm;r' puãkr§jm( ) yq; pum;N.veidh tq; Õ,utoãmp;" Ð ”it m?ym' ip<@Ö pˆI p[;XnIy;t( 31 a¦;ivtr;v;d?y;d(b[;÷,o v; .=yedPsu v; gmyet( 32 ¬õv;nnup[úTy vIr' no dÿ iptr ”Tyud-ûÇmvÉj`[et( 33 ap ¬pSpOXy nmo v" iptr ”it nmSkroit 34 EW; yuãm;kù iptr ”it idxmnuidxtIm; aSm;kÉmtItr;" 35 jIv; vo jIvNt ”h sNt" Sy;meit jpit 36 pretn iptr" soMy;s ”it p[v;hyit 37 p[j;pte n TvidTyetyopoáÿÏit 38 a=¥mImdNteit punreit 39 mnSvtIjRp¥¦e tm´eTyety; g;hRpTymupitÏte 40 a>yu+y p;];É, ùù p[itpárhrit 41 aPyn;iht;ɦn; k;yR" 42 2

candra ?Adarfane'mAvAsyAyAmidhmAbarhiH saMnahyAparAhNe piNDapitqyajxena caranti prAgdakSiNAcArAH 1 prAcInAvavItyuttarataHpafcAddakSiNAgneH saMM stIrya pAtrANi prayunakti pavitraM kqSNAjinamulUkhalaM musalaMM fUrpamudazkImAyavanaM darvIMM sphyamekaikaM dakSiNaMdakSiNam 2 dakSiNato'gniSThamAruhyodazkyAmekapavitrama-vadhAya pUrayitvA bilaM nimArSTi 3 kqSNAjine patnyavahanti , parApA-vamavivecayansakqtphalIkaroti 4 dakSiNAgnAvudazkImadhifritya pavitrAnta-rhite'pa AnIya taNDulAnopya mekSaNena prasavyaM paryAyuvaxjIvataNDulaMM frapayati 5 ghqtenAnutpUtena navanItena votpUtena fqtamabhighArya dakSiNata udvAsayati 6 dakSiNataHpurastAddakSiNAgnestriSu prakrameSvaparimite vAvakAfe sphyena sakqtpara-muddhatyAvasixcati 7 apayantvasurAH pitqrUpA ye rUpANi pratimucyAcaranti , parApuro nipuro ye harantyagniSTAnasmAtpraNunottu lokAt . ityagniM praNayati 8 agreNoddhatamavokSite sAdayati 9 samUleSvanyAnupasaMM yamya triH karSUmagniM ca prasavyamuddhAvaM triH paristIrya karSvAmuddhavAnAstqNAti 10 pratiparikramya savyamanvekaikamAharatyAyavanaM darvImodanamAxjanamabhyaxjanamUrNAstukamudakumbham 11 eta pitaro manojavA Aganta pitaro manojavA ityAvAhayati 12 parifrayedyadyAdityaH sakAfe syAt 13 paretana pitaraH somyAsa ityudakumbhenAgniM prasavyaM triH pariSixcanparyeti 14 ayA viSThetyetayA nidhAya nidhAya trirapa-riSixcanpratiparyeti 15 fundhantAM pitaraH fundhantAM pitAmahAH fundhantAM prapi-tAmahA iti mUladefe barhiSastrInudakAxjalInninayati 16 mekSaNenopahatya somAya pitqmate svadhA nama iti juhoti 17 agnaye kavyavAhanAya svadhA nama ityasaMM saktAM dakSiNArdhapUrvArdhe dvitIyAMM hutvA mekSaNamanvadhyasyati kaxcukAni pavitraM ca 18 darvyoddhqtyoddhaveSu piNDAnnidadhAti , piturnAmnAsAvetatte ye cAtra tvAnu tasmai te svadheti prathamaM pitAmahasya nAmnA sthavIyAMM saM madhyamaM prapitAmahasya nAmnA sthaviSThaM dakSiNam 19 dvayoH parayornAmanI gqhNanmUladefe lepaM nimArSTi 20 lupyate jIvatpituH piNDanidhAnaM jIvatpitAmahasya vA , na jIvantamatidadyAdyadi dadyAdyebhya eva pitA dadyAttebhyo dadyAt 21 yadi bandhunAma na viditaMM svadhA pitqbhyaH pqthivISadbhya iti prathamaM piNDaM nidadhyAtsvadhA pitqbhyo'ntarikSasadbhya iti dvitIyaMM svadhA pitqbhyo diviSadbhya iti tqtIyam 22 yAtra pitaraH svadhA tayA yUyaM mAdayadhvamiti dakSiNAM difama-nvIkSamANo japati 23 yeha pitara Urktasyai vayaM jyogjIvanto bhUyA-smetyuktvAvartate 24 A tamitorAste dakSiNAgnimanvIkSamANaH 25 vyUSmasu piNDeSvamImadanta pitara iti pratiparyAvartate 26 vAsasa UrNAM dafAMM vAbhyukSya piNDadefe nidadhAti 27 lomottaravayasafchittvA vAsaso vA dafAmato no'nyatpitaro mA yoSTeti nidadhyAt 28 AzkSvAsAvityAxjanasya pratipiNDaM lepaM nimArSTyabhyazkSvAsAvityabhyaxjanasya 29 mArjayantAM pitaro mArjayantAM pitAmahA mArjayantAM prapitAmahA iti pratipiNDaM trInudakAxjalInninayati 30 Adhatta pitaro garbhaM kumAraM puSkarasrajam , yathA pumAnbhavediha tathA kqNutoSmapAH . iti madhyamaM piNDaM patnI prAfnIyAt 31 agnAvitarAvAdadhyAdbrAhmaNo vA bhakSayedapsu vA gamayet 32 uddhavAnanuprahqtya vIraM no datta pitara ityuda-zkImavajighret 33 apa upaspqfya namo vaH pitara iti namaskaroti 34 eSA yuSmAkaM pitara iti difamanudifatImA asmAkamitItarAH 35 jIvA vo jIvanta iha santaH syAmeti japati 36 paretana pitaraH somyAsa iti pravAhayati 37 prajApate na tvadityetayopottiSThati 38 akSannamImadanteti punareti 39 manasvatIrjapannagne tamadyetyetayA gArhapatyamupatiSThate 40 abhyukSya pAtrANi dvedve pratipariharati 41 apyanAhitAgninA kAryaH 42 2

candrA darfane'mAvAsyAyAmidhmAbarhiH saMnahyAparAhNe piNDapitqyajxena caranti prAgdakSiNAcArAH 1 prAcInAvavItyuttarataHpafcAddakSiNAgneH saMM stIrya pAtrANi prayunakti pavitraM kqSNAjinamulUkhalaM musalaMM fUrpamudazkImAyavanaM darvIMM sphyamekaikaM dakSiNaMdakSiNam 2 dakSiNato'gniSThamAruhyodazkyAmekapavitrama-vadhAya pUrayitvA bilaM nimArSTi 3 kqSNAjine patnyavahanti , parApA-vamavivecayansakqtphalIkaroti 4 dakSiNAgnAvudazkImadhifritya pavitrAnta-rhite'pa AnIya taNDulAnopya mekSaNena prasavyaM paryAyuvaxjIvataNDulaMM frapayati 5 ghqtenAnutpUtena navanItena votpUtena fqtamabhighArya dakSiNata udvAsayati 6 dakSiNataHpurastAddakSiNAgnestriSu prakrameSvaparimite vAvakAfe sphyena sakqtpara-muddhatyAvasixcati 7 apayantvasurAH pitqrUpA ye rUpANi pratimucyAcaranti , parApuro nipuro ye harantyagniSTAnasmAtpraNunottu lokAt . ityagniM praNayati 8 agreNoddhatamavokSite sAdayati 9 samUleSvanyAnupasaMM yamya triH karSUmagniM ca prasavyamuddhAvaM triH paristIrya karSvAmuddhavAnAstqNAti 10 pratiparikramya savyamanvekaikamAharatyAyavanaM darvImodanamAxjanamabhyaxjanamUrNAstukamudakumbham 11 eta pitaro manojavA Aganta pitaro manojavA ityAvAhayati 12 parifrayedyadyAdityaH sakAfe syAt 13 paretana pitaraH somyAsa ityudakumbhenAgniM prasavyaM triH pariSixcanparyeti 14 ayA viSThetyetayA nidhAya nidhAya trirapa-riSixcanpratiparyeti 15 fundhantAM pitaraH fundhantAM pitAmahAH fundhantAM prapi-tAmahA iti mUladefe barhiSastrInudakAxjalInninayati 16 mekSaNenopahatya somAya pitqmate svadhA nama iti juhoti 17 agnaye kavyavAhanAya svadhA nama ityasaMM saktAM dakSiNArdhapUrvArdhe dvitIyAMM hutvA mekSaNamanvadhyasyati kaxcukAni pavitraM ca 18 darvyoddhqtyoddhaveSu piNDAnnidadhAti , piturnAmnAsAvetatte ye cAtra tvAnu tasmai te svadheti prathamaM pitAmahasya nAmnA sthavIyAMM saM madhyamaM prapitAmahasya nAmnA sthaviSThaM dakSiNam 19 dvayoH parayornAmanI gqhNanmUladefe lepaM nimArSTi 20 lupyate jIvatpituH piNDanidhAnaM jIvatpitAmahasya vA , na jIvantamatidadyAdyadi dadyAdyebhya eva pitA dadyAttebhyo dadyAt 21 yadi bandhunAma na viditaMM svadhA pitqbhyaH pqthivISadbhya iti prathamaM piNDaM nidadhyAtsvadhA pitqbhyo'ntarikSasadbhya iti dvitIyaMM svadhA pitqbhyo diviSadbhya iti tqtIyam 22 yAtra pitaraH svadhA tayA yUyaM mAdayadhvamiti dakSiNAM difama-nvIkSamANo japati 23 yeha pitara Urktasyai vayaM jyogjIvanto bhUyA-smetyuktvAvartate 24 A tamitorAste dakSiNAgnimanvIkSamANaH 25 vyUSmasu piNDeSvamImadanta pitara iti pratiparyAvartate 26 vAsasa UrNAM dafAMM vAbhyukSya piNDadefe nidadhAti 27 lomottaravayasafchittvA vAsaso vA dafAmato no'nyatpitaro mA yoSTeti nidadhyAt 28 AzkSvAsAvityAxjanasya pratipiNDaM lepaM nimArSTyabhyazkSvAsAvityabhyaxjanasya 29 mArjayantAM pitaro mArjayantAM pitAmahA mArjayantAM prapitAmahA iti pratipiNDaM trInudakAxjalInninayati 30 Adhatta pitaro garbhaM kumAraM puSkarasrajam , yathA pumAnbhavediha tathA kqNutoSmapAH . iti madhyamaM piNDaM patnI prAfnIyAt 31 agnAvitarAvAdadhyAdbrAhmaNo vA bhakSayedapsu vA gamayet 32 uddhavAnanuprahqtya vIraM no datta pitara ityuda-zkImavajighret 33 apa upaspqfya namo vaH pitara iti namaskaroti 34 eSA yuSmAkaM pitara iti difamanudifatImA asmAkamitItarAH 35 jIvA vo jIvanta iha santaH syAmeti japati 36 paretana pitaraH somyAsa iti pravAhayati 37 prajApate na tvadityetayopottiSThati 38 akSannamImadanteti punareti 39 manasvatIrjapannagne tamadyetyetayA gArhapatyamupatiSThate 40 abhyukSya pAtrANi dvedve pratipariharati 41 apyanAhitAgninA kAryaH 42 2

चन्द्र ?ादर्शनेऽमावास्यायामिध्माबर्हिः संनह्यापराह्णे पिण्डपितृयज्ञेन चरन्ति प्राग्दक्षिणाचाराः १ प्राचीनाववीत्युत्तरतःपश्चाद्दक्षिणाग्नेः सँ स्तीर्य पात्राणि प्रयुनक्ति पवित्रं कृष्णाजिनमुलूखलं मुसलँ शूर्पमुदङ्कीमायवनं दर्वीँ स्फ्यमेकैकं दक्षिणंदक्षिणम् २ दक्षिणतोऽग्निष्ठमारुह्योदङ्क्यामेकपवित्रम-वधाय पूरयित्वा बिलं निमार्ष्टि ३ कृष्णाजिने पत्न्यवहन्ति । परापा-वमविवेचयन्सकृत्फलीकरोति ४ दक्षिणाग्नावुदङ्कीमधिश्रित्य पवित्रान्त-र्हितेऽप आनीय तण्डुलानोप्य मेक्षणेन प्रसव्यं पर्यायुवञ्जीवतण्डुलँ श्रपयति ५ घृतेनानुत्पूतेन नवनीतेन वोत्पूतेन शृतमभिघार्य दक्षिणत उद्वासयति ६ दक्षिणतःपुरस्ताद्दक्षिणाग्नेस्त्रिषु प्रक्रमेष्वपरिमिते वावकाशे स्फ्येन सकृत्पर-मुद्धत्यावसिञ्चति ७ अपयन्त्वसुराः पितृरूपा ये रूपाणि प्रतिमुच्याचरन्ति । परापुरो निपुरो ये हरन्त्यग्निष्टानस्मात्प्रणुनोत्तु लोकात् ॥ इत्यग्निं प्रणयति ८ अग्रेणोद्धतमवोक्षिते सादयति ९ समूलेष्वन्यानुपसँ यम्य त्रिः कर्षूमग्निं च प्रसव्यमुद्धावं त्रिः परिस्तीर्य कर्ष्वामुद्धवानास्तृणाति १० प्रतिपरिक्रम्य सव्यमन्वेकैकमाहरत्यायवनं दर्वीमोदनमाञ्जनमभ्यञ्जनमूर्णास्तुकमुदकुम्भम् ११ एत पितरो मनोजवा आगन्त पितरो मनोजवा इत्यावाहयति १२ परिश्रयेद्यद्यादित्यः सकाशे स्यात् १३ परेतन पितरः सोम्यास इत्युदकुम्भेनाग्निं प्रसव्यं त्रिः परिषिञ्चन्पर्येति १४ अया विष्ठेत्येतया निधाय निधाय त्रिरप-रिषिञ्चन्प्रतिपर्येति १५ शुन्धन्तां पितरः शुन्धन्तां पितामहाः शुन्धन्तां प्रपि-तामहा इति मूलदेशे बर्हिषस्त्रीनुदकाञ्जलीन्निनयति १६ मेक्षणेनोपहत्य सोमाय पितृमते स्वधा नम इति जुहोति १७ अग्नये कव्यवाहनाय स्वधा नम इत्यसँ सक्तां दक्षिणार्धपूर्वार्धे द्वितीयाँ हुत्वा मेक्षणमन्वध्यस्यति कञ्चुकानि पवित्रं च १८ दर्व्योद्धृत्योद्धवेषु पिण्डान्निदधाति । पितुर्नाम्नासावेतत्ते ये चात्र त्वानु तस्मै ते स्वधेति प्रथमं पितामहस्य नाम्ना स्थवीयाँ सं मध्यमं प्रपितामहस्य नाम्ना स्थविष्ठं दक्षिणम् १९ द्वयोः परयोर्नामनी गृह्णन्मूलदेशे लेपं निमार्ष्टि २० लुप्यते जीवत्पितुः पिण्डनिधानं जीवत्पितामहस्य वा । न जीवन्तमतिदद्याद्यदि दद्याद्येभ्य एव पिता दद्यात्तेभ्यो दद्यात् २१ यदि बन्धुनाम न विदितँ स्वधा पितृभ्यः पृथिवीषद्भ्य इति प्रथमं पिण्डं निदध्यात्स्वधा पितृभ्योऽन्तरिक्षसद्भ्य इति द्वितीयँ स्वधा पितृभ्यो दिविषद्भ्य इति तृतीयम् २२ यात्र पितरः स्वधा तया यूयं मादयध्वमिति दक्षिणां दिशम-न्वीक्षमाणो जपति २३ येह पितर ऊर्क्तस्यै वयं ज्योग्जीवन्तो भूया-स्मेत्युक्त्वावर्तते २४ आ तमितोरास्ते दक्षिणाग्निमन्वीक्षमाणः २५ व्यूष्मसु पिण्डेष्वमीमदन्त पितर इति प्रतिपर्यावर्तते २६ वासस ऊर्णां दशाँ वाभ्युक्ष्य पिण्डदेशे निदधाति २७ लोमोत्तरवयसश्छित्त्वा वाससो वा दशामतो नोऽन्यत्पितरो मा योष्टेति निदध्यात् २८ आङ्क्ष्वासावित्याञ्जनस्य प्रतिपिण्डं लेपं निमार्ष्ट्यभ्यङ्क्ष्वासावित्यभ्यञ्जनस्य २९ मार्जयन्तां पितरो मार्जयन्तां पितामहा मार्जयन्तां प्रपितामहा इति प्रतिपिण्डं त्रीनुदकाञ्जलीन्निनयति ३० आधत्त पितरो गर्भं कुमारं पुष्करस्रजम् । यथा पुमान्भवेदिह तथा कृणुतोष्मपाः ॥ इति मध्यमं पिण्डं पत्नी प्राश्नीयात् ३१ अग्नावितरावादध्याद्ब्राह्मणो वा भक्षयेदप्सु वा गमयेत् ३२ उद्धवाननुप्रहृत्य वीरं नो दत्त पितर इत्युद-ङ्कीमवजिघ्रेत् ३३ अप उपस्पृश्य नमो वः पितर इति नमस्करोति ३४ एषा युष्माकं पितर इति दिशमनुदिशतीमा अस्माकमितीतराः ३५ जीवा वो जीवन्त इह सन्तः स्यामेति जपति ३६ परेतन पितरः सोम्यास इति प्रवाहयति ३७ प्रजापते न त्वदित्येतयोपोत्तिष्ठति ३८ अक्षन्नमीमदन्तेति पुनरेति ३९ मनस्वतीर्जपन्नग्ने तमद्येत्येतया गार्हपत्यमुपतिष्ठते ४० अभ्युक्ष्य पात्राणि द्वेद्वे प्रतिपरिहरति ४१ अप्यनाहिताग्निना कार्यः ४२ २

चन्द्रा दर्शनेऽमावास्यायामिध्माबर्हिः संनह्यापराह्णे पिण्डपितृयज्ञेन चरन्ति प्राग्दक्षिणाचाराः १ प्राचीनाववीत्युत्तरतःपश्चाद्दक्षिणाग्नेः सँ स्तीर्य पात्राणि प्रयुनक्ति पवित्रं कृष्णाजिनमुलूखलं मुसलँ शूर्पमुदङ्कीमायवनं दर्वीँ स्फ्यमेकैकं दक्षिणंदक्षिणम् २ दक्षिणतोऽग्निष्ठमारुह्योदङ्क्यामेकपवित्रम-वधाय पूरयित्वा बिलं निमार्ष्टि ३ कृष्णाजिने पत्न्यवहन्ति । परापा-वमविवेचयन्सकृत्फलीकरोति ४ दक्षिणाग्नावुदङ्कीमधिश्रित्य पवित्रान्त-र्हितेऽप आनीय तण्डुलानोप्य मेक्षणेन प्रसव्यं पर्यायुवञ्जीवतण्डुलँ श्रपयति ५ घृतेनानुत्पूतेन नवनीतेन वोत्पूतेन शृतमभिघार्य दक्षिणत उद्वासयति ६ दक्षिणतःपुरस्ताद्दक्षिणाग्नेस्त्रिषु प्रक्रमेष्वपरिमिते वावकाशे स्फ्येन सकृत्पर-मुद्धत्यावसिञ्चति ७ अपयन्त्वसुराः पितृरूपा ये रूपाणि प्रतिमुच्याचरन्ति । परापुरो निपुरो ये हरन्त्यग्निष्टानस्मात्प्रणुनोत्तु लोकात् ॥ इत्यग्निं प्रणयति ८ अग्रेणोद्धतमवोक्षिते सादयति ९ समूलेष्वन्यानुपसँ यम्य त्रिः कर्षूमग्निं च प्रसव्यमुद्धावं त्रिः परिस्तीर्य कर्ष्वामुद्धवानास्तृणाति १० प्रतिपरिक्रम्य सव्यमन्वेकैकमाहरत्यायवनं दर्वीमोदनमाञ्जनमभ्यञ्जनमूर्णास्तुकमुदकुम्भम् ११ एत पितरो मनोजवा आगन्त पितरो मनोजवा इत्यावाहयति १२ परिश्रयेद्यद्यादित्यः सकाशे स्यात् १३ परेतन पितरः सोम्यास इत्युदकुम्भेनाग्निं प्रसव्यं त्रिः परिषिञ्चन्पर्येति १४ अया विष्ठेत्येतया निधाय निधाय त्रिरप-रिषिञ्चन्प्रतिपर्येति १५ शुन्धन्तां पितरः शुन्धन्तां पितामहाः शुन्धन्तां प्रपि-तामहा इति मूलदेशे बर्हिषस्त्रीनुदकाञ्जलीन्निनयति १६ मेक्षणेनोपहत्य सोमाय पितृमते स्वधा नम इति जुहोति १७ अग्नये कव्यवाहनाय स्वधा नम इत्यसँ सक्तां दक्षिणार्धपूर्वार्धे द्वितीयाँ हुत्वा मेक्षणमन्वध्यस्यति कञ्चुकानि पवित्रं च १८ दर्व्योद्धृत्योद्धवेषु पिण्डान्निदधाति । पितुर्नाम्नासावेतत्ते ये चात्र त्वानु तस्मै ते स्वधेति प्रथमं पितामहस्य नाम्ना स्थवीयाँ सं मध्यमं प्रपितामहस्य नाम्ना स्थविष्ठं दक्षिणम् १९ द्वयोः परयोर्नामनी गृह्णन्मूलदेशे लेपं निमार्ष्टि २० लुप्यते जीवत्पितुः पिण्डनिधानं जीवत्पितामहस्य वा । न जीवन्तमतिदद्याद्यदि दद्याद्येभ्य एव पिता दद्यात्तेभ्यो दद्यात् २१ यदि बन्धुनाम न विदितँ स्वधा पितृभ्यः पृथिवीषद्भ्य इति प्रथमं पिण्डं निदध्यात्स्वधा पितृभ्योऽन्तरिक्षसद्भ्य इति द्वितीयँ स्वधा पितृभ्यो दिविषद्भ्य इति तृतीयम् २२ यात्र पितरः स्वधा तया यूयं मादयध्वमिति दक्षिणां दिशम-न्वीक्षमाणो जपति २३ येह पितर ऊर्क्तस्यै वयं ज्योग्जीवन्तो भूया-स्मेत्युक्त्वावर्तते २४ आ तमितोरास्ते दक्षिणाग्निमन्वीक्षमाणः २५ व्यूष्मसु पिण्डेष्वमीमदन्त पितर इति प्रतिपर्यावर्तते २६ वासस ऊर्णां दशाँ वाभ्युक्ष्य पिण्डदेशे निदधाति २७ लोमोत्तरवयसश्छित्त्वा वाससो वा दशामतो नोऽन्यत्पितरो मा योष्टेति निदध्यात् २८ आङ्क्ष्वासावित्याञ्जनस्य प्रतिपिण्डं लेपं निमार्ष्ट्यभ्यङ्क्ष्वासावित्यभ्यञ्जनस्य २९ मार्जयन्तां पितरो मार्जयन्तां पितामहा मार्जयन्तां प्रपितामहा इति प्रतिपिण्डं त्रीनुदकाञ्जलीन्निनयति ३० आधत्त पितरो गर्भं कुमारं पुष्करस्रजम् । यथा पुमान्भवेदिह तथा कृणुतोष्मपाः ॥ इति मध्यमं पिण्डं पत्नी प्राश्नीयात् ३१ अग्नावितरावादध्याद्ब्राह्मणो वा भक्षयेदप्सु वा गमयेत् ३२ उद्धवाननुप्रहृत्य वीरं नो दत्त पितर इत्युद-ङ्कीमवजिघ्रेत् ३३ अप उपस्पृश्य नमो वः पितर इति नमस्करोति ३४ एषा युष्माकं पितर इति दिशमनुदिशतीमा अस्माकमितीतराः ३५ जीवा वो जीवन्त इह सन्तः स्यामेति जपति ३६ परेतन पितरः सोम्यास इति प्रवाहयति ३७ प्रजापते न त्वदित्येतयोपोत्तिष्ठति ३८ अक्षन्नमीमदन्तेति पुनरेति ३९ मनस्वतीर्जपन्नग्ने तमद्येत्येतया गार्हपत्यमुपतिष्ठते ४० अभ्युक्ष्य पात्राणि द्वेद्वे प्रतिपरिहरति ४१ अप्यनाहिताग्निना कार्यः ४२ २


20

ved' kroit vTsDu' p[sVym;ve·ä tUlwdR²=,oÿár,' ) tUleWu xuLb' p[itin/;y i]r;ve·ä s'nçTyuÿrmuÿr' p[d²=,m( 1 p[;dexm;]e xuLb;Tpárv;SyoTkre mUl;in gmyit mUl;in ind/;it 2 ved' ÕTv; veid' kroit pUveR´urm;v;Sy;y;moÿrSm;Tpárg[h;t( 3 aNtveRid x;%;y;" pl;x;in ivx;Ty mUlt" párv;Sy tSy;NtveRid NySyet( 4 ¬pveW' c kÚy;Rÿen c kp;l;Nyupd/;it 5 d.Rmy' piv]' i]gu,rÆu x;%;y;-mnulommvsOjed­g[iNqmkÚvRn( 6 Et; a;crNÿImR/um¶uh;n;" p[j;vrIyR-xse ivåp;" ) b×I.RvNtI¨pj;ym;n; ”h v ”N{ o rmytu g;v" Ð ”h vo mheN{ o rmytu g;v ”Ty;ytIrnumN]yte 7 yv;Gvwt;\ r;]I\ yjm;noŒÉ¦ho]' juhoit ) tSy;" ip<@Ö ind?y;t( 8 párStO,;it pUvRmɦmpr* c 9 ¬ÿrto g;hRpTySy s\ StI,Re ùù p[yunáÿ_ kÚM>y* x;%;piv]' ind;ne dohn' p[o=,Im( 10 bihRW" piv]e kÚ¨te p[;dexm;]e smeŒp[Éz¥p[;Nte 11 aoW?y; vwã,ve Sq ”it Éznáÿ 12 ivã,omRns; pUte Sq ”Ty²º²S]rnum;i·R 13 ap" §uCy;ÉsCyoÿ;n* p;,I ÕTv;©‘ϼno-pm?ymy; c;d;y devo v" sivtoTpun;iTvTyety; pCzoŒp ¬Tpun;it 14 xuN/?vÉmit p;];É, p[o=it 15 dohn' ind;ne goduhe p[d;yopsO·;' me p[b[Ut;iÃh;r' c g;' copsO·;mNtre, m; s'c;árWuárit b[Uy;t( 16 ¬psOj;mITyuÿ_ƒ poW;y Tveit vTsmvsOJym;nmnumN]yte ) ay+m; v" p[jy; s\ sOj;Ém r;ySpoWe, bül; .vNtI" ) ”it s'gzm;n;midTy; r;˜;sIit indIym;n;m( 17 ¬psId;mITyuÿ_ƒ ) èj| py" ipNvm;n; `Ot' c jIv; jIvNtI¨p v" sdem Ð ”it jpit 18 vsUn;' piv]msIit x;%;piv]m;dÿe Ð ´*rÉs pOÉqVyÉsTyu%;m( 19 m;tárno `mR ”TyÉ/Åyit ) piv]mvd/;it 20 aNv;r>y v;c\ yzit 21 p[;Ks;y' piv]m;d/;it inyRKp[;t" 22 ¬Ts' duh²Nt klx' ctuibRlÉm@;' /enu' m/umtI\ SvStye ) tidN{ ;¦I ipNvt;\ sUnOt;vÿ´jm;nmmOtTve d/;tu Ð ”it /;r;`oWe jpit 23 duG?v;nyit kÚM>y;m( 24 ´*’em\ yD' pOÉqvI c s'duh;t;' /;t; somen sh v;ten v;yuyRjm;n;y { iv,' d/;iTv-Ty;ÉsCym;ne jpit 25 k;m/u= ”it pOzTymUÉmtItr" 26 s; iv;yurSTvs;ivit gon;Rm gOð;it s; iv.Uárit iÃtIySy;\ s; ivkmeRit tOtIySy;m( 27 sm;n' dohnm( 28 itsOWu duG/;su bü duG/IN{ ;y deve>yo hivárit i]¨KTv; v;c\ ivsOjte Ð mheN{ ;yeit v; 29 ivsO·v;gnNv;r>y tUã,Imuÿr;iSt§o dohyit 30 üt" Stok ”it 3 sv;Rsu duG/;su jpit 31 s'pOCy?vmOt;vrIåÉmR,; m/umÿm;" ) pOtI" pys; pyo mN{ ; /nSy s;tye Ð ”it dohns'=;ln' kÚM>y;m;nyit 32 ë\ h g; ë\ h gopit' m; vo yDptI árWidTyudGv;syit vTmR kÚvRn( 33 xItI.Utmɦho]oCz¹We, dÝeN];y Tv; .;g' somen;tnCmITy;tnáÿ_ Ð mheN{ ;yeit v; 34 adStmÉ. ivã,ve Tveit yv;Gv;" ip<@mvd/;it 35 ivã,o hVy\ r=SveTyupy;Rd/;it 36 a;po j;gOteit modkƒn;ipd/;it d;¨p;]e,;ySp;]e, v; ) yid mONmy\ Sy;ÿO,' d;¨ v;NtdR?y;t( 37 p[;tdoRh;y vTs;np;kroit 38 ¬psjRnp[.Oit sm;nmoÃ;sn;t( 39 g;hRpTye hvI\ iW ÅpyTy;hvnIye juhoit 40 n;ɦ>yo Vy;vteRt;-ivpárhrNkÚy;Rt( 41 xuLb;qeR p[d²=,\ xuLb\ rJJvqeR p[d²=,; rÆu" 42 p[o=,muTpvn\ s'm;jRnÉmit i]" 43 d.wR" kÚy;RÃwh;árk;É, vwh;árk;É, 44 3

vedaM karoti vatsajxuM prasavyamAveSTya tUlairdakSiNottariNaM , tUleSu fulbaM pratinidhAya trirAveSTya saMnahyatyuttaramuttaraM pradakSiNam 1 prAdefamAtre fulbAtparivAsyotkare mUlAni gamayati mUlAni nidadhAti 2 vedaM kqtvA vediM karoti pUrvedyuramAvAsyAyAmottarasmAtparigrahAt 3 antarvedi fAkhAyAH palAfAni vifAtya mUlataH parivAsya tasyAntarvedi nyasyet 4 upaveSaM ca kuryAttena ca kapAlAnyupadadhAti 5 darbhamayaM pavitraM triguNarajju fAkhAyA-manulomamavasqjedgranthimakurvan 6 etA AcaranttIrmadhumadduhAnAH prajAvarIrya-fase vifvarUpAH , bahvIrbhavantIrupajAyamAnA iha va indra ?o ramayatu gAvaH . iha vo mahendra ?o ramayatu gAva ityAyatIranumantrayate 7 yavAgvaitAMM rAtrIMM yajamAno'gnihotraM juhoti , tasyAH piNDaM nidadhyAt 8 paristqNAti pUrvamagnimaparau ca 9 uttarato gArhapatyasya saMM stIrNe dvedve prayunakti kumbhyau fAkhApavitraM nidAne dohanaM prokSaNIm 10 barhiSaH pavitre kurute prAdefamAtre same'prachinnaprAnte 11 oSadhyA vaiSNave stha iti chinatti 12 viSNormanasA pUte stha ityadbhistriranumArSTi 13 apaH srucyAsicyottAnau pANI kqtvAzguSTheno-pamadhyamayA cAdAya devo vaH savitotpunAtvityetayA paccho'pa utpunAti 14 fundhadhvamiti pAtrANi prokSati 15 dohanaM nidAne goduhe pradAyopasqSTAM me prabrUtAdvihAraM ca gAM copasqSTAmantareNa mA saMcAriSuriti brUyAt 16 upasqjAmItyukte poSAya tveti vatsamavasqjyamAnamanumantrayate , ayakSmA vaH prajayA saMM sqjAmi rAyaspoSeNa bahulA bhavantIH , iti saMgachamAnAmadityA rAsnAsIti nidIyamAnAm 17 upasIdAmItyukte , UrjaM payaH pinvamAnA ghqtaM ca jIvA jIvantIrupa vaH sadema . iti japati 18 vasUnAM pavitramasIti fAkhApavitramAdatte . dyaurasi pqthivyasityukhAm 19 mAtarifvano gharma ityadhifrayati , pavitramavadadhAti 20 anvArabhya vAcaMM yachati 21 prAksAyaM pavitramAdadhAti niryakprAtaH 22 utsaM duhanti kalafaM caturbilamiDAM dhenuM madhumatIMM svastaye , tadindra ?AgnI pinvatAMM sUnqtAvattadyajamAnamamqtatve dadhAtu . iti dhArAghoSe japati 23 dugdhvAnayati kumbhyAm 24 dyaufcemaMM yajxaM pqthivI ca saMduhAtAM dhAtA somena saha vAtena vAyuryajamAnAya dra viNaM dadhAtvi-tyAsicyamAne japati 25 kAmadhukSa iti pqchatyamUmitItaraH 26 sA vifvAyurastvasAviti gornAma gqhNAti sA vifvabhUriti dvitIyasyAMM sA vifvakarmeti tqtIyasyAm 27 samAnaM dohanam 28 tisqSu dugdhAsu bahu dugdhIndra ?Aya devebhyo haviriti triruktvA vAcaMM visqjate . mahendra ?Ayeti vA 29 visqSTavAgananvArabhya tUSNImuttarAstisro dohayati 30 hutaH stoka iti 3 sarvAsu dugdhAsu japati 31 saMpqcyadhvamqtAvarIrUrmiNA madhumattamAH , pqxcatIH payasA payo mandra ?A dhanasya sAtaye . iti dohanasaMkSAlanaM kumbhyAmAnayati 32 dqMM ha gA dqMM ha gopatiM mA vo yajxapatI riSadityudagvAsayati vartma kurvan 33 fItIbhUtamagnihotroccheSeNa dadhnentrAya tvA bhAgaM somenAtanacmItyAtanakti . mahendra ?Ayeti vA 34 adastamabhi viSNave tveti yavAgvAH piNDamavadadhAti 35 viSNo havyaMM rakSasvetyuparyAdadhAti 36 Apo jAgqteti modakenApidadhAti dArupAtreNAyaspAtreNa vA , yadi mqnmayaMM syAttqNaM dAru vAntardadhyAt 37 prAtardohAya vatsAnapAkaroti 38 upasarjanaprabhqti samAnamodvAsanAt 39 gArhapatye havIMM Si frapayatyAhavanIye juhoti 40 nAgnibhyo vyAvartetA-vipariharankuryAt 41 fulbArthe pradakSiNaMM fulbaMM rajjvarthe pradakSiNA rajjuH 42 prokSaNamutpavanaMM saMmArjanamiti triH 43 darbhaiH kuryAdvaihArikANi vaihArikANi 44 3

vedaM karoti vatsajxuM prasavyamAveSTya tUlairdakSiNottariNaM , tUleSu fulbaM pratinidhAya trirAveSTya saMnahyatyuttaramuttaraM pradakSiNam 1 prAdefamAtre fulbAtparivAsyotkare mUlAni gamayati mUlAni nidadhAti 2 vedaM kqtvA vediM karoti pUrvedyuramAvAsyAyAmottarasmAtparigrahAt 3 antarvedi fAkhAyAH palAfAni vifAtya mUlataH parivAsya tasyAntarvedi nyasyet 4 upaveSaM ca kuryAttena ca kapAlAnyupadadhAti 5 darbhamayaM pavitraM triguNarajju fAkhAyA-manulomamavasqjedgranthimakurvan 6 etA AcaranttIrmadhumadduhAnAH prajAvarIrya-fase vifvarUpAH , bahvIrbhavantIrupajAyamAnA iha va indro ramayatu gAvaH . iha vo mahendro ramayatu gAva ityAyatIranumantrayate 7 yavAgvaitAMM rAtrIMM yajamAno'gnihotraM juhoti , tasyAH piNDaM nidadhyAt 8 paristqNAti pUrvamagnimaparau ca 9 uttarato gArhapatyasya saMM stIrNe dvedve prayunakti kumbhyau fAkhApavitraM nidAne dohanaM prokSaNIm 10 barhiSaH pavitre kurute prAdefamAtre same'prachinnaprAnte 11 oSadhyA vaiSNave stha iti chinatti 12 viSNormanasA pUte stha ityadbhistriranumArSTi 13 apaH srucyAsicyottAnau pANI kqtvAzguSTheno-pamadhyamayA cAdAya devo vaH savitotpunAtvityetayA paccho'pa utpunAti 14 fundhadhvamiti pAtrANi prokSati 15 dohanaM nidAne goduhe pradAyopasqSTAM me prabrUtAdvihAraM ca gAM copasqSTAmantareNa mA saMcAriSuriti brUyAt 16 upasqjAmItyukte poSAya tveti vatsamavasqjyamAnamanumantrayate , ayakSmA vaH prajayA saMM sqjAmi rAyaspoSeNa bahulA bhavantIH , iti saMgachamAnAmadityA rAsnAsIti nidIyamAnAm 17 upasIdAmItyukte , UrjaM payaH pinvamAnA ghqtaM ca jIvA jIvantIrupa vaH sadema . iti japati 18 vasUnAM pavitramasIti fAkhApavitramAdatte . dyaurasi pqthivyasityukhAm 19 mAtarifvano gharma ityadhifrayati , pavitramavadadhAti 20 anvArabhya vAcaMM yachati 21 prAksAyaM pavitramAdadhAti niryakprAtaH 22 utsaM duhanti kalafaM caturbilamiDAM dhenuM madhumatIMM svastaye , tadindrA gnI pinvatAMM sUnqtAvattadyajamAnamamqtatve dadhAtu . iti dhArAghoSe japati 23 dugdhvAnayati kumbhyAm 24 dyaufcemaMM yajxaM pqthivI ca saMduhAtAM dhAtA somena saha vAtena vAyuryajamAnAya dra viNaM dadhAtvi-tyAsicyamAne japati 25 kAmadhukSa iti pqchatyamUmitItaraH 26 sA vifvAyurastvasAviti gornAma gqhNAti sA vifvabhUriti dvitIyasyAMM sA vifvakarmeti tqtIyasyAm 27 samAnaM dohanam 28 tisqSu dugdhAsu bahu dugdhIndrA ya devebhyo haviriti triruktvA vAcaMM visqjate . mahendrA yeti vA 29 visqSTavAgananvArabhya tUSNImuttarAstisro dohayati 30 hutaH stoka iti 3 sarvAsu dugdhAsu japati 31 saMpqcyadhvamqtAvarIrUrmiNA madhumattamAH , pqxcatIH payasA payo mandrA dhanasya sAtaye . iti dohanasaMkSAlanaM kumbhyAmAnayati 32 dqMM ha gA dqMM ha gopatiM mA vo yajxapatI riSadityudagvAsayati vartma kurvan 33 fItIbhUtamagnihotroccheSeNa dadhnentrAya tvA bhAgaM somenAtanacmItyAtanakti . mahendrA yeti vA 34 adastamabhi viSNave tveti yavAgvAH piNDamavadadhAti 35 viSNo havyaMM rakSasvetyuparyAdadhAti 36 Apo jAgqteti modakenApidadhAti dArupAtreNAyaspAtreNa vA , yadi mqnmayaMM syAttqNaM dAru vAntardadhyAt 37 prAtardohAya vatsAnapAkaroti 38 upasarjanaprabhqti samAnamodvAsanAt 39 gArhapatye havIMM Si frapayatyAhavanIye juhoti 40 nAgnibhyo vyAvartetA-vipariharankuryAt 41 fulbArthe pradakSiNaMM fulbaMM rajjvarthe pradakSiNA rajjuH 42 prokSaNamutpavanaMM saMmArjanamiti triH 43 darbhaiH kuryAdvaihArikANi vaihArikANi 44 3

वेदं करोति वत्सज्ञुं प्रसव्यमावेष्ट्य तूलैर्दक्षिणोत्तरिणं । तूलेषु शुल्बं प्रतिनिधाय त्रिरावेष्ट्य संनह्यत्युत्तरमुत्तरं प्रदक्षिणम् १ प्रादेशमात्रे शुल्बात्परिवास्योत्करे मूलानि गमयति मूलानि निदधाति २ वेदं कृत्वा वेदिं करोति पूर्वेद्युरमावास्यायामोत्तरस्मात्परिग्रहात् ३ अन्तर्वेदि शाखायाः पलाशानि विशात्य मूलतः परिवास्य तस्यान्तर्वेदि न्यस्येत् ४ उपवेषं च कुर्यात्तेन च कपालान्युपदधाति ५ दर्भमयं पवित्रं त्रिगुणरज्जु शाखाया-मनुलोममवसृजेद्ग्रन्थिमकुर्वन् ६ एता आचरन्त्तीर्मधुमद्दुहानाः प्रजावरीर्य-शसे विश्वरूपाः । बह्वीर्भवन्तीरुपजायमाना इह व इन्द्र ?ो रमयतु गावः ॥ इह वो महेन्द्र ?ो रमयतु गाव इत्यायतीरनुमन्त्रयते ७ यवाग्वैताँ रात्रीँ यजमानोऽग्निहोत्रं जुहोति । तस्याः पिण्डं निदध्यात् ८ परिस्तृणाति पूर्वमग्निमपरौ च ९ उत्तरतो गार्हपत्यस्य सँ स्तीर्णे द्वेद्वे प्रयुनक्ति कुम्भ्यौ शाखापवित्रं निदाने दोहनं प्रोक्षणीम् १० बर्हिषः पवित्रे कुरुते प्रादेशमात्रे समेऽप्रछिन्नप्रान्ते ११ ओषध्या वैष्णवे स्थ इति छिनत्ति १२ विष्णोर्मनसा पूते स्थ इत्यद्भिस्त्रिरनुमार्ष्टि १३ अपः स्रुच्यासिच्योत्तानौ पाणी कृत्वाङ्गुष्ठेनो-पमध्यमया चादाय देवो वः सवितोत्पुनात्वित्येतया पच्छोऽप उत्पुनाति १४ शुन्धध्वमिति पात्राणि प्रोक्षति १५ दोहनं निदाने गोदुहे प्रदायोपसृष्टां मे प्रब्रूताद्विहारं च गां चोपसृष्टामन्तरेण मा संचारिषुरिति ब्रूयात् १६ उपसृजामीत्युक्ते पोषाय त्वेति वत्समवसृज्यमानमनुमन्त्रयते । अयक्ष्मा वः प्रजया सँ सृजामि रायस्पोषेण बहुला भवन्तीः । इति संगछमानामदित्या रास्नासीति निदीयमानाम् १७ उपसीदामीत्युक्ते । ऊर्जं पयः पिन्वमाना घृतं च जीवा जीवन्तीरुप वः सदेम ॥ इति जपति १८ वसूनां पवित्रमसीति शाखापवित्रमादत्ते ॥ द्यौरसि पृथिव्यसित्युखाम् १९ मातरिश्वनो घर्म इत्यधिश्रयति । पवित्रमवदधाति २० अन्वारभ्य वाचँ यछति २१ प्राक्सायं पवित्रमादधाति निर्यक्प्रातः २२ उत्सं दुहन्ति कलशं चतुर्बिलमिडां धेनुं मधुमतीँ स्वस्तये । तदिन्द्र ?ाग्नी पिन्वताँ सूनृतावत्तद्यजमानममृतत्वे दधातु ॥ इति धाराघोषे जपति २३ दुग्ध्वानयति कुम्भ्याम् २४ द्यौश्चेमँ यज्ञं पृथिवी च संदुहातां धाता सोमेन सह वातेन वायुर्यजमानाय द्र विणं दधात्वि-त्यासिच्यमाने जपति २५ कामधुक्ष इति पृछत्यमूमितीतरः २६ सा विश्वायुरस्त्वसाविति गोर्नाम गृह्णाति सा विश्वभूरिति द्वितीयस्याँ सा विश्वकर्मेति तृतीयस्याम् २७ समानं दोहनम् २८ तिसृषु दुग्धासु बहु दुग्धीन्द्र ?ाय देवेभ्यो हविरिति त्रिरुक्त्वा वाचँ विसृजते ॥ महेन्द्र ?ायेति वा २९ विसृष्टवागनन्वारभ्य तूष्णीमुत्तरास्तिस्रो दोहयति ३० हुतः स्तोक इति ३ सर्वासु दुग्धासु जपति ३१ संपृच्यध्वमृतावरीरूर्मिणा मधुमत्तमाः । पृञ्चतीः पयसा पयो मन्द्र ?ा धनस्य सातये ॥ इति दोहनसंक्षालनं कुम्भ्यामानयति ३२ दृँ ह गा दृँ ह गोपतिं मा वो यज्ञपती रिषदित्युदग्वासयति वर्त्म कुर्वन् ३३ शीतीभूतमग्निहोत्रोच्छेषेण दध्नेन्त्राय त्वा भागं सोमेनातनच्मीत्यातनक्ति ॥ महेन्द्र ?ायेति वा ३४ अदस्तमभि विष्णवे त्वेति यवाग्वाः पिण्डमवदधाति ३५ विष्णो हव्यँ रक्षस्वेत्युपर्यादधाति ३६ आपो जागृतेति मोदकेनापिदधाति दारुपात्रेणायस्पात्रेण वा । यदि मृन्मयँ स्यात्तृणं दारु वान्तर्दध्यात् ३७ प्रातर्दोहाय वत्सानपाकरोति ३८ उपसर्जनप्रभृति समानमोद्वासनात् ३९ गार्हपत्ये हवीँ षि श्रपयत्याहवनीये जुहोति ४० नाग्निभ्यो व्यावर्तेता-विपरिहरन्कुर्यात् ४१ शुल्बार्थे प्रदक्षिणँ शुल्बँ रज्ज्वर्थे प्रदक्षिणा रज्जुः ४२ प्रोक्षणमुत्पवनँ संमार्जनमिति त्रिः ४३ दर्भैः कुर्याद्वैहारिकाणि वैहारिकाणि ४४ ३

वेदं करोति वत्सज्ञुं प्रसव्यमावेष्ट्य तूलैर्दक्षिणोत्तरिणं । तूलेषु शुल्बं प्रतिनिधाय त्रिरावेष्ट्य संनह्यत्युत्तरमुत्तरं प्रदक्षिणम् १ प्रादेशमात्रे शुल्बात्परिवास्योत्करे मूलानि गमयति मूलानि निदधाति २ वेदं कृत्वा वेदिं करोति पूर्वेद्युरमावास्यायामोत्तरस्मात्परिग्रहात् ३ अन्तर्वेदि शाखायाः पलाशानि विशात्य मूलतः परिवास्य तस्यान्तर्वेदि न्यस्येत् ४ उपवेषं च कुर्यात्तेन च कपालान्युपदधाति ५ दर्भमयं पवित्रं त्रिगुणरज्जु शाखाया-मनुलोममवसृजेद्ग्रन्थिमकुर्वन् ६ एता आचरन्त्तीर्मधुमद्दुहानाः प्रजावरीर्य-शसे विश्वरूपाः । बह्वीर्भवन्तीरुपजायमाना इह व इन्द्रो रमयतु गावः ॥ इह वो महेन्द्रो रमयतु गाव इत्यायतीरनुमन्त्रयते ७ यवाग्वैताँ रात्रीँ यजमानोऽग्निहोत्रं जुहोति । तस्याः पिण्डं निदध्यात् ८ परिस्तृणाति पूर्वमग्निमपरौ च ९ उत्तरतो गार्हपत्यस्य सँ स्तीर्णे द्वेद्वे प्रयुनक्ति कुम्भ्यौ शाखापवित्रं निदाने दोहनं प्रोक्षणीम् १० बर्हिषः पवित्रे कुरुते प्रादेशमात्रे समेऽप्रछिन्नप्रान्ते ११ ओषध्या वैष्णवे स्थ इति छिनत्ति १२ विष्णोर्मनसा पूते स्थ इत्यद्भिस्त्रिरनुमार्ष्टि १३ अपः स्रुच्यासिच्योत्तानौ पाणी कृत्वाङ्गुष्ठेनो-पमध्यमया चादाय देवो वः सवितोत्पुनात्वित्येतया पच्छोऽप उत्पुनाति १४ शुन्धध्वमिति पात्राणि प्रोक्षति १५ दोहनं निदाने गोदुहे प्रदायोपसृष्टां मे प्रब्रूताद्विहारं च गां चोपसृष्टामन्तरेण मा संचारिषुरिति ब्रूयात् १६ उपसृजामीत्युक्ते पोषाय त्वेति वत्समवसृज्यमानमनुमन्त्रयते । अयक्ष्मा वः प्रजया सँ सृजामि रायस्पोषेण बहुला भवन्तीः । इति संगछमानामदित्या रास्नासीति निदीयमानाम् १७ उपसीदामीत्युक्ते । ऊर्जं पयः पिन्वमाना घृतं च जीवा जीवन्तीरुप वः सदेम ॥ इति जपति १८ वसूनां पवित्रमसीति शाखापवित्रमादत्ते ॥ द्यौरसि पृथिव्यसित्युखाम् १९ मातरिश्वनो घर्म इत्यधिश्रयति । पवित्रमवदधाति २० अन्वारभ्य वाचँ यछति २१ प्राक्सायं पवित्रमादधाति निर्यक्प्रातः २२ उत्सं दुहन्ति कलशं चतुर्बिलमिडां धेनुं मधुमतीँ स्वस्तये । तदिन्द्रा ग्नी पिन्वताँ सूनृतावत्तद्यजमानममृतत्वे दधातु ॥ इति धाराघोषे जपति २३ दुग्ध्वानयति कुम्भ्याम् २४ द्यौश्चेमँ यज्ञं पृथिवी च संदुहातां धाता सोमेन सह वातेन वायुर्यजमानाय द्र विणं दधात्वि-त्यासिच्यमाने जपति २५ कामधुक्ष इति पृछत्यमूमितीतरः २६ सा विश्वायुरस्त्वसाविति गोर्नाम गृह्णाति सा विश्वभूरिति द्वितीयस्याँ सा विश्वकर्मेति तृतीयस्याम् २७ समानं दोहनम् २८ तिसृषु दुग्धासु बहु दुग्धीन्द्रा य देवेभ्यो हविरिति त्रिरुक्त्वा वाचँ विसृजते ॥ महेन्द्रा येति वा २९ विसृष्टवागनन्वारभ्य तूष्णीमुत्तरास्तिस्रो दोहयति ३० हुतः स्तोक इति ३ सर्वासु दुग्धासु जपति ३१ संपृच्यध्वमृतावरीरूर्मिणा मधुमत्तमाः । पृञ्चतीः पयसा पयो मन्द्रा धनस्य सातये ॥ इति दोहनसंक्षालनं कुम्भ्यामानयति ३२ दृँ ह गा दृँ ह गोपतिं मा वो यज्ञपती रिषदित्युदग्वासयति वर्त्म कुर्वन् ३३ शीतीभूतमग्निहोत्रोच्छेषेण दध्नेन्त्राय त्वा भागं सोमेनातनच्मीत्यातनक्ति ॥ महेन्द्रा येति वा ३४ अदस्तमभि विष्णवे त्वेति यवाग्वाः पिण्डमवदधाति ३५ विष्णो हव्यँ रक्षस्वेत्युपर्यादधाति ३६ आपो जागृतेति मोदकेनापिदधाति दारुपात्रेणायस्पात्रेण वा । यदि मृन्मयँ स्यात्तृणं दारु वान्तर्दध्यात् ३७ प्रातर्दोहाय वत्सानपाकरोति ३८ उपसर्जनप्रभृति समानमोद्वासनात् ३९ गार्हपत्ये हवीँ षि श्रपयत्याहवनीये जुहोति ४० नाग्निभ्यो व्यावर्तेता-विपरिहरन्कुर्यात् ४१ शुल्बार्थे प्रदक्षिणँ शुल्बँ रज्ज्वर्थे प्रदक्षिणा रज्जुः ४२ प्रोक्षणमुत्पवनँ संमार्जनमिति त्रिः ४३ दर्भैः कुर्याद्वैहारिकाणि वैहारिकाणि ४४ ३


25

o.Ute p’;í;hRpTySyodIc ¬õ†y s\ StO,;it 1 s'tt;mulpr;Éj\ StO,;it d²=,en ivh;rm;hvnIySy pUv;R/;Rid­ÃtIy;muÿre, ivh;rmg[e,;hvnIy' d²=,w¨ÿr;nvStO,;it 2 d²=,; ve´\ s;d(b[÷,e s\ StO,;Typr\ yjm;n;y p’;/eR pˆäw 3 ¬ÿrt" s\ StI,;R¶²=,; piv]cmsSFykp;l;ɦho-]hv,IxUpRÕã,;ÉjnxMyolU%lmuslëWduplvedkÚ$¨§uvjuôp.Od(/[u-v;p[;²x]hr,e@;p;} y;Jy/;np;]Is\ vpnp;]I" p[=;Ly s\ StI,Re ùù p[yunáÿ_ ) kÚ$vRNt;Nypr;É, 4 %;idr\ SFy§uv' p;l;xI juôr;æQyu-p.OÃwkûtI /[uv; 5 mUltoŒriˆm;]d<@;" p;É,tlm;]puãkr;STvco-Ébl; Ã䩑l%;t;’tur©‘loCz^y;" ) p[;dexm;];É, p[§v,;in 6 SFyo .Oi·lo ) vr,Sy xMy; 7 veW;y v;Émit p;,I p[=;Ly cmsen;p" p[,yit ) k;\ Syen b[÷vcRsk;mSy godohnen pxuk;mSy m;áÿÜkƒn pui·k;mSy p[itÏ;k;mSy v; 8 v;nSpTyoŒsIit cmsm;dÿe b;hRSp-TymsIit k;\ Sy' p;ÉqRvmsIit m;áÿÜkù c 9 deve>y" xuN/Sveit cms' p[=;lyit deve>y" xuM.Sveit k;\ Sy' m;áÿÜkù c 10 ¬ÿrto g;hRpTySy piv]vit ) yÃo revtI revTy\ yÃo hivãy; hivãym( ) yà aojo y° nOM,' t\ v èÉmR m/umNtm( devyJy;yw ju·' gOð;mITyupÉbl' cms' pUryit 11 devIr;p ”TypoŒÉ.mN]yte 12 b[÷¥p" p[,eãy;Ém yjm;n v;c\ yz¹TyuKTv; v;c\ yzit 13 ko v" p[,yit s v" p[,ytu kSmw v" p[,yit tSmw v" p[,ytu bOhSpitvR" p[,yiTvit mns; p[,yit 14 SFymupy;m' ÕTv; sm' p[;,w/;Rrym;," ko vo yunáÿ_ s vo yunÿ_Ú kSmw vo yunáÿ_ tSmw vo yunÿ_Ú bOhSpitvoR yuniKTvit yunáÿ_ 15 ive>y" k;me>yo devyJy;yw p[o²=t;" SqeTyuÿrt" pUvRSy s;dyit 16 ¬lpr;Jy;vStO,;it 17 yjm;ne p[;,;p;n* d/;mITy;d;y piv]e yq;ytn\ SFypiv]' in/;y s\ sIdNt;' dwvIivRx ”it p;];É, s\ s;dyit 18 s'tt;mulpr;Éj-mprSm;d?y; pUvRSm;´DSy s'titrÉs yDSy Tv; s'tTyw StO,;mIit StO,;it 19 v;nSpTy;sIit §ucm;dÿe Ð vWRvOõmsIit xUpRm( 20 ¬vRNtár=\ vIhIit v[jit 21 p[Tyu·\ r=" ”Ty;hvnIye in·pit 22 d²=,t" p’;dprSy;ɦÏ;É¥vRpit ) p;} y; v; SFymupÕãy;nomN];\ Stu jpet( 23 /UrsIit /urmÉ.mOxTyuÿr;' c 24 ¬d›ª›it£My dev;n;mÉs viötmÉmTyuÿr;mIW;m;r>y jpit 25 ivã,o" £moŒsIit d²=,' c£ƒ p;dm;d/;it 26 aîutmÉs hiv/;RnÉmTy;rohit 27 ¬¨ v;t;yeTy-vs;ryit 28 Ém]Sy v’=uW; p[e= ”it hivãy;Np[e=te v[IhINyv;Nv; 29 xUpeR §ucm;/;y §uÉc piv]e yjm;n hivinRvRPSy;mITyuKTv; hivinR-vRpTy¦ ”it p[vst" 30 devSy v" sivtu" p[sv ”Tyɦho]hvy;Émit jpit 38 invR¨,Sy p;x;idit in"spRit 39 SvrÉ.VyKxÉmTyÉ.vI=teŒÉ¦-m;idTy\ v; 40 ¬vRNtár=\ vIhITyeit 41 aidTy; v ¬pSqe s;dy;mIit p’;dprSy s;dyit 42 1

fvobhUte pafcAdgArhapatyasyodIca uddhUya saMM stqNAti 1 saMtatAmulaparAjiMM stqNAti dakSiNena vihAramAhavanIyasya pUrvArdhAddvitIyAmuttareNa vihAramagreNAhavanIyaM dakSiNairuttarAnavastqNAti 2 dakSiNA vedyaMM sAdbrahmaNe saMM stqNAtyaparaMM yajamAnAya pafcArdhe patnyai 3 uttarataH saMM stIrNAddakSiNA pavitracamasasphyakapAlAgniho-trahavaNIfUrpakqSNAjinafamyolUkhalamusaladqSadupalavedakuTarusruvajuhUpabhqddhru-vAprAfitraharaNeDApA tr?yAjyadhAnapAtrIsaMM vapanapAtrIH prakSAlya saMM stIrNe dvedve prayunakti , kuTarvantAnyaparANi 4 khAdiraMM sphyasruvaM pAlAfI juhUrAfvattthyu-pabhqdvaikazkatI dhruvA 5 mUlato'ratnimAtradaNDAH pANitalamAtrapuSkarAstvaco-bilA dvyazgulakhAtAfcaturazgulocchrayAH , prAdefamAtrANi prasravaNAni 6 sphyo bhqSTilo , varaNasya famyA 7 veSAya vAmiti pANI prakSAlya camasenApaH praNayati , kAMM syena brahmavarcasakAmasya godohanena pafukAmasya mArttikena puSTikAmasya pratiSThAkAmasya vA 8 vAnaspatyo'sIti camasamAdatte bArhaspa-tyamasIti kAMM syaM pArthivamasIti mArttikaM ca 9 devebhyaH fundhasveti camasaM prakSAlayati devebhyaH fumbhasveti kAMM syaM mArttikaM ca 10 uttarato gArhapatyasya pavitravati , yadvo revatI revatyaMM yadvo haviSyA haviSyam , yadva ojo yacca nqmNaM taMM va Urmi madhumantam devayajyAyai juSTaM gqhNAmItyupabilaM camasaM pUrayati 11 devIrApa ityapo'bhimantrayate 12 brahmannapaH praNeSyAmi yajamAna vAcaMM yachetyuktvA vAcaMM yachati 13 ko vaH praNayati sa vaH praNayatu kasmai vaH praNayati tasmai vaH praNayatu bqhaspatirvaH praNayatviti manasA praNayati 14 sphyamupayAmaM kqtvA samaM prANairdhArayamANaH ko vo yunakti sa vo yunaktu kasmai vo yunakti tasmai vo yunaktu bqhaspatirvo yunaktviti yunakti 15 vifvebhyaH kAmebhyo devayajyAyai prokSitAH sthetyuttarataH pUrvasya sAdayati 16 ulaparAjyAvastqNAti 17 yajamAne prANApAnau dadhAmItyAdAya pavitre yathAyatanaMM sphyapavitraM nidhAya saMM sIdantAM daivIrvifa iti pAtrANi saMM sAdayati 18 saMtatAmulaparAji-maparasmAdadhyA pUrvasmAdyajxasya saMtatirasi yajxasya tvA saMtatyai stqNAmIti stqNAti 19 vAnaspatyAsIti srucamAdatte . varSavqddhamasIti fUrpam 20 urvantarikSaMM vIhIti vrajati 21 pratyuSTaMM rakSaH ityAhavanIye niSTapati 22 dakSiNataH pafcAdaparasyAgniSThAnnirvapati , pA tr?yA vA sphyamupakqSyAnomantrAMM stu japet 23 dhUrasIti dhuramabhimqfatyuttarAM ca 24 udazzatikramya devAnAmasi vahnitamamityuttarAmISAmArabhya japati 25 viSNoH kramo'sIti dakSiNaM cakre pAdamAdadhAti 26 ahrutamasi havirdhAnamityArohati 27 uru vAtAyetya-vasArayati 28 mitrasya vafcakSuSA prekSa iti haviSyAnprekSate vrIhInyavAnvA 29 fUrpe srucamAdhAya sruci pavitre yajamAna havirnirvapsyAmItyuktvA havirni-rvapatyagna iti pravasataH 30 devasya vaH savituH prasava ityagnihotrahavaNyAMM haviSyAnmuSTinA trirAvapati tUSNIM caturtham 31 evaM dvitIyamagnISomIyaM paurNa-mAsyAmaindra ?AgnamamAvAsyAyAmasaMnayataH 32 saMnayata indraMM vA saMnayata indraM mahe-ndra mekeSAmindraMM yajeta bubhUSan 33 somayAjinAM mahendra ?o devatA , somayAjinAM gatafrIraurvo gautamo bhAradvAjaste mahendraMM yajeran 34 athetare saMM vatsara-mindra miSTvAgnaye vratapataye'STAkapAlaM nirupya te mahendraMM yajeran 35 idaM devAnAmiti niruptAnabhimqfatIdamu naH saheti feSAnyato'dhi nirvapati 36 dqMM hantAM duryA ityavarohati 37 svAhA dyAvApqthivIbhyAmiti japati 38 nirvaruNasya pAfAditi niHsarpati 39 svarabhivyakfamityabhivIkSate'gni-mAdityaMM vA 40 urvantarikSaMM vIhItyeti 41 adityA va upasthe sAdayAmIti pafcAdaparasya sAdayati 42 1

fvobhUte pafcAdgArhapatyasyodIca uddhUya saMM stqNAti 1 saMtatAmulaparAjiMM stqNAti dakSiNena vihAramAhavanIyasya pUrvArdhAddvitIyAmuttareNa vihAramagreNAhavanIyaM dakSiNairuttarAnavastqNAti 2 dakSiNA vedyaMM sAdbrahmaNe saMM stqNAtyaparaMM yajamAnAya pafcArdhe patnyai 3 uttarataH saMM stIrNAddakSiNA pavitracamasasphyakapAlAgniho-trahavaNIfUrpakqSNAjinafamyolUkhalamusaladqSadupalavedakuTarusruvajuhUpabhqddhru-vAprAfitraharaNeDApAtr! yAjyadhAnapAtrIsaMM vapanapAtrIH prakSAlya saMM stIrNe dvedve prayunakti , kuTarvantAnyaparANi 4 khAdiraMM sphyasruvaM pAlAfI juhUrAfvattthyu-pabhqdvaikazkatI dhruvA 5 mUlato'ratnimAtradaNDAH pANitalamAtrapuSkarAstvaco-bilA dvyazgulakhAtAfcaturazgulocchrayAH , prAdefamAtrANi prasravaNAni 6 sphyo bhqSTilo , varaNasya famyA 7 veSAya vAmiti pANI prakSAlya camasenApaH praNayati , kAMM syena brahmavarcasakAmasya godohanena pafukAmasya mArttikena puSTikAmasya pratiSThAkAmasya vA 8 vAnaspatyo'sIti camasamAdatte bArhaspa-tyamasIti kAMM syaM pArthivamasIti mArttikaM ca 9 devebhyaH fundhasveti camasaM prakSAlayati devebhyaH fumbhasveti kAMM syaM mArttikaM ca 10 uttarato gArhapatyasya pavitravati , yadvo revatI revatyaMM yadvo haviSyA haviSyam , yadva ojo yacca nqmNaM taMM va Urmi madhumantam devayajyAyai juSTaM gqhNAmItyupabilaM camasaM pUrayati 11 devIrApa ityapo'bhimantrayate 12 brahmannapaH praNeSyAmi yajamAna vAcaMM yachetyuktvA vAcaMM yachati 13 ko vaH praNayati sa vaH praNayatu kasmai vaH praNayati tasmai vaH praNayatu bqhaspatirvaH praNayatviti manasA praNayati 14 sphyamupayAmaM kqtvA samaM prANairdhArayamANaH ko vo yunakti sa vo yunaktu kasmai vo yunakti tasmai vo yunaktu bqhaspatirvo yunaktviti yunakti 15 vifvebhyaH kAmebhyo devayajyAyai prokSitAH sthetyuttarataH pUrvasya sAdayati 16 ulaparAjyAvastqNAti 17 yajamAne prANApAnau dadhAmItyAdAya pavitre yathAyatanaMM sphyapavitraM nidhAya saMM sIdantAM daivIrvifa iti pAtrANi saMM sAdayati 18 saMtatAmulaparAji-maparasmAdadhyA pUrvasmAdyajxasya saMtatirasi yajxasya tvA saMtatyai stqNAmIti stqNAti 19 vAnaspatyAsIti srucamAdatte . varSavqddhamasIti fUrpam 20 urvantarikSaMM vIhIti vrajati 21 pratyuSTaMM rakSaH ityAhavanIye niSTapati 22 dakSiNataH pafcAdaparasyAgniSThAnnirvapati , pAtr! yA vA sphyamupakqSyAnomantrAMM stu japet 23 dhUrasIti dhuramabhimqfatyuttarAM ca 24 udazzatikramya devAnAmasi vahnitamamityuttarAmISAmArabhya japati 25 viSNoH kramo'sIti dakSiNaM cakre pAdamAdadhAti 26 ahrutamasi havirdhAnamityArohati 27 uru vAtAyetya-vasArayati 28 mitrasya vafcakSuSA prekSa iti haviSyAnprekSate vrIhInyavAnvA 29 fUrpe srucamAdhAya sruci pavitre yajamAna havirnirvapsyAmItyuktvA havirni-rvapatyagna iti pravasataH 30 devasya vaH savituH prasava ityagnihotrahavaNyAMM haviSyAnmuSTinA trirAvapati tUSNIM caturtham 31 evaM dvitIyamagnISomIyaM paurNa-mAsyAmaindrA gnamamAvAsyAyAmasaMnayataH 32 saMnayata indra MM! vA saMnayata indraM mahe-ndra mekeSAmindra MM! yajeta bubhUSan 33 somayAjinAM mahendro devatA , somayAjinAM gatafrIraurvo gautamo bhAradvAjaste mahendra MM! yajeran 34 athetare saMM vatsara-mindra miSTvAgnaye vratapataye'STAkapAlaM nirupya te mahendra MM! yajeran 35 idaM devAnAmiti niruptAnabhimqfatIdamu naH saheti feSAnyato'dhi nirvapati 36 dqMM hantAM duryA ityavarohati 37 svAhA dyAvApqthivIbhyAmiti japati 38 nirvaruNasya pAfAditi niHsarpati 39 svarabhivyakfamityabhivIkSate'gni-mAdityaMM vA 40 urvantarikSaMM vIhItyeti 41 adityA va upasthe sAdayAmIti pafcAdaparasya sAdayati 42 1

श्वोभूते पश्चाद्गार्हपत्यस्योदीच उद्धूय सँ स्तृणाति १ संततामुलपराजिँ स्तृणाति दक्षिणेन विहारमाहवनीयस्य पूर्वार्धाद्द्वितीयामुत्तरेण विहारमग्रेणाहवनीयं दक्षिणैरुत्तरानवस्तृणाति २ दक्षिणा वेद्यँ साद्ब्रह्मणे सँ स्तृणात्यपरँ यजमानाय पश्चार्धे पत्न्यै ३ उत्तरतः सँ स्तीर्णाद्दक्षिणा पवित्रचमसस्फ्यकपालाग्निहो-त्रहवणीशूर्पकृष्णाजिनशम्योलूखलमुसलदृषदुपलवेदकुटरुस्रुवजुहूपभृद्ध्रु-वाप्राशित्रहरणेडापा त्र्?याज्यधानपात्रीसँ वपनपात्रीः प्रक्षाल्य सँ स्तीर्णे द्वेद्वे प्रयुनक्ति । कुटर्वन्तान्यपराणि ४ खादिरँ स्फ्यस्रुवं पालाशी जुहूराश्वत्त्थ्यु-पभृद्वैकङ्कती ध्रुवा ५ मूलतोऽरत्निमात्रदण्डाः पाणितलमात्रपुष्करास्त्वचो-बिला द्व्यङ्गुलखाताश्चतुरङ्गुलोच्छ्रयाः । प्रादेशमात्राणि प्रस्रवणानि ६ स्फ्यो भृष्टिलो । वरणस्य शम्या ७ वेषाय वामिति पाणी प्रक्षाल्य चमसेनापः प्रणयति । काँ स्येन ब्रह्मवर्चसकामस्य गोदोहनेन पशुकामस्य मार्त्तिकेन पुष्टिकामस्य प्रतिष्ठाकामस्य वा ८ वानस्पत्योऽसीति चमसमादत्ते बार्हस्प-त्यमसीति काँ स्यं पार्थिवमसीति मार्त्तिकं च ९ देवेभ्यः शुन्धस्वेति चमसं प्रक्षालयति देवेभ्यः शुम्भस्वेति काँ स्यं मार्त्तिकं च १० उत्तरतो गार्हपत्यस्य पवित्रवति । यद्वो रेवती रेवत्यँ यद्वो हविष्या हविष्यम् । यद्व ओजो यच्च नृम्णं तँ व ऊर्मि मधुमन्तम् देवयज्यायै जुष्टं गृह्णामीत्युपबिलं चमसं पूरयति ११ देवीराप इत्यपोऽभिमन्त्रयते १२ ब्रह्मन्नपः प्रणेष्यामि यजमान वाचँ यछेत्युक्त्वा वाचँ यछति १३ को वः प्रणयति स वः प्रणयतु कस्मै वः प्रणयति तस्मै वः प्रणयतु बृहस्पतिर्वः प्रणयत्विति मनसा प्रणयति १४ स्फ्यमुपयामं कृत्वा समं प्राणैर्धारयमाणः को वो युनक्ति स वो युनक्तु कस्मै वो युनक्ति तस्मै वो युनक्तु बृहस्पतिर्वो युनक्त्विति युनक्ति १५ विश्वेभ्यः कामेभ्यो देवयज्यायै प्रोक्षिताः स्थेत्युत्तरतः पूर्वस्य सादयति १६ उलपराज्यावस्तृणाति १७ यजमाने प्राणापानौ दधामीत्यादाय पवित्रे यथायतनँ स्फ्यपवित्रं निधाय सँ सीदन्तां दैवीर्विश इति पात्राणि सँ सादयति १८ संततामुलपराजि-मपरस्मादध्या पूर्वस्माद्यज्ञस्य संततिरसि यज्ञस्य त्वा संतत्यै स्तृणामीति स्तृणाति १९ वानस्पत्यासीति स्रुचमादत्ते ॥ वर्षवृद्धमसीति शूर्पम् २० उर्वन्तरिक्षँ वीहीति व्रजति २१ प्रत्युष्टँ रक्षः इत्याहवनीये निष्टपति २२ दक्षिणतः पश्चादपरस्याग्निष्ठान्निर्वपति । पा त्र्?या वा स्फ्यमुपकृष्यानोमन्त्राँ स्तु जपेत् २३ धूरसीति धुरमभिमृशत्युत्तरां च २४ उदङ्ङतिक्रम्य देवानामसि वह्नितममित्युत्तरामीषामारभ्य जपति २५ विष्णोः क्रमोऽसीति दक्षिणं चक्रे पादमादधाति २६ अह्रुतमसि हविर्धानमित्यारोहति २७ उरु वातायेत्य-वसारयति २८ मित्रस्य वश्चक्षुषा प्रेक्ष इति हविष्यान्प्रेक्षते व्रीहीन्यवान्वा २९ शूर्पे स्रुचमाधाय स्रुचि पवित्रे यजमान हविर्निर्वप्स्यामीत्युक्त्वा हविर्नि-र्वपत्यग्न इति प्रवसतः ३० देवस्य वः सवितुः प्रसव इत्यग्निहोत्रहवण्याँ हविष्यान्मुष्टिना त्रिरावपति तूष्णीं चतुर्थम् ३१ एवं द्वितीयमग्नीषोमीयं पौर्ण-मास्यामैन्द्र ?ाग्नममावास्यायामसंनयतः ३२ संनयत इन्द्रँ वा संनयत इन्द्रं महे-न्द्र मेकेषामिन्द्रँ यजेत बुभूषन् ३३ सोमयाजिनां महेन्द्र ?ो देवता । सोमयाजिनां गतश्रीरौर्वो गौतमो भारद्वाजस्ते महेन्द्रँ यजेरन् ३४ अथेतरे सँ वत्सर-मिन्द्र मिष्ट्वाग्नये व्रतपतयेऽष्टाकपालं निरुप्य ते महेन्द्रँ यजेरन् ३५ इदं देवानामिति निरुप्तानभिमृशतीदमु नः सहेति शेषान्यतोऽधि निर्वपति ३६ दृँ हन्तां दुर्या इत्यवरोहति ३७ स्वाहा द्यावापृथिवीभ्यामिति जपति ३८ निर्वरुणस्य पाशादिति निःसर्पति ३९ स्वरभिव्यक्शमित्यभिवीक्षतेऽग्नि-मादित्यँ वा ४० उर्वन्तरिक्षँ वीहीत्येति ४१ अदित्या व उपस्थे सादयामीति पश्चादपरस्य सादयति ४२ १

श्वोभूते पश्चाद्गार्हपत्यस्योदीच उद्धूय सँ स्तृणाति १ संततामुलपराजिँ स्तृणाति दक्षिणेन विहारमाहवनीयस्य पूर्वार्धाद्द्वितीयामुत्तरेण विहारमग्रेणाहवनीयं दक्षिणैरुत्तरानवस्तृणाति २ दक्षिणा वेद्यँ साद्ब्रह्मणे सँ स्तृणात्यपरँ यजमानाय पश्चार्धे पत्न्यै ३ उत्तरतः सँ स्तीर्णाद्दक्षिणा पवित्रचमसस्फ्यकपालाग्निहो-त्रहवणीशूर्पकृष्णाजिनशम्योलूखलमुसलदृषदुपलवेदकुटरुस्रुवजुहूपभृद्ध्रु-वाप्राशित्रहरणेडापात्र्! याज्यधानपात्रीसँ वपनपात्रीः प्रक्षाल्य सँ स्तीर्णे द्वेद्वे प्रयुनक्ति । कुटर्वन्तान्यपराणि ४ खादिरँ स्फ्यस्रुवं पालाशी जुहूराश्वत्त्थ्यु-पभृद्वैकङ्कती ध्रुवा ५ मूलतोऽरत्निमात्रदण्डाः पाणितलमात्रपुष्करास्त्वचो-बिला द्व्यङ्गुलखाताश्चतुरङ्गुलोच्छ्रयाः । प्रादेशमात्राणि प्रस्रवणानि ६ स्फ्यो भृष्टिलो । वरणस्य शम्या ७ वेषाय वामिति पाणी प्रक्षाल्य चमसेनापः प्रणयति । काँ स्येन ब्रह्मवर्चसकामस्य गोदोहनेन पशुकामस्य मार्त्तिकेन पुष्टिकामस्य प्रतिष्ठाकामस्य वा ८ वानस्पत्योऽसीति चमसमादत्ते बार्हस्प-त्यमसीति काँ स्यं पार्थिवमसीति मार्त्तिकं च ९ देवेभ्यः शुन्धस्वेति चमसं प्रक्षालयति देवेभ्यः शुम्भस्वेति काँ स्यं मार्त्तिकं च १० उत्तरतो गार्हपत्यस्य पवित्रवति । यद्वो रेवती रेवत्यँ यद्वो हविष्या हविष्यम् । यद्व ओजो यच्च नृम्णं तँ व ऊर्मि मधुमन्तम् देवयज्यायै जुष्टं गृह्णामीत्युपबिलं चमसं पूरयति ११ देवीराप इत्यपोऽभिमन्त्रयते १२ ब्रह्मन्नपः प्रणेष्यामि यजमान वाचँ यछेत्युक्त्वा वाचँ यछति १३ को वः प्रणयति स वः प्रणयतु कस्मै वः प्रणयति तस्मै वः प्रणयतु बृहस्पतिर्वः प्रणयत्विति मनसा प्रणयति १४ स्फ्यमुपयामं कृत्वा समं प्राणैर्धारयमाणः को वो युनक्ति स वो युनक्तु कस्मै वो युनक्ति तस्मै वो युनक्तु बृहस्पतिर्वो युनक्त्विति युनक्ति १५ विश्वेभ्यः कामेभ्यो देवयज्यायै प्रोक्षिताः स्थेत्युत्तरतः पूर्वस्य सादयति १६ उलपराज्यावस्तृणाति १७ यजमाने प्राणापानौ दधामीत्यादाय पवित्रे यथायतनँ स्फ्यपवित्रं निधाय सँ सीदन्तां दैवीर्विश इति पात्राणि सँ सादयति १८ संततामुलपराजि-मपरस्मादध्या पूर्वस्माद्यज्ञस्य संततिरसि यज्ञस्य त्वा संतत्यै स्तृणामीति स्तृणाति १९ वानस्पत्यासीति स्रुचमादत्ते ॥ वर्षवृद्धमसीति शूर्पम् २० उर्वन्तरिक्षँ वीहीति व्रजति २१ प्रत्युष्टँ रक्षः इत्याहवनीये निष्टपति २२ दक्षिणतः पश्चादपरस्याग्निष्ठान्निर्वपति । पात्र्! या वा स्फ्यमुपकृष्यानोमन्त्राँ स्तु जपेत् २३ धूरसीति धुरमभिमृशत्युत्तरां च २४ उदङ्ङतिक्रम्य देवानामसि वह्नितममित्युत्तरामीषामारभ्य जपति २५ विष्णोः क्रमोऽसीति दक्षिणं चक्रे पादमादधाति २६ अह्रुतमसि हविर्धानमित्यारोहति २७ उरु वातायेत्य-वसारयति २८ मित्रस्य वश्चक्षुषा प्रेक्ष इति हविष्यान्प्रेक्षते व्रीहीन्यवान्वा २९ शूर्पे स्रुचमाधाय स्रुचि पवित्रे यजमान हविर्निर्वप्स्यामीत्युक्त्वा हविर्नि-र्वपत्यग्न इति प्रवसतः ३० देवस्य वः सवितुः प्रसव इत्यग्निहोत्रहवण्याँ हविष्यान्मुष्टिना त्रिरावपति तूष्णीं चतुर्थम् ३१ एवं द्वितीयमग्नीषोमीयं पौर्ण-मास्यामैन्द्रा ग्नममावास्यायामसंनयतः ३२ संनयत इन्द्र ँ! वा संनयत इन्द्रं महे-न्द्र मेकेषामिन्द्र ँ! यजेत बुभूषन् ३३ सोमयाजिनां महेन्द्रो देवता । सोमयाजिनां गतश्रीरौर्वो गौतमो भारद्वाजस्ते महेन्द्र ँ! यजेरन् ३४ अथेतरे सँ वत्सर-मिन्द्र मिष्ट्वाग्नये व्रतपतयेऽष्टाकपालं निरुप्य ते महेन्द्र ँ! यजेरन् ३५ इदं देवानामिति निरुप्तानभिमृशतीदमु नः सहेति शेषान्यतोऽधि निर्वपति ३६ दृँ हन्तां दुर्या इत्यवरोहति ३७ स्वाहा द्यावापृथिवीभ्यामिति जपति ३८ निर्वरुणस्य पाशादिति निःसर्पति ३९ स्वरभिव्यक्शमित्यभिवीक्षतेऽग्नि-मादित्यँ वा ४० उर्वन्तरिक्षँ वीहीत्येति ४१ अदित्या व उपस्थे सादयामीति पश्चादपरस्य सादयति ४२ १


31

indRG/\ r= ”Ty©;rmvSq;pyit 1 /[uvmÉs pOÉqvI ë\ heit tiSmNk-p;lmup/;y;Nv;r>y;p;¦eŒÉ¦m;m;d' jhITy©;r' bih.RSm inrSyit 2 a¦e devyjn\ vheTyNymÉ/ÕTyoTsOjit 3 /¨,mSyNtár=' ë\ heit pUv| /]RmÉs idv' ë\ heit pUv;R/| /m;RÉs iv; iv;in ë\ heit m?ym;¶²=,' ÉcdsIit p’;/;Rduÿrm?y/| párÉcdsIit pUv;R/;R¶²=,\ iv;su id=u sIdeit p’;/;R¶²=,' sj;t;nSmw yjm;n;y párvexyeit pUv;R/;Rduÿrm?y/Rm( 4 Evmek;dxkp;lSy sm;n' ]y;,;mup/;nm( 5 Ekm;]e m?ym;¶²=,e tqoÿre 6 ctuqeRn mN]e, d²=,yo" pUvRmupd/;it pmenoÿryorpr\ Wϼn d²=,yorpr\ s¢menoÿryo" pUvRmuÿmen xeW;in kÚÏ;su p[d²=,m( 7 vsUn;\ ¨{ ;,;ÉmTy©;r;n>yUhit Ð tPyeq;Émit ù tPySveTyekm( 8 t¢;>yo-ŒÉ/ÉÅTy p[;tdoRh' dohyit 9 in·PyoPym;n;y;' p;} y;mv/;y piv]e devSy v" sivtu" p[sv ”it ip·;in i]" s\ vpit tUã,I' ctuqRm( 10 v;c\ yzTy;É.v;sn;t( 11 ip·lep' in/;yoTpUy t¢; hyoR‚; v;r;>y;-muTpun;mIit ip·;NyuTpun;it 12 vedopy;m" §uve, p[,It;n;m;hrit sm;p; aoW/IÉ.árTy;Ésit t¢;’ 13 aÎ" pár p[j;t;" Sq sm²º" pOCy-?vÉmit t¢;" párs;ryit 14 sIdNtu ivx ”it ip·;in s'nyit 15 m%Sy ²xroŒsIit ip<@mÉ.mOxit 16 pUW; v;\ ivved; iv.jiTvit sm* iv.jit 17 a¦ye Tveit d²=,' puro@;xmÉ.mOxit yq;devtmuÿrm( 18 ”dmh\ sen;y; a.ITvy;R mu%mpoh;mIit veden kp;le>yo .Sm;pohit 19 `moRŒÉs iv;yuárTy;/eÅyTyevmuÿrm( 20 Ek“kù kmoR.yo" kÚy;Rt( 21 ¬¨ p[qSveit y;vTkp;l' puro@;x' kËm;RÕit' p[qyit 22 s' te tNv; tNv" pOCyNt;Émit ip·lepen;iv=;ry\ iS]" párm;i·R 23 d²=,;¦;v;Jy\ ivl;Py g;hRpTy ¬p;É/ÉÅTy s'pUy vedopy;-moŒiditrxn;iCz¥p]eTy;JySq;lIm;dÿe 24 d²=,; g;hRpTy;Tpiv-]vit pOXNy;" pyoŒSyg[eguvStSy teŒ=Iym;,Sy ipNvm;nSy ipNvm;n' invRp;mITy;JySq;Ly;\ piv]vit invRpit 25 pár v;jpitárit hvI\ iW i]" pyRɦ' kroit 26 devSTv; sivt; ÅpyiTvTyuLmukƒn;É.t;pyit ip-·lep' c 27 aɦ·e tNv' m; ivnwidit d.wRSTvc' g[;hyit 28 n Jv;l;npohit 29 a¦e b[÷ gOðIãveit veden s;©;r' .Smn;>yUhit 30 aivdhNt" Åpyteit p[eãyit 31 v;c\ ivsOjte yjm;n’ 32 3

nirdagdhaMM rakSa ityazgAramavasthApayati 1 dhruvamasi pqthivI dqMM heti tasminka-pAlamupadhAyAnvArabhyApAgne'gnimAmAdaM jahItyazgAraM bahirbhasma nirasyati 2 agne devayajanaMM vahetyanyamadhikqtyotsqjati 3 dharuNamasyantarikSaM dqMM heti pUrvaM dhartramasi divaM dqMM heti pUrvArdhaM dharmAsi vifvA vifvAni dqMM heti madhyamAddakSiNaM cidasIti pafcArdhAduttaramadhyardhaM paricidasIti pUrvArdhAddakSiNaMM vifvAsu dikSu sIdeti pafcArdhAddakSiNaM sajAtAnasmai yajamAnAya parivefayeti pUrvArdhAduttaramadhyardham 4 evamekAdafakapAlasya samAnaM trayANAmupadhAnam 5 ekamAtre madhyamAddakSiNe tathottare 6 caturthena mantreNa dakSiNayoH pUrvamupadadhAti paxcamenottarayoraparaMM SaSThena dakSiNayoraparaMM saptamenottarayoH pUrvamuttamena feSAni kuSThAsu pradakSiNam 7 vasUnAMM rudra ?ANAmityazgArAnabhyUhati . tapyethAmiti dve tapyasvetyekam 8 taptAbhyo-'dhifritya prAtardohaM dohayati 9 niSTapyopyamAnAyAM pA tr?yAmavadhAya pavitre devasya vaH savituH prasava iti piSTAni triH saMM vapati tUSNIM caturtham 10 vAcaMM yachatyAbhivAsanAt 11 piSTalepaM nidhAyotpUya taptA haryoSTvA vArAbhyA-mutpunAmIti piSTAnyutpunAti 12 vedopayAmaH sruveNa praNItAnAmAharati samApA oSadhIbhirityAsixcati taptAfca 13 adbhyaH pari prajAtAH stha samadbhiH pqcya-dhvamiti taptAH parisArayati 14 sIdantu vifa iti piSTAni saMnayati 15 makhasya firo'sIti piNDamabhimqfati 16 pUSA vAMM vifvavedA vibhajatviti samau vibhajati 17 agnaye tveti dakSiNaM puroDAfamabhimqfati yathAdevatamuttaram 18 idamahaMM senAyA abhItvaryA mukhamapohAmIti vedena kapAlebhyo bhasmApohati 19 gharmo'si vifvAyurityAdhefrayatyevamuttaram 20 ekaikaM karmobhayoH kuryAt 21 uru prathasveti yAvatkapAlaM puroDAfaM kUrmAkqtiM prathayati 22 saM te tanvA tanvaH pqcyantAmiti piSTalepenAvikSArayaMM striH parimArSTi 23 dakSiNAgnAvAjyaMM vilApya gArhapatya upAdhifritya saMpUya vedopayA-mo'ditirafanAcchinnapatretyAjyasthAlImAdatte 24 dakSiNA gArhapatyAtpavi-travati pqfnyAH payo'syagreguvastasya te'kSIyamANasya pinvamAnasya pinvamAnaM nirvapAmItyAjyasthAlyAMM pavitravati nirvapati 25 pari vAjapatiriti havIMM Si triH paryagniM karoti 26 devastvA savitA frapayatvityulmukenAbhitApayati pi-STalepaM ca 27 agniSTe tanvaM mA vinaiditi darbhaistvacaM grAhayati 28 na jvAlAnapohati 29 agne brahma gqhNISveti vedena sAzgAraM bhasmanAbhyUhati 30 avidahantaH frapayateti preSyati 31 vAcaMM visqjate yajamAnafca 32 3

nirdagdhaMM rakSa ityazgAramavasthApayati 1 dhruvamasi pqthivI dqMM heti tasminka-pAlamupadhAyAnvArabhyApAgne'gnimAmAdaM jahItyazgAraM bahirbhasma nirasyati 2 agne devayajanaMM vahetyanyamadhikqtyotsqjati 3 dharuNamasyantarikSaM dqMM heti pUrvaM dhartramasi divaM dqMM heti pUrvArdhaM dharmAsi vifvA vifvAni dqMM heti madhyamAddakSiNaM cidasIti pafcArdhAduttaramadhyardhaM paricidasIti pUrvArdhAddakSiNaMM vifvAsu dikSu sIdeti pafcArdhAddakSiNaM sajAtAnasmai yajamAnAya parivefayeti pUrvArdhAduttaramadhyardham 4 evamekAdafakapAlasya samAnaM trayANAmupadhAnam 5 ekamAtre madhyamAddakSiNe tathottare 6 caturthena mantreNa dakSiNayoH pUrvamupadadhAti paxcamenottarayoraparaMM SaSThena dakSiNayoraparaMM saptamenottarayoH pUrvamuttamena feSAni kuSThAsu pradakSiNam 7 vasUnAMM rudrA NAmityazgArAnabhyUhati . tapyethAmiti dve tapyasvetyekam 8 taptAbhyo-'dhifritya prAtardohaM dohayati 9 niSTapyopyamAnAyAM pAtr! yAmavadhAya pavitre devasya vaH savituH prasava iti piSTAni triH saMM vapati tUSNIM caturtham 10 vAcaMM yachatyAbhivAsanAt 11 piSTalepaM nidhAyotpUya taptA haryoSTvA vArAbhyA-mutpunAmIti piSTAnyutpunAti 12 vedopayAmaH sruveNa praNItAnAmAharati samApA oSadhIbhirityAsixcati taptAfca 13 adbhyaH pari prajAtAH stha samadbhiH pqcya-dhvamiti taptAH parisArayati 14 sIdantu vifa iti piSTAni saMnayati 15 makhasya firo'sIti piNDamabhimqfati 16 pUSA vAMM vifvavedA vibhajatviti samau vibhajati 17 agnaye tveti dakSiNaM puroDAfamabhimqfati yathAdevatamuttaram 18 idamahaMM senAyA abhItvaryA mukhamapohAmIti vedena kapAlebhyo bhasmApohati 19 gharmo'si vifvAyurityAdhefrayatyevamuttaram 20 ekaikaM karmobhayoH kuryAt 21 uru prathasveti yAvatkapAlaM puroDAfaM kUrmAkqtiM prathayati 22 saM te tanvA tanvaH pqcyantAmiti piSTalepenAvikSArayaMM striH parimArSTi 23 dakSiNAgnAvAjyaMM vilApya gArhapatya upAdhifritya saMpUya vedopayA-mo'ditirafanAcchinnapatretyAjyasthAlImAdatte 24 dakSiNA gArhapatyAtpavi-travati pqfnyAH payo'syagreguvastasya te'kSIyamANasya pinvamAnasya pinvamAnaM nirvapAmItyAjyasthAlyAMM pavitravati nirvapati 25 pari vAjapatiriti havIMM Si triH paryagniM karoti 26 devastvA savitA frapayatvityulmukenAbhitApayati pi-STalepaM ca 27 agniSTe tanvaM mA vinaiditi darbhaistvacaM grAhayati 28 na jvAlAnapohati 29 agne brahma gqhNISveti vedena sAzgAraM bhasmanAbhyUhati 30 avidahantaH frapayateti preSyati 31 vAcaMM visqjate yajamAnafca 32 3

निर्दग्धँ रक्ष इत्यङ्गारमवस्थापयति १ ध्रुवमसि पृथिवी दृँ हेति तस्मिन्क-पालमुपधायान्वारभ्यापाग्नेऽग्निमामादं जहीत्यङ्गारं बहिर्भस्म निरस्यति २ अग्ने देवयजनँ वहेत्यन्यमधिकृत्योत्सृजति ३ धरुणमस्यन्तरिक्षं दृँ हेति पूर्वं धर्त्रमसि दिवं दृँ हेति पूर्वार्धं धर्मासि विश्वा विश्वानि दृँ हेति मध्यमाद्दक्षिणं चिदसीति पश्चार्धादुत्तरमध्यर्धं परिचिदसीति पूर्वार्धाद्दक्षिणँ विश्वासु दिक्षु सीदेति पश्चार्धाद्दक्षिणं सजातानस्मै यजमानाय परिवेशयेति पूर्वार्धादुत्तरमध्यर्धम् ४ एवमेकादशकपालस्य समानं त्रयाणामुपधानम् ५ एकमात्रे मध्यमाद्दक्षिणे तथोत्तरे ६ चतुर्थेन मन्त्रेण दक्षिणयोः पूर्वमुपदधाति पञ्चमेनोत्तरयोरपरँ षष्ठेन दक्षिणयोरपरँ सप्तमेनोत्तरयोः पूर्वमुत्तमेन शेषानि कुष्ठासु प्रदक्षिणम् ७ वसूनाँ रुद्र ?ाणामित्यङ्गारानभ्यूहति ॥ तप्येथामिति द्वे तप्यस्वेत्येकम् ८ तप्ताभ्यो-ऽधिश्रित्य प्रातर्दोहं दोहयति ९ निष्टप्योप्यमानायां पा त्र्?यामवधाय पवित्रे देवस्य वः सवितुः प्रसव इति पिष्टानि त्रिः सँ वपति तूष्णीं चतुर्थम् १० वाचँ यछत्याभिवासनात् ११ पिष्टलेपं निधायोत्पूय तप्ता हर्योष्ट्वा वाराभ्या-मुत्पुनामीति पिष्टान्युत्पुनाति १२ वेदोपयामः स्रुवेण प्रणीतानामाहरति समापा ओषधीभिरित्यासिञ्चति तप्ताश्च १३ अद्भ्यः परि प्रजाताः स्थ समद्भिः पृच्य-ध्वमिति तप्ताः परिसारयति १४ सीदन्तु विश इति पिष्टानि संनयति १५ मखस्य शिरोऽसीति पिण्डमभिमृशति १६ पूषा वाँ विश्ववेदा विभजत्विति समौ विभजति १७ अग्नये त्वेति दक्षिणं पुरोडाशमभिमृशति यथादेवतमुत्तरम् १८ इदमहँ सेनाया अभीत्वर्या मुखमपोहामीति वेदेन कपालेभ्यो भस्मापोहति १९ घर्मोऽसि विश्वायुरित्याधेश्रयत्येवमुत्तरम् २० एकैकं कर्मोभयोः कुर्यात् २१ उरु प्रथस्वेति यावत्कपालं पुरोडाशं कूर्माकृतिं प्रथयति २२ सं ते तन्वा तन्वः पृच्यन्तामिति पिष्टलेपेनाविक्षारयँ स्त्रिः परिमार्ष्टि २३ दक्षिणाग्नावाज्यँ विलाप्य गार्हपत्य उपाधिश्रित्य संपूय वेदोपया-मोऽदितिरशनाच्छिन्नपत्रेत्याज्यस्थालीमादत्ते २४ दक्षिणा गार्हपत्यात्पवि-त्रवति पृश्न्याः पयोऽस्यग्रेगुवस्तस्य तेऽक्षीयमाणस्य पिन्वमानस्य पिन्वमानं निर्वपामीत्याज्यस्थाल्याँ पवित्रवति निर्वपति २५ परि वाजपतिरिति हवीँ षि त्रिः पर्यग्निं करोति २६ देवस्त्वा सविता श्रपयत्वित्युल्मुकेनाभितापयति पि-ष्टलेपं च २७ अग्निष्टे तन्वं मा विनैदिति दर्भैस्त्वचं ग्राहयति २८ न ज्वालानपोहति २९ अग्ने ब्रह्म गृह्णीष्वेति वेदेन साङ्गारं भस्मनाभ्यूहति ३० अविदहन्तः श्रपयतेति प्रेष्यति ३१ वाचँ विसृजते यजमानश्च ३२ ३

निर्दग्धँ रक्ष इत्यङ्गारमवस्थापयति १ ध्रुवमसि पृथिवी दृँ हेति तस्मिन्क-पालमुपधायान्वारभ्यापाग्नेऽग्निमामादं जहीत्यङ्गारं बहिर्भस्म निरस्यति २ अग्ने देवयजनँ वहेत्यन्यमधिकृत्योत्सृजति ३ धरुणमस्यन्तरिक्षं दृँ हेति पूर्वं धर्त्रमसि दिवं दृँ हेति पूर्वार्धं धर्मासि विश्वा विश्वानि दृँ हेति मध्यमाद्दक्षिणं चिदसीति पश्चार्धादुत्तरमध्यर्धं परिचिदसीति पूर्वार्धाद्दक्षिणँ विश्वासु दिक्षु सीदेति पश्चार्धाद्दक्षिणं सजातानस्मै यजमानाय परिवेशयेति पूर्वार्धादुत्तरमध्यर्धम् ४ एवमेकादशकपालस्य समानं त्रयाणामुपधानम् ५ एकमात्रे मध्यमाद्दक्षिणे तथोत्तरे ६ चतुर्थेन मन्त्रेण दक्षिणयोः पूर्वमुपदधाति पञ्चमेनोत्तरयोरपरँ षष्ठेन दक्षिणयोरपरँ सप्तमेनोत्तरयोः पूर्वमुत्तमेन शेषानि कुष्ठासु प्रदक्षिणम् ७ वसूनाँ रुद्रा णामित्यङ्गारानभ्यूहति ॥ तप्येथामिति द्वे तप्यस्वेत्येकम् ८ तप्ताभ्यो-ऽधिश्रित्य प्रातर्दोहं दोहयति ९ निष्टप्योप्यमानायां पात्र्! यामवधाय पवित्रे देवस्य वः सवितुः प्रसव इति पिष्टानि त्रिः सँ वपति तूष्णीं चतुर्थम् १० वाचँ यछत्याभिवासनात् ११ पिष्टलेपं निधायोत्पूय तप्ता हर्योष्ट्वा वाराभ्या-मुत्पुनामीति पिष्टान्युत्पुनाति १२ वेदोपयामः स्रुवेण प्रणीतानामाहरति समापा ओषधीभिरित्यासिञ्चति तप्ताश्च १३ अद्भ्यः परि प्रजाताः स्थ समद्भिः पृच्य-ध्वमिति तप्ताः परिसारयति १४ सीदन्तु विश इति पिष्टानि संनयति १५ मखस्य शिरोऽसीति पिण्डमभिमृशति १६ पूषा वाँ विश्ववेदा विभजत्विति समौ विभजति १७ अग्नये त्वेति दक्षिणं पुरोडाशमभिमृशति यथादेवतमुत्तरम् १८ इदमहँ सेनाया अभीत्वर्या मुखमपोहामीति वेदेन कपालेभ्यो भस्मापोहति १९ घर्मोऽसि विश्वायुरित्याधेश्रयत्येवमुत्तरम् २० एकैकं कर्मोभयोः कुर्यात् २१ उरु प्रथस्वेति यावत्कपालं पुरोडाशं कूर्माकृतिं प्रथयति २२ सं ते तन्वा तन्वः पृच्यन्तामिति पिष्टलेपेनाविक्षारयँ स्त्रिः परिमार्ष्टि २३ दक्षिणाग्नावाज्यँ विलाप्य गार्हपत्य उपाधिश्रित्य संपूय वेदोपया-मोऽदितिरशनाच्छिन्नपत्रेत्याज्यस्थालीमादत्ते २४ दक्षिणा गार्हपत्यात्पवि-त्रवति पृश्न्याः पयोऽस्यग्रेगुवस्तस्य तेऽक्षीयमाणस्य पिन्वमानस्य पिन्वमानं निर्वपामीत्याज्यस्थाल्याँ पवित्रवति निर्वपति २५ परि वाजपतिरिति हवीँ षि त्रिः पर्यग्निं करोति २६ देवस्त्वा सविता श्रपयत्वित्युल्मुकेनाभितापयति पि-ष्टलेपं च २७ अग्निष्टे तन्वं मा विनैदिति दर्भैस्त्वचं ग्राहयति २८ न ज्वालानपोहति २९ अग्ने ब्रह्म गृह्णीष्वेति वेदेन साङ्गारं भस्मनाभ्यूहति ३० अविदहन्तः श्रपयतेति प्रेष्यति ३१ वाचँ विसृजते यजमानश्च ३२ ३


34

p’;d;hvnIySy yjm;nm;]I\ veid' mns; párÉmmIte yq; hvI\ iW s'.veyuStq; itr’ä,IysI' purSt;t( 1 pUv;R/eR ve´; ivtOtIym;]e p[;gu-dIcI" SFyen it§o le%; ²l%it 2 Ekt;y Sv;h; iÃt;y Sv;h; i]t;y Sv;heTyetwrs\ SyNdy'Lle%;su ip·lep' innyit 3 ay\ ved" pOÉqvImNv-ivNdíuh;iht;' iniht;' g×reWu ) s mç' lok\ yjm;n;y ivNdTvÉz{ \ yD' .Uárret;" Õ,otu Ð ”it vedm;dÿe 4 veden veid\ ivivdu" pOÉqvI\ s; pp[qe pOÉqvI p;ÉqRv;y ) g.| Éb.itR .uvneãvNtStto yDSt;yte ivd;nIm( Ð ”it veden veid' p[;cI' i]" smuNm;i·R 5 ¬ÿrto g;hRpTySy devSy Tv; sivtu" p[sv ”it SFym;dÿe 6 ”N{ Sy b;ürsITyoW?y;num;i·R ) n;g[' p[TyÉ.mOxit 7 ¬ÿrto le%;n;m;¦I/[" p[£mm;] ¬Tkre p;É,koÏ' ÕTvopivxit 8 pOÉqVy; vm;RsIit le%;Nte tO,' ityRɦd/;it 9 pOÉqiv devyjnIit SFyen ityR®Kznáÿ 10 v[j' gz goSq;nÉmit stO,;-Np;\ sUnp;dNte 11 vWRtu te pjRNy ”it veid\ yjm;n' c p[e=te 12 b/;n dev sivtárit p;É,koϼ invpit 13 m; v" ²xv; aoW/y ”it iÃtIy' { PsSt ”it tOtIy\ ) sm;nmNyÿUã,I' ctuqRm( 14 SFyen veid' párgOð;it vsvSTv; párgOð®NTvit d²=,to ¨{ ;STveit p’;d;idTy;STveTyuÿrt" 15 ap;r¨ù pOÉqVy; ”it %nit Ãä©l' ctur©l\ v; 16 ¬õt;d;¦I/[²S]hRrit 17 devSy sivtu" sve kmR Õ

pafcAdAhavanIyasya yajamAnamAtrIMM vediM manasA parimimIte yathA havIMM Si saMbhaveyustathA tirafcyaNIyasIM purastAt 1 pUrvArdhe vedyA vitqtIyamAtre prAgu-dIcIH sphyena tisro lekhA likhati 2 ekatAya svAhA dvitAya svAhA tritAya svAhetyetairasaMM syandayaMllekhAsu piSTalepaM ninayati 3 ayaMM vedaH pqthivImanva-vindadguhAhitAM nihitAM gahvareSu , sa mahyaM lokaMM yajamAnAya vindatvachidraMM yajxaM bhUriretAH kqNotu . iti vedamAdatte 4 vedena vediMM vividuH pqthivIMM sA paprathe pqthivI pArthivAya , garbhaM bibharti bhuvaneSvantastato yajxastAyate vifvadAnIm . iti vedena vediM prAcIM triH samunmArSTi 5 uttarato gArhapatyasya devasya tvA savituH prasava iti sphyamAdatte 6 indra sya bAhurasItyoSadhyAnumArSTi , nAgraM pratyabhimqfati 7 uttarato lekhAnAmAgnIdhraH prakramamAtra utkare pANikoSThaM kqtvopavifati 8 pqthivyA varmAsIti lekhAnte tqNaM tiryagnidadhAti 9 pqthivi devayajanIti sphyena tiryakchinatti 10 vrajaM gacha gosthAnamiti satqNA-npAMM sUnapAdante 11 varSatu te parjanya iti vediMM yajamAnaM ca prekSate 12 badhAna deva savitariti pANikoSThe nivapati 13 mA vaH fivA oSadhaya iti dvitIyaM dra psasta iti tqtIyaMM , samAnamanyattUSNIM caturtham 14 sphyena vediM parigqhNAti vasavastvA parigqhNantviti dakSiNato rudra ?Astveti pafcAdAdityAstvetyuttarataH 15 apAraruM pqthivyA iti khanati dvyazgalaM caturazgalaMM vA 16 uddhatAdAgnIdhrastrirharati 17 devasya savituH save karma kqNvanto mAnuSAH , mA hiMM sIstvamoSadhIH fivAH . iti sphyena mUlAni chinatti , satqNAnpAMM sUnharati 18

pafcAdAhavanIyasya yajamAnamAtrIMM vediM manasA parimimIte yathA havIMM Si saMbhaveyustathA tirafcyaNIyasIM purastAt 1 pUrvArdhe vedyA vitqtIyamAtre prAgu-dIcIH sphyena tisro lekhA likhati 2 ekatAya svAhA dvitAya svAhA tritAya svAhetyetairasaMM syandayaMllekhAsu piSTalepaM ninayati 3 ayaMM vedaH pqthivImanva-vindadguhAhitAM nihitAM gahvareSu , sa mahyaM lokaMM yajamAnAya vindatvachidra MM! yajxaM bhUriretAH kqNotu . iti vedamAdatte 4 vedena vediMM vividuH pqthivIMM sA paprathe pqthivI pArthivAya , garbhaM bibharti bhuvaneSvantastato yajxastAyate vifvadAnIm . iti vedena vediM prAcIM triH samunmArSTi 5 uttarato gArhapatyasya devasya tvA savituH prasava iti sphyamAdatte 6 indra sya bAhurasItyoSadhyAnumArSTi , nAgraM pratyabhimqfati 7 uttarato lekhAnAmAgnIdhraH prakramamAtra utkare pANikoSThaM kqtvopavifati 8 pqthivyA varmAsIti lekhAnte tqNaM tiryagnidadhAti 9 pqthivi devayajanIti sphyena tiryakchinatti 10 vrajaM gacha gosthAnamiti satqNA-npAMM sUnapAdante 11 varSatu te parjanya iti vediMM yajamAnaM ca prekSate 12 badhAna deva savitariti pANikoSThe nivapati 13 mA vaH fivA oSadhaya iti dvitIyaM dra psasta iti tqtIyaMM , samAnamanyattUSNIM caturtham 14 sphyena vediM parigqhNAti vasavastvA parigqhNantviti dakSiNato rudrA stveti pafcAdAdityAstvetyuttarataH 15 apAraruM pqthivyA iti khanati dvyazgalaM caturazgalaMM vA 16 uddhatAdAgnIdhrastrirharati 17 devasya savituH save karma kqNvanto mAnuSAH , mA hiMM sIstvamoSadhIH fivAH . iti sphyena mUlAni chinatti , satqNAnpAMM sUnharati 18

पश्चादाहवनीयस्य यजमानमात्रीँ वेदिं मनसा परिमिमीते यथा हवीँ षि संभवेयुस्तथा तिरश्च्यणीयसीं पुरस्तात् १ पूर्वार्धे वेद्या वितृतीयमात्रे प्रागु-दीचीः स्फ्येन तिस्रो लेखा लिखति २ एकताय स्वाहा द्विताय स्वाहा त्रिताय स्वाहेत्येतैरसँ स्यन्दयंल्लेखासु पिष्टलेपं निनयति ३ अयँ वेदः पृथिवीमन्व-विन्दद्गुहाहितां निहितां गह्वरेषु । स मह्यं लोकँ यजमानाय विन्दत्वछिद्रँ यज्ञं भूरिरेताः कृणोतु ॥ इति वेदमादत्ते ४ वेदेन वेदिँ विविदुः पृथिवीँ सा पप्रथे पृथिवी पार्थिवाय । गर्भं बिभर्ति भुवनेष्वन्तस्ततो यज्ञस्तायते विश्वदानीम् ॥ इति वेदेन वेदिं प्राचीं त्रिः समुन्मार्ष्टि ५ उत्तरतो गार्हपत्यस्य देवस्य त्वा सवितुः प्रसव इति स्फ्यमादत्ते ६ इन्द्र स्य बाहुरसीत्योषध्यानुमार्ष्टि । नाग्रं प्रत्यभिमृशति ७ उत्तरतो लेखानामाग्नीध्रः प्रक्रममात्र उत्करे पाणिकोष्ठं कृत्वोपविशति ८ पृथिव्या वर्मासीति लेखान्ते तृणं तिर्यग्निदधाति ९ पृथिवि देवयजनीति स्फ्येन तिर्यक्छिनत्ति १० व्रजं गछ गोस्थानमिति सतृणा-न्पाँ सूनपादन्ते ११ वर्षतु ते पर्जन्य इति वेदिँ यजमानं च प्रेक्षते १२ बधान देव सवितरिति पाणिकोष्ठे निवपति १३ मा वः शिवा ओषधय इति द्वितीयं द्र प्सस्त इति तृतीयँ । समानमन्यत्तूष्णीं चतुर्थम् १४ स्फ्येन वेदिं परिगृह्णाति वसवस्त्वा परिगृह्णन्त्विति दक्षिणतो रुद्र ?ास्त्वेति पश्चादादित्यास्त्वेत्युत्तरतः १५ अपाररुं पृथिव्या इति खनति द्व्यङ्गलं चतुरङ्गलँ वा १६ उद्धतादाग्नीध्रस्त्रिर्हरति १७ देवस्य सवितुः सवे कर्म कृण्वन्तो मानुषाः । मा हिँ सीस्त्वमोषधीः शिवाः ॥ इति स्फ्येन मूलानि छिनत्ति । सतृणान्पाँ सून्हरति १८

पश्चादाहवनीयस्य यजमानमात्रीँ वेदिं मनसा परिमिमीते यथा हवीँ षि संभवेयुस्तथा तिरश्च्यणीयसीं पुरस्तात् १ पूर्वार्धे वेद्या वितृतीयमात्रे प्रागु-दीचीः स्फ्येन तिस्रो लेखा लिखति २ एकताय स्वाहा द्विताय स्वाहा त्रिताय स्वाहेत्येतैरसँ स्यन्दयंल्लेखासु पिष्टलेपं निनयति ३ अयँ वेदः पृथिवीमन्व-विन्दद्गुहाहितां निहितां गह्वरेषु । स मह्यं लोकँ यजमानाय विन्दत्वछिद्र ँ! यज्ञं भूरिरेताः कृणोतु ॥ इति वेदमादत्ते ४ वेदेन वेदिँ विविदुः पृथिवीँ सा पप्रथे पृथिवी पार्थिवाय । गर्भं बिभर्ति भुवनेष्वन्तस्ततो यज्ञस्तायते विश्वदानीम् ॥ इति वेदेन वेदिं प्राचीं त्रिः समुन्मार्ष्टि ५ उत्तरतो गार्हपत्यस्य देवस्य त्वा सवितुः प्रसव इति स्फ्यमादत्ते ६ इन्द्र स्य बाहुरसीत्योषध्यानुमार्ष्टि । नाग्रं प्रत्यभिमृशति ७ उत्तरतो लेखानामाग्नीध्रः प्रक्रममात्र उत्करे पाणिकोष्ठं कृत्वोपविशति ८ पृथिव्या वर्मासीति लेखान्ते तृणं तिर्यग्निदधाति ९ पृथिवि देवयजनीति स्फ्येन तिर्यक्छिनत्ति १० व्रजं गछ गोस्थानमिति सतृणा-न्पाँ सूनपादन्ते ११ वर्षतु ते पर्जन्य इति वेदिँ यजमानं च प्रेक्षते १२ बधान देव सवितरिति पाणिकोष्ठे निवपति १३ मा वः शिवा ओषधय इति द्वितीयं द्र प्सस्त इति तृतीयँ । समानमन्यत्तूष्णीं चतुर्थम् १४ स्फ्येन वेदिं परिगृह्णाति वसवस्त्वा परिगृह्णन्त्विति दक्षिणतो रुद्रा स्त्वेति पश्चादादित्यास्त्वेत्युत्तरतः १५ अपाररुं पृथिव्या इति खनति द्व्यङ्गलं चतुरङ्गलँ वा १६ उद्धतादाग्नीध्रस्त्रिर्हरति १७ देवस्य सवितुः सवे कर्म कृण्वन्तो मानुषाः । मा हिँ सीस्त्वमोषधीः शिवाः ॥ इति स्फ्येन मूलानि छिनत्ति । सतृणान्पाँ सून्हरति १८


42

párgOð;it ÅoÉ,>y;' g;hRpTym;h;yRpurIW;' pxuk;mSy 19 SFy' p[=;-lyTyp[itmOx¥g[m( 20 avo+y veid' b[÷;,m;mN} yoÿr' párg[;h' párgO-ð;it sTysdsIit d²=,t AtsdsIit p’;d( `mRsd sITyuÿrt" 21 pur; £ËrSyeit SFyen veid' p[tIcImnum;i·R vTmR kÚvRn( 22 p’;/eR ve´; ivtOtIym;]e ityR\ SFy\ StB?v; p[o=,Ir;s;dye?m;bihR¨ps;dy §uc" s'mOi— pˆI' s'nç;JyenodehIit s\ x;âSt 23 d²=,en p[o=,Ir->yud;n-yTyg[mupinnIy SFymu´zit 24 vTmRin s;dyit p[o=,IrÉ.pUryit 25 iÃWto v/o ŒsIit purSt;Tp[Ty„Ÿ%" SFyenoTkrmÉ.h²Nt 26 a>yu+y p[Ty;s;dyit 27 ¬ÿrt a;hvnIySye?m;bihR¨ps;dye¶²=,Ém?mmuÿr' bihR" 28 §uv\ s'm;i·R §uc" p[;²x]hr,' c 29 4

parigqhNAti froNibhyAM gArhapatyamAhAryapurISAM pafukAmasya 19 sphyaM prakSA-layatyapratimqfannagram 20 avokSya vediM brahmANamAma ntr?yottaraM parigrAhaM parigq-hNAti satyasadasIti dakSiNata qtasadasIti pafcAd gharmasada sItyuttarataH 21 purA krUrasyeti sphyena vediM pratIcImanumArSTi vartma kurvan 22 pafcArdhe vedyA vitqtIyamAtre tiryaxcaMM sphyaMM stabdhvA prokSaNIrAsAdayedhmAbarhirupasAdaya srucaH saMmqDDhi patnIM saMnahyAjyenodehIti saMM fAsti 23 dakSiNena prokSaNIra-bhyudAna-yatyagramupaninIya sphyamudyachati 24 vartmani sAdayati prokSaNIrabhipUrayati 25 dviSato vadho 'sIti purastAtpratyazmukhaH sphyenotkaramabhihanti 26 abhyukSya pratyAsAdayati 27 uttarata AhavanIyasyedhmAbarhirupasAdayeddakSiNamidhmamuttaraM barhiH 28 sruvaMM saMmArSTi srucaH prAfitraharaNaM ca 29 4

parigqhNAti froNibhyAM gArhapatyamAhAryapurISAM pafukAmasya 19 sphyaM prakSA-layatyapratimqfannagram 20 avokSya vediM brahmANamAmantr! yottaraM parigrAhaM parigq-hNAti satyasadasIti dakSiNata qtasadasIti pafcAd gharmasada sItyuttarataH 21 purA krUrasyeti sphyena vediM pratIcImanumArSTi vartma kurvan 22 pafcArdhe vedyA vitqtIyamAtre tiryaxcaMM sphyaMM stabdhvA prokSaNIrAsAdayedhmAbarhirupasAdaya srucaH saMmqDDhi patnIM saMnahyAjyenodehIti saMM fAsti 23 dakSiNena prokSaNIra-bhyudAna-yatyagramupaninIya sphyamudyachati 24 vartmani sAdayati prokSaNIrabhipUrayati 25 dviSato vadho 'sIti purastAtpratyazmukhaH sphyenotkaramabhihanti 26 abhyukSya pratyAsAdayati 27 uttarata AhavanIyasyedhmAbarhirupasAdayeddakSiNamidhmamuttaraM barhiH 28 sruvaMM saMmArSTi srucaH prAfitraharaNaM ca 29 4

परिगृह्णाति श्रोणिभ्यां गार्हपत्यमाहार्यपुरीषां पशुकामस्य १९ स्फ्यं प्रक्षा-लयत्यप्रतिमृशन्नग्रम् २० अवोक्ष्य वेदिं ब्रह्माणमाम न्त्र्?योत्तरं परिग्राहं परिगृ-ह्णाति सत्यसदसीति दक्षिणत ऋतसदसीति पश्चाद् घर्मसद सीत्युत्तरतः २१ पुरा क्रूरस्येति स्फ्येन वेदिं प्रतीचीमनुमार्ष्टि वर्त्म कुर्वन् २२ पश्चार्धे वेद्या वितृतीयमात्रे तिर्यञ्चँ स्फ्यँ स्तब्ध्वा प्रोक्षणीरासादयेध्माबर्हिरुपसादय स्रुचः संमृड्ढि पत्नीं संनह्याज्येनोदेहीति सँ शास्ति २३ दक्षिणेन प्रोक्षणीर-भ्युदान-यत्यग्रमुपनिनीय स्फ्यमुद्यछति २४ वर्त्मनि सादयति प्रोक्षणीरभिपूरयति २५ द्विषतो वधो ऽसीति पुरस्तात्प्रत्यङ्मुखः स्फ्येनोत्करमभिहन्ति २६ अभ्युक्ष्य प्रत्यासादयति २७ उत्तरत आहवनीयस्येध्माबर्हिरुपसादयेद्दक्षिणमिध्ममुत्तरं बर्हिः २८ स्रुवँ संमार्ष्टि स्रुचः प्राशित्रहरणं च २९ ४

परिगृह्णाति श्रोणिभ्यां गार्हपत्यमाहार्यपुरीषां पशुकामस्य १९ स्फ्यं प्रक्षा-लयत्यप्रतिमृशन्नग्रम् २० अवोक्ष्य वेदिं ब्रह्माणमामन्त्र्! योत्तरं परिग्राहं परिगृ-ह्णाति सत्यसदसीति दक्षिणत ऋतसदसीति पश्चाद् घर्मसद सीत्युत्तरतः २१ पुरा क्रूरस्येति स्फ्येन वेदिं प्रतीचीमनुमार्ष्टि वर्त्म कुर्वन् २२ पश्चार्धे वेद्या वितृतीयमात्रे तिर्यञ्चँ स्फ्यँ स्तब्ध्वा प्रोक्षणीरासादयेध्माबर्हिरुपसादय स्रुचः संमृड्ढि पत्नीं संनह्याज्येनोदेहीति सँ शास्ति २३ दक्षिणेन प्रोक्षणीर-भ्युदान-यत्यग्रमुपनिनीय स्फ्यमुद्यछति २४ वर्त्मनि सादयति प्रोक्षणीरभिपूरयति २५ द्विषतो वधो ऽसीति पुरस्तात्प्रत्यङ्मुखः स्फ्येनोत्करमभिहन्ति २६ अभ्युक्ष्य प्रत्यासादयति २७ उत्तरत आहवनीयस्येध्माबर्हिरुपसादयेद्दक्षिणमिध्ममुत्तरं बर्हिः २८ स्रुवँ संमार्ष्टि स्रुचः प्राशित्रहरणं च २९ ४


45

p[Tyu·\ r= ”Ty;hvnIye p;];É, in·pit 1 vedp[lv;Np[itiv.Jy;iv.Jy v;>y;hv' itr’I" §uc" s'm;·äRg[wrg[;É, mUlwdR<@;Ns'mOJy;>yu+y;¦* p[tpit 2 ]uvoŒSyn;/O·" spˆs;h ”it §uvm;dÿ ) a;yu" p[;,' m; inm;RjIRárit s'm;i·R yq; juô' p[;²x]hr,' c 3 juôrSyn;/O·; spˆs;hIit juôm;dÿe ) c=u" Åo]' m; inm;RjIRárit p[;cImNtrt" p[tIcI' b;çt" s'm;i·R 4 ¬p.OdSyn;/O·; spˆs;hITyup.Otm;dÿe ) v;c' pxUNm; inm;RjIRárit p[tIcImNtrt" p[;cI' b;çt" 5 /[uv;Syn;/O·; spˆs;hIit /[uv;m;dÿe Ð yD' p[j;' m; inm;RjIRárit svRt" p[;cIm( 6 p[;²x]h-r,mSyn;/O·\ spˆs;hÉmit p[;²x]hr,m;dÿe Ð åp;Ã,| m; inmOR=\ v;Éj Tv; spˆs;h\ s'm;JmIRit s'm;i·R 7 idiv ²xLpmvtt' pOÉqVy;" kkÚÉ." ÉÅtm( ) ten sh§k;<@¼n iÃWNt' t;py;mÉs ) iÃWNtStPyNt;' bó Ð ”it s'm;jRn;NyvsOJy;>yO+y;¦;v?ySyit 8 s'mO·; yq;-Sq;nmuÿ;n;" §uc" s;dyit 9 piˆ pˆIlokopSq;n' kÚivRit p[eãyit Ð piˆ pˆäeW te loko nmSte aStu m; m; ih\ sIárit d²=,t"p’;dprSy pˆIlokmupSq;pyit 10 a¦e gOhpt ¬p m; ×ySv dev;n;' pˆI¨p m; ×y?vm( ) aiditárv Tv; spu]opinWde yeyÉmN{ ;,Iv;iv/v; Ð ”Tyupivxit j;nunI p[.uJy 11 a;x;s;n; s*mns' p[j;' pui·mqo .gm( ) a¦ernuv[t; .UTv; s'nç¼ suÕt;y km( Ð ”TyNtrto vS]Sy yoK]e, pˆI\ s'nç;p ¬pSpOXy vedopy;m; dB/en Tv; c=uW;ve= ”it pˆä;Jymve=te 12 tejoŒsITy;Jy' g;hRpTyeŒÉ/Åyit 13 tejoŒÉs tejoŒnup[eih v;yu‚; Ntár=;Tp;tu sUyoR idv ”Ty;hvnIy' p[it hrit 14 aɦ·e tejo m; ivnwidTy;hvnIyeŒÉ/Åyit 15 ”d\ ivã,uivRc£m ”Tyetyoÿrt" p[o=,In;\ s;dyit ved' c 16 tejoŒsITy;Jy\ yjm;no Œve=t ¬TpUtmnuTpUt\ v; 17 devSTv; sivtoTpun;âTvTyety; pCz a;JymuTpun;it Ð devo v" sivteit p[o=,I" 18 /;m;sIit §uve,;Jy;in gOð;it ctujuR×;m·* ÕTv ¬p.Oit knIy" pÕTvo /[uv;y;' .UÉyÏm( 19 a;JySq;lI\ §uv' ved' c g;hRpTy;Nte ind/;it 20 d.Rmui·mup;d;y;/\ R vededR²=,t" p[²=Py devIr;p ”it p[o=,I¨dIryit 21 p[o=,Irp;d;y ve´;' pd;in lo.y²Nt 22 ¬T£re lo.n;in p[iv?y;p ¬pSpOXy ivW;ye?mmp;d;y pár/INb[÷;,m;mN} y p[o=it Õã,oŒSy;%reÏ ”tI?m' veidrÉs bihRWe Tveit veid' bihRrÉs ve´w Tveit bihR" 23 p[o+y p’;/eR ve´; ivtOtIym;]e bihR" s;dyit 24 purSt;í[âNq' ind/;it 25 ag[;É, p[o=,IWupp;yyit 26 Sv;h; iptO>yo `mRp;v>y ”it mUldexe bihRW" p[d²=,' p[o=,IinRnyit 27 ¬duç §ucm;d;y piv]e d²=,t" pár£My pUW; te g[âNq' ivãyâTvit bihRWo g[âNq\ ivãyit 28 5

pratyuSTaMM rakSa ityAhavanIye pAtrANi niSTapati 1 vedapralavAnprativibhajyAvibhajya vAbhyAhavaM tirafcIH srucaH saMmArSTyagrairagrANi mUlairdaNDAnsaMmqjyAbhyukSyAgnau pratapati 2 truvo'syanAdhqSTaH sapatnasAha iti sruvamAdatta , AyuH prANaM mA nirmArjIriti saMmArSTi yathA juhUM prAfitraharaNaM ca 3 juhUrasyanAdhqSTA sapatnasAhIti juhUmAdatte , cakSuH frotraM mA nirmArjIriti prAcImantarataH pratIcIM bAhyataH saMmArSTi 4 upabhqdasyanAdhqSTA sapatnasAhItyupabhqtamAdatte , vAcaM pafUnmA nirmArjIriti pratIcImantarataH prAcIM bAhyataH 5 dhruvAsyanAdhqSTA sapatnasAhIti dhruvAmAdatte . yajxaM prajAM mA nirmArjIriti sarvataH prAcIm 6 prAfitraha-raNamasyanAdhqSTaMM sapatnasAhamiti prAfitraharaNamAdatte . rUpAdvarNaM mA nirmqkSaMM vAji tvA sapatnasAhaMM saMmArjmIti saMmArSTi 7 divi filpamavatataM pqthivyAH kakubhiH fritam , tena sahasrakANDena dviSantaM tApayAmasi , dviSantastapyantAM bahu . iti saMmArjanAnyavasqjyAbhyqkSyAgnAvadhyasyati 8 saMmqSTA yathA-sthAnamuttAnAH srucaH sAdayati 9 patni patnIlokopasthAnaM kurviti preSyati . patni patnyeSa te loko namaste astu mA mA hiMM sIriti dakSiNataHpafcAdaparasya patnIlokamupasthApayati 10 agne gqhapata upa mA hvayasva devAnAM patnIrupa mA hvayadhvam , aditiriva tvA saputropaniSade yeyamindra ?ANIvAvidhavA . ityupavifati jAnunI prabhujya 11 AfAsAnA saumanasaM prajAM puSTimatho bhagam , agneranuvratA bhUtvA saMnahye sukqtAya kam . ityantarato vastrasya yoktreNa patnIMM saMnahyApa upaspqfya vedopayAmA dabdhena tvA cakSuSAvekSa iti patnyAjyamavekSate 12 tejo'sItyAjyaM gArhapatye'dhifrayati 13 tejo'si tejo'nuprehi vAyuSTvA ntarikSAtpAtu sUryo diva ityAhavanIyaM prati harati 14 agniSTe tejo mA vinaidityAhavanIye'dhifrayati 15 idaMM viSNurvicakrama ityetayottarataH prokSaNInAMM sAdayati vedaM ca 16 tejo'sItyAjyaMM yajamAno 'vekSata utpUtamanutpUtaMM vA 17 devastvA savitotpunAtvityetayA paccha AjyamutpunAti . devo vaH saviteti prokSaNIH 18 dhAmAsIti sruveNAjyAni gqhNAti caturjuhvAmaSTau kqtva upabhqti kanIyaH paxcakqtvo dhruvAyAM bhUyiSTham 19 AjyasthAlIMM sruvaM vedaM ca gArhapatyAnte nidadhAti 20 darbhamuSTimupAdAyArdhaMM vederdakSiNataH prakSipya devIrApa iti prokSaNIrudIrayati 21 prokSaNIrapAdAya vedyAM padAni lobhayanti 22 utkrare lobhanAni pravidhyApa upaspqfya viSAyedhmamapAdAya paridhInbrahmANamAma ntr?ya prokSati kqSNo'syAkhareSTha itIdhmaM vedirasi barhiSe tveti vediM barhirasi vedyai tveti barhiH 23 prokSya pafcArdhe vedyA vitqtIyamAtre barhiH sAdayati 24 purastAdgranthiM nidadhAti 25 agrANi prokSaNISupapAyayati 26 svAhA pitqbhyo gharmapAvabhya iti mUladefe barhiSaH pradakSiNaM prokSaNIrninayati 27 uduhya srucamAdAya pavitre dakSiNataH parikramya pUSA te granthiM viSyatviti barhiSo granthiMM viSyati 28 5

pratyuSTaMM rakSa ityAhavanIye pAtrANi niSTapati 1 vedapralavAnprativibhajyAvibhajya vAbhyAhavaM tirafcIH srucaH saMmArSTyagrairagrANi mUlairdaNDAnsaMmqjyAbhyukSyAgnau pratapati 2 truvo'syanAdhqSTaH sapatnasAha iti sruvamAdatta , AyuH prANaM mA nirmArjIriti saMmArSTi yathA juhUM prAfitraharaNaM ca 3 juhUrasyanAdhqSTA sapatnasAhIti juhUmAdatte , cakSuH frotraM mA nirmArjIriti prAcImantarataH pratIcIM bAhyataH saMmArSTi 4 upabhqdasyanAdhqSTA sapatnasAhItyupabhqtamAdatte , vAcaM pafUnmA nirmArjIriti pratIcImantarataH prAcIM bAhyataH 5 dhruvAsyanAdhqSTA sapatnasAhIti dhruvAmAdatte . yajxaM prajAM mA nirmArjIriti sarvataH prAcIm 6 prAfitraha-raNamasyanAdhqSTaMM sapatnasAhamiti prAfitraharaNamAdatte . rUpAdvarNaM mA nirmqkSaMM vAji tvA sapatnasAhaMM saMmArjmIti saMmArSTi 7 divi filpamavatataM pqthivyAH kakubhiH fritam , tena sahasrakANDena dviSantaM tApayAmasi , dviSantastapyantAM bahu . iti saMmArjanAnyavasqjyAbhyqkSyAgnAvadhyasyati 8 saMmqSTA yathA-sthAnamuttAnAH srucaH sAdayati 9 patni patnIlokopasthAnaM kurviti preSyati . patni patnyeSa te loko namaste astu mA mA hiMM sIriti dakSiNataHpafcAdaparasya patnIlokamupasthApayati 10 agne gqhapata upa mA hvayasva devAnAM patnIrupa mA hvayadhvam , aditiriva tvA saputropaniSade yeyamindrA NIvAvidhavA . ityupavifati jAnunI prabhujya 11 AfAsAnA saumanasaM prajAM puSTimatho bhagam , agneranuvratA bhUtvA saMnahye sukqtAya kam . ityantarato vastrasya yoktreNa patnIMM saMnahyApa upaspqfya vedopayAmA dabdhena tvA cakSuSAvekSa iti patnyAjyamavekSate 12 tejo'sItyAjyaM gArhapatye'dhifrayati 13 tejo'si tejo'nuprehi vAyuSTvA ntarikSAtpAtu sUryo diva ityAhavanIyaM prati harati 14 agniSTe tejo mA vinaidityAhavanIye'dhifrayati 15 idaMM viSNurvicakrama ityetayottarataH prokSaNInAMM sAdayati vedaM ca 16 tejo'sItyAjyaMM yajamAno 'vekSata utpUtamanutpUtaMM vA 17 devastvA savitotpunAtvityetayA paccha AjyamutpunAti . devo vaH saviteti prokSaNIH 18 dhAmAsIti sruveNAjyAni gqhNAti caturjuhvAmaSTau kqtva upabhqti kanIyaH paxcakqtvo dhruvAyAM bhUyiSTham 19 AjyasthAlIMM sruvaM vedaM ca gArhapatyAnte nidadhAti 20 darbhamuSTimupAdAyArdhaMM vederdakSiNataH prakSipya devIrApa iti prokSaNIrudIrayati 21 prokSaNIrapAdAya vedyAM padAni lobhayanti 22 utkrare lobhanAni pravidhyApa upaspqfya viSAyedhmamapAdAya paridhInbrahmANamAmantr! ya prokSati kqSNo'syAkhareSTha itIdhmaM vedirasi barhiSe tveti vediM barhirasi vedyai tveti barhiH 23 prokSya pafcArdhe vedyA vitqtIyamAtre barhiH sAdayati 24 purastAdgranthiM nidadhAti 25 agrANi prokSaNISupapAyayati 26 svAhA pitqbhyo gharmapAvabhya iti mUladefe barhiSaH pradakSiNaM prokSaNIrninayati 27 uduhya srucamAdAya pavitre dakSiNataH parikramya pUSA te granthiM viSyatviti barhiSo granthiMM viSyati 28 5

प्रत्युष्टँ रक्ष इत्याहवनीये पात्राणि निष्टपति १ वेदप्रलवान्प्रतिविभज्याविभज्य वाभ्याहवं तिरश्चीः स्रुचः संमार्ष्ट्यग्रैरग्राणि मूलैर्दण्डान्संमृज्याभ्युक्ष्याग्नौ प्रतपति २ त्रुवोऽस्यनाधृष्टः सपत्नसाह इति स्रुवमादत्त । आयुः प्राणं मा निर्मार्जीरिति संमार्ष्टि यथा जुहूं प्राशित्रहरणं च ३ जुहूरस्यनाधृष्टा सपत्नसाहीति जुहूमादत्ते । चक्षुः श्रोत्रं मा निर्मार्जीरिति प्राचीमन्तरतः प्रतीचीं बाह्यतः संमार्ष्टि ४ उपभृदस्यनाधृष्टा सपत्नसाहीत्युपभृतमादत्ते । वाचं पशून्मा निर्मार्जीरिति प्रतीचीमन्तरतः प्राचीं बाह्यतः ५ ध्रुवास्यनाधृष्टा सपत्नसाहीति ध्रुवामादत्ते ॥ यज्ञं प्रजां मा निर्मार्जीरिति सर्वतः प्राचीम् ६ प्राशित्रह-रणमस्यनाधृष्टँ सपत्नसाहमिति प्राशित्रहरणमादत्ते ॥ रूपाद्वर्णं मा निर्मृक्षँ वाजि त्वा सपत्नसाहँ संमार्ज्मीति संमार्ष्टि ७ दिवि शिल्पमवततं पृथिव्याः ककुभिः श्रितम् । तेन सहस्रकाण्डेन द्विषन्तं तापयामसि । द्विषन्तस्तप्यन्तां बहु ॥ इति संमार्जनान्यवसृज्याभ्यृक्ष्याग्नावध्यस्यति ८ संमृष्टा यथा-स्थानमुत्तानाः स्रुचः सादयति ९ पत्नि पत्नीलोकोपस्थानं कुर्विति प्रेष्यति ॥ पत्नि पत्न्येष ते लोको नमस्ते अस्तु मा मा हिँ सीरिति दक्षिणतःपश्चादपरस्य पत्नीलोकमुपस्थापयति १० अग्ने गृहपत उप मा ह्वयस्व देवानां पत्नीरुप मा ह्वयध्वम् । अदितिरिव त्वा सपुत्रोपनिषदे येयमिन्द्र ?ाणीवाविधवा ॥ इत्युपविशति जानुनी प्रभुज्य ११ आशासाना सौमनसं प्रजां पुष्टिमथो भगम् । अग्नेरनुव्रता भूत्वा संनह्ये सुकृताय कम् ॥ इत्यन्तरतो वस्त्रस्य योक्त्रेण पत्नीँ संनह्याप उपस्पृश्य वेदोपयामा दब्धेन त्वा चक्षुषावेक्ष इति पत्न्याज्यमवेक्षते १२ तेजोऽसीत्याज्यं गार्हपत्येऽधिश्रयति १३ तेजोऽसि तेजोऽनुप्रेहि वायुष्ट्वा न्तरिक्षात्पातु सूर्यो दिव इत्याहवनीयं प्रति हरति १४ अग्निष्टे तेजो मा विनैदित्याहवनीयेऽधिश्रयति १५ इदँ विष्णुर्विचक्रम इत्येतयोत्तरतः प्रोक्षणीनाँ सादयति वेदं च १६ तेजोऽसीत्याज्यँ यजमानो ऽवेक्षत उत्पूतमनुत्पूतँ वा १७ देवस्त्वा सवितोत्पुनात्वित्येतया पच्छ आज्यमुत्पुनाति ॥ देवो वः सवितेति प्रोक्षणीः १८ धामासीति स्रुवेणाज्यानि गृह्णाति चतुर्जुह्वामष्टौ कृत्व उपभृति कनीयः पञ्चकृत्वो ध्रुवायां भूयिष्ठम् १९ आज्यस्थालीँ स्रुवं वेदं च गार्हपत्यान्ते निदधाति २० दर्भमुष्टिमुपादायार्धँ वेदेर्दक्षिणतः प्रक्षिप्य देवीराप इति प्रोक्षणीरुदीरयति २१ प्रोक्षणीरपादाय वेद्यां पदानि लोभयन्ति २२ उत्क्ररे लोभनानि प्रविध्याप उपस्पृश्य विषायेध्ममपादाय परिधीन्ब्रह्माणमाम न्त्र्?य प्रोक्षति कृष्णोऽस्याखरेष्ठ इतीध्मं वेदिरसि बर्हिषे त्वेति वेदिं बर्हिरसि वेद्यै त्वेति बर्हिः २३ प्रोक्ष्य पश्चार्धे वेद्या वितृतीयमात्रे बर्हिः सादयति २४ पुरस्ताद्ग्रन्थिं निदधाति २५ अग्राणि प्रोक्षणीषुपपाययति २६ स्वाहा पितृभ्यो घर्मपावभ्य इति मूलदेशे बर्हिषः प्रदक्षिणं प्रोक्षणीर्निनयति २७ उदुह्य स्रुचमादाय पवित्रे दक्षिणतः परिक्रम्य पूषा ते ग्रन्थिं विष्यत्विति बर्हिषो ग्रन्थिँ विष्यति २८ ५

प्रत्युष्टँ रक्ष इत्याहवनीये पात्राणि निष्टपति १ वेदप्रलवान्प्रतिविभज्याविभज्य वाभ्याहवं तिरश्चीः स्रुचः संमार्ष्ट्यग्रैरग्राणि मूलैर्दण्डान्संमृज्याभ्युक्ष्याग्नौ प्रतपति २ त्रुवोऽस्यनाधृष्टः सपत्नसाह इति स्रुवमादत्त । आयुः प्राणं मा निर्मार्जीरिति संमार्ष्टि यथा जुहूं प्राशित्रहरणं च ३ जुहूरस्यनाधृष्टा सपत्नसाहीति जुहूमादत्ते । चक्षुः श्रोत्रं मा निर्मार्जीरिति प्राचीमन्तरतः प्रतीचीं बाह्यतः संमार्ष्टि ४ उपभृदस्यनाधृष्टा सपत्नसाहीत्युपभृतमादत्ते । वाचं पशून्मा निर्मार्जीरिति प्रतीचीमन्तरतः प्राचीं बाह्यतः ५ ध्रुवास्यनाधृष्टा सपत्नसाहीति ध्रुवामादत्ते ॥ यज्ञं प्रजां मा निर्मार्जीरिति सर्वतः प्राचीम् ६ प्राशित्रह-रणमस्यनाधृष्टँ सपत्नसाहमिति प्राशित्रहरणमादत्ते ॥ रूपाद्वर्णं मा निर्मृक्षँ वाजि त्वा सपत्नसाहँ संमार्ज्मीति संमार्ष्टि ७ दिवि शिल्पमवततं पृथिव्याः ककुभिः श्रितम् । तेन सहस्रकाण्डेन द्विषन्तं तापयामसि । द्विषन्तस्तप्यन्तां बहु ॥ इति संमार्जनान्यवसृज्याभ्यृक्ष्याग्नावध्यस्यति ८ संमृष्टा यथा-स्थानमुत्तानाः स्रुचः सादयति ९ पत्नि पत्नीलोकोपस्थानं कुर्विति प्रेष्यति ॥ पत्नि पत्न्येष ते लोको नमस्ते अस्तु मा मा हिँ सीरिति दक्षिणतःपश्चादपरस्य पत्नीलोकमुपस्थापयति १० अग्ने गृहपत उप मा ह्वयस्व देवानां पत्नीरुप मा ह्वयध्वम् । अदितिरिव त्वा सपुत्रोपनिषदे येयमिन्द्रा णीवाविधवा ॥ इत्युपविशति जानुनी प्रभुज्य ११ आशासाना सौमनसं प्रजां पुष्टिमथो भगम् । अग्नेरनुव्रता भूत्वा संनह्ये सुकृताय कम् ॥ इत्यन्तरतो वस्त्रस्य योक्त्रेण पत्नीँ संनह्याप उपस्पृश्य वेदोपयामा दब्धेन त्वा चक्षुषावेक्ष इति पत्न्याज्यमवेक्षते १२ तेजोऽसीत्याज्यं गार्हपत्येऽधिश्रयति १३ तेजोऽसि तेजोऽनुप्रेहि वायुष्ट्वा न्तरिक्षात्पातु सूर्यो दिव इत्याहवनीयं प्रति हरति १४ अग्निष्टे तेजो मा विनैदित्याहवनीयेऽधिश्रयति १५ इदँ विष्णुर्विचक्रम इत्येतयोत्तरतः प्रोक्षणीनाँ सादयति वेदं च १६ तेजोऽसीत्याज्यँ यजमानो ऽवेक्षत उत्पूतमनुत्पूतँ वा १७ देवस्त्वा सवितोत्पुनात्वित्येतया पच्छ आज्यमुत्पुनाति ॥ देवो वः सवितेति प्रोक्षणीः १८ धामासीति स्रुवेणाज्यानि गृह्णाति चतुर्जुह्वामष्टौ कृत्व उपभृति कनीयः पञ्चकृत्वो ध्रुवायां भूयिष्ठम् १९ आज्यस्थालीँ स्रुवं वेदं च गार्हपत्यान्ते निदधाति २० दर्भमुष्टिमुपादायार्धँ वेदेर्दक्षिणतः प्रक्षिप्य देवीराप इति प्रोक्षणीरुदीरयति २१ प्रोक्षणीरपादाय वेद्यां पदानि लोभयन्ति २२ उत्क्ररे लोभनानि प्रविध्याप उपस्पृश्य विषायेध्ममपादाय परिधीन्ब्रह्माणमामन्त्र्! य प्रोक्षति कृष्णोऽस्याखरेष्ठ इतीध्मं वेदिरसि बर्हिषे त्वेति वेदिं बर्हिरसि वेद्यै त्वेति बर्हिः २३ प्रोक्ष्य पश्चार्धे वेद्या वितृतीयमात्रे बर्हिः सादयति २४ पुरस्ताद्ग्रन्थिं निदधाति २५ अग्राणि प्रोक्षणीषुपपाययति २६ स्वाहा पितृभ्यो घर्मपावभ्य इति मूलदेशे बर्हिषः प्रदक्षिणं प्रोक्षणीर्निनयति २७ उदुह्य स्रुचमादाय पवित्रे दक्षिणतः परिक्रम्य पूषा ते ग्रन्थिं विष्यत्विति बर्हिषो ग्रन्थिँ विष्यति २८ ५


48

ivã,o" StupoŒsIit p[Strmp;dÿ 1 yjm;ne p[;,;p;n* d/;mIit piv]e p[StreŒivsOjit 2 ag[e,;hvnIy' py;RúTy p[Str' b[÷,e p[yzit yjm;n;y v; 3 pui·rÉs poW;y Tv; rÉymNt' Tv; pui·mNt' guð;mIit mu%t" p[Str' guð;it 4 noNmOJy;¥;vmOJy;¥ iv/Unuy;´dupitϼÿdups'gOðIy;t( 5 iv§\ Sy xuLb' d.;R,;mups\ yMy veid' d²=,;/eR StO,;it 6 ¬¨ p[qSveit veid\ StO,;TyprmprmyuG/;tu bólmn;rokm( 7 apre, veid' pár£My p[Str' /;ryNpár/INpár/;it gN/voRŒsIit m?ymÉmN{ Sy b;órsIit d²=,' Ém];v¨,* TveTyuÿrm( 8 aVyTy;d/Ts'd/;TyÉ.ihttm' d²=,' párÉ/s'É/' kroit 9 ”?md;v;Rd;y inTyhot;r' TveTy;`;rsÉm/m;d/;it viWRϼ aÉ/ n;k ”it iÃtIy;m( 10 sUyRSTv; râXmÉ.árTy;idTy' purSt;Tpárd/;it 11 ivjnSy iv/OtI Sq ”it tO,e itr’I s;dyit ctur©lm;]mNtr; 12 vsUn;\ ¨{ ;,;Émit iv/OTyo¨pár p[Str\ s;dyit 13 ´*rÉs jNmneit juô' p[Stre s;dyit 14 n árÿ_mvsOjit ) sm mUlwdR<@Ö kroit 15 aNtár=mÉs jNmneTy/St;iÃ/OTyo¨p.Ot' pOÉqVyÉs jNmneTyupár·;iÃ/OTyo/‰ŸRv;ms\ sÿ_;" §ucoŒnUcI" s;dyTyÉ.ihttm;' juôm( 16 ”dmh\ sen;y; a.ITvy;R mu%mpoh;mIit veden puro@;-xyo.RSm;pohit 17 vedopy;m a;JySq;Ly;" §uve, a;Py;yt;' `Otyo-inrɦhRVy; no mNyt;m( ) %mÍ(v TvcmÍ(v suåp' Tv; vsuivd' pxUn;' tejs;¦ye Tv; ju·mÉ.`;ry;mITy;¦ey' puro@;xmÉ.`;ryit yq;devtmuÿrm( 18 Syon' te sdn' Õ,oÉm `OtSy /;ry; suxev' kLpy;mIit p;} y;mupStO,;it 19 a;{ R" pOqu˜u.uRvnSy gop;" êt ¬T˜;tu jint; mtIn;m( ) ”TyudmuÃ;syit 20 veden;p.Sm;n' kroTynÉ.ßNp;É,n; ved²xrs; c 21 tâSmNsId;mOte p[ititÏ v[IhI,;' me/" sumnSym;n" ) a,upStI,Re s;dyit Ð yv;n;' me/ ”it yv;n;m( 22 ”r; .Uit" pOÉqVy; rso moT£mIidit p[qm;pihte kp;le ŒÉ.`;ryit 23 tOi¢rÉs g;y]' zNdStpRy m; tejs; b[÷vcRsen tOi¢rÉs ]w·‘.' zNdStpRy me²N{ ye, vIyeR, tOi¢rÉs j;gt' zNdStpRy m; p[jy; pxuÉ.árTyl'kroit Svÿ_m-inãk;WmpOWNtmpy;RvtRyn/St;°op;nÉÿ_ 24 ySt a;Tm; pxuWu p[iv·o idvo v;É.Ï;mnu yo ivc·e ) a;TmNv;Nsom `Otv;inhwih idv' gz SvivRNd yjm;n;y mçm( Ð ”it doh;vl'kroit 25 a>yud;hrit hvI\ iW 26 AW.oŒÉs x;Kvr ”it d²=,to ju×;" pU,R§uv\ s;dyTyg[e, /[uv;\ vedmuÿre, /[uv;m;JySq;lImpre, §uGd<@;Np;]I' d²=,Sy;\ ve-idÅo,* s;y'dohmuÿrSy;' p[;tdoRhm( 27 veid\ StO,;TynÉ/StO,¥Nt;n( 28 p’;õo]e i]/;tUpStO,;it d²=,;tUl;Nm?ye 29 ap ¬pSpOXy /[uv; asdÉ¥-Ty;Jy;in s'mOxit s'mOxit 30 6

viSNoH stupo'sIti prastaramapAdatta 1 yajamAne prANApAnau dadhAmIti pavitre prastare'visqjati 2 agreNAhavanIyaM paryAhqtya prastaraM brahmaNe prayachati yajamAnAya vA 3 puSTirasi poSAya tvA rayimantaM tvA puSTimantaM guhNAmIti mukhataH prastaraM guhNAti 4 nonmqjyAnnAvamqjyAnna vidhUnuyAdyadupatiSThettadupasaMgqhNIyAt 5 visraMM sya fulbaM darbhANAmupasaMM yamya vediM dakSiNArdhe stqNAti 6 uru prathasveti vediMM stqNAtyaparamaparamayugdhAtu bahulamanArokam 7 apareNa vediM parikramya prastaraM dhArayanparidhInparidhAti gandharvo'sIti madhyamamindra sya bAhurasIti dakSiNaM mitrAvaruNau tvetyuttaram 8 avyatyAdadhatsaMdadhAtyabhihitatamaM dakSiNaM paridhisaMdhiM karoti 9 idhmadArvAdAya nityahotAraM tvetyAghArasamidhamAdadhAti varSiSThe adhi nAka iti dvitIyAm 10 sUryastvA rafmibhirityAdityaM purastAtparidadhAti 11 vifvajanasya vidhqtI stha iti tqNe tirafcI sAdayati caturazgalamAtramantarA 12 vasUnAMM rudra ?ANAmiti vidhqtyorupari prastaraMM sAdayati 13 dyaurasi janmaneti juhUM prastare sAdayati 14 na riktamavasqjati , sama mUlairdaNDaM karoti 15 antarikSamasi janmanetyadhastAdvidhqtyorupabhqtaM pqthivyasi janmanetyupariSTAdvidhqtyordhruvAmasaMM saktAH sruco'nUcIH sAdayatyabhihitatamAM juhUm 16 idamahaMM senAyA abhItvaryA mukhamapohAmIti vedena puroDA-fayorbhasmApohati 17 vedopayAma AjyasthAlyAH sruveNa ApyAyatAM ghqtayo-niragnirhavyA no manyatAm , khamazkSva tvacamazkSva surUpaM tvA vasuvidaM pafUnAM tejasAgnaye tvA juSTamabhighArayAmItyAgneyaM puroDAfamabhighArayati yathAdevatamuttaram 18 syonaM te sadanaM kqNomi ghqtasya dhArayA sufevaM kalpayAmIti pA tr?yAmupastqNAti 19 Ardra ?H pqthusnurbhuvanasya gopAH fqta utsnAtu janitA matInAm , ityudaxcamudvAsayati 20 vedenApabhasmAnaM karotyanabhighnanpANinA vedafirasA ca 21 tasminsIdAmqte pratitiSTha vrIhINAM medhaH sumanasyamAnaH , aNupastIrNe sAdayati . yavAnAM medha iti yavAnAm 22 irA bhUtiH pqthivyA raso motkramIditi prathamApahite kapAle 'bhighArayati 23 tqptirasi gAyatraM chandastarpaya mA tejasA brahmavarcasena tqptirasi traiSTubhaM chandastarpaya mendri yeNa vIryeNa tqptirasi jAgataM chandastarpaya mA prajayA pafubhirityalaMkaroti svaktama-niSkASamapqSantamaparyAvartayanadhastAccopAnakti 24 yasta AtmA pafuSu praviSTo divo vAbhiSThAmanu yo vicaSTe , AtmanvAnsoma ghqtavAnihaihi divaM gacha svarvinda yajamAnAya mahyam . iti dohAvalaMkaroti 25 abhyudAharati havIMM Si 26 qSabho'si fAkvara iti dakSiNato juhvAH pUrNasruvaMM sAdayatyagreNa dhruvAMM vedamuttareNa dhruvAmAjyasthAlImapareNa srugdaNDAnpAtrIM dakSiNasyAMM ve-difroNau sAyaMdohamuttarasyAM prAtardoham 27 vediMM stqNAtyanadhistqNannantAn 28 pafcAddhotre tridhAtUpastqNAti dakSiNAtUlAnmadhye 29 apa upaspqfya dhruvA asadanni-tyAjyAni saMmqfati saMmqfati 30 6

viSNoH stupo'sIti prastaramapAdatta 1 yajamAne prANApAnau dadhAmIti pavitre prastare'visqjati 2 agreNAhavanIyaM paryAhqtya prastaraM brahmaNe prayachati yajamAnAya vA 3 puSTirasi poSAya tvA rayimantaM tvA puSTimantaM guhNAmIti mukhataH prastaraM guhNAti 4 nonmqjyAnnAvamqjyAnna vidhUnuyAdyadupatiSThettadupasaMgqhNIyAt 5 visraMM sya fulbaM darbhANAmupasaMM yamya vediM dakSiNArdhe stqNAti 6 uru prathasveti vediMM stqNAtyaparamaparamayugdhAtu bahulamanArokam 7 apareNa vediM parikramya prastaraM dhArayanparidhInparidhAti gandharvo'sIti madhyamamindra sya bAhurasIti dakSiNaM mitrAvaruNau tvetyuttaram 8 avyatyAdadhatsaMdadhAtyabhihitatamaM dakSiNaM paridhisaMdhiM karoti 9 idhmadArvAdAya nityahotAraM tvetyAghArasamidhamAdadhAti varSiSThe adhi nAka iti dvitIyAm 10 sUryastvA rafmibhirityAdityaM purastAtparidadhAti 11 vifvajanasya vidhqtI stha iti tqNe tirafcI sAdayati caturazgalamAtramantarA 12 vasUnAMM rudrA NAmiti vidhqtyorupari prastaraMM sAdayati 13 dyaurasi janmaneti juhUM prastare sAdayati 14 na riktamavasqjati , sama mUlairdaNDaM karoti 15 antarikSamasi janmanetyadhastAdvidhqtyorupabhqtaM pqthivyasi janmanetyupariSTAdvidhqtyordhruvAmasaMM saktAH sruco'nUcIH sAdayatyabhihitatamAM juhUm 16 idamahaMM senAyA abhItvaryA mukhamapohAmIti vedena puroDA-fayorbhasmApohati 17 vedopayAma AjyasthAlyAH sruveNa ApyAyatAM ghqtayo-niragnirhavyA no manyatAm , khamazkSva tvacamazkSva surUpaM tvA vasuvidaM pafUnAM tejasAgnaye tvA juSTamabhighArayAmItyAgneyaM puroDAfamabhighArayati yathAdevatamuttaram 18 syonaM te sadanaM kqNomi ghqtasya dhArayA sufevaM kalpayAmIti pAtr! yAmupastqNAti 19 Ardra H! pqthusnurbhuvanasya gopAH fqta utsnAtu janitA matInAm , ityudaxcamudvAsayati 20 vedenApabhasmAnaM karotyanabhighnanpANinA vedafirasA ca 21 tasminsIdAmqte pratitiSTha vrIhINAM medhaH sumanasyamAnaH , aNupastIrNe sAdayati . yavAnAM medha iti yavAnAm 22 irA bhUtiH pqthivyA raso motkramIditi prathamApahite kapAle 'bhighArayati 23 tqptirasi gAyatraM chandastarpaya mA tejasA brahmavarcasena tqptirasi traiSTubhaM chandastarpaya mendri yeNa vIryeNa tqptirasi jAgataM chandastarpaya mA prajayA pafubhirityalaMkaroti svaktama-niSkASamapqSantamaparyAvartayanadhastAccopAnakti 24 yasta AtmA pafuSu praviSTo divo vAbhiSThAmanu yo vicaSTe , AtmanvAnsoma ghqtavAnihaihi divaM gacha svarvinda yajamAnAya mahyam . iti dohAvalaMkaroti 25 abhyudAharati havIMM Si 26 qSabho'si fAkvara iti dakSiNato juhvAH pUrNasruvaMM sAdayatyagreNa dhruvAMM vedamuttareNa dhruvAmAjyasthAlImapareNa srugdaNDAnpAtrIM dakSiNasyAMM ve-difroNau sAyaMdohamuttarasyAM prAtardoham 27 vediMM stqNAtyanadhistqNannantAn 28 pafcAddhotre tridhAtUpastqNAti dakSiNAtUlAnmadhye 29 apa upaspqfya dhruvA asadanni-tyAjyAni saMmqfati saMmqfati 30 6

विष्णोः स्तुपोऽसीति प्रस्तरमपादत्त १ यजमाने प्राणापानौ दधामीति पवित्रे प्रस्तरेऽविसृजति २ अग्रेणाहवनीयं पर्याहृत्य प्रस्तरं ब्रह्मणे प्रयछति यजमानाय वा ३ पुष्टिरसि पोषाय त्वा रयिमन्तं त्वा पुष्टिमन्तं गुह्णामीति मुखतः प्रस्तरं गुह्णाति ४ नोन्मृज्यान्नावमृज्यान्न विधूनुयाद्यदुपतिष्ठेत्तदुपसंगृह्णीयात् ५ विस्रँ स्य शुल्बं दर्भाणामुपसँ यम्य वेदिं दक्षिणार्धे स्तृणाति ६ उरु प्रथस्वेति वेदिँ स्तृणात्यपरमपरमयुग्धातु बहुलमनारोकम् ७ अपरेण वेदिं परिक्रम्य प्रस्तरं धारयन्परिधीन्परिधाति गन्धर्वोऽसीति मध्यममिन्द्र स्य बाहुरसीति दक्षिणं मित्रावरुणौ त्वेत्युत्तरम् ८ अव्यत्यादधत्संदधात्यभिहिततमं दक्षिणं परिधिसंधिं करोति ९ इध्मदार्वादाय नित्यहोतारं त्वेत्याघारसमिधमादधाति वर्षिष्ठे अधि नाक इति द्वितीयाम् १० सूर्यस्त्वा रश्मिभिरित्यादित्यं पुरस्तात्परिदधाति ११ विश्वजनस्य विधृती स्थ इति तृणे तिरश्ची सादयति चतुरङ्गलमात्रमन्तरा १२ वसूनाँ रुद्र ?ाणामिति विधृत्योरुपरि प्रस्तरँ सादयति १३ द्यौरसि जन्मनेति जुहूं प्रस्तरे सादयति १४ न रिक्तमवसृजति । सम मूलैर्दण्डं करोति १५ अन्तरिक्षमसि जन्मनेत्यधस्ताद्विधृत्योरुपभृतं पृथिव्यसि जन्मनेत्युपरिष्टाद्विधृत्योर्ध्रुवामसँ सक्ताः स्रुचोऽनूचीः सादयत्यभिहिततमां जुहूम् १६ इदमहँ सेनाया अभीत्वर्या मुखमपोहामीति वेदेन पुरोडा-शयोर्भस्मापोहति १७ वेदोपयाम आज्यस्थाल्याः स्रुवेण आप्यायतां घृतयो-निरग्निर्हव्या नो मन्यताम् । खमङ्क्ष्व त्वचमङ्क्ष्व सुरूपं त्वा वसुविदं पशूनां तेजसाग्नये त्वा जुष्टमभिघारयामीत्याग्नेयं पुरोडाशमभिघारयति यथादेवतमुत्तरम् १८ स्योनं ते सदनं कृणोमि घृतस्य धारया सुशेवं कल्पयामीति पा त्र्?यामुपस्तृणाति १९ आर्द्र ?ः पृथुस्नुर्भुवनस्य गोपाः शृत उत्स्नातु जनिता मतीनाम् । इत्युदञ्चमुद्वासयति २० वेदेनापभस्मानं करोत्यनभिघ्नन्पाणिना वेदशिरसा च २१ तस्मिन्सीदामृते प्रतितिष्ठ व्रीहीणां मेधः सुमनस्यमानः । अणुपस्तीर्णे सादयति ॥ यवानां मेध इति यवानाम् २२ इरा भूतिः पृथिव्या रसो मोत्क्रमीदिति प्रथमापहिते कपाले ऽभिघारयति २३ तृप्तिरसि गायत्रं छन्दस्तर्पय मा तेजसा ब्रह्मवर्चसेन तृप्तिरसि त्रैष्टुभं छन्दस्तर्पय मेन्द्रि येण वीर्येण तृप्तिरसि जागतं छन्दस्तर्पय मा प्रजया पशुभिरित्यलंकरोति स्वक्तम-निष्काषमपृषन्तमपर्यावर्तयनधस्ताच्चोपानक्ति २४ यस्त आत्मा पशुषु प्रविष्टो दिवो वाभिष्ठामनु यो विचष्टे । आत्मन्वान्सोम घृतवानिहैहि दिवं गछ स्वर्विन्द यजमानाय मह्यम् ॥ इति दोहावलंकरोति २५ अभ्युदाहरति हवीँ षि २६ ऋषभोऽसि शाक्वर इति दक्षिणतो जुह्वाः पूर्णस्रुवँ सादयत्यग्रेण ध्रुवाँ वेदमुत्तरेण ध्रुवामाज्यस्थालीमपरेण स्रुग्दण्डान्पात्रीं दक्षिणस्याँ वे-दिश्रोणौ सायंदोहमुत्तरस्यां प्रातर्दोहम् २७ वेदिँ स्तृणात्यनधिस्तृणन्नन्तान् २८ पश्चाद्धोत्रे त्रिधातूपस्तृणाति दक्षिणातूलान्मध्ये २९ अप उपस्पृश्य ध्रुवा असदन्नि-त्याज्यानि संमृशति संमृशति ३० ६

विष्णोः स्तुपोऽसीति प्रस्तरमपादत्त १ यजमाने प्राणापानौ दधामीति पवित्रे प्रस्तरेऽविसृजति २ अग्रेणाहवनीयं पर्याहृत्य प्रस्तरं ब्रह्मणे प्रयछति यजमानाय वा ३ पुष्टिरसि पोषाय त्वा रयिमन्तं त्वा पुष्टिमन्तं गुह्णामीति मुखतः प्रस्तरं गुह्णाति ४ नोन्मृज्यान्नावमृज्यान्न विधूनुयाद्यदुपतिष्ठेत्तदुपसंगृह्णीयात् ५ विस्रँ स्य शुल्बं दर्भाणामुपसँ यम्य वेदिं दक्षिणार्धे स्तृणाति ६ उरु प्रथस्वेति वेदिँ स्तृणात्यपरमपरमयुग्धातु बहुलमनारोकम् ७ अपरेण वेदिं परिक्रम्य प्रस्तरं धारयन्परिधीन्परिधाति गन्धर्वोऽसीति मध्यममिन्द्र स्य बाहुरसीति दक्षिणं मित्रावरुणौ त्वेत्युत्तरम् ८ अव्यत्यादधत्संदधात्यभिहिततमं दक्षिणं परिधिसंधिं करोति ९ इध्मदार्वादाय नित्यहोतारं त्वेत्याघारसमिधमादधाति वर्षिष्ठे अधि नाक इति द्वितीयाम् १० सूर्यस्त्वा रश्मिभिरित्यादित्यं पुरस्तात्परिदधाति ११ विश्वजनस्य विधृती स्थ इति तृणे तिरश्ची सादयति चतुरङ्गलमात्रमन्तरा १२ वसूनाँ रुद्रा णामिति विधृत्योरुपरि प्रस्तरँ सादयति १३ द्यौरसि जन्मनेति जुहूं प्रस्तरे सादयति १४ न रिक्तमवसृजति । सम मूलैर्दण्डं करोति १५ अन्तरिक्षमसि जन्मनेत्यधस्ताद्विधृत्योरुपभृतं पृथिव्यसि जन्मनेत्युपरिष्टाद्विधृत्योर्ध्रुवामसँ सक्ताः स्रुचोऽनूचीः सादयत्यभिहिततमां जुहूम् १६ इदमहँ सेनाया अभीत्वर्या मुखमपोहामीति वेदेन पुरोडा-शयोर्भस्मापोहति १७ वेदोपयाम आज्यस्थाल्याः स्रुवेण आप्यायतां घृतयो-निरग्निर्हव्या नो मन्यताम् । खमङ्क्ष्व त्वचमङ्क्ष्व सुरूपं त्वा वसुविदं पशूनां तेजसाग्नये त्वा जुष्टमभिघारयामीत्याग्नेयं पुरोडाशमभिघारयति यथादेवतमुत्तरम् १८ स्योनं ते सदनं कृणोमि घृतस्य धारया सुशेवं कल्पयामीति पात्र्! यामुपस्तृणाति १९ आर्द्र ः! पृथुस्नुर्भुवनस्य गोपाः शृत उत्स्नातु जनिता मतीनाम् । इत्युदञ्चमुद्वासयति २० वेदेनापभस्मानं करोत्यनभिघ्नन्पाणिना वेदशिरसा च २१ तस्मिन्सीदामृते प्रतितिष्ठ व्रीहीणां मेधः सुमनस्यमानः । अणुपस्तीर्णे सादयति ॥ यवानां मेध इति यवानाम् २२ इरा भूतिः पृथिव्या रसो मोत्क्रमीदिति प्रथमापहिते कपाले ऽभिघारयति २३ तृप्तिरसि गायत्रं छन्दस्तर्पय मा तेजसा ब्रह्मवर्चसेन तृप्तिरसि त्रैष्टुभं छन्दस्तर्पय मेन्द्रि येण वीर्येण तृप्तिरसि जागतं छन्दस्तर्पय मा प्रजया पशुभिरित्यलंकरोति स्वक्तम-निष्काषमपृषन्तमपर्यावर्तयनधस्ताच्चोपानक्ति २४ यस्त आत्मा पशुषु प्रविष्टो दिवो वाभिष्ठामनु यो विचष्टे । आत्मन्वान्सोम घृतवानिहैहि दिवं गछ स्वर्विन्द यजमानाय मह्यम् ॥ इति दोहावलंकरोति २५ अभ्युदाहरति हवीँ षि २६ ऋषभोऽसि शाक्वर इति दक्षिणतो जुह्वाः पूर्णस्रुवँ सादयत्यग्रेण ध्रुवाँ वेदमुत्तरेण ध्रुवामाज्यस्थालीमपरेण स्रुग्दण्डान्पात्रीं दक्षिणस्याँ वे-दिश्रोणौ सायंदोहमुत्तरस्यां प्रातर्दोहम् २७ वेदिँ स्तृणात्यनधिस्तृणन्नन्तान् २८ पश्चाद्धोत्रे त्रिधातूपस्तृणाति दक्षिणातूलान्मध्ये २९ अप उपस्पृश्य ध्रुवा असदन्नि-त्याज्यानि संमृशति संमृशति ३० ६


59

`OtvtI a?vyR ”TyuCym;ne §uc;v;d;y d²=,;it£;mit 1 aÉ.-£;mm;Å;v' p p[y;j;Nyjit Ð sÉm/o yjeit p[qm\ yj yjeTyuÿr;n( 2 i]É." p[cy*Rp.OtSy ju×;m;nIy sm;n] juhoit 3 aTy;£My;-É.`;ryit /[uv;' d²=,' puro@;x' pun/‰ŸRv;mup;\ xy;j;yoÿr' puro@;x\ s;y'doh' p[;tdoRhmup.OtmNtt" 4 §uve,;v´it ctu" pÕTvo j;mdGNySyezNp-;vÿ' j;mdGNym;mN} y kÚvIRt 5 a;Jy.;g* yjTy;¦eymuÿr;/eR s*My' d²=,;/eR sm;vn+,y; 6 /[*vSy;vd;y a;Py;yt;' /[uv; `Oten yD\ yD' p[it devyÎ" ) sUy;Ry; è/ridte¨pSq ¬Tso .v yjm;nSy /enu" Ð ”Tyvd;y;vd;y;JySq;Ly; /[uv;' p[Ty;Py;yyit 7 a¦yeŒnub[UhITy-nuv;cyit 8 anuv;Ky;y;" p[,ven s\ §uTy;Å;vyit 9 p[Ty;Åute ŒÉ¦\ yjeit p[eãyit 10 Ev\ s*Myen p[crit 11 ¬pStIy;Rp ¬pSpOXy d²=,Sy m?y;Nm; .wm;R s\ ivKq; m; Tv; ih\ ÉsW' .rtmuõrem vnuWNTyvd;n;in te p[Tyvd;Sy;Ém nmSte aStu m; m; ih\ sIárTyÉ.párgOðNs\ ht;>y;-m©‘lI>y;m©‘ϼn c;©‘ÏpvRm;];

ghqtavatI adhvarya ityucyamAne srucAvAdAya dakSiNAtikrAmati 1 abhi-krAmamAfrAvaM paxca prayAjAnyajati . samidho yajeti prathamaMM yaja yajetyuttarAn 2 tribhiH pracaryaupabhqtasya juhvAmAnIya samAnatra juhoti 3 atyAkramyA-bhighArayati dhruvAM dakSiNaM puroDAfaM punardhruvAmupAMM fayAjAyottaraM puroDAfaMM sAyaMdohaM prAtardohamupabhqtamantataH 4 sruveNAvadyati catuH paxcakqtvo jAmadagnyasyechanpa-xcAvattaM jAmadagnyamAma ntr?ya kurvIta 5 AjyabhAgau yajatyAgneyamuttarArdhe saumyaM dakSiNArdhe samAvanakSNayA 6 dhrauvasyAvadAya ApyAyatAM dhruvA ghqtena yajxaMM yajxaM prati devayadbhyaH , sUryAyA Udharaditerupastha utso bhava yajamAnasya dhenuH . ityavadAyAvadAyAjyasthAlyA dhruvAM pratyApyAyayati 7 agnaye'nubrUhItya-nuvAcayati 8 anuvAkyAyAH praNavena saMM srutyAfrAvayati 9 pratyAfrute 'gniMM yajeti preSyati 10 evaMM saumyena pracarati 11 upastIryApa upaspqfya dakSiNasya madhyAnmA bhairmA saMM vikthA mA tvA hiMM siSaM bharatamuddharema vanuSantyavadAnAni te pratyavadAsyAmi namaste astu mA mA hiMM sIrityabhiparigqhNansaMM hatAbhyA-mazgulIbhyAmazguSThena cAzguSThaparvamAtrANyavadAnAnyavadyati madhyAtpUrvArdhAddvitIyaM , pafcArdhAttqtIyaMM yadi paxcAvadAnasya 12 avattamabhighArya yadavadAnAni te 'vadyanvilomAkArSamAtmanaH , Ajyena pratyanajmi tatta ApyAyatAM punaH . iti puroDAfaM pratyabhidhArayati 13 agnaye'nubrUhItyanuvAvayati 14 AfrAvyA-gniMM yajeti preSyati 15 antarAjyabhAgAvAhutIH prAgudIcIrapAyAtayati 16 dhrauvasyAvadAyopAMM fuyAjAvagnISomIyaM paurNamAsyAM vaiSNavamamAvAsyAyAmupAMM fu devate nirdifati 17 evamuttarasyAvadAya yathAdevataM pracarati 18 saMnayata upastIrya yathAvadAnaMM samavadyati puroDAfasya dohayofcendra ?AyAnubrUhItya-nuvAcayati mahendra ?Ayeti vA 19 sAMnAyyacarupafupuroDAfAnAM pArfvena juhuyA-ddravANAM prasravaNena , vyAkhyAtaM pracaraNam 20 qSabhaMM vAjinaMM vayaM pUrNamAsaMM havAmahe , sa no dohatAMM suvIraMM rAyaspoSaMM sahasriNam . pUrNamAsAya surAdhase svAheti paurNamAsyAMM sruveNa juhoti , amAvAsyA subhagA sufevA dhenuriva bhUya ApyAyamAnA , mA no dohatAMM suvIraMM rAyaspoSaMM sahasriNam . amAvAsyAyai surAdhase svAhetyamAvAsyAyAm 21 sviSTakqte samavadya-tyuttarArdhAtmakqddvimAtraM , dvirvA yadi paxcAvadAnasya 22 avattaM dvirabhighArya nAta UrdhvaMM havIMM Si pratyabhighArayati 23 agnaye sviSTakqte'nubrUhItyanuvAcayati 24 AfrAvya agniM sviSTakqtaMM yajeti preSyati 25 asaMM saktamuttarArdhapUrvArdhe juhoti 26 atyAkramya yathAsthAnaMM srucau sAdayati 27 2

ghqtavatI adhvarya ityucyamAne srucAvAdAya dakSiNAtikrAmati 1 abhi-krAmamAfrAvaM paxca prayAjAnyajati . samidho yajeti prathamaMM yaja yajetyuttarAn 2 tribhiH pracaryaupabhqtasya juhvAmAnIya samAnatra juhoti 3 atyAkramyA-bhighArayati dhruvAM dakSiNaM puroDAfaM punardhruvAmupAMM fayAjAyottaraM puroDAfaMM sAyaMdohaM prAtardohamupabhqtamantataH 4 sruveNAvadyati catuH paxcakqtvo jAmadagnyasyechanpa-xcAvattaM jAmadagnyamAmantr! ya kurvIta 5 AjyabhAgau yajatyAgneyamuttarArdhe saumyaM dakSiNArdhe samAvanakSNayA 6 dhrauvasyAvadAya ApyAyatAM dhruvA ghqtena yajxaMM yajxaM prati devayadbhyaH , sUryAyA Udharaditerupastha utso bhava yajamAnasya dhenuH . ityavadAyAvadAyAjyasthAlyA dhruvAM pratyApyAyayati 7 agnaye'nubrUhItya-nuvAcayati 8 anuvAkyAyAH praNavena saMM srutyAfrAvayati 9 pratyAfrute 'gniMM yajeti preSyati 10 evaMM saumyena pracarati 11 upastIryApa upaspqfya dakSiNasya madhyAnmA bhairmA saMM vikthA mA tvA hiMM siSaM bharatamuddharema vanuSantyavadAnAni te pratyavadAsyAmi namaste astu mA mA hiMM sIrityabhiparigqhNansaMM hatAbhyA-mazgulIbhyAmazguSThena cAzguSThaparvamAtrANyavadAnAnyavadyati madhyAtpUrvArdhAddvitIyaM , pafcArdhAttqtIyaMM yadi paxcAvadAnasya 12 avattamabhighArya yadavadAnAni te 'vadyanvilomAkArSamAtmanaH , Ajyena pratyanajmi tatta ApyAyatAM punaH . iti puroDAfaM pratyabhidhArayati 13 agnaye'nubrUhItyanuvAvayati 14 AfrAvyA-gniMM yajeti preSyati 15 antarAjyabhAgAvAhutIH prAgudIcIrapAyAtayati 16 dhrauvasyAvadAyopAMM fuyAjAvagnISomIyaM paurNamAsyAM vaiSNavamamAvAsyAyAmupAMM fu devate nirdifati 17 evamuttarasyAvadAya yathAdevataM pracarati 18 saMnayata upastIrya yathAvadAnaMM samavadyati puroDAfasya dohayofcendrA yAnubrUhItya-nuvAcayati mahendrA yeti vA 19 sAMnAyyacarupafupuroDAfAnAM pArfvena juhuyA-ddravANAM prasravaNena , vyAkhyAtaM pracaraNam 20 qSabhaMM vAjinaMM vayaM pUrNamAsaMM havAmahe , sa no dohatAMM suvIraMM rAyaspoSaMM sahasriNam . pUrNamAsAya surAdhase svAheti paurNamAsyAMM sruveNa juhoti , amAvAsyA subhagA sufevA dhenuriva bhUya ApyAyamAnA , mA no dohatAMM suvIraMM rAyaspoSaMM sahasriNam . amAvAsyAyai surAdhase svAhetyamAvAsyAyAm 21 sviSTakqte samavadya-tyuttarArdhAtmakqddvimAtraM , dvirvA yadi paxcAvadAnasya 22 avattaM dvirabhighArya nAta UrdhvaMM havIMM Si pratyabhighArayati 23 agnaye sviSTakqte'nubrUhItyanuvAcayati 24 AfrAvya agniM sviSTakqtaMM yajeti preSyati 25 asaMM saktamuttarArdhapUrvArdhe juhoti 26 atyAkramya yathAsthAnaMM srucau sAdayati 27 2

घृतवती अध्वर्य इत्युच्यमाने स्रुचावादाय दक्षिणातिक्रामति १ अभि-क्राममाश्रावं पञ्च प्रयाजान्यजति ॥ समिधो यजेति प्रथमँ यज यजेत्युत्तरान् २ त्रिभिः प्रचर्यौपभृतस्य जुह्वामानीय समानत्र जुहोति ३ अत्याक्रम्या-भिघारयति ध्रुवां दक्षिणं पुरोडाशं पुनर्ध्रुवामुपाँ शयाजायोत्तरं पुरोडाशँ सायंदोहं प्रातर्दोहमुपभृतमन्ततः ४ स्रुवेणावद्यति चतुः पञ्चकृत्वो जामदग्न्यस्येछन्प-ञ्चावत्तं जामदग्न्यमाम न्त्र्?य कुर्वीत ५ आज्यभागौ यजत्याग्नेयमुत्तरार्धे सौम्यं दक्षिणार्धे समावनक्ष्णया ६ ध्रौवस्यावदाय आप्यायतां ध्रुवा घृतेन यज्ञँ यज्ञं प्रति देवयद्भ्यः । सूर्याया ऊधरदितेरुपस्थ उत्सो भव यजमानस्य धेनुः ॥ इत्यवदायावदायाज्यस्थाल्या ध्रुवां प्रत्याप्याययति ७ अग्नयेऽनुब्रूहीत्य-नुवाचयति ८ अनुवाक्यायाः प्रणवेन सँ स्रुत्याश्रावयति ९ प्रत्याश्रुते ऽग्निँ यजेति प्रेष्यति १० एवँ सौम्येन प्रचरति ११ उपस्तीर्याप उपस्पृश्य दक्षिणस्य मध्यान्मा भैर्मा सँ विक्था मा त्वा हिँ सिषं भरतमुद्धरेम वनुषन्त्यवदानानि ते प्रत्यवदास्यामि नमस्ते अस्तु मा मा हिँ सीरित्यभिपरिगृह्णन्सँ हताभ्या-मङ्गुलीभ्यामङ्गुष्ठेन चाङ्गुष्ठपर्वमात्राण्यवदानान्यवद्यति मध्यात्पूर्वार्धाद्द्वितीयं । पश्चार्धात्तृतीयँ यदि पञ्चावदानस्य १२ अवत्तमभिघार्य यदवदानानि ते ऽवद्यन्विलोमाकार्षमात्मनः । आज्येन प्रत्यनज्मि तत्त आप्यायतां पुनः ॥ इति पुरोडाशं प्रत्यभिधारयति १३ अग्नयेऽनुब्रूहीत्यनुवावयति १४ आश्राव्या-ग्निँ यजेति प्रेष्यति १५ अन्तराज्यभागावाहुतीः प्रागुदीचीरपायातयति १६ ध्रौवस्यावदायोपाँ शुयाजावग्नीषोमीयं पौर्णमास्यां वैष्णवममावास्यायामुपाँ शु देवते निर्दिशति १७ एवमुत्तरस्यावदाय यथादेवतं प्रचरति १८ संनयत उपस्तीर्य यथावदानँ समवद्यति पुरोडाशस्य दोहयोश्चेन्द्र ?ायानुब्रूहीत्य-नुवाचयति महेन्द्र ?ायेति वा १९ सांनाय्यचरुपशुपुरोडाशानां पार्श्वेन जुहुया-द्द्रवाणां प्रस्रवणेन । व्याख्यातं प्रचरणम् २० ऋषभँ वाजिनँ वयं पूर्णमासँ हवामहे । स नो दोहताँ सुवीरँ रायस्पोषँ सहस्रिणम् ॥ पूर्णमासाय सुराधसे स्वाहेति पौर्णमास्याँ स्रुवेण जुहोति । अमावास्या सुभगा सुशेवा धेनुरिव भूय आप्यायमाना । मा नो दोहताँ सुवीरँ रायस्पोषँ सहस्रिणम् ॥ अमावास्यायै सुराधसे स्वाहेत्यमावास्यायाम् २१ स्विष्टकृते समवद्य-त्युत्तरार्धात्मकृद्द्विमात्रं । द्विर्वा यदि पञ्चावदानस्य २२ अवत्तं द्विरभिघार्य नात ऊर्ध्वँ हवीँ षि प्रत्यभिघारयति २३ अग्नये स्विष्टकृतेऽनुब्रूहीत्यनुवाचयति २४ आश्राव्य अग्निं स्विष्टकृतँ यजेति प्रेष्यति २५ असँ सक्तमुत्तरार्धपूर्वार्धे जुहोति २६ अत्याक्रम्य यथास्थानँ स्रुचौ सादयति २७ २

घृतवती अध्वर्य इत्युच्यमाने स्रुचावादाय दक्षिणातिक्रामति १ अभि-क्राममाश्रावं पञ्च प्रयाजान्यजति ॥ समिधो यजेति प्रथमँ यज यजेत्युत्तरान् २ त्रिभिः प्रचर्यौपभृतस्य जुह्वामानीय समानत्र जुहोति ३ अत्याक्रम्या-भिघारयति ध्रुवां दक्षिणं पुरोडाशं पुनर्ध्रुवामुपाँ शयाजायोत्तरं पुरोडाशँ सायंदोहं प्रातर्दोहमुपभृतमन्ततः ४ स्रुवेणावद्यति चतुः पञ्चकृत्वो जामदग्न्यस्येछन्प-ञ्चावत्तं जामदग्न्यमामन्त्र्! य कुर्वीत ५ आज्यभागौ यजत्याग्नेयमुत्तरार्धे सौम्यं दक्षिणार्धे समावनक्ष्णया ६ ध्रौवस्यावदाय आप्यायतां ध्रुवा घृतेन यज्ञँ यज्ञं प्रति देवयद्भ्यः । सूर्याया ऊधरदितेरुपस्थ उत्सो भव यजमानस्य धेनुः ॥ इत्यवदायावदायाज्यस्थाल्या ध्रुवां प्रत्याप्याययति ७ अग्नयेऽनुब्रूहीत्य-नुवाचयति ८ अनुवाक्यायाः प्रणवेन सँ स्रुत्याश्रावयति ९ प्रत्याश्रुते ऽग्निँ यजेति प्रेष्यति १० एवँ सौम्येन प्रचरति ११ उपस्तीर्याप उपस्पृश्य दक्षिणस्य मध्यान्मा भैर्मा सँ विक्था मा त्वा हिँ सिषं भरतमुद्धरेम वनुषन्त्यवदानानि ते प्रत्यवदास्यामि नमस्ते अस्तु मा मा हिँ सीरित्यभिपरिगृह्णन्सँ हताभ्या-मङ्गुलीभ्यामङ्गुष्ठेन चाङ्गुष्ठपर्वमात्राण्यवदानान्यवद्यति मध्यात्पूर्वार्धाद्द्वितीयं । पश्चार्धात्तृतीयँ यदि पञ्चावदानस्य १२ अवत्तमभिघार्य यदवदानानि ते ऽवद्यन्विलोमाकार्षमात्मनः । आज्येन प्रत्यनज्मि तत्त आप्यायतां पुनः ॥ इति पुरोडाशं प्रत्यभिधारयति १३ अग्नयेऽनुब्रूहीत्यनुवावयति १४ आश्राव्या-ग्निँ यजेति प्रेष्यति १५ अन्तराज्यभागावाहुतीः प्रागुदीचीरपायातयति १६ ध्रौवस्यावदायोपाँ शुयाजावग्नीषोमीयं पौर्णमास्यां वैष्णवममावास्यायामुपाँ शु देवते निर्दिशति १७ एवमुत्तरस्यावदाय यथादेवतं प्रचरति १८ संनयत उपस्तीर्य यथावदानँ समवद्यति पुरोडाशस्य दोहयोश्चेन्द्रा यानुब्रूहीत्य-नुवाचयति महेन्द्रा येति वा १९ सांनाय्यचरुपशुपुरोडाशानां पार्श्वेन जुहुया-द्द्रवाणां प्रस्रवणेन । व्याख्यातं प्रचरणम् २० ऋषभँ वाजिनँ वयं पूर्णमासँ हवामहे । स नो दोहताँ सुवीरँ रायस्पोषँ सहस्रिणम् ॥ पूर्णमासाय सुराधसे स्वाहेति पौर्णमास्याँ स्रुवेण जुहोति । अमावास्या सुभगा सुशेवा धेनुरिव भूय आप्यायमाना । मा नो दोहताँ सुवीरँ रायस्पोषँ सहस्रिणम् ॥ अमावास्यायै सुराधसे स्वाहेत्यमावास्यायाम् २१ स्विष्टकृते समवद्य-त्युत्तरार्धात्मकृद्द्विमात्रं । द्विर्वा यदि पञ्चावदानस्य २२ अवत्तं द्विरभिघार्य नात ऊर्ध्वँ हवीँ षि प्रत्यभिघारयति २३ अग्नये स्विष्टकृतेऽनुब्रूहीत्यनुवाचयति २४ आश्राव्य अग्निं स्विष्टकृतँ यजेति प्रेष्यति २५ असँ सक्तमुत्तरार्धपूर्वार्धे जुहोति २६ अत्याक्रम्य यथास्थानँ स्रुचौ सादयति २७ २


62

p[;²x]hr,muÿrSy p’;TpárÉ/s'/eVyuRç*W/Irvo²=te s;dyit 1 tâSmNp[;²x]mv´it d²=,Sy m?y;´vm;]m'©‘ϼnopm?ymy; c;d;y;-É.`;ryit 2 in·Pye@;p;]I' tSy;mupStIyeR@;yw iÃiórv´it SqvIyo dwvte>y" 3 d²=,Sy .=;nv´it 4 d²=,Sy d²=,;/;Rdvd;y pUv;R/;R´jm;n.;gm,u' dI`Rm;Jylepe pyRSy vede ind/;it ) m?y;âd(-ÃtIymw@\ s'É.Nd¥vd;n;in 5 /[*vSy;vd;y;nupUvRÉmtreW;m( 6 ”@;m-É.`;yR p[Ty›ª›;sIno ho]e p[yzit 7 aNtre, hot;rÉm@;' c;?vyuRdR²=-,;it£;mit 8 pár]gOð;it hot;nnusOjNhotur©‘²lpvR,I anÿ_ªyNtrm-g[eŒq b;ç' 9 hotu" p;,* iÃleRpenopStO,;it 10 avd;n\ hot; rN/yit ) tdNy° lep;dupStIyR lep;âd(ÃrÉ.`;ryit 11 ¬pôym;n;y;-mOâTvjoŒNv;r.Nte yjm;n’ 12 ¬pôt;' pOqKp;

prAfitraharaNamuttarasya pafcAtparidhisaMdhervyuhyauSadhIravokSite sAdayati 1 tasminprAfitramavadyati dakSiNasya madhyAdyavamAtramaMzguSThenopamadhyamayA cAdAyA-bhighArayati 2 niSTapyeDApAtrIM tasyAmupastIryeDAyai dvirdviravadyati sthavIyo daivatebhyaH 3 dakSiNasya bhakSAnavadyati 4 dakSiNasya dakSiNArdhAdavadAya pUrvArdhAdyajamAnabhAgamaNuM dIrghamAjyalepe paryasya vede nidadhAti , madhyAdi-dvatIyamaiDaMM saMbhindannavadAnAni 5 dhrauvasyAvadAyAnupUrvamitareSAm 6 iDAma-bhighArya pratyazzAsIno hotre prayachati 7 antareNa hotAramiDAM cAdhvaryurdakSi-NAtikrAmati 8 paritragqhNAti hotAnanusqjanhoturazguliparvaNI anaktyantarama-gre'tha bAhyaM 9 hotuH pANau dvirlepenopastqNAti 10 avadAnaMM hotA randhayati , tadanyacca lepAdupastIrya lepAddvirabhighArayati 11 upahUyamAnAyA-mqtvijo'nvArabhante yajamAnafca 12 upahUtAM pqthakpANyorAgnIdhrAyAvadyati 13 saMpreSyati , ya uttaratastAndakSiNataH parIteti brUyAdye vA dakSiNatastAnuttarataH parIteti 14 upahUtAM prAfnantyqtvijo yajamAnafca 15 hotA prathamo bhakSayate pqthivyAstvA dAtrA prAfnAmyantarikSasya tvA dAtrA prAfnAmi divastvA dAtrA prAfnAmi difAM tvA dAtrA prAfnAmIti prAfnAtyAgnIdhraH 16 fAkhApavitraMM visraMM sya hotAgnihotrahavaNyAmavadhAyAntarvedi nidadhAti 17 tatrApohiSThIyaM japanto mArjayante 18 brahmabhAgaMM sthavIyAMM saMM yajamAnabhAgAdavadAyAjyalepe paryasya vede nidadhAti 19 dakSiNaM caturantaM kqtvA barhiSi sAdayati 20 abhimqSTaM pA tr?yAM nidadhAti 21 prAfitraharaNamagreNAhavanIyaM paryAhqtya brahmaNe prayachati 22 vedena bhAgau paryAhqtya brahmaNe prayachati yajamAnAya ca 23 pratiparyAhqtya yathAsthAnaMM vedaM nidadhAti 24 dakSiNAranAvodanaMM fqtaM mahAnta-mabhighAryApareNa srugdaNDAnudaxcamudvAsayati , dohau pAtrIM ca 25 3

prAfitraharaNamuttarasya pafcAtparidhisaMdhervyuhyauSadhIravokSite sAdayati 1 tasminprAfitramavadyati dakSiNasya madhyAdyavamAtramaMzguSThenopamadhyamayA cAdAyA-bhighArayati 2 niSTapyeDApAtrIM tasyAmupastIryeDAyai dvirdviravadyati sthavIyo daivatebhyaH 3 dakSiNasya bhakSAnavadyati 4 dakSiNasya dakSiNArdhAdavadAya pUrvArdhAdyajamAnabhAgamaNuM dIrghamAjyalepe paryasya vede nidadhAti , madhyAdi-dvatIyamaiDaMM saMbhindannavadAnAni 5 dhrauvasyAvadAyAnupUrvamitareSAm 6 iDAma-bhighArya pratyazzAsIno hotre prayachati 7 antareNa hotAramiDAM cAdhvaryurdakSi-NAtikrAmati 8 paritragqhNAti hotAnanusqjanhoturazguliparvaNI anaktyantarama-gre'tha bAhyaM 9 hotuH pANau dvirlepenopastqNAti 10 avadAnaMM hotA randhayati , tadanyacca lepAdupastIrya lepAddvirabhighArayati 11 upahUyamAnAyA-mqtvijo'nvArabhante yajamAnafca 12 upahUtAM pqthakpANyorAgnIdhrAyAvadyati 13 saMpreSyati , ya uttaratastAndakSiNataH parIteti brUyAdye vA dakSiNatastAnuttarataH parIteti 14 upahUtAM prAfnantyqtvijo yajamAnafca 15 hotA prathamo bhakSayate pqthivyAstvA dAtrA prAfnAmyantarikSasya tvA dAtrA prAfnAmi divastvA dAtrA prAfnAmi difAM tvA dAtrA prAfnAmIti prAfnAtyAgnIdhraH 16 fAkhApavitraMM visraMM sya hotAgnihotrahavaNyAmavadhAyAntarvedi nidadhAti 17 tatrApohiSThIyaM japanto mArjayante 18 brahmabhAgaMM sthavIyAMM saMM yajamAnabhAgAdavadAyAjyalepe paryasya vede nidadhAti 19 dakSiNaM caturantaM kqtvA barhiSi sAdayati 20 abhimqSTaM pAtr! yAM nidadhAti 21 prAfitraharaNamagreNAhavanIyaM paryAhqtya brahmaNe prayachati 22 vedena bhAgau paryAhqtya brahmaNe prayachati yajamAnAya ca 23 pratiparyAhqtya yathAsthAnaMM vedaM nidadhAti 24 dakSiNAranAvodanaMM fqtaM mahAnta-mabhighAryApareNa srugdaNDAnudaxcamudvAsayati , dohau pAtrIM ca 25 3

प्राशित्रहरणमुत्तरस्य पश्चात्परिधिसंधेर्व्युह्यौषधीरवोक्षिते सादयति १ तस्मिन्प्राशित्रमवद्यति दक्षिणस्य मध्याद्यवमात्रमंङ्गुष्ठेनोपमध्यमया चादाया-भिघारयति २ निष्टप्येडापात्रीं तस्यामुपस्तीर्येडायै द्विर्द्विरवद्यति स्थवीयो दैवतेभ्यः ३ दक्षिणस्य भक्षानवद्यति ४ दक्षिणस्य दक्षिणार्धादवदाय पूर्वार्धाद्यजमानभागमणुं दीर्घमाज्यलेपे पर्यस्य वेदे निदधाति । मध्यादि-द्वतीयमैडँ संभिन्दन्नवदानानि ५ ध्रौवस्यावदायानुपूर्वमितरेषाम् ६ इडाम-भिघार्य प्रत्यङ्ङासीनो होत्रे प्रयछति ७ अन्तरेण होतारमिडां चाध्वर्युर्दक्षि-णातिक्रामति ८ परित्रगृह्णाति होताननुसृजन्होतुरङ्गुलिपर्वणी अनक्त्यन्तरम-ग्रेऽथ बाह्यं ९ होतुः पाणौ द्विर्लेपेनोपस्तृणाति १० अवदानँ होता रन्धयति । तदन्यच्च लेपादुपस्तीर्य लेपाद्द्विरभिघारयति ११ उपहूयमानाया-मृत्विजोऽन्वारभन्ते यजमानश्च १२ उपहूतां पृथक्पाण्योराग्नीध्रायावद्यति १३ संप्रेष्यति । य उत्तरतस्तान्दक्षिणतः परीतेति ब्रूयाद्ये वा दक्षिणतस्तानुत्तरतः परीतेति १४ उपहूतां प्राश्नन्त्यृत्विजो यजमानश्च १५ होता प्रथमो भक्षयते पृथिव्यास्त्वा दात्रा प्राश्नाम्यन्तरिक्षस्य त्वा दात्रा प्राश्नामि दिवस्त्वा दात्रा प्राश्नामि दिशां त्वा दात्रा प्राश्नामीति प्राश्नात्याग्नीध्रः १६ शाखापवित्रँ विस्रँ स्य होताग्निहोत्रहवण्यामवधायान्तर्वेदि निदधाति १७ तत्रापोहिष्ठीयं जपन्तो मार्जयन्ते १८ ब्रह्मभागँ स्थवीयाँ सँ यजमानभागादवदायाज्यलेपे पर्यस्य वेदे निदधाति १९ दक्षिणं चतुरन्तं कृत्वा बर्हिषि सादयति २० अभिमृष्टं पा त्र्?यां निदधाति २१ प्राशित्रहरणमग्रेणाहवनीयं पर्याहृत्य ब्रह्मणे प्रयछति २२ वेदेन भागौ पर्याहृत्य ब्रह्मणे प्रयछति यजमानाय च २३ प्रतिपर्याहृत्य यथास्थानँ वेदं निदधाति २४ दक्षिणारनावोदनँ शृतं महान्त-मभिघार्यापरेण स्रुग्दण्डानुदञ्चमुद्वासयति । दोहौ पात्रीं च २५ ३

प्राशित्रहरणमुत्तरस्य पश्चात्परिधिसंधेर्व्युह्यौषधीरवोक्षिते सादयति १ तस्मिन्प्राशित्रमवद्यति दक्षिणस्य मध्याद्यवमात्रमंङ्गुष्ठेनोपमध्यमया चादाया-भिघारयति २ निष्टप्येडापात्रीं तस्यामुपस्तीर्येडायै द्विर्द्विरवद्यति स्थवीयो दैवतेभ्यः ३ दक्षिणस्य भक्षानवद्यति ४ दक्षिणस्य दक्षिणार्धादवदाय पूर्वार्धाद्यजमानभागमणुं दीर्घमाज्यलेपे पर्यस्य वेदे निदधाति । मध्यादि-द्वतीयमैडँ संभिन्दन्नवदानानि ५ ध्रौवस्यावदायानुपूर्वमितरेषाम् ६ इडाम-भिघार्य प्रत्यङ्ङासीनो होत्रे प्रयछति ७ अन्तरेण होतारमिडां चाध्वर्युर्दक्षि-णातिक्रामति ८ परित्रगृह्णाति होताननुसृजन्होतुरङ्गुलिपर्वणी अनक्त्यन्तरम-ग्रेऽथ बाह्यं ९ होतुः पाणौ द्विर्लेपेनोपस्तृणाति १० अवदानँ होता रन्धयति । तदन्यच्च लेपादुपस्तीर्य लेपाद्द्विरभिघारयति ११ उपहूयमानाया-मृत्विजोऽन्वारभन्ते यजमानश्च १२ उपहूतां पृथक्पाण्योराग्नीध्रायावद्यति १३ संप्रेष्यति । य उत्तरतस्तान्दक्षिणतः परीतेति ब्रूयाद्ये वा दक्षिणतस्तानुत्तरतः परीतेति १४ उपहूतां प्राश्नन्त्यृत्विजो यजमानश्च १५ होता प्रथमो भक्षयते पृथिव्यास्त्वा दात्रा प्राश्नाम्यन्तरिक्षस्य त्वा दात्रा प्राश्नामि दिवस्त्वा दात्रा प्राश्नामि दिशां त्वा दात्रा प्राश्नामीति प्राश्नात्याग्नीध्रः १६ शाखापवित्रँ विस्रँ स्य होताग्निहोत्रहवण्यामवधायान्तर्वेदि निदधाति १७ तत्रापोहिष्ठीयं जपन्तो मार्जयन्ते १८ ब्रह्मभागँ स्थवीयाँ सँ यजमानभागादवदायाज्यलेपे पर्यस्य वेदे निदधाति १९ दक्षिणं चतुरन्तं कृत्वा बर्हिषि सादयति २० अभिमृष्टं पात्र्! यां निदधाति २१ प्राशित्रहरणमग्रेणाहवनीयं पर्याहृत्य ब्रह्मणे प्रयछति २२ वेदेन भागौ पर्याहृत्य ब्रह्मणे प्रयछति यजमानाय च २३ प्रतिपर्याहृत्य यथास्थानँ वेदं निदधाति २४ दक्षिणारनावोदनँ शृतं महान्त-मभिघार्यापरेण स्रुग्दण्डानुदञ्चमुद्वासयति । दोहौ पात्रीं च २५ ३


65

a;nuy;Éjk¡\ sÉm/m;d;y b[÷Np[Sq;Sy;m" ) sÉm/m;/;y a¦ITpár-/I\ ’;ɦ' c sÕTsÕTs'mO—Çit p[eãyit 1 a;¦I/[" s'm;g\ R SFymups'yMy yq;párÉ/tmnulom\ sÕTs'm;·ä;ÜÉj' Tv;¦e ssOv;\ s\ sin\ ssinv;\ s' deve>yo hVymoihv;\ s' v;Éjn' Tv; v;jÉjt\ s'm;JmR(y¦e v;jmjwárTyɦm( 2 yo dev;n;mÉs ÅeÏ ¬g[St²Ntcro vOW; ) mO@ TvmSm>y\ ¨{ wtdStu ót' tv ) Sv;h; Ð ”it s'm;g\ R iv§\ Sy;>yu+y;¦;v?ySyit 3 a*p.Ot' ju×;m;nIy;Å;v' ]Itnuyj;Nyjit Ð dev;Nyjeit p[qm\ yj yjeTyuÿr* sÉm/" p[tIc" 4 p’;/;Rduÿmen p[;;vnus'É.náÿ 5 aTy;£My yq;-Sq;n\ §uc* s;dyit 6 yjm;no v;jSy m; p[sveneit d²=,enoÿ;nen p;É,n; juô\ sp[Str;muíÈð;Tyq; spˆ;inN{ o m ”it nIc; sVyenop.Ot' ingOð;Tyuí[;.’ ing[;.’eit VyuíÈð;it 7 aq; spˆ;inN{ ;¦I m ”it VyudUhit p[;cI' juô' p[Str;Tp[tIcImup.Ot' ) bihveRid inrSyit 8 a>yu+y p[Ty;s;dyit n juó' p[Stre 9 ju×;nÉÿ_ pár/INvsursIit m?ymmup;v-sursIit d²=,\ iv;vsursITyuÿrm( 10 m?yme §uco Œg[\ s'/;y §uGd<@¼ p[StrSy;g[;y; g;n¦IidTy;h;gÉ¥Ty;¦I/[" Ð Å;vyeTy?vyuR" Ð Å*WÉ@Ty;¦I/[" 24 Svg; dwVy;hotO>y" SvâStm;RnuWe>y" x\ yobORhIit p[eãyit 25 Ð tHx\ yor;vO,Imh ”TyuCym;ne m?ym d²=,' c;d;y ) y' párÉ/' pyR/Tq; a¦e dev pÉ,É.vIRym;n" ) t' t Etmnu joW' .r;Ém nedeW yuãmdpcety;tw Ð yDSy p;q ¬psÉmtÉmTy/St;Tp[StrSy;=,yopkWRit 26 ¬p.Oto Œg[' ju×;m;/;y s\ §;v.;g;" Sqeit pár/InÉ.juhoit 27 `Ot;Cy* Sqo yjm;nSy /uy*R p;tÉmit ve´\ syo" §uc* ivmuit ) kStMbdexe v; yto yuï;nStto ivmu;mIit ivmuit 28 n ivmuÿ_ƒ bihRiW p[Ty;s;dyit 29 §uv' juô' c;d;y;?vyuR" p[Tyup£;mit bihRWStO,\ ved' c hot; ) a;JySq;lIm;¦I/[" p’;í;hRpTySy p[;ÿ_Ële tO,e s;dyit 30 aNtre, hot;rmɦ' c;?vyuR" p[Tyup£;mit 31 m?ye hot;sIno ?v;nen pˆI" s\ y;jyit 32 4

AnuyAjikIMM samidhamAdAya brahmanprasthAsyAmaH , samidhamAdhAya agnItpari-dhIMM fcAgniM ca sakqtsakqtsaMmqDDhIti preSyati 1 AgnIdhraH saMmArgaMM sphyamupasaMyamya yathAparidhitamanulomaMM sakqtsaMmArSTyAjiM tvAgne sasqvAMM saMM saniMM sasanivAMM saM devebhyo havyamohivAMM saM vAjinaM tvA vAjajitaMM saMmArjmyagne vAjamajairityagnim 2 yo devAnAmasi freSTha ugrastanticaro vqSA , mqDa tvamasmabhyaMM rudrai tadastu hutaM tava , svAhA . iti saMmArgaMM visraMM syAbhyukSyAgnAvadhyasyati 3 aupabhqtaM juhvAmAnIyAfrAvaM trItanuyajAnyajati . devAnyajeti prathamaMM yaja yajetyuttarau samidhaH pratIcaH 4 pafcArdhAduttamena prAxcAvanusaMbhinatti 5 atyAkramya yathA-sthAnaMM srucau sAdayati 6 yajamAno vAjasya mA prasaveneti dakSiNenottAnena pANinA juhUMM saprastarAmudgqhNAtyathA sapatnAnindra ?o ma iti nIcA savyenopabhqtaM nigqhNAtyudgrAbhafca nigrAbhafceti vyudgqhNAti 7 athA sapatnAnindra ?AgnI ma iti vyudUhati prAcIM juhUM prastarAtpratIcImupabhqtaM , bahirvedi nirasyati 8 abhyukSya pratyAsAdayati na juhuM prastare 9 juhvAnakti paridhInvasurasIti madhyamamupAva-surasIti dakSiNaMM vifvAvasurasItyuttaram 10 madhyame sruco 'graMM saMdhAya srugdaNDe prastarasyAgrANyupasaMM yamyAfrAvayati 11 pratyAfruta iSitA daivyAhotAro bhadra vA-cyAgra preSito mAnuSaH sUktavAkAya sUktA brUhIti preSyati 12 prastaramapAdatte 13 yajamAne prANApAnau dadhAmIti barhiSi vidhqtI pratyavasqjatyA yuSe tveti tqNaMM saMM sqjati 14 aptubhI rihANA vyantu vaya iti srukSu prastaramanaktyagrANi juhvAM madhyAnyupabhqti mUlAni dhruvayAm 15 tUSNIM juhvAmagrANyaktvA vafA pqfnirbhUtvetyanatiharanprastarasyAgrANyAdIpayati 16 AfAste'yaMM yajamAna ityucyamAne saha fAkhayA prastaramanupraharati 17 agnIdgamayeti preSyati 18 prastaramAgnIdhrastriH pANinA gamayati 19 anuprahara saMM vadasveti cAha 20 tato no vqSTyAvateti tqNamagnAvadhyasyati 21 pratiSThAsIti pqthivImAlabhate 22 punaryamafcakSuradAtpunaragniH punarbhagaH , punarme afvinA yuvaM cakSurAdhattamakSNoH . iti cakSuSI abhimqfati 23 apa upaspqfya madhyamaM paridhimanvArabhyA gAnagnIdityAhAgannityAgnIdhraH . frAvayetyadhvaryuH . frauSaDityAgnIdhraH 24 svagA daivyAhotqbhyaH svastirmAnuSebhyaH faMM yorbqhIti preSyati 25 . taxfaMM yorAvqNImaha ityucyamAne madhyama dakSiNaM cAdAya , yaM paridhiM paryadhatthA agne deva paNibhirvIyamAnaH , taM ta etamanu joSaM bharAmi nedeSa yuSmadapacetayAtai . yajxasya pAtha upasamitamityadhastAtprastarasyAkSaNayopakarSati 26 upabhqto 'graM juhvAmAdhAya saMM srAvabhAgAH stheti paridhInabhijuhoti 27 ghqtAcyau stho yajamAnasya dhuryau pAtamiti vedyaMM sayoH srucau vimuxcati , kastambadefe vA yato yuxjAnastato vimuxcAmIti vimuxcati 28 na vimukte barhiSi pratyAsAdayati 29 sruvaM juhUM cAdAyAdhvaryuH pratyupakrAmati barhiSastqNaMM vedaM ca hotA , AjyasthAlImAgnIdhraH pafcAdgArhapatyasya prAktUle tqNe sAdayati 30 antareNa hotAramagniM cAdhvaryuH pratyupakrAmati 31 madhye hotAsIno dhvAnena patnIH saMM yAjayati 32 4

AnuyAjikIMM samidhamAdAya brahmanprasthAsyAmaH , samidhamAdhAya agnItpari-dhIMM fcAgniM ca sakqtsakqtsaMmqDDhIti preSyati 1 AgnIdhraH saMmArgaMM sphyamupasaMyamya yathAparidhitamanulomaMM sakqtsaMmArSTyAjiM tvAgne sasqvAMM saMM saniMM sasanivAMM saM devebhyo havyamohivAMM saM vAjinaM tvA vAjajitaMM saMmArjmyagne vAjamajairityagnim 2 yo devAnAmasi freSTha ugrastanticaro vqSA , mqDa tvamasmabhyaMM rudrai tadastu hutaM tava , svAhA . iti saMmArgaMM visraMM syAbhyukSyAgnAvadhyasyati 3 aupabhqtaM juhvAmAnIyAfrAvaM trItanuyajAnyajati . devAnyajeti prathamaMM yaja yajetyuttarau samidhaH pratIcaH 4 pafcArdhAduttamena prAxcAvanusaMbhinatti 5 atyAkramya yathA-sthAnaMM srucau sAdayati 6 yajamAno vAjasya mA prasaveneti dakSiNenottAnena pANinA juhUMM saprastarAmudgqhNAtyathA sapatnAnindro ma iti nIcA savyenopabhqtaM nigqhNAtyudgrAbhafca nigrAbhafceti vyudgqhNAti 7 athA sapatnAnindrA gnI ma iti vyudUhati prAcIM juhUM prastarAtpratIcImupabhqtaM , bahirvedi nirasyati 8 abhyukSya pratyAsAdayati na juhuM prastare 9 juhvAnakti paridhInvasurasIti madhyamamupAva-surasIti dakSiNaMM vifvAvasurasItyuttaram 10 madhyame sruco 'graMM saMdhAya srugdaNDe prastarasyAgrANyupasaMM yamyAfrAvayati 11 pratyAfruta iSitA daivyAhotAro bhadra vA-cyAgra preSito mAnuSaH sUktavAkAya sUktA brUhIti preSyati 12 prastaramapAdatte 13 yajamAne prANApAnau dadhAmIti barhiSi vidhqtI pratyavasqjatyA yuSe tveti tqNaMM saMM sqjati 14 aptubhI rihANA vyantu vaya iti srukSu prastaramanaktyagrANi juhvAM madhyAnyupabhqti mUlAni dhruvayAm 15 tUSNIM juhvAmagrANyaktvA vafA pqfnirbhUtvetyanatiharanprastarasyAgrANyAdIpayati 16 AfAste'yaMM yajamAna ityucyamAne saha fAkhayA prastaramanupraharati 17 agnIdgamayeti preSyati 18 prastaramAgnIdhrastriH pANinA gamayati 19 anuprahara saMM vadasveti cAha 20 tato no vqSTyAvateti tqNamagnAvadhyasyati 21 pratiSThAsIti pqthivImAlabhate 22 punaryamafcakSuradAtpunaragniH punarbhagaH , punarme afvinA yuvaM cakSurAdhattamakSNoH . iti cakSuSI abhimqfati 23 apa upaspqfya madhyamaM paridhimanvArabhyA gAnagnIdityAhAgannityAgnIdhraH . frAvayetyadhvaryuH . frauSaDityAgnIdhraH 24 svagA daivyAhotqbhyaH svastirmAnuSebhyaH faMM yorbqhIti preSyati 25 . taxfaMM yorAvqNImaha ityucyamAne madhyama dakSiNaM cAdAya , yaM paridhiM paryadhatthA agne deva paNibhirvIyamAnaH , taM ta etamanu joSaM bharAmi nedeSa yuSmadapacetayAtai . yajxasya pAtha upasamitamityadhastAtprastarasyAkSaNayopakarSati 26 upabhqto 'graM juhvAmAdhAya saMM srAvabhAgAH stheti paridhInabhijuhoti 27 ghqtAcyau stho yajamAnasya dhuryau pAtamiti vedyaMM sayoH srucau vimuxcati , kastambadefe vA yato yuxjAnastato vimuxcAmIti vimuxcati 28 na vimukte barhiSi pratyAsAdayati 29 sruvaM juhUM cAdAyAdhvaryuH pratyupakrAmati barhiSastqNaMM vedaM ca hotA , AjyasthAlImAgnIdhraH pafcAdgArhapatyasya prAktUle tqNe sAdayati 30 antareNa hotAramagniM cAdhvaryuH pratyupakrAmati 31 madhye hotAsIno dhvAnena patnIH saMM yAjayati 32 4

आनुयाजिकीँ समिधमादाय ब्रह्मन्प्रस्थास्यामः । समिधमाधाय अग्नीत्परि-धीँ श्चाग्निं च सकृत्सकृत्संमृड्ढीति प्रेष्यति १ आग्नीध्रः संमार्गँ स्फ्यमुपसंयम्य यथापरिधितमनुलोमँ सकृत्संमार्ष्ट्याजिं त्वाग्ने ससृवाँ सँ सनिँ ससनिवाँ सं देवेभ्यो हव्यमोहिवाँ सं वाजिनं त्वा वाजजितँ संमार्ज्म्यग्ने वाजमजैरित्यग्निम् २ यो देवानामसि श्रेष्ठ उग्रस्तन्तिचरो वृषा । मृड त्वमस्मभ्यँ रुद्रै तदस्तु हुतं तव । स्वाहा ॥ इति संमार्गँ विस्रँ स्याभ्युक्ष्याग्नावध्यस्यति ३ औपभृतं जुह्वामानीयाश्रावं त्रीतनुयजान्यजति ॥ देवान्यजेति प्रथमँ यज यजेत्युत्तरौ समिधः प्रतीचः ४ पश्चार्धादुत्तमेन प्राञ्चावनुसंभिनत्ति ५ अत्याक्रम्य यथा-स्थानँ स्रुचौ सादयति ६ यजमानो वाजस्य मा प्रसवेनेति दक्षिणेनोत्तानेन पाणिना जुहूँ सप्रस्तरामुद्गृह्णात्यथा सपत्नानिन्द्र ?ो म इति नीचा सव्येनोपभृतं निगृह्णात्युद्ग्राभश्च निग्राभश्चेति व्युद्गृह्णाति ७ अथा सपत्नानिन्द्र ?ाग्नी म इति व्युदूहति प्राचीं जुहूं प्रस्तरात्प्रतीचीमुपभृतं । बहिर्वेदि निरस्यति ८ अभ्युक्ष्य प्रत्यासादयति न जुहुं प्रस्तरे ९ जुह्वानक्ति परिधीन्वसुरसीति मध्यममुपाव-सुरसीति दक्षिणँ विश्वावसुरसीत्युत्तरम् १० मध्यमे स्रुचो ऽग्रँ संधाय स्रुग्दण्डे प्रस्तरस्याग्राण्युपसँ यम्याश्रावयति ११ प्रत्याश्रुत इषिता दैव्याहोतारो भद्र वा-च्याग्र प्रेषितो मानुषः सूक्तवाकाय सूक्ता ब्रूहीति प्रेष्यति १२ प्रस्तरमपादत्ते १३ यजमाने प्राणापानौ दधामीति बर्हिषि विधृती प्रत्यवसृजत्या युषे त्वेति तृणँ सँ सृजति १४ अप्तुभी रिहाणा व्यन्तु वय इति स्रुक्षु प्रस्तरमनक्त्यग्राणि जुह्वां मध्यान्युपभृति मूलानि ध्रुवयाम् १५ तूष्णीं जुह्वामग्राण्यक्त्वा वशा पृश्निर्भूत्वेत्यनतिहरन्प्रस्तरस्याग्राण्यादीपयति १६ आशास्तेऽयँ यजमान इत्युच्यमाने सह शाखया प्रस्तरमनुप्रहरति १७ अग्नीद्गमयेति प्रेष्यति १८ प्रस्तरमाग्नीध्रस्त्रिः पाणिना गमयति १९ अनुप्रहर सँ वदस्वेति चाह २० ततो नो वृष्ट्यावतेति तृणमग्नावध्यस्यति २१ प्रतिष्ठासीति पृथिवीमालभते २२ पुनर्यमश्चक्षुरदात्पुनरग्निः पुनर्भगः । पुनर्मे अश्विना युवं चक्षुराधत्तमक्ष्णोः ॥ इति चक्षुषी अभिमृशति २३ अप उपस्पृश्य मध्यमं परिधिमन्वारभ्या गानग्नीदित्याहागन्नित्याग्नीध्रः ॥ श्रावयेत्यध्वर्युः ॥ श्रौषडित्याग्नीध्रः २४ स्वगा दैव्याहोतृभ्यः स्वस्तिर्मानुषेभ्यः शँ योर्बृहीति प्रेष्यति २५ ॥ तञ्शँ योरावृणीमह इत्युच्यमाने मध्यम दक्षिणं चादाय । यं परिधिं पर्यधत्था अग्ने देव पणिभिर्वीयमानः । तं त एतमनु जोषं भरामि नेदेष युष्मदपचेतयातै ॥ यज्ञस्य पाथ उपसमितमित्यधस्तात्प्रस्तरस्याक्षणयोपकर्षति २६ उपभृतो ऽग्रं जुह्वामाधाय सँ स्रावभागाः स्थेति परिधीनभिजुहोति २७ घृताच्यौ स्थो यजमानस्य धुर्यौ पातमिति वेद्यँ सयोः स्रुचौ विमुञ्चति । कस्तम्बदेशे वा यतो युञ्जानस्ततो विमुञ्चामीति विमुञ्चति २८ न विमुक्ते बर्हिषि प्रत्यासादयति २९ स्रुवं जुहूं चादायाध्वर्युः प्रत्युपक्रामति बर्हिषस्तृणँ वेदं च होता । आज्यस्थालीमाग्नीध्रः पश्चाद्गार्हपत्यस्य प्राक्तूले तृणे सादयति ३० अन्तरेण होतारमग्निं चाध्वर्युः प्रत्युपक्रामति ३१ मध्ये होतासीनो ध्वानेन पत्नीः सँ याजयति ३२ ४

आनुयाजिकीँ समिधमादाय ब्रह्मन्प्रस्थास्यामः । समिधमाधाय अग्नीत्परि-धीँ श्चाग्निं च सकृत्सकृत्संमृड्ढीति प्रेष्यति १ आग्नीध्रः संमार्गँ स्फ्यमुपसंयम्य यथापरिधितमनुलोमँ सकृत्संमार्ष्ट्याजिं त्वाग्ने ससृवाँ सँ सनिँ ससनिवाँ सं देवेभ्यो हव्यमोहिवाँ सं वाजिनं त्वा वाजजितँ संमार्ज्म्यग्ने वाजमजैरित्यग्निम् २ यो देवानामसि श्रेष्ठ उग्रस्तन्तिचरो वृषा । मृड त्वमस्मभ्यँ रुद्रै तदस्तु हुतं तव । स्वाहा ॥ इति संमार्गँ विस्रँ स्याभ्युक्ष्याग्नावध्यस्यति ३ औपभृतं जुह्वामानीयाश्रावं त्रीतनुयजान्यजति ॥ देवान्यजेति प्रथमँ यज यजेत्युत्तरौ समिधः प्रतीचः ४ पश्चार्धादुत्तमेन प्राञ्चावनुसंभिनत्ति ५ अत्याक्रम्य यथा-स्थानँ स्रुचौ सादयति ६ यजमानो वाजस्य मा प्रसवेनेति दक्षिणेनोत्तानेन पाणिना जुहूँ सप्रस्तरामुद्गृह्णात्यथा सपत्नानिन्द्रो म इति नीचा सव्येनोपभृतं निगृह्णात्युद्ग्राभश्च निग्राभश्चेति व्युद्गृह्णाति ७ अथा सपत्नानिन्द्रा ग्नी म इति व्युदूहति प्राचीं जुहूं प्रस्तरात्प्रतीचीमुपभृतं । बहिर्वेदि निरस्यति ८ अभ्युक्ष्य प्रत्यासादयति न जुहुं प्रस्तरे ९ जुह्वानक्ति परिधीन्वसुरसीति मध्यममुपाव-सुरसीति दक्षिणँ विश्वावसुरसीत्युत्तरम् १० मध्यमे स्रुचो ऽग्रँ संधाय स्रुग्दण्डे प्रस्तरस्याग्राण्युपसँ यम्याश्रावयति ११ प्रत्याश्रुत इषिता दैव्याहोतारो भद्र वा-च्याग्र प्रेषितो मानुषः सूक्तवाकाय सूक्ता ब्रूहीति प्रेष्यति १२ प्रस्तरमपादत्ते १३ यजमाने प्राणापानौ दधामीति बर्हिषि विधृती प्रत्यवसृजत्या युषे त्वेति तृणँ सँ सृजति १४ अप्तुभी रिहाणा व्यन्तु वय इति स्रुक्षु प्रस्तरमनक्त्यग्राणि जुह्वां मध्यान्युपभृति मूलानि ध्रुवयाम् १५ तूष्णीं जुह्वामग्राण्यक्त्वा वशा पृश्निर्भूत्वेत्यनतिहरन्प्रस्तरस्याग्राण्यादीपयति १६ आशास्तेऽयँ यजमान इत्युच्यमाने सह शाखया प्रस्तरमनुप्रहरति १७ अग्नीद्गमयेति प्रेष्यति १८ प्रस्तरमाग्नीध्रस्त्रिः पाणिना गमयति १९ अनुप्रहर सँ वदस्वेति चाह २० ततो नो वृष्ट्यावतेति तृणमग्नावध्यस्यति २१ प्रतिष्ठासीति पृथिवीमालभते २२ पुनर्यमश्चक्षुरदात्पुनरग्निः पुनर्भगः । पुनर्मे अश्विना युवं चक्षुराधत्तमक्ष्णोः ॥ इति चक्षुषी अभिमृशति २३ अप उपस्पृश्य मध्यमं परिधिमन्वारभ्या गानग्नीदित्याहागन्नित्याग्नीध्रः ॥ श्रावयेत्यध्वर्युः ॥ श्रौषडित्याग्नीध्रः २४ स्वगा दैव्याहोतृभ्यः स्वस्तिर्मानुषेभ्यः शँ योर्बृहीति प्रेष्यति २५ ॥ तञ्शँ योरावृणीमह इत्युच्यमाने मध्यम दक्षिणं चादाय । यं परिधिं पर्यधत्था अग्ने देव पणिभिर्वीयमानः । तं त एतमनु जोषं भरामि नेदेष युष्मदपचेतयातै ॥ यज्ञस्य पाथ उपसमितमित्यधस्तात्प्रस्तरस्याक्षणयोपकर्षति २६ उपभृतो ऽग्रं जुह्वामाधाय सँ स्रावभागाः स्थेति परिधीनभिजुहोति २७ घृताच्यौ स्थो यजमानस्य धुर्यौ पातमिति वेद्यँ सयोः स्रुचौ विमुञ्चति । कस्तम्बदेशे वा यतो युञ्जानस्ततो विमुञ्चामीति विमुञ्चति २८ न विमुक्ते बर्हिषि प्रत्यासादयति २९ स्रुवं जुहूं चादायाध्वर्युः प्रत्युपक्रामति बर्हिषस्तृणँ वेदं च होता । आज्यस्थालीमाग्नीध्रः पश्चाद्गार्हपत्यस्य प्राक्तूले तृणे सादयति ३० अन्तरेण होतारमग्निं चाध्वर्युः प्रत्युपक्रामति ३१ मध्ये होतासीनो ध्वानेन पत्नीः सँ याजयति ३२ ४


68

vedopy;moŒv´Nsom;y;nub[UhITynuv;cyit 1 ¬ÿr;/eR som\ yjit d²=,;/eR Tv·;rm( 2 párÉÅTy;hvnIyto dev;n;' pˆIyRjit 3 pur;St;¶¼vpˆIn;\ ÉsnIv;lI' pxuk;mSy yjedupár·;{ ;k;\ vIrk;mSy kÚô' p[itÏ;k;mSy 4 s' pˆI pTy; suÕteWu gzt;Émit pˆäNv;rM.\ §uve, juhoit 5 párÅy,mupoõÈTy;ɦ' gOhpit\ yjit ¾Sv·ÕTSq;ne 6 dxÕTvoŒvd;y hot;nnusOjNhotur©‘²lpvR,I anÉÿ_ b;çmg[eŒq;Ntrm( 7 hotu" p;,* iÃleRpenopStO,;it 8 avd;n\ hot; rN/yit ) tdNy° lep;dupStIyR lep;âd(ÃrÉ.`;ryit 9 ¬pôym;n;y;' pˆäNv;r.t a;¦I/[’ 10 ¬pôt;' p[;XnIto hot;¦I/[’ 11 d²=,;¦;iv?mpárv;sn;Nyups-m;/;y ctugORhIt a;Jye flIkr,;NyoPy y; srSvtI vexymnIit juhoit 12 tSy;' pungORhITv; ip·lepm( iÃrvÿmÉ.`;yR ¬lU%le musle yTkp;l ¬pl;y;' ëWid /;rÉyãyit ) avp[uWo ivp[uW" s\ sOj;Ém ive dev; hivárd' juWNt;' Sv;h; ”it 13 veden inmORJy;JySy;vd;ywN{ op;nSykƒhmnso vex;NkÚ¨ sumns" sj;t;NSv;heit g[;mk;mSy juhoit 14 pˆäw ved' p[yzit Ð vedoŒÉs vedo m; a;.reit jpit 15 tO¢;h' tO¢STvÉmit p[itgOð;Tyu pSqe pu]k;m; ind/It 16 ”m\ ivãy;Ém v¨,Sy p;x\ yÆg[Nq sivt; sTy/m; /;tu’ yon* muÕtSy lokƒŒár·;' m; sh pTy; d/;tu Ð ”it yoK]p;x\ ivW;y syoK]mï²l' kÚ¨te 17 sm;yuW; s' p[jy; sm¦e vcRs; pun" ) s' pˆI pTy;h' gz¹ sm;Tm; tNv; mm ) ”Tyudk;ï²l' innIy mu%\ ivmO·e 18 hot; ved\ StO,;it g;hRpTy;dÉ/ s'ttm;hvnIy;t( 19 ay;’;¦eŒsIit /[*vSy sÕdvÿ' juhoit 20 sÕõ‰uv;m;Py;Yy bihRWo d.Rmui·mp;d;y;NtveR´U?vRâStÏNdev; g;tuivd ”it /[uvy; s'tt\ sÉm·-yjujuRhoTy; mN]Sy sm;pn;Tp[;KSv;h;k;r;¶.Rmui·mnup[hrit 21 y;in `meR kp;l;nITyety; kp;l;in ivmuit 22 s':y;yodIcIn;NyuÃ;syit ye `mR ”it ù yd(`mR

vedopayAmo'vadyansomAyAnubrUhItyanuvAcayati 1 uttarArdhe somaMM yajati dakSiNArdhe tvaSTAram 2 parifrityAhavanIyato devAnAM patnIryajati 3 purAstAddevapatnInAMM sinIvAlIM pafukAmasya yajedupariSTAdra ?AkAMM vIrakAmasya kuhUM pratiSThAkAmasya 4 saM patnI patyA sukqteSu gachatAmiti patnyanvArambhaMM sruveNa juhoti 5 parifrayaNamupoddhqtyAgniM gqhapatiMM yajati sviSTakqtsthAne 6 dafakqtvo'vadAya hotAnanusqjanhoturazguliparvaNI anakti bAhyamagre'thAntaram 7 hotuH pANau dvirlepenopastqNAti 8 avadAnaMM hotA randhayati , tadanyacca lepAdupastIrya lepAddvirabhighArayati 9 upahUyamAnAyAM patnyanvArabhata AgnIdhrafca 10 upahUtAM prAfnIto hotAgnIdhrafca 11 dakSiNAgnAvidhmaparivAsanAnyupasa-mAdhAya caturgqhIta Ajye phalIkaraNAnyopya yA sarasvatI vefayamanIti juhoti 12 tasyAM punargqhItvA piSTalepam dviravattamabhighArya ulUkhale musale yatkapAla upalAyAM dqSadi dhArayiSyati , avapruSo vipruSaH saMM sqjAmi vifve devA haviridaM juSantAM svAhA iti 13 vedena nirmqjyAjyasyAvadAyaindra ?opAnasyakehamanaso vefAnkuru sumanasaH sajAtAnsvAheti grAmakAmasya juhoti 14 patnyai vedaM prayachati . vedo'si vedo mA Abhareti japati 15 tqptAhaM tqptastvamiti pratigqhNAtyu pasthe putrakAmA nidadhIta 16 imaMM viSyAmi varuNasya pAfaMM yajjagrantha savitA satyadhamA dhAtufca yonau mukqtasya loke'riSTAM mA saha patyA dadhAtu . iti yoktrapAfaMM viSAya sayoktramaxjaliM kurute 17 samAyuSA saM prajayA samagne varcasA punaH , saM patnI patyAhaM gache samAtmA tanvA mama , ityudakAxjaliM ninIya mukhaMM vimqSTe 18 hotA vedaMM stqNAti gArhapatyAdadhi saMtatamAhavanIyAt 19 ayAfcAgne'sIti dhrauvasya sakqdavattaM juhoti 20 sakqddhruvAmApyAyya barhiSo darbhamuSTimapAdAyAntarvedyUrdhvastiSThandevA gAtuvida iti dhruvayA saMtataMM samiSTa-yajurjuhotyA mantrasya samApanAtprAksvAhAkArAddarbhamuSTimanupraharati 21 yAni gharme kapAlAnItyetayA kapAlAni vimuxcati 22 saMkhyAyodIcInAnyudvAsayati ye gharma iti dve yadgharma

vedopayAmo'vadyansomAyAnubrUhItyanuvAcayati 1 uttarArdhe somaMM yajati dakSiNArdhe tvaSTAram 2 parifrityAhavanIyato devAnAM patnIryajati 3 purAstAddevapatnInAMM sinIvAlIM pafukAmasya yajedupariSTAdrA kAMM vIrakAmasya kuhUM pratiSThAkAmasya 4 saM patnI patyA sukqteSu gachatAmiti patnyanvArambhaMM sruveNa juhoti 5 parifrayaNamupoddhqtyAgniM gqhapatiMM yajati sviSTakqtsthAne 6 dafakqtvo'vadAya hotAnanusqjanhoturazguliparvaNI anakti bAhyamagre'thAntaram 7 hotuH pANau dvirlepenopastqNAti 8 avadAnaMM hotA randhayati , tadanyacca lepAdupastIrya lepAddvirabhighArayati 9 upahUyamAnAyAM patnyanvArabhata AgnIdhrafca 10 upahUtAM prAfnIto hotAgnIdhrafca 11 dakSiNAgnAvidhmaparivAsanAnyupasa-mAdhAya caturgqhIta Ajye phalIkaraNAnyopya yA sarasvatI vefayamanIti juhoti 12 tasyAM punargqhItvA piSTalepam dviravattamabhighArya ulUkhale musale yatkapAla upalAyAM dqSadi dhArayiSyati , avapruSo vipruSaH saMM sqjAmi vifve devA haviridaM juSantAM svAhA iti 13 vedena nirmqjyAjyasyAvadAyaindro pAnasyakehamanaso vefAnkuru sumanasaH sajAtAnsvAheti grAmakAmasya juhoti 14 patnyai vedaM prayachati . vedo'si vedo mA Abhareti japati 15 tqptAhaM tqptastvamiti pratigqhNAtyu pasthe putrakAmA nidadhIta 16 imaMM viSyAmi varuNasya pAfaMM yajjagrantha savitA satyadhamA dhAtufca yonau mukqtasya loke'riSTAM mA saha patyA dadhAtu . iti yoktrapAfaMM viSAya sayoktramaxjaliM kurute 17 samAyuSA saM prajayA samagne varcasA punaH , saM patnI patyAhaM gache samAtmA tanvA mama , ityudakAxjaliM ninIya mukhaMM vimqSTe 18 hotA vedaMM stqNAti gArhapatyAdadhi saMtatamAhavanIyAt 19 ayAfcAgne'sIti dhrauvasya sakqdavattaM juhoti 20 sakqddhruvAmApyAyya barhiSo darbhamuSTimapAdAyAntarvedyUrdhvastiSThandevA gAtuvida iti dhruvayA saMtataMM samiSTa-yajurjuhotyA mantrasya samApanAtprAksvAhAkArAddarbhamuSTimanupraharati 21 yAni gharme kapAlAnItyetayA kapAlAni vimuxcati 22 saMkhyAyodIcInAnyudvAsayati ye gharma iti dve yadgharma

वेदोपयामोऽवद्यन्सोमायानुब्रूहीत्यनुवाचयति १ उत्तरार्धे सोमँ यजति दक्षिणार्धे त्वष्टारम् २ परिश्रित्याहवनीयतो देवानां पत्नीर्यजति ३ पुरास्ताद्देवपत्नीनाँ सिनीवालीं पशुकामस्य यजेदुपरिष्टाद्र ?ाकाँ वीरकामस्य कुहूं प्रतिष्ठाकामस्य ४ सं पत्नी पत्या सुकृतेषु गछतामिति पत्न्यन्वारम्भँ स्रुवेण जुहोति ५ परिश्रयणमुपोद्धृत्याग्निं गृहपतिँ यजति स्विष्टकृत्स्थाने ६ दशकृत्वोऽवदाय होताननुसृजन्होतुरङ्गुलिपर्वणी अनक्ति बाह्यमग्रेऽथान्तरम् ७ होतुः पाणौ द्विर्लेपेनोपस्तृणाति ८ अवदानँ होता रन्धयति । तदन्यच्च लेपादुपस्तीर्य लेपाद्द्विरभिघारयति ९ उपहूयमानायां पत्न्यन्वारभत आग्नीध्रश्च १० उपहूतां प्राश्नीतो होताग्नीध्रश्च ११ दक्षिणाग्नाविध्मपरिवासनान्युपस-माधाय चतुर्गृहीत आज्ये फलीकरणान्योप्य या सरस्वती वेशयमनीति जुहोति १२ तस्यां पुनर्गृहीत्वा पिष्टलेपम् द्विरवत्तमभिघार्य उलूखले मुसले यत्कपाल उपलायां दृषदि धारयिष्यति । अवप्रुषो विप्रुषः सँ सृजामि विश्वे देवा हविरिदं जुषन्तां स्वाहा इति १३ वेदेन निर्मृज्याज्यस्यावदायैन्द्र ?ोपानस्यकेहमनसो वेशान्कुरु सुमनसः सजातान्स्वाहेति ग्रामकामस्य जुहोति १४ पत्न्यै वेदं प्रयछति ॥ वेदोऽसि वेदो मा आभरेति जपति १५ तृप्ताहं तृप्तस्त्वमिति प्रतिगृह्णात्यु पस्थे पुत्रकामा निदधीत १६ इमँ विष्यामि वरुणस्य पाशँ यज्जग्रन्थ सविता सत्यधमा धातुश्च योनौ मुकृतस्य लोकेऽरिष्टां मा सह पत्या दधातु ॥ इति योक्त्रपाशँ विषाय सयोक्त्रमञ्जलिं कुरुते १७ समायुषा सं प्रजया समग्ने वर्चसा पुनः । सं पत्नी पत्याहं गछे समात्मा तन्वा मम । इत्युदकाञ्जलिं निनीय मुखँ विमृष्टे १८ होता वेदँ स्तृणाति गार्हपत्यादधि संततमाहवनीयात् १९ अयाश्चाग्नेऽसीति ध्रौवस्य सकृदवत्तं जुहोति २० सकृद्ध्रुवामाप्याय्य बर्हिषो दर्भमुष्टिमपादायान्तर्वेद्यूर्ध्वस्तिष्ठन्देवा गातुविद इति ध्रुवया संततँ समिष्ट-यजुर्जुहोत्या मन्त्रस्य समापनात्प्राक्स्वाहाकाराद्दर्भमुष्टिमनुप्रहरति २१ यानि घर्मे कपालानीत्येतया कपालानि विमुञ्चति २२ संख्यायोदीचीनान्युद्वासयति ये घर्म इति द्वे यद्घर्म

वेदोपयामोऽवद्यन्सोमायानुब्रूहीत्यनुवाचयति १ उत्तरार्धे सोमँ यजति दक्षिणार्धे त्वष्टारम् २ परिश्रित्याहवनीयतो देवानां पत्नीर्यजति ३ पुरास्ताद्देवपत्नीनाँ सिनीवालीं पशुकामस्य यजेदुपरिष्टाद्रा काँ वीरकामस्य कुहूं प्रतिष्ठाकामस्य ४ सं पत्नी पत्या सुकृतेषु गछतामिति पत्न्यन्वारम्भँ स्रुवेण जुहोति ५ परिश्रयणमुपोद्धृत्याग्निं गृहपतिँ यजति स्विष्टकृत्स्थाने ६ दशकृत्वोऽवदाय होताननुसृजन्होतुरङ्गुलिपर्वणी अनक्ति बाह्यमग्रेऽथान्तरम् ७ होतुः पाणौ द्विर्लेपेनोपस्तृणाति ८ अवदानँ होता रन्धयति । तदन्यच्च लेपादुपस्तीर्य लेपाद्द्विरभिघारयति ९ उपहूयमानायां पत्न्यन्वारभत आग्नीध्रश्च १० उपहूतां प्राश्नीतो होताग्नीध्रश्च ११ दक्षिणाग्नाविध्मपरिवासनान्युपस-माधाय चतुर्गृहीत आज्ये फलीकरणान्योप्य या सरस्वती वेशयमनीति जुहोति १२ तस्यां पुनर्गृहीत्वा पिष्टलेपम् द्विरवत्तमभिघार्य उलूखले मुसले यत्कपाल उपलायां दृषदि धारयिष्यति । अवप्रुषो विप्रुषः सँ सृजामि विश्वे देवा हविरिदं जुषन्तां स्वाहा इति १३ वेदेन निर्मृज्याज्यस्यावदायैन्द्रो पानस्यकेहमनसो वेशान्कुरु सुमनसः सजातान्स्वाहेति ग्रामकामस्य जुहोति १४ पत्न्यै वेदं प्रयछति ॥ वेदोऽसि वेदो मा आभरेति जपति १५ तृप्ताहं तृप्तस्त्वमिति प्रतिगृह्णात्यु पस्थे पुत्रकामा निदधीत १६ इमँ विष्यामि वरुणस्य पाशँ यज्जग्रन्थ सविता सत्यधमा धातुश्च योनौ मुकृतस्य लोकेऽरिष्टां मा सह पत्या दधातु ॥ इति योक्त्रपाशँ विषाय सयोक्त्रमञ्जलिं कुरुते १७ समायुषा सं प्रजया समग्ने वर्चसा पुनः । सं पत्नी पत्याहं गछे समात्मा तन्वा मम । इत्युदकाञ्जलिं निनीय मुखँ विमृष्टे १८ होता वेदँ स्तृणाति गार्हपत्यादधि संततमाहवनीयात् १९ अयाश्चाग्नेऽसीति ध्रौवस्य सकृदवत्तं जुहोति २० सकृद्ध्रुवामाप्याय्य बर्हिषो दर्भमुष्टिमपादायान्तर्वेद्यूर्ध्वस्तिष्ठन्देवा गातुविद इति ध्रुवया संततँ समिष्ट-यजुर्जुहोत्या मन्त्रस्य समापनात्प्राक्स्वाहाकाराद्दर्भमुष्टिमनुप्रहरति २१ यानि घर्मे कपालानीत्येतया कपालानि विमुञ्चति २२ संख्यायोदीचीनान्युद्वासयति ये घर्म इति द्वे यद्घर्म


69

( 23 ko vo ivmutIit p[,It; mns; ivmuCy;g[e,;hvnIy' py;RúTy poW;y TveTyNtveRid ind/;it 24 idiv ²xLpmvttÉmTyety; bihRrnup[hrit 25 StO,It bihR" pár/ÿ veid' j;Ém' m; ih\ sIrnu y; xy;n; ) d.wR" StO,It hártw" sup,wRinRãk; ç¼te yjm;nSy b[Ým( Ð ”it hotOWdnwveRid\ s'z;dyit 26 b[;÷,;\ StpRyeit p[eãyit 27 p*,Rm;sI\ s\ Sq;PyeN{ ;y vwmO/;ywk;dxkp;l' invRpeº‰;tOVyv;Nt] yq;k;m' d´;t( 28 p[vOÿ* ivkLpo nop£My ivrmet( 29 aidTy `Ote c¨rm;v;Sy;Ém·v; pxuk;m" pxuk;m" 30 5

? 23 ko vo vimuxcatIti praNItA manasA vimucyAgreNAhavanIyaM paryAhqtya poSAya tvetyantarvedi nidadhAti 24 divi filpamavatatamityetayA barhiranupraharati 25 stqNIta barhiH paridhatta vediM jAmiM mA hiMM sIranu yA fayAnA , darbhaiH stqNIta haritaiH suparNairniSkA hyete yajamAnasya bradhnam . iti hotqSadanairvediMM saMchAdayati 26 brAhmaNAMM starpayeti preSyati 27 paurNamAsIMM saMM sthApyendra ?Aya vaimqdhAyaikAdafakapAlaM nirvapedbhrAtqvyavAntatra yathAkAmaM dadyAt 28 pravqttau vikalpo nopakramya viramet 29 aditya ghqte caruramAvAsyAmiSTavA pafukAmaH pafukAmaH 30 5

23 ko vo vimuxcatIti praNItA manasA vimucyAgreNAhavanIyaM paryAhqtya poSAya tvetyantarvedi nidadhAti 24 divi filpamavatatamityetayA barhiranupraharati 25 stqNIta barhiH paridhatta vediM jAmiM mA hiMM sIranu yA fayAnA , darbhaiH stqNIta haritaiH suparNairniSkA hyete yajamAnasya bradhnam . iti hotqSadanairvediMM saMchAdayati 26 brAhmaNAMM starpayeti preSyati 27 paurNamAsIMM saMM sthApyendrA ya vaimqdhAyaikAdafakapAlaM nirvapedbhrAtqvyavAntatra yathAkAmaM dadyAt 28 pravqttau vikalpo nopakramya viramet 29 aditya ghqte caruramAvAsyAmiSTavA pafukAmaH pafukAmaH 30 5

? २३ को वो विमुञ्चतीति प्रणीता मनसा विमुच्याग्रेणाहवनीयं पर्याहृत्य पोषाय त्वेत्यन्तर्वेदि निदधाति २४ दिवि शिल्पमवततमित्येतया बर्हिरनुप्रहरति २५ स्तृणीत बर्हिः परिधत्त वेदिं जामिं मा हिँ सीरनु या शयाना । दर्भैः स्तृणीत हरितैः सुपर्णैर्निष्का ह्येते यजमानस्य ब्रध्नम् ॥ इति होतृषदनैर्वेदिँ संछादयति २६ ब्राह्मणाँ स्तर्पयेति प्रेष्यति २७ पौर्णमासीँ सँ स्थाप्येन्द्र ?ाय वैमृधायैकादशकपालं निर्वपेद्भ्रातृव्यवान्तत्र यथाकामं दद्यात् २८ प्रवृत्तौ विकल्पो नोपक्रम्य विरमेत् २९ अदित्य घृते चरुरमावास्यामिष्टवा पशुकामः पशुकामः ३० ५

२३ को वो विमुञ्चतीति प्रणीता मनसा विमुच्याग्रेणाहवनीयं पर्याहृत्य पोषाय त्वेत्यन्तर्वेदि निदधाति २४ दिवि शिल्पमवततमित्येतया बर्हिरनुप्रहरति २५ स्तृणीत बर्हिः परिधत्त वेदिं जामिं मा हिँ सीरनु या शयाना । दर्भैः स्तृणीत हरितैः सुपर्णैर्निष्का ह्येते यजमानस्य ब्रध्नम् ॥ इति होतृषदनैर्वेदिँ संछादयति २६ ब्राह्मणाँ स्तर्पयेति प्रेष्यति २७ पौर्णमासीँ सँ स्थाप्येन्द्रा य वैमृधायैकादशकपालं निर्वपेद्भ्रातृव्यवान्तत्र यथाकामं दद्यात् २८ प्रवृत्तौ विकल्पो नोपक्रम्य विरमेत् २९ अदित्य घृते चरुरमावास्यामिष्टवा पशुकामः पशुकामः ३० ५


74

pU,Re cN{ mSyupvseTp*,Rm;sImdxRneŒm;v;Sy;m( ) pUveR v; 1 kƒxXmÅu yjm;no v;pyte d²=,op£m;Nkƒx;n( 2 sVyop£m;¥%;n?y;Tm' kiniÏk;t" k;ryte ) n k=* 3 pˆI n%;\ ’ k;ryIt 4 pySvtI-roW/y" pySvÃǨ/;' py" ap;' pyso yTpySten m;ÉmN{ s\ sOjSv Ð ”it p;,I p[=;LyopvTSvxnmXnItoŒNyNm;We>yo m;\ s;° sipRãmt( 5 p*,Rm;Sy;' .uKTv;m;v;Sy;y;' n suiht* Sy;t;m( 6 mm;¦e vcR ”Ty;hvnIye sÉm/m;d/;it purSt;Tp[Ty„Ÿ% è?vRâStÏ\ StU ã,Impryo" 7 hSt; avinJy d²=,to v[tmupwit 8 a¦e v[tpte v[tm;lPSy ”Ty;hvnI-ymupitÏte Ð sm[;@És v[tp; aÉs v[tpitrsITy;idTym( ) y´StÉmt" Sy;d;hvnIym( 9 v;se p[;XnIy;t;m;rySyedip vopoÿmmuÿmmNtt" 28 1

pUrNe candra masyupavasetpaurNamAsImadarfane'mAvAsyAm , pUrve vA 1 kefafmafru yajamAno vApayate dakSiNopakramAnkefAn 2 savyopakramAnnakhAnadhyAtmaM kaniSThikAtaH kArayate , na kakSau 3 patnI nakhAMM fca kArayIta 4 payasvatI-roSadhayaH payasvadvIrudhAM payaH apAM payaso yatpayastena mAmindra saMM sqjasva . iti pANI prakSAlyopavatsvafanamafnIto'nyanmASebhyo mAMM sAcca sarpiSmat 5 paurNamAsyAM bhuktvAmAvAsyAyAM na suhitau syAtAm 6 mamAgne varca ityAhavanIye samidhamAdadhAti purastAtpratyazmukha UrdhvastiSThaMM stU SNImaparayoH 7 hastA avanijya dakSiNato vratamupaiti 8 agne vratapate vratamAlapsya ityAhavanI-yamupatiSThate . samrADasi vratapA asi vratapatirasItyAdityam , yadyastamitaH syAdAhavanIyam 9 vAse prAfnIyAtAmAraNyasya , yasya ca fvo yakSyamANaH syAnna tasya sAyamafnIyAt 10 vratacAryAhavanIyAgAre'dhaH fayIta gArhapatyA-gAre patnI 11 iyaMM vaH pAtramanayA vo gqhNAmIti praNItAsu gqhyamANAsvimAM manasA dhyAyet 12 agniMM hotAramupa taMM huva iti nirvapsyamAne srucaMM fUrpaM cAbhimqfetkriyamANe kriyamANe 13 yajxasya tvA pramayAbhimayeti vedyAM parigqhyamANAyAM japati 14 paxcAnAM tvA vAtAnAM dhartrAya gqhNAmItyAjyeSu gqhyamANeSvAntAdanuvAkasya 15 yunajmi tvA brahmaNA daivyeneti paridhiSu paridhIyamAneSu 16 caturhotrA vihavyena ca havIMM SyAsannAnyabhimqfet 17 agreNa sruco'ntarvedi dakSiNaM jAntrAcyAdhyaxjalau vedamAdAya vedo'si vedo mA Abhareti japati 18 tqpto 'haM tqptastvamiti pratigqhNAti 19 dafahotAraM japetpurastAtsAmidhenInAm 20 samiddho agnirAhutaH svAhAkqtaH pipartu naH , iti samiddhe 21 mano'si prAjApatyaM manasA mA bhUtenAvifeti sruveNAghAryamANe 22 vAgasyaindra ?I sapatnakSayaNI vAcA mendri yeNAvifeti srauce 23 devAH pitara iti pravare pravaryamANaM prAgitikaraNAt 24 caturhotAraM japetpurastAtprayAjAnAm 25 AfrAvite mahyaM devAniti brUyAtpratyAfrute mahyaM devaMM yajetyukte yathAbhAgaM devatAH prati mAtiSThipanniti , vaSaTkqte svarge loka iti 26 prayAjeSu vasantamqtUnAM prINAmi sa mA prItaH prINAtu vasantasyAhaM devayajyayA tejasvAnpayasvAnbhUyAsaM . grISmamqtUnAM prINAmi sa mA prItaH prINAtu grISmasyAhaM devayajyayaujasvAnvIryavAnbhUyAsaMM . varSA qtUnAM prINAmi tA mA prItAH prINantu varSANAmahaM devayajyayA puSTimAnpafumAnbhUyAsaMM . faradamqtUnAM prINAmi sA mA prItA prINAtu farado'haM devayajyayAnnavAnvarcasvAnbhUyAsaMM . hemantafifirAvqtUnAM prINAmi tau mA prItau prINItAMM hemantafifirayorahaM devayajyayA sahasvAMM stapasvAnbhUyAsamityekaikena paryAyeNa pqthakpqthakprayAjA-nanumantrayate 27 prayAjAnuyAjavivqddhau sarvAnabhyasyedapi vopottamamuttamamantataH 28 1

pUrNe candra masyupavasetpaurNamAsImadarfane'mAvAsyAm , pUrve vA 1 kefafmafru yajamAno vApayate dakSiNopakramAnkefAn 2 savyopakramAnnakhAnadhyAtmaM kaniSThikAtaH kArayate , na kakSau 3 patnI nakhAMM fca kArayIta 4 payasvatI-roSadhayaH payasvadvIrudhAM payaH apAM payaso yatpayastena mAmindra saMM sqjasva . iti pANI prakSAlyopavatsvafanamafnIto'nyanmASebhyo mAMM sAcca sarpiSmat 5 paurNamAsyAM bhuktvAmAvAsyAyAM na suhitau syAtAm 6 mamAgne varca ityAhavanIye samidhamAdadhAti purastAtpratyazmukha UrdhvastiSThaMM stU SNImaparayoH 7 hastA avanijya dakSiNato vratamupaiti 8 agne vratapate vratamAlapsya ityAhavanI-yamupatiSThate . samrADasi vratapA asi vratapatirasItyAdityam , yadyastamitaH syAdAhavanIyam 9 vAse prAfnIyAtAmAraNyasya , yasya ca fvo yakSyamANaH syAnna tasya sAyamafnIyAt 10 vratacAryAhavanIyAgAre'dhaH fayIta gArhapatyA-gAre patnI 11 iyaMM vaH pAtramanayA vo gqhNAmIti praNItAsu gqhyamANAsvimAM manasA dhyAyet 12 agniMM hotAramupa taMM huva iti nirvapsyamAne srucaMM fUrpaM cAbhimqfetkriyamANe kriyamANe 13 yajxasya tvA pramayAbhimayeti vedyAM parigqhyamANAyAM japati 14 paxcAnAM tvA vAtAnAM dhartrAya gqhNAmItyAjyeSu gqhyamANeSvAntAdanuvAkasya 15 yunajmi tvA brahmaNA daivyeneti paridhiSu paridhIyamAneSu 16 caturhotrA vihavyena ca havIMM SyAsannAnyabhimqfet 17 agreNa sruco'ntarvedi dakSiNaM jAntrAcyAdhyaxjalau vedamAdAya vedo'si vedo mA Abhareti japati 18 tqpto 'haM tqptastvamiti pratigqhNAti 19 dafahotAraM japetpurastAtsAmidhenInAm 20 samiddho agnirAhutaH svAhAkqtaH pipartu naH , iti samiddhe 21 mano'si prAjApatyaM manasA mA bhUtenAvifeti sruveNAghAryamANe 22 vAgasyaindrI sapatnakSayaNI vAcA mendri yeNAvifeti srauce 23 devAH pitara iti pravare pravaryamANaM prAgitikaraNAt 24 caturhotAraM japetpurastAtprayAjAnAm 25 AfrAvite mahyaM devAniti brUyAtpratyAfrute mahyaM devaMM yajetyukte yathAbhAgaM devatAH prati mAtiSThipanniti , vaSaTkqte svarge loka iti 26 prayAjeSu vasantamqtUnAM prINAmi sa mA prItaH prINAtu vasantasyAhaM devayajyayA tejasvAnpayasvAnbhUyAsaM . grISmamqtUnAM prINAmi sa mA prItaH prINAtu grISmasyAhaM devayajyayaujasvAnvIryavAnbhUyAsaMM . varSA qtUnAM prINAmi tA mA prItAH prINantu varSANAmahaM devayajyayA puSTimAnpafumAnbhUyAsaMM . faradamqtUnAM prINAmi sA mA prItA prINAtu farado'haM devayajyayAnnavAnvarcasvAnbhUyAsaMM . hemantafifirAvqtUnAM prINAmi tau mA prItau prINItAMM hemantafifirayorahaM devayajyayA sahasvAMM stapasvAnbhUyAsamityekaikena paryAyeNa pqthakpqthakprayAjA-nanumantrayate 27 prayAjAnuyAjavivqddhau sarvAnabhyasyedapi vopottamamuttamamantataH 28 1

पूर्णे चन्द्र मस्युपवसेत्पौर्णमासीमदर्शनेऽमावास्याम् । पूर्वे वा १ केशश्मश्रु यजमानो वापयते दक्षिणोपक्रमान्केशान् २ सव्योपक्रमान्नखानध्यात्मं कनिष्ठिकातः कारयते । न कक्षौ ३ पत्नी नखाँ श्च कारयीत ४ पयस्वती-रोषधयः पयस्वद्वीरुधां पयः अपां पयसो यत्पयस्तेन मामिन्द्र सँ सृजस्व ॥ इति पाणी प्रक्षाल्योपवत्स्वशनमश्नीतोऽन्यन्माषेभ्यो माँ साच्च सर्पिष्मत् ५ पौर्णमास्यां भुक्त्वामावास्यायां न सुहितौ स्याताम् ६ ममाग्ने वर्च इत्याहवनीये समिधमादधाति पुरस्तात्प्रत्यङ्मुख ऊर्ध्वस्तिष्ठँ स्तू ष्णीमपरयोः ७ हस्ता अवनिज्य दक्षिणतो व्रतमुपैति ८ अग्ने व्रतपते व्रतमालप्स्य इत्याहवनी-यमुपतिष्ठते ॥ सम्राडसि व्रतपा असि व्रतपतिरसीत्यादित्यम् । यद्यस्तमितः स्यादाहवनीयम् ९ वासे प्राश्नीयातामारण्यस्य । यस्य च श्वो यक्ष्यमाणः स्यान्न तस्य सायमश्नीयात् १० व्रतचार्याहवनीयागारेऽधः शयीत गार्हपत्या-गारे पत्नी ११ इयँ वः पात्रमनया वो गृह्णामीति प्रणीतासु गृह्यमाणास्विमां मनसा ध्यायेत् १२ अग्निँ होतारमुप तँ हुव इति निर्वप्स्यमाने स्रुचँ शूर्पं चाभिमृशेत्क्रियमाणे क्रियमाणे १३ यज्ञस्य त्वा प्रमयाभिमयेति वेद्यां परिगृह्यमाणायां जपति १४ पञ्चानां त्वा वातानां धर्त्राय गृह्णामीत्याज्येषु गृह्यमाणेष्वान्तादनुवाकस्य १५ युनज्मि त्वा ब्रह्मणा दैव्येनेति परिधिषु परिधीयमानेषु १६ चतुर्होत्रा विहव्येन च हवीँ ष्यासन्नान्यभिमृशेत् १७ अग्रेण स्रुचोऽन्तर्वेदि दक्षिणं जान्त्राच्याध्यञ्जलौ वेदमादाय वेदोऽसि वेदो मा आभरेति जपति १८ तृप्तो ऽहं तृप्तस्त्वमिति प्रतिगृह्णाति १९ दशहोतारं जपेत्पुरस्तात्सामिधेनीनाम् २० समिद्धो अग्निराहुतः स्वाहाकृतः पिपर्तु नः । इति समिद्धे २१ मनोऽसि प्राजापत्यं मनसा मा भूतेनाविशेति स्रुवेणाघार्यमाणे २२ वागस्यैन्द्र ?ी सपत्नक्षयणी वाचा मेन्द्रि येणाविशेति स्रौचे २३ देवाः पितर इति प्रवरे प्रवर्यमाणं प्रागितिकरणात् २४ चतुर्होतारं जपेत्पुरस्तात्प्रयाजानाम् २५ आश्राविते मह्यं देवानिति ब्रूयात्प्रत्याश्रुते मह्यं देवँ यजेत्युक्ते यथाभागं देवताः प्रति मातिष्ठिपन्निति । वषट्कृते स्वर्गे लोक इति २६ प्रयाजेषु वसन्तमृतूनां प्रीणामि स मा प्रीतः प्रीणातु वसन्तस्याहं देवयज्यया तेजस्वान्पयस्वान्भूयासं ॥ ग्रीष्ममृतूनां प्रीणामि स मा प्रीतः प्रीणातु ग्रीष्मस्याहं देवयज्ययौजस्वान्वीर्यवान्भूयासँ ॥ वर्षा ऋतूनां प्रीणामि ता मा प्रीताः प्रीणन्तु वर्षाणामहं देवयज्यया पुष्टिमान्पशुमान्भूयासँ ॥ शरदमृतूनां प्रीणामि सा मा प्रीता प्रीणातु शरदोऽहं देवयज्ययान्नवान्वर्चस्वान्भूयासँ ॥ हेमन्तशिशिरावृतूनां प्रीणामि तौ मा प्रीतौ प्रीणीताँ हेमन्तशिशिरयोरहं देवयज्यया सहस्वाँ स्तपस्वान्भूयासमित्येकैकेन पर्यायेण पृथक्पृथक्प्रयाजा-ननुमन्त्रयते २७ प्रयाजानुयाजविवृद्धौ सर्वानभ्यस्येदपि वोपोत्तममुत्तममन्ततः २८ १

पूर्णे चन्द्र मस्युपवसेत्पौर्णमासीमदर्शनेऽमावास्याम् । पूर्वे वा १ केशश्मश्रु यजमानो वापयते दक्षिणोपक्रमान्केशान् २ सव्योपक्रमान्नखानध्यात्मं कनिष्ठिकातः कारयते । न कक्षौ ३ पत्नी नखाँ श्च कारयीत ४ पयस्वती-रोषधयः पयस्वद्वीरुधां पयः अपां पयसो यत्पयस्तेन मामिन्द्र सँ सृजस्व ॥ इति पाणी प्रक्षाल्योपवत्स्वशनमश्नीतोऽन्यन्माषेभ्यो माँ साच्च सर्पिष्मत् ५ पौर्णमास्यां भुक्त्वामावास्यायां न सुहितौ स्याताम् ६ ममाग्ने वर्च इत्याहवनीये समिधमादधाति पुरस्तात्प्रत्यङ्मुख ऊर्ध्वस्तिष्ठँ स्तू ष्णीमपरयोः ७ हस्ता अवनिज्य दक्षिणतो व्रतमुपैति ८ अग्ने व्रतपते व्रतमालप्स्य इत्याहवनी-यमुपतिष्ठते ॥ सम्राडसि व्रतपा असि व्रतपतिरसीत्यादित्यम् । यद्यस्तमितः स्यादाहवनीयम् ९ वासे प्राश्नीयातामारण्यस्य । यस्य च श्वो यक्ष्यमाणः स्यान्न तस्य सायमश्नीयात् १० व्रतचार्याहवनीयागारेऽधः शयीत गार्हपत्या-गारे पत्नी ११ इयँ वः पात्रमनया वो गृह्णामीति प्रणीतासु गृह्यमाणास्विमां मनसा ध्यायेत् १२ अग्निँ होतारमुप तँ हुव इति निर्वप्स्यमाने स्रुचँ शूर्पं चाभिमृशेत्क्रियमाणे क्रियमाणे १३ यज्ञस्य त्वा प्रमयाभिमयेति वेद्यां परिगृह्यमाणायां जपति १४ पञ्चानां त्वा वातानां धर्त्राय गृह्णामीत्याज्येषु गृह्यमाणेष्वान्तादनुवाकस्य १५ युनज्मि त्वा ब्रह्मणा दैव्येनेति परिधिषु परिधीयमानेषु १६ चतुर्होत्रा विहव्येन च हवीँ ष्यासन्नान्यभिमृशेत् १७ अग्रेण स्रुचोऽन्तर्वेदि दक्षिणं जान्त्राच्याध्यञ्जलौ वेदमादाय वेदोऽसि वेदो मा आभरेति जपति १८ तृप्तो ऽहं तृप्तस्त्वमिति प्रतिगृह्णाति १९ दशहोतारं जपेत्पुरस्तात्सामिधेनीनाम् २० समिद्धो अग्निराहुतः स्वाहाकृतः पिपर्तु नः । इति समिद्धे २१ मनोऽसि प्राजापत्यं मनसा मा भूतेनाविशेति स्रुवेणाघार्यमाणे २२ वागस्यैन्द्री सपत्नक्षयणी वाचा मेन्द्रि येणाविशेति स्रौचे २३ देवाः पितर इति प्रवरे प्रवर्यमाणं प्रागितिकरणात् २४ चतुर्होतारं जपेत्पुरस्तात्प्रयाजानाम् २५ आश्राविते मह्यं देवानिति ब्रूयात्प्रत्याश्रुते मह्यं देवँ यजेत्युक्ते यथाभागं देवताः प्रति मातिष्ठिपन्निति । वषट्कृते स्वर्गे लोक इति २६ प्रयाजेषु वसन्तमृतूनां प्रीणामि स मा प्रीतः प्रीणातु वसन्तस्याहं देवयज्यया तेजस्वान्पयस्वान्भूयासं ॥ ग्रीष्ममृतूनां प्रीणामि स मा प्रीतः प्रीणातु ग्रीष्मस्याहं देवयज्ययौजस्वान्वीर्यवान्भूयासँ ॥ वर्षा ऋतूनां प्रीणामि ता मा प्रीताः प्रीणन्तु वर्षाणामहं देवयज्यया पुष्टिमान्पशुमान्भूयासँ ॥ शरदमृतूनां प्रीणामि सा मा प्रीता प्रीणातु शरदोऽहं देवयज्ययान्नवान्वर्चस्वान्भूयासँ ॥ हेमन्तशिशिरावृतूनां प्रीणामि तौ मा प्रीतौ प्रीणीताँ हेमन्तशिशिरयोरहं देवयज्यया सहस्वाँ स्तपस्वान्भूयासमित्येकैकेन पर्यायेण पृथक्पृथक्प्रयाजा-ननुमन्त्रयते २७ प्रयाजानुयाजविवृद्धौ सर्वानभ्यस्येदपि वोपोत्तममुत्तममन्ततः २८ १


77

aɦn; yD’=uãm;n¦erh' devyJyy; c=uW; c=uãm;N.Uy;sÉmTy;-Jy.;gmnumN]yte Ð somen yD’=uãm;NsomSy;h' devyJyy; c=uW; c=uãm;N.Uy;sÉmit iÃtIym( 1 phot;r' jpeTpurSt;«ivW;m( 2 aɦr¥;doŒ¦erh' devyJyy;¥;do .Uy;sÉmit hivr;óitm( 3 d¾B/n;R-m;SydB/oŒh' .[;tOVy' d.eyÉmTyup;\ xuy;j* 4 a¦IWom* vO]h,;v¦I-Womyorh' devyJyy; vO]h; .Uy;sÉmTy¦IWomIym( 5 ”N{ ;GNyorh' devyJyye²N{ yv;NvIyRv;N.Uy;sÉmN{ Sy;h' devyJyye²N{ yv;N.Uy;s' Ð mheN{ Sy;h' devyJyy; jem;n' mihm;n' gmeyÉmN{ Sy vwmO/Sy;h' devyJyy;spˆo .Uy;s\ Ð sivturh' devyJyy; sivtOp[sUto .Uy;s\ Ð srSvTy; ah' devyJyy; v;cm¥;´' puWey' Ð pUã,oŒh' devyJyy; pui·m;Npxum;N.Uy;sm¦IN{ yorh' devyJyy; vIyRv;in²N{ yv;N.Uy;s\ Ð iveW;' dev;n;mh' devyJyy; p[j;it' .Um;n' gmey' Ð ´;v;pOÉqVyorh' devyJyy; p[jinWIy p[jy; pxuÉ.vRnSpterh' devyJyy;Sy yDSy;gur ¬ëcmxIy;Sy yDSy;gur ¬ëcmxIyeTyn;»;teWu 6 aɦ" ¾Sv·Õ´DSy p[itÏ; tSy;h' devyJyy; yDen p[itÏ;' gmeyÉmTyɦ\ ¾Sv·Õtm( 7 aɦm;R duár·;Tp;tu sivt;`x\ s;´o no a²Nt xpit tmeten jeWÉmit p[;²x]mvdIym;nmnumN]yte 8 ”@;y;StUã,Imuphve vsIySyeih ÅeySyehIit jpit 9 ÉcdÉs mn;És /IrsITyu°wr( `Oten m; smu=teTy-NtmSm;¾SvN{ ”²N{ y' d/;âTvit c 10 b[Ý p;hIit cturNtmÉ.mOxit 11 p[j;pte.;RgoŒSyUjRSv;NpySv;Np[;,;p;n* me p;ih sm;nVy;n* me p;çud;nåpe me p;çUgRSyUj| mÉy /eç²=toŒSy²=Tyw m; me =eÏ; amu];muâãm'Llok ”h c p[j;pitrh' Tvy; s;=;ë?y;sÉmTyNv;-h;yRm;s¥mnumN]yte ) tëâTvG>yo d²=,;' d´;t( 12 s' me .{ ;" s'nty" s'nmNt;ÉmtI?ms'nhne óte 13 s¢hot;r' jpeTpurSt;dnuy;j;n;m( 14 bihRWoŒh' devyJyy; p[j;v;N.Uy;s' nr;x\ sSy;h' devyJyye²N{ y-v;N.Uy;smɦ" ¾Sv·Õ´DSy p[itÏ; tSy;h' devyJyy; yDen p[itÏ;' gmeyÉmTyuÿmm( 15 a¦e¨²ÆitmnUÆeW\ somSyo²ÆitmnUÆeWÉmTy;Jy-.;gp[.OTy; ¾Sv·Õto ŒnumN]yte ŒNydup;\ xuy;j* sUÿ_v;kƒ 16 s; me sTy;xIdeRv;NgMy;idit p[Stre p[iîym;,e 17 t] yÉmz¹ÿ\ vr\ vO,Ite 18 ivã,u" x\ yuyRDSy p[itÏ; tSy;h' devyJyy; yDen p[itÏ;' gmeyÉmit x\ yov;Rkƒ 19 iv te mu;Ém rxn;\ iv rXmIinit párÉ/Wu p[iîym;,eWu 20 ”·o yDo .OguÉ.árit s\ §;v.;geWu 21 ado m;gzTvdo m;gMy;idTyNtto vr;NvO,Ite 22 2

agninA yajxafcakSuSmAnagnerahaM devayajyayA cakSuSA cakSuSmAnbhUyAsamityA-jyabhAgamanumantrayate . somena yajxafcakSuSmAnsomasyAhaM devayajyayA cakSuSA cakSuSmAnbhUyAsamiti dvitIyam 1 paxcahotAraM japetpurastAdghaviSAm 2 agnirannAdo'gnerahaM devayajyayAnnAdo bhUyAsamiti havirAhutim 3 dabdhirnA-mAsyadabdho'haM bhrAtqvyaM dabheyamityupAMM fuyAjau 4 agnISomau vqtrahaNAvagnI-SomayorahaM devayajyayA vqtrahA bhUyAsamityagnISomIyam 5 indra ?AgnyorahaM devayajyayendri yavAnvIryavAnbhUyAsamindra syAhaM devayajyayendri yavAnbhUyAsaM . mahendra syAhaM devayajyayA jemAnaM mahimAnaM gameyamindra sya vaimqdhasyAhaM devayajyayAsapatno bhUyAsaMM . saviturahaM devayajyayA savitqprasUto bhUyAsaMM . sarasvatyA ahaM devayajyayA vAcamannAdyaM puSeyaM . pUSNo'haM devayajyayA puSTimAnpafumAnbhUyAsamagnIndra yorahaM devayajyayA vIryavAnindri yavAnbhUyAsaMM . vifveSAM devAnAmahaM devayajyayA prajAtiM bhUmAnaM gameyaM . dyAvApqthivyorahaM devayajyayA prajaniSIya prajayA pafubhirvanaspaterahaM devayajyayAsya yajxasyAgura udqcamafIyAsya yajxasyAgura udqcamafIyetyanAmnAteSu 6 agniH sviSTakqdyajxasya pratiSThA tasyAhaM devayajyayA yajxena pratiSThAM gameyamityagniMM sviSTakqtam 7 agnirmA duriSTAtpAtu savitAghafaMM sAdyo no anti fapati tametena jeSamiti prAfitramavadIyamAnamanumantrayate 8 iDAyAstUSNImupahave vasIyasyehi freyasyehIti japati 9 cidasi manAsi dhIrasItyuccair ghqtena mA samukSatetya-ntamasmAsvindra indri yaM dadhAtviti ca 10 bradhna pAhIti caturantamabhimqfati 11 prajApaterbhAgo'syUrjasvAnpayasvAnprANApAnau me pAhi samAnavyAnau me pAhyudAnarUpe me pAhyUrgasyUrjaM mayi dhehyakSito'syakSityai mA me kSeSThA amutrAmuSmiMlloka iha ca prajApatirahaM tvayA sAkSAdqdhyAsamityanvA-hAryamAsannamanumantrayate , tadqtvigbhyo dakSiNAM dadyAt 12 saM me bhadra ?AH saMnatayaH saMnamantAmitIdhmasaMnahane hute 13 saptahotAraM japetpurastAdanuyAjAnAm 14 barhiSo'haM devayajyayA prajAvAnbhUyAsaM narAfaMM sasyAhaM devayajyayendri ya-vAnbhUyAsamagniH sviSTakqdyajxasya pratiSThA tasyAhaM devayajyayA yajxena pratiSThAM gameyamityuttamam 15 agnerujjitimanUjjeSaMM somasyojjitimanUjjeSamityAjya-bhAgaprabhqtyA sviSTakqto 'numantrayate 'nyadupAMM fuyAjau sUktavAke 16 sA me satyAfIrdevAngamyAditi prastare prahriyamANe 17 tatra yamichettaMM varaMM vqNIte 18 viSNuH faMM yuryajxasya pratiSThA tasyAhaM devayajyayA yajxena pratiSThAM gameyamiti faMM yorvAke 19 vi te muxcAmi rafanAMM vi rafmIniti paridhiSu prahriyamANeSu 20 iSTo yajxo bhqgubhiriti saMM srAvabhAgeSu 21 ado mAgachatvado mAgamyAdityantato varAnvqNIte 22 2

agninA yajxafcakSuSmAnagnerahaM devayajyayA cakSuSA cakSuSmAnbhUyAsamityA-jyabhAgamanumantrayate . somena yajxafcakSuSmAnsomasyAhaM devayajyayA cakSuSA cakSuSmAnbhUyAsamiti dvitIyam 1 paxcahotAraM japetpurastAdghaviSAm 2 agnirannAdo'gnerahaM devayajyayAnnAdo bhUyAsamiti havirAhutim 3 dabdhirnA-mAsyadabdho'haM bhrAtqvyaM dabheyamityupAMM fuyAjau 4 agnISomau vqtrahaNAvagnI-SomayorahaM devayajyayA vqtrahA bhUyAsamityagnISomIyam 5 indrA gnyorahaM devayajyayendri yavAnvIryavAnbhUyAsamindra syAhaM devayajyayendri yavAnbhUyAsaM . mahendra syAhaM devayajyayA jemAnaM mahimAnaM gameyamindra sya vaimqdhasyAhaM devayajyayAsapatno bhUyAsaMM . saviturahaM devayajyayA savitqprasUto bhUyAsaMM . sarasvatyA ahaM devayajyayA vAcamannAdyaM puSeyaM . pUSNo'haM devayajyayA puSTimAnpafumAnbhUyAsamagnIndra yorahaM devayajyayA vIryavAnindri yavAnbhUyAsaMM . vifveSAM devAnAmahaM devayajyayA prajAtiM bhUmAnaM gameyaM . dyAvApqthivyorahaM devayajyayA prajaniSIya prajayA pafubhirvanaspaterahaM devayajyayAsya yajxasyAgura udqcamafIyAsya yajxasyAgura udqcamafIyetyanAmnAteSu 6 agniH sviSTakqdyajxasya pratiSThA tasyAhaM devayajyayA yajxena pratiSThAM gameyamityagniMM sviSTakqtam 7 agnirmA duriSTAtpAtu savitAghafaMM sAdyo no anti fapati tametena jeSamiti prAfitramavadIyamAnamanumantrayate 8 iDAyAstUSNImupahave vasIyasyehi freyasyehIti japati 9 cidasi manAsi dhIrasItyuccair ghqtena mA samukSatetya-ntamasmAsvindra indri yaM dadhAtviti ca 10 bradhna pAhIti caturantamabhimqfati 11 prajApaterbhAgo'syUrjasvAnpayasvAnprANApAnau me pAhi samAnavyAnau me pAhyudAnarUpe me pAhyUrgasyUrjaM mayi dhehyakSito'syakSityai mA me kSeSThA amutrAmuSmiMlloka iha ca prajApatirahaM tvayA sAkSAdqdhyAsamityanvA-hAryamAsannamanumantrayate , tadqtvigbhyo dakSiNAM dadyAt 12 saM me bhadrA H! saMnatayaH saMnamantAmitIdhmasaMnahane hute 13 saptahotAraM japetpurastAdanuyAjAnAm 14 barhiSo'haM devayajyayA prajAvAnbhUyAsaM narAfaMM sasyAhaM devayajyayendri ya-vAnbhUyAsamagniH sviSTakqdyajxasya pratiSThA tasyAhaM devayajyayA yajxena pratiSThAM gameyamityuttamam 15 agnerujjitimanUjjeSaMM somasyojjitimanUjjeSamityAjya-bhAgaprabhqtyA sviSTakqto 'numantrayate 'nyadupAMM fuyAjau sUktavAke 16 sA me satyAfIrdevAngamyAditi prastare prahriyamANe 17 tatra yamichettaMM varaMM vqNIte 18 viSNuH faMM yuryajxasya pratiSThA tasyAhaM devayajyayA yajxena pratiSThAM gameyamiti faMM yorvAke 19 vi te muxcAmi rafanAMM vi rafmIniti paridhiSu prahriyamANeSu 20 iSTo yajxo bhqgubhiriti saMM srAvabhAgeSu 21 ado mAgachatvado mAgamyAdityantato varAnvqNIte 22 2

अग्निना यज्ञश्चक्षुष्मानग्नेरहं देवयज्यया चक्षुषा चक्षुष्मान्भूयासमित्या-ज्यभागमनुमन्त्रयते ॥ सोमेन यज्ञश्चक्षुष्मान्सोमस्याहं देवयज्यया चक्षुषा चक्षुष्मान्भूयासमिति द्वितीयम् १ पञ्चहोतारं जपेत्पुरस्ताद्घविषाम् २ अग्निरन्नादोऽग्नेरहं देवयज्ययान्नादो भूयासमिति हविराहुतिम् ३ दब्धिर्ना-मास्यदब्धोऽहं भ्रातृव्यं दभेयमित्युपाँ शुयाजौ ४ अग्नीषोमौ वृत्रहणावग्नी-षोमयोरहं देवयज्यया वृत्रहा भूयासमित्यग्नीषोमीयम् ५ इन्द्र ?ाग्न्योरहं देवयज्ययेन्द्रि यवान्वीर्यवान्भूयासमिन्द्र स्याहं देवयज्ययेन्द्रि यवान्भूयासं ॥ महेन्द्र स्याहं देवयज्यया जेमानं महिमानं गमेयमिन्द्र स्य वैमृधस्याहं देवयज्ययासपत्नो भूयासँ ॥ सवितुरहं देवयज्यया सवितृप्रसूतो भूयासँ ॥ सरस्वत्या अहं देवयज्यया वाचमन्नाद्यं पुषेयं ॥ पूष्णोऽहं देवयज्यया पुष्टिमान्पशुमान्भूयासमग्नीन्द्र योरहं देवयज्यया वीर्यवानिन्द्रि यवान्भूयासँ ॥ विश्वेषां देवानामहं देवयज्यया प्रजातिं भूमानं गमेयं ॥ द्यावापृथिव्योरहं देवयज्यया प्रजनिषीय प्रजया पशुभिर्वनस्पतेरहं देवयज्ययास्य यज्ञस्यागुर उदृचमशीयास्य यज्ञस्यागुर उदृचमशीयेत्यनाम्नातेषु ६ अग्निः स्विष्टकृद्यज्ञस्य प्रतिष्ठा तस्याहं देवयज्यया यज्ञेन प्रतिष्ठां गमेयमित्यग्निँ स्विष्टकृतम् ७ अग्निर्मा दुरिष्टात्पातु सविताघशँ साद्यो नो अन्ति शपति तमेतेन जेषमिति प्राशित्रमवदीयमानमनुमन्त्रयते ८ इडायास्तूष्णीमुपहवे वसीयस्येहि श्रेयस्येहीति जपति ९ चिदसि मनासि धीरसीत्युच्चैर् घृतेन मा समुक्षतेत्य-न्तमस्मास्विन्द्र इन्द्रि यं दधात्विति च १० ब्रध्न पाहीति चतुरन्तमभिमृशति ११ प्रजापतेर्भागोऽस्यूर्जस्वान्पयस्वान्प्राणापानौ मे पाहि समानव्यानौ मे पाह्युदानरूपे मे पाह्यूर्गस्यूर्जं मयि धेह्यक्षितोऽस्यक्षित्यै मा मे क्षेष्ठा अमुत्रामुष्मिंल्लोक इह च प्रजापतिरहं त्वया साक्षादृध्यासमित्यन्वा-हार्यमासन्नमनुमन्त्रयते । तदृत्विग्भ्यो दक्षिणां दद्यात् १२ सं मे भद्र ?ाः संनतयः संनमन्तामितीध्मसंनहने हुते १३ सप्तहोतारं जपेत्पुरस्तादनुयाजानाम् १४ बर्हिषोऽहं देवयज्यया प्रजावान्भूयासं नराशँ सस्याहं देवयज्ययेन्द्रि य-वान्भूयासमग्निः स्विष्टकृद्यज्ञस्य प्रतिष्ठा तस्याहं देवयज्यया यज्ञेन प्रतिष्ठां गमेयमित्युत्तमम् १५ अग्नेरुज्जितिमनूज्जेषँ सोमस्योज्जितिमनूज्जेषमित्याज्य-भागप्रभृत्या स्विष्टकृतो ऽनुमन्त्रयते ऽन्यदुपाँ शुयाजौ सूक्तवाके १६ सा मे सत्याशीर्देवान्गम्यादिति प्रस्तरे प्रह्रियमाणे १७ तत्र यमिछेत्तँ वरँ वृणीते १८ विष्णुः शँ युर्यज्ञस्य प्रतिष्ठा तस्याहं देवयज्यया यज्ञेन प्रतिष्ठां गमेयमिति शँ योर्वाके १९ वि ते मुञ्चामि रशनाँ वि रश्मीनिति परिधिषु प्रह्रियमाणेषु २० इष्टो यज्ञो भृगुभिरिति सँ स्रावभागेषु २१ अदो मागछत्वदो मागम्यादित्यन्ततो वरान्वृणीते २२ २

अग्निना यज्ञश्चक्षुष्मानग्नेरहं देवयज्यया चक्षुषा चक्षुष्मान्भूयासमित्या-ज्यभागमनुमन्त्रयते ॥ सोमेन यज्ञश्चक्षुष्मान्सोमस्याहं देवयज्यया चक्षुषा चक्षुष्मान्भूयासमिति द्वितीयम् १ पञ्चहोतारं जपेत्पुरस्ताद्घविषाम् २ अग्निरन्नादोऽग्नेरहं देवयज्ययान्नादो भूयासमिति हविराहुतिम् ३ दब्धिर्ना-मास्यदब्धोऽहं भ्रातृव्यं दभेयमित्युपाँ शुयाजौ ४ अग्नीषोमौ वृत्रहणावग्नी-षोमयोरहं देवयज्यया वृत्रहा भूयासमित्यग्नीषोमीयम् ५ इन्द्रा ग्न्योरहं देवयज्ययेन्द्रि यवान्वीर्यवान्भूयासमिन्द्र स्याहं देवयज्ययेन्द्रि यवान्भूयासं ॥ महेन्द्र स्याहं देवयज्यया जेमानं महिमानं गमेयमिन्द्र स्य वैमृधस्याहं देवयज्ययासपत्नो भूयासँ ॥ सवितुरहं देवयज्यया सवितृप्रसूतो भूयासँ ॥ सरस्वत्या अहं देवयज्यया वाचमन्नाद्यं पुषेयं ॥ पूष्णोऽहं देवयज्यया पुष्टिमान्पशुमान्भूयासमग्नीन्द्र योरहं देवयज्यया वीर्यवानिन्द्रि यवान्भूयासँ ॥ विश्वेषां देवानामहं देवयज्यया प्रजातिं भूमानं गमेयं ॥ द्यावापृथिव्योरहं देवयज्यया प्रजनिषीय प्रजया पशुभिर्वनस्पतेरहं देवयज्ययास्य यज्ञस्यागुर उदृचमशीयास्य यज्ञस्यागुर उदृचमशीयेत्यनाम्नातेषु ६ अग्निः स्विष्टकृद्यज्ञस्य प्रतिष्ठा तस्याहं देवयज्यया यज्ञेन प्रतिष्ठां गमेयमित्यग्निँ स्विष्टकृतम् ७ अग्निर्मा दुरिष्टात्पातु सविताघशँ साद्यो नो अन्ति शपति तमेतेन जेषमिति प्राशित्रमवदीयमानमनुमन्त्रयते ८ इडायास्तूष्णीमुपहवे वसीयस्येहि श्रेयस्येहीति जपति ९ चिदसि मनासि धीरसीत्युच्चैर् घृतेन मा समुक्षतेत्य-न्तमस्मास्विन्द्र इन्द्रि यं दधात्विति च १० ब्रध्न पाहीति चतुरन्तमभिमृशति ११ प्रजापतेर्भागोऽस्यूर्जस्वान्पयस्वान्प्राणापानौ मे पाहि समानव्यानौ मे पाह्युदानरूपे मे पाह्यूर्गस्यूर्जं मयि धेह्यक्षितोऽस्यक्षित्यै मा मे क्षेष्ठा अमुत्रामुष्मिंल्लोक इह च प्रजापतिरहं त्वया साक्षादृध्यासमित्यन्वा-हार्यमासन्नमनुमन्त्रयते । तदृत्विग्भ्यो दक्षिणां दद्यात् १२ सं मे भद्रा ः! संनतयः संनमन्तामितीध्मसंनहने हुते १३ सप्तहोतारं जपेत्पुरस्तादनुयाजानाम् १४ बर्हिषोऽहं देवयज्यया प्रजावान्भूयासं नराशँ सस्याहं देवयज्ययेन्द्रि य-वान्भूयासमग्निः स्विष्टकृद्यज्ञस्य प्रतिष्ठा तस्याहं देवयज्यया यज्ञेन प्रतिष्ठां गमेयमित्युत्तमम् १५ अग्नेरुज्जितिमनूज्जेषँ सोमस्योज्जितिमनूज्जेषमित्याज्य-भागप्रभृत्या स्विष्टकृतो ऽनुमन्त्रयते ऽन्यदुपाँ शुयाजौ सूक्तवाके १६ सा मे सत्याशीर्देवान्गम्यादिति प्रस्तरे प्रह्रियमाणे १७ तत्र यमिछेत्तँ वरँ वृणीते १८ विष्णुः शँ युर्यज्ञस्य प्रतिष्ठा तस्याहं देवयज्यया यज्ञेन प्रतिष्ठां गमेयमिति शँ योर्वाके १९ वि ते मुञ्चामि रशनाँ वि रश्मीनिति परिधिषु प्रह्रियमाणेषु २० इष्टो यज्ञो भृगुभिरिति सँ स्रावभागेषु २१ अदो मागछत्वदो मागम्यादित्यन्ततो वरान्वृणीते २२ २


81

somSy;h' devyJyy; iv\ reto /eWIy Tv·‘rh' devyJyy; sv;RÉ, åp;É, pxUn;' puWey' dev;n;' pˆIn;mh' devyJyy; p[jinWIy p[jy; pxu.I r;k;y; ah' devyJyy; vIr;âNvNdey\ ÉsnIv;Ly; ah' devyJyy; pxUâNvNdey' ju×; ah' devyJyy; p[itÏ;' gmeymɦgORhpityRDSy p[itÏ; tSy;h' devyJyy; yDen gOhw" p[itÏ;' gmeyÉmTyɦ' gOhpitm( 1 ”@;Sm;nnuvSt;' `Oten ySy;" pde punte devyNt" ) vw;nrI xKvrI v;vO/;nop yDmStu no vwdevI Ð ”tI@;m( 2 y; srSvtI vex.gIneit mu%\ ivmO·e 3 inióWNt' inrr;it' dheit ved\ StIyRm;,mnumN]yte 4 s\ yDpitr;²xWeit yjm;no yjm;n.;g' p[;Xn;it 5 yid p[vseTsÉm·yjuW; sh juóy;t( 6 p’;ùde¨pivXy p[;„Ÿ%" sdÉs sNme .Uy; ”it p[,It;SvÉz¥m;És-Cym;nmnumN]yte 7 p[;Cy; idx; dev; AâTvjo m;jRyNt;Émit p[itidx\ yq;»;tm( 8 smu{ \ v" p[ih,oÉm Sv;\ yoinmÉ.gzt ) aár·; aSm;k\ vIr; m; pr;seÉc mTpy" ) ”it innIt; anumN]yte 9 ydPsu te srSvit goãveWu yÃsu ) ten me v;ÉjnIvit mu%m›ªâG/ srSvit vcRs; Ð ”it mu%\ ivmO·e 10 d²=,;y; vede" p[;cIn' d²=,en p;den ivã,u£m;n(£;mit Ð ivã,u" pOÉqVy;\ Vy£\ Steit p[qm\ ivã,urNtár=e Vy£\ Steit iÃtIy\ ivã,uidRiv Vy£\ Steit tOtIymuÿrmuÿr' .Uy;\ sm( 11 ”dmhmmuãy p[;,' inve·y;mIit p;ã

somasyAhaM devayajyayA vifvaMM reto dheSIya tvaSTurahaM devayajyayA sarvANi rUpANi pafUnAM puSeyaM devAnAM patnInAmahaM devayajyayA prajaniSIya prajayA pafubhI rAkAyA ahaM devayajyayA vIrAnvindeyaMM sinIvAlyA ahaM devayajyayA pafUnvindeyaM juhvA ahaM devayajyayA pratiSThAM gameyamagnirgqhapatiryajxasya pratiSThA tasyAhaM devayajyayA yajxena gqhaiH pratiSThAM gameyamityagniM gqhapatim 1 iDAsmAnanuvastAM ghqtena yasyAH pade punate devayantaH , vaifvAnarI fakvarI vAvqdhAnopa yajxamastu no vaifvadevI . itIDAm 2 yA sarasvatI vefabhagIneti mukhaMM vimqSTe 3 nirdviSantaM nirarAtiM daheti vedaMM stIryamANamanumantrayate 4 saMM yajxapatirAfiSeti yajamAno yajamAnabhAgaM prAfnAti 5 yadi pravasetsamiSTayajuSA saha juhuyAt 6 pafcAdvederupavifya prAzmukhaH sadasi sanme bhUyA iti praNItAsvachinnamAsi-cyamAnamanumantrayate 7 prAcyA difA devA qtvijo mArjayantAmiti pratidifaMM yathAmnAtam 8 samudraMM vaH prahiNomi svAMM yonimabhigachata , ariSTA asmAkaMM vIrA mA parAseci matpayaH , iti ninItA anumantrayate 9 yadapsu te sarasvati goSvafveSu yadvasu , tena me vAjinIvati mukhamazgdhi sarasvati varcasA . iti mukhaMM vimqSTe 10 dakSiNAyA vedeH prAcInaM dakSiNena pAdena viSNukramAnkrAmati . viSNuH pqthivyAMM vyakraMM steti prathamaMM viSNurantarikSe vyakraMM steti dvitIyaMM viSNurdivi vyakraMM steti tqtIyamuttaramuttaraM bhUyAMM sam 11 idamahamamuSya prANaM niveSTayAmIti pArSNyA pradakSiNamAveSTayati 12 yaM dviSyAttasya nAma gqhNI-yAttUSNImanabhicaran 13 savyamanvAvqtya tejo'sItyAhavanIyamupatiSThate'gne gqhapata iti gArhapatyam 14 asA anu mA tanviti putrasya nAma gqhNAtyamU anu mA tanutamiti yadi dvau . amI anu mA tanuteti yadi bahavaH 15 atI-mokSairagnInupatiSThate . ye devAH yajxahanaH pqthivyAmadhyAsata iti gArhapatyaMM ye devA yajxahano antarikSe adhyAsata iti dakSiNAgniMM ye devA yajxahano divyadhyAsata ityAhavanIyam 16 agne vratapate vratamacAriSaM tatte prAvocaM tadafakaM tenAfakaM tenArAtsaM tanme 'jagupa iti samidho'gniSvAdadhadvrataMM vimuxcatiM 17 yajxo babhUva sa u vAbabhUva sa prajajxe sa u vAvqdhe punaH sa devAnAmadhipatirbabhUva so asmAnadhipatInkarotu vayaMM syAma patayo rayINAm . iti punarAlambhaM japati 18 gomaM agne'vimaM afvI yajxa iti prAzutkramya japati 19 faMM yvante prAfnAtyUrdhvaM vA samiSTayajuSo yajamAno brAhmaNaH sAMnAyyasya sAMM nAyyasya 20 3

somasyAhaM devayajyayA vifvaMM reto dheSIya tvaSTurahaM devayajyayA sarvANi rUpANi pafUnAM puSeyaM devAnAM patnInAmahaM devayajyayA prajaniSIya prajayA pafubhI rAkAyA ahaM devayajyayA vIrAnvindeyaMM sinIvAlyA ahaM devayajyayA pafUnvindeyaM juhvA ahaM devayajyayA pratiSThAM gameyamagnirgqhapatiryajxasya pratiSThA tasyAhaM devayajyayA yajxena gqhaiH pratiSThAM gameyamityagniM gqhapatim 1 iDAsmAnanuvastAM ghqtena yasyAH pade punate devayantaH , vaifvAnarI fakvarI vAvqdhAnopa yajxamastu no vaifvadevI . itIDAm 2 yA sarasvatI vefabhagIneti mukhaMM vimqSTe 3 nirdviSantaM nirarAtiM daheti vedaMM stIryamANamanumantrayate 4 saMM yajxapatirAfiSeti yajamAno yajamAnabhAgaM prAfnAti 5 yadi pravasetsamiSTayajuSA saha juhuyAt 6 pafcAdvederupavifya prAzmukhaH sadasi sanme bhUyA iti praNItAsvachinnamAsi-cyamAnamanumantrayate 7 prAcyA difA devA qtvijo mArjayantAmiti pratidifaMM yathAmnAtam 8 samudra MM! vaH prahiNomi svAMM yonimabhigachata , ariSTA asmAkaMM vIrA mA parAseci matpayaH , iti ninItA anumantrayate 9 yadapsu te sarasvati goSvafveSu yadvasu , tena me vAjinIvati mukhamazgdhi sarasvati varcasA . iti mukhaMM vimqSTe 10 dakSiNAyA vedeH prAcInaM dakSiNena pAdena viSNukramAnkrAmati . viSNuH pqthivyAMM vyakraMM steti prathamaMM viSNurantarikSe vyakraMM steti dvitIyaMM viSNurdivi vyakraMM steti tqtIyamuttaramuttaraM bhUyAMM sam 11 idamahamamuSya prANaM niveSTayAmIti pArSNyA pradakSiNamAveSTayati 12 yaM dviSyAttasya nAma gqhNI-yAttUSNImanabhicaran 13 savyamanvAvqtya tejo'sItyAhavanIyamupatiSThate'gne gqhapata iti gArhapatyam 14 asA anu mA tanviti putrasya nAma gqhNAtyamU anu mA tanutamiti yadi dvau . amI anu mA tanuteti yadi bahavaH 15 atI-mokSairagnInupatiSThate . ye devAH yajxahanaH pqthivyAmadhyAsata iti gArhapatyaMM ye devA yajxahano antarikSe adhyAsata iti dakSiNAgniMM ye devA yajxahano divyadhyAsata ityAhavanIyam 16 agne vratapate vratamacAriSaM tatte prAvocaM tadafakaM tenAfakaM tenArAtsaM tanme 'jagupa iti samidho'gniSvAdadhadvrataMM vimuxcatiM 17 yajxo babhUva sa u vAbabhUva sa prajajxe sa u vAvqdhe punaH sa devAnAmadhipatirbabhUva so asmAnadhipatInkarotu vayaMM syAma patayo rayINAm . iti punarAlambhaM japati 18 gomaM agne'vimaM afvI yajxa iti prAzutkramya japati 19 faMM yvante prAfnAtyUrdhvaM vA samiSTayajuSo yajamAno brAhmaNaH sAMnAyyasya sAMM nAyyasya 20 3

सोमस्याहं देवयज्यया विश्वँ रेतो धेषीय त्वष्टुरहं देवयज्यया सर्वाणि रूपाणि पशूनां पुषेयं देवानां पत्नीनामहं देवयज्यया प्रजनिषीय प्रजया पशुभी राकाया अहं देवयज्यया वीरान्विन्देयँ सिनीवाल्या अहं देवयज्यया पशून्विन्देयं जुह्वा अहं देवयज्यया प्रतिष्ठां गमेयमग्निर्गृहपतिर्यज्ञस्य प्रतिष्ठा तस्याहं देवयज्यया यज्ञेन गृहैः प्रतिष्ठां गमेयमित्यग्निं गृहपतिम् १ इडास्माननुवस्तां घृतेन यस्याः पदे पुनते देवयन्तः । वैश्वानरी शक्वरी वावृधानोप यज्ञमस्तु नो वैश्वदेवी ॥ इतीडाम् २ या सरस्वती वेशभगीनेति मुखँ विमृष्टे ३ निर्द्विषन्तं निररातिं दहेति वेदँ स्तीर्यमाणमनुमन्त्रयते ४ सँ यज्ञपतिराशिषेति यजमानो यजमानभागं प्राश्नाति ५ यदि प्रवसेत्समिष्टयजुषा सह जुहुयात् ६ पश्चाद्वेदेरुपविश्य प्राङ्मुखः सदसि सन्मे भूया इति प्रणीतास्वछिन्नमासि-च्यमानमनुमन्त्रयते ७ प्राच्या दिशा देवा ऋत्विजो मार्जयन्तामिति प्रतिदिशँ यथाम्नातम् ८ समुद्रँ वः प्रहिणोमि स्वाँ योनिमभिगछत । अरिष्टा अस्माकँ वीरा मा परासेचि मत्पयः । इति निनीता अनुमन्त्रयते ९ यदप्सु ते सरस्वति गोष्वश्वेषु यद्वसु । तेन मे वाजिनीवति मुखमङ्ग्धि सरस्वति वर्चसा ॥ इति मुखँ विमृष्टे १० दक्षिणाया वेदेः प्राचीनं दक्षिणेन पादेन विष्णुक्रमान्क्रामति ॥ विष्णुः पृथिव्याँ व्यक्रँ स्तेति प्रथमँ विष्णुरन्तरिक्षे व्यक्रँ स्तेति द्वितीयँ विष्णुर्दिवि व्यक्रँ स्तेति तृतीयमुत्तरमुत्तरं भूयाँ सम् ११ इदमहममुष्य प्राणं निवेष्टयामीति पार्ष्ण्या प्रदक्षिणमावेष्टयति १२ यं द्विष्यात्तस्य नाम गृह्णी-यात्तूष्णीमनभिचरन् १३ सव्यमन्वावृत्य तेजोऽसीत्याहवनीयमुपतिष्ठतेऽग्ने गृहपत इति गार्हपत्यम् १४ असा अनु मा तन्विति पुत्रस्य नाम गृह्णात्यमू अनु मा तनुतमिति यदि द्वौ ॥ अमी अनु मा तनुतेति यदि बहवः १५ अती-मोक्षैरग्नीनुपतिष्ठते ॥ ये देवाः यज्ञहनः पृथिव्यामध्यासत इति गार्हपत्यँ ये देवा यज्ञहनो अन्तरिक्षे अध्यासत इति दक्षिणाग्निँ ये देवा यज्ञहनो दिव्यध्यासत इत्याहवनीयम् १६ अग्ने व्रतपते व्रतमचारिषं तत्ते प्रावोचं तदशकं तेनाशकं तेनारात्सं तन्मे ऽजगुप इति समिधोऽग्निष्वादधद्व्रतँ विमुञ्चतिं १७ यज्ञो बभूव स उ वाबभूव स प्रजज्ञे स उ वावृधे पुनः स देवानामधिपतिर्बभूव सो अस्मानधिपतीन्करोतु वयँ स्याम पतयो रयीणाम् ॥ इति पुनरालम्भं जपति १८ गोमं अग्नेऽविमं अश्वी यज्ञ इति प्राङुत्क्रम्य जपति १९ शँ य्वन्ते प्राश्नात्यूर्ध्वं वा समिष्टयजुषो यजमानो ब्राह्मणः सांनाय्यस्य साँ नाय्यस्य २० ३

सोमस्याहं देवयज्यया विश्वँ रेतो धेषीय त्वष्टुरहं देवयज्यया सर्वाणि रूपाणि पशूनां पुषेयं देवानां पत्नीनामहं देवयज्यया प्रजनिषीय प्रजया पशुभी राकाया अहं देवयज्यया वीरान्विन्देयँ सिनीवाल्या अहं देवयज्यया पशून्विन्देयं जुह्वा अहं देवयज्यया प्रतिष्ठां गमेयमग्निर्गृहपतिर्यज्ञस्य प्रतिष्ठा तस्याहं देवयज्यया यज्ञेन गृहैः प्रतिष्ठां गमेयमित्यग्निं गृहपतिम् १ इडास्माननुवस्तां घृतेन यस्याः पदे पुनते देवयन्तः । वैश्वानरी शक्वरी वावृधानोप यज्ञमस्तु नो वैश्वदेवी ॥ इतीडाम् २ या सरस्वती वेशभगीनेति मुखँ विमृष्टे ३ निर्द्विषन्तं निररातिं दहेति वेदँ स्तीर्यमाणमनुमन्त्रयते ४ सँ यज्ञपतिराशिषेति यजमानो यजमानभागं प्राश्नाति ५ यदि प्रवसेत्समिष्टयजुषा सह जुहुयात् ६ पश्चाद्वेदेरुपविश्य प्राङ्मुखः सदसि सन्मे भूया इति प्रणीतास्वछिन्नमासि-च्यमानमनुमन्त्रयते ७ प्राच्या दिशा देवा ऋत्विजो मार्जयन्तामिति प्रतिदिशँ यथाम्नातम् ८ समुद्र ँ! वः प्रहिणोमि स्वाँ योनिमभिगछत । अरिष्टा अस्माकँ वीरा मा परासेचि मत्पयः । इति निनीता अनुमन्त्रयते ९ यदप्सु ते सरस्वति गोष्वश्वेषु यद्वसु । तेन मे वाजिनीवति मुखमङ्ग्धि सरस्वति वर्चसा ॥ इति मुखँ विमृष्टे १० दक्षिणाया वेदेः प्राचीनं दक्षिणेन पादेन विष्णुक्रमान्क्रामति ॥ विष्णुः पृथिव्याँ व्यक्रँ स्तेति प्रथमँ विष्णुरन्तरिक्षे व्यक्रँ स्तेति द्वितीयँ विष्णुर्दिवि व्यक्रँ स्तेति तृतीयमुत्तरमुत्तरं भूयाँ सम् ११ इदमहममुष्य प्राणं निवेष्टयामीति पार्ष्ण्या प्रदक्षिणमावेष्टयति १२ यं द्विष्यात्तस्य नाम गृह्णी-यात्तूष्णीमनभिचरन् १३ सव्यमन्वावृत्य तेजोऽसीत्याहवनीयमुपतिष्ठतेऽग्ने गृहपत इति गार्हपत्यम् १४ असा अनु मा तन्विति पुत्रस्य नाम गृह्णात्यमू अनु मा तनुतमिति यदि द्वौ ॥ अमी अनु मा तनुतेति यदि बहवः १५ अती-मोक्षैरग्नीनुपतिष्ठते ॥ ये देवाः यज्ञहनः पृथिव्यामध्यासत इति गार्हपत्यँ ये देवा यज्ञहनो अन्तरिक्षे अध्यासत इति दक्षिणाग्निँ ये देवा यज्ञहनो दिव्यध्यासत इत्याहवनीयम् १६ अग्ने व्रतपते व्रतमचारिषं तत्ते प्रावोचं तदशकं तेनाशकं तेनारात्सं तन्मे ऽजगुप इति समिधोऽग्निष्वादधद्व्रतँ विमुञ्चतिं १७ यज्ञो बभूव स उ वाबभूव स प्रजज्ञे स उ वावृधे पुनः स देवानामधिपतिर्बभूव सो अस्मानधिपतीन्करोतु वयँ स्याम पतयो रयीणाम् ॥ इति पुनरालम्भं जपति १८ गोमं अग्नेऽविमं अश्वी यज्ञ इति प्राङुत्क्रम्य जपति १९ शँ य्वन्ते प्राश्नात्यूर्ध्वं वा समिष्टयजुषो यजमानो ब्राह्मणः सांनाय्यस्य साँ नाय्यस्य २० ३


86

a¦In;d/It vsNte b[;÷,o g[Iãme r;jNy" xrid vwXy" ) ²x²xr\ sveRW;m( 1 somen y+ym;,Syt;Rvinymo n=]e c 2 f;LguNy;' p*,Rm;Sy;' purSt;dek;he Ãähe v;d/It 3 j;tpu]o b[;÷," Õáÿk;Sv;d/It 4 roih,I fLguNyɒ]eTy;»;t;in 5 mOg²xrSy;d/It 6 punvRSvo" p’; p;pIy;âNvx;%yo" p[j;itk;mo ) Œnur;/;SvO²õk;m" ) p[oÏpd;su p[itÏ;k;m" 7 p*,Rem;Sy;mm;v;Sy;y;\ v;d/It 8 yo aTq" xmIg.R a;¨roh Tve sc; ) t' te hr;Ém b[÷,; yÉDyw" kƒtuÉ." sh Ð ”it xMy;rohSy;TqSy;r,I a;hrit 9 a;yumRÉy /eç;yuyRjm;n;yeit jpit 10 párv;p,\ yq; dxRp*,Rm;syo" 11 a;PluTy;hte =*me pár/;-yopvTSvxnmXnIt" 12 p[;cInp[v, ¬dGv\ xx;l;y;' p[;cIn' m?ym;-ÃÖx;dpr;ð¼ l=,' kroit 13 ¬õTy;vo+y tâSm¥*p;snIy' b[;÷*din-km;d/;it x;l;ɦ' inmRNQy\ v; 14 p[;gÉ.hv;ëâTvjo vO,Ite 15 p[ ve/se kvye me?y;y vco vNd;¨ vOW.;y vOã,e ) yto .ym.y' t¥o aSTvv dev;n;\ yje he@ä;in ) Sv;h; Ð ”TyÉ.juhoit 16 ctu"xr;v\ roihte cmRyo /enu' dd;it 23 cwTySy;TqSy;-{ ;RâSt§" sÉm/" âStÉ.gvtI" shpl;x;" p[;dexm;]I" sipRãmTyodne pyRSy p[ vo v;j; aÉ.´v ”Tyet;É.âStsOÉ." Sv;h;k;r;Nt;É.r;d/;it g;y]IÉ.b[;R÷,Sy; bo?yɦárit i]·‘B.I r;jNySy jnSy gop; ”it jgtIÉ.vwRXySy 24 aju×Ts\ vTsrmj§mɦÉmN/It Ã;dxr;]' i]r;]-mekr;]\ v; 25 n;Sy;ɦ' gOh;õreyun;RNyt a;hreyu" 26 n p[y;y;t( 27 n;nOt\ vdet( 28 n m;\ smXnIy;t( 29 n ²S]ymupey;t( 30 oŒ¦In;-/;Sym;n ¬pvseTpUv;| p*,Rm;sImuÿr;mm;v;Sy;' ) n=]e c 31 v[tc;ár, AâTvj" sh s\ vs²Nt 32 p[j; a¦e s\ v;syeTyuÿrpUvRSy;' id²x v;se kLm;Wmj' vÝ;it 33 1

agnInAdadhIta vasante brAhmaNo grISme rAjanyaH faradi vaifyaH , fifiraMM sarveSAm 1 somena yakSyamANasyartAvaniyamo nakSatre ca 2 phAlgunyAM paurNamAsyAM purastAdekAhe dvyahe vAdadhIta 3 jAtaputro brAhmaNaH kqttikAsvAdadhIta 4 rohiNI phalgunyafcitretyAmnAtAni 5 mqgafirasyAdadhIta 6 punarvasvoH pafcA pApIyAnvifAkhayoH prajAtikAmo , 'nurAdhAsvqddhikAmaH , proSThapadAsu pratiSThAkAmaH 7 paurNemAsyAmamAvAsyAyAMM vAdadhIta 8 yo afvatthaH famIgarbha Aruroha tve sacA , taM te harAmi brahmaNA yajxiyaiH ketubhiH saha . iti famyArohasyAfvatthasyAraNI Aharati 9 Ayurmayi dhehyAyuryajamAnAyeti japati 10 parivApaNaMM yathA darfapaurNamAsayoH 11 AplutyAhate kSaume paridhA-yopavatsvafanamafnItaH 12 prAcInapravaNa udagvaMM fafAlAyAM prAcInaM madhyamA-dvaMfAdaparAhNe lakSaNaM karoti 13 uddhatyAvokSya tasminnaupAsanIyaM brAhmaudani-kamAdadhAti fAlAgniM nirmanthyaMM vA 14 prAgabhihavAdqtvijo vqNIte 15 pra vedhase kavaye medhyAya vaco vandAru vqSabhAya vqSNe , yato bhayamabhayaM tanno astvava devAnAMM yaje heDyAni , svAhA . ityabhijuhoti 16 catuHfarAvaMM rohite carmaNyAnaDuhe prAggrIve lomato nirupya mAMM sato 'vahanti 17 nifAyAM parInvIta 18 brahmaudanaM jIvataNDulaMM frapayati 19 ghqtenAnutpUtena navanItena votpUtena fqtamabhighAryottarata udvAsayati 20 pA tr?yAmanyatra voddhqtya vyuduhya prabhUtaMM sarpirAsicyAbhito brahmaudanamqtvija ArSeyA vqtAH paryupavifanti dakSiNato brahmA pafcAddhotottarata udgAtA purastAdadhvaryuH 21 piNDAnAdAya sarpiSi paryasyAvasqpya prAfnanti 22 tebhyo dhenuM dadAti 23 caityasyAfvatthasyA-dra ?A?stisraH samidhaH stibhigavatIH sahapalAfAH prAdefamAtrIH sarpiSmatyodane paryasya pra vo vAjA abhidyava ityetAbhistisqbhiH svAhAkArAntAbhirAdadhAti gAyatrIbhirbrAhmaNasyA bodhyagniriti triSTubbhI rAjanyasya janasya gopA iti jagatIbhirvaifyasya 24 ajuhvatsaMM vatsaramajasramagnimindhIta dvAdafarAtraM trirAtra-mekarAtraMM vA 25 nAsyAgniM gqhAddhareyurnAnyata AhareyuH 26 na prayAyAt 27 nAnqtaMM vadet 28 na mAMM samafnIyAt 29 na striyamupeyAt 30 fvo'gnInA-dhAsyamAna upavasetpUrvAM paurNamAsImuttarAmamAvAsyAM , nakSatre ca 31 vratacAriNa qtvijaH saha saMM vasanti 32 prajA agne saMM vAsayetyuttarapUrvasyAM difi vAse kalmASamajaM vadhnAti 33 1

agnInAdadhIta vasante brAhmaNo grISme rAjanyaH faradi vaifyaH , fifiraMM sarveSAm 1 somena yakSyamANasyartAvaniyamo nakSatre ca 2 phAlgunyAM paurNamAsyAM purastAdekAhe dvyahe vAdadhIta 3 jAtaputro brAhmaNaH kqttikAsvAdadhIta 4 rohiNI phalgunyafcitretyAmnAtAni 5 mqgafirasyAdadhIta 6 punarvasvoH pafcA pApIyAnvifAkhayoH prajAtikAmo , 'nurAdhAsvqddhikAmaH , proSThapadAsu pratiSThAkAmaH 7 paurNemAsyAmamAvAsyAyAMM vAdadhIta 8 yo afvatthaH famIgarbha Aruroha tve sacA , taM te harAmi brahmaNA yajxiyaiH ketubhiH saha . iti famyArohasyAfvatthasyAraNI Aharati 9 Ayurmayi dhehyAyuryajamAnAyeti japati 10 parivApaNaMM yathA darfapaurNamAsayoH 11 AplutyAhate kSaume paridhA-yopavatsvafanamafnItaH 12 prAcInapravaNa udagvaMM fafAlAyAM prAcInaM madhyamA-dvaMfAdaparAhNe lakSaNaM karoti 13 uddhatyAvokSya tasminnaupAsanIyaM brAhmaudani-kamAdadhAti fAlAgniM nirmanthyaMM vA 14 prAgabhihavAdqtvijo vqNIte 15 pra vedhase kavaye medhyAya vaco vandAru vqSabhAya vqSNe , yato bhayamabhayaM tanno astvava devAnAMM yaje heDyAni , svAhA . ityabhijuhoti 16 catuHfarAvaMM rohite carmaNyAnaDuhe prAggrIve lomato nirupya mAMM sato 'vahanti 17 nifAyAM parInvIta 18 brahmaudanaM jIvataNDulaMM frapayati 19 ghqtenAnutpUtena navanItena votpUtena fqtamabhighAryottarata udvAsayati 20 pAtr! yAmanyatra voddhqtya vyuduhya prabhUtaMM sarpirAsicyAbhito brahmaudanamqtvija ArSeyA vqtAH paryupavifanti dakSiNato brahmA pafcAddhotottarata udgAtA purastAdadhvaryuH 21 piNDAnAdAya sarpiSi paryasyAvasqpya prAfnanti 22 tebhyo dhenuM dadAti 23 caityasyAfvatthasyA-drA r!stisraH samidhaH stibhigavatIH sahapalAfAH prAdefamAtrIH sarpiSmatyodane paryasya pra vo vAjA abhidyava ityetAbhistisqbhiH svAhAkArAntAbhirAdadhAti gAyatrIbhirbrAhmaNasyA bodhyagniriti triSTubbhI rAjanyasya janasya gopA iti jagatIbhirvaifyasya 24 ajuhvatsaMM vatsaramajasramagnimindhIta dvAdafarAtraM trirAtra-mekarAtraMM vA 25 nAsyAgniM gqhAddhareyurnAnyata AhareyuH 26 na prayAyAt 27 nAnqtaMM vadet 28 na mAMM samafnIyAt 29 na striyamupeyAt 30 fvo'gnInA-dhAsyamAna upavasetpUrvAM paurNamAsImuttarAmamAvAsyAM , nakSatre ca 31 vratacAriNa qtvijaH saha saMM vasanti 32 prajA agne saMM vAsayetyuttarapUrvasyAM difi vAse kalmASamajaM vadhnAti 33 1

अग्नीनादधीत वसन्ते ब्राह्मणो ग्रीष्मे राजन्यः शरदि वैश्यः । शिशिरँ सर्वेषाम् १ सोमेन यक्ष्यमाणस्यर्तावनियमो नक्षत्रे च २ फाल्गुन्यां पौर्णमास्यां पुरस्तादेकाहे द्व्यहे वादधीत ३ जातपुत्रो ब्राह्मणः कृत्तिकास्वादधीत ४ रोहिणी फल्गुन्यश्चित्रेत्याम्नातानि ५ मृगशिरस्यादधीत ६ पुनर्वस्वोः पश्चा पापीयान्विशाखयोः प्रजातिकामो । ऽनुराधास्वृद्धिकामः । प्रोष्ठपदासु प्रतिष्ठाकामः ७ पौर्णेमास्याममावास्यायाँ वादधीत ८ यो अश्वत्थः शमीगर्भ आरुरोह त्वे सचा । तं ते हरामि ब्रह्मणा यज्ञियैः केतुभिः सह ॥ इति शम्यारोहस्याश्वत्थस्यारणी आहरति ९ आयुर्मयि धेह्यायुर्यजमानायेति जपति १० परिवापणँ यथा दर्शपौर्णमासयोः ११ आप्लुत्याहते क्षौमे परिधा-योपवत्स्वशनमश्नीतः १२ प्राचीनप्रवण उदग्वँ शशालायां प्राचीनं मध्यमा-द्वंशादपराह्णे लक्षणं करोति १३ उद्धत्यावोक्ष्य तस्मिन्नौपासनीयं ब्राह्मौदनि-कमादधाति शालाग्निं निर्मन्थ्यँ वा १४ प्रागभिहवादृत्विजो वृणीते १५ प्र वेधसे कवये मेध्याय वचो वन्दारु वृषभाय वृष्णे । यतो भयमभयं तन्नो अस्त्वव देवानाँ यजे हेड्यानि । स्वाहा ॥ इत्यभिजुहोति १६ चतुःशरावँ रोहिते चर्मण्यानडुहे प्राग्ग्रीवे लोमतो निरुप्य माँ सतो ऽवहन्ति १७ निशायां परीन्वीत १८ ब्रह्मौदनं जीवतण्डुलँ श्रपयति १९ घृतेनानुत्पूतेन नवनीतेन वोत्पूतेन शृतमभिघार्योत्तरत उद्वासयति २० पा त्र्?यामन्यत्र वोद्धृत्य व्युदुह्य प्रभूतँ सर्पिरासिच्याभितो ब्रह्मौदनमृत्विज आर्षेया वृताः पर्युपविशन्ति दक्षिणतो ब्रह्मा पश्चाद्धोतोत्तरत उद्गाता पुरस्तादध्वर्युः २१ पिण्डानादाय सर्पिषि पर्यस्यावसृप्य प्राश्नन्ति २२ तेभ्यो धेनुं ददाति २३ चैत्यस्याश्वत्थस्या-द्र ?ा?स्तिस्रः समिधः स्तिभिगवतीः सहपलाशाः प्रादेशमात्रीः सर्पिष्मत्योदने पर्यस्य प्र वो वाजा अभिद्यव इत्येताभिस्तिसृभिः स्वाहाकारान्ताभिरादधाति गायत्रीभिर्ब्राह्मणस्या बोध्यग्निरिति त्रिष्टुब्भी राजन्यस्य जनस्य गोपा इति जगतीभिर्वैश्यस्य २४ अजुह्वत्सँ वत्सरमजस्रमग्निमिन्धीत द्वादशरात्रं त्रिरात्र-मेकरात्रँ वा २५ नास्याग्निं गृहाद्धरेयुर्नान्यत आहरेयुः २६ न प्रयायात् २७ नानृतँ वदेत् २८ न माँ समश्नीयात् २९ न स्त्रियमुपेयात् ३० श्वोऽग्नीना-धास्यमान उपवसेत्पूर्वां पौर्णमासीमुत्तराममावास्यां । नक्षत्रे च ३१ व्रतचारिण ऋत्विजः सह सँ वसन्ति ३२ प्रजा अग्ने सँ वासयेत्युत्तरपूर्वस्यां दिशि वासे कल्माषमजं वध्नाति ३३ १

अग्नीनादधीत वसन्ते ब्राह्मणो ग्रीष्मे राजन्यः शरदि वैश्यः । शिशिरँ सर्वेषाम् १ सोमेन यक्ष्यमाणस्यर्तावनियमो नक्षत्रे च २ फाल्गुन्यां पौर्णमास्यां पुरस्तादेकाहे द्व्यहे वादधीत ३ जातपुत्रो ब्राह्मणः कृत्तिकास्वादधीत ४ रोहिणी फल्गुन्यश्चित्रेत्याम्नातानि ५ मृगशिरस्यादधीत ६ पुनर्वस्वोः पश्चा पापीयान्विशाखयोः प्रजातिकामो । ऽनुराधास्वृद्धिकामः । प्रोष्ठपदासु प्रतिष्ठाकामः ७ पौर्णेमास्याममावास्यायाँ वादधीत ८ यो अश्वत्थः शमीगर्भ आरुरोह त्वे सचा । तं ते हरामि ब्रह्मणा यज्ञियैः केतुभिः सह ॥ इति शम्यारोहस्याश्वत्थस्यारणी आहरति ९ आयुर्मयि धेह्यायुर्यजमानायेति जपति १० परिवापणँ यथा दर्शपौर्णमासयोः ११ आप्लुत्याहते क्षौमे परिधा-योपवत्स्वशनमश्नीतः १२ प्राचीनप्रवण उदग्वँ शशालायां प्राचीनं मध्यमा-द्वंशादपराह्णे लक्षणं करोति १३ उद्धत्यावोक्ष्य तस्मिन्नौपासनीयं ब्राह्मौदनि-कमादधाति शालाग्निं निर्मन्थ्यँ वा १४ प्रागभिहवादृत्विजो वृणीते १५ प्र वेधसे कवये मेध्याय वचो वन्दारु वृषभाय वृष्णे । यतो भयमभयं तन्नो अस्त्वव देवानाँ यजे हेड्यानि । स्वाहा ॥ इत्यभिजुहोति १६ चतुःशरावँ रोहिते चर्मण्यानडुहे प्राग्ग्रीवे लोमतो निरुप्य माँ सतो ऽवहन्ति १७ निशायां परीन्वीत १८ ब्रह्मौदनं जीवतण्डुलँ श्रपयति १९ घृतेनानुत्पूतेन नवनीतेन वोत्पूतेन शृतमभिघार्योत्तरत उद्वासयति २० पात्र्! यामन्यत्र वोद्धृत्य व्युदुह्य प्रभूतँ सर्पिरासिच्याभितो ब्रह्मौदनमृत्विज आर्षेया वृताः पर्युपविशन्ति दक्षिणतो ब्रह्मा पश्चाद्धोतोत्तरत उद्गाता पुरस्तादध्वर्युः २१ पिण्डानादाय सर्पिषि पर्यस्यावसृप्य प्राश्नन्ति २२ तेभ्यो धेनुं ददाति २३ चैत्यस्याश्वत्थस्या-द्रा र्!स्तिस्रः समिधः स्तिभिगवतीः सहपलाशाः प्रादेशमात्रीः सर्पिष्मत्योदने पर्यस्य प्र वो वाजा अभिद्यव इत्येताभिस्तिसृभिः स्वाहाकारान्ताभिरादधाति गायत्रीभिर्ब्राह्मणस्या बोध्यग्निरिति त्रिष्टुब्भी राजन्यस्य जनस्य गोपा इति जगतीभिर्वैश्यस्य २४ अजुह्वत्सँ वत्सरमजस्रमग्निमिन्धीत द्वादशरात्रं त्रिरात्र-मेकरात्रँ वा २५ नास्याग्निं गृहाद्धरेयुर्नान्यत आहरेयुः २६ न प्रयायात् २७ नानृतँ वदेत् २८ न माँ समश्नीयात् २९ न स्त्रियमुपेयात् ३० श्वोऽग्नीना-धास्यमान उपवसेत्पूर्वां पौर्णमासीमुत्तराममावास्यां । नक्षत्रे च ३१ व्रतचारिण ऋत्विजः सह सँ वसन्ति ३२ प्रजा अग्ने सँ वासयेत्युत्तरपूर्वस्यां दिशि वासे कल्माषमजं वध्नाति ३३ १


89

xLk“rɦÉmN/;n ¬.* lok* snoMyhm( ¬.yoloRkyoA³ÝoÉm mOTyu' tr;Myhm( Ð ”it xLk“rɦÉmN/te 1 yjm;n;y;r,I p[yzit 2 mhI ivx(pˆI sdne AtSy;v;RcI Et' /¨,e ryI,;m( ) aNtvRtI jNy' j;tvedsm?vr;,;' jnyt' purog;m( Ð ”it p[itgOð;it 3 AâTvyvtI SqoŒÉ¦rets* reto /ÿ' pu·äw p[jnn' Ð tTsTy\ yÃÇr' iv.Oto vIr' jnÉyãytSte mTp[;t" p[jnÉyãyete te m; p[j;te p[jnÉyãyt" p[jy; pxuÉ.árdmhmnOt;TsTymupwÉm m;nuW;¶Ùv' dwvI\ v;c\ yz;mITyuKTv; v;c\ yzit 4 d²=,;¦err,I pˆI p;,* kÚ¨te 5 v;Gyt;vrÉ,p;,I j;gOt" 6 ¬pVyuW' b[;÷*dinkƒ ar,I in·pit 7 ay' te yoinA³âTvy ”Tyry ”h rÉynoR aStu Ð ”TyUW;É¥vp\ ’N{ mÉs Õã,' tidheryetIm;' mns; ?y;yet( 13 cN{ mɦ' cN{ rq\ hárvOt' vw;nrmPsuWd\ SvivRdm( ) ivg;h' tUÉ,| tivWIÉ.r;vOt' .UÉ,| dev;s ”h suÉÅy' d/u" Ð ”it Éskt; ivpexl; invpit 14 aë\ hq;" xkœr;É.²S].Oi·É.rjyo lok;Np[idx’t§" ”it b.[U" xkœr; invpit 15 y' iÃãy;ÿ' mns; ?y;yet( 16 ¬deç¦e aÉ/ m;tu" pOÉqVy; ivx a;ivx mht" s/St;t( ) a;x‘' Tv;j* dÉ/re devyNto hVyv;h' .uvnSy gop;m( Ð ”Ty;%uikár' invpit 17 tUã,I' puãkrpl;xm*duMbr\ ivkût\ xmIm-Tq' pl;xmxinht' c s¢mm( 18 s\ v" sOj;Ém údy;in v" s\ sO·' mno aStu v" ) s\ sO·" p[;,o aStu v" s\ sO·;StNv" sNtu v" Ð ”it s'.;r;Ns\ sOjit 19 a;y' g*"pOâXnr£mIidit g;hRpTyl=,e s'.;r;-nÉ.mOxTyNt’rtIit d²=,;¦eâS]\ xõ;meTy;hvnIySy 20 a;j;neym' purSt;Tp[Ty„Ÿ%mvSq;pyit 21 2

falkairagnimindhAna ubhau lokau sanomyaham ubhayorlokayorqdhnomi mqtyuM tarAmyaham . iti falkairagnimindhate 1 yajamAnAyAraNI prayachati 2 mahI vifpatnI sadane qtasyArvAcI etaM dharuNe rayINAm , antarvatI janyaM jAtavedasamadhvarANAM janayataM purogAm . iti pratigqhNAti 3 qtviyavatI stho'gniretasau reto dhattaM puSTyai prajananaM . tatsatyaMM yadvIraM vibhqto vIraM janayiSyataste matprAtaH prajanayiSyete te mA prajAte prajanayiSyataH prajayA pafubhiridamahamanqtAtsatyamupaimi mAnuSAddaivaM daivIMM vAcaMM yachAmItyuktvA vAcaMM yachati 4 dakSiNAgneraraNI patnI pANau kurute 5 vAgyatAvaraNipANI jAgqtaH 6 upavyuSaM brAhmaudanike araNI niSTapati 7 ayaM te yonirqtviya ityaraNyoH samAropayati 8 anugamayyoduhya bhasma gArhapatyAya lakSaNaM karotyuddhatyAvokSya dakSiNataHpurastAddakSiNAgnervisqtIyamAtre gArhapatyalakSaNasya nedIyasi samaM prati purastAdAhavanIyAya 9 lakSaNAnupUrvAnsaMbhArAnnivapati 10 utsamudra ?AnmadhumAMM UrmirAgAtsAmrAjyAya prataraM dadhAnaH , amI ye maghavAno vayaM ceSamUrjaM madhumatsaMbharema . ityapo'nupadAsukA upasqjati 11 iyatyagra AsIt , ato devI prathamAnA pqthagyaddevairnyuptA mahitvA . iti varAhavihataM ca nyupya tUSNIMM valmIkavapAM nivapati 12 yadado divo yadidaM pqthivyAH samAnaMM yonimabhisaMbabhUva , tasya pqSThe sIdatu jAtavedAH fivaH prajAbhya iha rayirno astu . ityUSAnnivapaMM fcandra masi kqSNaM tadiherayetImAM manasA dhyAyet 13 candra magniM candra rathaMM harivqtaM vaifvAnaramapsuSadaMM svarvidam , vigAhaM tUrNiM taviSIbhirAvqtaM bhUrNiM devAsa iha sufriyaM dadhuH . iti sikatA vipefalA nivapati 14 adqMM hathAH farkarAbhistribhqSTibhirajayo lokAnpradifafcatasraH iti babhrUH farkarA nivapati 15 yaM dviSyAttaM manasA dhyAyet 16 udehyagne adhi mAtuH pqthivyA vifa Avifa mahataH sadhastAt , AfuM tvAjau dadhire devayanto havyavAhaM bhuvanasya gopAm . ityAkhukiriM nivapati 17 tUSNIM puSkarapalAfamaudumbaraMM vikazkataMM famImafva-tthaM palAfamafanihataM ca saptamam 18 saMM vaH sqjAmi hqdayAni vaH saMM sqSTaM mano astu vaH , saMM sqSTaH prANo astu vaH saMM sqSTAstanvaH santu vaH . iti saMbhArAnsaMM sqjati 19 AyaM gauHpqfnirakramIditi gArhapatyalakSaNe saMbhArA-nabhimqfatyantafcaratIti dakSiNAgnestriMM faddhAmetyAhavanIyasya 20 AjAneyamafvaM purastAtpratyazmukhamavasthApayati 21 2

falkairagnimindhAna ubhau lokau sanomyaham ubhayorlokayorqdhnomi mqtyuM tarAmyaham . iti falkairagnimindhate 1 yajamAnAyAraNI prayachati 2 mahI vifpatnI sadane qtasyArvAcI etaM dharuNe rayINAm , antarvatI janyaM jAtavedasamadhvarANAM janayataM purogAm . iti pratigqhNAti 3 qtviyavatI stho'gniretasau reto dhattaM puSTyai prajananaM . tatsatyaMM yadvIraM vibhqto vIraM janayiSyataste matprAtaH prajanayiSyete te mA prajAte prajanayiSyataH prajayA pafubhiridamahamanqtAtsatyamupaimi mAnuSAddaivaM daivIMM vAcaMM yachAmItyuktvA vAcaMM yachati 4 dakSiNAgneraraNI patnI pANau kurute 5 vAgyatAvaraNipANI jAgqtaH 6 upavyuSaM brAhmaudanike araNI niSTapati 7 ayaM te yonirqtviya ityaraNyoH samAropayati 8 anugamayyoduhya bhasma gArhapatyAya lakSaNaM karotyuddhatyAvokSya dakSiNataHpurastAddakSiNAgnervisqtIyamAtre gArhapatyalakSaNasya nedIyasi samaM prati purastAdAhavanIyAya 9 lakSaNAnupUrvAnsaMbhArAnnivapati 10 utsamudrA nmadhumAMM UrmirAgAtsAmrAjyAya prataraM dadhAnaH , amI ye maghavAno vayaM ceSamUrjaM madhumatsaMbharema . ityapo'nupadAsukA upasqjati 11 iyatyagra AsIt , ato devI prathamAnA pqthagyaddevairnyuptA mahitvA . iti varAhavihataM ca nyupya tUSNIMM valmIkavapAM nivapati 12 yadado divo yadidaM pqthivyAH samAnaMM yonimabhisaMbabhUva , tasya pqSThe sIdatu jAtavedAH fivaH prajAbhya iha rayirno astu . ityUSAnnivapaMM fcandra masi kqSNaM tadiherayetImAM manasA dhyAyet 13 candra magniM candra rathaMM harivqtaM vaifvAnaramapsuSadaMM svarvidam , vigAhaM tUrNiM taviSIbhirAvqtaM bhUrNiM devAsa iha sufriyaM dadhuH . iti sikatA vipefalA nivapati 14 adqMM hathAH farkarAbhistribhqSTibhirajayo lokAnpradifafcatasraH iti babhrUH farkarA nivapati 15 yaM dviSyAttaM manasA dhyAyet 16 udehyagne adhi mAtuH pqthivyA vifa Avifa mahataH sadhastAt , AfuM tvAjau dadhire devayanto havyavAhaM bhuvanasya gopAm . ityAkhukiriM nivapati 17 tUSNIM puSkarapalAfamaudumbaraMM vikazkataMM famImafva-tthaM palAfamafanihataM ca saptamam 18 saMM vaH sqjAmi hqdayAni vaH saMM sqSTaM mano astu vaH , saMM sqSTaH prANo astu vaH saMM sqSTAstanvaH santu vaH . iti saMbhArAnsaMM sqjati 19 AyaM gauHpqfnirakramIditi gArhapatyalakSaNe saMbhArA-nabhimqfatyantafcaratIti dakSiNAgnestriMM faddhAmetyAhavanIyasya 20 AjAneyamafvaM purastAtpratyazmukhamavasthApayati 21 2

शल्कैरग्निमिन्धान उभौ लोकौ सनोम्यहम् उभयोर्लोकयोरृध्नोमि मृत्युं तराम्यहम् ॥ इति शल्कैरग्निमिन्धते १ यजमानायारणी प्रयछति २ मही विश्पत्नी सदने ऋतस्यार्वाची एतं धरुणे रयीणाम् । अन्तर्वती जन्यं जातवेदसमध्वराणां जनयतं पुरोगाम् ॥ इति प्रतिगृह्णाति ३ ऋत्वियवती स्थोऽग्निरेतसौ रेतो धत्तं पुष्ट्यै प्रजननं ॥ तत्सत्यँ यद्वीरं विभृतो वीरं जनयिष्यतस्ते मत्प्रातः प्रजनयिष्येते ते मा प्रजाते प्रजनयिष्यतः प्रजया पशुभिरिदमहमनृतात्सत्यमुपैमि मानुषाद्दैवं दैवीँ वाचँ यछामीत्युक्त्वा वाचँ यछति ४ दक्षिणाग्नेररणी पत्नी पाणौ कुरुते ५ वाग्यतावरणिपाणी जागृतः ६ उपव्युषं ब्राह्मौदनिके अरणी निष्टपति ७ अयं ते योनिरृत्विय इत्यरण्योः समारोपयति ८ अनुगमय्योदुह्य भस्म गार्हपत्याय लक्षणं करोत्युद्धत्यावोक्ष्य दक्षिणतःपुरस्ताद्दक्षिणाग्नेर्विसृतीयमात्रे गार्हपत्यलक्षणस्य नेदीयसि समं प्रति पुरस्तादाहवनीयाय ९ लक्षणानुपूर्वान्संभारान्निवपति १० उत्समुद्र ?ान्मधुमाँ ऊर्मिरागात्साम्राज्याय प्रतरं दधानः । अमी ये मघवानो वयं चेषमूर्जं मधुमत्संभरेम ॥ इत्यपोऽनुपदासुका उपसृजति ११ इयत्यग्र आसीत् । अतो देवी प्रथमाना पृथग्यद्देवैर्न्युप्ता महित्वा ॥ इति वराहविहतं च न्युप्य तूष्णीँ वल्मीकवपां निवपति १२ यददो दिवो यदिदं पृथिव्याः समानँ योनिमभिसंबभूव । तस्य पृष्ठे सीदतु जातवेदाः शिवः प्रजाभ्य इह रयिर्नो अस्तु ॥ इत्यूषान्निवपँ श्चन्द्र मसि कृष्णं तदिहेरयेतीमां मनसा ध्यायेत् १३ चन्द्र मग्निं चन्द्र रथँ हरिवृतं वैश्वानरमप्सुषदँ स्वर्विदम् । विगाहं तूर्णिं तविषीभिरावृतं भूर्णिं देवास इह सुश्रियं दधुः ॥ इति सिकता विपेशला निवपति १४ अदृँ हथाः शर्कराभिस्त्रिभृष्टिभिरजयो लोकान्प्रदिशश्चतस्रः इति बभ्रूः शर्करा निवपति १५ यं द्विष्यात्तं मनसा ध्यायेत् १६ उदेह्यग्ने अधि मातुः पृथिव्या विश आविश महतः सधस्तात् । आशुं त्वाजौ दधिरे देवयन्तो हव्यवाहं भुवनस्य गोपाम् ॥ इत्याखुकिरिं निवपति १७ तूष्णीं पुष्करपलाशमौदुम्बरँ विकङ्कतँ शमीमश्व-त्थं पलाशमशनिहतं च सप्तमम् १८ सँ वः सृजामि हृदयानि वः सँ सृष्टं मनो अस्तु वः । सँ सृष्टः प्राणो अस्तु वः सँ सृष्टास्तन्वः सन्तु वः ॥ इति संभारान्सँ सृजति १९ आयं गौःपृश्निरक्रमीदिति गार्हपत्यलक्षणे संभारा-नभिमृशत्यन्तश्चरतीति दक्षिणाग्नेस्त्रिँ शद्धामेत्याहवनीयस्य २० आजानेयमश्वं पुरस्तात्प्रत्यङ्मुखमवस्थापयति २१ २

शल्कैरग्निमिन्धान उभौ लोकौ सनोम्यहम् उभयोर्लोकयोरृध्नोमि मृत्युं तराम्यहम् ॥ इति शल्कैरग्निमिन्धते १ यजमानायारणी प्रयछति २ मही विश्पत्नी सदने ऋतस्यार्वाची एतं धरुणे रयीणाम् । अन्तर्वती जन्यं जातवेदसमध्वराणां जनयतं पुरोगाम् ॥ इति प्रतिगृह्णाति ३ ऋत्वियवती स्थोऽग्निरेतसौ रेतो धत्तं पुष्ट्यै प्रजननं ॥ तत्सत्यँ यद्वीरं विभृतो वीरं जनयिष्यतस्ते मत्प्रातः प्रजनयिष्येते ते मा प्रजाते प्रजनयिष्यतः प्रजया पशुभिरिदमहमनृतात्सत्यमुपैमि मानुषाद्दैवं दैवीँ वाचँ यछामीत्युक्त्वा वाचँ यछति ४ दक्षिणाग्नेररणी पत्नी पाणौ कुरुते ५ वाग्यतावरणिपाणी जागृतः ६ उपव्युषं ब्राह्मौदनिके अरणी निष्टपति ७ अयं ते योनिरृत्विय इत्यरण्योः समारोपयति ८ अनुगमय्योदुह्य भस्म गार्हपत्याय लक्षणं करोत्युद्धत्यावोक्ष्य दक्षिणतःपुरस्ताद्दक्षिणाग्नेर्विसृतीयमात्रे गार्हपत्यलक्षणस्य नेदीयसि समं प्रति पुरस्तादाहवनीयाय ९ लक्षणानुपूर्वान्संभारान्निवपति १० उत्समुद्रा न्मधुमाँ ऊर्मिरागात्साम्राज्याय प्रतरं दधानः । अमी ये मघवानो वयं चेषमूर्जं मधुमत्संभरेम ॥ इत्यपोऽनुपदासुका उपसृजति ११ इयत्यग्र आसीत् । अतो देवी प्रथमाना पृथग्यद्देवैर्न्युप्ता महित्वा ॥ इति वराहविहतं च न्युप्य तूष्णीँ वल्मीकवपां निवपति १२ यददो दिवो यदिदं पृथिव्याः समानँ योनिमभिसंबभूव । तस्य पृष्ठे सीदतु जातवेदाः शिवः प्रजाभ्य इह रयिर्नो अस्तु ॥ इत्यूषान्निवपँ श्चन्द्र मसि कृष्णं तदिहेरयेतीमां मनसा ध्यायेत् १३ चन्द्र मग्निं चन्द्र रथँ हरिवृतं वैश्वानरमप्सुषदँ स्वर्विदम् । विगाहं तूर्णिं तविषीभिरावृतं भूर्णिं देवास इह सुश्रियं दधुः ॥ इति सिकता विपेशला निवपति १४ अदृँ हथाः शर्कराभिस्त्रिभृष्टिभिरजयो लोकान्प्रदिशश्चतस्रः इति बभ्रूः शर्करा निवपति १५ यं द्विष्यात्तं मनसा ध्यायेत् १६ उदेह्यग्ने अधि मातुः पृथिव्या विश आविश महतः सधस्तात् । आशुं त्वाजौ दधिरे देवयन्तो हव्यवाहं भुवनस्य गोपाम् ॥ इत्याखुकिरिं निवपति १७ तूष्णीं पुष्करपलाशमौदुम्बरँ विकङ्कतँ शमीमश्व-त्थं पलाशमशनिहतं च सप्तमम् १८ सँ वः सृजामि हृदयानि वः सँ सृष्टं मनो अस्तु वः । सँ सृष्टः प्राणो अस्तु वः सँ सृष्टास्तन्वः सन्तु वः ॥ इति संभारान्सँ सृजति १९ आयं गौःपृश्निरक्रमीदिति गार्हपत्यलक्षणे संभारा-नभिमृशत्यन्तश्चरतीति दक्षिणाग्नेस्त्रिँ शद्धामेत्याहवनीयस्य २० आजानेयमश्वं पुरस्तात्प्रत्यङ्मुखमवस्थापयति २१ २


95

y; v;Éj¥¦eárTymÉ.mN]yte 1 yd£Nd ”TySy d²=,e k,Re yjm;no jpit 2 s'.;rxeWmupymnI" ÕTv*jse bl;y TveTyɦmu´zit 3 a;¦I/[;y p[d;yod„Ÿ%o d²=,;ɦ' mNqit ) .[·^;í;hRpTy;Ã; p[,yet( 4 .uv ”TyU?vRDur;d/;it 5 v;mdeVyen párgItmnusOjit 6 aɦp[,-yn;Ny;d;y p[;cImnu p[idx' p[eih ivÃ;inTyp[qm;" p[;oŒÉ.p[v[j²Nt 7 p[,Iym;nSyoÿrto yjm;no v[jit 8 d²=,to b[÷; rq\ vtRyit rqc£\ v; 9 n;koŒÉs b[ÝoŒÉs p[itÏ;s'£m,tmÉmit smy;/eR ihrySq;\ iv;" pOtn; ”it d²=,en p;den p;Rt" s'.;r;,;mm;£myTypy;RvtRyNpár-£myit 11 p[TyvnIy;' p[itl>y;ɦp[,yn;in kÚLfdßmupinyMy j;nudßmuíÈðIy;¥;É.dßm\ sdßm( 12 k,Rdß' n;TyuíÈç .uv" Svárit yq;WRm;d/;it Ð yÿe xu£ xu£ù Jyoit" xu£ù /;m;j§' ten Tv;d/ ”@;y;STv; pde vyÉmit c 13 purSt;Tp[Ty„Ÿ% è?vRâStÏ¥uidte p;Rt" pdSy SvárTy;d/;it 14 yD;yDIyen párgItmnusOjit 15 spˆvto .[;tOVyvto v; rqc£\ ivh;re i]" párvtRyet( 16 yjm;noŒ¦InupitÏte sm[;$(c Svr;$(ceit g;hRpTy\ ivr;$(c p[.U’eit d²=,;ɦ' iv.U’ pár.U’eTy;hvnIym( 17 a¦INpársmuç pyuR+y párStIyR d²=,;¦;v;Jy\ ivl;Py g;hRpTy ¬p;ivÉÅTy s'pUywv'.UtSy;q;RNkÚvR²Nt 18 xmI-myIâSt§oŒÿ_;" sÉm/" smu{ ;dUÉmRárTyet;É.âStsOÉ." Sv;h;k;r;Nt;É.-r;d/;it Ð ye a¦y" smns; ”Tynÿ_;m*duMbrIm( 19 s¢ te a¦e sÉm/ ”it pU,;Róit\ Ð ye a¦yo idvo ye pOÉqVy; ”Tyɦivpr;,ynIy;' juhoit 20 a?vyRveŒ' dd;mIit v;c\ ivsOjte yjm;no vr' c;p;kroit 21 4

yA vAjinnagnerityafvamabhimantrayate 1 yadakranda ityafvasya dakSiNe karNe yajamAno japati 2 saMbhArafeSamupayamanIH kqtvaujase balAya tvetyagnimudyachati 3 AgnIdhrAya pradAyodazmukho dakSiNAgniM manthati , bhraSTrAdgArhapatyAdvA praNayet 4 bhuva ityUrdhvajxurAdadhAti 5 vAmadevyena parigItamanusqjati 6 agnipraNa-yanAnyAdAya prAcImanu pradifaM prehi vidvAnityafvaprathamAH prAxco'bhipravrajanti 7 praNIyamAnasyottarato yajamAno vrajati 8 dakSiNato brahmA rathaMM vartayati rathacakraMM vA 9 nAko'si bradhno'si pratiSThAsaMkramaNatamamiti samayArdhe hiraNyaM nidhA-yAvasthApya yajamAno varaM dadAti 10 uttareNa lakSaNaM parikramyAbhyasthAMM vifvAH pqtanA iti dakSiNena pAdena pArfvataH saMbhArANAmafvamAkramayatyaparyAvartayanpari-kramayati 11 pratyavanIyAfvaM pratilabhyAgnipraNayanAni kulphadaghnamupaniyamya jAnudaghnamudgqhNIyAnnAbhidaghnamaMM sadaghnam 12 karNadaghnaM nAtyudgqhya bhuvaH svariti yathArSamAdadhAti . yatte fukra fukraM jyotiH fukraM dhAmAjasraM tena tvAdadha iDAyAstvA pade vayamiti ca 13 purastAtpratyazmukha UrdhvastiSThannudite pArfvataH padasya svarityAdadhAti 14 yajxAyajxIyena parigItamanusqjati 15 sapatnavato bhrAtqvyavato vA rathacakraMM vihAre triH parivartayet 16 yajamAno'gnInupatiSThate samrATca svarATceti gArhapatyaMM virATca prabhUfceti dakSiNAgniM vibhUfca paribhUfcetyAhavanIyam 17 agnInparisamuhya paryukSya paristIrya dakSiNAgnAvAjyaMM vilApya gArhapatya upAvifritya saMpUyaivaMbhUtasyArthAnkurvanti 18 famI-mayIstisro'ktAH samidhaH samudra ?AdUrmirityetAbhistisqbhiH svAhAkArAntAbhi-rAdadhAti . ye agnayaH samanasA ityanaktAmaudumbarIm 19 sapta te agne samidha iti pUrNAhutiMM . ye agnayo divo ye pqthivyA ityagniviparANayanIyAM juhoti 20 adhvaryave'fvaM dadAmIti vAcaMM visqjate yajamAno varaM cApAkaroti 21 4

yA vAjinnagnerityafvamabhimantrayate 1 yadakranda ityafvasya dakSiNe karNe yajamAno japati 2 saMbhArafeSamupayamanIH kqtvaujase balAya tvetyagnimudyachati 3 AgnIdhrAya pradAyodazmukho dakSiNAgniM manthati , bhraSTrAdgArhapatyAdvA praNayet 4 bhuva ityUrdhvajxurAdadhAti 5 vAmadevyena parigItamanusqjati 6 agnipraNa-yanAnyAdAya prAcImanu pradifaM prehi vidvAnityafvaprathamAH prAxco'bhipravrajanti 7 praNIyamAnasyottarato yajamAno vrajati 8 dakSiNato brahmA rathaMM vartayati rathacakraMM vA 9 nAko'si bradhno'si pratiSThAsaMkramaNatamamiti samayArdhe hiraNyaM nidhA-yAvasthApya yajamAno varaM dadAti 10 uttareNa lakSaNaM parikramyAbhyasthAMM vifvAH pqtanA iti dakSiNena pAdena pArfvataH saMbhArANAmafvamAkramayatyaparyAvartayanpari-kramayati 11 pratyavanIyAfvaM pratilabhyAgnipraNayanAni kulphadaghnamupaniyamya jAnudaghnamudgqhNIyAnnAbhidaghnamaMM sadaghnam 12 karNadaghnaM nAtyudgqhya bhuvaH svariti yathArSamAdadhAti . yatte fukra fukraM jyotiH fukraM dhAmAjasraM tena tvAdadha iDAyAstvA pade vayamiti ca 13 purastAtpratyazmukha UrdhvastiSThannudite pArfvataH padasya svarityAdadhAti 14 yajxAyajxIyena parigItamanusqjati 15 sapatnavato bhrAtqvyavato vA rathacakraMM vihAre triH parivartayet 16 yajamAno'gnInupatiSThate samrATca svarATceti gArhapatyaMM virATca prabhUfceti dakSiNAgniM vibhUfca paribhUfcetyAhavanIyam 17 agnInparisamuhya paryukSya paristIrya dakSiNAgnAvAjyaMM vilApya gArhapatya upAvifritya saMpUyaivaMbhUtasyArthAnkurvanti 18 famI-mayIstisro'ktAH samidhaH samudrA dUrmirityetAbhistisqbhiH svAhAkArAntAbhi-rAdadhAti . ye agnayaH samanasA ityanaktAmaudumbarIm 19 sapta te agne samidha iti pUrNAhutiMM . ye agnayo divo ye pqthivyA ityagniviparANayanIyAM juhoti 20 adhvaryave'fvaM dadAmIti vAcaMM visqjate yajamAno varaM cApAkaroti 21 4

या वाजिन्नग्नेरित्यश्वमभिमन्त्रयते १ यदक्रन्द इत्यश्वस्य दक्षिणे कर्णे यजमानो जपति २ संभारशेषमुपयमनीः कृत्वौजसे बलाय त्वेत्यग्निमुद्यछति ३ आग्नीध्राय प्रदायोदङ्मुखो दक्षिणाग्निं मन्थति । भ्रष्ट्राद्गार्हपत्याद्वा प्रणयेत् ४ भुव इत्यूर्ध्वज्ञुरादधाति ५ वामदेव्येन परिगीतमनुसृजति ६ अग्निप्रण-यनान्यादाय प्राचीमनु प्रदिशं प्रेहि विद्वानित्यश्वप्रथमाः प्राञ्चोऽभिप्रव्रजन्ति ७ प्रणीयमानस्योत्तरतो यजमानो व्रजति ८ दक्षिणतो ब्रह्मा रथँ वर्तयति रथचक्रँ वा ९ नाकोऽसि ब्रध्नोऽसि प्रतिष्ठासंक्रमणतममिति समयार्धे हिरण्यं निधा-यावस्थाप्य यजमानो वरं ददाति १० उत्तरेण लक्षणं परिक्रम्याभ्यस्थाँ विश्वाः पृतना इति दक्षिणेन पादेन पार्श्वतः संभाराणामश्वमाक्रमयत्यपर्यावर्तयन्परि-क्रमयति ११ प्रत्यवनीयाश्वं प्रतिलभ्याग्निप्रणयनानि कुल्फदघ्नमुपनियम्य जानुदघ्नमुद्गृह्णीयान्नाभिदघ्नमँ सदघ्नम् १२ कर्णदघ्नं नात्युद्गृह्य भुवः स्वरिति यथार्षमादधाति ॥ यत्ते शुक्र शुक्रं ज्योतिः शुक्रं धामाजस्रं तेन त्वादध इडायास्त्वा पदे वयमिति च १३ पुरस्तात्प्रत्यङ्मुख ऊर्ध्वस्तिष्ठन्नुदिते पार्श्वतः पदस्य स्वरित्यादधाति १४ यज्ञायज्ञीयेन परिगीतमनुसृजति १५ सपत्नवतो भ्रातृव्यवतो वा रथचक्रँ विहारे त्रिः परिवर्तयेत् १६ यजमानोऽग्नीनुपतिष्ठते सम्राट्च स्वराट्चेति गार्हपत्यँ विराट्च प्रभूश्चेति दक्षिणाग्निं विभूश्च परिभूश्चेत्याहवनीयम् १७ अग्नीन्परिसमुह्य पर्युक्ष्य परिस्तीर्य दक्षिणाग्नावाज्यँ विलाप्य गार्हपत्य उपाविश्रित्य संपूयैवंभूतस्यार्थान्कुर्वन्ति १८ शमी-मयीस्तिस्रोऽक्ताः समिधः समुद्र ?ादूर्मिरित्येताभिस्तिसृभिः स्वाहाकारान्ताभि-रादधाति ॥ ये अग्नयः समनसा इत्यनक्तामौदुम्बरीम् १९ सप्त ते अग्ने समिध इति पूर्णाहुतिँ ॥ ये अग्नयो दिवो ये पृथिव्या इत्यग्निविपराणयनीयां जुहोति २० अध्वर्यवेऽश्वं ददामीति वाचँ विसृजते यजमानो वरं चापाकरोति २१ ४

या वाजिन्नग्नेरित्यश्वमभिमन्त्रयते १ यदक्रन्द इत्यश्वस्य दक्षिणे कर्णे यजमानो जपति २ संभारशेषमुपयमनीः कृत्वौजसे बलाय त्वेत्यग्निमुद्यछति ३ आग्नीध्राय प्रदायोदङ्मुखो दक्षिणाग्निं मन्थति । भ्रष्ट्राद्गार्हपत्याद्वा प्रणयेत् ४ भुव इत्यूर्ध्वज्ञुरादधाति ५ वामदेव्येन परिगीतमनुसृजति ६ अग्निप्रण-यनान्यादाय प्राचीमनु प्रदिशं प्रेहि विद्वानित्यश्वप्रथमाः प्राञ्चोऽभिप्रव्रजन्ति ७ प्रणीयमानस्योत्तरतो यजमानो व्रजति ८ दक्षिणतो ब्रह्मा रथँ वर्तयति रथचक्रँ वा ९ नाकोऽसि ब्रध्नोऽसि प्रतिष्ठासंक्रमणतममिति समयार्धे हिरण्यं निधा-यावस्थाप्य यजमानो वरं ददाति १० उत्तरेण लक्षणं परिक्रम्याभ्यस्थाँ विश्वाः पृतना इति दक्षिणेन पादेन पार्श्वतः संभाराणामश्वमाक्रमयत्यपर्यावर्तयन्परि-क्रमयति ११ प्रत्यवनीयाश्वं प्रतिलभ्याग्निप्रणयनानि कुल्फदघ्नमुपनियम्य जानुदघ्नमुद्गृह्णीयान्नाभिदघ्नमँ सदघ्नम् १२ कर्णदघ्नं नात्युद्गृह्य भुवः स्वरिति यथार्षमादधाति ॥ यत्ते शुक्र शुक्रं ज्योतिः शुक्रं धामाजस्रं तेन त्वादध इडायास्त्वा पदे वयमिति च १३ पुरस्तात्प्रत्यङ्मुख ऊर्ध्वस्तिष्ठन्नुदिते पार्श्वतः पदस्य स्वरित्यादधाति १४ यज्ञायज्ञीयेन परिगीतमनुसृजति १५ सपत्नवतो भ्रातृव्यवतो वा रथचक्रँ विहारे त्रिः परिवर्तयेत् १६ यजमानोऽग्नीनुपतिष्ठते सम्राट्च स्वराट्चेति गार्हपत्यँ विराट्च प्रभूश्चेति दक्षिणाग्निं विभूश्च परिभूश्चेत्याहवनीयम् १७ अग्नीन्परिसमुह्य पर्युक्ष्य परिस्तीर्य दक्षिणाग्नावाज्यँ विलाप्य गार्हपत्य उपाविश्रित्य संपूयैवंभूतस्यार्थान्कुर्वन्ति १८ शमी-मयीस्तिस्रोऽक्ताः समिधः समुद्रा दूर्मिरित्येताभिस्तिसृभिः स्वाहाकारान्ताभि-रादधाति ॥ ये अग्नयः समनसा इत्यनक्तामौदुम्बरीम् १९ सप्त ते अग्ने समिध इति पूर्णाहुतिँ ॥ ये अग्नयो दिवो ये पृथिव्या इत्यग्निविपराणयनीयां जुहोति २० अध्वर्यवेऽश्वं ददामीति वाचँ विसृजते यजमानो वरं चापाकरोति २१ ४


98

d;xRp*,Rm;Ésk\ iv/;nÉm·In;m( 1 ivk;r;nnu£Émãy;m" 2 yq;»;t' devt; ¬pl=yit xnw" 3 tN} y; a;GNy;/eÉyKy" s´S£;l;" sv;R ¬p;\ xudevt;" 4 in¨Py;¦eym·;kp;lmups;´ p[;Kp[o=,;d¦emRNv ”Tyj\ ivmuCy;g[e,;hvnIymuõTy;vo+y;hvnIy;Ts>ym;d/;it s>y;TpUvRm;-vsQym( 5 ¬ÿre,;vo+y;É/devn;y s\ StO,;it pUvRm;mN],;y 6 aÉ/devne Œht\ v;s ¬dGdxm;StIyR tâSm\ ’tu"xtm=;É¥vpit 7 a;y;Ü" iktv;NpyuRpivx²Nt 8 m?yeŒÉ/devne smuç;=;²Nhrye juhoit 10 yjm;no g;' p[suvit 11 tSmw xtm=;Np[yzit ) t;âNvÉcnuy;t( 12 t;²Nktv;âNvÉjTy yjm;no g;' jeteit kÚ¨teit p[eãyit 13 tSy;" på\ iW n ih\ Syur©x ”v ivsjRyeyu" 14 t;\ rN/ÉyTv; t;\ s.;sÎ ¬phret( 15 ty; yíÈðIy;ÿëâTvG>yo d²=,;k;le d´;{ m,Iym]wv mN]yern( 16 En; r;jÉ¥Ty;vsQye juhoit Ð p[ nUn' b[÷,SpitárTy;mN],e 17 yjm;-noŒ¦InupitÏte `mR" ²xr ”it g;hRpTy' p’;Tp[;„Ÿ%oŒko| Jyoitár-Ty;hvnIy' purSt;Tp[Ty„Ÿ%o v;t" p[;, ”it d²=,to d²=,;ɦmud„Ÿ%o m?yeŒvSq;y kLpet;' ´;v;pOÉqvI ye a¦y" smns; ”Ty¦In( 18 p[o=,en p[itp´ Ésõei·" s'itÏte 19 5

dArfapaurNamAsikaMM vidhAnamiSTInAm 1 vikArAnanukramiSyAmaH 2 yathAmnAtaM devatA upalakSayati fanaiH 3 ta ntr?yA AgnyAdheyikyaH sadyaskrAlAH sarvA upAMM fudevatAH 4 nirupyAgneyamaSTAkapAlamupasAdya prAkprokSaNAdagnermanva ityajaMM vimucyAgreNAhavanIyamuddhatyAvokSyAhavanIyAtsabhyamAdadhAti sabhyAtpUrvamA-vasathyam 5 uttareNAvokSyAdhidevanAya saMM stqNAti pUrvamAmantraNAya 6 adhidevane 'hataMM vAsa udagdafamAstIrya tasmiMM fcatuHfatamakSAnnivapati 7 AryAH kitavAnparyupavifanti 8 madhye'dhidevane samuhyAkSAnhiraNyaM nidhAya niSasAda dhqtavrata ityabhijuhoti 9 vyuhyAkSAnrAjanyasyota no'hirbudhnya iti sabhye juhoti 10 yajamAno gAM prasuvati 11 tasmai fatamakSAnprayachati , tAnvicinuyAt 12 tAnkitavAnvijitya yajamAno gAM jeteti kuruteti preSyati 13 tasyAH parUMM Si na hiMM syurazgafa iva visarjayeyuH 14 tAMM randhayitvA tAMM sabhAsadbhya upaharet 15 tayA yadgqhNIyAttadqtvigbhyo dakSiNAkAle dadyAdra maNIyamatraiva mantrayeran 16 enA rAjannityAvasathye juhoti . pra nUnaM brahmaNaspatirityAmantraNe 17 yajamA-no'gnInupatiSThate gharmaH fira iti gArhapatyaM pafcAtprAzmukho'rkoM jyotiri-tyAhavanIyaM purastAtpratyazmukho vAtaH prANa iti dakSiNato dakSiNAgnimudazmukho madhye'vasthAya kalpetAM dyAvApqthivI ye agnayaH samanasA ityagnIn 18 prokSaNena pratipadya siddheSTiH saMtiSThate 19 5

dArfapaurNamAsikaMM vidhAnamiSTInAm 1 vikArAnanukramiSyAmaH 2 yathAmnAtaM devatA upalakSayati fanaiH 3 tantr! yA AgnyAdheyikyaH sadyaskrAlAH sarvA upAMM fudevatAH 4 nirupyAgneyamaSTAkapAlamupasAdya prAkprokSaNAdagnermanva ityajaMM vimucyAgreNAhavanIyamuddhatyAvokSyAhavanIyAtsabhyamAdadhAti sabhyAtpUrvamA-vasathyam 5 uttareNAvokSyAdhidevanAya saMM stqNAti pUrvamAmantraNAya 6 adhidevane 'hataMM vAsa udagdafamAstIrya tasmiMM fcatuHfatamakSAnnivapati 7 AryAH kitavAnparyupavifanti 8 madhye'dhidevane samuhyAkSAnhiraNyaM nidhAya niSasAda dhqtavrata ityabhijuhoti 9 vyuhyAkSAnrAjanyasyota no'hirbuÞya iti sabhye juhoti 10 yajamAno gAM prasuvati 11 tasmai fatamakSAnprayachati , tAnvicinuyAt 12 tAnkitavAnvijitya yajamAno gAM jeteti kuruteti preSyati 13 tasyAH parUMM Si na hiMM syurazgafa iva visarjayeyuH 14 tAMM randhayitvA tAMM sabhAsadbhya upaharet 15 tayA yadgqhNIyAttadqtvigbhyo dakSiNAkAle dadyAdra maNIyamatraiva mantrayeran 16 enA rAjannityAvasathye juhoti . pra nUnaM brahmaNaspatirityAmantraNe 17 yajamA-no'gnInupatiSThate gharmaH fira iti gArhapatyaM pafcAtprAzmukho'rkO jyotiri-tyAhavanIyaM purastAtpratyazmukho vAtaH prANa iti dakSiNato dakSiNAgnimudazmukho madhye'vasthAya kalpetAM dyAvApqthivI ye agnayaH samanasA ityagnIn 18 prokSaNena pratipadya siddheSTiH saMtiSThate 19 5

दार्शपौर्णमासिकँ विधानमिष्टीनाम् १ विकाराननुक्रमिष्यामः २ यथाम्नातं देवता उपलक्षयति शनैः ३ त न्त्र्?या आग्न्याधेयिक्यः सद्यस्क्रालाः सर्वा उपाँ शुदेवताः ४ निरुप्याग्नेयमष्टाकपालमुपसाद्य प्राक्प्रोक्षणादग्नेर्मन्व इत्यजँ विमुच्याग्रेणाहवनीयमुद्धत्यावोक्ष्याहवनीयात्सभ्यमादधाति सभ्यात्पूर्वमा-वसथ्यम् ५ उत्तरेणावोक्ष्याधिदेवनाय सँ स्तृणाति पूर्वमामन्त्रणाय ६ अधिदेवने ऽहतँ वास उदग्दशमास्तीर्य तस्मिँ श्चतुःशतमक्षान्निवपति ७ आर्याः कितवान्पर्युपविशन्ति ८ मध्येऽधिदेवने समुह्याक्षान्हिरण्यं निधाय निषसाद धृतव्रत इत्यभिजुहोति ९ व्युह्याक्षान्राजन्यस्योत नोऽहिर्बुध्न्य इति सभ्ये जुहोति १० यजमानो गां प्रसुवति ११ तस्मै शतमक्षान्प्रयछति । तान्विचिनुयात् १२ तान्कितवान्विजित्य यजमानो गां जेतेति कुरुतेति प्रेष्यति १३ तस्याः परूँ षि न हिँ स्युरङ्गश इव विसर्जयेयुः १४ ताँ रन्धयित्वा ताँ सभासद्भ्य उपहरेत् १५ तया यद्गृह्णीयात्तदृत्विग्भ्यो दक्षिणाकाले दद्याद्र मणीयमत्रैव मन्त्रयेरन् १६ एना राजन्नित्यावसथ्ये जुहोति ॥ प्र नूनं ब्रह्मणस्पतिरित्यामन्त्रणे १७ यजमा-नोऽग्नीनुपतिष्ठते घर्मः शिर इति गार्हपत्यं पश्चात्प्राङ्मुखोऽर्कों ज्योतिरि-त्याहवनीयं पुरस्तात्प्रत्यङ्मुखो वातः प्राण इति दक्षिणतो दक्षिणाग्निमुदङ्मुखो मध्येऽवस्थाय कल्पेतां द्यावापृथिवी ये अग्नयः समनसा इत्यग्नीन् १८ प्रोक्षणेन प्रतिपद्य सिद्धेष्टिः संतिष्ठते १९ ५

दार्शपौर्णमासिकँ विधानमिष्टीनाम् १ विकाराननुक्रमिष्यामः २ यथाम्नातं देवता उपलक्षयति शनैः ३ तन्त्र्! या आग्न्याधेयिक्यः सद्यस्क्रालाः सर्वा उपाँ शुदेवताः ४ निरुप्याग्नेयमष्टाकपालमुपसाद्य प्राक्प्रोक्षणादग्नेर्मन्व इत्यजँ विमुच्याग्रेणाहवनीयमुद्धत्यावोक्ष्याहवनीयात्सभ्यमादधाति सभ्यात्पूर्वमा-वसथ्यम् ५ उत्तरेणावोक्ष्याधिदेवनाय सँ स्तृणाति पूर्वमामन्त्रणाय ६ अधिदेवने ऽहतँ वास उदग्दशमास्तीर्य तस्मिँ श्चतुःशतमक्षान्निवपति ७ आर्याः कितवान्पर्युपविशन्ति ८ मध्येऽधिदेवने समुह्याक्षान्हिरण्यं निधाय निषसाद धृतव्रत इत्यभिजुहोति ९ व्युह्याक्षान्राजन्यस्योत नोऽहिर्बुÞय इति सभ्ये जुहोति १० यजमानो गां प्रसुवति ११ तस्मै शतमक्षान्प्रयछति । तान्विचिनुयात् १२ तान्कितवान्विजित्य यजमानो गां जेतेति कुरुतेति प्रेष्यति १३ तस्याः परूँ षि न हिँ स्युरङ्गश इव विसर्जयेयुः १४ ताँ रन्धयित्वा ताँ सभासद्भ्य उपहरेत् १५ तया यद्गृह्णीयात्तदृत्विग्भ्यो दक्षिणाकाले दद्याद्र मणीयमत्रैव मन्त्रयेरन् १६ एना राजन्नित्यावसथ्ये जुहोति ॥ प्र नूनं ब्रह्मणस्पतिरित्यामन्त्रणे १७ यजमा-नोऽग्नीनुपतिष्ठते घर्मः शिर इति गार्हपत्यं पश्चात्प्राङ्मुखोऽर्कॐ ज्योतिरि-त्याहवनीयं पुरस्तात्प्रत्यङ्मुखो वातः प्राण इति दक्षिणतो दक्षिणाग्निमुदङ्मुखो मध्येऽवस्थाय कल्पेतां द्यावापृथिवी ये अग्नयः समनसा इत्यग्नीन् १८ प्रोक्षणेन प्रतिपद्य सिद्धेष्टिः संतिष्ठते १९ ५


101

s\ ¾Sqt;y;m¦ye pvm;n;y;·;kp;l' invRpet( 1 i]\ xNm;n\ ihry;\ sh;idTy' c¨ù b[÷,e párhrit 7 d²=,;k;leŒjm¦I/e dd;TyupbhR,' c svRsU]-mn@±v;hm?vyRve /enu\ ho]e ) Émqun* vTstr* tyo" s;<@o iÃh;yno rq\ yuÿ_\ xtm;n' ce·äpvgeRŒ?vyRve vsne 8 óte sÉm·yjuãy;idTy' c¨ù cTv;r AâTvj" p[;Xn²Nt ) te>yo muãkr\ vTstr' dd;it 9 somen;-y+ym;,oŒ¦In;/;y ctu"xr;v' jIvt<@‘lmodnmOâTvjo .ojyet( 10 a;JySyei·devt;>yo juóy;t( 11 s\ vTsre hvI\ iW invRpit 12 n;Sy;-nXnNb[;÷,o gOhe vset( 13 AbIspKvSy n;XnIy;t( 14 y; aNtn;RVy;p" SyunR t;s;m;c;met( 15 n ®Kl¥' d;vR>y;d?y;t( 16 SvÕt ”ár,e n;vSyet( 17 a;mN],' n;ôto gz¹dpr;ð a;mN],\ v[jet( 18 dxRp*,Rm;s;v;-rPSym;n a;rM.,Iy;Émi·' invRpTy;¦;vwã,vmek;dxkp;lm¦ye .Égne-Œ·;kp;l\ srSvTyw c¨ù srSvte Ã;dxkp;lm( 19 p[;ikSv·Õto Ã;dxgOhIt' ju×;m;/;y;kËt;y Sv;h;Õtye Sv;heitp[.OitÉ.Ã;RdxÉ.-VyuRd(g[;h' jy;ïuhoit Ð p[j;pit" p[;yzidit ]yodxI\ yid k;myet mu:yo b[÷vcRsI Sy;d¦e bldeit ctudRxI\ yid k;myet Éc]mSy;' jnt;y;\ Sy;Émit Éc]mh tSy;' jnt;y;' .vit xbl' TvSy;Tmï;yt ”it 20 me=,en cå,;\ ¾Sv·Õte smv´tI@;yw c 21 Émqun* g;v* d²=,; 22 sUÿ_v;kƒ me=,mNv?ySyit 23 p*,Rm;Sy;m;/;y sopv-sq;m;rM.,Iy;' ÕTv; s´Sk;ly; p*,Rm;Sy; yjet 24 am;v;Sy;-y;m;/;y n=]e v; pUv;| p*,Rm;sImupoãy;rM.,Iy;' kÚvIRtoÿr;mupoãy p*,Rm;Sy; yjet yjet 25 6

saMM sthitAyAmagnaye pavamAnAyASTAkapAlaM nirvapet 1 triMM fanmAnaMM hiraNyaM dakSiNA 2 saMM sthitAyAmagnaye pAvakAyAgnaye fucaye'STAkapAlau 3 saptatimAnaMM hiraNyaM dakSiNA 4 saMM sthitAyAmAgnAvaiSNavamekAdafakapAlaMM , viSNave fipiviSTAya tr?yuddhau ghqte carum 5 adityai ghqte caruM pafukAmo , 'gnISomIyamekAdafakapAlaM brAhmaNa , AvapanafqtAvamekSaNau 6 brahmabhAgayajamAnabhAgAbhyAMM sahAdityaM caruM brahmaNe pariharati 7 dakSiNAkAle'jamagnIdhe dadAtyupabarhaNaM ca sarvasUtra-manaDvAhamadhvaryave dhenuMM hotre , mithunau vatsatarau tayoH sANDo dvihAyano rathaMM yuktaMM fatamAnaM ceSTyapavarge'dhvaryave vasane 8 hute samiSTayajuSyAdityaM caruM catvAra qtvijaH prAfnanti , tebhyo muSkaraMM vatsataraM dadAti 9 somenA-yakSyamANo'gnInAdhAya catuHfarAvaM jIvataNDulamodanamqtvijo bhojayet 10 AjyasyeSTidevatAbhyo juhuyAt 11 saMM vatsare havIMM Si nirvapati 12 nAsyA-nafnanbrAhmaNo gqhe vaset 13 qbIsapakvasya nAfnIyAt 14 yA antarnAvyApaH syurna tAsAmAcAmet 15 na klinnaM dArvabhyAdadhyAt 16 svakqta iriNe nAvasyet 17 AmantraNaM nAhUto gachedaparAhNa AmantraNaMM vrajet 18 darfapaurNamAsAvA-rapsyamAna ArambhaNIyAmiSTiM nirvapatyAgnAvaiSNavamekAdafakapAlamagnaye bhagine-'STAkapAlaMM sarasvatyai caruM sarasvate dvAdafakapAlam 19 prAkisvaSTakqto dvAdafagqhItaM juhvAmAdhAyAkUtAya svAhAkqtaye svAhetiprabhqtibhirdvAdafabhi-rvyudgrAhaM jayAxjuhoti . prajApatiH prAyachaditi trayodafIMM yadi kAmayeta mukhyo brahmavarcasI syAdagne baladeti caturdafIMM yadi kAmayeta citramasyAM janatAyAMM syAmiti citramaha tasyAM janatAyAM bhavati fabalaM tvasyAtmaxjAyata iti 20 mekSaNena carUNAMM sviSTakqte samavadyatIDAyai ca 21 mithunau gAvau dakSiNA 22 sUktavAke mekSaNamanvadhyasyati 23 paurNamAsyAmAdhAya sopava-sathAmArambhaNIyAM kqtvA sadyaskAlayA paurNamAsyA yajeta 24 amAvAsyA-yAmAdhAya nakSatre vA pUrvAM paurNamAsImupoSyArambhaNIyAM kurvItottarAmupoSya paurNamAsyA yajeta yajeta 25 6

saMM sthitAyAmagnaye pavamAnAyASTAkapAlaM nirvapet 1 triMM fanmAnaMM hiraNyaM dakSiNA 2 saMM sthitAyAmagnaye pAvakAyAgnaye fucaye'STAkapAlau 3 saptatimAnaMM hiraNyaM dakSiNA 4 saMM sthitAyAmAgnAvaiSNavamekAdafakapAlaMM , viSNave fipiviSTAya tr! yuddhau ghqte carum 5 adityai ghqte caruM pafukAmo , 'gnISomIyamekAdafakapAlaM brAhmaNa , AvapanafqtAvamekSaNau 6 brahmabhAgayajamAnabhAgAbhyAMM sahAdityaM caruM brahmaNe pariharati 7 dakSiNAkAle'jamagnIdhe dadAtyupabarhaNaM ca sarvasUtra-manaDvAhamadhvaryave dhenuMM hotre , mithunau vatsatarau tayoH sANDo dvihAyano rathaMM yuktaMM fatamAnaM ceSTyapavarge'dhvaryave vasane 8 hute samiSTayajuSyAdityaM caruM catvAra qtvijaH prAfnanti , tebhyo muSkaraMM vatsataraM dadAti 9 somenA-yakSyamANo'gnInAdhAya catuHfarAvaM jIvataNDulamodanamqtvijo bhojayet 10 AjyasyeSTidevatAbhyo juhuyAt 11 saMM vatsare havIMM Si nirvapati 12 nAsyA-nafnanbrAhmaNo gqhe vaset 13 qbIsapakvasya nAfnIyAt 14 yA antarnAvyApaH syurna tAsAmAcAmet 15 na klinnaM dArvabhyAdadhyAt 16 svakqta iriNe nAvasyet 17 AmantraNaM nAhUto gachedaparAhNa AmantraNaMM vrajet 18 darfapaurNamAsAvA-rapsyamAna ArambhaNIyAmiSTiM nirvapatyAgnAvaiSNavamekAdafakapAlamagnaye bhagine-'STAkapAlaMM sarasvatyai caruM sarasvate dvAdafakapAlam 19 prAkisvaSTakqto dvAdafagqhItaM juhvAmAdhAyAkUtAya svAhAkqtaye svAhetiprabhqtibhirdvAdafabhi-rvyudgrAhaM jayAxjuhoti . prajApatiH prAyachaditi trayodafIMM yadi kAmayeta mukhyo brahmavarcasI syAdagne baladeti caturdafIMM yadi kAmayeta citramasyAM janatAyAMM syAmiti citramaha tasyAM janatAyAM bhavati fabalaM tvasyAtmaxjAyata iti 20 mekSaNena carUNAMM sviSTakqte samavadyatIDAyai ca 21 mithunau gAvau dakSiNA 22 sUktavAke mekSaNamanvadhyasyati 23 paurNamAsyAmAdhAya sopava-sathAmArambhaNIyAM kqtvA sadyaskAlayA paurNamAsyA yajeta 24 amAvAsyA-yAmAdhAya nakSatre vA pUrvAM paurNamAsImupoSyArambhaNIyAM kurvItottarAmupoSya paurNamAsyA yajeta yajeta 25 6

सँ स्थितायामग्नये पवमानायाष्टाकपालं निर्वपेत् १ त्रिँ शन्मानँ हिरण्यं दक्षिणा २ सँ स्थितायामग्नये पावकायाग्नये शुचयेऽष्टाकपालौ ३ सप्ततिमानँ हिरण्यं दक्षिणा ४ सँ स्थितायामाग्नावैष्णवमेकादशकपालँ । विष्णवे शिपिविष्टाय त्र्?युद्धौ घृते चरुम् ५ अदित्यै घृते चरुं पशुकामो । ऽग्नीषोमीयमेकादशकपालं ब्राह्मण । आवपनशृतावमेक्षणौ ६ ब्रह्मभागयजमानभागाभ्याँ सहादित्यं चरुं ब्रह्मणे परिहरति ७ दक्षिणाकालेऽजमग्नीधे ददात्युपबर्हणं च सर्वसूत्र-मनड्वाहमध्वर्यवे धेनुँ होत्रे । मिथुनौ वत्सतरौ तयोः साण्डो द्विहायनो रथँ युक्तँ शतमानं चेष्ट्यपवर्गेऽध्वर्यवे वसने ८ हुते समिष्टयजुष्यादित्यं चरुं चत्वार ऋत्विजः प्राश्नन्ति । तेभ्यो मुष्करँ वत्सतरं ददाति ९ सोमेना-यक्ष्यमाणोऽग्नीनाधाय चतुःशरावं जीवतण्डुलमोदनमृत्विजो भोजयेत् १० आज्यस्येष्टिदेवताभ्यो जुहुयात् ११ सँ वत्सरे हवीँ षि निर्वपति १२ नास्या-नश्नन्ब्राह्मणो गृहे वसेत् १३ ऋबीसपक्वस्य नाश्नीयात् १४ या अन्तर्नाव्यापः स्युर्न तासामाचामेत् १५ न क्लिन्नं दार्वभ्यादध्यात् १६ स्वकृत इरिणे नावस्येत् १७ आमन्त्रणं नाहूतो गछेदपराह्ण आमन्त्रणँ व्रजेत् १८ दर्शपौर्णमासावा-रप्स्यमान आरम्भणीयामिष्टिं निर्वपत्याग्नावैष्णवमेकादशकपालमग्नये भगिने-ऽष्टाकपालँ सरस्वत्यै चरुं सरस्वते द्वादशकपालम् १९ प्राकिस्वष्टकृतो द्वादशगृहीतं जुह्वामाधायाकूताय स्वाहाकृतये स्वाहेतिप्रभृतिभिर्द्वादशभि-र्व्युद्ग्राहं जयाञ्जुहोति ॥ प्रजापतिः प्रायछदिति त्रयोदशीँ यदि कामयेत मुख्यो ब्रह्मवर्चसी स्यादग्ने बलदेति चतुर्दशीँ यदि कामयेत चित्रमस्यां जनतायाँ स्यामिति चित्रमह तस्यां जनतायां भवति शबलं त्वस्यात्मञ्जायत इति २० मेक्षणेन चरूणाँ स्विष्टकृते समवद्यतीडायै च २१ मिथुनौ गावौ दक्षिणा २२ सूक्तवाके मेक्षणमन्वध्यस्यति २३ पौर्णमास्यामाधाय सोपव-सथामारम्भणीयां कृत्वा सद्यस्कालया पौर्णमास्या यजेत २४ अमावास्या-यामाधाय नक्षत्रे वा पूर्वां पौर्णमासीमुपोष्यारम्भणीयां कुर्वीतोत्तरामुपोष्य पौर्णमास्या यजेत यजेत २५ ६

सँ स्थितायामग्नये पवमानायाष्टाकपालं निर्वपेत् १ त्रिँ शन्मानँ हिरण्यं दक्षिणा २ सँ स्थितायामग्नये पावकायाग्नये शुचयेऽष्टाकपालौ ३ सप्ततिमानँ हिरण्यं दक्षिणा ४ सँ स्थितायामाग्नावैष्णवमेकादशकपालँ । विष्णवे शिपिविष्टाय त्र्! युद्धौ घृते चरुम् ५ अदित्यै घृते चरुं पशुकामो । ऽग्नीषोमीयमेकादशकपालं ब्राह्मण । आवपनशृतावमेक्षणौ ६ ब्रह्मभागयजमानभागाभ्याँ सहादित्यं चरुं ब्रह्मणे परिहरति ७ दक्षिणाकालेऽजमग्नीधे ददात्युपबर्हणं च सर्वसूत्र-मनड्वाहमध्वर्यवे धेनुँ होत्रे । मिथुनौ वत्सतरौ तयोः साण्डो द्विहायनो रथँ युक्तँ शतमानं चेष्ट्यपवर्गेऽध्वर्यवे वसने ८ हुते समिष्टयजुष्यादित्यं चरुं चत्वार ऋत्विजः प्राश्नन्ति । तेभ्यो मुष्करँ वत्सतरं ददाति ९ सोमेना-यक्ष्यमाणोऽग्नीनाधाय चतुःशरावं जीवतण्डुलमोदनमृत्विजो भोजयेत् १० आज्यस्येष्टिदेवताभ्यो जुहुयात् ११ सँ वत्सरे हवीँ षि निर्वपति १२ नास्या-नश्नन्ब्राह्मणो गृहे वसेत् १३ ऋबीसपक्वस्य नाश्नीयात् १४ या अन्तर्नाव्यापः स्युर्न तासामाचामेत् १५ न क्लिन्नं दार्वभ्यादध्यात् १६ स्वकृत इरिणे नावस्येत् १७ आमन्त्रणं नाहूतो गछेदपराह्ण आमन्त्रणँ व्रजेत् १८ दर्शपौर्णमासावा-रप्स्यमान आरम्भणीयामिष्टिं निर्वपत्याग्नावैष्णवमेकादशकपालमग्नये भगिने-ऽष्टाकपालँ सरस्वत्यै चरुं सरस्वते द्वादशकपालम् १९ प्राकिस्वष्टकृतो द्वादशगृहीतं जुह्वामाधायाकूताय स्वाहाकृतये स्वाहेतिप्रभृतिभिर्द्वादशभि-र्व्युद्ग्राहं जयाञ्जुहोति ॥ प्रजापतिः प्रायछदिति त्रयोदशीँ यदि कामयेत मुख्यो ब्रह्मवर्चसी स्यादग्ने बलदेति चतुर्दशीँ यदि कामयेत चित्रमस्यां जनतायाँ स्यामिति चित्रमह तस्यां जनतायां भवति शबलं त्वस्यात्मञ्जायत इति २० मेक्षणेन चरूणाँ स्विष्टकृते समवद्यतीडायै च २१ मिथुनौ गावौ दक्षिणा २२ सूक्तवाके मेक्षणमन्वध्यस्यति २३ पौर्णमास्यामाधाय सोपव-सथामारम्भणीयां कृत्वा सद्यस्कालया पौर्णमास्या यजेत २४ अमावास्या-यामाधाय नक्षत्रे वा पूर्वां पौर्णमासीमुपोष्यारम्भणीयां कुर्वीतोत्तरामुपोष्य पौर्णमास्या यजेत यजेत २५ ६


106

¬õr;hvnIyÉmTyuKTv; g;hRpTy;d;hvnIy' JvlNt' p[,yTypr;ð¼ VyuzNTy;' p[;t" 1 v;c; Tv; ho]; p[;,enoí;]; c=uW;?vyuR,; mns; b[÷,; Åo]e,;¦I/[e,wtwSTv; pÉ.deRvwA³âTvâG.¨õr;mITyuõrit 2 ¬d(É/[ym;, ¬õr p;Pmno m;\ ydivÃ;Ny° ivÃ;\ ’k;r ) aö; yden" ÕtmâSt p;p\ svRSm;duõÈto mu tSm;t( Ð ”it hrit Ð r;} y; yden" ”it p[;t" 3 amOt;óitmmOt;y;' juhoMyɦ' pOÉqVy;mmOtSy ÉjTyw ) Tvy;¦e k;mmh' jy;Ém p[j;pity| p[qmo Éjg;y;ɦm¦* ) Sv;h; Ð ”it s;y' ind/;it Ð sUyRm¦;ivit p[;t" 4 nÿ_\ v; gOðIy;t( 5 gtÅI" xuÅuv;Nb[;÷,o g[;m,I r;jNyo bópu·o vwXySteW;' inTy/Ot" 6 mhd;hvnIyeŒ>y;d/;it 7 p[doWmɦho]\ hotVy\ Vyu·;y;' p[;t" 8 a¦e xuN/SveTy;hvnIy' párm;·äR¦e gOhpte ”it g;hRpTym¦e vöe ”it d²=,;ɦm( 9 AtsTy;>y;' Tv; pyuR=;mIit s;y' pyuR=it sTyAt;>y;' Tveit p[;t" 10 a¦INpár-StO,;it 11 p’;d;hvnIySyodgg[;Nd.;RNStO,;it 12 ¬ÿrto g;hRpTySy s\ StI,Re sÉm/\ §uvmɦho]hv,Im;yRÕtImups;dyit 13 ¬ÿrto vTs-mupsOjit ) p[;„Ÿ%ImupsIdTy;yRÕTy;' dohyTyNyCzË{ ;dud„Ÿ%I\ v; 14 apo!' jNy' .ympo!;" sen; a.ITvrIárit g;hRpTy;dudIcoŒ©;r;npoç ”@;y;Spd' `Otv°r;cr' j;tvedo hivárd' juWSv ye g[;My;" pxvo ivåp;SteW;\ s¢;n;Émh pui·rStu Ð ”TyÉ/Åyit 15 ¬ºv" Sq ”Tyve=et 16 ¬dh' p[jy; pxuÉ..URy;sÉmTyuLmukƒn;É.t;pyit 17 hrSte m; ivnwWÉmTyudibNdun; smudNt' p[itnyit 18 ivJyoitrsIit punrvdIpyit 19 aNtárt\ r=o aNtárt; ar;ty ”it tO,en i]" pyRɦ' kroit 20 ¬deih veid' p[jy; v/Ry;Sm;nudSy ùWo a.y' no aStu ) m; no ih\ sI" xpqo m;É.c;r" ²xve =e]e anÉm]e ivr;je Ð ”TyudguÃ;syit vTmR kÚvRn( 21 p[TyU!' jNy' .y' p[TyU!;" sen; a.ITvrIárTy©;r;Np[TyUhit vTmR c lopyit 22 pys; juhoit dÝ; yv;Gv;Jyen v; 23 d?y;Jy-yorÉ/Åy,' n Sy;dÉ.t;pn' c 24 in·¢\ r=o in·¢; ar;ty ”it g;hRpTye §uK§uv* in·pit 25 §uve sÉm/mups\ yMyo ¥eãy;mITyuKTvo¥y;mIit p[;t.URár@; .uv ”@; Svár@; jn ”@¼Tyek“kƒno¥yTyuÿrmuÿr' .Uy;\ s' pU,Rmuÿm\ sv;RNv; sm;n( 26 ”d' dev;n;ÉmTyu¥ItmÉ.mOxtIdmu n" sheit xeWm( 27 pxUNme yz¹it d.eRWu s;dyit p[;ÿ_r;\ v; 28 dxho];ɦ-ho]mu¥ItmÉ.mOxit 29 ¬pár·;Ts(¨Gd<@¼ sÉm/mups\ yMyovRNtár=\ vIhIit smy;ɦ\ hrit 30 Sv;h;¦ye vw;nr;yeit smy;/eR inyCzit 31 v;yve TveTyu´zit 32 a;yumeR yz¹it d.eRWu s;dyit 33 EW; te a¦e sÉmÿy; Tv\ v/RSv c; c Py;ySv vÉ/RWImih c vym; c Py;ÉyWImih c Sv;heit sÉm/m;d/;it 34 p[;,;p;ne inÉmWe ?y;yet( 35 Ã䩑le sÉm/mÉ.juhoit XyenI' JvlNtI\ v; 36 .U.uRv" Svrɦho]mɦ-JyoRitJyoRitrɦ" Sv;heit s;y' juhoit Ð .U.uRv" Svrɦho]\ sUyoR JyoitJyoRit" sUyR" Sv;heit p[;t" 37 vcoR me yz¹it d.eRWu s;dyit 38 p[j;pte pxUNme yz¹it g;hRpTymve=te 39 p[j;ptye Sv;heit mnsoÿr;' .UysIm( 40 ²x‚; .UÉyÏmn;.o mO@ /UteRit smy;ɦ' i]¨d›ª›Úi¶xit 41 ”We TveTyv;cIn\ s;ymvm;·äURjeR TveTyU?v| idvoNm;i·R 42 p[j;' me yz¹TyudGd<@;' ind/;it 43 aoW/IÉjRNveit d.eRWu lep' inm;i·R 44 iptO>y" Sv/eit d²=,t ¬ÿ;n' p;É,' ind/;it 45 pUW;sITy©‘Ly; iÃ" p[;Xn;TySpxRyNdNt;n( 46 ”trjne>y" Sv;heit inleRÉ! Ð gN/veRtr-jne>y" Sv;heit p[;t" 47 ainmOR·;y;m;ÉsCy sp;R²NppI²lk;" p[I,;Ém spRippI²lk;>y" Sv;heit p[;gudIcI²S]rpo in"s;ryit 48 d.wR" p[=;Ly;ÉsCy tUã,I' i]inRnyit 49 pU,;Rm;d;y; mOte p[;,' juhoÉm Sv;heit p’;d;hvnIySyodIcI' innyit Ð p[;,mmOte p[;,' juhoÉm Sv;heit p[;t" 50 aɦho]hv,I' p[tPy hStmvd/;it hSt\ v; p[tPy;ɦho]hv-

uddharAhavanIyamityuktvA gArhapatyAdAhavanIyaM jvalantaM praNayatyaparAhNe vyuchantyAM prAtaH 1 vAcA tvA hotrA prANenodgAtrA cakSuSAdhvaryuNA manasA brahmaNA frotreNAgnIdhreNaitaistvA paxcabhirdevairqtvigbhiruddharAmItyuddharati 2 uddhriyamANa uddhara pApmano mAMM yadavidvAnyacca vidvAMM fcakAra , ahnA yadenaH kqtamasti pApaMM sarvasmAduddhqto muxca tasmAt . iti harati . rA tr?yA yadenaH iti prAtaH 3 amqtAhutimamqtAyAM juhomyagniM pqthivyAmamqtasya jityai , tvayAgne kAmamahaM jayAmi prajApatiryaM prathamo jigAyAgnimagnau , svAhA . iti sAyaM nidadhAti . sUryamagnAviti prAtaH 4 naktaMM vA gqhNIyAt 5 gatafrIH fufruvAnbrAhmaNo grAmaNI rAjanyo bahupuSTo vaifyasteSAM nityadhqtaH 6 mahadAhavanIye'bhyAdadhAti 7 pradoSamagnihotraMM hotavyaMM vyuSTAyAM prAtaH 8 agne fundhasvetyAhavanIyaM parimArSTyagne gqhapate iti gArhapatyamagne vahne iti dakSiNAgnim 9 qtasatyAbhyAM tvA paryukSAmIti sAyaM paryukSati satyaqtAbhyAM tveti prAtaH 10 agnInpari-stqNAti 11 pafcAdAhavanIyasyodagagrAndarbhAnstqNAti 12 uttarato gArhapatyasya saMM stIrNe samidhaMM sruvamagnihotrahavaNImAryakqtImupasAdayati 13 uttarato vatsa-mupasqjati , prAzmukhImupasIdatyAryakqtyAM dohayatyanyacchUdra ?AdudazmukhIMM vA 14 apoDhaM janyaM bhayamapoDhAH senA abhItvarIriti gArhapatyAdudIco'zgArAnapohya iDAyAspadaM ghqtavaccarAcaraM jAtavedo haviridaM juSasva ye grAmyAH pafavo vifvarUpAsteSAMM saptAnAmiha puSTirastu . ityadhifrayati 15 udbhavaH stha ityavekSeta 16 udahaM prajayA pafubhirbhUyAsamityulmukenAbhitApayati 17 haraste mA vinaiSamityudabindunA samudantaM pratinayati 18 vifvajyotirasIti punaravadIpayati 19 antaritaMM rakSo antaritA arAtaya iti tqNena triH paryagniM karoti 20 udehi vediM prajayA vardhayAsmAnudasya dveSo abhayaM no astu , mA no hiMM sIH fapatho mAbhicAraH five kSetre anamitre virAje . ityudagudvAsayati vartma kurvan 21 pratyUDhaM janyaM bhayaM pratyUDhAH senA abhItvarIrityazgArAnpratyUhati vartma ca lopayati 22 payasA juhoti dadhnA yavAgvAjyena vA 23 dadhyAjya-yoradhifrayaNaM na syAdabhitApanaM ca 24 niSTaptaMM rakSo niSTaptA arAtaya iti gArhapatye sruksruvau niSTapati 25 sruve samidhamupasaMM yamyo nneSyAmItyuktvonnayAmIti prAtarbhUriDA bhuva iDA svariDA jana iDetyekaikenonnayatyuttaramuttaraM bhUyAMM saM pUrNamuttamaMM sarvAnvA samAn 26 idaM devAnAmityunnItamabhimqfatIdamu naH saheti feSam 27 pafUnme yacheti darbheSu sAdayati prAktarAMM vA 28 dafahotrAgni-hotramunnItamabhimqfati 29 upariSTAtsrugdaNDe samidhamupasaMM yamyorvantarikSaMM vIhIti samayAgniMM harati 30 svAhAgnaye vaifvAnarAyeti samayArdhe niyacchati 31 vAyave tvetyudyachati 32 Ayurme yacheti darbheSu sAdayati 33 eSA te agne samittayA tvaMM vardhasva cA ca pyAyasva vardhiSImahi ca vayamA ca pyAyiSImahi ca svAheti samidhamAdadhAti 34 prANApAne nimiSe dhyAyet 35 dvyazgule samidhamabhijuhoti fyenIM jvalantIMM vA 36 bhUrbhuvaH svaragnihotramagni-rjyotirjyotiragniH svAheti sAyaM juhoti . bhUrbhuvaH svaragnihotraMM sUryo jyotirjyotiH sUryaH svAheti prAtaH 37 varco me yacheti darbheSu sAdayati 38 prajApate pafUnme yacheti gArhapatyamavekSate 39 prajApataye svAheti manasottarAM bhUyasIm 40 fiSTvA bhUyiSThamanAbho mqDa dhUrteti samayAgniM trirudazzuddifati 41 iSe tvetyavAcInaMM sAyamavamArSTyUrje tvetyUrdhvaM divonmArSTi 42 prajAM me yachetyudagdaNDAM nidadhAti 43 oSadhIrjinveti darbheSu lepaM nimArSTi 44 pitqbhyaH svadheti dakSiNata uttAnaM pANiM nidadhAti 45 pUSAsItyazgulyA dviH prAfnAtyasparfayandantAn 46 itarajanebhyaH svAheti nirleDhi . gandharvetara-janebhyaH svAheti prAtaH 47 anirmqSTAyAmAsicya sarpAnpipIlikAH prINAmi sarpapipIlikAbhyaH svAheti prAgudIcIstrirapo niHsArayati 48 darbhaiH prakSAlyAsicya tUSNIM trirninayati 49 pUrNAmAdAyA mqte prANaM juhomi svAheti pafcAdAhavanIyasyodIcIM ninayati . prANamamqte prANaM juhomi svAheti prAtaH 50 agnihotrahavaNIM pratapya hastamavadadhAti hastaMM vA pratapyAgnihotrahava-NyAmavadhAyodgqhyodIcIM nidadhAti 51 sruveNAparayorjuhotyagne gqhapata iti gArhapatye sruvArdhaMM svAheti feSamannapate annasya no dehIti dakSiNAgnau sruvArdhaMM svAheti feSamahomo vAparayoH 52 yAM prathamAgnihotrAya duhyAtsA dakSiNA payo vA 53 rAjanyasyAgnihotraM dhArmukasya nityaM parvasvitarasya , bhaktaM ca nityaM brAhmaNAya dadyAt 54 1

uddharAhavanIyamityuktvA gArhapatyAdAhavanIyaM jvalantaM praNayatyaparAhNe vyuchantyAM prAtaH 1 vAcA tvA hotrA prANenodgAtrA cakSuSAdhvaryuNA manasA brahmaNA frotreNAgnIdhreNaitaistvA paxcabhirdevairqtvigbhiruddharAmItyuddharati 2 uddhriyamANa uddhara pApmano mAMM yadavidvAnyacca vidvAMM fcakAra , ahnA yadenaH kqtamasti pApaMM sarvasmAduddhqto muxca tasmAt . iti harati . rAtr! yA yadenaH iti prAtaH 3 amqtAhutimamqtAyAM juhomyagniM pqthivyAmamqtasya jityai , tvayAgne kAmamahaM jayAmi prajApatiryaM prathamo jigAyAgnimagnau , svAhA . iti sAyaM nidadhAti . sUryamagnAviti prAtaH 4 naktaMM vA gqhNIyAt 5 gatafrIH fufruvAnbrAhmaNo grAmaNI rAjanyo bahupuSTo vaifyasteSAM nityadhqtaH 6 mahadAhavanIye'bhyAdadhAti 7 pradoSamagnihotraMM hotavyaMM vyuSTAyAM prAtaH 8 agne fundhasvetyAhavanIyaM parimArSTyagne gqhapate iti gArhapatyamagne vahne iti dakSiNAgnim 9 qtasatyAbhyAM tvA paryukSAmIti sAyaM paryukSati satyaqtAbhyAM tveti prAtaH 10 agnInpari-stqNAti 11 pafcAdAhavanIyasyodagagrAndarbhAnstqNAti 12 uttarato gArhapatyasya saMM stIrNe samidhaMM sruvamagnihotrahavaNImAryakqtImupasAdayati 13 uttarato vatsa-mupasqjati , prAzmukhImupasIdatyAryakqtyAM dohayatyanyacchUdrA dudazmukhIMM vA 14 apoDhaM janyaM bhayamapoDhAH senA abhItvarIriti gArhapatyAdudIco'zgArAnapohya iDAyAspadaM ghqtavaccarAcaraM jAtavedo haviridaM juSasva ye grAmyAH pafavo vifvarUpAsteSAMM saptAnAmiha puSTirastu . ityadhifrayati 15 udbhavaH stha ityavekSeta 16 udahaM prajayA pafubhirbhUyAsamityulmukenAbhitApayati 17 haraste mA vinaiSamityudabindunA samudantaM pratinayati 18 vifvajyotirasIti punaravadIpayati 19 antaritaMM rakSo antaritA arAtaya iti tqNena triH paryagniM karoti 20 udehi vediM prajayA vardhayAsmAnudasya dveSo abhayaM no astu , mA no hiMM sIH fapatho mAbhicAraH five kSetre anamitre virAje . ityudagudvAsayati vartma kurvan 21 pratyUDhaM janyaM bhayaM pratyUDhAH senA abhItvarIrityazgArAnpratyUhati vartma ca lopayati 22 payasA juhoti dadhnA yavAgvAjyena vA 23 dadhyAjya-yoradhifrayaNaM na syAdabhitApanaM ca 24 niSTaptaMM rakSo niSTaptA arAtaya iti gArhapatye sruksruvau niSTapati 25 sruve samidhamupasaMM yamyo nneSyAmItyuktvonnayAmIti prAtarbhUriDA bhuva iDA svariDA jana iDetyekaikenonnayatyuttaramuttaraM bhUyAMM saM pUrNamuttamaMM sarvAnvA samAn 26 idaM devAnAmityunnItamabhimqfatIdamu naH saheti feSam 27 pafUnme yacheti darbheSu sAdayati prAktarAMM vA 28 dafahotrAgni-hotramunnItamabhimqfati 29 upariSTAtsrugdaNDe samidhamupasaMM yamyorvantarikSaMM vIhIti samayAgniMM harati 30 svAhAgnaye vaifvAnarAyeti samayArdhe niyacchati 31 vAyave tvetyudyachati 32 Ayurme yacheti darbheSu sAdayati 33 eSA te agne samittayA tvaMM vardhasva cA ca pyAyasva vardhiSImahi ca vayamA ca pyAyiSImahi ca svAheti samidhamAdadhAti 34 prANApAne nimiSe dhyAyet 35 dvyazgule samidhamabhijuhoti fyenIM jvalantIMM vA 36 bhUrbhuvaH svaragnihotramagni-rjyotirjyotiragniH svAheti sAyaM juhoti . bhUrbhuvaH svaragnihotraMM sUryo jyotirjyotiH sUryaH svAheti prAtaH 37 varco me yacheti darbheSu sAdayati 38 prajApate pafUnme yacheti gArhapatyamavekSate 39 prajApataye svAheti manasottarAM bhUyasIm 40 fiSTvA bhUyiSThamanAbho mqDa dhUrteti samayAgniM trirudazzuddifati 41 iSe tvetyavAcInaMM sAyamavamArSTyUrje tvetyUrdhvaM divonmArSTi 42 prajAM me yachetyudagdaNDAM nidadhAti 43 oSadhIrjinveti darbheSu lepaM nimArSTi 44 pitqbhyaH svadheti dakSiNata uttAnaM pANiM nidadhAti 45 pUSAsItyazgulyA dviH prAfnAtyasparfayandantAn 46 itarajanebhyaH svAheti nirleDhi . gandharvetara-janebhyaH svAheti prAtaH 47 anirmqSTAyAmAsicya sarpAnpipIlikAH prINAmi sarpapipIlikAbhyaH svAheti prAgudIcIstrirapo niHsArayati 48 darbhaiH prakSAlyAsicya tUSNIM trirninayati 49 pUrNAmAdAyA mqte prANaM juhomi svAheti pafcAdAhavanIyasyodIcIM ninayati . prANamamqte prANaM juhomi svAheti prAtaH 50 agnihotrahavaNIM pratapya hastamavadadhAti hastaMM vA pratapyAgnihotrahava-NyAmavadhAyodgqhyodIcIM nidadhAti 51 sruveNAparayorjuhotyagne gqhapata iti gArhapatye sruvArdhaMM svAheti feSamannapate annasya no dehIti dakSiNAgnau sruvArdhaMM svAheti feSamahomo vAparayoH 52 yAM prathamAgnihotrAya duhyAtsA dakSiNA payo vA 53 rAjanyasyAgnihotraM dhArmukasya nityaM parvasvitarasya , bhaktaM ca nityaM brAhmaNAya dadyAt 54 1

उद्धराहवनीयमित्युक्त्वा गार्हपत्यादाहवनीयं ज्वलन्तं प्रणयत्यपराह्णे व्युछन्त्यां प्रातः १ वाचा त्वा होत्रा प्राणेनोद्गात्रा चक्षुषाध्वर्युणा मनसा ब्रह्मणा श्रोत्रेणाग्नीध्रेणैतैस्त्वा पञ्चभिर्देवैरृत्विग्भिरुद्धरामीत्युद्धरति २ उद्ध्रियमाण उद्धर पाप्मनो माँ यदविद्वान्यच्च विद्वाँ श्चकार । अह्ना यदेनः कृतमस्ति पापँ सर्वस्मादुद्धृतो मुञ्च तस्मात् ॥ इति हरति ॥ रा त्र्?या यदेनः इति प्रातः ३ अमृताहुतिममृतायां जुहोम्यग्निं पृथिव्याममृतस्य जित्यै । त्वयाग्ने काममहं जयामि प्रजापतिर्यं प्रथमो जिगायाग्निमग्नौ । स्वाहा ॥ इति सायं निदधाति ॥ सूर्यमग्नाविति प्रातः ४ नक्तँ वा गृह्णीयात् ५ गतश्रीः शुश्रुवान्ब्राह्मणो ग्रामणी राजन्यो बहुपुष्टो वैश्यस्तेषां नित्यधृतः ६ महदाहवनीयेऽभ्यादधाति ७ प्रदोषमग्निहोत्रँ होतव्यँ व्युष्टायां प्रातः ८ अग्ने शुन्धस्वेत्याहवनीयं परिमार्ष्ट्यग्ने गृहपते इति गार्हपत्यमग्ने वह्ने इति दक्षिणाग्निम् ९ ऋतसत्याभ्यां त्वा पर्युक्षामीति सायं पर्युक्षति सत्यऋताभ्यां त्वेति प्रातः १० अग्नीन्परि-स्तृणाति ११ पश्चादाहवनीयस्योदगग्रान्दर्भान्स्तृणाति १२ उत्तरतो गार्हपत्यस्य सँ स्तीर्णे समिधँ स्रुवमग्निहोत्रहवणीमार्यकृतीमुपसादयति १३ उत्तरतो वत्स-मुपसृजति । प्राङ्मुखीमुपसीदत्यार्यकृत्यां दोहयत्यन्यच्छूद्र ?ादुदङ्मुखीँ वा १४ अपोढं जन्यं भयमपोढाः सेना अभीत्वरीरिति गार्हपत्यादुदीचोऽङ्गारानपोह्य इडायास्पदं घृतवच्चराचरं जातवेदो हविरिदं जुषस्व ये ग्राम्याः पशवो विश्वरूपास्तेषाँ सप्तानामिह पुष्टिरस्तु ॥ इत्यधिश्रयति १५ उद्भवः स्थ इत्यवेक्षेत १६ उदहं प्रजया पशुभिर्भूयासमित्युल्मुकेनाभितापयति १७ हरस्ते मा विनैषमित्युदबिन्दुना समुदन्तं प्रतिनयति १८ विश्वज्योतिरसीति पुनरवदीपयति १९ अन्तरितँ रक्षो अन्तरिता अरातय इति तृणेन त्रिः पर्यग्निं करोति २० उदेहि वेदिं प्रजया वर्धयास्मानुदस्य द्वेषो अभयं नो अस्तु । मा नो हिँ सीः शपथो माभिचारः शिवे क्षेत्रे अनमित्रे विराजे ॥ इत्युदगुद्वासयति वर्त्म कुर्वन् २१ प्रत्यूढं जन्यं भयं प्रत्यूढाः सेना अभीत्वरीरित्यङ्गारान्प्रत्यूहति वर्त्म च लोपयति २२ पयसा जुहोति दध्ना यवाग्वाज्येन वा २३ दध्याज्य-योरधिश्रयणं न स्यादभितापनं च २४ निष्टप्तँ रक्षो निष्टप्ता अरातय इति गार्हपत्ये स्रुक्स्रुवौ निष्टपति २५ स्रुवे समिधमुपसँ यम्यो न्नेष्यामीत्युक्त्वोन्नयामीति प्रातर्भूरिडा भुव इडा स्वरिडा जन इडेत्येकैकेनोन्नयत्युत्तरमुत्तरं भूयाँ सं पूर्णमुत्तमँ सर्वान्वा समान् २६ इदं देवानामित्युन्नीतमभिमृशतीदमु नः सहेति शेषम् २७ पशून्मे यछेति दर्भेषु सादयति प्राक्तराँ वा २८ दशहोत्राग्नि-होत्रमुन्नीतमभिमृशति २९ उपरिष्टात्स्रुग्दण्डे समिधमुपसँ यम्योर्वन्तरिक्षँ वीहीति समयाग्निँ हरति ३० स्वाहाग्नये वैश्वानरायेति समयार्धे नियच्छति ३१ वायवे त्वेत्युद्यछति ३२ आयुर्मे यछेति दर्भेषु सादयति ३३ एषा ते अग्ने समित्तया त्वँ वर्धस्व चा च प्यायस्व वर्धिषीमहि च वयमा च प्यायिषीमहि च स्वाहेति समिधमादधाति ३४ प्राणापाने निमिषे ध्यायेत् ३५ द्व्यङ्गुले समिधमभिजुहोति श्येनीं ज्वलन्तीँ वा ३६ भूर्भुवः स्वरग्निहोत्रमग्नि-र्ज्योतिर्ज्योतिरग्निः स्वाहेति सायं जुहोति ॥ भूर्भुवः स्वरग्निहोत्रँ सूर्यो ज्योतिर्ज्योतिः सूर्यः स्वाहेति प्रातः ३७ वर्चो मे यछेति दर्भेषु सादयति ३८ प्रजापते पशून्मे यछेति गार्हपत्यमवेक्षते ३९ प्रजापतये स्वाहेति मनसोत्तरां भूयसीम् ४० शिष्ट्वा भूयिष्ठमनाभो मृड धूर्तेति समयाग्निं त्रिरुदङ्ङुद्दिशति ४१ इषे त्वेत्यवाचीनँ सायमवमार्ष्ट्यूर्जे त्वेत्यूर्ध्वं दिवोन्मार्ष्टि ४२ प्रजां मे यछेत्युदग्दण्डां निदधाति ४३ ओषधीर्जिन्वेति दर्भेषु लेपं निमार्ष्टि ४४ पितृभ्यः स्वधेति दक्षिणत उत्तानं पाणिं निदधाति ४५ पूषासीत्यङ्गुल्या द्विः प्राश्नात्यस्पर्शयन्दन्तान् ४६ इतरजनेभ्यः स्वाहेति निर्लेढि ॥ गन्धर्वेतर-जनेभ्यः स्वाहेति प्रातः ४७ अनिर्मृष्टायामासिच्य सर्पान्पिपीलिकाः प्रीणामि सर्पपिपीलिकाभ्यः स्वाहेति प्रागुदीचीस्त्रिरपो निःसारयति ४८ दर्भैः प्रक्षाल्यासिच्य तूष्णीं त्रिर्निनयति ४९ पूर्णामादाया मृते प्राणं जुहोमि स्वाहेति पश्चादाहवनीयस्योदीचीं निनयति ॥ प्राणममृते प्राणं जुहोमि स्वाहेति प्रातः ५० अग्निहोत्रहवणीं प्रतप्य हस्तमवदधाति हस्तँ वा प्रतप्याग्निहोत्रहव-ण्यामवधायोद्गृह्योदीचीं निदधाति ५१ स्रुवेणापरयोर्जुहोत्यग्ने गृहपत इति गार्हपत्ये स्रुवार्धँ स्वाहेति शेषमन्नपते अन्नस्य नो देहीति दक्षिणाग्नौ स्रुवार्धँ स्वाहेति शेषमहोमो वापरयोः ५२ यां प्रथमाग्निहोत्राय दुह्यात्सा दक्षिणा पयो वा ५३ राजन्यस्याग्निहोत्रं धार्मुकस्य नित्यं पर्वस्वितरस्य । भक्तं च नित्यं ब्राह्मणाय दद्यात् ५४ १

उद्धराहवनीयमित्युक्त्वा गार्हपत्यादाहवनीयं ज्वलन्तं प्रणयत्यपराह्णे व्युछन्त्यां प्रातः १ वाचा त्वा होत्रा प्राणेनोद्गात्रा चक्षुषाध्वर्युणा मनसा ब्रह्मणा श्रोत्रेणाग्नीध्रेणैतैस्त्वा पञ्चभिर्देवैरृत्विग्भिरुद्धरामीत्युद्धरति २ उद्ध्रियमाण उद्धर पाप्मनो माँ यदविद्वान्यच्च विद्वाँ श्चकार । अह्ना यदेनः कृतमस्ति पापँ सर्वस्मादुद्धृतो मुञ्च तस्मात् ॥ इति हरति ॥ रात्र्! या यदेनः इति प्रातः ३ अमृताहुतिममृतायां जुहोम्यग्निं पृथिव्याममृतस्य जित्यै । त्वयाग्ने काममहं जयामि प्रजापतिर्यं प्रथमो जिगायाग्निमग्नौ । स्वाहा ॥ इति सायं निदधाति ॥ सूर्यमग्नाविति प्रातः ४ नक्तँ वा गृह्णीयात् ५ गतश्रीः शुश्रुवान्ब्राह्मणो ग्रामणी राजन्यो बहुपुष्टो वैश्यस्तेषां नित्यधृतः ६ महदाहवनीयेऽभ्यादधाति ७ प्रदोषमग्निहोत्रँ होतव्यँ व्युष्टायां प्रातः ८ अग्ने शुन्धस्वेत्याहवनीयं परिमार्ष्ट्यग्ने गृहपते इति गार्हपत्यमग्ने वह्ने इति दक्षिणाग्निम् ९ ऋतसत्याभ्यां त्वा पर्युक्षामीति सायं पर्युक्षति सत्यऋताभ्यां त्वेति प्रातः १० अग्नीन्परि-स्तृणाति ११ पश्चादाहवनीयस्योदगग्रान्दर्भान्स्तृणाति १२ उत्तरतो गार्हपत्यस्य सँ स्तीर्णे समिधँ स्रुवमग्निहोत्रहवणीमार्यकृतीमुपसादयति १३ उत्तरतो वत्स-मुपसृजति । प्राङ्मुखीमुपसीदत्यार्यकृत्यां दोहयत्यन्यच्छूद्रा दुदङ्मुखीँ वा १४ अपोढं जन्यं भयमपोढाः सेना अभीत्वरीरिति गार्हपत्यादुदीचोऽङ्गारानपोह्य इडायास्पदं घृतवच्चराचरं जातवेदो हविरिदं जुषस्व ये ग्राम्याः पशवो विश्वरूपास्तेषाँ सप्तानामिह पुष्टिरस्तु ॥ इत्यधिश्रयति १५ उद्भवः स्थ इत्यवेक्षेत १६ उदहं प्रजया पशुभिर्भूयासमित्युल्मुकेनाभितापयति १७ हरस्ते मा विनैषमित्युदबिन्दुना समुदन्तं प्रतिनयति १८ विश्वज्योतिरसीति पुनरवदीपयति १९ अन्तरितँ रक्षो अन्तरिता अरातय इति तृणेन त्रिः पर्यग्निं करोति २० उदेहि वेदिं प्रजया वर्धयास्मानुदस्य द्वेषो अभयं नो अस्तु । मा नो हिँ सीः शपथो माभिचारः शिवे क्षेत्रे अनमित्रे विराजे ॥ इत्युदगुद्वासयति वर्त्म कुर्वन् २१ प्रत्यूढं जन्यं भयं प्रत्यूढाः सेना अभीत्वरीरित्यङ्गारान्प्रत्यूहति वर्त्म च लोपयति २२ पयसा जुहोति दध्ना यवाग्वाज्येन वा २३ दध्याज्य-योरधिश्रयणं न स्यादभितापनं च २४ निष्टप्तँ रक्षो निष्टप्ता अरातय इति गार्हपत्ये स्रुक्स्रुवौ निष्टपति २५ स्रुवे समिधमुपसँ यम्यो न्नेष्यामीत्युक्त्वोन्नयामीति प्रातर्भूरिडा भुव इडा स्वरिडा जन इडेत्येकैकेनोन्नयत्युत्तरमुत्तरं भूयाँ सं पूर्णमुत्तमँ सर्वान्वा समान् २६ इदं देवानामित्युन्नीतमभिमृशतीदमु नः सहेति शेषम् २७ पशून्मे यछेति दर्भेषु सादयति प्राक्तराँ वा २८ दशहोत्राग्नि-होत्रमुन्नीतमभिमृशति २९ उपरिष्टात्स्रुग्दण्डे समिधमुपसँ यम्योर्वन्तरिक्षँ वीहीति समयाग्निँ हरति ३० स्वाहाग्नये वैश्वानरायेति समयार्धे नियच्छति ३१ वायवे त्वेत्युद्यछति ३२ आयुर्मे यछेति दर्भेषु सादयति ३३ एषा ते अग्ने समित्तया त्वँ वर्धस्व चा च प्यायस्व वर्धिषीमहि च वयमा च प्यायिषीमहि च स्वाहेति समिधमादधाति ३४ प्राणापाने निमिषे ध्यायेत् ३५ द्व्यङ्गुले समिधमभिजुहोति श्येनीं ज्वलन्तीँ वा ३६ भूर्भुवः स्वरग्निहोत्रमग्नि-र्ज्योतिर्ज्योतिरग्निः स्वाहेति सायं जुहोति ॥ भूर्भुवः स्वरग्निहोत्रँ सूर्यो ज्योतिर्ज्योतिः सूर्यः स्वाहेति प्रातः ३७ वर्चो मे यछेति दर्भेषु सादयति ३८ प्रजापते पशून्मे यछेति गार्हपत्यमवेक्षते ३९ प्रजापतये स्वाहेति मनसोत्तरां भूयसीम् ४० शिष्ट्वा भूयिष्ठमनाभो मृड धूर्तेति समयाग्निं त्रिरुदङ्ङुद्दिशति ४१ इषे त्वेत्यवाचीनँ सायमवमार्ष्ट्यूर्जे त्वेत्यूर्ध्वं दिवोन्मार्ष्टि ४२ प्रजां मे यछेत्युदग्दण्डां निदधाति ४३ ओषधीर्जिन्वेति दर्भेषु लेपं निमार्ष्टि ४४ पितृभ्यः स्वधेति दक्षिणत उत्तानं पाणिं निदधाति ४५ पूषासीत्यङ्गुल्या द्विः प्राश्नात्यस्पर्शयन्दन्तान् ४६ इतरजनेभ्यः स्वाहेति निर्लेढि ॥ गन्धर्वेतर-जनेभ्यः स्वाहेति प्रातः ४७ अनिर्मृष्टायामासिच्य सर्पान्पिपीलिकाः प्रीणामि सर्पपिपीलिकाभ्यः स्वाहेति प्रागुदीचीस्त्रिरपो निःसारयति ४८ दर्भैः प्रक्षाल्यासिच्य तूष्णीं त्रिर्निनयति ४९ पूर्णामादाया मृते प्राणं जुहोमि स्वाहेति पश्चादाहवनीयस्योदीचीं निनयति ॥ प्राणममृते प्राणं जुहोमि स्वाहेति प्रातः ५० अग्निहोत्रहवणीं प्रतप्य हस्तमवदधाति हस्तँ वा प्रतप्याग्निहोत्रहव-ण्यामवधायोद्गृह्योदीचीं निदधाति ५१ स्रुवेणापरयोर्जुहोत्यग्ने गृहपत इति गार्हपत्ये स्रुवार्धँ स्वाहेति शेषमन्नपते अन्नस्य नो देहीति दक्षिणाग्नौ स्रुवार्धँ स्वाहेति शेषमहोमो वापरयोः ५२ यां प्रथमाग्निहोत्राय दुह्यात्सा दक्षिणा पयो वा ५३ राजन्यस्याग्निहोत्रं धार्मुकस्य नित्यं पर्वस्वितरस्य । भक्तं च नित्यं ब्राह्मणाय दद्यात् ५४ १


109

v;GytoŒÉ/ÉÅt ¬¥Iym;ne v; p;,I p[=;lym;no ivhVySy ct§ Aco jpit 1 d²=,t" p[;gud„Ÿ% è?vRâStÏ¥u ¥eãy;mITyuÿ_ƒ .U.uRv" Svromu¥-yeTynuj;n;it 2 ¬pivXy;>yud;út' dxho];É.mOxit p[qm;-ɦho]\ Vy;úitÉ.’ 3 s\ vTsre s\ vTsre c ót;y;' pUvRSy;mupoTq;yopp[yNto a?vrÉmit ù ing´ yuvmet;nITy¦IWomIyy; Jy*T˜ ¬pitÏt ) EeN{ ;GNy; t;Ém§e ŒyÉmh p[qmo /;Éy /;tOÉ.árit 4 a¦IWomIy;y;" purSt;iÃhVySy ct§ Aco jpit 5 a¦IWom; ”m\ su m ”itp[.OTy; sÉm®Ll©øtwRâSt§" sÉm/ a;d/;it 6 sm;nm; Éc];vso SvâSt te p;rmxIyeit i]" 7 aM." Sq;M.o vo .=Iyeit vTsm;l.te 8 ¬p Tv;¦e idve idv ”Ty·;É.gihRpTymupitÏte 9 èj;R v" pXy;mIit g;m;l.te 10 mih ]I,;mvoŒ®STvTy;hvnIymupitÏte 11 inm[doŒsIit yqopid·' b[;÷,en 12 pUW; m; pÉqp;" p;âTvTyek“kƒnopitÏte pOÉq-vImNtár=' idv' c 13 p[;cI idgɦdeRvteit p[itidx\ yq;»;t' Ð /moR m; /mRn" p;âTvit c yq;»;tm( 14 ¬pivXy;Ntr;¦I JyoitWe tNtve Tveit jpit 15 s;y' pˆäNv;Ste n p[;t" 16 o.Ute sUyRpˆI¨p;-srNdevI¨Ws a;ytI" t; m; yDSy m;troŒÉ.iWNtu vcRs; Ð vcRs; { iv,en c devIm;RmÉ.iWNtu ) iÃWNto r?yNt;' mç' m; Tvh' iÃWt;\ r/m( Ð AiWrSMyekvIro ivr;joŒâSm nOW;sih" ) a;vLgoŒâSm s\ vLgo vj[o h;âSm spˆh; Ð spˆ;nhn\ árpUNp[itiWÿ_; ar;ty" p[itiWÿ_; ar;tyoŒár·;" s'cremih Ð av;RGvsuárit i]¨KTv; ivhVySy ct§ Aco jpit 17 yo yjm;no n Åey;NSy;Ts ivhVyenopitϼt 18 2

vAgyato'dhifrita unnIyamAne vA pANI prakSAlayamAno vihavyasya catasra qco japati 1 dakSiNataH prAgudazmukha UrdhvastiSThannu nneSyAmItyukte bhUrbhuvaH svaromunna-yetyanujAnAti 2 upavifyAbhyudAhqtaM dafahotrAbhimqfati prathamA-gnihotraMM vyAhqtibhifca 3 saMM vatsare saMM vatsare ca hutAyAM pUrvasyAmupotthAyopaprayanto adhvaramiti dve nigadya yuvametAnItyagnISomIyayA jyautsna upatiSThata , aindra ?AgnyA tAmisre 'yamiha prathamo dhAyi dhAtqbhiriti 4 agnISomIyAyAH purastAdvihavyasya catasra qco japati 5 agnISomA imaMM su ma itiprabhqtyA samillizgairtaistisraH samidha AdadhAti 6 samAnamA citrAvaso svasti te pAramafIyeti triH 7 ambhaH sthAmbho vo bhakSIyeti vatsamAlabhate 8 upa tvAgne dive diva ityaSTAbhigarhipatyamupatiSThate 9 UrjA vaH pafyAmIti gAmAlabhate 10 mahi trINAmavo'stvityAhavanIyamupatiSThate 11 nimrado'sIti yathopadiSTaM brAhmaNena 12 pUSA mA pathipAH pAtvityekaikenopatiSThate pqthi-vImantarikSaM divaM ca 13 prAcI digagnirdevateti pratidifaMM yathAmnAtaM . dharmo mA dharmanaH pAtviti ca yathAmnAtam 14 upavifyAntarAgnI jyotiSe tantave tveti japati 15 sAyaM patnyanvAste na prAtaH 16 fvobhUte sUryapatnIrupA-sarandevIruSasa AyatIH tA mA yajxasya mAtaro'bhiSixcantu varcasA . varcasA dra viNena ca devIrmAmabhiSixcantu , dviSanto radhyantAM mahyaM mA tvahaM dviSatAMM radham . qSirasmyekavIro virAjo'smi nqSAsahiH , Avalgo'smi saMM valgo vajro hAsmi sapatnahA . sapatnAnahanaMM ripUnpratiSiktA arAtayaH pratiSiktA arAtayo'riSTAH saMcaremahi . arvAgvasuriti triruktvA vihavyasya catasra qco japati 17 yo yajamAno na freyAnsyAtsa vihavyenopatiSTheta 18 2

vAgyato'dhifrita unnIyamAne vA pANI prakSAlayamAno vihavyasya catasra qco japati 1 dakSiNataH prAgudazmukha UrdhvastiSThannu nneSyAmItyukte bhUrbhuvaH svaromunna-yetyanujAnAti 2 upavifyAbhyudAhqtaM dafahotrAbhimqfati prathamA-gnihotraMM vyAhqtibhifca 3 saMM vatsare saMM vatsare ca hutAyAM pUrvasyAmupotthAyopaprayanto adhvaramiti dve nigadya yuvametAnItyagnISomIyayA jyautsna upatiSThata , aindrA gnyA tAmisre 'yamiha prathamo dhAyi dhAtqbhiriti 4 agnISomIyAyAH purastAdvihavyasya catasra qco japati 5 agnISomA imaMM su ma itiprabhqtyA samillizgairtaistisraH samidha AdadhAti 6 samAnamA citrAvaso svasti te pAramafIyeti triH 7 ambhaH sthAmbho vo bhakSIyeti vatsamAlabhate 8 upa tvAgne dive diva ityaSTAbhigarhipatyamupatiSThate 9 UrjA vaH pafyAmIti gAmAlabhate 10 mahi trINAmavo'stvityAhavanIyamupatiSThate 11 nimrado'sIti yathopadiSTaM brAhmaNena 12 pUSA mA pathipAH pAtvityekaikenopatiSThate pqthi-vImantarikSaM divaM ca 13 prAcI digagnirdevateti pratidifaMM yathAmnAtaM . dharmo mA dharmanaH pAtviti ca yathAmnAtam 14 upavifyAntarAgnI jyotiSe tantave tveti japati 15 sAyaM patnyanvAste na prAtaH 16 fvobhUte sUryapatnIrupA-sarandevIruSasa AyatIH tA mA yajxasya mAtaro'bhiSixcantu varcasA . varcasA dra viNena ca devIrmAmabhiSixcantu , dviSanto radhyantAM mahyaM mA tvahaM dviSatAMM radham . qSirasmyekavIro virAjo'smi nqSAsahiH , Avalgo'smi saMM valgo vajro hAsmi sapatnahA . sapatnAnahanaMM ripUnpratiSiktA arAtayaH pratiSiktA arAtayo'riSTAH saMcaremahi . arvAgvasuriti triruktvA vihavyasya catasra qco japati 17 yo yajamAno na freyAnsyAtsa vihavyenopatiSTheta 18 2

वाग्यतोऽधिश्रित उन्नीयमाने वा पाणी प्रक्षालयमानो विहव्यस्य चतस्र ऋचो जपति १ दक्षिणतः प्रागुदङ्मुख ऊर्ध्वस्तिष्ठन्नु न्नेष्यामीत्युक्ते भूर्भुवः स्वरोमुन्न-येत्यनुजानाति २ उपविश्याभ्युदाहृतं दशहोत्राभिमृशति प्रथमा-ग्निहोत्रँ व्याहृतिभिश्च ३ सँ वत्सरे सँ वत्सरे च हुतायां पूर्वस्यामुपोत्थायोपप्रयन्तो अध्वरमिति द्वे निगद्य युवमेतानीत्यग्नीषोमीयया ज्यौत्स्न उपतिष्ठत । ऐन्द्र ?ाग्न्या तामिस्रे ऽयमिह प्रथमो धायि धातृभिरिति ४ अग्नीषोमीयायाः पुरस्ताद्विहव्यस्य चतस्र ऋचो जपति ५ अग्नीषोमा इमँ सु म इतिप्रभृत्या समिल्लिङ्गैर्तैस्तिस्रः समिध आदधाति ६ समानमा चित्रावसो स्वस्ति ते पारमशीयेति त्रिः ७ अम्भः स्थाम्भो वो भक्षीयेति वत्समालभते ८ उप त्वाग्ने दिवे दिव इत्यष्टाभिगर्हिपत्यमुपतिष्ठते ९ ऊर्जा वः पश्यामीति गामालभते १० महि त्रीणामवोऽस्त्वित्याहवनीयमुपतिष्ठते ११ निम्रदोऽसीति यथोपदिष्टं ब्राह्मणेन १२ पूषा मा पथिपाः पात्वित्येकैकेनोपतिष्ठते पृथि-वीमन्तरिक्षं दिवं च १३ प्राची दिगग्निर्देवतेति प्रतिदिशँ यथाम्नातं ॥ धर्मो मा धर्मनः पात्विति च यथाम्नातम् १४ उपविश्यान्तराग्नी ज्योतिषे तन्तवे त्वेति जपति १५ सायं पत्न्यन्वास्ते न प्रातः १६ श्वोभूते सूर्यपत्नीरुपा-सरन्देवीरुषस आयतीः ता मा यज्ञस्य मातरोऽभिषिञ्चन्तु वर्चसा ॥ वर्चसा द्र विणेन च देवीर्मामभिषिञ्चन्तु । द्विषन्तो रध्यन्तां मह्यं मा त्वहं द्विषताँ रधम् ॥ ऋषिरस्म्येकवीरो विराजोऽस्मि नृषासहिः । आवल्गोऽस्मि सँ वल्गो वज्रो हास्मि सपत्नहा ॥ सपत्नानहनँ रिपून्प्रतिषिक्ता अरातयः प्रतिषिक्ता अरातयोऽरिष्टाः संचरेमहि ॥ अर्वाग्वसुरिति त्रिरुक्त्वा विहव्यस्य चतस्र ऋचो जपति १७ यो यजमानो न श्रेयान्स्यात्स विहव्येनोपतिष्ठेत १८ २

वाग्यतोऽधिश्रित उन्नीयमाने वा पाणी प्रक्षालयमानो विहव्यस्य चतस्र ऋचो जपति १ दक्षिणतः प्रागुदङ्मुख ऊर्ध्वस्तिष्ठन्नु न्नेष्यामीत्युक्ते भूर्भुवः स्वरोमुन्न-येत्यनुजानाति २ उपविश्याभ्युदाहृतं दशहोत्राभिमृशति प्रथमा-ग्निहोत्रँ व्याहृतिभिश्च ३ सँ वत्सरे सँ वत्सरे च हुतायां पूर्वस्यामुपोत्थायोपप्रयन्तो अध्वरमिति द्वे निगद्य युवमेतानीत्यग्नीषोमीयया ज्यौत्स्न उपतिष्ठत । ऐन्द्रा ग्न्या तामिस्रे ऽयमिह प्रथमो धायि धातृभिरिति ४ अग्नीषोमीयायाः पुरस्ताद्विहव्यस्य चतस्र ऋचो जपति ५ अग्नीषोमा इमँ सु म इतिप्रभृत्या समिल्लिङ्गैर्तैस्तिस्रः समिध आदधाति ६ समानमा चित्रावसो स्वस्ति ते पारमशीयेति त्रिः ७ अम्भः स्थाम्भो वो भक्षीयेति वत्समालभते ८ उप त्वाग्ने दिवे दिव इत्यष्टाभिगर्हिपत्यमुपतिष्ठते ९ ऊर्जा वः पश्यामीति गामालभते १० महि त्रीणामवोऽस्त्वित्याहवनीयमुपतिष्ठते ११ निम्रदोऽसीति यथोपदिष्टं ब्राह्मणेन १२ पूषा मा पथिपाः पात्वित्येकैकेनोपतिष्ठते पृथि-वीमन्तरिक्षं दिवं च १३ प्राची दिगग्निर्देवतेति प्रतिदिशँ यथाम्नातं ॥ धर्मो मा धर्मनः पात्विति च यथाम्नातम् १४ उपविश्यान्तराग्नी ज्योतिषे तन्तवे त्वेति जपति १५ सायं पत्न्यन्वास्ते न प्रातः १६ श्वोभूते सूर्यपत्नीरुपा-सरन्देवीरुषस आयतीः ता मा यज्ञस्य मातरोऽभिषिञ्चन्तु वर्चसा ॥ वर्चसा द्र विणेन च देवीर्मामभिषिञ्चन्तु । द्विषन्तो रध्यन्तां मह्यं मा त्वहं द्विषताँ रधम् ॥ ऋषिरस्म्येकवीरो विराजोऽस्मि नृषासहिः । आवल्गोऽस्मि सँ वल्गो वज्रो हास्मि सपत्नहा ॥ सपत्नानहनँ रिपून्प्रतिषिक्ता अरातयः प्रतिषिक्ता अरातयोऽरिष्टाः संचरेमहि ॥ अर्वाग्वसुरिति त्रिरुक्त्वा विहव्यस्य चतस्र ऋचो जपति १७ यो यजमानो न श्रेयान्स्यात्स विहव्येनोपतिष्ठेत १८ २


112

dx;vr; r;]I¨iWTv; sh/n" p[y;Sy¥;/;y;ney;Nynpoç;NypoõÈTyo?v\ R p[;tr;óte" sveRWu yuÿ_ƒãvmIvh; v;Stoãpte v;Stoãpt ”Tyete ing´;óit' juhoit tu>y' t; ai©rStm iv;" su²=ty" pOqkª ) a¦e k;m;y yÉmre Ð ”it iÃtIy;m( 1 p[vTSy¥y' te yoinA³âTvy ”Tyryo hVy; vhtu p[j;nn( a;yu" p[j;\ rÉymSm;su /eçj§o dIidih no duro,e Ð ”it mâNqãyïpit 5 Evmev;hrhr?v;nmeãyNsm;ropyTyup;vroheit c 6 a¦Iïäoitãmt" kÚÉvRTyuKTv; p[vTSyHJvlt ¬pitÏte Ð ŒihbuRÞy mN]' me p;ih t' me gop;y;Sm;kù punr;gm;idTy;vsQymupitÏte sp[q" s.;' me p;ih t;' me gop;y;Sm;kù punr;gm;idit s>y' pxUNme x\ Sy p;hITy;hvnIy' p[j;' me nyR p;hIit g;hRpTym¥' bu?y p;hIit d²=,;ɦm( 7 ”m;Nme Ém];v¨,* gOh;Ngop;yt\ yuvÉmTyNtr;¦I itÏïpit 8 mm n;m p[qm' j;tved" ipt; m;t; c d/tuNvRg[e tæv' Éb.Oih punr; mmwtoStv;hm¦e Éb.r;É, n;m Ð ”Ty;hvnIymupitÏte 9 m; p[g;m pqo vy' m; yD;idN{ soÉmn" ) m;NtSqunoR ar;ty" Ð ”TyÉ.p[v[Jy;ɦsk;xe v;c\ yCzTysk;xe ivsO-jit 10 p[vsNhomvel;y;' p[itidxm¦InupitÏte 11 ivd;nIm;-.rNtoŒn;ture, mns; ) a¦e m; te p[itvex; árW;m Ð ”it p[TyeTy sÉm/;v;hrTysk;xe v;c\ yzTyɦsk;xe ivsOjit 12 aɦ\ sm;/ehITyuKTv; .Sm Tv ¬pitÏte 13 aihbuRÞy mN]' meŒjugupSt' me pundeRhITy;vsQymu”pitÏte sp[q" s.;' meŒjugupSt;' me pundeRhIit s>y' pxUNme x\ Sy;jugup ”Ty;hvnIy' p[j;' me ny;Rjugup ”it g;hRpTym¥' me bu?y;jugup ”it d²=,;ɦm( 14 ”m;Nme Ém];v¨,* gOh;ïugupt\ yuvÉm-TyNtr;¦I itÏïpit 15 tv c n;m mm c j;tvedo v;ssI ”v ivvs;n* cr;v" te ih Éb.Ovo mhse jIvse c yq;yq' n* t¥* j;tved" Ð ”it sÉm/oŒÉ¦ãv;d/ÿUã,I\ s>y;vsQyyo" 16 sÉm®Ll©øártreWUpSq;y ce¥ p[vseTpunreTyopitϼt 17 y´nup¾Sqt;ɦ" p[v;sm;p´et ”hwv s\ St] sNt' Tv;¦e úd; v;c; mns; Éb.ÉmR itro me yD a;yum;R p[h;sIvwR;nrSy Tv; c=uWopitϼ Ð ”TyupitÏte 18 3

dafAvarA rAtrIruSitvA sahadhanaH prayAsyannAdhAyAneyAnyanapohyAnyapoddhqtyordhvaMM prAtarAhuteH sarveSu yukteSvamIvahA vAstoSpate vAstoSpata ityete nigadyAhutiM juhoti tubhyaM tA azgirastama vifvAH sukSitayaH pqthak , agne kAmAya yamire . iti dvitIyAm 1 pravatsyannayaM te yonirqtviya ityaraNyoH samAropayati , yadi gatafrIH sarvAn 2 yA te agne yajxiyA tanUstayehyArohAtmanAtmAnamachA vasUni kurvannaryA purUNi yajxo bhUtvA yajxamAsIda svaMM yoniM bhuva AjAyamAnaH svakSaya ehItyAtmani vA samAropayati 3 saMkSApyAvadAhyAnprayAya sahavihAro yAyAvaraH prayAti 4 upAvaroha jAtavedaH punastvaM devebhyo havyA vahatu prajAnan AyuH prajAMM rayimasmAsu dhehyajasro dIdihi no duroNe . iti manthiSyaxjapati 5 evamevAharaharadhvAnameSyansamAropayatyupAvaroheti ca 6 agnIxjyotiSmataH kurvityuktvA pravatsyaxjvalata upatiSThate . 'hirbudhnya mantraM me pAhi taM me gopAyAsmAkaM punarAgamAdityAvasathyamupatiSThate saprathaH sabhAM me pAhi tAM me gopAyAsmAkaM punarAgamAditi sabhyaM pafUnme faMM sya pAhItyAhavanIyaM prajAM me narya pAhIti gArhapatyamannaM budhya pAhIti dakSiNAgnim 7 imAnme mitrAvaruNau gqhAngopAyataMM yuvamityantarAgnI tiSThaxjapati 8 mama nAma prathamaM jAtavedaH pitA mAtA ca dadhaturnvagre tattvaM bibhqhi punarA mamaitostavAhamagne bibharANi nAma . ityAhavanIyamupatiSThate 9 mA pragAma patho vayaM mA yajxAdindra sominaH , mAntasthurno arAtayaH . ityabhipravrajyAgnisakAfe vAcaMM yacchatyasakAfe visq-jati 10 pravasanhomavelAyAM pratidifamagnInupatiSThate 11 vifvadAnImA-bharanto'nAtureNa manasA , agne mA te prativefA riSAma . iti pratyetya samidhAvAharatyasakAfe vAcaMM yachatyagnisakAfe visqjati 12 agniMM samAdhehItyuktvA bhasma tva upatiSThate 13 ahirbudhnya mantraM me'jugupastaM me punardehItyAvasathyamuipatiSThate saprathaH sabhAM me'jugupastAM me punardehIti sabhyaM pafUnme faMM syAjugupa ityAhavanIyaM prajAM me naryAjugupa iti gArhapatyamannaM me budhyAjugupa iti dakSiNAgnim 14 imAnme mitrAvaruNau gqhAxjugupataMM yuvami-tyantarAgnI tiSThaxjapati 15 tava ca nAma mama ca jAtavedo vAsasI iva vivasAnau carAvaH te hi bibhqvo mahase jIvase ca yathAyathaM nau tannau jAtavedaH . iti samidho'gniSvAdadhattUSNIMM sabhyAvasathyayoH 16 samillizgairitareSUpasthAya cenna pravasetpunaretyopatiSTheta 17 yadyanupasthitAgniH pravAsamApadyeta ihaiva saMM statra santaM tvAgne hqdA vAcA manasA bibharmi tiro me yajxa AyurmA prahAsIrvaifvAnarasya tvA cakSuSopatiSThe . ityupatiSThate 18 3

dafAvarA rAtrIruSitvA sahadhanaH prayAsyannAdhAyAneyAnyanapohyAnyapoddhqtyordhvaMM prAtarAhuteH sarveSu yukteSvamIvahA vAstoSpate vAstoSpata ityete nigadyAhutiM juhoti tubhyaM tA azgirastama vifvAH sukSitayaH pqthak , agne kAmAya yamire . iti dvitIyAm 1 pravatsyannayaM te yonirqtviya ityaraNyoH samAropayati , yadi gatafrIH sarvAn 2 yA te agne yajxiyA tanUstayehyArohAtmanAtmAnamachA vasUni kurvannaryA purUNi yajxo bhUtvA yajxamAsIda svaMM yoniM bhuva AjAyamAnaH svakSaya ehItyAtmani vA samAropayati 3 saMkSApyAvadAhyAnprayAya sahavihAro yAyAvaraH prayAti 4 upAvaroha jAtavedaH punastvaM devebhyo havyA vahatu prajAnan AyuH prajAMM rayimasmAsu dhehyajasro dIdihi no duroNe . iti manthiSyaxjapati 5 evamevAharaharadhvAnameSyansamAropayatyupAvaroheti ca 6 agnIxjyotiSmataH kurvityuktvA pravatsyaxjvalata upatiSThate . 'hirbuÞya mantraM me pAhi taM me gopAyAsmAkaM punarAgamAdityAvasathyamupatiSThate saprathaH sabhAM me pAhi tAM me gopAyAsmAkaM punarAgamAditi sabhyaM pafUnme faMM sya pAhItyAhavanIyaM prajAM me narya pAhIti gArhapatyamannaM budhya pAhIti dakSiNAgnim 7 imAnme mitrAvaruNau gqhAngopAyataMM yuvamityantarAgnI tiSThaxjapati 8 mama nAma prathamaM jAtavedaH pitA mAtA ca dadhaturnvagre tattvaM bibhqhi punarA mamaitostavAhamagne bibharANi nAma . ityAhavanIyamupatiSThate 9 mA pragAma patho vayaM mA yajxAdindra sominaH , mAntasthurno arAtayaH . ityabhipravrajyAgnisakAfe vAcaMM yacchatyasakAfe visq-jati 10 pravasanhomavelAyAM pratidifamagnInupatiSThate 11 vifvadAnImA-bharanto'nAtureNa manasA , agne mA te prativefA riSAma . iti pratyetya samidhAvAharatyasakAfe vAcaMM yachatyagnisakAfe visqjati 12 agniMM samAdhehItyuktvA bhasma tva upatiSThate 13 ahirbuÞya mantraM me'jugupastaM me punardehItyAvasathyamuipatiSThate saprathaH sabhAM me'jugupastAM me punardehIti sabhyaM pafUnme faMM syAjugupa ityAhavanIyaM prajAM me naryAjugupa iti gArhapatyamannaM me budhyAjugupa iti dakSiNAgnim 14 imAnme mitrAvaruNau gqhAxjugupataMM yuvami-tyantarAgnI tiSThaxjapati 15 tava ca nAma mama ca jAtavedo vAsasI iva vivasAnau carAvaH te hi bibhqvo mahase jIvase ca yathAyathaM nau tannau jAtavedaH . iti samidho'gniSvAdadhattUSNIMM sabhyAvasathyayoH 16 samillizgairitareSUpasthAya cenna pravasetpunaretyopatiSTheta 17 yadyanupasthitAgniH pravAsamApadyeta ihaiva saMM statra santaM tvAgne hqdA vAcA manasA bibharmi tiro me yajxa AyurmA prahAsIrvaifvAnarasya tvA cakSuSopatiSThe . ityupatiSThate 18 3

दशावरा रात्रीरुषित्वा सहधनः प्रयास्यन्नाधायानेयान्यनपोह्यान्यपोद्धृत्योर्ध्वँ प्रातराहुतेः सर्वेषु युक्तेष्वमीवहा वास्तोष्पते वास्तोष्पत इत्येते निगद्याहुतिं जुहोति तुभ्यं ता अङ्गिरस्तम विश्वाः सुक्षितयः पृथक् । अग्ने कामाय यमिरे ॥ इति द्वितीयाम् १ प्रवत्स्यन्नयं ते योनिरृत्विय इत्यरण्योः समारोपयति । यदि गतश्रीः सर्वान् २ या ते अग्ने यज्ञिया तनूस्तयेह्यारोहात्मनात्मानमछा वसूनि कुर्वन्नर्या पुरूणि यज्ञो भूत्वा यज्ञमासीद स्वँ योनिं भुव आजायमानः स्वक्षय एहीत्यात्मनि वा समारोपयति ३ संक्षाप्यावदाह्यान्प्रयाय सहविहारो यायावरः प्रयाति ४ उपावरोह जातवेदः पुनस्त्वं देवेभ्यो हव्या वहतु प्रजानन् आयुः प्रजाँ रयिमस्मासु धेह्यजस्रो दीदिहि नो दुरोणे ॥ इति मन्थिष्यञ्जपति ५ एवमेवाहरहरध्वानमेष्यन्समारोपयत्युपावरोहेति च ६ अग्नीञ्ज्योतिष्मतः कुर्वित्युक्त्वा प्रवत्स्यञ्ज्वलत उपतिष्ठते ॥ ऽहिर्बुध्न्य मन्त्रं मे पाहि तं मे गोपायास्माकं पुनरागमादित्यावसथ्यमुपतिष्ठते सप्रथः सभां मे पाहि तां मे गोपायास्माकं पुनरागमादिति सभ्यं पशून्मे शँ स्य पाहीत्याहवनीयं प्रजां मे नर्य पाहीति गार्हपत्यमन्नं बुध्य पाहीति दक्षिणाग्निम् ७ इमान्मे मित्रावरुणौ गृहान्गोपायतँ युवमित्यन्तराग्नी तिष्ठञ्जपति ८ मम नाम प्रथमं जातवेदः पिता माता च दधतुर्न्वग्रे तत्त्वं बिभृहि पुनरा ममैतोस्तवाहमग्ने बिभराणि नाम ॥ इत्याहवनीयमुपतिष्ठते ९ मा प्रगाम पथो वयं मा यज्ञादिन्द्र सोमिनः । मान्तस्थुर्नो अरातयः ॥ इत्यभिप्रव्रज्याग्निसकाशे वाचँ यच्छत्यसकाशे विसृ-जति १० प्रवसन्होमवेलायां प्रतिदिशमग्नीनुपतिष्ठते ११ विश्वदानीमा-भरन्तोऽनातुरेण मनसा । अग्ने मा ते प्रतिवेशा रिषाम ॥ इति प्रत्येत्य समिधावाहरत्यसकाशे वाचँ यछत्यग्निसकाशे विसृजति १२ अग्निँ समाधेहीत्युक्त्वा भस्म त्व उपतिष्ठते १३ अहिर्बुध्न्य मन्त्रं मेऽजुगुपस्तं मे पुनर्देहीत्यावसथ्यमुइपतिष्ठते सप्रथः सभां मेऽजुगुपस्तां मे पुनर्देहीति सभ्यं पशून्मे शँ स्याजुगुप इत्याहवनीयं प्रजां मे नर्याजुगुप इति गार्हपत्यमन्नं मे बुध्याजुगुप इति दक्षिणाग्निम् १४ इमान्मे मित्रावरुणौ गृहाञ्जुगुपतँ युवमि-त्यन्तराग्नी तिष्ठञ्जपति १५ तव च नाम मम च जातवेदो वाससी इव विवसानौ चरावः ते हि बिभृवो महसे जीवसे च यथायथं नौ तन्नौ जातवेदः ॥ इति समिधोऽग्निष्वादधत्तूष्णीँ सभ्यावसथ्ययोः १६ समिल्लिङ्गैरितरेषूपस्थाय चेन्न प्रवसेत्पुनरेत्योपतिष्ठेत १७ यद्यनुपस्थिताग्निः प्रवासमापद्येत इहैव सँ स्तत्र सन्तं त्वाग्ने हृदा वाचा मनसा बिभर्मि तिरो मे यज्ञ आयुर्मा प्रहासीर्वैश्वानरस्य त्वा चक्षुषोपतिष्ठे ॥ इत्युपतिष्ठते १८ ३

दशावरा रात्रीरुषित्वा सहधनः प्रयास्यन्नाधायानेयान्यनपोह्यान्यपोद्धृत्योर्ध्वँ प्रातराहुतेः सर्वेषु युक्तेष्वमीवहा वास्तोष्पते वास्तोष्पत इत्येते निगद्याहुतिं जुहोति तुभ्यं ता अङ्गिरस्तम विश्वाः सुक्षितयः पृथक् । अग्ने कामाय यमिरे ॥ इति द्वितीयाम् १ प्रवत्स्यन्नयं ते योनिरृत्विय इत्यरण्योः समारोपयति । यदि गतश्रीः सर्वान् २ या ते अग्ने यज्ञिया तनूस्तयेह्यारोहात्मनात्मानमछा वसूनि कुर्वन्नर्या पुरूणि यज्ञो भूत्वा यज्ञमासीद स्वँ योनिं भुव आजायमानः स्वक्षय एहीत्यात्मनि वा समारोपयति ३ संक्षाप्यावदाह्यान्प्रयाय सहविहारो यायावरः प्रयाति ४ उपावरोह जातवेदः पुनस्त्वं देवेभ्यो हव्या वहतु प्रजानन् आयुः प्रजाँ रयिमस्मासु धेह्यजस्रो दीदिहि नो दुरोणे ॥ इति मन्थिष्यञ्जपति ५ एवमेवाहरहरध्वानमेष्यन्समारोपयत्युपावरोहेति च ६ अग्नीञ्ज्योतिष्मतः कुर्वित्युक्त्वा प्रवत्स्यञ्ज्वलत उपतिष्ठते ॥ ऽहिर्बुÞय मन्त्रं मे पाहि तं मे गोपायास्माकं पुनरागमादित्यावसथ्यमुपतिष्ठते सप्रथः सभां मे पाहि तां मे गोपायास्माकं पुनरागमादिति सभ्यं पशून्मे शँ स्य पाहीत्याहवनीयं प्रजां मे नर्य पाहीति गार्हपत्यमन्नं बुध्य पाहीति दक्षिणाग्निम् ७ इमान्मे मित्रावरुणौ गृहान्गोपायतँ युवमित्यन्तराग्नी तिष्ठञ्जपति ८ मम नाम प्रथमं जातवेदः पिता माता च दधतुर्न्वग्रे तत्त्वं बिभृहि पुनरा ममैतोस्तवाहमग्ने बिभराणि नाम ॥ इत्याहवनीयमुपतिष्ठते ९ मा प्रगाम पथो वयं मा यज्ञादिन्द्र सोमिनः । मान्तस्थुर्नो अरातयः ॥ इत्यभिप्रव्रज्याग्निसकाशे वाचँ यच्छत्यसकाशे विसृ-जति १० प्रवसन्होमवेलायां प्रतिदिशमग्नीनुपतिष्ठते ११ विश्वदानीमा-भरन्तोऽनातुरेण मनसा । अग्ने मा ते प्रतिवेशा रिषाम ॥ इति प्रत्येत्य समिधावाहरत्यसकाशे वाचँ यछत्यग्निसकाशे विसृजति १२ अग्निँ समाधेहीत्युक्त्वा भस्म त्व उपतिष्ठते १३ अहिर्बुÞय मन्त्रं मेऽजुगुपस्तं मे पुनर्देहीत्यावसथ्यमुइपतिष्ठते सप्रथः सभां मेऽजुगुपस्तां मे पुनर्देहीति सभ्यं पशून्मे शँ स्याजुगुप इत्याहवनीयं प्रजां मे नर्याजुगुप इति गार्हपत्यमन्नं मे बुध्याजुगुप इति दक्षिणाग्निम् १४ इमान्मे मित्रावरुणौ गृहाञ्जुगुपतँ युवमि-त्यन्तराग्नी तिष्ठञ्जपति १५ तव च नाम मम च जातवेदो वाससी इव विवसानौ चरावः ते हि बिभृवो महसे जीवसे च यथायथं नौ तन्नौ जातवेदः ॥ इति समिधोऽग्निष्वादधत्तूष्णीँ सभ्यावसथ्ययोः १६ समिल्लिङ्गैरितरेषूपस्थाय चेन्न प्रवसेत्पुनरेत्योपतिष्ठेत १७ यद्यनुपस्थिताग्निः प्रवासमापद्येत इहैव सँ स्तत्र सन्तं त्वाग्ने हृदा वाचा मनसा बिभर्मि तिरो मे यज्ञ आयुर्मा प्रहासीर्वैश्वानरस्य त्वा चक्षुषोपतिष्ठे ॥ इत्युपतिष्ठते १८ ३


115

pvRymoW/I" Õ,otu ivcWRÉ," Ð ”it Xy;m;k;n;\ vsNte ve,uyv;n;m( 26 vTs" p[qmjo d²=,; 27 bu.u=n(Xy;m;kƒne‚; b.[u' ip©l\ vTstr' d´;Ãsn' c 28 4

parvaNyAgrayaNaM kurvIta vasante yavAnAM faradi vrIhINAm 1 agrapAkasyeSTvA navasyAfnIyAt 2 siddhamA nirvapaNAt 3 Agnendra ?Annirvapati vaifvadevAndyAvA-pqthivIyAn 4 faradi somAya fyAmAkAnAmanyasyAM pA tr?yAm 5 nAnAbIjAnAM dharmaMM vidhAsyAmo vaSaTkArapradAnAnAM caikakapAlAnAM ca 6 pqthagabhimarfanaM nAnAbIjAnAm 7 mukhyeSu haviSkqtamAhvayati 8 Avapanaprabhqti phalI-karaNAntamekaikasya niSpavaNAntaMM yavAnAm 9 siddhamopadhAnAt 10 Agnendra ?Aya dvAdafakapAlAnyupadadhAtyekaM dyAvApqthivIyAya 11 siddhamAdhifrayaNAt 12 Agnendra madhifritya vaifvadevaM carumadhifrayati 13 pavitrAntarhite paya AnIya taNDulAnopyAzguSThaparvamAtraM kUtIpalAfamAtraMM vA dyAvApqthivIyamadhifritya saumyaM carumadhifrayati 14 pavitrAntarhite'pa AnIya taNDulAnopya mekSaNena pradakSiNaM carU frapayati 15 siddhamodvAsanAt 16 ekakapAlamanyasyAM pA tr?yA-malaMkurvannabhipUrayati 17 pracaraNavelAyAM barhiSi sAdayitvopastIryaikakapAlaMM sakqtsarvamavadyati 18 AfayasyAnvAsicya dvirabhighAryopAMM fvekakapAlena pracarya vaSaTkqte madhye pANinA juhotyqjuM pratiSThitamAfayenAbhijuhoti 19 yadi paryAvarteta brAhmaNavyAkhyAtam 20 prAvisvaSTakqtaH SaDAjyAhutIrjuhoti fatAyudhAya fatavIryAya fatotaye'bhimAtiSAhe fataMM yo naH farado nayadindra ?o vifvasya duritasya pAram . ime catvAro rajaso vimAne'ntarA dyAvApqthivI viyantu panthAnaH , teSAmajyAnaMM yatamo na AvahAttasmai no devAH paridatta vifve . vasanto grISmo madhumanti varSAH faraddhemantaH suvite dadhAtu teSAmqtUnAMM fatafAradAnAM nivAta eSAmabhayAH syAma . saMM vatsarAya parivatsarAyedA-vatsarAyAnuvatsarAyodvatsarAya kqNutA bqhannamaH teSAMM vayaMM sumatau yajxiyAnAM jyogjIvA ahatAH syAma . iyaMM svastiH saMM vatsarIyA parivatsarIyedAvatsarI-yAnuvatsarIyodvatsarIyA sA naH pipartvahqNIyamAnainAhnedamaharafIya . A naH prajAM janayatu prajApatiriti SaSThI 21 ekakapAlAfayasya sviSTakqte samavadyatIDAyai ca 22 yajamAna iDAyAH prAfnAti 23 etamu tyaM madhunA saMM yutaMM yavaMM sarasvatyA adhi manAvacarkqSuH indra AsItsIrapatiH fatakratuH kInAfA AsanmarutaH sudAnavaH . iti yavAnAm 24 bhadra ?AnnaH freyaH samanaiSTa devAstvayAvasena samafImahi tvA sa no mayobhUH piturAvivefa fivastokAya tanvo na edhi . iti vrIhINAm 25 agniH prAfnAtu prathamaH sa hi veda yathA haviH fivA asmabhyamoSadhIH kqNotu vifvacarSaNiH . iti fyAmAkAnAMM vasante veNuyavAnAm 26 vatsaH prathamajo dakSiNA 27 bubhukSanfyAmAkeneSTvA babhruM pizgalaMM vatsataraM dadyAdvasanaM ca 28 4

parvaNyAgrayaNaM kurvIta vasante yavAnAM faradi vrIhINAm 1 agrapAkasyeSTvA navasyAfnIyAt 2 siddhamA nirvapaNAt 3 AgnendrA nnirvapati vaifvadevAndyAvA-pqthivIyAn 4 faradi somAya fyAmAkAnAmanyasyAM pAtr! yAm 5 nAnAbIjAnAM dharma MM! vidhAsyAmo vaSaTkArapradAnAnAM caikakapAlAnAM ca 6 pqthagabhimarfanaM nAnAbIjAnAm 7 mukhyeSu haviSkqtamAhvayati 8 Avapanaprabhqti phalI-karaNAntamekaikasya niSpavaNAntaMM yavAnAm 9 siddhamopadhAnAt 10 AgnendrA ya dvAdafakapAlAnyupadadhAtyekaM dyAvApqthivIyAya 11 siddhamAdhifrayaNAt 12 Agnendra madhifritya vaifvadevaM carumadhifrayati 13 pavitrAntarhite paya AnIya taNDulAnopyAzguSThaparvamAtraM kUtIpalAfamAtraMM vA dyAvApqthivIyamadhifritya saumyaM carumadhifrayati 14 pavitrAntarhite'pa AnIya taNDulAnopya mekSaNena pradakSiNaM carU frapayati 15 siddhamodvAsanAt 16 ekakapAlamanyasyAM pAtr! yA-malaMkurvannabhipUrayati 17 pracaraNavelAyAM barhiSi sAdayitvopastIryaikakapAlaMM sakqtsarvamavadyati 18 AfayasyAnvAsicya dvirabhighAryopAMM fvekakapAlena pracarya vaSaTkqte madhye pANinA juhotyqjuM pratiSThitamAfayenAbhijuhoti 19 yadi paryAvarteta brAhmaNavyAkhyAtam 20 prAvisvaSTakqtaH SaDAjyAhutIrjuhoti fatAyudhAya fatavIryAya fatotaye'bhimAtiSAhe fataMM yo naH farado nayadindro vifvasya duritasya pAram . ime catvAro rajaso vimAne'ntarA dyAvApqthivI viyantu panthAnaH , teSAmajyAnaMM yatamo na AvahAttasmai no devAH paridatta vifve . vasanto grISmo madhumanti varSAH faraddhemantaH suvite dadhAtu teSAmqtUnAMM fatafAradAnAM nivAta eSAmabhayAH syAma . saMM vatsarAya parivatsarAyedA-vatsarAyAnuvatsarAyodvatsarAya kqNutA bqhannamaH teSAMM vayaMM sumatau yajxiyAnAM jyogjIvA ahatAH syAma . iyaMM svastiH saMM vatsarIyA parivatsarIyedAvatsarI-yAnuvatsarIyodvatsarIyA sA naH pipartvahqNIyamAnainAhnedamaharafIya . A naH prajAM janayatu prajApatiriti SaSThI 21 ekakapAlAfayasya sviSTakqte samavadyatIDAyai ca 22 yajamAna iDAyAH prAfnAti 23 etamu tyaM madhunA saMM yutaMM yavaMM sarasvatyA adhi manAvacarkqSuH indra AsItsIrapatiH fatakratuH kInAfA AsanmarutaH sudAnavaH . iti yavAnAm 24 bhadrA nnaH freyaH samanaiSTa devAstvayAvasena samafImahi tvA sa no mayobhUH piturAvivefa fivastokAya tanvo na edhi . iti vrIhINAm 25 agniH prAfnAtu prathamaH sa hi veda yathA haviH fivA asmabhyamoSadhIH kqNotu vifvacarSaNiH . iti fyAmAkAnAMM vasante veNuyavAnAm 26 vatsaH prathamajo dakSiNA 27 bubhukSanfyAmAkeneSTvA babhruM pizgalaMM vatsataraM dadyAdvasanaM ca 28 4

पर्वण्याग्रयणं कुर्वीत वसन्ते यवानां शरदि व्रीहीणाम् १ अग्रपाकस्येष्ट्वा नवस्याश्नीयात् २ सिद्धमा निर्वपणात् ३ आग्नेन्द्र ?ान्निर्वपति वैश्वदेवान्द्यावा-पृथिवीयान् ४ शरदि सोमाय श्यामाकानामन्यस्यां पा त्र्?याम् ५ नानाबीजानां धर्मँ विधास्यामो वषट्कारप्रदानानां चैककपालानां च ६ पृथगभिमर्शनं नानाबीजानाम् ७ मुख्येषु हविष्कृतमाह्वयति ८ आवपनप्रभृति फली-करणान्तमेकैकस्य निष्पवणान्तँ यवानाम् ९ सिद्धमोपधानात् १० आग्नेन्द्र ?ाय द्वादशकपालान्युपदधात्येकं द्यावापृथिवीयाय ११ सिद्धमाधिश्रयणात् १२ आग्नेन्द्र मधिश्रित्य वैश्वदेवं चरुमधिश्रयति १३ पवित्रान्तर्हिते पय आनीय तण्डुलानोप्याङ्गुष्ठपर्वमात्रं कूतीपलाशमात्रँ वा द्यावापृथिवीयमधिश्रित्य सौम्यं चरुमधिश्रयति १४ पवित्रान्तर्हितेऽप आनीय तण्डुलानोप्य मेक्षणेन प्रदक्षिणं चरू श्रपयति १५ सिद्धमोद्वासनात् १६ एककपालमन्यस्यां पा त्र्?या-मलंकुर्वन्नभिपूरयति १७ प्रचरणवेलायां बर्हिषि सादयित्वोपस्तीर्यैककपालँ सकृत्सर्वमवद्यति १८ आशयस्यान्वासिच्य द्विरभिघार्योपाँ श्वेककपालेन प्रचर्य वषट्कृते मध्ये पाणिना जुहोत्यृजुं प्रतिष्ठितमाशयेनाभिजुहोति १९ यदि पर्यावर्तेत ब्राह्मणव्याख्यातम् २० प्राविस्वष्टकृतः षडाज्याहुतीर्जुहोति शतायुधाय शतवीर्याय शतोतयेऽभिमातिषाहे शतँ यो नः शरदो नयदिन्द्र ?ो विश्वस्य दुरितस्य पारम् ॥ इमे चत्वारो रजसो विमानेऽन्तरा द्यावापृथिवी वियन्तु पन्थानः । तेषामज्यानँ यतमो न आवहात्तस्मै नो देवाः परिदत्त विश्वे ॥ वसन्तो ग्रीष्मो मधुमन्ति वर्षाः शरद्धेमन्तः सुविते दधातु तेषामृतूनाँ शतशारदानां निवात एषामभयाः स्याम ॥ सँ वत्सराय परिवत्सरायेदा-वत्सरायानुवत्सरायोद्वत्सराय कृणुता बृहन्नमः तेषाँ वयँ सुमतौ यज्ञियानां ज्योग्जीवा अहताः स्याम ॥ इयँ स्वस्तिः सँ वत्सरीया परिवत्सरीयेदावत्सरी-यानुवत्सरीयोद्वत्सरीया सा नः पिपर्त्वहृणीयमानैनाह्नेदमहरशीय ॥ आ नः प्रजां जनयतु प्रजापतिरिति षष्ठी २१ एककपालाशयस्य स्विष्टकृते समवद्यतीडायै च २२ यजमान इडायाः प्राश्नाति २३ एतमु त्यं मधुना सँ युतँ यवँ सरस्वत्या अधि मनावचर्कृषुः इन्द्र आसीत्सीरपतिः शतक्रतुः कीनाशा आसन्मरुतः सुदानवः ॥ इति यवानाम् २४ भद्र ?ान्नः श्रेयः समनैष्ट देवास्त्वयावसेन समशीमहि त्वा स नो मयोभूः पितुराविवेश शिवस्तोकाय तन्वो न एधि ॥ इति व्रीहीणाम् २५ अग्निः प्राश्नातु प्रथमः स हि वेद यथा हविः शिवा अस्मभ्यमोषधीः कृणोतु विश्वचर्षणिः ॥ इति श्यामाकानाँ वसन्ते वेणुयवानाम् २६ वत्सः प्रथमजो दक्षिणा २७ बुभुक्षन्श्यामाकेनेष्ट्वा बभ्रुं पिङ्गलँ वत्सतरं दद्याद्वसनं च २८ ४

पर्वण्याग्रयणं कुर्वीत वसन्ते यवानां शरदि व्रीहीणाम् १ अग्रपाकस्येष्ट्वा नवस्याश्नीयात् २ सिद्धमा निर्वपणात् ३ आग्नेन्द्रा न्निर्वपति वैश्वदेवान्द्यावा-पृथिवीयान् ४ शरदि सोमाय श्यामाकानामन्यस्यां पात्र्! याम् ५ नानाबीजानां धर्म ँ! विधास्यामो वषट्कारप्रदानानां चैककपालानां च ६ पृथगभिमर्शनं नानाबीजानाम् ७ मुख्येषु हविष्कृतमाह्वयति ८ आवपनप्रभृति फली-करणान्तमेकैकस्य निष्पवणान्तँ यवानाम् ९ सिद्धमोपधानात् १० आग्नेन्द्रा य द्वादशकपालान्युपदधात्येकं द्यावापृथिवीयाय ११ सिद्धमाधिश्रयणात् १२ आग्नेन्द्र मधिश्रित्य वैश्वदेवं चरुमधिश्रयति १३ पवित्रान्तर्हिते पय आनीय तण्डुलानोप्याङ्गुष्ठपर्वमात्रं कूतीपलाशमात्रँ वा द्यावापृथिवीयमधिश्रित्य सौम्यं चरुमधिश्रयति १४ पवित्रान्तर्हितेऽप आनीय तण्डुलानोप्य मेक्षणेन प्रदक्षिणं चरू श्रपयति १५ सिद्धमोद्वासनात् १६ एककपालमन्यस्यां पात्र्! या-मलंकुर्वन्नभिपूरयति १७ प्रचरणवेलायां बर्हिषि सादयित्वोपस्तीर्यैककपालँ सकृत्सर्वमवद्यति १८ आशयस्यान्वासिच्य द्विरभिघार्योपाँ श्वेककपालेन प्रचर्य वषट्कृते मध्ये पाणिना जुहोत्यृजुं प्रतिष्ठितमाशयेनाभिजुहोति १९ यदि पर्यावर्तेत ब्राह्मणव्याख्यातम् २० प्राविस्वष्टकृतः षडाज्याहुतीर्जुहोति शतायुधाय शतवीर्याय शतोतयेऽभिमातिषाहे शतँ यो नः शरदो नयदिन्द्रो विश्वस्य दुरितस्य पारम् ॥ इमे चत्वारो रजसो विमानेऽन्तरा द्यावापृथिवी वियन्तु पन्थानः । तेषामज्यानँ यतमो न आवहात्तस्मै नो देवाः परिदत्त विश्वे ॥ वसन्तो ग्रीष्मो मधुमन्ति वर्षाः शरद्धेमन्तः सुविते दधातु तेषामृतूनाँ शतशारदानां निवात एषामभयाः स्याम ॥ सँ वत्सराय परिवत्सरायेदा-वत्सरायानुवत्सरायोद्वत्सराय कृणुता बृहन्नमः तेषाँ वयँ सुमतौ यज्ञियानां ज्योग्जीवा अहताः स्याम ॥ इयँ स्वस्तिः सँ वत्सरीया परिवत्सरीयेदावत्सरी-यानुवत्सरीयोद्वत्सरीया सा नः पिपर्त्वहृणीयमानैनाह्नेदमहरशीय ॥ आ नः प्रजां जनयतु प्रजापतिरिति षष्ठी २१ एककपालाशयस्य स्विष्टकृते समवद्यतीडायै च २२ यजमान इडायाः प्राश्नाति २३ एतमु त्यं मधुना सँ युतँ यवँ सरस्वत्या अधि मनावचर्कृषुः इन्द्र आसीत्सीरपतिः शतक्रतुः कीनाशा आसन्मरुतः सुदानवः ॥ इति यवानाम् २४ भद्रा न्नः श्रेयः समनैष्ट देवास्त्वयावसेन समशीमहि त्वा स नो मयोभूः पितुराविवेश शिवस्तोकाय तन्वो न एधि ॥ इति व्रीहीणाम् २५ अग्निः प्राश्नातु प्रथमः स हि वेद यथा हविः शिवा अस्मभ्यमोषधीः कृणोतु विश्वचर्षणिः ॥ इति श्यामाकानाँ वसन्ते वेणुयवानाम् २६ वत्सः प्रथमजो दक्षिणा २७ बुभुक्षन्श्यामाकेनेष्ट्वा बभ्रुं पिङ्गलँ वत्सतरं दद्याद्वसनं च २८ ४


118

a;ihteWu VyO?ym;n" pUv;| p*,Rm;sImupoãy;¦ye vw;nr;y Ã;dxkp;l' invRpet( 1 p*,Rm;Sy;' Jvlto ivsOjet( 2 aGNy;/eyen punr;/ey\ Vy;:y;tm( 3 ivk;r;nnu£Émãy;m" 4 yq;»;t\ vW;Rsu xrid punvRSvornur;/;su v; 5 s'.;reWu d.;Rnupolp;NkÚy;Rt( 6 párgIt' párgIt\ Ð yæv; £Úõ" provp mNyuneit itsOÉ.âS]" sÉmNõe 7 punSTv;idTy; ¨{ ; vsv" sÉmN/t;Émit p[;KpU,;Róte" W$(s'tithom;ïuhoit 8 a;¦eymev pkp;l\ iv.ÿ_¡" p[y;j;nuy;jeãv;¦ey;v;Jy.;g* 9 punåj;R invtR-Sveit purSt;Tp[y;j;n;m;óit' juhoit 10 d²=,;k;le pun¨TSyUt\ v;so dey' pun,Rvo rq" pun¨TsO·oŒn@±v;Ns*v,Rx;tm;inko ¨KmoŒGNy;/eÉyKy’ d²=,;" 11 sh rYy; invtRSveTyupár·;dnuy;j;n;' ct§ a;ótIjuRhoit 12 ak;mivÉz¥e n sÉmN/nI" kÚy;Rt( 13 svR];rM.,Iy; svR];rM.,Iy; 14 5

AhiteSu vyqdhyamAnaH pUrvAM paurNamAsImupoSyAgnaye vaifvAnarAya dvAdafakapAlaM nirvapet 1 paurNamAsyAM jvalato visqjet 2 agnyAdheyena punarAdheyaMM vyAkhyAtam 3 vikArAnanukramiSyAmaH 4 yathAmnAtaMM varSAsu faradi punarvasvoranurAdhAsu vA 5 saMbhAreSu darbhAnupolapAnkuryAt 6 parigItaM parigItaMM . yattvA kruddhaH parovapa manyuneti tisqbhistriH saminddhe 7 punastvAdityA rudra ?A vasavaH samindhatAmiti prAkpUrNAhuteH SaTsaMtatihomAxjuhoti 8 Agneyameva paxcakapAlaMM vibhaktIH prayAjAnuyAjeSvAgneyAvAjyabhAgau 9 punarUrjA nivarta-sveti purastAtprayAjAnAmAhutiM juhoti 10 dakSiNAkAle punarutsyUtaMM vAso deyaM punarNavo rathaH punarutsqSTo'naDvAnsauvarNafAtamAniko rukmo'gnyAdheyikyafca dakSiNAH 11 saha rayyA nivartasvetyupariSTAdanuyAjAnAM catasra AhutIrjuhoti 12 akAmavichinne na samindhanIH kuryAt 13 sarvatrArambhaNIyA sarvatrArambhaNIyA 14 5

AhiteSu vyqdhyamAnaH pUrvAM paurNamAsImupoSyAgnaye vaifvAnarAya dvAdafakapAlaM nirvapet 1 paurNamAsyAM jvalato visqjet 2 agnyAdheyena punarAdheyaMM vyAkhyAtam 3 vikArAnanukramiSyAmaH 4 yathAmnAtaMM varSAsu faradi punarvasvoranurAdhAsu vA 5 saMbhAreSu darbhAnupolapAnkuryAt 6 parigItaM parigItaMM . yattvA kruddhaH parovapa manyuneti tisqbhistriH saminddhe 7 punastvAdityA rudrA vasavaH samindhatAmiti prAkpUrNAhuteH SaTsaMtatihomAxjuhoti 8 Agneyameva paxcakapAlaMM vibhaktIH prayAjAnuyAjeSvAgneyAvAjyabhAgau 9 punarUrjA nivarta-sveti purastAtprayAjAnAmAhutiM juhoti 10 dakSiNAkAle punarutsyUtaMM vAso deyaM punarNavo rathaH punarutsqSTo'naDvAnsauvarNafAtamAniko rukmo'gnyAdheyikyafca dakSiNAH 11 saha rayyA nivartasvetyupariSTAdanuyAjAnAM catasra AhutIrjuhoti 12 akAmavichinne na samindhanIH kuryAt 13 sarvatrArambhaNIyA sarvatrArambhaNIyA 14 5

आहितेषु व्यृध्यमानः पूर्वां पौर्णमासीमुपोष्याग्नये वैश्वानराय द्वादशकपालं निर्वपेत् १ पौर्णमास्यां ज्वलतो विसृजेत् २ अग्न्याधेयेन पुनराधेयँ व्याख्यातम् ३ विकाराननुक्रमिष्यामः ४ यथाम्नातँ वर्षासु शरदि पुनर्वस्वोरनुराधासु वा ५ संभारेषु दर्भानुपोलपान्कुर्यात् ६ परिगीतं परिगीतँ ॥ यत्त्वा क्रुद्धः परोवप मन्युनेति तिसृभिस्त्रिः समिन्द्धे ७ पुनस्त्वादित्या रुद्र ?ा वसवः समिन्धतामिति प्राक्पूर्णाहुतेः षट्संततिहोमाञ्जुहोति ८ आग्नेयमेव पञ्चकपालँ विभक्तीः प्रयाजानुयाजेष्वाग्नेयावाज्यभागौ ९ पुनरूर्जा निवर्त-स्वेति पुरस्तात्प्रयाजानामाहुतिं जुहोति १० दक्षिणाकाले पुनरुत्स्यूतँ वासो देयं पुनर्णवो रथः पुनरुत्सृष्टोऽनड्वान्सौवर्णशातमानिको रुक्मोऽग्न्याधेयिक्यश्च दक्षिणाः ११ सह रय्या निवर्तस्वेत्युपरिष्टादनुयाजानां चतस्र आहुतीर्जुहोति १२ अकामविछिन्ने न समिन्धनीः कुर्यात् १३ सर्वत्रारम्भणीया सर्वत्रारम्भणीया १४ ५

आहितेषु व्यृध्यमानः पूर्वां पौर्णमासीमुपोष्याग्नये वैश्वानराय द्वादशकपालं निर्वपेत् १ पौर्णमास्यां ज्वलतो विसृजेत् २ अग्न्याधेयेन पुनराधेयँ व्याख्यातम् ३ विकाराननुक्रमिष्यामः ४ यथाम्नातँ वर्षासु शरदि पुनर्वस्वोरनुराधासु वा ५ संभारेषु दर्भानुपोलपान्कुर्यात् ६ परिगीतं परिगीतँ ॥ यत्त्वा क्रुद्धः परोवप मन्युनेति तिसृभिस्त्रिः समिन्द्धे ७ पुनस्त्वादित्या रुद्रा वसवः समिन्धतामिति प्राक्पूर्णाहुतेः षट्संततिहोमाञ्जुहोति ८ आग्नेयमेव पञ्चकपालँ विभक्तीः प्रयाजानुयाजेष्वाग्नेयावाज्यभागौ ९ पुनरूर्जा निवर्त-स्वेति पुरस्तात्प्रयाजानामाहुतिं जुहोति १० दक्षिणाकाले पुनरुत्स्यूतँ वासो देयं पुनर्णवो रथः पुनरुत्सृष्टोऽनड्वान्सौवर्णशातमानिको रुक्मोऽग्न्याधेयिक्यश्च दक्षिणाः ११ सह रय्या निवर्तस्वेत्युपरिष्टादनुयाजानां चतस्र आहुतीर्जुहोति १२ अकामविछिन्ने न समिन्धनीः कुर्यात् १३ सर्वत्रारम्भणीया सर्वत्रारम्भणीया १४ ५


123

c;tum;RSy;Ny;rPSym;n" pUv;| p*,Rm;sImupoãy;¦ye vw;nr;y Ã;dxkp;l' invRpit p;jRNye c c¨m( 1 ap" p[,eãyNphot;r' mns;nu&Ty juhoit 2 /enurn@±v;\ ’ d²=,; 3 Ésõei·" s'itÏte 4 p[;cInp[v,e vwdeven yjet f;LguNy;' cw} y;\ vsNte v; 5 nopvsqe c;tum;RSyeWu kƒxXmÅu yjm;no v;pyte 6 v[topetSy x;%;m;úTy vTs;np;kroit 7 a;Py;y?vmßä; deve>yo ive>yo deve>yo .;gÉmit g;" p[;pRyit 8 p[sUn" p[Str" ) ]e/; s'nõÉm?m;bihRÃ*R .;g* tUã,I\ s'nç;s'nõ' tOtIy' ydek/; mN]e, s'nçit tUã,IÉm?mm( 9 sm;n' dohnm( 10 itsOWu duG/;su bó duâG/ ive>yo deve>yo hivárit i]¨KTv; v;c\ ivsOjte 11 ive>ySTv; deve>yo .;g' somen;tnCmITy;tnÉÿ_ 12 Ésõm; p;]p[yojn;t( 13 c¨kp;l' p[yunÉÿ_ iÃtIy;m;JySq;lI' pOWd;Jy;y §uc' cop.OtoŒnNtr; 14 Ésõm; invRp,;t( 15 a;¦eyoŒ·;kp;l ”itp[.OtIin p invRpit m¨Î" SvtvÎ" s¢kp;l' ´;v;pOÉqvIymekkp;lm( 16 Ésõm;É/vpn;t( 17 p[;gÉ/vpn;°rVy;np;y;tyit 18 a?yuPy kp;l;Nyupd/;it 19 p[;tdoRh' dohyit 20 ¬TpUt;n;' pUã,e ip·;Nyp;y;tyit 21 c¨Wu ip·.;KpUW; svR] 22 anupUvR \ hvI\ ãyÉ/Åyit 23 m;¨tmÉ/ÉÅTy t¢e p[;tdoRhe s;y' dohm;nIy;Ém=;' kroit 24 Eten;É.=; svR] Vy;:y;t; 25 a;Jy' in¨Py pOWd;Jy;y dÉ/ invRpit sm;n/mRm;Jyen 26 Ésõm; §uc;\ s'm;jRn;t( 27 sm;n\ s'm;jRnmup.Ot" pOWd;Jy/;Ny;’ 28 Ésõm;Jyg[he>y" 29 ctugORhIt;Ny;Jy;in pOWd;Jy/;Ny;' ièpStIyR d?y;nIy sÕdÉ.`;ryNpOWTkroit 30 sÕdupStIyR iÃrÉ.`;ryeÃW;Rsu 31 Ésõm;Jy;n;\ s;dn;t( 32 sm;n\ s;dnmup.Ot" pOWd;Jy/;Ny;’ 33 ÉsõmoÃ;sn;t( 34 p[;gÉ.`;r,;d;Ém=;\ ivv;Éjn;' ÕTvoTkre v;Éjnm;s;dyit 35 al'ÕTy;nupUvR \ hvI\ ãy>yud;hrit 36 Ésõ-m;É.mxRn;t( 37 p[;gÉ.mxRn;É¥mRNyen p[crit 38 ¬ÿrSy p’;TpárÉ/-s'/er¦ejRin]msITyÉ/mNqn\ xklmvSq;pyit 39 vOW,* Sq ”it t] p[;;vp[Éz¥p[;Nt* d.*R in/;yovRXysIit tyo¨dÿ_Ël;m/r;rÉ,' p’;-Tp[jnn;' mUlt ¬ÿr;rÉ,m;yursITy;JySq;Ly; Éble ˜ehy\ âS]" smnÉÿ_ 40 puårv; asIit s'd/;it 41 a¦ye mQym;n;y;nub[UhITynuv;cyit 42 g;y]mÉs i]·‘bÉs jgdsIit p[d²=,' i]rÉ/mNqit 43 a¦ye j;t;yeit j;te 44 a¦ye p[iîym;,;yeit p[iîym;,e 45 ag[e,oÿr' párÉ/mNvvúTy;Nv;rB/e yjm;ne v;cyN.vt' n" smns;ivit Sv;h;-k;r;Nten p[úTy xklm¦;v?ySyit 46 a¦; aɦ’rtIit §uve,;-É.juhoit 47 pU,R§uv\ s;dÉyTv; pho]; c;tum;RSy;NyÉ.mxRyit 48 1

cAturmAsyAnyArapsyamAnaH pUrvAM paurNamAsImupoSyAgnaye vaifvAnarAya dvAdafakapAlaM nirvapati pArjanye ca carum 1 apaH praNeSyanpaxcahotAraM manasAnudrutya juhoti 2 dhenuranaDvAMM fca dakSiNA 3 siddheSTiH saMtiSThate 4 prAcInapravaNe vaifvadevena yajeta phAlgunyAM cai tr?yAMM vasante vA 5 nopavasathe cAturmAsyeSu kefafmafru yajamAno vApayate 6 vratopetasya fAkhAmAhqtya vatsAnapAkaroti 7 ApyAyadhvamaghnyA devebhyo vifvebhyo devebhyo bhAgamiti gAH prArpayati 8 prasUnaH prastaraH , tredhA saMnaddhamidhmAbarhirdvau bhAgau tUSNIMM saMnahyAsaMnaddhaM tqtIyaM yadekadhA mantreNa saMnahyati tUSNImidhmam 9 samAnaM dohanam 10 tisqSu dugdhAsu bahu dugdhi vifvebhyo devebhyo haviriti triruktvA vAcaMM visqjate 11 vifvebhyastvA devebhyo bhAgaM somenAtanacmItyAtanakti 12 siddhamA pAtraprayojanAt 13 carukapAlaM prayunakti dvitIyAmAjyasthAlIM pqSadAjyAya srucaM copabhqto'nantarA 14 siddhamA nirvapaNAt 15 Agneyo'STAkapAla itiprabhqtIni paxca nirvapati marudbhyaH svatavadbhyaH saptakapAlaM dyAvApqthivIyamekakapAlam 16 siddhamAdhivapanAt 17 prAgadhivapanAccaravyAnapAyAtayati 18 adhyupya kapAlAnyupadadhAti 19 prAtardohaM dohayati 20 utpUtAnAM pUSNe piSTAnyapAyAtayati 21 caruSu piSTabhAkpUSA sarvatra 22 anupUrvaMM havIMM Syadhifrayati 23 mArutamadhifritya tapte prAtardohe sAyaM dohamAnIyAmikSAM karoti 24 etenAbhikSA sarvatra vyAkhyAtA 25 AjyaM nirupya pqSadAjyAya dadhi nirvapati samAnadharmamAjyena 26 siddhamA srucAMM saMmArjanAt 27 samAnaMM saMmArjanamupabhqtaH pqSadAjyadhAnyAfca 28 siddhamAjyagrahebhyaH 29 caturgqhItAnyAjyAni pqSadAjyadhAnyAM dvirupastIrya dadhyAnIya sakqdabhighArayanpqSatkaroti 30 sakqdupastIrya dvirabhighArayedvarSAsu 31 siddhamAjyAnAMM sAdanAt 32 samAnaMM sAdanamupabhqtaH pqSadAjyadhAnyAfca 33 siddhamodvAsanAt 34 prAgabhighAraNAdAmikSAMM vivAjinAM kqtvotkare vAjinamAsAdayati 35 alaMkqtyAnupUrvaMM havIMM SyabhyudAharati 36 siddha-mAbhimarfanAt 37 prAgabhimarfanAnnirmanyena pracarati 38 uttarasya pafcAtparidhi-saMdheragnerjanitramasItyadhimanthanaMM fakalamavasthApayati 39 vqSaNau stha iti tatra prAxcAvaprachinnaprAntau darbhau nidhAyorvafyasIti tayorudaktUlAmadharAraNiM pafcA-tprajananAM mUlata uttarAraNimAyurasItyAjyasthAlyA bile snehayaMM striH samanakti 40 purUravA asIti saMdadhAti 41 agnaye mathyamAnAyAnubrUhItyanuvAcayati 42 gAyatramasi triSTubasi jagadasIti pradakSiNaM triradhimanthati 43 agnaye jAtAyeti jAte 44 agnaye prahriyamANAyeti prahriyamANe 45 agreNottaraM paridhimanvavahqtyAnvArabdhe yajamAne vAcayanbhavataM naH samanasAviti svAhA-kArAntena prahqtya fakalamagnAvadhyasyati 46 agnA agnifcaratIti sruveNA-bhijuhoti 47 pUrNasruvaMM sAdayitvA paxcahotrA cAturmAsyAnyabhimarfayati 48 1

cAturmAsyAnyArapsyamAnaH pUrvAM paurNamAsImupoSyAgnaye vaifvAnarAya dvAdafakapAlaM nirvapati pArjanye ca carum 1 apaH praNeSyanpaxcahotAraM manasAnudrutya juhoti 2 dhenuranaDvAMM fca dakSiNA 3 siddheSTiH saMtiSThate 4 prAcInapravaNe vaifvadevena yajeta phAlgunyAM caitr! yAMM vasante vA 5 nopavasathe cAturmAsyeSu kefafmafru yajamAno vApayate 6 vratopetasya fAkhAmAhqtya vatsAnapAkaroti 7 ApyAyadhvamaghnyA devebhyo vifvebhyo devebhyo bhAgamiti gAH prArpayati 8 prasUnaH prastaraH , tredhA saMnaddhamidhmAbarhirdvau bhAgau tUSNIMM saMnahyAsaMnaddhaM tqtIyaM yadekadhA mantreNa saMnahyati tUSNImidhmam 9 samAnaM dohanam 10 tisqSu dugdhAsu bahu dugdhi vifvebhyo devebhyo haviriti triruktvA vAcaMM visqjate 11 vifvebhyastvA devebhyo bhAgaM somenAtanacmItyAtanakti 12 siddhamA pAtraprayojanAt 13 carukapAlaM prayunakti dvitIyAmAjyasthAlIM pqSadAjyAya srucaM copabhqto'nantarA 14 siddhamA nirvapaNAt 15 Agneyo'STAkapAla itiprabhqtIni paxca nirvapati marudbhyaH svatavadbhyaH saptakapAlaM dyAvApqthivIyamekakapAlam 16 siddhamAdhivapanAt 17 prAgadhivapanAccaravyAnapAyAtayati 18 adhyupya kapAlAnyupadadhAti 19 prAtardohaM dohayati 20 utpUtAnAM pUSNe piSTAnyapAyAtayati 21 caruSu piSTabhAkpUSA sarvatra 22 anupUrva MM! havIMM Syadhifrayati 23 mArutamadhifritya tapte prAtardohe sAyaM dohamAnIyAmikSAM karoti 24 etenAbhikSA sarvatra vyAkhyAtA 25 AjyaM nirupya pqSadAjyAya dadhi nirvapati samAnadharmamAjyena 26 siddhamA srucAMM saMmArjanAt 27 samAnaMM saMmArjanamupabhqtaH pqSadAjyadhAnyAfca 28 siddhamAjyagrahebhyaH 29 caturgqhItAnyAjyAni pqSadAjyadhAnyAM dvirupastIrya dadhyAnIya sakqdabhighArayanpqSatkaroti 30 sakqdupastIrya dvirabhighArayedvarSAsu 31 siddhamAjyAnAMM sAdanAt 32 samAnaMM sAdanamupabhqtaH pqSadAjyadhAnyAfca 33 siddhamodvAsanAt 34 prAgabhighAraNAdAmikSAMM vivAjinAM kqtvotkare vAjinamAsAdayati 35 alaMkqtyAnupUrva MM! havIMM SyabhyudAharati 36 siddha-mAbhimarfanAt 37 prAgabhimarfanAnnirmanyena pracarati 38 uttarasya pafcAtparidhi-saMdheragnerjanitramasItyadhimanthanaMM fakalamavasthApayati 39 vqSaNau stha iti tatra prAxcAvaprachinnaprAntau darbhau nidhAyorvafyasIti tayorudaktUlAmadharAraNiM pafcA-tprajananAM mUlata uttarAraNimAyurasItyAjyasthAlyA bile snehayaMM striH samanakti 40 purUravA asIti saMdadhAti 41 agnaye mathyamAnAyAnubrUhItyanuvAcayati 42 gAyatramasi triSTubasi jagadasIti pradakSiNaM triradhimanthati 43 agnaye jAtAyeti jAte 44 agnaye prahriyamANAyeti prahriyamANe 45 agreNottaraM paridhimanvavahqtyAnvArabdhe yajamAne vAcayanbhavataM naH samanasAviti svAhA-kArAntena prahqtya fakalamagnAvadhyasyati 46 agnA agnifcaratIti sruveNA-bhijuhoti 47 pUrNasruvaMM sAdayitvA paxcahotrA cAturmAsyAnyabhimarfayati 48 1

चातुर्मास्यान्यारप्स्यमानः पूर्वां पौर्णमासीमुपोष्याग्नये वैश्वानराय द्वादशकपालं निर्वपति पार्जन्ये च चरुम् १ अपः प्रणेष्यन्पञ्चहोतारं मनसानुद्रुत्य जुहोति २ धेनुरनड्वाँ श्च दक्षिणा ३ सिद्धेष्टिः संतिष्ठते ४ प्राचीनप्रवणे वैश्वदेवेन यजेत फाल्गुन्यां चै त्र्?याँ वसन्ते वा ५ नोपवसथे चातुर्मास्येषु केशश्मश्रु यजमानो वापयते ६ व्रतोपेतस्य शाखामाहृत्य वत्सानपाकरोति ७ आप्यायध्वमघ्न्या देवेभ्यो विश्वेभ्यो देवेभ्यो भागमिति गाः प्रार्पयति ८ प्रसूनः प्रस्तरः । त्रेधा संनद्धमिध्माबर्हिर्द्वौ भागौ तूष्णीँ संनह्यासंनद्धं तृतीयं यदेकधा मन्त्रेण संनह्यति तूष्णीमिध्मम् ९ समानं दोहनम् १० तिसृषु दुग्धासु बहु दुग्धि विश्वेभ्यो देवेभ्यो हविरिति त्रिरुक्त्वा वाचँ विसृजते ११ विश्वेभ्यस्त्वा देवेभ्यो भागं सोमेनातनच्मीत्यातनक्ति १२ सिद्धमा पात्रप्रयोजनात् १३ चरुकपालं प्रयुनक्ति द्वितीयामाज्यस्थालीं पृषदाज्याय स्रुचं चोपभृतोऽनन्तरा १४ सिद्धमा निर्वपणात् १५ आग्नेयोऽष्टाकपाल इतिप्रभृतीनि पञ्च निर्वपति मरुद्भ्यः स्वतवद्भ्यः सप्तकपालं द्यावापृथिवीयमेककपालम् १६ सिद्धमाधिवपनात् १७ प्रागधिवपनाच्चरव्यानपायातयति १८ अध्युप्य कपालान्युपदधाति १९ प्रातर्दोहं दोहयति २० उत्पूतानां पूष्णे पिष्टान्यपायातयति २१ चरुषु पिष्टभाक्पूषा सर्वत्र २२ अनुपूर्वँ हवीँ ष्यधिश्रयति २३ मारुतमधिश्रित्य तप्ते प्रातर्दोहे सायं दोहमानीयामिक्षां करोति २४ एतेनाभिक्षा सर्वत्र व्याख्याता २५ आज्यं निरुप्य पृषदाज्याय दधि निर्वपति समानधर्ममाज्येन २६ सिद्धमा स्रुचाँ संमार्जनात् २७ समानँ संमार्जनमुपभृतः पृषदाज्यधान्याश्च २८ सिद्धमाज्यग्रहेभ्यः २९ चतुर्गृहीतान्याज्यानि पृषदाज्यधान्यां द्विरुपस्तीर्य दध्यानीय सकृदभिघारयन्पृषत्करोति ३० सकृदुपस्तीर्य द्विरभिघारयेद्वर्षासु ३१ सिद्धमाज्यानाँ सादनात् ३२ समानँ सादनमुपभृतः पृषदाज्यधान्याश्च ३३ सिद्धमोद्वासनात् ३४ प्रागभिघारणादामिक्षाँ विवाजिनां कृत्वोत्करे वाजिनमासादयति ३५ अलंकृत्यानुपूर्वँ हवीँ ष्यभ्युदाहरति ३६ सिद्ध-माभिमर्शनात् ३७ प्रागभिमर्शनान्निर्मन्येन प्रचरति ३८ उत्तरस्य पश्चात्परिधि-संधेरग्नेर्जनित्रमसीत्यधिमन्थनँ शकलमवस्थापयति ३९ वृषणौ स्थ इति तत्र प्राञ्चावप्रछिन्नप्रान्तौ दर्भौ निधायोर्वश्यसीति तयोरुदक्तूलामधरारणिं पश्चा-त्प्रजननां मूलत उत्तरारणिमायुरसीत्याज्यस्थाल्या बिले स्नेहयँ स्त्रिः समनक्ति ४० पुरूरवा असीति संदधाति ४१ अग्नये मथ्यमानायानुब्रूहीत्यनुवाचयति ४२ गायत्रमसि त्रिष्टुबसि जगदसीति प्रदक्षिणं त्रिरधिमन्थति ४३ अग्नये जातायेति जाते ४४ अग्नये प्रह्रियमाणायेति प्रह्रियमाणे ४५ अग्रेणोत्तरं परिधिमन्ववहृत्यान्वारब्धे यजमाने वाचयन्भवतं नः समनसाविति स्वाहा-कारान्तेन प्रहृत्य शकलमग्नावध्यस्यति ४६ अग्ना अग्निश्चरतीति स्रुवेणा-भिजुहोति ४७ पूर्णस्रुवँ सादयित्वा पञ्चहोत्रा चातुर्मास्यान्यभिमर्शयति ४८ १

चातुर्मास्यान्यारप्स्यमानः पूर्वां पौर्णमासीमुपोष्याग्नये वैश्वानराय द्वादशकपालं निर्वपति पार्जन्ये च चरुम् १ अपः प्रणेष्यन्पञ्चहोतारं मनसानुद्रुत्य जुहोति २ धेनुरनड्वाँ श्च दक्षिणा ३ सिद्धेष्टिः संतिष्ठते ४ प्राचीनप्रवणे वैश्वदेवेन यजेत फाल्गुन्यां चैत्र्! याँ वसन्ते वा ५ नोपवसथे चातुर्मास्येषु केशश्मश्रु यजमानो वापयते ६ व्रतोपेतस्य शाखामाहृत्य वत्सानपाकरोति ७ आप्यायध्वमघ्न्या देवेभ्यो विश्वेभ्यो देवेभ्यो भागमिति गाः प्रार्पयति ८ प्रसूनः प्रस्तरः । त्रेधा संनद्धमिध्माबर्हिर्द्वौ भागौ तूष्णीँ संनह्यासंनद्धं तृतीयं यदेकधा मन्त्रेण संनह्यति तूष्णीमिध्मम् ९ समानं दोहनम् १० तिसृषु दुग्धासु बहु दुग्धि विश्वेभ्यो देवेभ्यो हविरिति त्रिरुक्त्वा वाचँ विसृजते ११ विश्वेभ्यस्त्वा देवेभ्यो भागं सोमेनातनच्मीत्यातनक्ति १२ सिद्धमा पात्रप्रयोजनात् १३ चरुकपालं प्रयुनक्ति द्वितीयामाज्यस्थालीं पृषदाज्याय स्रुचं चोपभृतोऽनन्तरा १४ सिद्धमा निर्वपणात् १५ आग्नेयोऽष्टाकपाल इतिप्रभृतीनि पञ्च निर्वपति मरुद्भ्यः स्वतवद्भ्यः सप्तकपालं द्यावापृथिवीयमेककपालम् १६ सिद्धमाधिवपनात् १७ प्रागधिवपनाच्चरव्यानपायातयति १८ अध्युप्य कपालान्युपदधाति १९ प्रातर्दोहं दोहयति २० उत्पूतानां पूष्णे पिष्टान्यपायातयति २१ चरुषु पिष्टभाक्पूषा सर्वत्र २२ अनुपूर्व ँ! हवीँ ष्यधिश्रयति २३ मारुतमधिश्रित्य तप्ते प्रातर्दोहे सायं दोहमानीयामिक्षां करोति २४ एतेनाभिक्षा सर्वत्र व्याख्याता २५ आज्यं निरुप्य पृषदाज्याय दधि निर्वपति समानधर्ममाज्येन २६ सिद्धमा स्रुचाँ संमार्जनात् २७ समानँ संमार्जनमुपभृतः पृषदाज्यधान्याश्च २८ सिद्धमाज्यग्रहेभ्यः २९ चतुर्गृहीतान्याज्यानि पृषदाज्यधान्यां द्विरुपस्तीर्य दध्यानीय सकृदभिघारयन्पृषत्करोति ३० सकृदुपस्तीर्य द्विरभिघारयेद्वर्षासु ३१ सिद्धमाज्यानाँ सादनात् ३२ समानँ सादनमुपभृतः पृषदाज्यधान्याश्च ३३ सिद्धमोद्वासनात् ३४ प्रागभिघारणादामिक्षाँ विवाजिनां कृत्वोत्करे वाजिनमासादयति ३५ अलंकृत्यानुपूर्व ँ! हवीँ ष्यभ्युदाहरति ३६ सिद्ध-माभिमर्शनात् ३७ प्रागभिमर्शनान्निर्मन्येन प्रचरति ३८ उत्तरस्य पश्चात्परिधि-संधेरग्नेर्जनित्रमसीत्यधिमन्थनँ शकलमवस्थापयति ३९ वृषणौ स्थ इति तत्र प्राञ्चावप्रछिन्नप्रान्तौ दर्भौ निधायोर्वश्यसीति तयोरुदक्तूलामधरारणिं पश्चा-त्प्रजननां मूलत उत्तरारणिमायुरसीत्याज्यस्थाल्या बिले स्नेहयँ स्त्रिः समनक्ति ४० पुरूरवा असीति संदधाति ४१ अग्नये मथ्यमानायानुब्रूहीत्यनुवाचयति ४२ गायत्रमसि त्रिष्टुबसि जगदसीति प्रदक्षिणं त्रिरधिमन्थति ४३ अग्नये जातायेति जाते ४४ अग्नये प्रह्रियमाणायेति प्रह्रियमाणे ४५ अग्रेणोत्तरं परिधिमन्ववहृत्यान्वारब्धे यजमाने वाचयन्भवतं नः समनसाविति स्वाहा-कारान्तेन प्रहृत्य शकलमग्नावध्यस्यति ४६ अग्ना अग्निश्चरतीति स्रुवेणा-भिजुहोति ४७ पूर्णस्रुवँ सादयित्वा पञ्चहोत्रा चातुर्मास्यान्यभिमर्शयति ४८ १


126

Ésõm; p[y;je>y" 1 a;Å;v' nv p[y;j;Nyjit 2 ]In(óTv; sm;nyit ]In(óTv; sm;nyit ) Ã* óTv; svR \ sm;nIywk\ óTv;Ty;£My;nupUvR \ hvI\ ãyÉ.`;ryTyNtt" pOWd;Jy' nop.Otm( 3 Ésõm; p[cr,;t( 4 ¬p;\ xu s;iv]wkkp;l;>y;' p[crit 5 Ésõm; ¾Sv·Õt" 6 p[;ivSv·Õto m/ve Sv;heitp[.OtIin m;sn;m;in juhoit cTv;ár vwdeve cTv;ár v¨,p[`;seWu cTv;ár s;kme/eãvek\ xun;sIyeR 7 d²=,;k;le vTs" p[qmjo d²=,; 8 Ésõm;nuy;je>y" 9 pOWd;Jy' ju×;m;nIy;Å;v' nv;nuy;j;Nyjit 10 v;jvTyop.Ot; sh pOWd;Jy/;nI' ingOð;it VyuíÈð;it s'p[gOð;it inrSyit 11 `Ot;Cy* Sqo yjm;nSy /uy*R p;tÉmit ve´\ syo" §uc* ivmuit 12 §uÉc cmse v;NtveR´U?vRâStÏNbihRrnuiv-iWNv;Éjn' gOð;it 13 v;Éj>yoŒnub[UhITynuv;cyit 14 a;Å;Vy v;Éjno yjeit p[eãyit 15 vW$(Õt;nuvW$(Õte óTvoCz¹We, idx" p[ityjit idx" Sv;heit id=u pUv;R/;Rdup£My p[d²=,' pmen m?ye Wϼn pUv;R/eR 16 xeW\ sm/; iv.Jyo pôtop×ySveTyuKTvopôt; ¬p×y?vÉmit v; 17 a; m; ivx®NTvNdv a; gLd; /mnIn;m( rsen me rs' pO, v;Éjno me yD\ vh;in Ð ”TyOâTvj" p[;Xn²Nt yjm;n’ ) hot; p[qmo .=yte 18 Ésõm; sÉm·yjuW" 19 iÃ/‰ŸRv;m;Py;YywW te yDo dev; g;tuivd ”it ù sÉm·yjuWI juhoit 20 s\ vTsrIy;\ SvâStm;x;s ”Ty;h yjm;n" 21 Ésõei·" s'itÏte 22 s´" p*,Rm;sI\ s'Sq;Py Atmev prmeÏäOt' n;Tyeit ikùcn Ate smu{ a;iht" smu{ e, pOÉqvI ë!; Ð aɦâStGmen xoÉcW; tp a;£;Ntmuâã,h; ²xrStpSy;iht\ vw;nrSy tejÉs Ð Aten;Sy invtRy sTyen párvtRy tps;Sy;nuvtRy ²xven;SyopvtRy xGmen;Sy;É.vtRy Ð ”it i]Xyety; xlLy; l*h;ysen =ure, invtRyit kƒx;Nvpit XmÅUÉ, 23 tët' tTsTy' tHxkƒy' ten xkƒy' ten r;?y;s' tNme r;?yt;Émit jpit yjm;n" 24 cturo m;s;¥ m;\ smXn;it n ²S]ymupwit nopy;RSte ) juguPset;nOt;Tp[;›ªxete ) m?vXn;TyOt* .;y;Rmupwit 25 2

siddhamA prayAjebhyaH 1 AfrAvaM nava prayAjAnyajati 2 trInhutvA samAnayati trInhutvA samAnayati , dvau hutvA sarvaMM samAnIyaikaMM hutvAtyAkramyAnupUrvaMM havIMM SyabhighArayatyantataH pqSadAjyaM nopabhqtam 3 siddhamA pracaraNAt 4 upAMM fu sAvitraikakapAlAbhyAM pracarati 5 siddhamA sviSTakqtaH 6 prAvisvaSTakqto madhave svAhetiprabhqtIni mAsanAmAni juhoti catvAri vaifvadeve catvAri varuNapraghAseSu catvAri sAkamedheSvekaMM funAsIrye 7 dakSiNAkAle vatsaH prathamajo dakSiNA 8 siddhamAnuyAjebhyaH 9 pqSadAjyaM juhvAmAnIyAfrAvaM navAnuyAjAnyajati 10 vAjavatyopabhqtA saha pqSadAjyadhAnIM nigqhNAti vyudgqhNAti saMpragqhNAti nirasyati 11 ghqtAcyau stho yajamAnasya dhuryau pAtamiti vedyaMM sayoH srucau vimuxcati 12 sruci camase vAntarvedyUrdhvastiSThanbarhiranuvi-SixcanvAjinaM gqhNAti 13 vAjibhyo'nubrUhItyanuvAcayati 14 AfrAvya vAjino yajeti preSyati 15 vaSaTkqtAnuvaSaTkqte hutvoccheSeNa difaH pratiyajati difaH svAheti dikSu pUrvArdhAdupakramya pradakSiNaM paxcamena madhye SaSThena pUrvArdhe 16 feSaMM samadhA vibhajyo pahUtopahvayasvetyuktvopahUtA upahvayadhvamiti vA 17 A mA vifantvindava A galdA dhamanInAm rasena me rasaM pqNa vAjino me yajxaMM vahAni . ityqtvijaH prAfnanti yajamAnafca , hotA prathamo bhakSayate 18 siddhamA samiSTayajuSaH 19 dvirdhruvAmApyAyyaiSa te yajxo devA gAtuvida iti dve samiSTayajuSI juhoti 20 saMM vatsarIyAMM svastimAfAsa ityAha yajamAnaH 21 siddheSTiH saMtiSThate 22 sadyaH paurNamAsIMM saMsthApya qtameva parameSThyqtaM nAtyeti kiMcana qte samudra AhitaH samudre Na pqthivI dqDhA . agnistigmena fociSA tapa AkrAntamuSNihA firastapasyAhitaMM vaifvAnarasya tejasi . qtenAsya nivartaya satyena parivartaya tapasAsyAnuvartaya fivenAsyopavartaya fagmenAsyAbhivartaya . iti trifyetayA falalyA lauhAyasena kSureNa nivartayati kefAnvapati fmafrUNi 23 tadqtaM tatsatyaM taxfakeyaM tena fakeyaM tena rAdhyAsaM tanme rAdhyatAmiti japati yajamAnaH 24 caturo mAsAnna mAMM samafnAti na striyamupaiti noparyAste , jugupsetAnqtAtprAzfete , madhvafnAtyqtau bhAryAmupaiti 25 2

siddhamA prayAjebhyaH 1 AfrAvaM nava prayAjAnyajati 2 trInhutvA samAnayati trInhutvA samAnayati , dvau hutvA sarva MM! samAnIyaikaMM hutvAtyAkramyAnupUrva MM! havIMM SyabhighArayatyantataH pqSadAjyaM nopabhqtam 3 siddhamA pracaraNAt 4 upAMM fu sAvitraikakapAlAbhyAM pracarati 5 siddhamA sviSTakqtaH 6 prAvisvaSTakqto madhave svAhetiprabhqtIni mAsanAmAni juhoti catvAri vaifvadeve catvAri varuNapraghAseSu catvAri sAkamedheSvekaMM funAsIrye 7 dakSiNAkAle vatsaH prathamajo dakSiNA 8 siddhamAnuyAjebhyaH 9 pqSadAjyaM juhvAmAnIyAfrAvaM navAnuyAjAnyajati 10 vAjavatyopabhqtA saha pqSadAjyadhAnIM nigqhNAti vyudgqhNAti saMpragqhNAti nirasyati 11 ghqtAcyau stho yajamAnasya dhuryau pAtamiti vedyaMM sayoH srucau vimuxcati 12 sruci camase vAntarvedyUrdhvastiSThanbarhiranuvi-SixcanvAjinaM gqhNAti 13 vAjibhyo'nubrUhItyanuvAcayati 14 AfrAvya vAjino yajeti preSyati 15 vaSaTkqtAnuvaSaTkqte hutvoccheSeNa difaH pratiyajati difaH svAheti dikSu pUrvArdhAdupakramya pradakSiNaM paxcamena madhye SaSThena pUrvArdhe 16 feSaMM samadhA vibhajyo pahUtopahvayasvetyuktvopahUtA upahvayadhvamiti vA 17 A mA vifantvindava A galdA dhamanInAm rasena me rasaM pqNa vAjino me yajxaMM vahAni . ityqtvijaH prAfnanti yajamAnafca , hotA prathamo bhakSayate 18 siddhamA samiSTayajuSaH 19 dvirdhruvAmApyAyyaiSa te yajxo devA gAtuvida iti dve samiSTayajuSI juhoti 20 saMM vatsarIyAMM svastimAfAsa ityAha yajamAnaH 21 siddheSTiH saMtiSThate 22 sadyaH paurNamAsIMM saMsthApya qtameva parameSThyqtaM nAtyeti kiMcana qte samudra AhitaH samudre Na pqthivI dqDhA . agnistigmena fociSA tapa AkrAntamuSNihA firastapasyAhitaMM vaifvAnarasya tejasi . qtenAsya nivartaya satyena parivartaya tapasAsyAnuvartaya fivenAsyopavartaya fagmenAsyAbhivartaya . iti trifyetayA falalyA lauhAyasena kSureNa nivartayati kefAnvapati fmafrUNi 23 tadqtaM tatsatyaM taxfakeyaM tena fakeyaM tena rAdhyAsaM tanme rAdhyatAmiti japati yajamAnaH 24 caturo mAsAnna mAMM samafnAti na striyamupaiti noparyAste , jugupsetAnqtAtprAzfete , madhvafnAtyqtau bhAryAmupaiti 25 2

सिद्धमा प्रयाजेभ्यः १ आश्रावं नव प्रयाजान्यजति २ त्रीन्हुत्वा समानयति त्रीन्हुत्वा समानयति । द्वौ हुत्वा सर्वँ समानीयैकँ हुत्वात्याक्रम्यानुपूर्वँ हवीँ ष्यभिघारयत्यन्ततः पृषदाज्यं नोपभृतम् ३ सिद्धमा प्रचरणात् ४ उपाँ शु सावित्रैककपालाभ्यां प्रचरति ५ सिद्धमा स्विष्टकृतः ६ प्राविस्वष्टकृतो मधवे स्वाहेतिप्रभृतीनि मासनामानि जुहोति चत्वारि वैश्वदेवे चत्वारि वरुणप्रघासेषु चत्वारि साकमेधेष्वेकँ शुनासीर्ये ७ दक्षिणाकाले वत्सः प्रथमजो दक्षिणा ८ सिद्धमानुयाजेभ्यः ९ पृषदाज्यं जुह्वामानीयाश्रावं नवानुयाजान्यजति १० वाजवत्योपभृता सह पृषदाज्यधानीं निगृह्णाति व्युद्गृह्णाति संप्रगृह्णाति निरस्यति ११ घृताच्यौ स्थो यजमानस्य धुर्यौ पातमिति वेद्यँ सयोः स्रुचौ विमुञ्चति १२ स्रुचि चमसे वान्तर्वेद्यूर्ध्वस्तिष्ठन्बर्हिरनुवि-षिञ्चन्वाजिनं गृह्णाति १३ वाजिभ्योऽनुब्रूहीत्यनुवाचयति १४ आश्राव्य वाजिनो यजेति प्रेष्यति १५ वषट्कृतानुवषट्कृते हुत्वोच्छेषेण दिशः प्रतियजति दिशः स्वाहेति दिक्षु पूर्वार्धादुपक्रम्य प्रदक्षिणं पञ्चमेन मध्ये षष्ठेन पूर्वार्धे १६ शेषँ समधा विभज्यो पहूतोपह्वयस्वेत्युक्त्वोपहूता उपह्वयध्वमिति वा १७ आ मा विशन्त्विन्दव आ गल्दा धमनीनाम् रसेन मे रसं पृण वाजिनो मे यज्ञँ वहानि ॥ इत्यृत्विजः प्राश्नन्ति यजमानश्च । होता प्रथमो भक्षयते १८ सिद्धमा समिष्टयजुषः १९ द्विर्ध्रुवामाप्याय्यैष ते यज्ञो देवा गातुविद इति द्वे समिष्टयजुषी जुहोति २० सँ वत्सरीयाँ स्वस्तिमाशास इत्याह यजमानः २१ सिद्धेष्टिः संतिष्ठते २२ सद्यः पौर्णमासीँ संस्थाप्य ऋतमेव परमेष्ठ्यृतं नात्येति किंचन ऋते समुद्र आहितः समुद्रे ण पृथिवी दृढा ॥ अग्निस्तिग्मेन शोचिषा तप आक्रान्तमुष्णिहा शिरस्तपस्याहितँ वैश्वानरस्य तेजसि ॥ ऋतेनास्य निवर्तय सत्येन परिवर्तय तपसास्यानुवर्तय शिवेनास्योपवर्तय शग्मेनास्याभिवर्तय ॥ इति त्रिश्येतया शलल्या लौहायसेन क्षुरेण निवर्तयति केशान्वपति श्मश्रूणि २३ तदृतं तत्सत्यं तञ्शकेयं तेन शकेयं तेन राध्यासं तन्मे राध्यतामिति जपति यजमानः २४ चतुरो मासान्न माँ समश्नाति न स्त्रियमुपैति नोपर्यास्ते । जुगुप्सेतानृतात्प्राङ्शेते । मध्वश्नात्यृतौ भार्यामुपैति २५ २

सिद्धमा प्रयाजेभ्यः १ आश्रावं नव प्रयाजान्यजति २ त्रीन्हुत्वा समानयति त्रीन्हुत्वा समानयति । द्वौ हुत्वा सर्व ँ! समानीयैकँ हुत्वात्याक्रम्यानुपूर्व ँ! हवीँ ष्यभिघारयत्यन्ततः पृषदाज्यं नोपभृतम् ३ सिद्धमा प्रचरणात् ४ उपाँ शु सावित्रैककपालाभ्यां प्रचरति ५ सिद्धमा स्विष्टकृतः ६ प्राविस्वष्टकृतो मधवे स्वाहेतिप्रभृतीनि मासनामानि जुहोति चत्वारि वैश्वदेवे चत्वारि वरुणप्रघासेषु चत्वारि साकमेधेष्वेकँ शुनासीर्ये ७ दक्षिणाकाले वत्सः प्रथमजो दक्षिणा ८ सिद्धमानुयाजेभ्यः ९ पृषदाज्यं जुह्वामानीयाश्रावं नवानुयाजान्यजति १० वाजवत्योपभृता सह पृषदाज्यधानीं निगृह्णाति व्युद्गृह्णाति संप्रगृह्णाति निरस्यति ११ घृताच्यौ स्थो यजमानस्य धुर्यौ पातमिति वेद्यँ सयोः स्रुचौ विमुञ्चति १२ स्रुचि चमसे वान्तर्वेद्यूर्ध्वस्तिष्ठन्बर्हिरनुवि-षिञ्चन्वाजिनं गृह्णाति १३ वाजिभ्योऽनुब्रूहीत्यनुवाचयति १४ आश्राव्य वाजिनो यजेति प्रेष्यति १५ वषट्कृतानुवषट्कृते हुत्वोच्छेषेण दिशः प्रतियजति दिशः स्वाहेति दिक्षु पूर्वार्धादुपक्रम्य प्रदक्षिणं पञ्चमेन मध्ये षष्ठेन पूर्वार्धे १६ शेषँ समधा विभज्यो पहूतोपह्वयस्वेत्युक्त्वोपहूता उपह्वयध्वमिति वा १७ आ मा विशन्त्विन्दव आ गल्दा धमनीनाम् रसेन मे रसं पृण वाजिनो मे यज्ञँ वहानि ॥ इत्यृत्विजः प्राश्नन्ति यजमानश्च । होता प्रथमो भक्षयते १८ सिद्धमा समिष्टयजुषः १९ द्विर्ध्रुवामाप्याय्यैष ते यज्ञो देवा गातुविद इति द्वे समिष्टयजुषी जुहोति २० सँ वत्सरीयाँ स्वस्तिमाशास इत्याह यजमानः २१ सिद्धेष्टिः संतिष्ठते २२ सद्यः पौर्णमासीँ संस्थाप्य ऋतमेव परमेष्ठ्यृतं नात्येति किंचन ऋते समुद्र आहितः समुद्रे ण पृथिवी दृढा ॥ अग्निस्तिग्मेन शोचिषा तप आक्रान्तमुष्णिहा शिरस्तपस्याहितँ वैश्वानरस्य तेजसि ॥ ऋतेनास्य निवर्तय सत्येन परिवर्तय तपसास्यानुवर्तय शिवेनास्योपवर्तय शग्मेनास्याभिवर्तय ॥ इति त्रिश्येतया शलल्या लौहायसेन क्षुरेण निवर्तयति केशान्वपति श्मश्रूणि २३ तदृतं तत्सत्यं तञ्शकेयं तेन शकेयं तेन राध्यासं तन्मे राध्यतामिति जपति यजमानः २४ चतुरो मासान्न माँ समश्नाति न स्त्रियमुपैति नोपर्यास्ते । जुगुप्सेतानृतात्प्राङ्शेते । मध्वश्नात्यृतौ भार्यामुपैति २५ २


128

v¨,p[`;s;’tuWuR m;meWu 1 vwdeivk\ iv/;nm( 2 p s'cr;,;m( 3 m;¨Tyw p[itp[Sq;t; vTs;np;kroTy?vyuRv;R¨y" xuN/SveTy²ºrvo=te 22 deve>y" xuM.Sveit Éskt;É." p[rocyit 23 a;po árp[' invRhteit n;.erÉ/ p[;gudIcIrpo in"s;ryit 24 p[itp[Sq;t; d²=,;' veid' kroTyoÿrSm;Tpárg[h;driˆ-m;]mNtr; 25 sme p[;cI .vto ) yq; hvI\ iW s'.veyuStq; itr’I 26 Ek ¬Tkr" 27 apre,oÿr;\ StMbyjuhRrit 28 p[o=,I" s\ SÕTyeN{ -`oW;STv; purSt;ÃsuÉ." p;®NTvitp[.OitÉ." p[;„Ÿ% ¬ÿrveid' p[o=it p[d²=,muÿrørnupár£;mn( 29 p[itpár£My ipt¿,;' .;g/eyI" Sqeit xeW' d²=,t ¬ÿrvedeinRnyit 30 ihrySTveTyU?v;R \ §ucmuíÈð;it 32 a;hvnIyeŒÉ¦p[,yn;in p[Ty;/ÿ" 33 n;É.' p*td;rvw" párd/;it Ð iv;yursIit m?ym' /[uv²=itrsIit d²=,mCyut²=dsITyuÿrm( 34 a¦e.RSm;Sy¦e purIWmsIit s'.;r;É¥vpit pUtd;¨guGgulkƒ¨sugâN/tejn\ vOã,erlUnpUvRSy;Ntr;ê©;dU,;RStukm( 35 iv.[;@±bOh²TpbâTvit s'.;r;-nÉ.mOxit 36 c;Tv;l;dupymnI" kÚ¨te veidpurIW;Tp[itp[Sq;t; 37 a¦ye p[,Iym;n;y;nub[UhITynuv;cyTyɦ>y;\ v; 38 i]rnUÿ_;y;m-ɦp[,yn;Nyu´zt" 39 a?vyuRr;¦I/[;y p[d;y yÿe p;vk cÕm; k²°d;g" pUvoR y" s¥pro .v;És `Oten Tv' tNv\ v/RySv m; m; ih\ sIrÉ/gt' purSt;t( ) Sv;h; Ð ”it xeWe juhoit 40 aɦp[,yn;Ny;d;y p[;cImnu p[idx' p[eih ivÃ;init hrt" 41 è,;RvNtÉmTyuCym;ne yD" p[Tyu Ï;Tsumt* mtIn;\ y];vh²Nt kvy" puåÉ, ) dI`Rm;yuyRjm;n;y ivNd;q;sIdSv mhte s*.g;y Ð ”it s'.;reãvɦ' ind/;Tyvo+y p[itp[Sq;t; smy; d²=,Sy;" pUv;R/eR 42 mnuãvæv; in/Imih mnuãv-TsÉm/Imih a¦e mnuãvdi©ro dev;Ndev;yte yjm;n;y Sv;h; Ð ”it sÉm/;v;d/t" 43 a¦e kÚl;ymsIit d²=,t a;hvnIySyopym-nIinRvpit 44 ¬lpr;Éj>y;m;hvnIy* párStIyR s¢ te a¦e sÉm/ ”it pU,;Róto juót" 45 p[itp[Sq;t; d²=,Sy; vede¨ÿrSy;" Åo,erÉ/ SFyen sÕTs'É.næyoÿrSy; d²=,Sm;d\ s;t( 46 pOqÔm;RÉ, kÚ¨t" 47 a?vyuR" p[wW;n;h 48 ip·lep* innIyoÿr* párg[;h* párgOðIt" 49 Ésõm;Jyg[he>y" 50 ctugORhIt;Ny;Jy;in pOWd;Jyv²Nt gOð;it 51 Ésõm;Jy;n;\ s;dn;t( 52 3

varuNapraghAsAfcaturSu mAmeSu 1 vaifvadevikaMM vidhAnam 2 paxca saMcarANAm 3 mArutyai pratiprasthAtA vatsAnapAkarotyadhvaryurvAruNyai 4 pqthagidhmAbarhiSI saMnahyataH , sakqtsaMnaddhaM pratiprasthAtA 5 yathAkAlaM pqthagdohayataH 6 siddhamA pAtraprayojanAt 7 pqthakpAtrANi prayunakti sruvapaxcamAH srucaH pratiprasthAtA dve carusthAlyau sphyaMM vedaM ca 8 siddhamA nirvapaNAt 9 paxca saMcarANi nirupyAdhvaryuraindra ?AgnaM dvAdafakapAlaM nirvapati kAyamekakapAlam 10 yathAkAlamAmikSe pqthaksaMpAdayataH 11 siddhamAbhivAsanAt 12 piSTalepaM nidhAyAgreNAhavanIyaM triSu prakrameSvaparimite vAvakAfe pqSThyAfazkuM nihatya vedAdAnaprabhqti vediMM vidadhAti SaTfayAM prAcIM catuHfayAM pafcAttrifayAM purastAt 13 pUrvArdhe vedyA vitqtIyamAtre'ratnimAtrIM caturdiSTimuttaravediMM vidadhAti 14 agreNotkaraM prakramamAtre vederuddhatyAvokSya cAtvAlaMM famyayA parimimIte taptAyanI me'sIti dakSiNato vittAyanI me'sIti pafcAdavatAnmA nAthitamityuttara-to'vatAdvyathitamiti purastAt 15 agne azgira iti purastAtpratyazmukhafcAtvAlaMM spayenAbhihanti 16 AyunA nAmnehIti pAMM sUnpANau kurute 17 vasavastvA harantvitiprabhqtibhiH prAzmukha uttaravedyAM nivapati . yo dvitIyasyAmiti dvitIyaMM yastqtIyasyAmiti tqtIyaMM , samAnamanyattUSNIM caturtham 18 videragne nabho nAma yatta iti jAnudaghnamqjuM caturasraM khAtvottaravedyAM nivapati 19 siMM hIrasi mahiSIrasItyuttaravediM karoti 20 tasyAM madhye prAdefamAtrIM caturasrAM nAbhiM karoti 21 devebhyaH fundhasvetyadbhiravokSate 22 devebhyaH fumbhasveti sikatAbhiH prarocayati 23 Apo ripraM nirvahateti nAbheradhi prAgudIcIrapo niHsArayati 24 pratiprasthAtA dakSiNAM vediM karotyottarasmAtparigrahAdaratni-mAtramantarA 25 same prAcI bhavato , yathA havIMM Si saMbhaveyustathA tirafcI 26 eka utkaraH 27 apareNottarAMM stambayajurharati 28 prokSaNIH saMM skqtyendra -ghoSAstvA purastAdvasubhiH pAntvitiprabhqtibhiH prAzmukha uttaravediM prokSati pradakSiNamuttarairanuparikrAman 29 pratiparikramya pitQNAM bhAgadheyIH stheti feSaM dakSiNata uttaravederninayati 30 hiraNyamantardhAya paxcagqhItena nAbhiMM vyAghArayati siMM hIrasi sapatnasAhI svAhetiprabhqtibhirdakSiNe'?MM se savyAyAMM froNau dakSiNAyAMM froNau savye'?MM se madhye paxcamam 31 bhUtebhyastvetyUrdhvAMM srucamudgqhNAti 32 AhavanIye'gnipraNayanAni pratyAdhattaH 33 nAbhiM pautadAravaiH paridadhAti . vifvAyurasIti madhyamaM dhruvakSitirasIti dakSiNamacyutakSidasItyuttaram 34 agnerbhasmAsyagne purISamasIti saMbhArAnnivapati pUtadAruguggulakerusugandhitejanaMM vqSNeralUnapUrvasyAntarAfqzgAdUrNAstukam 35 vibhrADbqhatpibatviti saMbhArA-nabhimqfati 36 cAtvAlAdupayamanIH kurute vedipurISAtpratiprasthAtA 37 agnaye praNIyamAnAyAnubrUhItyanuvAcayatyagnibhyAMM vA 38 triranUktAyAma-gnipraNayanAnyudyachataH 39 adhvaryurAgnIdhrAya pradAya yatte pAvaka cakqmA kaccidAgaH pUrvo yaH sannaparo bhavAsi ghqtena tvaM tanvaMM vardhayasva mA mA hiMM sIradhigataM purastAt , svAhA . iti feSe juhoti 40 agnipraNayanAnyAdAya prAcImanu pradifaM prehi vidvAniti harataH 41 UrNAvantamityucyamAne yajxaH pratyu SThAtsumatau matInAMM yatrAvahanti kavayaH purUNi , dIrghamAyuryajamAnAya vindAthAsIdasva mahate saubhagAya . iti saMbhAreSvagniM nidadhAtyavokSya pratiprasthAtA samayA dakSiNasyAH pUrvArdhe 42 manuSvattvA nidhImahi manuSva-tsamidhImahi agne manuSvadazgiro devAndevAyate yajamAnAya svAhA . iti samidhAvAdadhataH 43 agne kulAyamasIti dakSiNata AhavanIyasyopayama-nIrnivapati 44 ulaparAjibhyAmAhavanIyau paristIrya sapta te agne samidha iti pUrNAhuto juhutaH 45 pratiprasthAtA dakSiNasyA vederuttarasyAH froNeradhi sphyena sakqtsaMbhinattyottarasyA dakSiNasmAdaMM sAt 46 pqthakkarmANi kurutaH 47 adhvaryuH praiSAnAha 48 piSTalepau ninIyottarau parigrAhau parigqhNItaH 49 siddhamAjyagrahebhyaH 50 caturgqhItAnyAjyAni pqSadAjyavanti gqhNAti 51 siddhamAjyAnAMM sAdanAt 52 3

varuNapraghAsAfcaturSu mAmeSu 1 vaifvadevikaMM vidhAnam 2 paxca saMcarANAm 3 mArutyai pratiprasthAtA vatsAnapAkarotyadhvaryurvAruNyai 4 pqthagidhmAbarhiSI saMnahyataH , sakqtsaMnaddhaM pratiprasthAtA 5 yathAkAlaM pqthagdohayataH 6 siddhamA pAtraprayojanAt 7 pqthakpAtrANi prayunakti sruvapaxcamAH srucaH pratiprasthAtA dve carusthAlyau sphyaMM vedaM ca 8 siddhamA nirvapaNAt 9 paxca saMcarANi nirupyAdhvaryuraindrA gnaM dvAdafakapAlaM nirvapati kAyamekakapAlam 10 yathAkAlamAmikSe pqthaksaMpAdayataH 11 siddhamAbhivAsanAt 12 piSTalepaM nidhAyAgreNAhavanIyaM triSu prakrameSvaparimite vAvakAfe pqSThyAfazkuM nihatya vedAdAnaprabhqti vediMM vidadhAti SaTfayAM prAcIM catuHfayAM pafcAttrifayAM purastAt 13 pUrvArdhe vedyA vitqtIyamAtre'ratnimAtrIM caturdiSTimuttaravediMM vidadhAti 14 agreNotkaraM prakramamAtre vederuddhatyAvokSya cAtvAlaMM famyayA parimimIte taptAyanI me'sIti dakSiNato vittAyanI me'sIti pafcAdavatAnmA nAthitamityuttara-to'vatAdvyathitamiti purastAt 15 agne azgira iti purastAtpratyazmukhafcAtvAlaMM spayenAbhihanti 16 AyunA nAmnehIti pAMM sUnpANau kurute 17 vasavastvA harantvitiprabhqtibhiH prAzmukha uttaravedyAM nivapati . yo dvitIyasyAmiti dvitIyaMM yastqtIyasyAmiti tqtIyaMM , samAnamanyattUSNIM caturtham 18 videragne nabho nAma yatta iti jAnudaghnamqjuM caturasraM khAtvottaravedyAM nivapati 19 siMM hIrasi mahiSIrasItyuttaravediM karoti 20 tasyAM madhye prAdefamAtrIM caturasrAM nAbhiM karoti 21 devebhyaH fundhasvetyadbhiravokSate 22 devebhyaH fumbhasveti sikatAbhiH prarocayati 23 Apo ripraM nirvahateti nAbheradhi prAgudIcIrapo niHsArayati 24 pratiprasthAtA dakSiNAM vediM karotyottarasmAtparigrahAdaratni-mAtramantarA 25 same prAcI bhavato , yathA havIMM Si saMbhaveyustathA tirafcI 26 eka utkaraH 27 apareNottarAMM stambayajurharati 28 prokSaNIH saMM skqtyendra -ghoSAstvA purastAdvasubhiH pAntvitiprabhqtibhiH prAzmukha uttaravediM prokSati pradakSiNamuttarairanuparikrAman 29 pratiparikramya pitQNAM bhAgadheyIH stheti feSaM dakSiNata uttaravederninayati 30 hiraNyamantardhAya paxcagqhItena nAbhiMM vyAghArayati siMM hIrasi sapatnasAhI svAhetiprabhqtibhirdakSiNe'MM! se savyAyAMM froNau dakSiNAyAMM froNau savye'MM! se madhye paxcamam 31 bhUtebhyastvetyUrdhvA MM! srucamudgqhNAti 32 AhavanIye'gnipraNayanAni pratyAdhattaH 33 nAbhiM pautadAravaiH paridadhAti . vifvAyurasIti madhyamaM dhruvakSitirasIti dakSiNamacyutakSidasItyuttaram 34 agnerbhasmAsyagne purISamasIti saMbhArAnnivapati pUtadAruguggulakerusugandhitejanaMM vqSNeralUnapUrvasyAntarAfqzgAdUrNAstukam 35 vibhrADbqhatpibatviti saMbhArA-nabhimqfati 36 cAtvAlAdupayamanIH kurute vedipurISAtpratiprasthAtA 37 agnaye praNIyamAnAyAnubrUhItyanuvAcayatyagnibhyAMM vA 38 triranUktAyAma-gnipraNayanAnyudyachataH 39 adhvaryurAgnIdhrAya pradAya yatte pAvaka cakqmA kaccidAgaH pUrvo yaH sannaparo bhavAsi ghqtena tvaM tanvaMM vardhayasva mA mA hiMM sIradhigataM purastAt , svAhA . iti feSe juhoti 40 agnipraNayanAnyAdAya prAcImanu pradifaM prehi vidvAniti harataH 41 UrNAvantamityucyamAne yajxaH pratyu SThAtsumatau matInAMM yatrAvahanti kavayaH purUNi , dIrghamAyuryajamAnAya vindAthAsIdasva mahate saubhagAya . iti saMbhAreSvagniM nidadhAtyavokSya pratiprasthAtA samayA dakSiNasyAH pUrvArdhe 42 manuSvattvA nidhImahi manuSva-tsamidhImahi agne manuSvadazgiro devAndevAyate yajamAnAya svAhA . iti samidhAvAdadhataH 43 agne kulAyamasIti dakSiNata AhavanIyasyopayama-nIrnivapati 44 ulaparAjibhyAmAhavanIyau paristIrya sapta te agne samidha iti pUrNAhuto juhutaH 45 pratiprasthAtA dakSiNasyA vederuttarasyAH froNeradhi sphyena sakqtsaMbhinattyottarasyA dakSiNasmAdaMM sAt 46 pqthakkarmANi kurutaH 47 adhvaryuH praiSAnAha 48 piSTalepau ninIyottarau parigrAhau parigqhNItaH 49 siddhamAjyagrahebhyaH 50 caturgqhItAnyAjyAni pqSadAjyavanti gqhNAti 51 siddhamAjyAnAMM sAdanAt 52 3

वरुणप्रघासाश्चतुर्षु मामेषु १ वैश्वदेविकँ विधानम् २ पञ्च संचराणाम् ३ मारुत्यै प्रतिप्रस्थाता वत्सानपाकरोत्यध्वर्युर्वारुण्यै ४ पृथगिध्माबर्हिषी संनह्यतः । सकृत्संनद्धं प्रतिप्रस्थाता ५ यथाकालं पृथग्दोहयतः ६ सिद्धमा पात्रप्रयोजनात् ७ पृथक्पात्राणि प्रयुनक्ति स्रुवपञ्चमाः स्रुचः प्रतिप्रस्थाता द्वे चरुस्थाल्यौ स्फ्यँ वेदं च ८ सिद्धमा निर्वपणात् ९ पञ्च संचराणि निरुप्याध्वर्युरैन्द्र ?ाग्नं द्वादशकपालं निर्वपति कायमेककपालम् १० यथाकालमामिक्षे पृथक्संपादयतः ११ सिद्धमाभिवासनात् १२ पिष्टलेपं निधायाग्रेणाहवनीयं त्रिषु प्रक्रमेष्वपरिमिते वावकाशे पृष्ठ्याशङ्कुं निहत्य वेदादानप्रभृति वेदिँ विदधाति षट्शयां प्राचीं चतुःशयां पश्चात्त्रिशयां पुरस्तात् १३ पूर्वार्धे वेद्या वितृतीयमात्रेऽरत्निमात्रीं चतुर्दिष्टिमुत्तरवेदिँ विदधाति १४ अग्रेणोत्करं प्रक्रममात्रे वेदेरुद्धत्यावोक्ष्य चात्वालँ शम्यया परिमिमीते तप्तायनी मेऽसीति दक्षिणतो वित्तायनी मेऽसीति पश्चादवतान्मा नाथितमित्युत्तर-तोऽवताद्व्यथितमिति पुरस्तात् १५ अग्ने अङ्गिर इति पुरस्तात्प्रत्यङ्मुखश्चात्वालँ स्पयेनाभिहन्ति १६ आयुना नाम्नेहीति पाँ सून्पाणौ कुरुते १७ वसवस्त्वा हरन्त्वितिप्रभृतिभिः प्राङ्मुख उत्तरवेद्यां निवपति ॥ यो द्वितीयस्यामिति द्वितीयँ यस्तृतीयस्यामिति तृतीयँ । समानमन्यत्तूष्णीं चतुर्थम् १८ विदेरग्ने नभो नाम यत्त इति जानुदघ्नमृजुं चतुरस्रं खात्वोत्तरवेद्यां निवपति १९ सिँ हीरसि महिषीरसीत्युत्तरवेदिं करोति २० तस्यां मध्ये प्रादेशमात्रीं चतुरस्रां नाभिं करोति २१ देवेभ्यः शुन्धस्वेत्यद्भिरवोक्षते २२ देवेभ्यः शुम्भस्वेति सिकताभिः प्ररोचयति २३ आपो रिप्रं निर्वहतेति नाभेरधि प्रागुदीचीरपो निःसारयति २४ प्रतिप्रस्थाता दक्षिणां वेदिं करोत्योत्तरस्मात्परिग्रहादरत्नि-मात्रमन्तरा २५ समे प्राची भवतो । यथा हवीँ षि संभवेयुस्तथा तिरश्ची २६ एक उत्करः २७ अपरेणोत्तराँ स्तम्बयजुर्हरति २८ प्रोक्षणीः सँ स्कृत्येन्द्र -घोषास्त्वा पुरस्ताद्वसुभिः पान्त्वितिप्रभृतिभिः प्राङ्मुख उत्तरवेदिं प्रोक्षति प्रदक्षिणमुत्तरैरनुपरिक्रामन् २९ प्रतिपरिक्रम्य पितॄणां भागधेयीः स्थेति शेषं दक्षिणत उत्तरवेदेर्निनयति ३० हिरण्यमन्तर्धाय पञ्चगृहीतेन नाभिँ व्याघारयति सिँ हीरसि सपत्नसाही स्वाहेतिप्रभृतिभिर्दक्षिणेऽ?ँ से सव्यायाँ श्रोणौ दक्षिणायाँ श्रोणौ सव्येऽ?ँ से मध्ये पञ्चमम् ३१ भूतेभ्यस्त्वेत्यूर्ध्वाँ स्रुचमुद्गृह्णाति ३२ आहवनीयेऽग्निप्रणयनानि प्रत्याधत्तः ३३ नाभिं पौतदारवैः परिदधाति ॥ विश्वायुरसीति मध्यमं ध्रुवक्षितिरसीति दक्षिणमच्युतक्षिदसीत्युत्तरम् ३४ अग्नेर्भस्मास्यग्ने पुरीषमसीति संभारान्निवपति पूतदारुगुग्गुलकेरुसुगन्धितेजनँ वृष्णेरलूनपूर्वस्यान्तराशृङ्गादूर्णास्तुकम् ३५ विभ्राड्बृहत्पिबत्विति संभारा-नभिमृशति ३६ चात्वालादुपयमनीः कुरुते वेदिपुरीषात्प्रतिप्रस्थाता ३७ अग्नये प्रणीयमानायानुब्रूहीत्यनुवाचयत्यग्निभ्याँ वा ३८ त्रिरनूक्तायाम-ग्निप्रणयनान्युद्यछतः ३९ अध्वर्युराग्नीध्राय प्रदाय यत्ते पावक चकृमा कच्चिदागः पूर्वो यः सन्नपरो भवासि घृतेन त्वं तन्वँ वर्धयस्व मा मा हिँ सीरधिगतं पुरस्तात् । स्वाहा ॥ इति शेषे जुहोति ४० अग्निप्रणयनान्यादाय प्राचीमनु प्रदिशं प्रेहि विद्वानिति हरतः ४१ ऊर्णावन्तमित्युच्यमाने यज्ञः प्रत्यु ष्ठात्सुमतौ मतीनाँ यत्रावहन्ति कवयः पुरूणि । दीर्घमायुर्यजमानाय विन्दाथासीदस्व महते सौभगाय ॥ इति संभारेष्वग्निं निदधात्यवोक्ष्य प्रतिप्रस्थाता समया दक्षिणस्याः पूर्वार्धे ४२ मनुष्वत्त्वा निधीमहि मनुष्व-त्समिधीमहि अग्ने मनुष्वदङ्गिरो देवान्देवायते यजमानाय स्वाहा ॥ इति समिधावादधतः ४३ अग्ने कुलायमसीति दक्षिणत आहवनीयस्योपयम-नीर्निवपति ४४ उलपराजिभ्यामाहवनीयौ परिस्तीर्य सप्त ते अग्ने समिध इति पूर्णाहुतो जुहुतः ४५ प्रतिप्रस्थाता दक्षिणस्या वेदेरुत्तरस्याः श्रोणेरधि स्फ्येन सकृत्संभिनत्त्योत्तरस्या दक्षिणस्मादँ सात् ४६ पृथक्कर्माणि कुरुतः ४७ अध्वर्युः प्रैषानाह ४८ पिष्टलेपौ निनीयोत्तरौ परिग्राहौ परिगृह्णीतः ४९ सिद्धमाज्यग्रहेभ्यः ५० चतुर्गृहीतान्याज्यानि पृषदाज्यवन्ति गृह्णाति ५१ सिद्धमाज्यानाँ सादनात् ५२ ३

वरुणप्रघासाश्चतुर्षु मामेषु १ वैश्वदेविकँ विधानम् २ पञ्च संचराणाम् ३ मारुत्यै प्रतिप्रस्थाता वत्सानपाकरोत्यध्वर्युर्वारुण्यै ४ पृथगिध्माबर्हिषी संनह्यतः । सकृत्संनद्धं प्रतिप्रस्थाता ५ यथाकालं पृथग्दोहयतः ६ सिद्धमा पात्रप्रयोजनात् ७ पृथक्पात्राणि प्रयुनक्ति स्रुवपञ्चमाः स्रुचः प्रतिप्रस्थाता द्वे चरुस्थाल्यौ स्फ्यँ वेदं च ८ सिद्धमा निर्वपणात् ९ पञ्च संचराणि निरुप्याध्वर्युरैन्द्रा ग्नं द्वादशकपालं निर्वपति कायमेककपालम् १० यथाकालमामिक्षे पृथक्संपादयतः ११ सिद्धमाभिवासनात् १२ पिष्टलेपं निधायाग्रेणाहवनीयं त्रिषु प्रक्रमेष्वपरिमिते वावकाशे पृष्ठ्याशङ्कुं निहत्य वेदादानप्रभृति वेदिँ विदधाति षट्शयां प्राचीं चतुःशयां पश्चात्त्रिशयां पुरस्तात् १३ पूर्वार्धे वेद्या वितृतीयमात्रेऽरत्निमात्रीं चतुर्दिष्टिमुत्तरवेदिँ विदधाति १४ अग्रेणोत्करं प्रक्रममात्रे वेदेरुद्धत्यावोक्ष्य चात्वालँ शम्यया परिमिमीते तप्तायनी मेऽसीति दक्षिणतो वित्तायनी मेऽसीति पश्चादवतान्मा नाथितमित्युत्तर-तोऽवताद्व्यथितमिति पुरस्तात् १५ अग्ने अङ्गिर इति पुरस्तात्प्रत्यङ्मुखश्चात्वालँ स्पयेनाभिहन्ति १६ आयुना नाम्नेहीति पाँ सून्पाणौ कुरुते १७ वसवस्त्वा हरन्त्वितिप्रभृतिभिः प्राङ्मुख उत्तरवेद्यां निवपति ॥ यो द्वितीयस्यामिति द्वितीयँ यस्तृतीयस्यामिति तृतीयँ । समानमन्यत्तूष्णीं चतुर्थम् १८ विदेरग्ने नभो नाम यत्त इति जानुदघ्नमृजुं चतुरस्रं खात्वोत्तरवेद्यां निवपति १९ सिँ हीरसि महिषीरसीत्युत्तरवेदिं करोति २० तस्यां मध्ये प्रादेशमात्रीं चतुरस्रां नाभिं करोति २१ देवेभ्यः शुन्धस्वेत्यद्भिरवोक्षते २२ देवेभ्यः शुम्भस्वेति सिकताभिः प्ररोचयति २३ आपो रिप्रं निर्वहतेति नाभेरधि प्रागुदीचीरपो निःसारयति २४ प्रतिप्रस्थाता दक्षिणां वेदिं करोत्योत्तरस्मात्परिग्रहादरत्नि-मात्रमन्तरा २५ समे प्राची भवतो । यथा हवीँ षि संभवेयुस्तथा तिरश्ची २६ एक उत्करः २७ अपरेणोत्तराँ स्तम्बयजुर्हरति २८ प्रोक्षणीः सँ स्कृत्येन्द्र -घोषास्त्वा पुरस्ताद्वसुभिः पान्त्वितिप्रभृतिभिः प्राङ्मुख उत्तरवेदिं प्रोक्षति प्रदक्षिणमुत्तरैरनुपरिक्रामन् २९ प्रतिपरिक्रम्य पितॄणां भागधेयीः स्थेति शेषं दक्षिणत उत्तरवेदेर्निनयति ३० हिरण्यमन्तर्धाय पञ्चगृहीतेन नाभिँ व्याघारयति सिँ हीरसि सपत्नसाही स्वाहेतिप्रभृतिभिर्दक्षिणेऽँ! से सव्यायाँ श्रोणौ दक्षिणायाँ श्रोणौ सव्येऽँ! से मध्ये पञ्चमम् ३१ भूतेभ्यस्त्वेत्यूर्ध्वा ँ! स्रुचमुद्गृह्णाति ३२ आहवनीयेऽग्निप्रणयनानि प्रत्याधत्तः ३३ नाभिं पौतदारवैः परिदधाति ॥ विश्वायुरसीति मध्यमं ध्रुवक्षितिरसीति दक्षिणमच्युतक्षिदसीत्युत्तरम् ३४ अग्नेर्भस्मास्यग्ने पुरीषमसीति संभारान्निवपति पूतदारुगुग्गुलकेरुसुगन्धितेजनँ वृष्णेरलूनपूर्वस्यान्तराशृङ्गादूर्णास्तुकम् ३५ विभ्राड्बृहत्पिबत्विति संभारा-नभिमृशति ३६ चात्वालादुपयमनीः कुरुते वेदिपुरीषात्प्रतिप्रस्थाता ३७ अग्नये प्रणीयमानायानुब्रूहीत्यनुवाचयत्यग्निभ्याँ वा ३८ त्रिरनूक्तायाम-ग्निप्रणयनान्युद्यछतः ३९ अध्वर्युराग्नीध्राय प्रदाय यत्ते पावक चकृमा कच्चिदागः पूर्वो यः सन्नपरो भवासि घृतेन त्वं तन्वँ वर्धयस्व मा मा हिँ सीरधिगतं पुरस्तात् । स्वाहा ॥ इति शेषे जुहोति ४० अग्निप्रणयनान्यादाय प्राचीमनु प्रदिशं प्रेहि विद्वानिति हरतः ४१ ऊर्णावन्तमित्युच्यमाने यज्ञः प्रत्यु ष्ठात्सुमतौ मतीनाँ यत्रावहन्ति कवयः पुरूणि । दीर्घमायुर्यजमानाय विन्दाथासीदस्व महते सौभगाय ॥ इति संभारेष्वग्निं निदधात्यवोक्ष्य प्रतिप्रस्थाता समया दक्षिणस्याः पूर्वार्धे ४२ मनुष्वत्त्वा निधीमहि मनुष्व-त्समिधीमहि अग्ने मनुष्वदङ्गिरो देवान्देवायते यजमानाय स्वाहा ॥ इति समिधावादधतः ४३ अग्ने कुलायमसीति दक्षिणत आहवनीयस्योपयम-नीर्निवपति ४४ उलपराजिभ्यामाहवनीयौ परिस्तीर्य सप्त ते अग्ने समिध इति पूर्णाहुतो जुहुतः ४५ प्रतिप्रस्थाता दक्षिणस्या वेदेरुत्तरस्याः श्रोणेरधि स्फ्येन सकृत्संभिनत्त्योत्तरस्या दक्षिणस्मादँ सात् ४६ पृथक्कर्माणि कुरुतः ४७ अध्वर्युः प्रैषानाह ४८ पिष्टलेपौ निनीयोत्तरौ परिग्राहौ परिगृह्णीतः ४९ सिद्धमाज्यग्रहेभ्यः ५० चतुर्गृहीतान्याज्यानि पृषदाज्यवन्ति गृह्णाति ५१ सिद्धमाज्यानाँ सादनात् ५२ ३


131

¬ÿrto g;hRpTySy p[itp[Sq;t;myvip·;n;' dÝ; krM.p;];É, kroTyekoõINy©‘ÏpvRm;];É, y;vNtoŒm;Ty; yjm;nSywkù c;É/km( 1 xmIp,wR" pUrÉyTv; xUpeR ind/;it 2 meW' ÕTv; meWI' kroit y;v²Nt pu®Ll©;in xKyerNS]I²l©;in meãy;" p[itp[Sq;t; 3 p[=;Lyo,;R" XleWyt" 4 pr"xt;in pr"sh§;É, c;g[t" xmIp,;Rin invpt" 5 iv§;Vy;Ém=e p;} yorv/ÿ" 6 v;¨y;' p[cyoRp;Ste p[itp[Sq;t; 20 a?vyuRrøN{ ;¦WÏÙ" p[crit 21 m;¨Tyw p[itp[Sq;t; s'p[eãyNp[crit 22 tSy;" pUveR,;vd;nen sh meWImv´Ty?vyuR¨ÿre, v;¨y;' p[crt" 28 xeWe sm;nIy .=y²Nt 29 Ésõ' pˆIs\ y;je>y" 30 a?vyuR" pˆI" s\ y;jyTyUhen pˆI\ vedyov;RcyTyUhen yjm;noŒnumN]yte 31 Ésõm; sÉm·yju>yR" 32 i]/‰ŸRv;m;Py;Yy yD yD' gzøW te yDo dev; g;tuivd ”it ]IÉ, sÉm·yjU\ iW juhoit d²=,âSmNp[itp[Sq;t; 33 a;JyxeWe sm;nIy §uK§uv;v;JySq;lIm;dÿe p[itp[Sq;t; tuWinãk;Wm;¦I/[" §ucm?vyuR" 34 ¬¨\ ih r;j; v¨,’k;reit c;Tv;l;Tp[yNto jp²Nt 35 xt' te r;jÉ¥Typ" pr;ëXy itÏNto Œv.qe p[cr²Nt 36 Sq;vr;su tO,' p[;Sy;Psu juhoit 37 a¦ernIkÉmit ctugORhItSy §*cm;`;rm;`;ryit 38 apbihRW" p[y;j;nuy;j;Nyjit 39 a;Jy.;g;>y;' p[cyR tuWinãk;-WSy;vd;y v¨,\ yjit xeWe,;¦Iv¨,* ¾Sv·ÕTSq;ne 40 tdNt; s'itÏte 41 ivcOÿ* v¨,Sy p;x ”TypoŒNt;iÃãy²Nt Ð p[TySto v¨,Sy p;x ”it p[TySy²Nt Ð nmo v¨,Sy p;x;yeit nmSkÚvR²Nt 42 /;»o /;» ”it itsOÉ." progoÏ' m;jRyNte 43 anpe=m;,;" p[Ty;y²Nt 44 at Ev sÉm/;v;hr²Nt 45 E/oŒSyeÉ/WImhIit sÉm/m;d/;it sÉmdÉs smeÉ/WImhIit iÃtIy;m( 46 apo a´;Nvc;árWÉmTyupitÏNte g;hRpTye tUã,I' pˆI 47 bihRWI anup[hrt" 48 párvTsrIy;\ SvâStm;x;s ”Ty;h yjm;n" 49 Ésõei·" s'itÏte 50 s´" p*rt" 48 párvTsrIy;\ SvâStm;x;s ”Ty;h yjm;n" 49 Ésõei·" s'itÏte 50 s´" p*,Rm;sI\ s\ Sq;Py yõmR" py;RvtRyÿdNt;TpOÉqVy; aÉ/ ) ten;hmSy b[÷,; invtRy;Ém jIvse 51 aɦâStGmen xoÉcWeitp[.Oit sm;nm( 52 4

uttarato gArhapatyasya pratiprasthAtAmayavapiSTAnAM dadhnA karambhapAtrANi karotyekoddhInyazguSThaparvamAtrANi yAvanto'mAtyA yajamAnasyaikaM cAdhikam 1 famIparNaiH pUrayitvA fUrpe nidadhAti 2 meSaM kqtvA meSIM karoti yAvanti pullizgAni fakyeranstrIlizgAni meSyAH pratiprasthAtA 3 prakSAlyorNAH fleSayataH 4 paraHfatAni paraHsahasrANi cAgrataH famIparNAni nivapataH 5 visrAvyAmikSe pA tr?yoravadhattaH 6 vAruNyai niSkASaMM fiSTvA payasyayoH karIrasa-ktUnAvapataH 7 mArutyAM meSamavadadhAti vAruNyAM meSIm 8 AsAdayantau vipariharata aindra ?AgnaSaSThAnyuttarasyAM mArutIM pratiprasthAtA dakSiNasyAMM vAru-NyekakapAlAvuttarasyAmu bhayatra nirmathyaH 9 siddhamA saMmArjanAt 10 saMmqSTa uttarasminpratiprasthAtA gArhapatyAnte pqchati patni kati te kAntA yadi mithyA vakSyasi priyatamaste saMM sthAsyatIti , yaM nirdifettaMM varuNo gqhNAtviti brUyAt 11 praghAsyAnhavAmaha iti patnI 12 karambhapAtrANyAdAyApareNa vihAraM dakSiNAtikramyAgreNa dakSiNamagniM purastAtpratyaxcAvavatiSThete fUrpaMM firasoravadhAya 13 mo Su Na indre ti japati yajamAna uttaratastiSThan 14 yadgrAme yadaraNya iti juhutaH fUrpeNa karambhapAtrANi 15 akrankarma karmakqta iti vyutkrAmata 16 saMmqSTedakSiNasminsiddhamA pravarAt 17 adhvaryuH pravqNIte 18 siddhamA pracaraNAt 19 AjyabhAgAbhyAM pracaryopAste pratiprasthAtA 20 adhvaryuraindra ?AgnaSaSThaiH pracarati 21 mArutyai pratiprasthAtA saMpreSyanpracarati 22 tasyAH pUrveNAvadAnena saha meSImavadyatyadhvaryuruttareNa vAruNyA meSam 13 ekakapAlena pracarya mAsanAmAni juhoti 24 ubhayatra sviSTakqtsamAnIyeDAm 25 mithunau gAvau dakSiNA 26 siddhamA vAjinAt 27 ubhau vAjibhyAM pracarataH 28 feSe samAnIya bhakSayanti 29 siddhaM patnIsaMM yAjebhyaH 30 adhvaryuH patnIH saMM yAjayatyUhena patnIMM vedayorvAcayatyUhena yajamAno'numantrayate 31 siddhamA samiSTayajurbhyaH 32 trirdhruvAmApyAyya yajxa yajxaM gachaiSa te yajxo devA gAtuvida iti trINi samiSTayajUMM Si juhoti dakSiNasminpratiprasthAtA 33 AjyafeSe samAnIya sruksruvAvAjyasthAlImAdatte pratiprasthAtA tuSaniSkASamAgnIdhraH srucamadhvaryuH 34 uruMM hi rAjA varuNafcakAreti cAtvAlAtprayanto japanti 35 fataM te rAjannityapaH parAdqfya tiSThanto 'vabhathe pracaranti 36 sthAvarAsu tqNaM prAsyApsu juhoti 37 agneranIkamiti caturgqhItasya sraucamAghAramAghArayati 38 apabarhiSaH prayAjAnuyAjAnyajati 39 AjyabhAgAbhyAM pracarya tuSaniSkA-SasyAvadAya varuNaMM yajati feSeNAgnIvaruNau sviSTakqtsthAne 40 tadantA saMtiSThate 41 vicqttau varuNasya pAfa ityapo'ntAdviSyanti . pratyasto varuNasya pAfa iti pratyasyanti . namo varuNasya pAfAyeti namaskurvanti 42 dhAmno dhAmna iti tisqbhiH parogoSThaM mArjayante 43 anapekSamANAH pratyAyanti 44 ata eva samidhAvAharanti 45 edho'syedhiSImahIti samidhamAdadhAti samidasi samedhiSImahIti dvitIyAm 46 apo adyAnvacAriSamityupatiSThante gArhapatye tUSNIM patnI 47 barhiSI anupraharataH 48 parivatsarIyAMM svastimAfAsa ityAha yajamAnaH 49 siddheSTiH saMtiSThate 50 sadyaH paurataH 48 parivatsarIyAMM svastimAfAsa ityAha yajamAnaH 49 siddheSTiH saMtiSThate 50 sadyaH paurNamAsIMM saMM sthApya yaddharmaH paryAvartayattadantAtpqthivyA adhi , tenAhamasya brahmaNA nivartayAmi jIvase 51 agnistigmena fociSetiprabhqti samAnam 52 4

uttarato gArhapatyasya pratiprasthAtAmayavapiSTAnAM dadhnA karambhapAtrANi karotyekoddhInyazguSThaparvamAtrANi yAvanto'mAtyA yajamAnasyaikaM cAdhikam 1 famIparNaiH pUrayitvA fUrpe nidadhAti 2 meSaM kqtvA meSIM karoti yAvanti pullizgAni fakyeranstrIlizgAni meSyAH pratiprasthAtA 3 prakSAlyorNAH fleSayataH 4 paraHfatAni paraHsahasrANi cAgrataH famIparNAni nivapataH 5 visrAvyAmikSe pAtr! yoravadhattaH 6 vAruNyai niSkASaMM fiSTvA payasyayoH karIrasa-ktUnAvapataH 7 mArutyAM meSamavadadhAti vAruNyAM meSIm 8 AsAdayantau vipariharata aindrA gnaSaSThAnyuttarasyAM mArutIM pratiprasthAtA dakSiNasyAMM vAru-NyekakapAlAvuttarasyAmu bhayatra nirmathyaH 9 siddhamA saMmArjanAt 10 saMmqSTa uttarasminpratiprasthAtA gArhapatyAnte pqchati patni kati te kAntA yadi mithyA vakSyasi priyatamaste saMM sthAsyatIti , yaM nirdifettaMM varuNo gqhNAtviti brUyAt 11 praghAsyAnhavAmaha iti patnI 12 karambhapAtrANyAdAyApareNa vihAraM dakSiNAtikramyAgreNa dakSiNamagniM purastAtpratyaxcAvavatiSThete fUrpa MM! firasoravadhAya 13 mo Su Na indre ti japati yajamAna uttaratastiSThan 14 yadgrAme yadaraNya iti juhutaH fUrpeNa karambhapAtrANi 15 akrankarma karmakqta iti vyutkrAmata 16 saMmqSTedakSiNasminsiddhamA pravarAt 17 adhvaryuH pravqNIte 18 siddhamA pracaraNAt 19 AjyabhAgAbhyAM pracaryopAste pratiprasthAtA 20 adhvaryuraindrA gnaSaSThaiH pracarati 21 mArutyai pratiprasthAtA saMpreSyanpracarati 22 tasyAH pUrveNAvadAnena saha meSImavadyatyadhvaryuruttareNa vAruNyA meSam 13 ekakapAlena pracarya mAsanAmAni juhoti 24 ubhayatra sviSTakqtsamAnIyeDAm 25 mithunau gAvau dakSiNA 26 siddhamA vAjinAt 27 ubhau vAjibhyAM pracarataH 28 feSe samAnIya bhakSayanti 29 siddhaM patnIsaMM yAjebhyaH 30 adhvaryuH patnIH saMM yAjayatyUhena patnIMM vedayorvAcayatyUhena yajamAno'numantrayate 31 siddhamA samiSTayajurbhyaH 32 trirdhruvAmApyAyya yajxa yajxaM gachaiSa te yajxo devA gAtuvida iti trINi samiSTayajUMM Si juhoti dakSiNasminpratiprasthAtA 33 AjyafeSe samAnIya sruksruvAvAjyasthAlImAdatte pratiprasthAtA tuSaniSkASamAgnIdhraH srucamadhvaryuH 34 uruMM hi rAjA varuNafcakAreti cAtvAlAtprayanto japanti 35 fataM te rAjannityapaH parAdqfya tiSThanto 'vabhathe pracaranti 36 sthAvarAsu tqNaM prAsyApsu juhoti 37 agneranIkamiti caturgqhItasya sraucamAghAramAghArayati 38 apabarhiSaH prayAjAnuyAjAnyajati 39 AjyabhAgAbhyAM pracarya tuSaniSkA-SasyAvadAya varuNaMM yajati feSeNAgnIvaruNau sviSTakqtsthAne 40 tadantA saMtiSThate 41 vicqttau varuNasya pAfa ityapo'ntAdviSyanti . pratyasto varuNasya pAfa iti pratyasyanti . namo varuNasya pAfAyeti namaskurvanti 42 dhAmno dhAmna iti tisqbhiH parogoSThaM mArjayante 43 anapekSamANAH pratyAyanti 44 ata eva samidhAvAharanti 45 edho'syedhiSImahIti samidhamAdadhAti samidasi samedhiSImahIti dvitIyAm 46 apo adyAnvacAriSamityupatiSThante gArhapatye tUSNIM patnI 47 barhiSI anupraharataH 48 parivatsarIyAMM svastimAfAsa ityAha yajamAnaH 49 siddheSTiH saMtiSThate 50 sadyaH paurataH 48 parivatsarIyAMM svastimAfAsa ityAha yajamAnaH 49 siddheSTiH saMtiSThate 50 sadyaH paurNamAsIMM saMM sthApya yaddharmaH paryAvartayattadantAtpqthivyA adhi , tenAhamasya brahmaNA nivartayAmi jIvase 51 agnistigmena fociSetiprabhqti samAnam 52 4

उत्तरतो गार्हपत्यस्य प्रतिप्रस्थातामयवपिष्टानां दध्ना करम्भपात्राणि करोत्येकोद्धीन्यङ्गुष्ठपर्वमात्राणि यावन्तोऽमात्या यजमानस्यैकं चाधिकम् १ शमीपर्णैः पूरयित्वा शूर्पे निदधाति २ मेषं कृत्वा मेषीं करोति यावन्ति पुल्लिङ्गानि शक्येरन्स्त्रीलिङ्गानि मेष्याः प्रतिप्रस्थाता ३ प्रक्षाल्योर्णाः श्लेषयतः ४ परःशतानि परःसहस्राणि चाग्रतः शमीपर्णानि निवपतः ५ विस्राव्यामिक्षे पा त्र्?योरवधत्तः ६ वारुण्यै निष्काषँ शिष्ट्वा पयस्ययोः करीरस-क्तूनावपतः ७ मारुत्यां मेषमवदधाति वारुण्यां मेषीम् ८ आसादयन्तौ विपरिहरत ऐन्द्र ?ाग्नषष्ठान्युत्तरस्यां मारुतीं प्रतिप्रस्थाता दक्षिणस्याँ वारु-ण्येककपालावुत्तरस्यामु भयत्र निर्मथ्यः ९ सिद्धमा संमार्जनात् १० संमृष्ट उत्तरस्मिन्प्रतिप्रस्थाता गार्हपत्यान्ते पृछति पत्नि कति ते कान्ता यदि मिथ्या वक्ष्यसि प्रियतमस्ते सँ स्थास्यतीति । यं निर्दिशेत्तँ वरुणो गृह्णात्विति ब्रूयात् ११ प्रघास्यान्हवामह इति पत्नी १२ करम्भपात्राण्यादायापरेण विहारं दक्षिणातिक्रम्याग्रेण दक्षिणमग्निं पुरस्तात्प्रत्यञ्चाववतिष्ठेते शूर्पँ शिरसोरवधाय १३ मो षु ण इन्द्रे ति जपति यजमान उत्तरतस्तिष्ठन् १४ यद्ग्रामे यदरण्य इति जुहुतः शूर्पेण करम्भपात्राणि १५ अक्रन्कर्म कर्मकृत इति व्युत्क्रामत १६ संमृष्टेदक्षिणस्मिन्सिद्धमा प्रवरात् १७ अध्वर्युः प्रवृणीते १८ सिद्धमा प्रचरणात् १९ आज्यभागाभ्यां प्रचर्योपास्ते प्रतिप्रस्थाता २० अध्वर्युरैन्द्र ?ाग्नषष्ठैः प्रचरति २१ मारुत्यै प्रतिप्रस्थाता संप्रेष्यन्प्रचरति २२ तस्याः पूर्वेणावदानेन सह मेषीमवद्यत्यध्वर्युरुत्तरेण वारुण्या मेषम् १३ एककपालेन प्रचर्य मासनामानि जुहोति २४ उभयत्र स्विष्टकृत्समानीयेडाम् २५ मिथुनौ गावौ दक्षिणा २६ सिद्धमा वाजिनात् २७ उभौ वाजिभ्यां प्रचरतः २८ शेषे समानीय भक्षयन्ति २९ सिद्धं पत्नीसँ याजेभ्यः ३० अध्वर्युः पत्नीः सँ याजयत्यूहेन पत्नीँ वेदयोर्वाचयत्यूहेन यजमानोऽनुमन्त्रयते ३१ सिद्धमा समिष्टयजुर्भ्यः ३२ त्रिर्ध्रुवामाप्याय्य यज्ञ यज्ञं गछैष ते यज्ञो देवा गातुविद इति त्रीणि समिष्टयजूँ षि जुहोति दक्षिणस्मिन्प्रतिप्रस्थाता ३३ आज्यशेषे समानीय स्रुक्स्रुवावाज्यस्थालीमादत्ते प्रतिप्रस्थाता तुषनिष्काषमाग्नीध्रः स्रुचमध्वर्युः ३४ उरुँ हि राजा वरुणश्चकारेति चात्वालात्प्रयन्तो जपन्ति ३५ शतं ते राजन्नित्यपः परादृश्य तिष्ठन्तो ऽवभथे प्रचरन्ति ३६ स्थावरासु तृणं प्रास्याप्सु जुहोति ३७ अग्नेरनीकमिति चतुर्गृहीतस्य स्रौचमाघारमाघारयति ३८ अपबर्हिषः प्रयाजानुयाजान्यजति ३९ आज्यभागाभ्यां प्रचर्य तुषनिष्का-षस्यावदाय वरुणँ यजति शेषेणाग्नीवरुणौ स्विष्टकृत्स्थाने ४० तदन्ता संतिष्ठते ४१ विचृत्तौ वरुणस्य पाश इत्यपोऽन्ताद्विष्यन्ति ॥ प्रत्यस्तो वरुणस्य पाश इति प्रत्यस्यन्ति ॥ नमो वरुणस्य पाशायेति नमस्कुर्वन्ति ४२ धाम्नो धाम्न इति तिसृभिः परोगोष्ठं मार्जयन्ते ४३ अनपेक्षमाणाः प्रत्यायन्ति ४४ अत एव समिधावाहरन्ति ४५ एधोऽस्येधिषीमहीति समिधमादधाति समिदसि समेधिषीमहीति द्वितीयाम् ४६ अपो अद्यान्वचारिषमित्युपतिष्ठन्ते गार्हपत्ये तूष्णीं पत्नी ४७ बर्हिषी अनुप्रहरतः ४८ परिवत्सरीयाँ स्वस्तिमाशास इत्याह यजमानः ४९ सिद्धेष्टिः संतिष्ठते ५० सद्यः पौरतः ४८ परिवत्सरीयाँ स्वस्तिमाशास इत्याह यजमानः ४९ सिद्धेष्टिः संतिष्ठते ५० सद्यः पौर्णमासीँ सँ स्थाप्य यद्धर्मः पर्यावर्तयत्तदन्तात्पृथिव्या अधि । तेनाहमस्य ब्रह्मणा निवर्तयामि जीवसे ५१ अग्निस्तिग्मेन शोचिषेतिप्रभृति समानम् ५२ ४

उत्तरतो गार्हपत्यस्य प्रतिप्रस्थातामयवपिष्टानां दध्ना करम्भपात्राणि करोत्येकोद्धीन्यङ्गुष्ठपर्वमात्राणि यावन्तोऽमात्या यजमानस्यैकं चाधिकम् १ शमीपर्णैः पूरयित्वा शूर्पे निदधाति २ मेषं कृत्वा मेषीं करोति यावन्ति पुल्लिङ्गानि शक्येरन्स्त्रीलिङ्गानि मेष्याः प्रतिप्रस्थाता ३ प्रक्षाल्योर्णाः श्लेषयतः ४ परःशतानि परःसहस्राणि चाग्रतः शमीपर्णानि निवपतः ५ विस्राव्यामिक्षे पात्र्! योरवधत्तः ६ वारुण्यै निष्काषँ शिष्ट्वा पयस्ययोः करीरस-क्तूनावपतः ७ मारुत्यां मेषमवदधाति वारुण्यां मेषीम् ८ आसादयन्तौ विपरिहरत ऐन्द्रा ग्नषष्ठान्युत्तरस्यां मारुतीं प्रतिप्रस्थाता दक्षिणस्याँ वारु-ण्येककपालावुत्तरस्यामु भयत्र निर्मथ्यः ९ सिद्धमा संमार्जनात् १० संमृष्ट उत्तरस्मिन्प्रतिप्रस्थाता गार्हपत्यान्ते पृछति पत्नि कति ते कान्ता यदि मिथ्या वक्ष्यसि प्रियतमस्ते सँ स्थास्यतीति । यं निर्दिशेत्तँ वरुणो गृह्णात्विति ब्रूयात् ११ प्रघास्यान्हवामह इति पत्नी १२ करम्भपात्राण्यादायापरेण विहारं दक्षिणातिक्रम्याग्रेण दक्षिणमग्निं पुरस्तात्प्रत्यञ्चाववतिष्ठेते शूर्प ँ! शिरसोरवधाय १३ मो षु ण इन्द्रे ति जपति यजमान उत्तरतस्तिष्ठन् १४ यद्ग्रामे यदरण्य इति जुहुतः शूर्पेण करम्भपात्राणि १५ अक्रन्कर्म कर्मकृत इति व्युत्क्रामत १६ संमृष्टेदक्षिणस्मिन्सिद्धमा प्रवरात् १७ अध्वर्युः प्रवृणीते १८ सिद्धमा प्रचरणात् १९ आज्यभागाभ्यां प्रचर्योपास्ते प्रतिप्रस्थाता २० अध्वर्युरैन्द्रा ग्नषष्ठैः प्रचरति २१ मारुत्यै प्रतिप्रस्थाता संप्रेष्यन्प्रचरति २२ तस्याः पूर्वेणावदानेन सह मेषीमवद्यत्यध्वर्युरुत्तरेण वारुण्या मेषम् १३ एककपालेन प्रचर्य मासनामानि जुहोति २४ उभयत्र स्विष्टकृत्समानीयेडाम् २५ मिथुनौ गावौ दक्षिणा २६ सिद्धमा वाजिनात् २७ उभौ वाजिभ्यां प्रचरतः २८ शेषे समानीय भक्षयन्ति २९ सिद्धं पत्नीसँ याजेभ्यः ३० अध्वर्युः पत्नीः सँ याजयत्यूहेन पत्नीँ वेदयोर्वाचयत्यूहेन यजमानोऽनुमन्त्रयते ३१ सिद्धमा समिष्टयजुर्भ्यः ३२ त्रिर्ध्रुवामाप्याय्य यज्ञ यज्ञं गछैष ते यज्ञो देवा गातुविद इति त्रीणि समिष्टयजूँ षि जुहोति दक्षिणस्मिन्प्रतिप्रस्थाता ३३ आज्यशेषे समानीय स्रुक्स्रुवावाज्यस्थालीमादत्ते प्रतिप्रस्थाता तुषनिष्काषमाग्नीध्रः स्रुचमध्वर्युः ३४ उरुँ हि राजा वरुणश्चकारेति चात्वालात्प्रयन्तो जपन्ति ३५ शतं ते राजन्नित्यपः परादृश्य तिष्ठन्तो ऽवभथे प्रचरन्ति ३६ स्थावरासु तृणं प्रास्याप्सु जुहोति ३७ अग्नेरनीकमिति चतुर्गृहीतस्य स्रौचमाघारमाघारयति ३८ अपबर्हिषः प्रयाजानुयाजान्यजति ३९ आज्यभागाभ्यां प्रचर्य तुषनिष्का-षस्यावदाय वरुणँ यजति शेषेणाग्नीवरुणौ स्विष्टकृत्स्थाने ४० तदन्ता संतिष्ठते ४१ विचृत्तौ वरुणस्य पाश इत्यपोऽन्ताद्विष्यन्ति ॥ प्रत्यस्तो वरुणस्य पाश इति प्रत्यस्यन्ति ॥ नमो वरुणस्य पाशायेति नमस्कुर्वन्ति ४२ धाम्नो धाम्न इति तिसृभिः परोगोष्ठं मार्जयन्ते ४३ अनपेक्षमाणाः प्रत्यायन्ति ४४ अत एव समिधावाहरन्ति ४५ एधोऽस्येधिषीमहीति समिधमादधाति समिदसि समेधिषीमहीति द्वितीयाम् ४६ अपो अद्यान्वचारिषमित्युपतिष्ठन्ते गार्हपत्ये तूष्णीं पत्नी ४७ बर्हिषी अनुप्रहरतः ४८ परिवत्सरीयाँ स्वस्तिमाशास इत्याह यजमानः ४९ सिद्धेष्टिः संतिष्ठते ५० सद्यः पौरतः ४८ परिवत्सरीयाँ स्वस्तिमाशास इत्याह यजमानः ४९ सिद्धेष्टिः संतिष्ठते ५० सद्यः पौर्णमासीँ सँ स्थाप्य यद्धर्मः पर्यावर्तयत्तदन्तात्पृथिव्या अधि । तेनाहमस्य ब्रह्मणा निवर्तयामि जीवसे ५१ अग्निस्तिग्मेन शोचिषेतिप्रभृति समानम् ५२ ४


134

s;kme/;’tuWuR m;seWu 1 pUv;| p*,Rm;sImupoãy;¦yeŒnIkvte p[;tr·;kp;l' invRpit 2 Ésõei·" s'itÏte 3 n bihRrnup[hrit 4 gOhme/Iye tUã,I-km;Jy.;g;>y;' ) pl;xx;%y; sv;RNvTs;np;kroit 5 m¨Î" s;'tpne>yo m?y'idne c¨" 6 tŠihRyRd;nIkvtSy 7 Ésõei·" s'itÏte 8 bihRrnup[hrit 9 gOhme/Iy;ye?m;bihR" s'nçTyOte p[Strpár/In( 10 óte s;ymɦho]e m¨Îo gOhme/e>y" sv;Rs;' duG/ aodn\ Åpyit 11 apiv]e dohyit 12 a;Jy' invRpit 13 ”?m;bihR¨ps;dyit 14 §uK§uv\ s'm;i·R 15 pˆI' mN]e,opSq;pyit 16 ”?m;bihR" p[o+y;hvnIy' párStIyeR?md;¨É." párd/;it 17 xroinãk;W' ind/;it 18 ¬pStIyR ]Inodn;nuõrit 19 ¬TpUt;nl'kroit 20 p’;d;hvnIySyodIco ind-/;Ty;Jy' c 21 ”?mmupsm;/;y;Jy.;g;>y;' p[cyR sveRW;\ smv-d;y;É.`;yR m¨Îo gOhme/e>yoŒnub[UhITynuv;cyit 22 a;Å;Vy m¨to gOhme/;Nyjeit p[eãyit 23 ain¨ÿ_" ¾Sv·Õt( 24 d²=,âSmNs-mvd;ye@;mupôy .+y²Nt 25 a;Jy;>yJy gOhme/IySy suiht; .v²Nt 26 aip p[itvexoŒNy aodn" ) tSy;m;Ty;" suiht; .v²Nt 27 svTs; g;vo vsNTyOteŒÉ.v;Ny;y;" 28 pur; p[;trɦho];í;hRpTye pU,;R dveR deih m ”Tyet;>y;' xroinãk;WSy pU,RdvRmOW.m;ôy ¨vit juóy;t( 29 y´OW.o n ¨y;d(b[÷;,m;mN} y juóy;t( 30 óte p[;trɦho]e m¨Î" £¡i@>y" s;k\ râXmÉ." s¢kp;l ) ¬´Tsu râXmWu p[crit 31 a;¦eyoŒ·;kp;l ”itp[.OtINy·* vwkmR,;Nt;n;muÿreve´;mitp[,ye´q; v¨,p[`;seWu 32 a¦e vehoR]Émit ctugORhItSy §*cm;`;rm;`;ryit 33 p[;Ks(iv·Õto m;sn;m;in juhoit 34 AW.o d²=,; 35 5

sAkamedhAfcaturSu mAseSu 1 pUrvAM paurNamAsImupoSyAgnaye'nIkavate prAtaraSTAkapAlaM nirvapati 2 siddheSTiH saMtiSThate 3 na barhiranupraharati 4 gqhamedhIye tUSNI-kamAjyabhAgAbhyAM , palAfafAkhayA sarvAnvatsAnapAkaroti 5 marudbhyaH sAMtapanebhyo madhyaMdine caruH 6 tadbarhiryadAnIkavatasya 7 siddheSTiH saMtiSThate 8 barhiranupraharati 9 gqhamedhIyAyedhmAbarhiH saMnahyatyqte prastaraparidhIn 10 hute sAyamagnihotre marudbhyo gqhamedhebhyaH sarvAsAM dugdha odanaMM frapayati 11 apavitre dohayati 12 AjyaM nirvapati 13 idhmAbarhirupasAdayati 14 sruksruvaMM saMmArSTi 15 patnIM mantreNopasthApayati 16 idhmAbarhiH prokSyAhavanIyaM paristIryedhmadArubhiH paridadhAti 17 faroniSkASaM nidadhAti 18 upastIrya trInodanAnuddharati 19 utpUtAnalaMkaroti 20 pafcAdAhavanIyasyodIco nida-dhAtyAjyaM ca 21 idhmamupasamAdhAyAjyabhAgAbhyAM pracarya sarveSAMM samava-dAyAbhighArya marudbhyo gqhamedhebhyo'nubrUhItyanuvAcayati 22 AfrAvya maruto gqhamedhAnyajeti preSyati 23 aniruktaH sviSTakqt 24 dakSiNasminsa-mavadAyeDAmupahUya bhakSyanti 25 AjyAbhyajya gqhamedhIyasya suhitA bhavanti 26 api prativefo'nya odanaH , tasyAmAtyAH suhitA bhavanti 27 savatsA gAvo vasantyqte'bhivAnyAyAH 28 purA prAtaragnihotrAdgArhapatye pUrNA darve dehi ma ityetAbhyAM faroniSkASasya pUrNadarvamqSabhamAhUya ruvati juhuyAt 29 yadyqSabho na ruyAdbrahmANamAma ntr?ya juhuyAt 30 hute prAtaragnihotre marudbhyaH krIDibhyaH sAkaMM rafmibhiH saptakapAla , udyatsu rafmiSu pracarati 31 Agneyo'STAkapAla itiprabhqtInyaSTau vaifvakarmaNAntAnAmuttarevedyAmatipraNayedyathA varuNapraghAseSu 32 agne verhotramiti caturgqhItasya sraucamAghAramAghArayati 33 prAksviSTakqto mAsanAmAni juhoti 34 qSabho dakSiNA 35 5

sAkamedhAfcaturSu mAseSu 1 pUrvAM paurNamAsImupoSyAgnaye'nIkavate prAtaraSTAkapAlaM nirvapati 2 siddheSTiH saMtiSThate 3 na barhiranupraharati 4 gqhamedhIye tUSNI-kamAjyabhAgAbhyAM , palAfafAkhayA sarvAnvatsAnapAkaroti 5 marudbhyaH sAMtapanebhyo madhyaMdine caruH 6 tadbarhiryadAnIkavatasya 7 siddheSTiH saMtiSThate 8 barhiranupraharati 9 gqhamedhIyAyedhmAbarhiH saMnahyatyqte prastaraparidhIn 10 hute sAyamagnihotre marudbhyo gqhamedhebhyaH sarvAsAM dugdha odanaMM frapayati 11 apavitre dohayati 12 AjyaM nirvapati 13 idhmAbarhirupasAdayati 14 sruksruvaMM saMmArSTi 15 patnIM mantreNopasthApayati 16 idhmAbarhiH prokSyAhavanIyaM paristIryedhmadArubhiH paridadhAti 17 faroniSkASaM nidadhAti 18 upastIrya trInodanAnuddharati 19 utpUtAnalaMkaroti 20 pafcAdAhavanIyasyodIco nida-dhAtyAjyaM ca 21 idhmamupasamAdhAyAjyabhAgAbhyAM pracarya sarveSAMM samava-dAyAbhighArya marudbhyo gqhamedhebhyo'nubrUhItyanuvAcayati 22 AfrAvya maruto gqhamedhAnyajeti preSyati 23 aniruktaH sviSTakqt 24 dakSiNasminsa-mavadAyeDAmupahUya bhakSyanti 25 AjyAbhyajya gqhamedhIyasya suhitA bhavanti 26 api prativefo'nya odanaH , tasyAmAtyAH suhitA bhavanti 27 savatsA gAvo vasantyqte'bhivAnyAyAH 28 purA prAtaragnihotrAdgArhapatye pUrNA darve dehi ma ityetAbhyAM faroniSkASasya pUrNadarvamqSabhamAhUya ruvati juhuyAt 29 yadyqSabho na ruyAdbrahmANamAmantr! ya juhuyAt 30 hute prAtaragnihotre marudbhyaH krIDibhyaH sAkaMM rafmibhiH saptakapAla , udyatsu rafmiSu pracarati 31 Agneyo'STAkapAla itiprabhqtInyaSTau vaifvakarmaNAntAnAmuttarevedyAmatipraNayedyathA varuNapraghAseSu 32 agne verhotramiti caturgqhItasya sraucamAghAramAghArayati 33 prAksviSTakqto mAsanAmAni juhoti 34 qSabho dakSiNA 35 5

साकमेधाश्चतुर्षु मासेषु १ पूर्वां पौर्णमासीमुपोष्याग्नयेऽनीकवते प्रातरष्टाकपालं निर्वपति २ सिद्धेष्टिः संतिष्ठते ३ न बर्हिरनुप्रहरति ४ गृहमेधीये तूष्णी-कमाज्यभागाभ्यां । पलाशशाखया सर्वान्वत्सानपाकरोति ५ मरुद्भ्यः सांतपनेभ्यो मध्यंदिने चरुः ६ तद्बर्हिर्यदानीकवतस्य ७ सिद्धेष्टिः संतिष्ठते ८ बर्हिरनुप्रहरति ९ गृहमेधीयायेध्माबर्हिः संनह्यत्यृते प्रस्तरपरिधीन् १० हुते सायमग्निहोत्रे मरुद्भ्यो गृहमेधेभ्यः सर्वासां दुग्ध ओदनँ श्रपयति ११ अपवित्रे दोहयति १२ आज्यं निर्वपति १३ इध्माबर्हिरुपसादयति १४ स्रुक्स्रुवँ संमार्ष्टि १५ पत्नीं मन्त्रेणोपस्थापयति १६ इध्माबर्हिः प्रोक्ष्याहवनीयं परिस्तीर्येध्मदारुभिः परिदधाति १७ शरोनिष्काषं निदधाति १८ उपस्तीर्य त्रीनोदनानुद्धरति १९ उत्पूतानलंकरोति २० पश्चादाहवनीयस्योदीचो निद-धात्याज्यं च २१ इध्ममुपसमाधायाज्यभागाभ्यां प्रचर्य सर्वेषाँ समव-दायाभिघार्य मरुद्भ्यो गृहमेधेभ्योऽनुब्रूहीत्यनुवाचयति २२ आश्राव्य मरुतो गृहमेधान्यजेति प्रेष्यति २३ अनिरुक्तः स्विष्टकृत् २४ दक्षिणस्मिन्स-मवदायेडामुपहूय भक्ष्यन्ति २५ आज्याभ्यज्य गृहमेधीयस्य सुहिता भवन्ति २६ अपि प्रतिवेशोऽन्य ओदनः । तस्यामात्याः सुहिता भवन्ति २७ सवत्सा गावो वसन्त्यृतेऽभिवान्यायाः २८ पुरा प्रातरग्निहोत्राद्गार्हपत्ये पूर्णा दर्वे देहि म इत्येताभ्यां शरोनिष्काषस्य पूर्णदर्वमृषभमाहूय रुवति जुहुयात् २९ यद्यृषभो न रुयाद्ब्रह्माणमाम न्त्र्?य जुहुयात् ३० हुते प्रातरग्निहोत्रे मरुद्भ्यः क्रीडिभ्यः साकँ रश्मिभिः सप्तकपाल । उद्यत्सु रश्मिषु प्रचरति ३१ आग्नेयोऽष्टाकपाल इतिप्रभृतीन्यष्टौ वैश्वकर्मणान्तानामुत्तरेवेद्यामतिप्रणयेद्यथा वरुणप्रघासेषु ३२ अग्ने वेर्होत्रमिति चतुर्गृहीतस्य स्रौचमाघारमाघारयति ३३ प्राक्स्विष्टकृतो मासनामानि जुहोति ३४ ऋषभो दक्षिणा ३५ ५

साकमेधाश्चतुर्षु मासेषु १ पूर्वां पौर्णमासीमुपोष्याग्नयेऽनीकवते प्रातरष्टाकपालं निर्वपति २ सिद्धेष्टिः संतिष्ठते ३ न बर्हिरनुप्रहरति ४ गृहमेधीये तूष्णी-कमाज्यभागाभ्यां । पलाशशाखया सर्वान्वत्सानपाकरोति ५ मरुद्भ्यः सांतपनेभ्यो मध्यंदिने चरुः ६ तद्बर्हिर्यदानीकवतस्य ७ सिद्धेष्टिः संतिष्ठते ८ बर्हिरनुप्रहरति ९ गृहमेधीयायेध्माबर्हिः संनह्यत्यृते प्रस्तरपरिधीन् १० हुते सायमग्निहोत्रे मरुद्भ्यो गृहमेधेभ्यः सर्वासां दुग्ध ओदनँ श्रपयति ११ अपवित्रे दोहयति १२ आज्यं निर्वपति १३ इध्माबर्हिरुपसादयति १४ स्रुक्स्रुवँ संमार्ष्टि १५ पत्नीं मन्त्रेणोपस्थापयति १६ इध्माबर्हिः प्रोक्ष्याहवनीयं परिस्तीर्येध्मदारुभिः परिदधाति १७ शरोनिष्काषं निदधाति १८ उपस्तीर्य त्रीनोदनानुद्धरति १९ उत्पूतानलंकरोति २० पश्चादाहवनीयस्योदीचो निद-धात्याज्यं च २१ इध्ममुपसमाधायाज्यभागाभ्यां प्रचर्य सर्वेषाँ समव-दायाभिघार्य मरुद्भ्यो गृहमेधेभ्योऽनुब्रूहीत्यनुवाचयति २२ आश्राव्य मरुतो गृहमेधान्यजेति प्रेष्यति २३ अनिरुक्तः स्विष्टकृत् २४ दक्षिणस्मिन्स-मवदायेडामुपहूय भक्ष्यन्ति २५ आज्याभ्यज्य गृहमेधीयस्य सुहिता भवन्ति २६ अपि प्रतिवेशोऽन्य ओदनः । तस्यामात्याः सुहिता भवन्ति २७ सवत्सा गावो वसन्त्यृतेऽभिवान्यायाः २८ पुरा प्रातरग्निहोत्राद्गार्हपत्ये पूर्णा दर्वे देहि म इत्येताभ्यां शरोनिष्काषस्य पूर्णदर्वमृषभमाहूय रुवति जुहुयात् २९ यद्यृषभो न रुयाद्ब्रह्माणमामन्त्र्! य जुहुयात् ३० हुते प्रातरग्निहोत्रे मरुद्भ्यः क्रीडिभ्यः साकँ रश्मिभिः सप्तकपाल । उद्यत्सु रश्मिषु प्रचरति ३१ आग्नेयोऽष्टाकपाल इतिप्रभृतीन्यष्टौ वैश्वकर्मणान्तानामुत्तरेवेद्यामतिप्रणयेद्यथा वरुणप्रघासेषु ३२ अग्ने वेर्होत्रमिति चतुर्गृहीतस्य स्रौचमाघारमाघारयति ३३ प्राक्स्विष्टकृतो मासनामानि जुहोति ३४ ऋषभो दक्षिणा ३५ ५


148

EeN{ ;¦en pxun; y+ym;,o v;G`ot; dI=; pˆä;poŒ?vyuRv;RtoŒÉ.gr" p[;,o hivmRno b[÷; tpÉs juhoÉm Sv;heit W—ot;r' mns;nu&Ty juhoit 1 a;¦;vwã,vmek;dxkp;l' invRpit ) pU,;Róit\ v; 2 ¬¨ ivã,o iv£mSveTy;hvnIye óTv; yUpmzøit p;l;x' %;idr\ r*ihtk\ v; ) bwLv' b[÷vcRsk;mSy 3 ayUPy;nit£My;TyNy;ng;' n;Ny;nup;g;Émit yUp' joWyte bóx;%' bóp,Rmxuãk;g[msuiWrmnÉ/x;:ymOjumU?vRxLk-mupár·;dup;vnt' p[;gud' p[h;,' p[;' p[Ty\ v; 4 ivã,ve TveTy;Jyen pyRnÿ_ªyLksmre xLksmre v; 5 aoW/e ];ySvwnÉmit d²=,âSm-NyUp;Nte d.RmNtdR/;it 6 SvÉ/te mwn\ ih\ sIárit prxun; p[hrit 7 p[qmoTpitt\ xLkmvyzit 8 t=;Éznæyn=s©\ Sq;,umu¾Cz\ Wit 9 y' Tv;myÉmit p[;' p[h;pyit 10 idvmg[e, m; ih\ sIárit ptNtmnumN]yte 11 vnSpte xtvLxo ivroheTy;v[’ne juhoit 12 sh§vLx; iv vy\ ¨hemeTy;Tm;n' p[TyÉ.mOxit 13 a·;ÉÅ' gopuzÖ kroTySqUlmn,umt·mUlm( 14 p;riˆp[.OTy;»;t' p[m;,m( 15 yUpSy Sv¨ù kÚy;R°W;l' c pOqum;]m·;ÉÅ s\ sÿ_m?ym( 16 aÉÅÉ.rÅI" s'p;´;©‘²lm;]mU?v| cW;l;´UWSy Sv¨ù kÚy;Rt( 17 v[topetSye?m;bihR" s'nçTy;v;l" p[Stro iv/OtI c k;ãmRyRmy;" pár/yo ) Év\ xitd;ivR?mm( 18 veid' kroit yqoÿr;\ v;¨,p[`;Ésk¡' 19 in"s;r,;Nt;' ÕTv; vs²Nt 20 o.Ute p;,I p[=;Ly ivh;r' párStIyR p;xuk;in p;];É, p[yunKTyÉ.[' p[qmoTpitt' Pl=x;%;\ vp;Åpy" 27 ctugORhIt;Ny;Jy;in pOWd;Jyv²Nt gOð;it 28 Ésõm;Jy;n;\ s;dn;t( 29 1

aindra ?Agnena pafunA yakSyamANo vAgghotA dIkSA patnyApo'dhvaryurvAto'bhigaraH prANo havirmano brahmA tapasi juhomi svAheti SaDDhotAraM manasAnudrutya juhoti 1 AgnAvaiSNavamekAdafakapAlaM nirvapati , pUrNAhutiMM vA 2 uru viSNo vikramasvetyAhavanIye hutvA yUpamachaiti pAlAfaM khAdiraMM rauhitakaMM vA , bailvaM brahmavarcasakAmasya 3 ayUpyAnatikramyAtyanyAnagAM nAnyAnupAgAmiti yUpaM joSayate bahufAkhaM bahuparNamafuSkAgramasuSiramanadhifAkhyamqjumUrdhvafalka-mupariSTAdupAvanataM prAgudaxcaM prahANaM prAxcaM pratyaxcaMM vA 4 viSNave tvetyAjyena paryanaktyalkasamare falkasamare vA 5 oSadhe trAyasvainamiti dakSiNasmi-nyUpAnte darbhamantardadhAti 6 svadhite mainaMM hiMM sIriti parafunA praharati 7 prathamotpatitaMM falkamavayachati 8 takSAchinattyanakSasazgaMM sthANumucchiMM Sati 9 yaM tvAmayamiti prAxcaM prahApayati 10 divamagreNa mA hiMM sIriti patantamanumantrayate 11 vanaspate fatavalfo virohetyAvrafcane juhoti 12 sahasravalfA vi vayaMM ruhemetyAtmAnaM pratyabhimqfati 13 aSTAfriM gopuchaM karotyasthUlamanaNumataSTamUlam 14 paxcAratniprabhqtyAmnAtaM pramANam 15 yUpasya svaruM kuryAccaSAlaM ca pqthumAtramaSTAfri saMM saktamadhyam 16 afribhirafrIH saMpAdyAzgulimAtramUrdhvaM caSAlAdyUSasya svaruM kuryAt 17 vratopetasyedhmAbarhiH saMnahyatyAfvavAlaH prastaro vidhqtI ca kArSmaryamayAH paridhayo , viMM fatidArvidhmam 18 vediM karoti yathottarAMM vAruNapraghAsikIM 19 niHsAraNAntAM kqtvA vasanti 20 fvobhUte pANI prakSAlya vihAraM paristIrya pAfukAni pAtrANi prayunaktyabhriM prathamotpatitaM plakSafAkhAMM vapAfrapaNyau rafane fUlaM maitrAvaruNadaNDamavadAnafrapaNIMM svaruMM svadhitiM ca 21 uttaravedeH prokSaNaprabhqti siddhamA pUrNAhuteH 22 pqSadAjyavanti pAtrANi prayunakti 23 saMM sAdyolaparAjiMM stqNAti 24 yajurutpUtAbhiH pAtrANi prokSya dadhyAjyaM nirupya paryagniM karoti 25 uttaraM parigrAhaM parigqhNAti 26 siddhamAjyagrahebhyaH 27 caturgqhItAnyAjyAni pqSadAjyavanti gqhNAti 28 siddhamAjyAnAMM sAdanAt 29 1

aindrA gnena pafunA yakSyamANo vAgghotA dIkSA patnyApo'dhvaryurvAto'bhigaraH prANo havirmano brahmA tapasi juhomi svAheti SaDDhotAraM manasAnudrutya juhoti 1 AgnAvaiSNavamekAdafakapAlaM nirvapati , pUrNAhutiMM vA 2 uru viSNo vikramasvetyAhavanIye hutvA yUpamachaiti pAlAfaM khAdiraMM rauhitakaMM vA , bailvaM brahmavarcasakAmasya 3 ayUpyAnatikramyAtyanyAnagAM nAnyAnupAgAmiti yUpaM joSayate bahufAkhaM bahuparNamafuSkAgramasuSiramanadhifAkhyamqjumUrdhvafalka-mupariSTAdupAvanataM prAgudaxcaM prahANaM prAxcaM pratyaxcaMM vA 4 viSNave tvetyAjyena paryanaktyalkasamare falkasamare vA 5 oSadhe trAyasvainamiti dakSiNasmi-nyUpAnte darbhamantardadhAti 6 svadhite mainaMM hiMM sIriti parafunA praharati 7 prathamotpatitaMM falkamavayachati 8 takSAchinattyanakSasazgaMM sthANumucchiMM Sati 9 yaM tvAmayamiti prAxcaM prahApayati 10 divamagreNa mA hiMM sIriti patantamanumantrayate 11 vanaspate fatavalfo virohetyAvrafcane juhoti 12 sahasravalfA vi vayaMM ruhemetyAtmAnaM pratyabhimqfati 13 aSTAfriM gopuchaM karotyasthUlamanaNumataSTamUlam 14 paxcAratniprabhqtyAmnAtaM pramANam 15 yUpasya svaruM kuryAccaSAlaM ca pqthumAtramaSTAfri saMM saktamadhyam 16 afribhirafrIH saMpAdyAzgulimAtramUrdhvaM caSAlAdyUSasya svaruM kuryAt 17 vratopetasyedhmAbarhiH saMnahyatyAfvavAlaH prastaro vidhqtI ca kArSmaryamayAH paridhayo , viMM fatidArvidhmam 18 vediM karoti yathottarAMM vAruNapraghAsikIM 19 niHsAraNAntAM kqtvA vasanti 20 fvobhUte pANI prakSAlya vihAraM paristIrya pAfukAni pAtrANi prayunaktyabhriM prathamotpatitaM plakSafAkhAMM vapAfrapaNyau rafane fUlaM maitrAvaruNadaNDamavadAnafrapaNIMM svaruMM svadhitiM ca 21 uttaravedeH prokSaNaprabhqti siddhamA pUrNAhuteH 22 pqSadAjyavanti pAtrANi prayunakti 23 saMM sAdyolaparAjiMM stqNAti 24 yajurutpUtAbhiH pAtrANi prokSya dadhyAjyaM nirupya paryagniM karoti 25 uttaraM parigrAhaM parigqhNAti 26 siddhamAjyagrahebhyaH 27 caturgqhItAnyAjyAni pqSadAjyavanti gqhNAti 28 siddhamAjyAnAMM sAdanAt 29 1

ऐन्द्र ?ाग्नेन पशुना यक्ष्यमाणो वाग्घोता दीक्षा पत्न्यापोऽध्वर्युर्वातोऽभिगरः प्राणो हविर्मनो ब्रह्मा तपसि जुहोमि स्वाहेति षड्ढोतारं मनसानुद्रुत्य जुहोति १ आग्नावैष्णवमेकादशकपालं निर्वपति । पूर्णाहुतिँ वा २ उरु विष्णो विक्रमस्वेत्याहवनीये हुत्वा यूपमछैति पालाशं खादिरँ रौहितकँ वा । बैल्वं ब्रह्मवर्चसकामस्य ३ अयूप्यानतिक्रम्यात्यन्यानगां नान्यानुपागामिति यूपं जोषयते बहुशाखं बहुपर्णमशुष्काग्रमसुषिरमनधिशाख्यमृजुमूर्ध्वशल्क-मुपरिष्टादुपावनतं प्रागुदञ्चं प्रहाणं प्राञ्चं प्रत्यञ्चँ वा ४ विष्णवे त्वेत्याज्येन पर्यनक्त्यल्कसमरे शल्कसमरे वा ५ ओषधे त्रायस्वैनमिति दक्षिणस्मि-न्यूपान्ते दर्भमन्तर्दधाति ६ स्वधिते मैनँ हिँ सीरिति परशुना प्रहरति ७ प्रथमोत्पतितँ शल्कमवयछति ८ तक्षाछिनत्त्यनक्षसङ्गँ स्थाणुमुच्छिँ षति ९ यं त्वामयमिति प्राञ्चं प्रहापयति १० दिवमग्रेण मा हिँ सीरिति पतन्तमनुमन्त्रयते ११ वनस्पते शतवल्शो विरोहेत्याव्रश्चने जुहोति १२ सहस्रवल्शा वि वयँ रुहेमेत्यात्मानं प्रत्यभिमृशति १३ अष्टाश्रिं गोपुछं करोत्यस्थूलमनणुमतष्टमूलम् १४ पञ्चारत्निप्रभृत्याम्नातं प्रमाणम् १५ यूपस्य स्वरुं कुर्याच्चषालं च पृथुमात्रमष्टाश्रि सँ सक्तमध्यम् १६ अश्रिभिरश्रीः संपाद्याङ्गुलिमात्रमूर्ध्वं चषालाद्यूषस्य स्वरुं कुर्यात् १७ व्रतोपेतस्येध्माबर्हिः संनह्यत्याश्ववालः प्रस्तरो विधृती च कार्ष्मर्यमयाः परिधयो । विँ शतिदार्विध्मम् १८ वेदिं करोति यथोत्तराँ वारुणप्रघासिकीं १९ निःसारणान्तां कृत्वा वसन्ति २० श्वोभूते पाणी प्रक्षाल्य विहारं परिस्तीर्य पाशुकानि पात्राणि प्रयुनक्त्यभ्रिं प्रथमोत्पतितं प्लक्षशाखाँ वपाश्रपण्यौ रशने शूलं मैत्रावरुणदण्डमवदानश्रपणीँ स्वरुँ स्वधितिं च २१ उत्तरवेदेः प्रोक्षणप्रभृति सिद्धमा पूर्णाहुतेः २२ पृषदाज्यवन्ति पात्राणि प्रयुनक्ति २३ सँ साद्योलपराजिँ स्तृणाति २४ यजुरुत्पूताभिः पात्राणि प्रोक्ष्य दध्याज्यं निरुप्य पर्यग्निं करोति २५ उत्तरं परिग्राहं परिगृह्णाति २६ सिद्धमाज्यग्रहेभ्यः २७ चतुर्गृहीतान्याज्यानि पृषदाज्यवन्ति गृह्णाति २८ सिद्धमाज्यानाँ सादनात् २९ १

ऐन्द्रा ग्नेन पशुना यक्ष्यमाणो वाग्घोता दीक्षा पत्न्यापोऽध्वर्युर्वातोऽभिगरः प्राणो हविर्मनो ब्रह्मा तपसि जुहोमि स्वाहेति षड्ढोतारं मनसानुद्रुत्य जुहोति १ आग्नावैष्णवमेकादशकपालं निर्वपति । पूर्णाहुतिँ वा २ उरु विष्णो विक्रमस्वेत्याहवनीये हुत्वा यूपमछैति पालाशं खादिरँ रौहितकँ वा । बैल्वं ब्रह्मवर्चसकामस्य ३ अयूप्यानतिक्रम्यात्यन्यानगां नान्यानुपागामिति यूपं जोषयते बहुशाखं बहुपर्णमशुष्काग्रमसुषिरमनधिशाख्यमृजुमूर्ध्वशल्क-मुपरिष्टादुपावनतं प्रागुदञ्चं प्रहाणं प्राञ्चं प्रत्यञ्चँ वा ४ विष्णवे त्वेत्याज्येन पर्यनक्त्यल्कसमरे शल्कसमरे वा ५ ओषधे त्रायस्वैनमिति दक्षिणस्मि-न्यूपान्ते दर्भमन्तर्दधाति ६ स्वधिते मैनँ हिँ सीरिति परशुना प्रहरति ७ प्रथमोत्पतितँ शल्कमवयछति ८ तक्षाछिनत्त्यनक्षसङ्गँ स्थाणुमुच्छिँ षति ९ यं त्वामयमिति प्राञ्चं प्रहापयति १० दिवमग्रेण मा हिँ सीरिति पतन्तमनुमन्त्रयते ११ वनस्पते शतवल्शो विरोहेत्याव्रश्चने जुहोति १२ सहस्रवल्शा वि वयँ रुहेमेत्यात्मानं प्रत्यभिमृशति १३ अष्टाश्रिं गोपुछं करोत्यस्थूलमनणुमतष्टमूलम् १४ पञ्चारत्निप्रभृत्याम्नातं प्रमाणम् १५ यूपस्य स्वरुं कुर्याच्चषालं च पृथुमात्रमष्टाश्रि सँ सक्तमध्यम् १६ अश्रिभिरश्रीः संपाद्याङ्गुलिमात्रमूर्ध्वं चषालाद्यूषस्य स्वरुं कुर्यात् १७ व्रतोपेतस्येध्माबर्हिः संनह्यत्याश्ववालः प्रस्तरो विधृती च कार्ष्मर्यमयाः परिधयो । विँ शतिदार्विध्मम् १८ वेदिं करोति यथोत्तराँ वारुणप्रघासिकीं १९ निःसारणान्तां कृत्वा वसन्ति २० श्वोभूते पाणी प्रक्षाल्य विहारं परिस्तीर्य पाशुकानि पात्राणि प्रयुनक्त्यभ्रिं प्रथमोत्पतितं प्लक्षशाखाँ वपाश्रपण्यौ रशने शूलं मैत्रावरुणदण्डमवदानश्रपणीँ स्वरुँ स्वधितिं च २१ उत्तरवेदेः प्रोक्षणप्रभृति सिद्धमा पूर्णाहुतेः २२ पृषदाज्यवन्ति पात्राणि प्रयुनक्ति २३ सँ साद्योलपराजिँ स्तृणाति २४ यजुरुत्पूताभिः पात्राणि प्रोक्ष्य दध्याज्यं निरुप्य पर्यग्निं करोति २५ उत्तरं परिग्राहं परिगृह्णाति २६ सिद्धमाज्यग्रहेभ्यः २७ चतुर्गृहीतान्याज्यानि पृषदाज्यवन्ति गृह्णाति २८ सिद्धमाज्यानाँ सादनात् २९ १


157

nmSt a;t;neit pˆIm;idTymupSq;pyit 1 anv;R p[ehITy>yud;nyit 2 devIr;p ”it c;Tv;le pˆäpoŒÉ.mN]yte 3 v;cmSy m; ih\ sI" p[;,mSy m; ih\ sIárit yq;²l©m©;in p[=;lyit pTNy;Ésit Ð yÿe £ËrÉmit k<#m( 4 g;];y" xuN/SveTy²ºrvo=te 13 deve>y" xuM.Sveit SvÉ/itn; vp;' p[TyUhit 14 `Oten ´;v;pOÉqvI p[o,uRv;t;Émit iÃê©;' p[z;dyit 15 amuãmw Tveit yq;devt\ vp;muTÕNtit 16 mui·n; xÉmt; vpoõr,\ s'gOç;sIt; vp;y; hom;t( 17 nm" sUyRSy s'ëx ”Ty;idTymupitÏte 18 ¬vRNtár=\ vIhIit smy; px‘\ vp;\ hrit 19 p[Tyu·\ r= ”it x;Ém]e in·pit 20 ¬Lmukm;¦I/[oŒg[to úTv;hvnIye p[TyvsOjit 21 aNtr;ɦ\ yUp' c hrit 22 d²=,t" p[itp[Sq;t;sIno vp;\ Åpyit 23 v;yo" Stok;n;Émit d.;Rg[mup;Syit 24 Tv;mu te dÉ/re devyNto hVyv;h\ êt'kt;Rrmut yÉDy' c aɦ" sud=" sutnuhR .UTv; deve>yo hVy; vh j;tved" Ð ”it vp;mÉ.juhoit 25 Stokƒ>yoŒnub[UhITynuv;cyit 26 XyenI\ êt;\ suipPpl; aoW/ISÕ/Iit d²=,to bihRiW s;dyit 27 p[yut; ùW;\ sIit vp;Åpy" p[eãyeTyuÿmen p[y;jen p[cy;RTy;-£My;É.`;ryit /[uv;' pOWd;Jy\ vp;' nop.Otm( 29 Õt;Õt;v;Jy.;g* 30 a;¦eyen p[cy;Rpre, §uGd<@;Nd²=,;it£My s*Myen p[crit 31 at Ev itÏ¥upStIy;Rv´it ihry;' z;gSy vp;y; medsoŒnub[UhITynuv;cyit 33 a;Å;-VyeN{ ;ɦ>y;' z;gSy vp;y; meds" p[eãyeit p[crit 34 Sv;h; deve>y ”it purSt;Ãp;y; juóy;iÐe>yo deve>y" Sv;heTyupár·;t( 35 j;tvedo vpy; gz dev;\ STv\ ih hot; p[qmo b.Uv `OtSy;¦e tNv; s'.v sTy;" sNtu yjm;nSy k;m;" ) Sv;h; ”it p[iting´ vW$(Õte vp;' juhoit 36 aTy;£My yq;devtm;xsne pxumÉ.`;ryit 37 Sv;ho?vRn.s-Émit vp;Åp

namasta AtAneti patnImAdityamupasthApayati 1 anarvA prehItyabhyudAnayati 2 devIrApa iti cAtvAle patnyapo'bhimantrayate 3 vAcamasya mA hiMM sIH prANamasya mA hiMM sIriti yathAlizgamazgAni prakSAlayati patnyAsixcati . yatte krUramiti kaNTham 4 gAtrANyasya mA hiMM sIfcaritrAnasya mA hiMM sIriti yathAlizgamazgAni saMmqfati 5 famadbhya ityapAMM stokAnbhUmigatAnanumantrayate 6 oSadhe trAya-svenamityaupAkaraNaM darbhamagreNa nAbheH pArfvato nidadhAti 7 svadhite mainaMM hiMM sI-riti svadhi tinA tiryagAchinatti 8 tvacaM cAgramupaniyamya mUlamAfasane'ktvA pqthivyai tvA rakSasAM bhAgo'sIti dakSiNAparamavAntaradefaM nyasyati 9 idamahaMM rakSo'vabAdha idamahaMM rakSo'dhamaM tamo nayAmIti pArSNyA nyadhitiSThate 10 iSe tveti vapAmutkhidati 11 Urje tvetyekafqzgayA taniSTha upatqNatti 12 devebhyaH fundhasvetyadbhiravokSate 13 devebhyaH fumbhasveti svadhitinA vapAM pratyUhati 14 ghqtena dyAvApqthivI prorNuvAtAmiti dvifqzgAM prachAdayati 15 amuSmai tveti yathAdevataMM vapAmutkqntati 16 muSTinA famitA vapoddharaNaMM saMgqhyAsItA vapAyA homAt 17 namaH sUryasya saMdqfa ityAdityamupatiSThate 18 urvantarikSaMM vIhIti samayA pafuMM vapAMM harati 19 pratyuSTaMM rakSa iti fAmitre niSTapati 20 ulmukamAgnIdhro'grato hqtvAhavanIye pratyavasqjati 21 antarAgniMM yUpaM ca harati 22 dakSiNataH pratiprasthAtAsIno vapAMM frapayati 23 vAyoH stokAnAmiti darbhAgramupAsyati 24 tvAmu te dadhire devayanto havyavAhaMM fqtaMkartAramuta yajxiyaM ca agniH sudakSaH sutanurha bhUtvA devebhyo havyA vaha jAtavedaH . iti vapAmabhijuhoti 25 stokebhyo'nubrUhItyanuvAcayati 26 fyenIMM fqtAMM supippalA oSadhIskqdhIti dakSiNato barhiSi sAdayati 27 prayutA dveSAMM sIti vapAfrapaNyau pravqhati 28 svAhAkqtibhyaH preSyetyuttamena prayAjena pracaryAtyA-kramyAbhighArayati dhruvAM pqSadAjyaMM vapAM nopabhqtam 29 kqtAkqtAvAjyabhAgau 30 Agneyena pracaryApareNa srugdaNDAndakSiNAtikramya saumyena pracarati 31 ata eva tiSThannupastIryAvadyati hiraNyafakalaMM vapAMM hiraNyafakalaM tato'bhighArayati 32 indra ?AgnibhyAM chAgasya vapAyA medaso'nubrUhItyanuvAcayati 33 AfrA-vyendra ?AgnibhyAM chAgasya vapAyA medasaH preSyeti pracarati 34 svAhA devebhya iti purastAdvapAyA juhuyAdvifvebhyo devebhyaH svAhetyupariSTAt 35 jAtavedo vapayA gacha devAMM stvaMM hi hotA prathamo babhUva ghqtasyAgne tanvA saMbhava satyAH santu yajamAnasya kAmAH , svAhA iti pratinigadya vaSaTkqte vapAM juhoti 36 atyAkramya yathAdevatamAfasane pafumabhighArayati 37 svAhordhvanabhasa-miti vapAfrapaNyau praharati prAcImekafqzgAM pratIcIM dvifqzgAm 38 saMpA-tenAbhijuhoti 39 idamApaH pravahata yatkiMcidduritaM mayi yadvAhamabhidudra ?oha yadvA fepa utAnqtam . iti cAtvAle mArjayitvA brAhmaNAMM starpayeti treSyati 40 UvadhyaM garte pravidhyati 41 gudamaparyAvartayannavadAnAni frapayati , savyadakSiNAni prajxAtAni , fUle hqdayam 42 4

namasta AtAneti patnImAdityamupasthApayati 1 anarvA prehItyabhyudAnayati 2 devIrApa iti cAtvAle patnyapo'bhimantrayate 3 vAcamasya mA hiMM sIH prANamasya mA hiMM sIriti yathAlizgamazgAni prakSAlayati patnyAsixcati . yatte krUramiti kaNTham 4 gAtrANyasya mA hiMM sIfcaritrAnasya mA hiMM sIriti yathAlizgamazgAni saMmqfati 5 famadbhya ityapAMM stokAnbhUmigatAnanumantrayate 6 oSadhe trAya-svenamityaupAkaraNaM darbhamagreNa nAbheH pArfvato nidadhAti 7 svadhite mainaMM hiMM sI-riti svadhi tinA tiryagAchinatti 8 tvacaM cAgramupaniyamya mUlamAfasane'ktvA pqthivyai tvA rakSasAM bhAgo'sIti dakSiNAparamavAntaradefaM nyasyati 9 idamahaMM rakSo'vabAdha idamahaMM rakSo'dhamaM tamo nayAmIti pArSNyA nyadhitiSThate 10 iSe tveti vapAmutkhidati 11 Urje tvetyekafqzgayA taniSTha upatqNatti 12 devebhyaH fundhasvetyadbhiravokSate 13 devebhyaH fumbhasveti svadhitinA vapAM pratyUhati 14 ghqtena dyAvApqthivI prorNuvAtAmiti dvifqzgAM prachAdayati 15 amuSmai tveti yathAdevataMM vapAmutkqntati 16 muSTinA famitA vapoddharaNaMM saMgqhyAsItA vapAyA homAt 17 namaH sUryasya saMdqfa ityAdityamupatiSThate 18 urvantarikSaMM vIhIti samayA pafuMM vapAMM harati 19 pratyuSTaMM rakSa iti fAmitre niSTapati 20 ulmukamAgnIdhro'grato hqtvAhavanIye pratyavasqjati 21 antarAgniMM yUpaM ca harati 22 dakSiNataH pratiprasthAtAsIno vapAMM frapayati 23 vAyoH stokAnAmiti darbhAgramupAsyati 24 tvAmu te dadhire devayanto havyavAhaMM fqtaMkartAramuta yajxiyaM ca agniH sudakSaH sutanurha bhUtvA devebhyo havyA vaha jAtavedaH . iti vapAmabhijuhoti 25 stokebhyo'nubrUhItyanuvAcayati 26 fyenIMM fqtAMM supippalA oSadhIskqdhIti dakSiNato barhiSi sAdayati 27 prayutA dveSAMM sIti vapAfrapaNyau pravqhati 28 svAhAkqtibhyaH preSyetyuttamena prayAjena pracaryAtyA-kramyAbhighArayati dhruvAM pqSadAjyaMM vapAM nopabhqtam 29 kqtAkqtAvAjyabhAgau 30 Agneyena pracaryApareNa srugdaNDAndakSiNAtikramya saumyena pracarati 31 ata eva tiSThannupastIryAvadyati hiraNyafakalaMM vapAMM hiraNyafakalaM tato'bhighArayati 32 indrA gnibhyAM chAgasya vapAyA medaso'nubrUhItyanuvAcayati 33 AfrA-vyendrA gnibhyAM chAgasya vapAyA medasaH preSyeti pracarati 34 svAhA devebhya iti purastAdvapAyA juhuyAdvifvebhyo devebhyaH svAhetyupariSTAt 35 jAtavedo vapayA gacha devAMM stvaMM hi hotA prathamo babhUva ghqtasyAgne tanvA saMbhava satyAH santu yajamAnasya kAmAH , svAhA iti pratinigadya vaSaTkqte vapAM juhoti 36 atyAkramya yathAdevatamAfasane pafumabhighArayati 37 svAhordhvanabhasa-miti vapAfrapaNyau praharati prAcImekafqzgAM pratIcIM dvifqzgAm 38 saMpA-tenAbhijuhoti 39 idamApaH pravahata yatkiMcidduritaM mayi yadvAhamabhidudro ha yadvA fepa utAnqtam . iti cAtvAle mArjayitvA brAhmaNAMM starpayeti treSyati 40 UvadhyaM garte pravidhyati 41 gudamaparyAvartayannavadAnAni frapayati , savyadakSiNAni prajxAtAni , fUle hqdayam 42 4

नमस्त आतानेति पत्नीमादित्यमुपस्थापयति १ अनर्वा प्रेहीत्यभ्युदानयति २ देवीराप इति चात्वाले पत्न्यपोऽभिमन्त्रयते ३ वाचमस्य मा हिँ सीः प्राणमस्य मा हिँ सीरिति यथालिङ्गमङ्गानि प्रक्षालयति पत्न्यासिञ्चति ॥ यत्ते क्रूरमिति कण्ठम् ४ गात्राण्यस्य मा हिँ सीश्चरित्रानस्य मा हिँ सीरिति यथालिङ्गमङ्गानि संमृशति ५ शमद्भ्य इत्यपाँ स्तोकान्भूमिगताननुमन्त्रयते ६ ओषधे त्राय-स्वेनमित्यौपाकरणं दर्भमग्रेण नाभेः पार्श्वतो निदधाति ७ स्वधिते मैनँ हिँ सी-रिति स्वधि तिना तिर्यगाछिनत्ति ८ त्वचं चाग्रमुपनियम्य मूलमाशसनेऽक्त्वा पृथिव्यै त्वा रक्षसां भागोऽसीति दक्षिणापरमवान्तरदेशं न्यस्यति ९ इदमहँ रक्षोऽवबाध इदमहँ रक्षोऽधमं तमो नयामीति पार्ष्ण्या न्यधितिष्ठते १० इषे त्वेति वपामुत्खिदति ११ ऊर्जे त्वेत्येकशृङ्गया तनिष्ठ उपतृणत्ति १२ देवेभ्यः शुन्धस्वेत्यद्भिरवोक्षते १३ देवेभ्यः शुम्भस्वेति स्वधितिना वपां प्रत्यूहति १४ घृतेन द्यावापृथिवी प्रोर्णुवातामिति द्विशृङ्गां प्रछादयति १५ अमुष्मै त्वेति यथादेवतँ वपामुत्कृन्तति १६ मुष्टिना शमिता वपोद्धरणँ संगृह्यासीता वपाया होमात् १७ नमः सूर्यस्य संदृश इत्यादित्यमुपतिष्ठते १८ उर्वन्तरिक्षँ वीहीति समया पशुँ वपाँ हरति १९ प्रत्युष्टँ रक्ष इति शामित्रे निष्टपति २० उल्मुकमाग्नीध्रोऽग्रतो हृत्वाहवनीये प्रत्यवसृजति २१ अन्तराग्निँ यूपं च हरति २२ दक्षिणतः प्रतिप्रस्थातासीनो वपाँ श्रपयति २३ वायोः स्तोकानामिति दर्भाग्रमुपास्यति २४ त्वामु ते दधिरे देवयन्तो हव्यवाहँ शृतंकर्तारमुत यज्ञियं च अग्निः सुदक्षः सुतनुर्ह भूत्वा देवेभ्यो हव्या वह जातवेदः ॥ इति वपामभिजुहोति २५ स्तोकेभ्योऽनुब्रूहीत्यनुवाचयति २६ श्येनीँ शृताँ सुपिप्पला ओषधीस्कृधीति दक्षिणतो बर्हिषि सादयति २७ प्रयुता द्वेषाँ सीति वपाश्रपण्यौ प्रवृहति २८ स्वाहाकृतिभ्यः प्रेष्येत्युत्तमेन प्रयाजेन प्रचर्यात्या-क्रम्याभिघारयति ध्रुवां पृषदाज्यँ वपां नोपभृतम् २९ कृताकृतावाज्यभागौ ३० आग्नेयेन प्रचर्यापरेण स्रुग्दण्डान्दक्षिणातिक्रम्य सौम्येन प्रचरति ३१ अत एव तिष्ठन्नुपस्तीर्यावद्यति हिरण्यशकलँ वपाँ हिरण्यशकलं ततोऽभिघारयति ३२ इन्द्र ?ाग्निभ्यां छागस्य वपाया मेदसोऽनुब्रूहीत्यनुवाचयति ३३ आश्रा-व्येन्द्र ?ाग्निभ्यां छागस्य वपाया मेदसः प्रेष्येति प्रचरति ३४ स्वाहा देवेभ्य इति पुरस्ताद्वपाया जुहुयाद्विश्वेभ्यो देवेभ्यः स्वाहेत्युपरिष्टात् ३५ जातवेदो वपया गछ देवाँ स्त्वँ हि होता प्रथमो बभूव घृतस्याग्ने तन्वा संभव सत्याः सन्तु यजमानस्य कामाः । स्वाहा इति प्रतिनिगद्य वषट्कृते वपां जुहोति ३६ अत्याक्रम्य यथादेवतमाशसने पशुमभिघारयति ३७ स्वाहोर्ध्वनभस-मिति वपाश्रपण्यौ प्रहरति प्राचीमेकशृङ्गां प्रतीचीं द्विशृङ्गाम् ३८ संपा-तेनाभिजुहोति ३९ इदमापः प्रवहत यत्किंचिद्दुरितं मयि यद्वाहमभिदुद्र ?ोह यद्वा शेप उतानृतम् ॥ इति चात्वाले मार्जयित्वा ब्राह्मणाँ स्तर्पयेति त्रेष्यति ४० ऊवध्यं गर्ते प्रविध्यति ४१ गुदमपर्यावर्तयन्नवदानानि श्रपयति । सव्यदक्षिणानि प्रज्ञातानि । शूले हृदयम् ४२ ४

नमस्त आतानेति पत्नीमादित्यमुपस्थापयति १ अनर्वा प्रेहीत्यभ्युदानयति २ देवीराप इति चात्वाले पत्न्यपोऽभिमन्त्रयते ३ वाचमस्य मा हिँ सीः प्राणमस्य मा हिँ सीरिति यथालिङ्गमङ्गानि प्रक्षालयति पत्न्यासिञ्चति ॥ यत्ते क्रूरमिति कण्ठम् ४ गात्राण्यस्य मा हिँ सीश्चरित्रानस्य मा हिँ सीरिति यथालिङ्गमङ्गानि संमृशति ५ शमद्भ्य इत्यपाँ स्तोकान्भूमिगताननुमन्त्रयते ६ ओषधे त्राय-स्वेनमित्यौपाकरणं दर्भमग्रेण नाभेः पार्श्वतो निदधाति ७ स्वधिते मैनँ हिँ सी-रिति स्वधि तिना तिर्यगाछिनत्ति ८ त्वचं चाग्रमुपनियम्य मूलमाशसनेऽक्त्वा पृथिव्यै त्वा रक्षसां भागोऽसीति दक्षिणापरमवान्तरदेशं न्यस्यति ९ इदमहँ रक्षोऽवबाध इदमहँ रक्षोऽधमं तमो नयामीति पार्ष्ण्या न्यधितिष्ठते १० इषे त्वेति वपामुत्खिदति ११ ऊर्जे त्वेत्येकशृङ्गया तनिष्ठ उपतृणत्ति १२ देवेभ्यः शुन्धस्वेत्यद्भिरवोक्षते १३ देवेभ्यः शुम्भस्वेति स्वधितिना वपां प्रत्यूहति १४ घृतेन द्यावापृथिवी प्रोर्णुवातामिति द्विशृङ्गां प्रछादयति १५ अमुष्मै त्वेति यथादेवतँ वपामुत्कृन्तति १६ मुष्टिना शमिता वपोद्धरणँ संगृह्यासीता वपाया होमात् १७ नमः सूर्यस्य संदृश इत्यादित्यमुपतिष्ठते १८ उर्वन्तरिक्षँ वीहीति समया पशुँ वपाँ हरति १९ प्रत्युष्टँ रक्ष इति शामित्रे निष्टपति २० उल्मुकमाग्नीध्रोऽग्रतो हृत्वाहवनीये प्रत्यवसृजति २१ अन्तराग्निँ यूपं च हरति २२ दक्षिणतः प्रतिप्रस्थातासीनो वपाँ श्रपयति २३ वायोः स्तोकानामिति दर्भाग्रमुपास्यति २४ त्वामु ते दधिरे देवयन्तो हव्यवाहँ शृतंकर्तारमुत यज्ञियं च अग्निः सुदक्षः सुतनुर्ह भूत्वा देवेभ्यो हव्या वह जातवेदः ॥ इति वपामभिजुहोति २५ स्तोकेभ्योऽनुब्रूहीत्यनुवाचयति २६ श्येनीँ शृताँ सुपिप्पला ओषधीस्कृधीति दक्षिणतो बर्हिषि सादयति २७ प्रयुता द्वेषाँ सीति वपाश्रपण्यौ प्रवृहति २८ स्वाहाकृतिभ्यः प्रेष्येत्युत्तमेन प्रयाजेन प्रचर्यात्या-क्रम्याभिघारयति ध्रुवां पृषदाज्यँ वपां नोपभृतम् २९ कृताकृतावाज्यभागौ ३० आग्नेयेन प्रचर्यापरेण स्रुग्दण्डान्दक्षिणातिक्रम्य सौम्येन प्रचरति ३१ अत एव तिष्ठन्नुपस्तीर्यावद्यति हिरण्यशकलँ वपाँ हिरण्यशकलं ततोऽभिघारयति ३२ इन्द्रा ग्निभ्यां छागस्य वपाया मेदसोऽनुब्रूहीत्यनुवाचयति ३३ आश्रा-व्येन्द्रा ग्निभ्यां छागस्य वपाया मेदसः प्रेष्येति प्रचरति ३४ स्वाहा देवेभ्य इति पुरस्ताद्वपाया जुहुयाद्विश्वेभ्यो देवेभ्यः स्वाहेत्युपरिष्टात् ३५ जातवेदो वपया गछ देवाँ स्त्वँ हि होता प्रथमो बभूव घृतस्याग्ने तन्वा संभव सत्याः सन्तु यजमानस्य कामाः । स्वाहा इति प्रतिनिगद्य वषट्कृते वपां जुहोति ३६ अत्याक्रम्य यथादेवतमाशसने पशुमभिघारयति ३७ स्वाहोर्ध्वनभस-मिति वपाश्रपण्यौ प्रहरति प्राचीमेकशृङ्गां प्रतीचीं द्विशृङ्गाम् ३८ संपा-तेनाभिजुहोति ३९ इदमापः प्रवहत यत्किंचिद्दुरितं मयि यद्वाहमभिदुद्रो ह यद्वा शेप उतानृतम् ॥ इति चात्वाले मार्जयित्वा ब्राह्मणाँ स्तर्पयेति त्रेष्यति ४० ऊवध्यं गर्ते प्रविध्यति ४१ गुदमपर्यावर्तयन्नवदानानि श्रपयति । सव्यदक्षिणानि प्रज्ञातानि । शूले हृदयम् ४२ ४


160

§uc\ xUp| c;d;y;?vyuR" p[Tyup£;mit 1 v[IhI,;' pxupuro@;xmnuinvRpit sm;ndevt' pxunwk;dxkp;l' Ã;dxkp;l\ v; 2 n p;];É, p[o=it ) n;Jy' invRpit 3 p’;duÿrvedeVyuRç*W/I" ip·lep' innyit 4 al'ÕTy juôp.Otorvd;yeNd;ɦ>y;' puro@;xSy;nub[UhITynuv;cyit 5 a;Å;Vye-N{ ;ɦ>y;' puro@;xSy p[eãyeit p[crit 6 a*p.Ot' ju×;m;nIy;¦ye puro@;xSy;nub[Uç¦ye puro@;xSy p[eãyeit p[crit 7 a;¦I/[.;gmp;-y;Tye@;yw puro@;x' p[TyÉ.`;ryit 8 d;²=,;ɦk* hom* óTv; kp;l;in ivmuit 9 êteãvvd;neWu p[itp[Sq;t; pOWd;JySy §uve,ophTy vedop-y;m" êt\ hÉv" xÉmt; ”it pOzit Ð êtÉmit p[Ty;h ) smy;/eR iÃtIy' p[;Py tOtIym( 10 Sv;hoãm,oŒVyÉqW ”TyUãm;,mnumN]yte 11 údy-mvd;neWu ÕTv; xUl' ind/;TySpOxNp[itiWõ;in 12 ¬ÿrt" pár£My ju·' deve>y ”it yq;devt' pxumÉ.`;ryit 13 ivv;Éjn;in ÕTv;Ntr;ɦ\ yUp' c hrit 14 d²=,t" p[itp[Sq;t; pho]; bihRãyups;dyit 15 ¬pStO,;it ju×;mup.OtI@;p;} y;\ vs;homhvNy;m( 16 ju×;\ ihry;' z;gSy hivWoŒnub[UhITynuv;cyit 26 a;Å;NyeN{ ;ɦ>y;' z;gSy hivW" p[eãyet p[crit 27 a/RceR y;Jy;y;" p[itp[Sq;t; `Ot' `Otp;v;n" ipbteit vs;hom' juhoit 28 dwvtw" p[cyR vs;homxeWe, idx" p[ityjit yq; v;Éjnen ) vnSpit' pOWd;JySy 29 sÕdvd;y vnSptyeŒnub[UhITynuv;cyit 30 a;Å;Vy vnSptye p[eãyeit p[crit 31 a*p.Ot' ju×;m;nIy;¦ye ¾Sv·ÕteŒnub[UhITynuv;cyit 32 a;Å;Vy;¦ye ¾Sv·Õte p[eãyeit p[crit 33 EeN{ " p[;, ”Tyv-d;nxeWÉm@;' c s'mOxit 34 ¬pôym;n;y;m?yUÝI\ ho]e hr²Nt vinϑm¦I/e 35 .=ÉyTv; m;jRyNte 36 vro d²=,; 37 5

srucaMM fUrpaM cAdAyAdhvaryuH pratyupakrAmati 1 vrIhINAM pafupuroDAfamanunirvapati samAnadevataM pafunaikAdafakapAlaM dvAdafakapAlaMM vA 2 na pAtrANi prokSati , nAjyaM nirvapati 3 pafcAduttaravedervyuhyauSadhIH piSTalepaM ninayati 4 alaMkqtya juhUpabhqtoravadAyendAgnibhyAM puroDAfasyAnubrUhItyanuvAcayati 5 AfrAvye-ndra ?AgnibhyAM puroDAfasya preSyeti pracarati 6 aupabhqtaM juhvAmAnIyAgnaye puroDAfasyAnubrUhyagnaye puroDAfasya preSyeti pracarati 7 AgnIdhrabhAgamapA-yAtyeDAyai puroDAfaM pratyabhighArayati 8 dAkSiNAgnikau homau hutvA kapAlAni vimuxcati 9 fqteSvavadAneSu pratiprasthAtA pqSadAjyasya sruveNopahatya vedopa-yAmaH fqtaMM haviH famitA iti pqchati . fqtamiti pratyAha , samayArdhe dvitIyaM prApya tqtIyam 10 svAhoSmaNo'vyathiSa ityUSmANamanumantrayate 11 hqdaya-mavadAneSu kqtvA fUlaM nidadhAtyaspqfanpratiSiddhAni 12 uttarataH parikramya juSTaM devebhya iti yathAdevataM pafumabhighArayati 13 vivAjinAni kqtvAntarAgniMM yUpaM ca harati 14 dakSiNataH pratiprasthAtA paxcahotrA barhiSyupasAdayati 15 upastqNAti juhvAmupabhqtIDApA tr?yAMM vasAhomahavanyAm 16 juhvAMM hiraNya-fakalamavadhAya manotAyai haviSo'vadIyamAnasyAnubrUhItyanuvAcayati 17 utsAdato'zgAnAM plakSafAkhAyA adhi svadhitinA dvirdviravadyati hqdayA-jjihvAyAH kroDAtsavyAtkapilalATAtpArfvayoryakno vqkkayordakSiNasyAH froNeH pUrvArdhAdgudaM tredhA vibhajya tasyANIyasaH 18 upabhqti tr?yazgANAMM sviSTakqte samavadyati dakSiNasya kapilalATasya pUrvArdhAdgudasya madhyAtsavyAyAH froNeH pafcArdhAt 19 anasthInAM daivatAnAmiDAmavadAya yUSeNopasixcati 20 apAmoSadhInAMM rasa iti svadhitinA yUSAmAyauti 21 tasminmedaH paryasyati 22 tredhAvadyati juhvAmupabhqtIDApA tr?yAm 23 vasAhomahavanyAMM reDasIti vasAhomaM gqhItvA pArfvenApidadhAti 24 juhvAMM hiraNyafakalamavadhAyA-bhighArayati dvirupabhqtam 25 indra ?AgnibhyAM chAgasya haviSo'nubrUhItyanuvAcayati 26 AfrAnyendra ?AgnibhyAM chAgasya haviSaH preSyeta pracarati 27 ardharce yAjyAyAH pratiprasthAtA ghqtaM ghqtapAvAnaH pibateti vasAhomaM juhoti 28 daivataiH pracarya vasAhomafeSeNa difaH pratiyajati yathA vAjinena , vanaspatiM pqSadAjyasya 29 sakqdavadAya vanaspataye'nubrUhItyanuvAcayati 30 AfrAvya vanaspataye preSyeti pracarati 31 aupabhqtaM juhvAmAnIyAgnaye sviSTakqte'nubrUhItyanuvAcayati 32 AfrAvyAgnaye sviSTakqte preSyeti pracarati 33 aindra ?H prANa ityava-dAnafeSamiDAM ca saMmqfati 34 upahUyamAnAyAmadhyUdhnIMM hotre haranti vaniSThumagnIdhe 35 bhakSayitvA mArjayante 36 varo dakSiNA 37 5

srucaMM fUrpaM cAdAyAdhvaryuH pratyupakrAmati 1 vrIhINAM pafupuroDAfamanunirvapati samAnadevataM pafunaikAdafakapAlaM dvAdafakapAlaMM vA 2 na pAtrANi prokSati , nAjyaM nirvapati 3 pafcAduttaravedervyuhyauSadhIH piSTalepaM ninayati 4 alaMkqtya juhUpabhqtoravadAyendAgnibhyAM puroDAfasyAnubrUhItyanuvAcayati 5 AfrAvye-ndrA gnibhyAM puroDAfasya preSyeti pracarati 6 aupabhqtaM juhvAmAnIyAgnaye puroDAfasyAnubrUhyagnaye puroDAfasya preSyeti pracarati 7 AgnIdhrabhAgamapA-yAtyeDAyai puroDAfaM pratyabhighArayati 8 dAkSiNAgnikau homau hutvA kapAlAni vimuxcati 9 fqteSvavadAneSu pratiprasthAtA pqSadAjyasya sruveNopahatya vedopa-yAmaH fqtaMM haviH famitA iti pqchati . fqtamiti pratyAha , samayArdhe dvitIyaM prApya tqtIyam 10 svAhoSmaNo'vyathiSa ityUSmANamanumantrayate 11 hqdaya-mavadAneSu kqtvA fUlaM nidadhAtyaspqfanpratiSiddhAni 12 uttarataH parikramya juSTaM devebhya iti yathAdevataM pafumabhighArayati 13 vivAjinAni kqtvAntarAgniMM yUpaM ca harati 14 dakSiNataH pratiprasthAtA paxcahotrA barhiSyupasAdayati 15 upastqNAti juhvAmupabhqtIDApAtr! yAMM vasAhomahavanyAm 16 juhvAMM hiraNya-fakalamavadhAya manotAyai haviSo'vadIyamAnasyAnubrUhItyanuvAcayati 17 utsAdato'zgAnAM plakSafAkhAyA adhi svadhitinA dvirdviravadyati hqdayA-jjihvAyAH kroDAtsavyAtkapilalATAtpArfvayoryakno vqkkayordakSiNasyAH froNeH pUrvArdhAdgudaM tredhA vibhajya tasyANIyasaH 18 upabhqti tr! yazgANAMM sviSTakqte samavadyati dakSiNasya kapilalATasya pUrvArdhAdgudasya madhyAtsavyAyAH froNeH pafcArdhAt 19 anasthInAM daivatAnAmiDAmavadAya yUSeNopasixcati 20 apAmoSadhInAMM rasa iti svadhitinA yUSAmAyauti 21 tasminmedaH paryasyati 22 tredhAvadyati juhvAmupabhqtIDApAtr! yAm 23 vasAhomahavanyAMM reDasIti vasAhomaM gqhItvA pArfvenApidadhAti 24 juhvAMM hiraNyafakalamavadhAyA-bhighArayati dvirupabhqtam 25 indrA gnibhyAM chAgasya haviSo'nubrUhItyanuvAcayati 26 AfrAnyendrA gnibhyAM chAgasya haviSaH preSyeta pracarati 27 ardharce yAjyAyAH pratiprasthAtA ghqtaM ghqtapAvAnaH pibateti vasAhomaM juhoti 28 daivataiH pracarya vasAhomafeSeNa difaH pratiyajati yathA vAjinena , vanaspatiM pqSadAjyasya 29 sakqdavadAya vanaspataye'nubrUhItyanuvAcayati 30 AfrAvya vanaspataye preSyeti pracarati 31 aupabhqtaM juhvAmAnIyAgnaye sviSTakqte'nubrUhItyanuvAcayati 32 AfrAvyAgnaye sviSTakqte preSyeti pracarati 33 aindra H! prANa ityava-dAnafeSamiDAM ca saMmqfati 34 upahUyamAnAyAmadhyUdhnIMM hotre haranti vaniSThumagnIdhe 35 bhakSayitvA mArjayante 36 varo dakSiNA 37 5

स्रुचँ शूर्पं चादायाध्वर्युः प्रत्युपक्रामति १ व्रीहीणां पशुपुरोडाशमनुनिर्वपति समानदेवतं पशुनैकादशकपालं द्वादशकपालँ वा २ न पात्राणि प्रोक्षति । नाज्यं निर्वपति ३ पश्चादुत्तरवेदेर्व्युह्यौषधीः पिष्टलेपं निनयति ४ अलंकृत्य जुहूपभृतोरवदायेन्दाग्निभ्यां पुरोडाशस्यानुब्रूहीत्यनुवाचयति ५ आश्राव्ये-न्द्र ?ाग्निभ्यां पुरोडाशस्य प्रेष्येति प्रचरति ६ औपभृतं जुह्वामानीयाग्नये पुरोडाशस्यानुब्रूह्यग्नये पुरोडाशस्य प्रेष्येति प्रचरति ७ आग्नीध्रभागमपा-यात्येडायै पुरोडाशं प्रत्यभिघारयति ८ दाक्षिणाग्निकौ होमौ हुत्वा कपालानि विमुञ्चति ९ शृतेष्ववदानेषु प्रतिप्रस्थाता पृषदाज्यस्य स्रुवेणोपहत्य वेदोप-यामः शृतँ हविः शमिता इति पृछति ॥ शृतमिति प्रत्याह । समयार्धे द्वितीयं प्राप्य तृतीयम् १० स्वाहोष्मणोऽव्यथिष इत्यूष्माणमनुमन्त्रयते ११ हृदय-मवदानेषु कृत्वा शूलं निदधात्यस्पृशन्प्रतिषिद्धानि १२ उत्तरतः परिक्रम्य जुष्टं देवेभ्य इति यथादेवतं पशुमभिघारयति १३ विवाजिनानि कृत्वान्तराग्निँ यूपं च हरति १४ दक्षिणतः प्रतिप्रस्थाता पञ्चहोत्रा बर्हिष्युपसादयति १५ उपस्तृणाति जुह्वामुपभृतीडापा त्र्?याँ वसाहोमहवन्याम् १६ जुह्वाँ हिरण्य-शकलमवधाय मनोतायै हविषोऽवदीयमानस्यानुब्रूहीत्यनुवाचयति १७ उत्सादतोऽङ्गानां प्लक्षशाखाया अधि स्वधितिना द्विर्द्विरवद्यति हृदया-ज्जिह्वायाः क्रोडात्सव्यात्कपिललाटात्पार्श्वयोर्यक्नो वृक्कयोर्दक्षिणस्याः श्रोणेः पूर्वार्धाद्गुदं त्रेधा विभज्य तस्याणीयसः १८ उपभृति त्र्?यङ्गाणाँ स्विष्टकृते समवद्यति दक्षिणस्य कपिललाटस्य पूर्वार्धाद्गुदस्य मध्यात्सव्यायाः श्रोणेः पश्चार्धात् १९ अनस्थीनां दैवतानामिडामवदाय यूषेणोपसिञ्चति २० अपामोषधीनाँ रस इति स्वधितिना यूषामायौति २१ तस्मिन्मेदः पर्यस्यति २२ त्रेधावद्यति जुह्वामुपभृतीडापा त्र्?याम् २३ वसाहोमहवन्याँ रेडसीति वसाहोमं गृहीत्वा पार्श्वेनापिदधाति २४ जुह्वाँ हिरण्यशकलमवधाया-भिघारयति द्विरुपभृतम् २५ इन्द्र ?ाग्निभ्यां छागस्य हविषोऽनुब्रूहीत्यनुवाचयति २६ आश्रान्येन्द्र ?ाग्निभ्यां छागस्य हविषः प्रेष्येत प्रचरति २७ अर्धर्चे याज्यायाः प्रतिप्रस्थाता घृतं घृतपावानः पिबतेति वसाहोमं जुहोति २८ दैवतैः प्रचर्य वसाहोमशेषेण दिशः प्रतियजति यथा वाजिनेन । वनस्पतिं पृषदाज्यस्य २९ सकृदवदाय वनस्पतयेऽनुब्रूहीत्यनुवाचयति ३० आश्राव्य वनस्पतये प्रेष्येति प्रचरति ३१ औपभृतं जुह्वामानीयाग्नये स्विष्टकृतेऽनुब्रूहीत्यनुवाचयति ३२ आश्राव्याग्नये स्विष्टकृते प्रेष्येति प्रचरति ३३ ऐन्द्र ?ः प्राण इत्यव-दानशेषमिडां च संमृशति ३४ उपहूयमानायामध्यूध्नीँ होत्रे हरन्ति वनिष्ठुमग्नीधे ३५ भक्षयित्वा मार्जयन्ते ३६ वरो दक्षिणा ३७ ५

स्रुचँ शूर्पं चादायाध्वर्युः प्रत्युपक्रामति १ व्रीहीणां पशुपुरोडाशमनुनिर्वपति समानदेवतं पशुनैकादशकपालं द्वादशकपालँ वा २ न पात्राणि प्रोक्षति । नाज्यं निर्वपति ३ पश्चादुत्तरवेदेर्व्युह्यौषधीः पिष्टलेपं निनयति ४ अलंकृत्य जुहूपभृतोरवदायेन्दाग्निभ्यां पुरोडाशस्यानुब्रूहीत्यनुवाचयति ५ आश्राव्ये-न्द्रा ग्निभ्यां पुरोडाशस्य प्रेष्येति प्रचरति ६ औपभृतं जुह्वामानीयाग्नये पुरोडाशस्यानुब्रूह्यग्नये पुरोडाशस्य प्रेष्येति प्रचरति ७ आग्नीध्रभागमपा-यात्येडायै पुरोडाशं प्रत्यभिघारयति ८ दाक्षिणाग्निकौ होमौ हुत्वा कपालानि विमुञ्चति ९ शृतेष्ववदानेषु प्रतिप्रस्थाता पृषदाज्यस्य स्रुवेणोपहत्य वेदोप-यामः शृतँ हविः शमिता इति पृछति ॥ शृतमिति प्रत्याह । समयार्धे द्वितीयं प्राप्य तृतीयम् १० स्वाहोष्मणोऽव्यथिष इत्यूष्माणमनुमन्त्रयते ११ हृदय-मवदानेषु कृत्वा शूलं निदधात्यस्पृशन्प्रतिषिद्धानि १२ उत्तरतः परिक्रम्य जुष्टं देवेभ्य इति यथादेवतं पशुमभिघारयति १३ विवाजिनानि कृत्वान्तराग्निँ यूपं च हरति १४ दक्षिणतः प्रतिप्रस्थाता पञ्चहोत्रा बर्हिष्युपसादयति १५ उपस्तृणाति जुह्वामुपभृतीडापात्र्! याँ वसाहोमहवन्याम् १६ जुह्वाँ हिरण्य-शकलमवधाय मनोतायै हविषोऽवदीयमानस्यानुब्रूहीत्यनुवाचयति १७ उत्सादतोऽङ्गानां प्लक्षशाखाया अधि स्वधितिना द्विर्द्विरवद्यति हृदया-ज्जिह्वायाः क्रोडात्सव्यात्कपिललाटात्पार्श्वयोर्यक्नो वृक्कयोर्दक्षिणस्याः श्रोणेः पूर्वार्धाद्गुदं त्रेधा विभज्य तस्याणीयसः १८ उपभृति त्र्! यङ्गाणाँ स्विष्टकृते समवद्यति दक्षिणस्य कपिललाटस्य पूर्वार्धाद्गुदस्य मध्यात्सव्यायाः श्रोणेः पश्चार्धात् १९ अनस्थीनां दैवतानामिडामवदाय यूषेणोपसिञ्चति २० अपामोषधीनाँ रस इति स्वधितिना यूषामायौति २१ तस्मिन्मेदः पर्यस्यति २२ त्रेधावद्यति जुह्वामुपभृतीडापात्र्! याम् २३ वसाहोमहवन्याँ रेडसीति वसाहोमं गृहीत्वा पार्श्वेनापिदधाति २४ जुह्वाँ हिरण्यशकलमवधाया-भिघारयति द्विरुपभृतम् २५ इन्द्रा ग्निभ्यां छागस्य हविषोऽनुब्रूहीत्यनुवाचयति २६ आश्रान्येन्द्रा ग्निभ्यां छागस्य हविषः प्रेष्येत प्रचरति २७ अर्धर्चे याज्यायाः प्रतिप्रस्थाता घृतं घृतपावानः पिबतेति वसाहोमं जुहोति २८ दैवतैः प्रचर्य वसाहोमशेषेण दिशः प्रतियजति यथा वाजिनेन । वनस्पतिं पृषदाज्यस्य २९ सकृदवदाय वनस्पतयेऽनुब्रूहीत्यनुवाचयति ३० आश्राव्य वनस्पतये प्रेष्येति प्रचरति ३१ औपभृतं जुह्वामानीयाग्नये स्विष्टकृतेऽनुब्रूहीत्यनुवाचयति ३२ आश्राव्याग्नये स्विष्टकृते प्रेष्येति प्रचरति ३३ ऐन्द्र ः! प्राण इत्यव-दानशेषमिडां च संमृशति ३४ उपहूयमानायामध्यूध्नीँ होत्रे हरन्ति वनिष्ठुमग्नीधे ३५ भक्षयित्वा मार्जयन्ते ३६ वरो दक्षिणा ३७ ५


163

a;nuy;Éjk¡\ sÉm/m;d;y;¦Id*pyj;n©;r;n;hropy·¨psId b[÷Np[-Sq;Sy;m" sÉm/m;/;y;¦ITpár/I\ ’;ɦ' c sÕTsÕTs'mO—Çit p[eãyit 1 x;Ém];d©;r;n;¦I/[oŒg[to hoturNtveRid invpit ) yq; p[eiWt' c s'm;i·R 2 Ésõm;nuy;je>y" 3 pOWd;Jy' ju×;m;nIy;Å;vmek;dx;nuy;j;Nyjit 4 deve>y" p[eãyeit p[qm' p[eãy p[eãyeTyuÿr;n( 5 as'É.NdNgudSy p[itp[Sq;t; SqivmtoŒvd;y smu{ ' gz Sv;heitp[.OitÉ.vRW$(k;re vW$(k;re juhoit 6 mno h;idR \ yz¹it údydexm;r>y jpit 7 aoW/I>ySTveit d.eRWu lep' inm;i·R 8 aTy;£My s'gOç Sv¨ù ju×;mnÿ_ªy/St;²T]¨pár·;° 9 ju×;\ Sv¨mv/;y idv' te /Umo gzâTvit juhoit 10 è?vR \ Sv¨ho-m;Tp[;gnudex;´Upo nopSpOXy" 11 Ésõm; sUÿ_v;k;t( 12 sUÿ_; p[eãyeit s'p[wW" 13 Ésõ' pˆIs\ y;je>y" 14 j;`Ny; pˆI" s\ y;jyit 15 ¬ÿ;n;y; dev;n;' pˆI>yoŒv´Ty¦ye gOhptye nICy; ¬ÿ;n;y; ”@;m( 16 Ésõm; sÉm·yju>yR" 17 ]IÉ, sÉm·yjU\ iW juhoit 18 xUlen;v.Oq\ y²Nt p[;o d²=,; v; 19 xugÉs tmÉ.xoc yo aSm;Nùi· y' c vy' iÃãm ”Ty;{ eRŒnUdkƒ in%nit 20 /;»o /;» ”it tÃä;:y;tm( 21 a;x;s;n" s*mns' p[j;' pui·mqo .gm( Svg;k;rÕto mç\ yjm;n;y itÏtu Ð EW te v;yo nm" Sv¨>yo bOhÎo m;¨te>y" s¥;Nm;-vg;mp’;¶~v;¥' .Uy;sÉmTynuidxit yUp\ yjm;n" 22 veid' pyoRWit 23 W$(suW$(su m;seWu pxun; yjet s\ vTsres\ vTsre v; 24 nwnmnIj;n\ s\ vTsroŒtIy;t( ) y´tIy;¥ m;\ smXnIy;d; pxubN/;t( 25 n;it-p[,IteWu p[,It; Sy;dNy] vcn;t( 26 ivã,u£mp[.Oit sm;n\ y;jm;n\ y;jm;nm( 27 6

AnuyAjikIMM samidhamAdAyAgnIdaupayajAnazgArAnAharopayaSTarupasIda brahmanpra-sthAsyAmaH samidhamAdhAyAgnItparidhIMM fcAgniM ca sakqtsakqtsaMmqDDhIti preSyati 1 fAmitrAdazgArAnAgnIdhro'grato hoturantarvedi nivapati , yathA preSitaM ca saMmArSTi 2 siddhamAnuyAjebhyaH 3 pqSadAjyaM juhvAmAnIyAfrAvamekAdafAnuyAjAnyajati 4 devebhyaH preSyeti prathamaM preSya preSyetyuttarAn 5 asaMbhindangudasya pratiprasthAtA sthavimato'vadAya samudraM gacha svAhetiprabhqtibhirvaSaTkAre vaSaTkAre juhoti 6 mano hArdiMM yacheti hqdayadefamArabhya japati 7 oSadhIbhyastveti darbheSu lepaM nimArSTi 8 atyAkramya saMgqhya svaruM juhvAmanaktyadhastAttrirupariSTAcca 9 juhvAMM svarumavadhAya divaM te dhUmo gachatviti juhoti 10 UrdhvaMM svaruho-mAtprAganudefAdyUpo nopaspqfyaH 11 siddhamA sUktavAkAt 12 sUktA preSyeti saMpraiSaH 13 siddhaM patnIsaMM yAjebhyaH 14 jAghanyA patnIH saMM yAjayati 15 uttAnAyA devAnAM patnIbhyo'vadyatyagnaye gqhapataye nIcyA uttAnAyA iDAm 16 siddhamA samiSTayajurbhyaH 17 trINi samiSTayajUMM Si juhoti 18 fUlenAvabhqthaMM yanti prAxco dakSiNA vA 19 fugasi tamabhifoca yo asmAndveSTi yaM ca vayaM dviSma ityAdre ?'nUdake nikhanati 20 dhAmno dhAmna iti tadvyAkhyAtam 21 AfAsAnaH saumanasaM prajAM puSTimatho bhagam svagAkArakqto mahyaMM yajamAnAya tiSThatu . eSa te vAyo namaH svarubhyo bqhadbhyo mArutebhyaH sannAnmA-vagAmapafcAddaghvAnnaM bhUyAsamityanudifati yUpaMM yajamAnaH 22 vediM paryoSati 23 SaTsuSaTsu mAseSu pafunA yajeta saMM vatsaresaMM vatsare vA 24 nainamanIjAnaMM saMM vatsaro'tIyAt , yadyatIyAnna mAMM samafnIyAdA pafubandhAt 25 nAti-praNIteSu praNItA syAdanyatra vacanAt 26 viSNukramaprabhqti samAnaMM yAjamAnaMM yAjamAnam 27 6

AnuyAjikIMM samidhamAdAyAgnIdaupayajAnazgArAnAharopayaSTarupasIda brahmanpra-sthAsyAmaH samidhamAdhAyAgnItparidhIMM fcAgniM ca sakqtsakqtsaMmqDDhIti preSyati 1 fAmitrAdazgArAnAgnIdhro'grato hoturantarvedi nivapati , yathA preSitaM ca saMmArSTi 2 siddhamAnuyAjebhyaH 3 pqSadAjyaM juhvAmAnIyAfrAvamekAdafAnuyAjAnyajati 4 devebhyaH preSyeti prathamaM preSya preSyetyuttarAn 5 asaMbhindangudasya pratiprasthAtA sthavimato'vadAya samudraM gacha svAhetiprabhqtibhirvaSaTkAre vaSaTkAre juhoti 6 mano hArdi MM! yacheti hqdayadefamArabhya japati 7 oSadhIbhyastveti darbheSu lepaM nimArSTi 8 atyAkramya saMgqhya svaruM juhvAmanaktyadhastAttrirupariSTAcca 9 juhvAMM svarumavadhAya divaM te dhUmo gachatviti juhoti 10 Urdhva MM! svaruho-mAtprAganudefAdyUpo nopaspqfyaH 11 siddhamA sUktavAkAt 12 sUktA preSyeti saMpraiSaH 13 siddhaM patnIsaMM yAjebhyaH 14 jAghanyA patnIH saMM yAjayati 15 uttAnAyA devAnAM patnIbhyo'vadyatyagnaye gqhapataye nIcyA uttAnAyA iDAm 16 siddhamA samiSTayajurbhyaH 17 trINi samiSTayajUMM Si juhoti 18 fUlenAvabhqthaMM yanti prAxco dakSiNA vA 19 fugasi tamabhifoca yo asmAndveSTi yaM ca vayaM dviSma ityAdre r!'nUdake nikhanati 20 dhAmno dhAmna iti tadvyAkhyAtam 21 AfAsAnaH saumanasaM prajAM puSTimatho bhagam svagAkArakqto mahyaMM yajamAnAya tiSThatu . eSa te vAyo namaH svarubhyo bqhadbhyo mArutebhyaH sannAnmA-vagAmapafcAddaghvAnnaM bhUyAsamityanudifati yUpaMM yajamAnaH 22 vediM paryoSati 23 SaTsuSaTsu mAseSu pafunA yajeta saMM vatsaresaMM vatsare vA 24 nainamanIjAnaMM saMM vatsaro'tIyAt , yadyatIyAnna mAMM samafnIyAdA pafubandhAt 25 nAti-praNIteSu praNItA syAdanyatra vacanAt 26 viSNukramaprabhqti samAnaMM yAjamAnaMM yAjamAnam 27 6

आनुयाजिकीँ समिधमादायाग्नीदौपयजानङ्गारानाहरोपयष्टरुपसीद ब्रह्मन्प्र-स्थास्यामः समिधमाधायाग्नीत्परिधीँ श्चाग्निं च सकृत्सकृत्संमृड्ढीति प्रेष्यति १ शामित्रादङ्गारानाग्नीध्रोऽग्रतो होतुरन्तर्वेदि निवपति । यथा प्रेषितं च संमार्ष्टि २ सिद्धमानुयाजेभ्यः ३ पृषदाज्यं जुह्वामानीयाश्रावमेकादशानुयाजान्यजति ४ देवेभ्यः प्रेष्येति प्रथमं प्रेष्य प्रेष्येत्युत्तरान् ५ असंभिन्दन्गुदस्य प्रतिप्रस्थाता स्थविमतोऽवदाय समुद्रं गछ स्वाहेतिप्रभृतिभिर्वषट्कारे वषट्कारे जुहोति ६ मनो हार्दिँ यछेति हृदयदेशमारभ्य जपति ७ ओषधीभ्यस्त्वेति दर्भेषु लेपं निमार्ष्टि ८ अत्याक्रम्य संगृह्य स्वरुं जुह्वामनक्त्यधस्तात्त्रिरुपरिष्टाच्च ९ जुह्वाँ स्वरुमवधाय दिवं ते धूमो गछत्विति जुहोति १० ऊर्ध्वँ स्वरुहो-मात्प्रागनुदेशाद्यूपो नोपस्पृश्यः ११ सिद्धमा सूक्तवाकात् १२ सूक्ता प्रेष्येति संप्रैषः १३ सिद्धं पत्नीसँ याजेभ्यः १४ जाघन्या पत्नीः सँ याजयति १५ उत्तानाया देवानां पत्नीभ्योऽवद्यत्यग्नये गृहपतये नीच्या उत्तानाया इडाम् १६ सिद्धमा समिष्टयजुर्भ्यः १७ त्रीणि समिष्टयजूँ षि जुहोति १८ शूलेनावभृथँ यन्ति प्राञ्चो दक्षिणा वा १९ शुगसि तमभिशोच यो अस्मान्द्वेष्टि यं च वयं द्विष्म इत्याद्रे ?ऽनूदके निखनति २० धाम्नो धाम्न इति तद्व्याख्यातम् २१ आशासानः सौमनसं प्रजां पुष्टिमथो भगम् स्वगाकारकृतो मह्यँ यजमानाय तिष्ठतु ॥ एष ते वायो नमः स्वरुभ्यो बृहद्भ्यो मारुतेभ्यः सन्नान्मा-वगामपश्चाद्दघ्वान्नं भूयासमित्यनुदिशति यूपँ यजमानः २२ वेदिं पर्योषति २३ षट्सुषट्सु मासेषु पशुना यजेत सँ वत्सरेसँ वत्सरे वा २४ नैनमनीजानँ सँ वत्सरोऽतीयात् । यद्यतीयान्न माँ समश्नीयादा पशुबन्धात् २५ नाति-प्रणीतेषु प्रणीता स्यादन्यत्र वचनात् २६ विष्णुक्रमप्रभृति समानँ याजमानँ याजमानम् २७ ६

आनुयाजिकीँ समिधमादायाग्नीदौपयजानङ्गारानाहरोपयष्टरुपसीद ब्रह्मन्प्र-स्थास्यामः समिधमाधायाग्नीत्परिधीँ श्चाग्निं च सकृत्सकृत्संमृड्ढीति प्रेष्यति १ शामित्रादङ्गारानाग्नीध्रोऽग्रतो होतुरन्तर्वेदि निवपति । यथा प्रेषितं च संमार्ष्टि २ सिद्धमानुयाजेभ्यः ३ पृषदाज्यं जुह्वामानीयाश्रावमेकादशानुयाजान्यजति ४ देवेभ्यः प्रेष्येति प्रथमं प्रेष्य प्रेष्येत्युत्तरान् ५ असंभिन्दन्गुदस्य प्रतिप्रस्थाता स्थविमतोऽवदाय समुद्रं गछ स्वाहेतिप्रभृतिभिर्वषट्कारे वषट्कारे जुहोति ६ मनो हार्दि ँ! यछेति हृदयदेशमारभ्य जपति ७ ओषधीभ्यस्त्वेति दर्भेषु लेपं निमार्ष्टि ८ अत्याक्रम्य संगृह्य स्वरुं जुह्वामनक्त्यधस्तात्त्रिरुपरिष्टाच्च ९ जुह्वाँ स्वरुमवधाय दिवं ते धूमो गछत्विति जुहोति १० ऊर्ध्व ँ! स्वरुहो-मात्प्रागनुदेशाद्यूपो नोपस्पृश्यः ११ सिद्धमा सूक्तवाकात् १२ सूक्ता प्रेष्येति संप्रैषः १३ सिद्धं पत्नीसँ याजेभ्यः १४ जाघन्या पत्नीः सँ याजयति १५ उत्तानाया देवानां पत्नीभ्योऽवद्यत्यग्नये गृहपतये नीच्या उत्तानाया इडाम् १६ सिद्धमा समिष्टयजुर्भ्यः १७ त्रीणि समिष्टयजूँ षि जुहोति १८ शूलेनावभृथँ यन्ति प्राञ्चो दक्षिणा वा १९ शुगसि तमभिशोच यो अस्मान्द्वेष्टि यं च वयं द्विष्म इत्याद्रे र्!ऽनूदके निखनति २० धाम्नो धाम्न इति तद्व्याख्यातम् २१ आशासानः सौमनसं प्रजां पुष्टिमथो भगम् स्वगाकारकृतो मह्यँ यजमानाय तिष्ठतु ॥ एष ते वायो नमः स्वरुभ्यो बृहद्भ्यो मारुतेभ्यः सन्नान्मा-वगामपश्चाद्दघ्वान्नं भूयासमित्यनुदिशति यूपँ यजमानः २२ वेदिं पर्योषति २३ षट्सुषट्सु मासेषु पशुना यजेत सँ वत्सरेसँ वत्सरे वा २४ नैनमनीजानँ सँ वत्सरोऽतीयात् । यद्यतीयान्न माँ समश्नीयादा पशुबन्धात् २५ नाति-प्रणीतेषु प्रणीता स्यादन्यत्र वचनात् २६ विष्णुक्रमप्रभृति समानँ याजमानँ याजमानम् २७ ६


170

aɦ·omen vsNte yjet 1 a;»;t;in devyjn;in 2 p[;cInp[v,' inTy;qRm( 3 AâTvjo vO,Ite mhto yUn a;WeRy;n;idTyoŒ?vyuR" s me Œ?vyuRr?vyoR Tv' me Œ?vyuRrsITy?vy|u Ð cN{ m; b[÷; s me b[÷; b[÷\ STv' me b[÷;sIit b[÷;,mɦhoRt; s me hot; hotSTv' me hot;sIit hot;r' Ð pjRNy ¬í;t; s m ¬í;toí;tSTv' m ¬í;t;sITyuí;t;r' Ð idxo ho];x\ ÉsNySt; me ho];x\ ÉsNyo ho];x\ ÉsNyo yUy' me ho];x\ ÉsNy" Sqeit Ã;dx hotOk;n( 4 mho meŒvoc ”it vOt; jp²Nt 5 EdmgNm devyjn' pOÉqVy; y] dev;so ajuWNt ive AKs;m;>y;\ s'trNto yju.IR r;ySpoWe, sÉmW; mdem Ð ”it smUl' devyjnm?yvSyit 6 t] p[;cInv\ x' kÚvRNTyu´t' purSt;É¥yt' p’;t( 7 tnuÉmÅe, párÅy²Nt 8 pár-ÅyNtoŒitrok;NkÚvR²Nt 9 id=u Ã;r;É, kÚvR²Nt iÃxy;in s;'k;xn;in 10 pUvRy; Ã;r; p[ivXy £tuindeRx' ÕTv; tâSm¥¦IâNvhrit 11 ”d' d;Sy;mIit indeRx" 12 dw=mxnmXnIto dÝ; m/uÉmÅe, yjm;n" pˆI c 13 am;v;Sy;y;' dI=et yq; v; pvRÉ, suTy; Sy;t( 14 s¢hot;r\ mns;nu&Ty iv/en;mÉ¥it g[he, juhoit 15 dI=,Iy;' invRpTy;¦;-vwã,vmek;dxkp;l' `Ote v; c¨m( 16 ap" p[,eãy¥É¦yRjuÉ.Ráritp[.OtIin Ã;dx s'.;ryjU\ iW teW;' cTv;árcTv;ár ing´ juhoit 17 pˆIs\ y;j;Nt; dI=,Iy; s'itÏte 18 tSy;' m[dIy;NSvro d;xRp*,Rm;Ésk;Nm[-dIy;Np[;y,Iy;y;' m[dIy;n;itQy;y;' ?v;nenopsd" ) sv;R ¬p;\ xudevt;" 19 s\ vOTy Ã;r;É, p[crit 20 ¬ÿrt" pOÏä;dexSy párÉÅTy;po devIárTy>yuNdit 21 aoW/e ];ySvwnÉmit d²=,¾SsNkƒx;Nte d.Rm-NtdR/;it 22 SvÉ/te mwn\ ih\ sIárit =ure,;É.ind/;it 23 dev-Åuidm;Np[vp ”it p[vpte 24 SvSTyuÿr' axIyeit yjm;no jpit 25 kƒxXmÅu yjm;no v;pyte 26 dto /;vte 27 lom;in s\ h;y n%;Nk;ryte ) n k=* 28 pˆI n%;\ ’ k;ryIt 29 tIqeRn;vg;ç s;vk;su ihry" xuÉcr; pUt EmITyuT£;mit 30 ivã,o" xm;RsIit =*mm;z;dyte 31 èjeR Tveit nIvI' kÚ¨te 32 dw=' pˆI tUã,Im( 33 ˜;Tv; p[;cInm;tOkù =*m' pˆä;z;dyte 34 mhIn;' pyoŒsIit d.RipïUl;>y;' nvnItm;y*it 35 vcoR/; asITynulom' i]r>yÛ¹ mu%mg[e Œq ²xr" ) Sv>yÿ_o .vTy; p;d;>y;m( 36 xeWe, pˆä>yÛ¹ 37 ctsOÉ.dR.eRWIk;É." xreWIk;É.v;R smuï;É." stUl;É.árTyek“ky; ]wkkÚ.Sy;ïnSy s'inãÕãy vO]Sy;És knIinkƒit d²=,m²= i]r;Û¹ŒNyy;Nyy;inWevyNsVy' c 38 xeWe, pˆä;Û¹ 39 d.RipïUlwâS]" p;vyTyekÉv\ xTy; ]e/; iv.Jy ÉcTpit-STveTyU?vR \ v;cSpitSTveTyv;' devSTv; sivteTyU?vRmÉz{ e, piv]e,eit svR];nuWjit 40 tSy te piv]pte piv]e,eit yjm;no jpit 41 n p[;,;nitp;vyet( 42 y' iÃãy;ÿm+,y; p;vyet( 43 pUvRy; Ã;r; yjm;n' p[p;´oÿre,;hvnIy' pár£My p’;d;hvnIySyopvexyit 44 p[itp[-Sq;t; tUã,I' pˆI' p;vÉyTv;pry; Ã;r; p[p;´ d²=,t"p’;dprSy pˆIlokmupSq;Pyopvexyit 45 1

agniSTomena vasante yajeta 1 AmnAtAni devayajanAni 2 prAcInapravaNaM nityArtham 3 qtvijo vqNIte mahato yUna ArSeyAnAdityo'dhvaryuH sa me 'dhvaryuradhvaryo tvaM me 'dhvaryurasItyadhvaryuM . candra mA brahmA sa me brahmA brahmaMM stvaM me brahmAsIti brahmANamagnirhotA sa me hotA hotastvaM me hotAsIti hotAraM . parjanya udgAtA sa ma udgAtodgAtastvaM ma udgAtAsItyudgAtAraM . difo hotrAfaMM sinyastA me hotrAfaMM sinyo hotrAfaMM sinyo yUyaM me hotrAfaMM sinyaH stheti dvAdafa hotqkAn 4 maho me'voca iti vqtA japanti 5 edamaganma devayajanaM pqthivyA yatra devAso ajuSanta vifve qksAmAbhyAMM saMtaranto yajurbhI rAyaspoSeNa samiSA madema . iti samUlaM devayajanamadhyavasyati 6 tatra prAcInavaMM faM kurvantyudyataM purastAnniyataM pafcAt 7 tanumifreNa parifrayanti 8 pari-frayanto'tirokAnkurvanti 9 dikSu dvArANi kurvanti dvifayAni sAMkAfanAni 10 pUrvayA dvArA pravifya kratunirdefaM kqtvA tasminnagnInviharati 11 idaM dAsyAmIti nirdefaH 12 daikSamafanamafnIto dadhnA madhumifreNa yajamAnaH patnI ca 13 amAvAsyAyAM dIkSeta yathA vA parvaNi sutyA syAt 14 saptahotAraMM manasAnudrutya vidhenAmanniti graheNa juhoti 15 dIkSaNIyAM nirvapatyAgnA-vaiSNavamekAdafakapAlaM ghqte vA carum 16 apaH praNeSyannagniryajurbhiritiprabhqtIni dvAdafa saMbhArayajUMM Si teSAM catvAricatvAri nigadya juhoti 17 patnIsaMM yAjAntA dIkSaNIyA saMtiSThate 18 tasyAM mradIyAnsvaro dArfapaurNamAsikAnmra-dIyAnprAyaNIyAyAM mradIyAnAtithyAyAM dhvAnenopasadaH , sarvA upAMM fudevatAH 19 saMM vqtya dvArANi pracarati 20 uttarataH pqSThyAdefasya parifrityApo devIrityabhyundati 21 oSadhe trAyasvainamiti dakSiNassinkefAnte darbhama-ntardadhAti 22 svadhite mainaMM hiMM sIriti kSureNAbhinidadhAti 23 deva-frudimAnpravapa iti pravapate 24 svastyuttaraM afIyeti yajamAno japati 25 kefafmafru yajamAno vApayate 26 dato dhAvate 27 lomAni saMM hAya nakhAnkArayate , na kakSau 28 patnI nakhAMM fca kArayIta 29 tIrthenAvagAhya sAvakAsu hiraNyavarNAH fucaya iti sthAvarAsu snAtvAnUpamrakSamAcamyo didAbhyaH fucirA pUta emItyutkrAmati 30 viSNoH farmAsIti kSaumamAchAdayate 31 Urje tveti nIvIM kurute 32 daikSaM patnI tUSNIm 33 snAtvA prAcInamAtqkaM kSaumaM patnyAchAdayate 34 mahInAM payo'sIti darbhapixjUlAbhyAM navanItamAyauti 35 varcodhA asItyanulomaM trirabhyazkte mukhamagre 'tha firaH , svabhyakto bhavatyA pAdAbhyAm 36 feSeNa patnyabhyazkte 37 catasqbhirdarbheSIkAbhiH fareSIkAbhirvA samuxjAbhiH satUlAbhirityekaikayA traikakubhasyAxjanasya saMniSkqSya vqtrasyAsi kanIniketi dakSiNamakSi trirAzkte'nyayAnyayAniSevayansavyaM ca 38 feSeNa patnyAzkte 39 darbhapixjUlaistriH pAvayatyekaviMM fatyA tredhA vibhajya citpati-stvetyUrdhvaMM vAcaspatistvetyavAxcaM devastvA savitetyUrdhvamachidre Na pavitreNeti sarvatrAnuSajati 40 tasya te pavitrapate pavitreNeti yajamAno japati 41 na prANAnatipAvayet 42 yaM dviSyAttamakSNayA pAvayet 43 pUrvayA dvArA yajamAnaM prapAdyottareNAhavanIyaM parikramya pafcAdAhavanIyasyopavefayati 44 pratipra-sthAtA tUSNIM patnIM pAvayitvAparayA dvArA prapAdya dakSiNataHpafcAdaparasya patnIlokamupasthApyopavefayati 45 1

agniSTomena vasante yajeta 1 AmnAtAni devayajanAni 2 prAcInapravaNaM nityArtham 3 qtvijo vqNIte mahato yUna ArSeyAnAdityo'dhvaryuH sa me 'dhvaryuradhvaryo tvaM me 'dhvaryurasItyadhvaryuM . candra mA brahmA sa me brahmA brahmaMM stvaM me brahmAsIti brahmANamagnirhotA sa me hotA hotastvaM me hotAsIti hotAraM . parjanya udgAtA sa ma udgAtodgAtastvaM ma udgAtAsItyudgAtAraM . difo hotrAfaMM sinyastA me hotrAfaMM sinyo hotrAfaMM sinyo yUyaM me hotrAfaMM sinyaH stheti dvAdafa hotqkAn 4 maho me'voca iti vqtA japanti 5 edamaganma devayajanaM pqthivyA yatra devAso ajuSanta vifve qksAmAbhyAMM saMtaranto yajurbhI rAyaspoSeNa samiSA madema . iti samUlaM devayajanamadhyavasyati 6 tatra prAcInavaMM faM kurvantyudyataM purastAnniyataM pafcAt 7 tanumifreNa parifrayanti 8 pari-frayanto'tirokAnkurvanti 9 dikSu dvArANi kurvanti dvifayAni sAMkAfanAni 10 pUrvayA dvArA pravifya kratunirdefaM kqtvA tasminnagnInviharati 11 idaM dAsyAmIti nirdefaH 12 daikSamafanamafnIto dadhnA madhumifreNa yajamAnaH patnI ca 13 amAvAsyAyAM dIkSeta yathA vA parvaNi sutyA syAt 14 saptahotAraMM manasAnudrutya vidhenAmanniti graheNa juhoti 15 dIkSaNIyAM nirvapatyAgnA-vaiSNavamekAdafakapAlaM ghqte vA carum 16 apaH praNeSyannagniryajurbhiritiprabhqtIni dvAdafa saMbhArayajUMM Si teSAM catvAricatvAri nigadya juhoti 17 patnIsaMM yAjAntA dIkSaNIyA saMtiSThate 18 tasyAM mradIyAnsvaro dArfapaurNamAsikAnmra-dIyAnprAyaNIyAyAM mradIyAnAtithyAyAM dhvAnenopasadaH , sarvA upAMM fudevatAH 19 saMM vqtya dvArANi pracarati 20 uttarataH pqSThyAdefasya parifrityApo devIrityabhyundati 21 oSadhe trAyasvainamiti dakSiNassinkefAnte darbhama-ntardadhAti 22 svadhite mainaMM hiMM sIriti kSureNAbhinidadhAti 23 deva-frudimAnpravapa iti pravapate 24 svastyuttaraM afIyeti yajamAno japati 25 kefafmafru yajamAno vApayate 26 dato dhAvate 27 lomAni saMM hAya nakhAnkArayate , na kakSau 28 patnI nakhAMM fca kArayIta 29 tIrthenAvagAhya sAvakAsu hiraNyavarNAH fucaya iti sthAvarAsu snAtvAnUpamrakSamAcamyo didAbhyaH fucirA pUta emItyutkrAmati 30 viSNoH farmAsIti kSaumamAchAdayate 31 Urje tveti nIvIM kurute 32 daikSaM patnI tUSNIm 33 snAtvA prAcInamAtqkaM kSaumaM patnyAchAdayate 34 mahInAM payo'sIti darbhapixjUlAbhyAM navanItamAyauti 35 varcodhA asItyanulomaM trirabhyazkte mukhamagre 'tha firaH , svabhyakto bhavatyA pAdAbhyAm 36 feSeNa patnyabhyazkte 37 catasqbhirdarbheSIkAbhiH fareSIkAbhirvA samuxjAbhiH satUlAbhirityekaikayA traikakubhasyAxjanasya saMniSkqSya vqtrasyAsi kanIniketi dakSiNamakSi trirAzkte'nyayAnyayAniSevayansavyaM ca 38 feSeNa patnyAzkte 39 darbhapixjUlaistriH pAvayatyekaviMM fatyA tredhA vibhajya citpati-stvetyUrdhva MM! vAcaspatistvetyavAxcaM devastvA savitetyUrdhvamachidre Na pavitreNeti sarvatrAnuSajati 40 tasya te pavitrapate pavitreNeti yajamAno japati 41 na prANAnatipAvayet 42 yaM dviSyAttamakSNayA pAvayet 43 pUrvayA dvArA yajamAnaM prapAdyottareNAhavanIyaM parikramya pafcAdAhavanIyasyopavefayati 44 pratipra-sthAtA tUSNIM patnIM pAvayitvAparayA dvArA prapAdya dakSiNataHpafcAdaparasya patnIlokamupasthApyopavefayati 45 1

अग्निष्टोमेन वसन्ते यजेत १ आम्नातानि देवयजनानि २ प्राचीनप्रवणं नित्यार्थम् ३ ऋत्विजो वृणीते महतो यून आर्षेयानादित्योऽध्वर्युः स मे ऽध्वर्युरध्वर्यो त्वं मे ऽध्वर्युरसीत्यध्वर्युं ॥ चन्द्र मा ब्रह्मा स मे ब्रह्मा ब्रह्मँ स्त्वं मे ब्रह्मासीति ब्रह्माणमग्निर्होता स मे होता होतस्त्वं मे होतासीति होतारं ॥ पर्जन्य उद्गाता स म उद्गातोद्गातस्त्वं म उद्गातासीत्युद्गातारं ॥ दिशो होत्राशँ सिन्यस्ता मे होत्राशँ सिन्यो होत्राशँ सिन्यो यूयं मे होत्राशँ सिन्यः स्थेति द्वादश होतृकान् ४ महो मेऽवोच इति वृता जपन्ति ५ एदमगन्म देवयजनं पृथिव्या यत्र देवासो अजुषन्त विश्वे ऋक्सामाभ्याँ संतरन्तो यजुर्भी रायस्पोषेण समिषा मदेम ॥ इति समूलं देवयजनमध्यवस्यति ६ तत्र प्राचीनवँ शं कुर्वन्त्युद्यतं पुरस्तान्नियतं पश्चात् ७ तनुमिश्रेण परिश्रयन्ति ८ परि-श्रयन्तोऽतिरोकान्कुर्वन्ति ९ दिक्षु द्वाराणि कुर्वन्ति द्विशयानि सांकाशनानि १० पूर्वया द्वारा प्रविश्य क्रतुनिर्देशं कृत्वा तस्मिन्नग्नीन्विहरति ११ इदं दास्यामीति निर्देशः १२ दैक्षमशनमश्नीतो दध्ना मधुमिश्रेण यजमानः पत्नी च १३ अमावास्यायां दीक्षेत यथा वा पर्वणि सुत्या स्यात् १४ सप्तहोतारँ मनसानुद्रुत्य विधेनामन्निति ग्रहेण जुहोति १५ दीक्षणीयां निर्वपत्याग्ना-वैष्णवमेकादशकपालं घृते वा चरुम् १६ अपः प्रणेष्यन्नग्निर्यजुर्भिरितिप्रभृतीनि द्वादश संभारयजूँ षि तेषां चत्वारिचत्वारि निगद्य जुहोति १७ पत्नीसँ याजान्ता दीक्षणीया संतिष्ठते १८ तस्यां म्रदीयान्स्वरो दार्शपौर्णमासिकान्म्र-दीयान्प्रायणीयायां म्रदीयानातिथ्यायां ध्वानेनोपसदः । सर्वा उपाँ शुदेवताः १९ सँ वृत्य द्वाराणि प्रचरति २० उत्तरतः पृष्ठ्यादेशस्य परिश्रित्यापो देवीरित्यभ्युन्दति २१ ओषधे त्रायस्वैनमिति दक्षिणस्सिन्केशान्ते दर्भम-न्तर्दधाति २२ स्वधिते मैनँ हिँ सीरिति क्षुरेणाभिनिदधाति २३ देव-श्रुदिमान्प्रवप इति प्रवपते २४ स्वस्त्युत्तरं अशीयेति यजमानो जपति २५ केशश्मश्रु यजमानो वापयते २६ दतो धावते २७ लोमानि सँ हाय नखान्कारयते । न कक्षौ २८ पत्नी नखाँ श्च कारयीत २९ तीर्थेनावगाह्य सावकासु हिरण्यवर्णाः शुचय इति स्थावरासु स्नात्वानूपम्रक्षमाचम्यो दिदाभ्यः शुचिरा पूत एमीत्युत्क्रामति ३० विष्णोः शर्मासीति क्षौममाछादयते ३१ ऊर्जे त्वेति नीवीं कुरुते ३२ दैक्षं पत्नी तूष्णीम् ३३ स्नात्वा प्राचीनमातृकं क्षौमं पत्न्याछादयते ३४ महीनां पयोऽसीति दर्भपिञ्जूलाभ्यां नवनीतमायौति ३५ वर्चोधा असीत्यनुलोमं त्रिरभ्यङ्क्ते मुखमग्रे ऽथ शिरः । स्वभ्यक्तो भवत्या पादाभ्याम् ३६ शेषेण पत्न्यभ्यङ्क्ते ३७ चतसृभिर्दर्भेषीकाभिः शरेषीकाभिर्वा समुञ्जाभिः सतूलाभिरित्येकैकया त्रैककुभस्याञ्जनस्य संनिष्कृष्य वृत्रस्यासि कनीनिकेति दक्षिणमक्षि त्रिराङ्क्तेऽन्ययान्ययानिषेवयन्सव्यं च ३८ शेषेण पत्न्याङ्क्ते ३९ दर्भपिञ्जूलैस्त्रिः पावयत्येकविँ शत्या त्रेधा विभज्य चित्पति-स्त्वेत्यूर्ध्वँ वाचस्पतिस्त्वेत्यवाञ्चं देवस्त्वा सवितेत्यूर्ध्वमछिद्रे ण पवित्रेणेति सर्वत्रानुषजति ४० तस्य ते पवित्रपते पवित्रेणेति यजमानो जपति ४१ न प्राणानतिपावयेत् ४२ यं द्विष्यात्तमक्ष्णया पावयेत् ४३ पूर्वया द्वारा यजमानं प्रपाद्योत्तरेणाहवनीयं परिक्रम्य पश्चादाहवनीयस्योपवेशयति ४४ प्रतिप्र-स्थाता तूष्णीं पत्नीं पावयित्वापरया द्वारा प्रपाद्य दक्षिणतःपश्चादपरस्य पत्नीलोकमुपस्थाप्योपवेशयति ४५ १

अग्निष्टोमेन वसन्ते यजेत १ आम्नातानि देवयजनानि २ प्राचीनप्रवणं नित्यार्थम् ३ ऋत्विजो वृणीते महतो यून आर्षेयानादित्योऽध्वर्युः स मे ऽध्वर्युरध्वर्यो त्वं मे ऽध्वर्युरसीत्यध्वर्युं ॥ चन्द्र मा ब्रह्मा स मे ब्रह्मा ब्रह्मँ स्त्वं मे ब्रह्मासीति ब्रह्माणमग्निर्होता स मे होता होतस्त्वं मे होतासीति होतारं ॥ पर्जन्य उद्गाता स म उद्गातोद्गातस्त्वं म उद्गातासीत्युद्गातारं ॥ दिशो होत्राशँ सिन्यस्ता मे होत्राशँ सिन्यो होत्राशँ सिन्यो यूयं मे होत्राशँ सिन्यः स्थेति द्वादश होतृकान् ४ महो मेऽवोच इति वृता जपन्ति ५ एदमगन्म देवयजनं पृथिव्या यत्र देवासो अजुषन्त विश्वे ऋक्सामाभ्याँ संतरन्तो यजुर्भी रायस्पोषेण समिषा मदेम ॥ इति समूलं देवयजनमध्यवस्यति ६ तत्र प्राचीनवँ शं कुर्वन्त्युद्यतं पुरस्तान्नियतं पश्चात् ७ तनुमिश्रेण परिश्रयन्ति ८ परि-श्रयन्तोऽतिरोकान्कुर्वन्ति ९ दिक्षु द्वाराणि कुर्वन्ति द्विशयानि सांकाशनानि १० पूर्वया द्वारा प्रविश्य क्रतुनिर्देशं कृत्वा तस्मिन्नग्नीन्विहरति ११ इदं दास्यामीति निर्देशः १२ दैक्षमशनमश्नीतो दध्ना मधुमिश्रेण यजमानः पत्नी च १३ अमावास्यायां दीक्षेत यथा वा पर्वणि सुत्या स्यात् १४ सप्तहोतारँ मनसानुद्रुत्य विधेनामन्निति ग्रहेण जुहोति १५ दीक्षणीयां निर्वपत्याग्ना-वैष्णवमेकादशकपालं घृते वा चरुम् १६ अपः प्रणेष्यन्नग्निर्यजुर्भिरितिप्रभृतीनि द्वादश संभारयजूँ षि तेषां चत्वारिचत्वारि निगद्य जुहोति १७ पत्नीसँ याजान्ता दीक्षणीया संतिष्ठते १८ तस्यां म्रदीयान्स्वरो दार्शपौर्णमासिकान्म्र-दीयान्प्रायणीयायां म्रदीयानातिथ्यायां ध्वानेनोपसदः । सर्वा उपाँ शुदेवताः १९ सँ वृत्य द्वाराणि प्रचरति २० उत्तरतः पृष्ठ्यादेशस्य परिश्रित्यापो देवीरित्यभ्युन्दति २१ ओषधे त्रायस्वैनमिति दक्षिणस्सिन्केशान्ते दर्भम-न्तर्दधाति २२ स्वधिते मैनँ हिँ सीरिति क्षुरेणाभिनिदधाति २३ देव-श्रुदिमान्प्रवप इति प्रवपते २४ स्वस्त्युत्तरं अशीयेति यजमानो जपति २५ केशश्मश्रु यजमानो वापयते २६ दतो धावते २७ लोमानि सँ हाय नखान्कारयते । न कक्षौ २८ पत्नी नखाँ श्च कारयीत २९ तीर्थेनावगाह्य सावकासु हिरण्यवर्णाः शुचय इति स्थावरासु स्नात्वानूपम्रक्षमाचम्यो दिदाभ्यः शुचिरा पूत एमीत्युत्क्रामति ३० विष्णोः शर्मासीति क्षौममाछादयते ३१ ऊर्जे त्वेति नीवीं कुरुते ३२ दैक्षं पत्नी तूष्णीम् ३३ स्नात्वा प्राचीनमातृकं क्षौमं पत्न्याछादयते ३४ महीनां पयोऽसीति दर्भपिञ्जूलाभ्यां नवनीतमायौति ३५ वर्चोधा असीत्यनुलोमं त्रिरभ्यङ्क्ते मुखमग्रे ऽथ शिरः । स्वभ्यक्तो भवत्या पादाभ्याम् ३६ शेषेण पत्न्यभ्यङ्क्ते ३७ चतसृभिर्दर्भेषीकाभिः शरेषीकाभिर्वा समुञ्जाभिः सतूलाभिरित्येकैकया त्रैककुभस्याञ्जनस्य संनिष्कृष्य वृत्रस्यासि कनीनिकेति दक्षिणमक्षि त्रिराङ्क्तेऽन्ययान्ययानिषेवयन्सव्यं च ३८ शेषेण पत्न्याङ्क्ते ३९ दर्भपिञ्जूलैस्त्रिः पावयत्येकविँ शत्या त्रेधा विभज्य चित्पति-स्त्वेत्यूर्ध्व ँ! वाचस्पतिस्त्वेत्यवाञ्चं देवस्त्वा सवितेत्यूर्ध्वमछिद्रे ण पवित्रेणेति सर्वत्रानुषजति ४० तस्य ते पवित्रपते पवित्रेणेति यजमानो जपति ४१ न प्राणानतिपावयेत् ४२ यं द्विष्यात्तमक्ष्णया पावयेत् ४३ पूर्वया द्वारा यजमानं प्रपाद्योत्तरेणाहवनीयं परिक्रम्य पश्चादाहवनीयस्योपवेशयति ४४ प्रतिप्र-स्थाता तूष्णीं पत्नीं पावयित्वापरया द्वारा प्रपाद्य दक्षिणतःपश्चादपरस्य पत्नीलोकमुपस्थाप्योपवेशयति ४५ १


173

a;kËTyw p[yuj ”it §uve,;/ItyjU\ iW juhoit Ð a;po devIárit §uc; pmIm( ) WÏI' Ã;dxgOhIt;' pU,;Róit\ ivo devSy netuárit ing´ juhoit 1 p’;d;hvnIySy Õã,;Éjne m;\ st" smSy p[;Gg[Ive lomt" s\ StO,;it 2 y´ek\ Sy;¶²=,' Õã,;Éjnp;d' m;\ st" smSy p[itWIVyet( 3 vs;myo" ²xLpe Sq ”it Õã,xuKle r;jI s'mOxit 4 ivã,o" xm;RsIit .sÿ a;rohit 5 sUy;R¦I ´;v;pOÉqvI ”it p[;ï²ljRpit 6 j;lmu.yt"p;x' pˆä;" ²xrSy;muCy s' Tv; nç;Ém pys; pOÉqVy;" s' Tv; nç;My²ºroW/IÉ." s' Tv; nç;Ém p[jy; /nen s; dI²=t; snvo v;cmSm;t( Ð ”it p[itp[Sq;t; yoK]e, pˆI\ s'nçit 7 me%l;' dI²=to m*ïI' pOQvI' i]gu,;\ smSt;mudKp;x;mUgRsITy;bÝ;it 8 ¬Cyit| g[âNq' kroit 9 ayuGmvlI' Õã,ivW;,;m;d;yeN{ Sy yoinrsIit ivW;,;m-numN]yte 10 ÕiW\ susSy;muTÕW ”it ivW;,y; bihveRid p[;cImuõ²Nt 11 ivW;,e ivãyeit ÉsCy;bÝ;it 12 ty; k<@†yte ÕiW\ susSy;muTÕW ”Ty©;in suipPpl; aoW/ISÕ/Iit ²xr" 13 v;nSpTyen x•n; pˆI k<@†yet 14 a*duMbrm;Sydß' d<@mg[e,;hvnIy' py;RúTy bOh¥És v;nSpTy ”it yjm;n;y p[yzit 15 sUpSq; aÉs v;nSpTy èjoR m; p;çoëcÉmit p[itgOð;it 16 n=];,;' m;tIk;x;idTyuÿr;Nten p[o,uRte 17 a; vo dev;s émh ”it jpit 18 n;pz;dyed; £y;t( 19 Sv;h; yD' mns ”itp[.OitÉ.r©‘lI ù ù in.ujNmu·I kÚ¨te ) v;c\ yzit 20 tUã,I' pˆI mu·I ÕTv; v;c\ yzit 21 lomt" Õã,;Éjnm;z;dyet ) yid ù ivWUcI p[itmuCy 22 ag[e, p[;Gv\ x' dI²=tmNv;rB/m;vedyit Ð dI²=toŒyms;ivit n;m gOð;Ty;muãy;y, ”it go]mmuãy pu] ”it iptun;R»;muãy p*] ”it ipt;mhSy;muãy n¢eit p[ipt;mhSy Ð s ”N{ ;ɦ>y;' dI=;' p[;h Ém];v¨,;>y;' dI=;' p[;h ive>yo deve>yo b[;÷,e>y" soMye>y" sompe>yo dI=;' p[;heit 23 Evmu°w²S]r;vedyit 24 E·^I" Sqeit it§oŒNySy p;,er©‘lI¨TsOjit it§oŒNySy 25 tUã,I' pˆI 26 n=];,;' sk;x;idit n=]' ë‚; v;c\ ivsOjte Ð v[t' crt y;" pxUn;ÉmTyuidte 27 m©LymuKTv; pˆI v;c\ ivsOjte 28 n p[Ty=-n;»;c=It Ð cnÉsteTyhRt; sh s'.;Wm;,o b[Uy;iÃc=,etItrw" 29 dI²=ts'cr" ) ¬ÿre,;hvnIympre, veid' d²=,;it£My d²=,t a;hvnIySyod„Ÿ% ¬pivxTyeW s'cr" 30 lomt" Õã,;ÉjnSy xYy;snm;z;dn' c 31 p[itiWõ' inÏIvn\ hsnmvvWR,' dNt;ivãkr,-mme?ydxRnmp;'g;hn\ homoŒnOt' c 32 a;r;Tp[;Gv\ x;dudy;Stmy;-v>y;Å;v,' c n Sy;t( 33 nÿ_' mU]purIWe kÚy;R´id idv; z;y;y;m( 34 yid hsedip/;y mu%m( 35 ¬NdtIrojo /ÿ bl' /ÿ m; me dI=;' m; tpo invRÉ/·eTyvvO·o jpeddB/' c=urár·' mn" sUyoR JyoitW;\ ÅeÏo dI=eNm; m; h;sITstpeTyme?y' ë‚; 36 adI²=tv;d' ced(b[Uy;ævm¦e v[tp; asIit jpet( 37 ak;le v;c\ ivsOJy vwã,vIm;¦;vwã,vI\ s;rSvtI' b;hRSp-Ty;ÉmTyet; ing´ v;c\ yzit 38 v;ÉGvsjRn;Tp[;gekduG/e v[te dohyit 39 pyo b[;÷,Sy v[t\ yv;gU r;jNySy;Ém=; vwXySyopsTsu py" sveRW;m( 40 tUã,Imɦho]opc;r' g;hRpTye v[t\ Åpyit d²=,;¦* pˆäw ) êt' g;hRpTye p’;d;hvnIySyops;dyit 41 2

AkUtyai prayuja iti sruveNAdhItayajUMM Si juhoti . Apo devIriti srucA paxcamIm , SaSThIM dvAdafagqhItAM pUrNAhutiMM vifvo devasya neturiti nigadya juhoti 1 pafcAdAhavanIyasya kqSNAjine mAMM sataH samasya prAggrIve lomataH saMM stqNAti 2 yadyekaMM syAddakSiNaM kqSNAjinapAdaM mAMM sataH samasya pratiSIvyet 3 QvasAmayoH filpe stha iti kqSNafukle rAjI saMmqfati 4 viSNoH farmAsIti bhasatta Arohati 5 sUryAgnI dyAvApqthivI iti prAxjalirjapati 6 jAlamubhayataHpAfaM patnyAH firasyAmucya saM tvA nahyAmi payasA pqthivyAH saM tvA nahyAmyadbhiroSadhIbhiH saM tvA nahyAmi prajayA dhanena sA dIkSitA sanavo vAcamasmAt . iti pratiprasthAtA yoktreNa patnIMM saMnahyati 7 mekhalAM dIkSito mauxjIM pqthvIM triguNAMM samastAmudakpAfAmUrgasItyAbadhnAti 8 ucyartiM granthiM karoti 9 ayugmavalIM kqSNaviSANAmAdAyendra sya yonirasIti viSANAma-numantrayate 10 kqSiMM susasyAmutkqSa iti viSANayA bahirvedi prAcImuddhanti 11 viSANe viSyeti sicyAbadhnAti 12 tayA kaNDUyate kqSiMM susasyAmutkqSa ityazgAni supippalA oSadhIskqdhIti firaH 13 vAnaspatyena fazkunA patnI kaNDUyeta 14 audumbaramAsyadaghnaM daNDamagreNAhavanIyaM paryAhqtya bqhannasi vAnaspatya iti yajamAnAya prayachati 15 sUpasthA asi vAnaspatya Urjo mA pAhyodqcamiti pratigqhNAti 16 nakSatrANAM mAtIkAfAdityuttarAntena prorNute 17 A vo devAsa Imaha iti japati 18 nApachAdayedA krayAt 19 svAhA yajxaM manasa itiprabhqtibhirazgulI dve dve nibhujanmuSTI kurute , vAcaMM yachati 20 tUSNIM patnI muSTI kqtvA vAcaMM yachati 21 lomataH kqSNAjinamAchAdayeta , yadi dve viSUcI pratimucya 22 agreNa prAgvaMM faM dIkSitamanvArabdhamAvedayati . dIkSito'yamasAviti nAma gqhNAtyAmuSyAyaNa iti gotramamuSya putra iti piturnAmnAmuSya pautra iti pitAmahasyAmuSya napteti prapitAmahasya . sa indra ?AgnibhyAM dIkSAM prAha mitrAvaruNAbhyAM dIkSAM prAha vifvebhyo devebhyo brAhmaNebhyaH somyebhyaH somapebhyo dIkSAM prAheti 23 evamuccaistrirAvedayati 24 eSTrIH stheti tisro'nyasya pANerazgulIrutsqjati tisro'nyasya 25 tUSNIM patnI 26 nakSatrANAM sakAfAditi nakSatraM dqSTvA vAcaMM visqjate . vrataM carata yAH pafUnAmityudite 27 mazgalyamuktvA patnI vAcaMM visqjate 28 na pratyakSa-nAmnAcakSIta . canasitetyarhatA saha saMbhASamANo brUyAdvicakSaNetItaraiH 29 dIkSitasaMcaraH , uttareNAhavanIyamapareNa vediM dakSiNAtikramya dakSiNata AhavanIyasyodazmukha upavifatyeSa saMcaraH 30 lomataH kqSNAjinasya fayyAsanamAchAdanaM ca 31 pratiSiddhaM niSThIvanaMM hasanamavavarSaNaM dantAviSkaraNa-mamedhyadarfanamapAMgAhanaMM homo'nqtaM ca 32 ArAtprAgvaMM fAdudayAstamayA-vabhyAfrAvaNaM ca na syAt 33 naktaM mUtrapurISe kuryAdyadi divA chAyAyAm 34 yadi hasedapidhAya mukham 35 undatIrojo dhatta balaM dhatta mA me dIkSAM mA tapo nirvadhiSTetyavavqSTo japedadabdhaM cakSurariSTaM manaH sUryo jyotiSAMM freSTho dIkSenmA mA hAsItsatapetyamedhyaM dqSTvA 36 adIkSitavAdaM cedbrUyAttvamagne vratapA asIti japet 37 akAle vAcaMM visqjya vaiSNavImAgnAvaiSNavIMM sArasvatIM bArhaspa-tyAmityetA nigadya vAcaMM yachati 38 vAgvisarjanAtprAgekadugdhe vrate dohayati 39 payo brAhmaNasya vrataMM yavAgU rAjanyasyAmikSA vaifyasyopasatsu payaH sarveSAm 40 tUSNImagnihotropacAraM gArhapatye vrataMM frapayati dakSiNAgnau patnyai , fqtaM gArhapatye pafcAdAhavanIyasyopasAdayati 41 2

AkUtyai prayuja iti sruveNAdhItayajUMM Si juhoti . Apo devIriti srucA paxcamIm , SaSThIM dvAdafagqhItAM pUrNAhutiMM vifvo devasya neturiti nigadya juhoti 1 pafcAdAhavanIyasya kqSNAjine mAMM sataH samasya prAggrIve lomataH saMM stqNAti 2 yadyekaMM syAddakSiNaM kqSNAjinapAdaM mAMM sataH samasya pratiSIvyet 3 QvasAmayoH filpe stha iti kqSNafukle rAjI saMmqfati 4 viSNoH farmAsIti bhasatta Arohati 5 sUryAgnI dyAvApqthivI iti prAxjalirjapati 6 jAlamubhayataHpAfaM patnyAH firasyAmucya saM tvA nahyAmi payasA pqthivyAH saM tvA nahyAmyadbhiroSadhIbhiH saM tvA nahyAmi prajayA dhanena sA dIkSitA sanavo vAcamasmAt . iti pratiprasthAtA yoktreNa patnIMM saMnahyati 7 mekhalAM dIkSito mauxjIM pqthvIM triguNAMM samastAmudakpAfAmUrgasItyAbadhnAti 8 ucyartiM granthiM karoti 9 ayugmavalIM kqSNaviSANAmAdAyendra sya yonirasIti viSANAma-numantrayate 10 kqSiMM susasyAmutkqSa iti viSANayA bahirvedi prAcImuddhanti 11 viSANe viSyeti sicyAbadhnAti 12 tayA kaNDUyate kqSiMM susasyAmutkqSa ityazgAni supippalA oSadhIskqdhIti firaH 13 vAnaspatyena fazkunA patnI kaNDUyeta 14 audumbaramAsyadaghnaM daNDamagreNAhavanIyaM paryAhqtya bqhannasi vAnaspatya iti yajamAnAya prayachati 15 sUpasthA asi vAnaspatya Urjo mA pAhyodqcamiti pratigqhNAti 16 nakSatrANAM mAtIkAfAdityuttarAntena prorNute 17 A vo devAsa Imaha iti japati 18 nApachAdayedA krayAt 19 svAhA yajxaM manasa itiprabhqtibhirazgulI dve dve nibhujanmuSTI kurute , vAcaMM yachati 20 tUSNIM patnI muSTI kqtvA vAcaMM yachati 21 lomataH kqSNAjinamAchAdayeta , yadi dve viSUcI pratimucya 22 agreNa prAgvaMM faM dIkSitamanvArabdhamAvedayati . dIkSito'yamasAviti nAma gqhNAtyAmuSyAyaNa iti gotramamuSya putra iti piturnAmnAmuSya pautra iti pitAmahasyAmuSya napteti prapitAmahasya . sa indrA gnibhyAM dIkSAM prAha mitrAvaruNAbhyAM dIkSAM prAha vifvebhyo devebhyo brAhmaNebhyaH somyebhyaH somapebhyo dIkSAM prAheti 23 evamuccaistrirAvedayati 24 eSTrIH stheti tisro'nyasya pANerazgulIrutsqjati tisro'nyasya 25 tUSNIM patnI 26 nakSatrANAM sakAfAditi nakSatraM dqSTvA vAcaMM visqjate . vrataM carata yAH pafUnAmityudite 27 mazgalyamuktvA patnI vAcaMM visqjate 28 na pratyakSa-nAmnAcakSIta . canasitetyarhatA saha saMbhASamANo brUyAdvicakSaNetItaraiH 29 dIkSitasaMcaraH , uttareNAhavanIyamapareNa vediM dakSiNAtikramya dakSiNata AhavanIyasyodazmukha upavifatyeSa saMcaraH 30 lomataH kqSNAjinasya fayyAsanamAchAdanaM ca 31 pratiSiddhaM niSThIvanaMM hasanamavavarSaNaM dantAviSkaraNa-mamedhyadarfanamapAMgAhanaMM homo'nqtaM ca 32 ArAtprAgvaMM fAdudayAstamayA-vabhyAfrAvaNaM ca na syAt 33 naktaM mUtrapurISe kuryAdyadi divA chAyAyAm 34 yadi hasedapidhAya mukham 35 undatIrojo dhatta balaM dhatta mA me dIkSAM mA tapo nirvadhiSTetyavavqSTo japedadabdhaM cakSurariSTaM manaH sUryo jyotiSAMM freSTho dIkSenmA mA hAsItsatapetyamedhyaM dqSTvA 36 adIkSitavAdaM cedbrUyAttvamagne vratapA asIti japet 37 akAle vAcaMM visqjya vaiSNavImAgnAvaiSNavIMM sArasvatIM bArhaspa-tyAmityetA nigadya vAcaMM yachati 38 vAgvisarjanAtprAgekadugdhe vrate dohayati 39 payo brAhmaNasya vrataMM yavAgU rAjanyasyAmikSA vaifyasyopasatsu payaH sarveSAm 40 tUSNImagnihotropacAraM gArhapatye vrataMM frapayati dakSiNAgnau patnyai , fqtaM gArhapatye pafcAdAhavanIyasyopasAdayati 41 2

आकूत्यै प्रयुज इति स्रुवेणाधीतयजूँ षि जुहोति ॥ आपो देवीरिति स्रुचा पञ्चमीम् । षष्ठीं द्वादशगृहीतां पूर्णाहुतिँ विश्वो देवस्य नेतुरिति निगद्य जुहोति १ पश्चादाहवनीयस्य कृष्णाजिने माँ सतः समस्य प्राग्ग्रीवे लोमतः सँ स्तृणाति २ यद्येकँ स्याद्दक्षिणं कृष्णाजिनपादं माँ सतः समस्य प्रतिषीव्येत् ३ ॠवसामयोः शिल्पे स्थ इति कृष्णशुक्ले राजी संमृशति ४ विष्णोः शर्मासीति भसत्त आरोहति ५ सूर्याग्नी द्यावापृथिवी इति प्राञ्जलिर्जपति ६ जालमुभयतःपाशं पत्न्याः शिरस्यामुच्य सं त्वा नह्यामि पयसा पृथिव्याः सं त्वा नह्याम्यद्भिरोषधीभिः सं त्वा नह्यामि प्रजया धनेन सा दीक्षिता सनवो वाचमस्मात् ॥ इति प्रतिप्रस्थाता योक्त्रेण पत्नीँ संनह्यति ७ मेखलां दीक्षितो मौञ्जीं पृथ्वीं त्रिगुणाँ समस्तामुदक्पाशामूर्गसीत्याबध्नाति ८ उच्यर्तिं ग्रन्थिं करोति ९ अयुग्मवलीं कृष्णविषाणामादायेन्द्र स्य योनिरसीति विषाणाम-नुमन्त्रयते १० कृषिँ सुसस्यामुत्कृष इति विषाणया बहिर्वेदि प्राचीमुद्धन्ति ११ विषाणे विष्येति सिच्याबध्नाति १२ तया कण्डूयते कृषिँ सुसस्यामुत्कृष इत्यङ्गानि सुपिप्पला ओषधीस्कृधीति शिरः १३ वानस्पत्येन शङ्कुना पत्नी कण्डूयेत १४ औदुम्बरमास्यदघ्नं दण्डमग्रेणाहवनीयं पर्याहृत्य बृहन्नसि वानस्पत्य इति यजमानाय प्रयछति १५ सूपस्था असि वानस्पत्य ऊर्जो मा पाह्योदृचमिति प्रतिगृह्णाति १६ नक्षत्राणां मातीकाशादित्युत्तरान्तेन प्रोर्णुते १७ आ वो देवास ईमह इति जपति १८ नापछादयेदा क्रयात् १९ स्वाहा यज्ञं मनस इतिप्रभृतिभिरङ्गुली द्वे द्वे निभुजन्मुष्टी कुरुते । वाचँ यछति २० तूष्णीं पत्नी मुष्टी कृत्वा वाचँ यछति २१ लोमतः कृष्णाजिनमाछादयेत । यदि द्वे विषूची प्रतिमुच्य २२ अग्रेण प्राग्वँ शं दीक्षितमन्वारब्धमावेदयति ॥ दीक्षितोऽयमसाविति नाम गृह्णात्यामुष्यायण इति गोत्रममुष्य पुत्र इति पितुर्नाम्नामुष्य पौत्र इति पितामहस्यामुष्य नप्तेति प्रपितामहस्य ॥ स इन्द्र ?ाग्निभ्यां दीक्षां प्राह मित्रावरुणाभ्यां दीक्षां प्राह विश्वेभ्यो देवेभ्यो ब्राह्मणेभ्यः सोम्येभ्यः सोमपेभ्यो दीक्षां प्राहेति २३ एवमुच्चैस्त्रिरावेदयति २४ एष्ट्रीः स्थेति तिस्रोऽन्यस्य पाणेरङ्गुलीरुत्सृजति तिस्रोऽन्यस्य २५ तूष्णीं पत्नी २६ नक्षत्राणां सकाशादिति नक्षत्रं दृष्ट्वा वाचँ विसृजते ॥ व्रतं चरत याः पशूनामित्युदिते २७ मङ्गल्यमुक्त्वा पत्नी वाचँ विसृजते २८ न प्रत्यक्ष-नाम्नाचक्षीत ॥ चनसितेत्यर्हता सह संभाषमाणो ब्रूयाद्विचक्षणेतीतरैः २९ दीक्षितसंचरः । उत्तरेणाहवनीयमपरेण वेदिं दक्षिणातिक्रम्य दक्षिणत आहवनीयस्योदङ्मुख उपविशत्येष संचरः ३० लोमतः कृष्णाजिनस्य शय्यासनमाछादनं च ३१ प्रतिषिद्धं निष्ठीवनँ हसनमववर्षणं दन्ताविष्करण-ममेध्यदर्शनमपांगाहनँ होमोऽनृतं च ३२ आरात्प्राग्वँ शादुदयास्तमया-वभ्याश्रावणं च न स्यात् ३३ नक्तं मूत्रपुरीषे कुर्याद्यदि दिवा छायायाम् ३४ यदि हसेदपिधाय मुखम् ३५ उन्दतीरोजो धत्त बलं धत्त मा मे दीक्षां मा तपो निर्वधिष्टेत्यववृष्टो जपेददब्धं चक्षुररिष्टं मनः सूर्यो ज्योतिषाँ श्रेष्ठो दीक्षेन्मा मा हासीत्सतपेत्यमेध्यं दृष्ट्वा ३६ अदीक्षितवादं चेद्ब्रूयात्त्वमग्ने व्रतपा असीति जपेत् ३७ अकाले वाचँ विसृज्य वैष्णवीमाग्नावैष्णवीँ सारस्वतीं बार्हस्प-त्यामित्येता निगद्य वाचँ यछति ३८ वाग्विसर्जनात्प्रागेकदुग्धे व्रते दोहयति ३९ पयो ब्राह्मणस्य व्रतँ यवागू राजन्यस्यामिक्षा वैश्यस्योपसत्सु पयः सर्वेषाम् ४० तूष्णीमग्निहोत्रोपचारं गार्हपत्ये व्रतँ श्रपयति दक्षिणाग्नौ पत्न्यै । शृतं गार्हपत्ये पश्चादाहवनीयस्योपसादयति ४१ २

आकूत्यै प्रयुज इति स्रुवेणाधीतयजूँ षि जुहोति ॥ आपो देवीरिति स्रुचा पञ्चमीम् । षष्ठीं द्वादशगृहीतां पूर्णाहुतिँ विश्वो देवस्य नेतुरिति निगद्य जुहोति १ पश्चादाहवनीयस्य कृष्णाजिने माँ सतः समस्य प्राग्ग्रीवे लोमतः सँ स्तृणाति २ यद्येकँ स्याद्दक्षिणं कृष्णाजिनपादं माँ सतः समस्य प्रतिषीव्येत् ३ ॠवसामयोः शिल्पे स्थ इति कृष्णशुक्ले राजी संमृशति ४ विष्णोः शर्मासीति भसत्त आरोहति ५ सूर्याग्नी द्यावापृथिवी इति प्राञ्जलिर्जपति ६ जालमुभयतःपाशं पत्न्याः शिरस्यामुच्य सं त्वा नह्यामि पयसा पृथिव्याः सं त्वा नह्याम्यद्भिरोषधीभिः सं त्वा नह्यामि प्रजया धनेन सा दीक्षिता सनवो वाचमस्मात् ॥ इति प्रतिप्रस्थाता योक्त्रेण पत्नीँ संनह्यति ७ मेखलां दीक्षितो मौञ्जीं पृथ्वीं त्रिगुणाँ समस्तामुदक्पाशामूर्गसीत्याबध्नाति ८ उच्यर्तिं ग्रन्थिं करोति ९ अयुग्मवलीं कृष्णविषाणामादायेन्द्र स्य योनिरसीति विषाणाम-नुमन्त्रयते १० कृषिँ सुसस्यामुत्कृष इति विषाणया बहिर्वेदि प्राचीमुद्धन्ति ११ विषाणे विष्येति सिच्याबध्नाति १२ तया कण्डूयते कृषिँ सुसस्यामुत्कृष इत्यङ्गानि सुपिप्पला ओषधीस्कृधीति शिरः १३ वानस्पत्येन शङ्कुना पत्नी कण्डूयेत १४ औदुम्बरमास्यदघ्नं दण्डमग्रेणाहवनीयं पर्याहृत्य बृहन्नसि वानस्पत्य इति यजमानाय प्रयछति १५ सूपस्था असि वानस्पत्य ऊर्जो मा पाह्योदृचमिति प्रतिगृह्णाति १६ नक्षत्राणां मातीकाशादित्युत्तरान्तेन प्रोर्णुते १७ आ वो देवास ईमह इति जपति १८ नापछादयेदा क्रयात् १९ स्वाहा यज्ञं मनस इतिप्रभृतिभिरङ्गुली द्वे द्वे निभुजन्मुष्टी कुरुते । वाचँ यछति २० तूष्णीं पत्नी मुष्टी कृत्वा वाचँ यछति २१ लोमतः कृष्णाजिनमाछादयेत । यदि द्वे विषूची प्रतिमुच्य २२ अग्रेण प्राग्वँ शं दीक्षितमन्वारब्धमावेदयति ॥ दीक्षितोऽयमसाविति नाम गृह्णात्यामुष्यायण इति गोत्रममुष्य पुत्र इति पितुर्नाम्नामुष्य पौत्र इति पितामहस्यामुष्य नप्तेति प्रपितामहस्य ॥ स इन्द्रा ग्निभ्यां दीक्षां प्राह मित्रावरुणाभ्यां दीक्षां प्राह विश्वेभ्यो देवेभ्यो ब्राह्मणेभ्यः सोम्येभ्यः सोमपेभ्यो दीक्षां प्राहेति २३ एवमुच्चैस्त्रिरावेदयति २४ एष्ट्रीः स्थेति तिस्रोऽन्यस्य पाणेरङ्गुलीरुत्सृजति तिस्रोऽन्यस्य २५ तूष्णीं पत्नी २६ नक्षत्राणां सकाशादिति नक्षत्रं दृष्ट्वा वाचँ विसृजते ॥ व्रतं चरत याः पशूनामित्युदिते २७ मङ्गल्यमुक्त्वा पत्नी वाचँ विसृजते २८ न प्रत्यक्ष-नाम्नाचक्षीत ॥ चनसितेत्यर्हता सह संभाषमाणो ब्रूयाद्विचक्षणेतीतरैः २९ दीक्षितसंचरः । उत्तरेणाहवनीयमपरेण वेदिं दक्षिणातिक्रम्य दक्षिणत आहवनीयस्योदङ्मुख उपविशत्येष संचरः ३० लोमतः कृष्णाजिनस्य शय्यासनमाछादनं च ३१ प्रतिषिद्धं निष्ठीवनँ हसनमववर्षणं दन्ताविष्करण-ममेध्यदर्शनमपांगाहनँ होमोऽनृतं च ३२ आरात्प्राग्वँ शादुदयास्तमया-वभ्याश्रावणं च न स्यात् ३३ नक्तं मूत्रपुरीषे कुर्याद्यदि दिवा छायायाम् ३४ यदि हसेदपिधाय मुखम् ३५ उन्दतीरोजो धत्त बलं धत्त मा मे दीक्षां मा तपो निर्वधिष्टेत्यववृष्टो जपेददब्धं चक्षुररिष्टं मनः सूर्यो ज्योतिषाँ श्रेष्ठो दीक्षेन्मा मा हासीत्सतपेत्यमेध्यं दृष्ट्वा ३६ अदीक्षितवादं चेद्ब्रूयात्त्वमग्ने व्रतपा असीति जपेत् ३७ अकाले वाचँ विसृज्य वैष्णवीमाग्नावैष्णवीँ सारस्वतीं बार्हस्प-त्यामित्येता निगद्य वाचँ यछति ३८ वाग्विसर्जनात्प्रागेकदुग्धे व्रते दोहयति ३९ पयो ब्राह्मणस्य व्रतँ यवागू राजन्यस्यामिक्षा वैश्यस्योपसत्सु पयः सर्वेषाम् ४० तूष्णीमग्निहोत्रोपचारं गार्हपत्ये व्रतँ श्रपयति दक्षिणाग्नौ पत्न्यै । शृतं गार्हपत्ये पश्चादाहवनीयस्योपसादयति ४१ २


177

p;,I p[=;lyte 5 ye dev; mnuj;t; mnoyuj ”it v[tyit 6 ²xv;" pIt; .vteit n;É.dexm;r>y jpit 7 p’;/eR pˆI v[tyit 8 ¬pody\ v[tp[do v;c\ ymyit dI²=t v;c\ yz piˆ v;c\ yz¹Tyup;Stmy' c 9 d²=,t a;hvnIySyod„Ÿ%oŒpy;RvtRm;n" p[;®Kxr;" xyIt 10 k;mo hivW;' m²NdÏSTvm¦e v[tp; asIit SvPSyïpeTpunmRnSTvm¦e v[tp; asIit p[bu?yn( 11 dI²=to .Oit\ vNvIt 12 pUW; snIn;Émit y;ck;Nv[jtoŒnumN]yte Ð dev" sivteit p[Ty;gt;n( 13 p[vTSy¥y' te yoinA³âTvy ”Tyry;\ sh rq;©¹n c 15 devIr;po ap;' np;idTypoŒvg;hm;n a; p;r;Llo· mOd(nIy;t( 16 yid n;v; tredNyen v;Éz¥' tNtu' pOÉqVy; anugeWÉmTy; p;r;Llo·' mOd(nIy;t( 17 ¬dy;Stmy* ivh;r;Nte Sy;t( 18 apárÉmt; dI=;St;s;' p[qm;' j;gitR ) it§ ¬psdo ŒpárÉmt; v; i]r>y;s;St;s;' p[qm;' j;gitR "suTyeit c 19 dI=;>y è?v| p[;y,Iy' invRpTyidTyw pyÉs c¨m( 20 Ésõm; s\ x;sn;t( 21 n dI²=tSy pˆI\ s'nçit 22 pˆI' mN]e,opSq;pyit 23 n;Jy.;g* yjit 24 /[*vSy;vd;y pQy;\ SvâSt' pUv;R/eR yjTyɦ' d²=,;/eR som' p’;/eR sivt;rmuÿr;/eR ) croridit' m?ye 25 ¾Sv·Õt; p[crit ) /[*vSy;vd;y crorv´it iÃrÉ.`;ryit 26 x\ YvNt; s'itÏte 27 c¨inãk;W' me=,mudynIy;y ind/;it 28 a;Jyp[rekù /[uv;y;-’tugORhIt' gOð;it 29 a;»;t; r;j£yy jpit yjm;n" 45 gOheWu pd' ind/;it 46 ¬ÿre, l=,' pár£My Tvi·^m-NtSTveit pˆI\ r;j£y

pANI prakSAlayate 5 ye devA manujAtA manoyuja iti vratayati 6 fivAH pItA bhavateti nAbhidefamArabhya japati 7 pafcArdhe patnI vratayati 8 upodayaMM vrataprado vAcaMM yamayati dIkSita vAcaMM yacha patni vAcaMM yachetyupAstamayaM ca 9 dakSiNata AhavanIyasyodazmukho'paryAvartamAnaH prAkfirAH fayIta 10 kAmo haviSAM mandiSThastvamagne vratapA asIti svapsyaxjapetpunarmanastvamagne vratapA asIti prabudhyan 11 dIkSito bhqtiMM vanvIta 12 pUSA sanInAmiti yAcakAnvrajato'numantrayate . devaH saviteti pratyAgatAn 13 pravatsyannayaM te yonirqtviya ityaraNyoH samAropayati , yadi gatafrIH sarvAn 14 bhadra ?Adabhi freyaH prehi bqhaspatiH puraetA te astu athemavasya vara A pqthivyA Are fatrUnkqNuhi sarvavIraH . iti prayAtyaraNibhyAMM saha rathAzgena ca 15 devIrApo apAM napAdityapo'vagAhamAna A pArAlloSTa mqdnIyAt 16 yadi nAvA taredanyena vAchinnaM tantuM pqthivyA anugeSamityA pArAlloSTaM mqdnIyAt 17 udayAstamayau vihArAnte syAt 18 aparimitA dIkSAstAsAM prathamAM jAgarti , tisra upasado 'parimitA vA trirabhyAsAstAsAM prathamAM jAgarti fvaHsutyeti ca 19 dIkSAbhya UrdhvaM prAyaNIyaM nirvapatyadityai payasi carum 20 siddhamA saMM fAsanAt 21 na dIkSitasya patnIMM saMnahyati 22 patnIM mantreNopasthApayati 23 nAjyabhAgau yajati 24 dhrauvasyAvadAya pathyAMM svastiM pUrvArdhe yajatyagniM dakSiNArdhe somaM pafcArdhe savitAramuttarArdhe , caroraditiM madhye 25 sviSTakqtA pracarati , dhrauvasyAvadAya caroravadyati dvirabhighArayati 26 faMM yvantA saMtiSThate 27 caruniSkASaM mekSaNamudayanIyAya nidadhAti 28 AjyaprarekaM dhruvAyA-fcaturgqhItaM gqhNAti 29 AmnAtA rAjakrayaNyadhikarNI SoDafini 30 agreNa prAgvaMM famabhiparigqhya purastAtpratyazmukhImavasthApayati 31 hiraNyaM baddhvA darbheNocyarti miyaM te fukra tanUriti caturgqhIte'vadadhAti 32 rAjakrayaNIM prekSamANo jUrasIti juhoti 33 tasyAM punargqhItvA fukramasi candra masIti hiraNyamuddharati 34 cidasi manAsi dhIrasIti rAjakrayaNIMM saMM stauti 35 anu tvA mAtA manyatAmityanumAnayati 36 rudra stvAvartayatviti pradakSiNamA-vartayati , prAcIM prakramayati 37 vasvyasItiprabhqtibhiH SaTpadAnyanuniSkrA-mati dakSiNasya pUrvapadasya 38 tUSNIMM saptamaM padamabhiparigqhya bqhaspatiSTvA sumne ramNAtvityabhimqfati 39 tasminhiraNyaM nidhAya pqthivyAstvA mUrdhannAji-gharmItyabhijuhoti 40 sphyena padaM parilikhya viSANayAnuparilikhati 41 yAvadghqtaM padaMM samuddhqtyAsme ramasveti carusthAlyAM padaMM saMM vapati 42 unnambhayeti khAte'po ninayati 43 tava rAya iti yajamAnAya padaM prayachatyananusqjaMM stava tava rAya iti yajamAno'dhvaryave'nanusqjan 44 mA rAyaspoSeNetyArabhya japati yajamAnaH 45 gqheSu padaM nidadhAti 46 uttareNa lakSaNaM parikramya tvaSTrima-ntastveti patnIMM rAjakrayaNyA samIkSayate 47 sachadiSkeNAnasA rAjAnamachayanti 48 sUryasya cakSurAruhamityanuvrajato'dhvaryuryajamAnafca 49 anunayanti rAja-krayaNIm 50 uttaravedyante parifrita uparavANAMM vA somavikrayI kutsaH fUdra ?o vA rohite carmaNyAnaDuhe prAggrIve lomato rAjAnaM nivapati 51 dakSiNataH prAzmukhamano vimuxcati 52 fundha somamApannaM nirasyeti somavikrayiNaM preSyati 53 nAdhvaryuH somaMM vicinuyAditi pratiSiddhaMM vicayanaM prekSaNaM ca 54 3

pANI prakSAlayate 5 ye devA manujAtA manoyuja iti vratayati 6 fivAH pItA bhavateti nAbhidefamArabhya japati 7 pafcArdhe patnI vratayati 8 upodayaMM vrataprado vAcaMM yamayati dIkSita vAcaMM yacha patni vAcaMM yachetyupAstamayaM ca 9 dakSiNata AhavanIyasyodazmukho'paryAvartamAnaH prAkfirAH fayIta 10 kAmo haviSAM mandiSThastvamagne vratapA asIti svapsyaxjapetpunarmanastvamagne vratapA asIti prabudhyan 11 dIkSito bhqtiMM vanvIta 12 pUSA sanInAmiti yAcakAnvrajato'numantrayate . devaH saviteti pratyAgatAn 13 pravatsyannayaM te yonirqtviya ityaraNyoH samAropayati , yadi gatafrIH sarvAn 14 bhadrA dabhi freyaH prehi bqhaspatiH puraetA te astu athemavasya vara A pqthivyA Are fatrUnkqNuhi sarvavIraH . iti prayAtyaraNibhyAMM saha rathAzgena ca 15 devIrApo apAM napAdityapo'vagAhamAna A pArAlloSTa mqdnIyAt 16 yadi nAvA taredanyena vAchinnaM tantuM pqthivyA anugeSamityA pArAlloSTaM mqdnIyAt 17 udayAstamayau vihArAnte syAt 18 aparimitA dIkSAstAsAM prathamAM jAgarti , tisra upasado 'parimitA vA trirabhyAsAstAsAM prathamAM jAgarti fvaHsutyeti ca 19 dIkSAbhya UrdhvaM prAyaNIyaM nirvapatyadityai payasi carum 20 siddhamA saMM fAsanAt 21 na dIkSitasya patnIMM saMnahyati 22 patnIM mantreNopasthApayati 23 nAjyabhAgau yajati 24 dhrauvasyAvadAya pathyAMM svastiM pUrvArdhe yajatyagniM dakSiNArdhe somaM pafcArdhe savitAramuttarArdhe , caroraditiM madhye 25 sviSTakqtA pracarati , dhrauvasyAvadAya caroravadyati dvirabhighArayati 26 faMM yvantA saMtiSThate 27 caruniSkASaM mekSaNamudayanIyAya nidadhAti 28 AjyaprarekaM dhruvAyA-fcaturgqhItaM gqhNAti 29 AmnAtA rAjakrayaNyadhikarNI SoDafini 30 agreNa prAgvaMM famabhiparigqhya purastAtpratyazmukhImavasthApayati 31 hiraNyaM baddhvA darbheNocyarti miyaM te fukra tanUriti caturgqhIte'vadadhAti 32 rAjakrayaNIM prekSamANo jUrasIti juhoti 33 tasyAM punargqhItvA fukramasi candra masIti hiraNyamuddharati 34 cidasi manAsi dhIrasIti rAjakrayaNIMM saMM stauti 35 anu tvA mAtA manyatAmityanumAnayati 36 rudra stvAvartayatviti pradakSiNamA-vartayati , prAcIM prakramayati 37 vasvyasItiprabhqtibhiH SaTpadAnyanuniSkrA-mati dakSiNasya pUrvapadasya 38 tUSNIMM saptamaM padamabhiparigqhya bqhaspatiSTvA sumne ramNAtvityabhimqfati 39 tasminhiraNyaM nidhAya pqthivyAstvA mUrdhannAji-gharmItyabhijuhoti 40 sphyena padaM parilikhya viSANayAnuparilikhati 41 yAvadghqtaM padaMM samuddhqtyAsme ramasveti carusthAlyAM padaMM saMM vapati 42 unnambhayeti khAte'po ninayati 43 tava rAya iti yajamAnAya padaM prayachatyananusqjaMM stava tava rAya iti yajamAno'dhvaryave'nanusqjan 44 mA rAyaspoSeNetyArabhya japati yajamAnaH 45 gqheSu padaM nidadhAti 46 uttareNa lakSaNaM parikramya tvaSTrima-ntastveti patnIMM rAjakrayaNyA samIkSayate 47 sachadiSkeNAnasA rAjAnamachayanti 48 sUryasya cakSurAruhamityanuvrajato'dhvaryuryajamAnafca 49 anunayanti rAja-krayaNIm 50 uttaravedyante parifrita uparavANAMM vA somavikrayI kutsaH fUdro vA rohite carmaNyAnaDuhe prAggrIve lomato rAjAnaM nivapati 51 dakSiNataH prAzmukhamano vimuxcati 52 fundha somamApannaM nirasyeti somavikrayiNaM preSyati 53 nAdhvaryuH somaMM vicinuyAditi pratiSiddhaMM vicayanaM prekSaNaM ca 54 3

पाणी प्रक्षालयते ५ ये देवा मनुजाता मनोयुज इति व्रतयति ६ शिवाः पीता भवतेति नाभिदेशमारभ्य जपति ७ पश्चार्धे पत्नी व्रतयति ८ उपोदयँ व्रतप्रदो वाचँ यमयति दीक्षित वाचँ यछ पत्नि वाचँ यछेत्युपास्तमयं च ९ दक्षिणत आहवनीयस्योदङ्मुखोऽपर्यावर्तमानः प्राक्शिराः शयीत १० कामो हविषां मन्दिष्ठस्त्वमग्ने व्रतपा असीति स्वप्स्यञ्जपेत्पुनर्मनस्त्वमग्ने व्रतपा असीति प्रबुध्यन् ११ दीक्षितो भृतिँ वन्वीत १२ पूषा सनीनामिति याचकान्व्रजतोऽनुमन्त्रयते ॥ देवः सवितेति प्रत्यागतान् १३ प्रवत्स्यन्नयं ते योनिरृत्विय इत्यरण्योः समारोपयति । यदि गतश्रीः सर्वान् १४ भद्र ?ादभि श्रेयः प्रेहि बृहस्पतिः पुरएता ते अस्तु अथेमवस्य वर आ पृथिव्या आरे शत्रून्कृणुहि सर्ववीरः ॥ इति प्रयात्यरणिभ्याँ सह रथाङ्गेन च १५ देवीरापो अपां नपादित्यपोऽवगाहमान आ पाराल्लोष्ट मृद्नीयात् १६ यदि नावा तरेदन्येन वाछिन्नं तन्तुं पृथिव्या अनुगेषमित्या पाराल्लोष्टं मृद्नीयात् १७ उदयास्तमयौ विहारान्ते स्यात् १८ अपरिमिता दीक्षास्तासां प्रथमां जागर्ति । तिस्र उपसदो ऽपरिमिता वा त्रिरभ्यासास्तासां प्रथमां जागर्ति श्वःसुत्येति च १९ दीक्षाभ्य ऊर्ध्वं प्रायणीयं निर्वपत्यदित्यै पयसि चरुम् २० सिद्धमा सँ शासनात् २१ न दीक्षितस्य पत्नीँ संनह्यति २२ पत्नीं मन्त्रेणोपस्थापयति २३ नाज्यभागौ यजति २४ ध्रौवस्यावदाय पथ्याँ स्वस्तिं पूर्वार्धे यजत्यग्निं दक्षिणार्धे सोमं पश्चार्धे सवितारमुत्तरार्धे । चरोरदितिं मध्ये २५ स्विष्टकृता प्रचरति । ध्रौवस्यावदाय चरोरवद्यति द्विरभिघारयति २६ शँ य्वन्ता संतिष्ठते २७ चरुनिष्काषं मेक्षणमुदयनीयाय निदधाति २८ आज्यप्ररेकं ध्रुवाया-श्चतुर्गृहीतं गृह्णाति २९ आम्नाता राजक्रयण्यधिकर्णी षोडशिनि ३० अग्रेण प्राग्वँ शमभिपरिगृह्य पुरस्तात्प्रत्यङ्मुखीमवस्थापयति ३१ हिरण्यं बद्ध्वा दर्भेणोच्यर्ति मियं ते शुक्र तनूरिति चतुर्गृहीतेऽवदधाति ३२ राजक्रयणीं प्रेक्षमाणो जूरसीति जुहोति ३३ तस्यां पुनर्गृहीत्वा शुक्रमसि चन्द्र मसीति हिरण्यमुद्धरति ३४ चिदसि मनासि धीरसीति राजक्रयणीँ सँ स्तौति ३५ अनु त्वा माता मन्यतामित्यनुमानयति ३६ रुद्र स्त्वावर्तयत्विति प्रदक्षिणमा-वर्तयति । प्राचीं प्रक्रमयति ३७ वस्व्यसीतिप्रभृतिभिः षट्पदान्यनुनिष्क्रा-मति दक्षिणस्य पूर्वपदस्य ३८ तूष्णीँ सप्तमं पदमभिपरिगृह्य बृहस्पतिष्ट्वा सुम्ने रम्णात्वित्यभिमृशति ३९ तस्मिन्हिरण्यं निधाय पृथिव्यास्त्वा मूर्धन्नाजि-घर्मीत्यभिजुहोति ४० स्फ्येन पदं परिलिख्य विषाणयानुपरिलिखति ४१ यावद्घृतं पदँ समुद्धृत्यास्मे रमस्वेति चरुस्थाल्यां पदँ सँ वपति ४२ उन्नम्भयेति खातेऽपो निनयति ४३ तव राय इति यजमानाय पदं प्रयछत्यननुसृजँ स्तव तव राय इति यजमानोऽध्वर्यवेऽननुसृजन् ४४ मा रायस्पोषेणेत्यारभ्य जपति यजमानः ४५ गृहेषु पदं निदधाति ४६ उत्तरेण लक्षणं परिक्रम्य त्वष्ट्रिम-न्तस्त्वेति पत्नीँ राजक्रयण्या समीक्षयते ४७ सछदिष्केणानसा राजानमछयन्ति ४८ सूर्यस्य चक्षुरारुहमित्यनुव्रजतोऽध्वर्युर्यजमानश्च ४९ अनुनयन्ति राज-क्रयणीम् ५० उत्तरवेद्यन्ते परिश्रित उपरवाणाँ वा सोमविक्रयी कुत्सः शूद्र ?ो वा रोहिते चर्मण्यानडुहे प्राग्ग्रीवे लोमतो राजानं निवपति ५१ दक्षिणतः प्राङ्मुखमनो विमुञ्चति ५२ शुन्ध सोममापन्नं निरस्येति सोमविक्रयिणं प्रेष्यति ५३ नाध्वर्युः सोमँ विचिनुयादिति प्रतिषिद्धँ विचयनं प्रेक्षणं च ५४ ३

पाणी प्रक्षालयते ५ ये देवा मनुजाता मनोयुज इति व्रतयति ६ शिवाः पीता भवतेति नाभिदेशमारभ्य जपति ७ पश्चार्धे पत्नी व्रतयति ८ उपोदयँ व्रतप्रदो वाचँ यमयति दीक्षित वाचँ यछ पत्नि वाचँ यछेत्युपास्तमयं च ९ दक्षिणत आहवनीयस्योदङ्मुखोऽपर्यावर्तमानः प्राक्शिराः शयीत १० कामो हविषां मन्दिष्ठस्त्वमग्ने व्रतपा असीति स्वप्स्यञ्जपेत्पुनर्मनस्त्वमग्ने व्रतपा असीति प्रबुध्यन् ११ दीक्षितो भृतिँ वन्वीत १२ पूषा सनीनामिति याचकान्व्रजतोऽनुमन्त्रयते ॥ देवः सवितेति प्रत्यागतान् १३ प्रवत्स्यन्नयं ते योनिरृत्विय इत्यरण्योः समारोपयति । यदि गतश्रीः सर्वान् १४ भद्रा दभि श्रेयः प्रेहि बृहस्पतिः पुरएता ते अस्तु अथेमवस्य वर आ पृथिव्या आरे शत्रून्कृणुहि सर्ववीरः ॥ इति प्रयात्यरणिभ्याँ सह रथाङ्गेन च १५ देवीरापो अपां नपादित्यपोऽवगाहमान आ पाराल्लोष्ट मृद्नीयात् १६ यदि नावा तरेदन्येन वाछिन्नं तन्तुं पृथिव्या अनुगेषमित्या पाराल्लोष्टं मृद्नीयात् १७ उदयास्तमयौ विहारान्ते स्यात् १८ अपरिमिता दीक्षास्तासां प्रथमां जागर्ति । तिस्र उपसदो ऽपरिमिता वा त्रिरभ्यासास्तासां प्रथमां जागर्ति श्वःसुत्येति च १९ दीक्षाभ्य ऊर्ध्वं प्रायणीयं निर्वपत्यदित्यै पयसि चरुम् २० सिद्धमा सँ शासनात् २१ न दीक्षितस्य पत्नीँ संनह्यति २२ पत्नीं मन्त्रेणोपस्थापयति २३ नाज्यभागौ यजति २४ ध्रौवस्यावदाय पथ्याँ स्वस्तिं पूर्वार्धे यजत्यग्निं दक्षिणार्धे सोमं पश्चार्धे सवितारमुत्तरार्धे । चरोरदितिं मध्ये २५ स्विष्टकृता प्रचरति । ध्रौवस्यावदाय चरोरवद्यति द्विरभिघारयति २६ शँ य्वन्ता संतिष्ठते २७ चरुनिष्काषं मेक्षणमुदयनीयाय निदधाति २८ आज्यप्ररेकं ध्रुवाया-श्चतुर्गृहीतं गृह्णाति २९ आम्नाता राजक्रयण्यधिकर्णी षोडशिनि ३० अग्रेण प्राग्वँ शमभिपरिगृह्य पुरस्तात्प्रत्यङ्मुखीमवस्थापयति ३१ हिरण्यं बद्ध्वा दर्भेणोच्यर्ति मियं ते शुक्र तनूरिति चतुर्गृहीतेऽवदधाति ३२ राजक्रयणीं प्रेक्षमाणो जूरसीति जुहोति ३३ तस्यां पुनर्गृहीत्वा शुक्रमसि चन्द्र मसीति हिरण्यमुद्धरति ३४ चिदसि मनासि धीरसीति राजक्रयणीँ सँ स्तौति ३५ अनु त्वा माता मन्यतामित्यनुमानयति ३६ रुद्र स्त्वावर्तयत्विति प्रदक्षिणमा-वर्तयति । प्राचीं प्रक्रमयति ३७ वस्व्यसीतिप्रभृतिभिः षट्पदान्यनुनिष्क्रा-मति दक्षिणस्य पूर्वपदस्य ३८ तूष्णीँ सप्तमं पदमभिपरिगृह्य बृहस्पतिष्ट्वा सुम्ने रम्णात्वित्यभिमृशति ३९ तस्मिन्हिरण्यं निधाय पृथिव्यास्त्वा मूर्धन्नाजि-घर्मीत्यभिजुहोति ४० स्फ्येन पदं परिलिख्य विषाणयानुपरिलिखति ४१ यावद्घृतं पदँ समुद्धृत्यास्मे रमस्वेति चरुस्थाल्यां पदँ सँ वपति ४२ उन्नम्भयेति खातेऽपो निनयति ४३ तव राय इति यजमानाय पदं प्रयछत्यननुसृजँ स्तव तव राय इति यजमानोऽध्वर्यवेऽननुसृजन् ४४ मा रायस्पोषेणेत्यारभ्य जपति यजमानः ४५ गृहेषु पदं निदधाति ४६ उत्तरेण लक्षणं परिक्रम्य त्वष्ट्रिम-न्तस्त्वेति पत्नीँ राजक्रयण्या समीक्षयते ४७ सछदिष्केणानसा राजानमछयन्ति ४८ सूर्यस्य चक्षुरारुहमित्यनुव्रजतोऽध्वर्युर्यजमानश्च ४९ अनुनयन्ति राज-क्रयणीम् ५० उत्तरवेद्यन्ते परिश्रित उपरवाणाँ वा सोमविक्रयी कुत्सः शूद्रो वा रोहिते चर्मण्यानडुहे प्राग्ग्रीवे लोमतो राजानं निवपति ५१ दक्षिणतः प्राङ्मुखमनो विमुञ्चति ५२ शुन्ध सोममापन्नं निरस्येति सोमविक्रयिणं प्रेष्यति ५३ नाध्वर्युः सोमँ विचिनुयादिति प्रतिषिद्धँ विचयनं प्रेक्षणं च ५४ ३


189

t;nUnP]' gOð;it k;\ Sye cmse v; 1 a;ptye Tv; gOð;Ém párptye Tv; gOð;Ém tnUnP]e Tv; gOð;Ém xKmne x;Kvr;y xKmn; aoÉjÏ;y Tv; gOð;mITyetw/[*Rv' ctur;nyit 2 p’;d;hvnIySy t;nUnP]mupyNTyOâTvjo yjm;n’ 3 yugpTsmvmOXy;n;/O·msIit jp²Nt yo nSt¥p;idit c 4 p[j;pt* Tv; mnÉs juhoÉm Sv;heit yjm;n²S]rvÉj`[it 5 av;NtrdI=;mupwit 6 a¦e v[tpte y; mm tnUreW; s; TvyIit sÉm/m;d/;Ty¦e v[tpte y; tv tnUáry\ s; myIit jpit 7 sh n* v[tpt ”it me%l;\ sm;yMy s;/IyoŒ›gulINyRit ) tUã,I' pˆI yoK]\ sm;yMy s;/Iyo Nyit 8 g;hRpTye mdNtIrÉ/ÉÅTy t¢Syod-k;q;RNkÚvR²Nt 9 y];Jye>yo ŒÉ/ r;j;nmupcreyu" p[=;lyerNp;,In[;Do v;?y;Jy;in 10 a¦INmdNTy;p; ”Ty?vyuRr;vedyit Ð md²Nt devIrmOt; At;vO/ ”Ty;¦I/[" Ð t;É.r;{ veTy?vyuR" 11 b[÷; r;j;n\ iv§\ Sy ihry jpNTyO-âTvjo yjm;n’ 12 p[Stre p;,IÉ¥/;y inövte nIc" sVy;nuÿ;-n;Nd²=,;¥Ico d²=,;nuÿ;n;NsVy;n;pr;ÉðKy;me·; r;y; E·; v;m;nIit jp²Nt 13 p[vGyeR, p[cyoRpsd; p[cr²Nt yid p[vOï²Nt 14 sÕTStI,| bihRr;itQy;y;mupsTsu c;NyTp[Str;t( 15 dxd;ivR?m\ s'nçit 16 p;-];É, p[yunÉÿ_ §uvtOtIye §uc;v;JySq;lI\ SFy\ ved' c 17 Ésõm; s\ s;dn;t( 18 yju¨TpUt;É." p;];É, p[o+y;Jy' in¨Py pyRɦ' kroit 19 StI,| bihR" xy;" pár/y" 20 bihRWoŒÉ/ StMbyjuhRrit 21 p[o=,Ir;-s;dye?mmups;dy §uc* s'mO—ä;JyenodehIit s\ x;âSt 22 d²=,t" p[o=,IãvÕT˜s\ Sq;n;' p[,It; apvjRyit 23 Ésõm;Jyg[he>y" 24 a·* ÕTvo ju×;' gOð;it ctu¨p.Oit 25 ”?m' p[o+y mUldexe bihRW" p[d²=,' p[o=,IinRnyit 26 ”?md;v;Rd;y iv/OTyo" p[Str\ s;dyit 27 a;Jy;in s;dyit §uvtOtIye §uc;v;JySq;lI\ SFy\ ved' c 28 Ésõm; sÉmN/n;t( 29 i]ár?mm;d/;it 30 Ésõm; s'p[wW;t( 31 aɦm¦I²T]" s'mOi— sId hotárit p[eãyit 32 luPyte §*c" p[vr’ 33 `OtvtI a?vyR ”TyuCym;ne §uc;v;d;y d²=,;it£My yq;devtmnuv;cyit 34 aɦ' pUv;R/eR yjit m?ye somm* p.Ot' ju×;\ svRm;nIy ivã,u' p’;/eR 35 §uc* ivmuCy bihveRid inrSyit 36 r;j;nm;Py;Yy inöuvte 37 b[÷; r;j;nmupnçit 38 p[Str\ iv/OtI a;d;y §uve,opsdo juhoit Ð y; te a¦eŒy;xyeit p[qmeŒhin y; te a¦e rj;xyeit m?yme y; te a¦e hr;xyeTyuÿme Ð tnUvRiWRϼit svR];nuWjit 39 smy;hvnIy' p[Str-mithrNsub[÷

tAnUnaptraM gqhNAti kAMM sye camase vA 1 Apataye tvA gqhNAmi paripataye tvA gqhNAmi tanUnaptre tvA gqhNAmi fakmane fAkvarAya fakmanA ojiSThAya tvA gqhNAmItyetairdhrauvaM caturAnayati 2 pafcAdAhavanIyasya tAnUnaptramupayantyqtvijo yajamAnafca 3 yugapatsamavamqfyAnAdhqSTamasIti japanti yo nastannapAditi ca 4 prajApatau tvA manasi juhomi svAheti yajamAnastriravajighrati 5 avAntaradIkSAmupaiti 6 agne vratapate yA mama tanUreSA sA tvayIti samidhamAdadhAtyagne vratapate yA tava tanUriyaMM sA mayIti japati 7 saha nau vratapata iti mekhalAMM samAyamya sAdhIyo'zagulIrnyaxcati , tUSNIM patnI yoktraMM samAyamya sAdhIyo nyaxcati 8 gArhapatye madantIradhifritya taptasyoda-kArthAnkurvanti 9 yatrAjyebhyo 'dhi rAjAnamupacareyuH prakSAlayeranpANInrAjxo vAdhyAjyAni 10 agnInmadantyApA ityadhvaryurAvedayati . madanti devIramqtA qtAvqdha ityAgnIdhraH . tAbhirAdra vetyadhvaryuH 11 brahmA rAjAnaMM visraMM sya hiraNyamavadadhAtyApyAyanAyAMM furaMM fuSTe deva sometyArabhya japantyq-tvijo yajamAnafca 12 prastare pANInnidhAya nihnavate nIcaH savyAnuttA-nAndakSiNAnnIco dakSiNAnuttAnAnsavyAnAparAhNikyAmeSTA rAyA eSTA vAmAnIti japanti 13 pravargyeNa pracaryopasadA pracaranti yadi pravqxjanti 14 sakqtstIrNaM barhirAtithyAyAmupasatsu cAnyatprastarAt 15 dafadArvidhmaMM saMnahyati 16 pA-trANi prayunakti sruvatqtIye srucAvAjyasthAlIMM sphyaMM vedaM ca 17 siddhamA saMM sAdanAt 18 yajurutpUtAbhiH pAtrANi prokSyAjyaM nirupya paryagniM karoti 19 stIrNaM barhiH fayAH paridhayaH 20 barhiSo'dhi stambayajurharati 21 prokSaNIrA-sAdayedhmamupasAdaya srucau saMmqDDhyAjyenodehIti saMM fAsti 22 dakSiNataH prokSaNISvakqtsnasaMM sthAnAM praNItA apavarjayati 23 siddhamAjyagrahebhyaH 24 aSTau kqtvo juhvAM gqhNAti caturupabhqti 25 idhmaM prokSya mUladefe barhiSaH pradakSiNaM prokSaNIrninayati 26 idhmadArvAdAya vidhqtyoH prastaraMM sAdayati 27 AjyAni sAdayati sruvatqtIye srucAvAjyasthAlIMM sphyaMM vedaM ca 28 siddhamA samindhanAt 29 triridhmamAdadhAti 30 siddhamA saMpraiSAt 31 agnimagnIttriH saMmqDDhi sIda hotariti preSyati 32 lupyate sraucaH pravarafca 33 ghqtavatI adhvarya ityucyamAne srucAvAdAya dakSiNAtikramya yathAdevatamanuvAcayati 34 agniM pUrvArdhe yajati madhye somamau pabhqtaM juhvAMM sarvamAnIya viSNuM pafcArdhe 35 srucau vimucya bahirvedi nirasyati 36 rAjAnamApyAyya nihnuvate 37 brahmA rAjAnamupanahyati 38 prastaraMM vidhqtI AdAya sruveNopasado juhoti . yA te agne'yAfayeti prathame'hani yA te agne rajAfayeti madhyame yA te agne harAfayetyuttame . tanUrvarSiSTheti sarvatrAnuSajati 39 samayAhavanIyaM prastara-matiharansubrahmaNya subrahmaNyAmAhvayAgnIddevapatnIrvyAcakSveti preSyati 40 gArhapatyAnte devapatnIrAgnIdhro vyAcaSTe . vAgvAyoH patnI pathyA pUSNaH patnIti sarvatrAnuSajati 41 pUrvAhNe pravargyopasadbhyAM pracaratyaparAhNe ca 42 antaropasadau vratayato yathAkAlaMM sAyam 43 evaM tr?yahamupasadbhifcaranti 44 tAnUnaptraMM vrate prayachati 45 yA te agne rudri yA tanUriti vratayati 46 taptavratau bhavataH 47 vratya vAcaMM yacha patni vAcaMM yacheti yathAkAlaMM vrataprado vAcaMM yamayati 48 catuHstane prathame'hani tristanadvistane madhyama ekastana uttame 49 upasadvqddhau stanavyUhau vivardhayetaupasadAMM fca homAn 50 madhyamAyAmupasadi pUrvAhNikIM kqtvA yUpamachaiti 51 agreNa prAgvaMM faM triSu prakrameSvaparimite vAvakAfe pqSThyAfazkuM nihatya vedAdAnaprabhqti vediMM vidadhAti , SaTtriMM fatprakramA prAcItyAmnAtaM pramANam 52 uparavadefAtstambayajurharati 53 dafapadAmuttara-vediM niHsArANAntAM kurvIta 54 uttamAyAmupasadi pUrvAhNikIM kqtvA fAkhAmachaiti 55 1

tAnUnaptraM gqhNAti kAMM sye camase vA 1 Apataye tvA gqhNAmi paripataye tvA gqhNAmi tanUnaptre tvA gqhNAmi fakmane fAkvarAya fakmanA ojiSThAya tvA gqhNAmItyetairdhrauvaM caturAnayati 2 pafcAdAhavanIyasya tAnUnaptramupayantyqtvijo yajamAnafca 3 yugapatsamavamqfyAnAdhqSTamasIti japanti yo nastannapAditi ca 4 prajApatau tvA manasi juhomi svAheti yajamAnastriravajighrati 5 avAntaradIkSAmupaiti 6 agne vratapate yA mama tanUreSA sA tvayIti samidhamAdadhAtyagne vratapate yA tava tanUriyaMM sA mayIti japati 7 saha nau vratapata iti mekhalAMM samAyamya sAdhIyo'zagulIrnyaxcati , tUSNIM patnI yoktraMM samAyamya sAdhIyo nyaxcati 8 gArhapatye madantIradhifritya taptasyoda-kArthAnkurvanti 9 yatrAjyebhyo 'dhi rAjAnamupacareyuH prakSAlayeranpANInrAjxo vAdhyAjyAni 10 agnInmadantyApA ityadhvaryurAvedayati . madanti devIramqtA qtAvqdha ityAgnIdhraH . tAbhirAdra vetyadhvaryuH 11 brahmA rAjAnaMM visraMM sya hiraNyamavadadhAtyApyAyanAyAMM furaMM fuSTe deva sometyArabhya japantyq-tvijo yajamAnafca 12 prastare pANInnidhAya nihnavate nIcaH savyAnuttA-nAndakSiNAnnIco dakSiNAnuttAnAnsavyAnAparAhNikyAmeSTA rAyA eSTA vAmAnIti japanti 13 pravargyeNa pracaryopasadA pracaranti yadi pravqxjanti 14 sakqtstIrNaM barhirAtithyAyAmupasatsu cAnyatprastarAt 15 dafadArvidhmaMM saMnahyati 16 pA-trANi prayunakti sruvatqtIye srucAvAjyasthAlIMM sphyaMM vedaM ca 17 siddhamA saMM sAdanAt 18 yajurutpUtAbhiH pAtrANi prokSyAjyaM nirupya paryagniM karoti 19 stIrNaM barhiH fayAH paridhayaH 20 barhiSo'dhi stambayajurharati 21 prokSaNIrA-sAdayedhmamupasAdaya srucau saMmqDDhyAjyenodehIti saMM fAsti 22 dakSiNataH prokSaNISvakqtsnasaMM sthAnAM praNItA apavarjayati 23 siddhamAjyagrahebhyaH 24 aSTau kqtvo juhvAM gqhNAti caturupabhqti 25 idhmaM prokSya mUladefe barhiSaH pradakSiNaM prokSaNIrninayati 26 idhmadArvAdAya vidhqtyoH prastaraMM sAdayati 27 AjyAni sAdayati sruvatqtIye srucAvAjyasthAlIMM sphyaMM vedaM ca 28 siddhamA samindhanAt 29 triridhmamAdadhAti 30 siddhamA saMpraiSAt 31 agnimagnIttriH saMmqDDhi sIda hotariti preSyati 32 lupyate sraucaH pravarafca 33 ghqtavatI adhvarya ityucyamAne srucAvAdAya dakSiNAtikramya yathAdevatamanuvAcayati 34 agniM pUrvArdhe yajati madhye somamau pabhqtaM juhvAMM sarvamAnIya viSNuM pafcArdhe 35 srucau vimucya bahirvedi nirasyati 36 rAjAnamApyAyya nihnuvate 37 brahmA rAjAnamupanahyati 38 prastaraMM vidhqtI AdAya sruveNopasado juhoti . yA te agne'yAfayeti prathame'hani yA te agne rajAfayeti madhyame yA te agne harAfayetyuttame . tanUrvarSiSTheti sarvatrAnuSajati 39 samayAhavanIyaM prastara-matiharansubrahmaNya subrahmaNyAmAhvayAgnIddevapatnIrvyAcakSveti preSyati 40 gArhapatyAnte devapatnIrAgnIdhro vyAcaSTe . vAgvAyoH patnI pathyA pUSNaH patnIti sarvatrAnuSajati 41 pUrvAhNe pravargyopasadbhyAM pracaratyaparAhNe ca 42 antaropasadau vratayato yathAkAlaMM sAyam 43 evaM tr! yahamupasadbhifcaranti 44 tAnUnaptraMM vrate prayachati 45 yA te agne rudri yA tanUriti vratayati 46 taptavratau bhavataH 47 vratya vAcaMM yacha patni vAcaMM yacheti yathAkAlaMM vrataprado vAcaMM yamayati 48 catuHstane prathame'hani tristanadvistane madhyama ekastana uttame 49 upasadvqddhau stanavyUhau vivardhayetaupasadAMM fca homAn 50 madhyamAyAmupasadi pUrvAhNikIM kqtvA yUpamachaiti 51 agreNa prAgvaMM faM triSu prakrameSvaparimite vAvakAfe pqSThyAfazkuM nihatya vedAdAnaprabhqti vediMM vidadhAti , SaTtriMM fatprakramA prAcItyAmnAtaM pramANam 52 uparavadefAtstambayajurharati 53 dafapadAmuttara-vediM niHsArANAntAM kurvIta 54 uttamAyAmupasadi pUrvAhNikIM kqtvA fAkhAmachaiti 55 1

तानूनप्त्रं गृह्णाति काँ स्ये चमसे वा १ आपतये त्वा गृह्णामि परिपतये त्वा गृह्णामि तनूनप्त्रे त्वा गृह्णामि शक्मने शाक्वराय शक्मना ओजिष्ठाय त्वा गृह्णामीत्येतैर्ध्रौवं चतुरानयति २ पश्चादाहवनीयस्य तानूनप्त्रमुपयन्त्यृत्विजो यजमानश्च ३ युगपत्समवमृश्यानाधृष्टमसीति जपन्ति यो नस्तन्नपादिति च ४ प्रजापतौ त्वा मनसि जुहोमि स्वाहेति यजमानस्त्रिरवजिघ्रति ५ अवान्तरदीक्षामुपैति ६ अग्ने व्रतपते या मम तनूरेषा सा त्वयीति समिधमादधात्यग्ने व्रतपते या तव तनूरियँ सा मयीति जपति ७ सह नौ व्रतपत इति मेखलाँ समायम्य साधीयोऽङगुलीर्न्यञ्चति । तूष्णीं पत्नी योक्त्रँ समायम्य साधीयो न्यञ्चति ८ गार्हपत्ये मदन्तीरधिश्रित्य तप्तस्योद-कार्थान्कुर्वन्ति ९ यत्राज्येभ्यो ऽधि राजानमुपचरेयुः प्रक्षालयेरन्पाणीन्राज्ञो वाध्याज्यानि १० अग्नीन्मदन्त्यापा इत्यध्वर्युरावेदयति ॥ मदन्ति देवीरमृता ऋतावृध इत्याग्नीध्रः ॥ ताभिराद्र वेत्यध्वर्युः ११ ब्रह्मा राजानँ विस्रँ स्य हिरण्यमवदधात्याप्यायनायाँ शुरँ शुष्टे देव सोमेत्यारभ्य जपन्त्यृ-त्विजो यजमानश्च १२ प्रस्तरे पाणीन्निधाय निह्नवते नीचः सव्यानुत्ता-नान्दक्षिणान्नीचो दक्षिणानुत्तानान्सव्यानापराह्णिक्यामेष्टा राया एष्टा वामानीति जपन्ति १३ प्रवर्ग्येण प्रचर्योपसदा प्रचरन्ति यदि प्रवृञ्जन्ति १४ सकृत्स्तीर्णं बर्हिरातिथ्यायामुपसत्सु चान्यत्प्रस्तरात् १५ दशदार्विध्मँ संनह्यति १६ पा-त्राणि प्रयुनक्ति स्रुवतृतीये स्रुचावाज्यस्थालीँ स्फ्यँ वेदं च १७ सिद्धमा सँ सादनात् १८ यजुरुत्पूताभिः पात्राणि प्रोक्ष्याज्यं निरुप्य पर्यग्निं करोति १९ स्तीर्णं बर्हिः शयाः परिधयः २० बर्हिषोऽधि स्तम्बयजुर्हरति २१ प्रोक्षणीरा-सादयेध्ममुपसादय स्रुचौ संमृड्ढ्याज्येनोदेहीति सँ शास्ति २२ दक्षिणतः प्रोक्षणीष्वकृत्स्नसँ स्थानां प्रणीता अपवर्जयति २३ सिद्धमाज्यग्रहेभ्यः २४ अष्टौ कृत्वो जुह्वां गृह्णाति चतुरुपभृति २५ इध्मं प्रोक्ष्य मूलदेशे बर्हिषः प्रदक्षिणं प्रोक्षणीर्निनयति २६ इध्मदार्वादाय विधृत्योः प्रस्तरँ सादयति २७ आज्यानि सादयति स्रुवतृतीये स्रुचावाज्यस्थालीँ स्फ्यँ वेदं च २८ सिद्धमा समिन्धनात् २९ त्रिरिध्ममादधाति ३० सिद्धमा संप्रैषात् ३१ अग्निमग्नीत्त्रिः संमृड्ढि सीद होतरिति प्रेष्यति ३२ लुप्यते स्रौचः प्रवरश्च ३३ घृतवती अध्वर्य इत्युच्यमाने स्रुचावादाय दक्षिणातिक्रम्य यथादेवतमनुवाचयति ३४ अग्निं पूर्वार्धे यजति मध्ये सोममौ पभृतं जुह्वाँ सर्वमानीय विष्णुं पश्चार्धे ३५ स्रुचौ विमुच्य बहिर्वेदि निरस्यति ३६ राजानमाप्याय्य निह्नुवते ३७ ब्रह्मा राजानमुपनह्यति ३८ प्रस्तरँ विधृती आदाय स्रुवेणोपसदो जुहोति ॥ या ते अग्नेऽयाशयेति प्रथमेऽहनि या ते अग्ने रजाशयेति मध्यमे या ते अग्ने हराशयेत्युत्तमे ॥ तनूर्वर्षिष्ठेति सर्वत्रानुषजति ३९ समयाहवनीयं प्रस्तर-मतिहरन्सुब्रह्मण्य सुब्रह्मण्यामाह्वयाग्नीद्देवपत्नीर्व्याचक्ष्वेति प्रेष्यति ४० गार्हपत्यान्ते देवपत्नीराग्नीध्रो व्याचष्टे ॥ वाग्वायोः पत्नी पथ्या पूष्णः पत्नीति सर्वत्रानुषजति ४१ पूर्वाह्णे प्रवर्ग्योपसद्भ्यां प्रचरत्यपराह्णे च ४२ अन्तरोपसदौ व्रतयतो यथाकालँ सायम् ४३ एवं त्र्?यहमुपसद्भिश्चरन्ति ४४ तानूनप्त्रँ व्रते प्रयछति ४५ या ते अग्ने रुद्रि या तनूरिति व्रतयति ४६ तप्तव्रतौ भवतः ४७ व्रत्य वाचँ यछ पत्नि वाचँ यछेति यथाकालँ व्रतप्रदो वाचँ यमयति ४८ चतुःस्तने प्रथमेऽहनि त्रिस्तनद्विस्तने मध्यम एकस्तन उत्तमे ४९ उपसद्वृद्धौ स्तनव्यूहौ विवर्धयेतौपसदाँ श्च होमान् ५० मध्यमायामुपसदि पूर्वाह्णिकीं कृत्वा यूपमछैति ५१ अग्रेण प्राग्वँ शं त्रिषु प्रक्रमेष्वपरिमिते वावकाशे पृष्ठ्याशङ्कुं निहत्य वेदादानप्रभृति वेदिँ विदधाति । षट्त्रिँ शत्प्रक्रमा प्राचीत्याम्नातं प्रमाणम् ५२ उपरवदेशात्स्तम्बयजुर्हरति ५३ दशपदामुत्तर-वेदिं निःसाराणान्तां कुर्वीत ५४ उत्तमायामुपसदि पूर्वाह्णिकीं कृत्वा शाखामछैति ५५ १

तानूनप्त्रं गृह्णाति काँ स्ये चमसे वा १ आपतये त्वा गृह्णामि परिपतये त्वा गृह्णामि तनूनप्त्रे त्वा गृह्णामि शक्मने शाक्वराय शक्मना ओजिष्ठाय त्वा गृह्णामीत्येतैर्ध्रौवं चतुरानयति २ पश्चादाहवनीयस्य तानूनप्त्रमुपयन्त्यृत्विजो यजमानश्च ३ युगपत्समवमृश्यानाधृष्टमसीति जपन्ति यो नस्तन्नपादिति च ४ प्रजापतौ त्वा मनसि जुहोमि स्वाहेति यजमानस्त्रिरवजिघ्रति ५ अवान्तरदीक्षामुपैति ६ अग्ने व्रतपते या मम तनूरेषा सा त्वयीति समिधमादधात्यग्ने व्रतपते या तव तनूरियँ सा मयीति जपति ७ सह नौ व्रतपत इति मेखलाँ समायम्य साधीयोऽङगुलीर्न्यञ्चति । तूष्णीं पत्नी योक्त्रँ समायम्य साधीयो न्यञ्चति ८ गार्हपत्ये मदन्तीरधिश्रित्य तप्तस्योद-कार्थान्कुर्वन्ति ९ यत्राज्येभ्यो ऽधि राजानमुपचरेयुः प्रक्षालयेरन्पाणीन्राज्ञो वाध्याज्यानि १० अग्नीन्मदन्त्यापा इत्यध्वर्युरावेदयति ॥ मदन्ति देवीरमृता ऋतावृध इत्याग्नीध्रः ॥ ताभिराद्र वेत्यध्वर्युः ११ ब्रह्मा राजानँ विस्रँ स्य हिरण्यमवदधात्याप्यायनायाँ शुरँ शुष्टे देव सोमेत्यारभ्य जपन्त्यृ-त्विजो यजमानश्च १२ प्रस्तरे पाणीन्निधाय निह्नवते नीचः सव्यानुत्ता-नान्दक्षिणान्नीचो दक्षिणानुत्तानान्सव्यानापराह्णिक्यामेष्टा राया एष्टा वामानीति जपन्ति १३ प्रवर्ग्येण प्रचर्योपसदा प्रचरन्ति यदि प्रवृञ्जन्ति १४ सकृत्स्तीर्णं बर्हिरातिथ्यायामुपसत्सु चान्यत्प्रस्तरात् १५ दशदार्विध्मँ संनह्यति १६ पा-त्राणि प्रयुनक्ति स्रुवतृतीये स्रुचावाज्यस्थालीँ स्फ्यँ वेदं च १७ सिद्धमा सँ सादनात् १८ यजुरुत्पूताभिः पात्राणि प्रोक्ष्याज्यं निरुप्य पर्यग्निं करोति १९ स्तीर्णं बर्हिः शयाः परिधयः २० बर्हिषोऽधि स्तम्बयजुर्हरति २१ प्रोक्षणीरा-सादयेध्ममुपसादय स्रुचौ संमृड्ढ्याज्येनोदेहीति सँ शास्ति २२ दक्षिणतः प्रोक्षणीष्वकृत्स्नसँ स्थानां प्रणीता अपवर्जयति २३ सिद्धमाज्यग्रहेभ्यः २४ अष्टौ कृत्वो जुह्वां गृह्णाति चतुरुपभृति २५ इध्मं प्रोक्ष्य मूलदेशे बर्हिषः प्रदक्षिणं प्रोक्षणीर्निनयति २६ इध्मदार्वादाय विधृत्योः प्रस्तरँ सादयति २७ आज्यानि सादयति स्रुवतृतीये स्रुचावाज्यस्थालीँ स्फ्यँ वेदं च २८ सिद्धमा समिन्धनात् २९ त्रिरिध्ममादधाति ३० सिद्धमा संप्रैषात् ३१ अग्निमग्नीत्त्रिः संमृड्ढि सीद होतरिति प्रेष्यति ३२ लुप्यते स्रौचः प्रवरश्च ३३ घृतवती अध्वर्य इत्युच्यमाने स्रुचावादाय दक्षिणातिक्रम्य यथादेवतमनुवाचयति ३४ अग्निं पूर्वार्धे यजति मध्ये सोममौ पभृतं जुह्वाँ सर्वमानीय विष्णुं पश्चार्धे ३५ स्रुचौ विमुच्य बहिर्वेदि निरस्यति ३६ राजानमाप्याय्य निह्नुवते ३७ ब्रह्मा राजानमुपनह्यति ३८ प्रस्तरँ विधृती आदाय स्रुवेणोपसदो जुहोति ॥ या ते अग्नेऽयाशयेति प्रथमेऽहनि या ते अग्ने रजाशयेति मध्यमे या ते अग्ने हराशयेत्युत्तमे ॥ तनूर्वर्षिष्ठेति सर्वत्रानुषजति ३९ समयाहवनीयं प्रस्तर-मतिहरन्सुब्रह्मण्य सुब्रह्मण्यामाह्वयाग्नीद्देवपत्नीर्व्याचक्ष्वेति प्रेष्यति ४० गार्हपत्यान्ते देवपत्नीराग्नीध्रो व्याचष्टे ॥ वाग्वायोः पत्नी पथ्या पूष्णः पत्नीति सर्वत्रानुषजति ४१ पूर्वाह्णे प्रवर्ग्योपसद्भ्यां प्रचरत्यपराह्णे च ४२ अन्तरोपसदौ व्रतयतो यथाकालँ सायम् ४३ एवं त्र्! यहमुपसद्भिश्चरन्ति ४४ तानूनप्त्रँ व्रते प्रयछति ४५ या ते अग्ने रुद्रि या तनूरिति व्रतयति ४६ तप्तव्रतौ भवतः ४७ व्रत्य वाचँ यछ पत्नि वाचँ यछेति यथाकालँ व्रतप्रदो वाचँ यमयति ४८ चतुःस्तने प्रथमेऽहनि त्रिस्तनद्विस्तने मध्यम एकस्तन उत्तमे ४९ उपसद्वृद्धौ स्तनव्यूहौ विवर्धयेतौपसदाँ श्च होमान् ५० मध्यमायामुपसदि पूर्वाह्णिकीं कृत्वा यूपमछैति ५१ अग्रेण प्राग्वँ शं त्रिषु प्रक्रमेष्वपरिमिते वावकाशे पृष्ठ्याशङ्कुं निहत्य वेदादानप्रभृति वेदिँ विदधाति । षट्त्रिँ शत्प्रक्रमा प्राचीत्याम्नातं प्रमाणम् ५२ उपरवदेशात्स्तम्बयजुर्हरति ५३ दशपदामुत्तर-वेदिं निःसाराणान्तां कुर्वीत ५४ उत्तमायामुपसदि पूर्वाह्णिकीं कृत्वा शाखामछैति ५५ १


192

a/Rv[te p[d;y s´" kÚy;Rd;pr;Éðk¡m( 1 ¬Ts;´ `mRp;];yv-spR²Nt 6 ¬Tkre lo.n;in p[iv?y²Nt 7 n;p[o²=t;m;£;m²Nt 8 ¬ÿr' párg[;h\ párgOç p[TyvmOJy;g[e, pOÏä;x•Ö ityR\ SFy\ StB?v; p[o=,Ir;s;dye?m;bihR¨ps;dy §uc" smO—ä;JyenodehIit s\ x;âSt 9 d²=,t" p[o=,Ir;s;´oÿrÉm?m;bihR¨ps;dyit 10 ¬dIr,p[.Oit És-õm; bihRW" p[o=,;t( 11 ”?m;bihRinR/;y s'tt;mulpr;Éj\ StO,;it pOÏä;xûor?yoÿrvede" 12 hiv/;Rnyo" p[qmÕt;Ng[NqIâNv§\ Sy p[=;-Ly;>yJy;É.nç;É.t" pOÏä;mriˆm;]eŒvSq;py²Nt bihveRid c£;-y;' p[vTyRm;n;>y;mnub[UhITynuv;cyit 16 i]rnUÿ_;y;mp jNy' .y' nudeit szidãkƒ p[vtRy²Nt 17 ¬íÈðNtoŒvr;vrmNtveR´vSq;Py ye /ur;vup;ï²Nt tyovRTmRin veids'/* ihrySqeŒvSq;Py párd/;it 21 vwã,vmsITyuÿr;mIW;m;r>y jpit 22 ivã,uSTvo-t>n;âTvTyupSt>noTye vmuÿrm( 23 hiv/;RnyorIWe d²=,e meQy;vup-inh²Nt idvo ivã, ”it d²=,;\ ivã,onuR kÉmTyuÿr;m( 24 éWe meQyoinRbÝ;it g[âNqmkÚvRn( 25 a; v;mupSqm&heit p[;cInv\ x\ hiv/;Rn' Émnoit 26 ivã,o" pOÏmsIit m?ye zidr;d/;it ) p’;Tp[qIy" 27 pUv;R/ zidrNteãv\ sdßI\ ’t§" SqU,; inhTyod\ v\ xmvd/;Tyev' p’;õ^sIynIWu 28 tejNy;' m?ye d.;R,;\ vrs' kroit 29 d.;RNp[TyupkW\ R rJJv;nupárh;r\ smSy tejNyNt* ivã,o rr;$msIit pUv;R/eR v\ xeŒ>y;d/;it 30 párÉÅTy d²=,âSmNv\ x;Nte tejNy;' d.;Rn;/;y ivã,o" ²xp[e Sq ”TyNt* Vyv;Syit 31 ivã,o" SyUrsIit p[vyit 32 ivã,o/‰ŸRvoŒsIit p[qm' g[Nq' kroit 33 a;Nt;Tp[itWIVyet( 34 apr\ v\ x' p[itWIVy Ã;y;Ü" p[itWIVyit 35 è?v;R" xMy; ¬TÕãy s'bÝ;it 36 vwã,vmÉs ivã,ve Tveit s'ÉmtmÉ.mN} y; hvnIy;´jm;n" p[;cS]INp[£m;Np[£My p[ tiÃã,uárit jpit 37 d²=,Sy hiv/;RnSy p’;dupStM.nSy iÃp[;dex' ctur§' iv/;y 38 2

ardhavrate pradAya sadyaH kuryAdAparAhNikIm 1 utsAdya gharmapAtrANyagnoSomI-yAyaupasadaM barhiH fulbaprabhqtinA kalpena saMnahyati 2 idhme kparidhInupasaMnahyati 3 uttaravedeH prokSaNaprabhqti siddhamA pUrNAhuteH 4 vedyAM padAni lobhayante yAvanto dakSiNatastAvanta uttarataH 5 avyatikrAmantaH pqSThyAM parAxco'bhyava-sarpanti 6 utkare lobhanAni pravidhyanti 7 nAprokSitAmAkrAmanti 8 uttaraM parigrAhaMM parigqhya pratyavamqjyAgreNa pqSThyAfazkuM tiryaxcaMM sphyaMM stabdhvA prokSaNIrAsAdayedhmAbarhirupasAdaya srucaH samqDDhyAjyenodehIti saMM fAsti 9 dakSiNataH prokSaNIrAsAdyottaramidhmAbarhirupasAdayati 10 udIraNaprabhqti si-ddhamA barhiSaH prokSaNAt 11 idhmAbarhirnidhAya saMtatAmulaparAjiMM stqNAti pqSThyAfazkoradhyottaravedeH 12 havirdhAnayoH prathamakqtAngranthInvisraMM sya prakSA-lyAbhyajyAbhinahyAbhitaH pqSThyAmaratnimAtre'vasthApayanti bahirvedi cakrA-NyantarvedyupastambhanAni 13 yuxjate mana uta yuxjate dhiya iti fAlAmukhIye juhoti 14 havirdhAnayordakSiNe'kSudhurau rAjakrayaNIpadArdhena devafrutau deve-SvAghoSethAmiti patnyupAnakti triranyAM triranyAM prAcImanivartayantI 15 havirdhAnAbhyAM pravartyamAnAbhyAmanubrUhItyanuvAcayati 16 triranUktAyAmapa janyaM bhayaM nudeti sachadiSke pravartayanti 17 udgqhNanto'varAvaramantarvedyavasthApya ye dhurAvupAxjanti tayorvartmani vedisaMdhau hiraNyaM nidhAyAbhijuhotI daMM viSNurvicakrama iti dakSiNasminnirAvatI dhenumatItyutarasmin 18 udgqhNa-nto'nuvrajanti 19 yadyakSa utkSvede tsu vAgAvada deva duryAniti japet 20 pafcAduttaravedestriSu prakrameSvatra ramethAMM varSmanpqthivyA adhIti nabhyasthe'vasthApya paridadhAti 21 vaiSNavamasItyuttarAmISAmArabhya japati 22 viSNustvo-tabhnAtvityupastabhnotye vamuttaram 23 havirdhAnayorISe dakSiNe methyAvupa-nihanti divo viSNa iti dakSiNAMM viSNornu kamityuttarAm 24 ISe methyornibadhnAti granthimakurvan 25 A vAmupasthamadruheti prAcInavaMM faMM havirdhAnaM minoti 26 viSNoH pqSThamasIti madhye chadirAdadhAti , pafcAtprathIyaH 27 pUrvAdha chadiranteSvaMM sadaghnIMM fcatasraH sthUNA nihatyodaxcaMM vaMM famavadadhAtyevaM pafcAddhrasIyanISu 28 tejanyAM madhye darbhANAMM varasaM karoti 29 darbhAnpratyupakarSaMM rajjvAnuparihAraMM samasya tejanyantau viSNo rarATamasIti pUrvArdhe vaMM fe'bhyAdadhAti 30 parifritya dakSiNasminvaMM fAnte tejanyAM darbhAnAdhAya viSNoH fipre stha ityantau vyavAsyati 31 viSNoH syUrasIti pravayati 32 viSNordhruvo'sIti prathamaM granthaM karoti 33 AntAtpratiSIvyet 34 aparaMM vaMM faM pratiSIvya dvAryAH pratiSIvyati 35 UrdhvAH famyA utkqSya saMbadhnAti 36 vaiSNavamasi viSNave tveti saMmitamabhima ntr?yA havanIyAdyajamAnaH prAcastrInprakramAnprakramya pra tadviSNuriti japati 37 dakSiNasya havirdhAnasya pafcAdupastambhanasya dviprAdefaM caturasraM vidhAya 38 2

ardhavrate pradAya sadyaH kuryAdAparAhNikIm 1 utsAdya gharmapAtrANyagnoSomI-yAyaupasadaM barhiH fulbaprabhqtinA kalpena saMnahyati 2 idhme kparidhInupasaMnahyati 3 uttaravedeH prokSaNaprabhqti siddhamA pUrNAhuteH 4 vedyAM padAni lobhayante yAvanto dakSiNatastAvanta uttarataH 5 avyatikrAmantaH pqSThyAM parAxco'bhyava-sarpanti 6 utkare lobhanAni pravidhyanti 7 nAprokSitAmAkrAmanti 8 uttaraM parigrAhaMM parigqhya pratyavamqjyAgreNa pqSThyAfazkuM tiryaxcaMM sphyaMM stabdhvA prokSaNIrAsAdayedhmAbarhirupasAdaya srucaH samqDDhyAjyenodehIti saMM fAsti 9 dakSiNataH prokSaNIrAsAdyottaramidhmAbarhirupasAdayati 10 udIraNaprabhqti si-ddhamA barhiSaH prokSaNAt 11 idhmAbarhirnidhAya saMtatAmulaparAjiMM stqNAti pqSThyAfazkoradhyottaravedeH 12 havirdhAnayoH prathamakqtAngranthInvisraMM sya prakSA-lyAbhyajyAbhinahyAbhitaH pqSThyAmaratnimAtre'vasthApayanti bahirvedi cakrA-NyantarvedyupastambhanAni 13 yuxjate mana uta yuxjate dhiya iti fAlAmukhIye juhoti 14 havirdhAnayordakSiNe'kSudhurau rAjakrayaNIpadArdhena devafrutau deve-SvAghoSethAmiti patnyupAnakti triranyAM triranyAM prAcImanivartayantI 15 havirdhAnAbhyAM pravartyamAnAbhyAmanubrUhItyanuvAcayati 16 triranUktAyAmapa janyaM bhayaM nudeti sachadiSke pravartayanti 17 udgqhNanto'varAvaramantarvedyavasthApya ye dhurAvupAxjanti tayorvartmani vedisaMdhau hiraNyaM nidhAyAbhijuhotI daMM viSNurvicakrama iti dakSiNasminnirAvatI dhenumatItyutarasmin 18 udgqhNa-nto'nuvrajanti 19 yadyakSa utkSvede tsu vAgAvada deva duryAniti japet 20 pafcAduttaravedestriSu prakrameSvatra ramethAMM varSmanpqthivyA adhIti nabhyasthe'vasthApya paridadhAti 21 vaiSNavamasItyuttarAmISAmArabhya japati 22 viSNustvo-tabhnAtvityupastabhnotye vamuttaram 23 havirdhAnayorISe dakSiNe methyAvupa-nihanti divo viSNa iti dakSiNAMM viSNornu kamityuttarAm 24 ISe methyornibadhnAti granthimakurvan 25 A vAmupasthamadruheti prAcInavaMM faMM havirdhAnaM minoti 26 viSNoH pqSThamasIti madhye chadirAdadhAti , pafcAtprathIyaH 27 pUrvAdha chadiranteSvaMM sadaghnIMM fcatasraH sthUNA nihatyodaxcaMM vaMM famavadadhAtyevaM pafcAddhrasIyanISu 28 tejanyAM madhye darbhANAMM varasaM karoti 29 darbhAnpratyupakarSaMM rajjvAnuparihAraMM samasya tejanyantau viSNo rarATamasIti pUrvArdhe vaMM fe'bhyAdadhAti 30 parifritya dakSiNasminvaMM fAnte tejanyAM darbhAnAdhAya viSNoH fipre stha ityantau vyavAsyati 31 viSNoH syUrasIti pravayati 32 viSNordhruvo'sIti prathamaM granthaM karoti 33 AntAtpratiSIvyet 34 aparaMM vaMM faM pratiSIvya dvAryAH pratiSIvyati 35 UrdhvAH famyA utkqSya saMbadhnAti 36 vaiSNavamasi viSNave tveti saMmitamabhimantr! yA havanIyAdyajamAnaH prAcastrInprakramAnprakramya pra tadviSNuriti japati 37 dakSiNasya havirdhAnasya pafcAdupastambhanasya dviprAdefaM caturasraM vidhAya 38 2

अर्धव्रते प्रदाय सद्यः कुर्यादापराह्णिकीम् १ उत्साद्य घर्मपात्राण्यग्नोषोमी-यायौपसदं बर्हिः शुल्बप्रभृतिना कल्पेन संनह्यति २ इध्मे क्परिधीनुपसंनह्यति ३ उत्तरवेदेः प्रोक्षणप्रभृति सिद्धमा पूर्णाहुतेः ४ वेद्यां पदानि लोभयन्ते यावन्तो दक्षिणतस्तावन्त उत्तरतः ५ अव्यतिक्रामन्तः पृष्ठ्यां पराञ्चोऽभ्यव-सर्पन्ति ६ उत्करे लोभनानि प्रविध्यन्ति ७ नाप्रोक्षितामाक्रामन्ति ८ उत्तरं परिग्राहँ परिगृह्य प्रत्यवमृज्याग्रेण पृष्ठ्याशङ्कुं तिर्यञ्चँ स्फ्यँ स्तब्ध्वा प्रोक्षणीरासादयेध्माबर्हिरुपसादय स्रुचः समृड्ढ्याज्येनोदेहीति सँ शास्ति ९ दक्षिणतः प्रोक्षणीरासाद्योत्तरमिध्माबर्हिरुपसादयति १० उदीरणप्रभृति सि-द्धमा बर्हिषः प्रोक्षणात् ११ इध्माबर्हिर्निधाय संततामुलपराजिँ स्तृणाति पृष्ठ्याशङ्कोरध्योत्तरवेदेः १२ हविर्धानयोः प्रथमकृतान्ग्रन्थीन्विस्रँ स्य प्रक्षा-ल्याभ्यज्याभिनह्याभितः पृष्ठ्यामरत्निमात्रेऽवस्थापयन्ति बहिर्वेदि चक्रा-ण्यन्तर्वेद्युपस्तम्भनानि १३ युञ्जते मन उत युञ्जते धिय इति शालामुखीये जुहोति १४ हविर्धानयोर्दक्षिणेऽक्षुधुरौ राजक्रयणीपदार्धेन देवश्रुतौ देवे-ष्वाघोषेथामिति पत्न्युपानक्ति त्रिरन्यां त्रिरन्यां प्राचीमनिवर्तयन्ती १५ हविर्धानाभ्यां प्रवर्त्यमानाभ्यामनुब्रूहीत्यनुवाचयति १६ त्रिरनूक्तायामप जन्यं भयं नुदेति सछदिष्के प्रवर्तयन्ति १७ उद्गृह्णन्तोऽवरावरमन्तर्वेद्यवस्थाप्य ये धुरावुपाञ्जन्ति तयोर्वर्त्मनि वेदिसंधौ हिरण्यं निधायाभिजुहोती दँ विष्णुर्विचक्रम इति दक्षिणस्मिन्निरावती धेनुमतीत्युतरस्मिन् १८ उद्गृह्ण-न्तोऽनुव्रजन्ति १९ यद्यक्ष उत्क्ष्वेदे त्सु वागावद देव दुर्यानिति जपेत् २० पश्चादुत्तरवेदेस्त्रिषु प्रक्रमेष्वत्र रमेथाँ वर्ष्मन्पृथिव्या अधीति नभ्यस्थेऽवस्थाप्य परिदधाति २१ वैष्णवमसीत्युत्तरामीषामारभ्य जपति २२ विष्णुस्त्वो-तभ्नात्वित्युपस्तभ्नोत्ये वमुत्तरम् २३ हविर्धानयोरीषे दक्षिणे मेथ्यावुप-निहन्ति दिवो विष्ण इति दक्षिणाँ विष्णोर्नु कमित्युत्तराम् २४ ईषे मेथ्योर्निबध्नाति ग्रन्थिमकुर्वन् २५ आ वामुपस्थमद्रुहेति प्राचीनवँ शँ हविर्धानं मिनोति २६ विष्णोः पृष्ठमसीति मध्ये छदिरादधाति । पश्चात्प्रथीयः २७ पूर्वाध छदिरन्तेष्वँ सदघ्नीँ श्चतस्रः स्थूणा निहत्योदञ्चँ वँ शमवदधात्येवं पश्चाद्ध्रसीयनीषु २८ तेजन्यां मध्ये दर्भाणाँ वरसं करोति २९ दर्भान्प्रत्युपकर्षँ रज्ज्वानुपरिहारँ समस्य तेजन्यन्तौ विष्णो रराटमसीति पूर्वार्धे वँ शेऽभ्यादधाति ३० परिश्रित्य दक्षिणस्मिन्वँ शान्ते तेजन्यां दर्भानाधाय विष्णोः शिप्रे स्थ इत्यन्तौ व्यवास्यति ३१ विष्णोः स्यूरसीति प्रवयति ३२ विष्णोर्ध्रुवोऽसीति प्रथमं ग्रन्थं करोति ३३ आन्तात्प्रतिषीव्येत् ३४ अपरँ वँ शं प्रतिषीव्य द्वार्याः प्रतिषीव्यति ३५ ऊर्ध्वाः शम्या उत्कृष्य संबध्नाति ३६ वैष्णवमसि विष्णवे त्वेति संमितमभिम न्त्र्?या हवनीयाद्यजमानः प्राचस्त्रीन्प्रक्रमान्प्रक्रम्य प्र तद्विष्णुरिति जपति ३७ दक्षिणस्य हविर्धानस्य पश्चादुपस्तम्भनस्य द्विप्रादेशं चतुरस्रं विधाय ३८ २

अर्धव्रते प्रदाय सद्यः कुर्यादापराह्णिकीम् १ उत्साद्य घर्मपात्राण्यग्नोषोमी-यायौपसदं बर्हिः शुल्बप्रभृतिना कल्पेन संनह्यति २ इध्मे क्परिधीनुपसंनह्यति ३ उत्तरवेदेः प्रोक्षणप्रभृति सिद्धमा पूर्णाहुतेः ४ वेद्यां पदानि लोभयन्ते यावन्तो दक्षिणतस्तावन्त उत्तरतः ५ अव्यतिक्रामन्तः पृष्ठ्यां पराञ्चोऽभ्यव-सर्पन्ति ६ उत्करे लोभनानि प्रविध्यन्ति ७ नाप्रोक्षितामाक्रामन्ति ८ उत्तरं परिग्राहँ परिगृह्य प्रत्यवमृज्याग्रेण पृष्ठ्याशङ्कुं तिर्यञ्चँ स्फ्यँ स्तब्ध्वा प्रोक्षणीरासादयेध्माबर्हिरुपसादय स्रुचः समृड्ढ्याज्येनोदेहीति सँ शास्ति ९ दक्षिणतः प्रोक्षणीरासाद्योत्तरमिध्माबर्हिरुपसादयति १० उदीरणप्रभृति सि-द्धमा बर्हिषः प्रोक्षणात् ११ इध्माबर्हिर्निधाय संततामुलपराजिँ स्तृणाति पृष्ठ्याशङ्कोरध्योत्तरवेदेः १२ हविर्धानयोः प्रथमकृतान्ग्रन्थीन्विस्रँ स्य प्रक्षा-ल्याभ्यज्याभिनह्याभितः पृष्ठ्यामरत्निमात्रेऽवस्थापयन्ति बहिर्वेदि चक्रा-ण्यन्तर्वेद्युपस्तम्भनानि १३ युञ्जते मन उत युञ्जते धिय इति शालामुखीये जुहोति १४ हविर्धानयोर्दक्षिणेऽक्षुधुरौ राजक्रयणीपदार्धेन देवश्रुतौ देवे-ष्वाघोषेथामिति पत्न्युपानक्ति त्रिरन्यां त्रिरन्यां प्राचीमनिवर्तयन्ती १५ हविर्धानाभ्यां प्रवर्त्यमानाभ्यामनुब्रूहीत्यनुवाचयति १६ त्रिरनूक्तायामप जन्यं भयं नुदेति सछदिष्के प्रवर्तयन्ति १७ उद्गृह्णन्तोऽवरावरमन्तर्वेद्यवस्थाप्य ये धुरावुपाञ्जन्ति तयोर्वर्त्मनि वेदिसंधौ हिरण्यं निधायाभिजुहोती दँ विष्णुर्विचक्रम इति दक्षिणस्मिन्निरावती धेनुमतीत्युतरस्मिन् १८ उद्गृह्ण-न्तोऽनुव्रजन्ति १९ यद्यक्ष उत्क्ष्वेदे त्सु वागावद देव दुर्यानिति जपेत् २० पश्चादुत्तरवेदेस्त्रिषु प्रक्रमेष्वत्र रमेथाँ वर्ष्मन्पृथिव्या अधीति नभ्यस्थेऽवस्थाप्य परिदधाति २१ वैष्णवमसीत्युत्तरामीषामारभ्य जपति २२ विष्णुस्त्वो-तभ्नात्वित्युपस्तभ्नोत्ये वमुत्तरम् २३ हविर्धानयोरीषे दक्षिणे मेथ्यावुप-निहन्ति दिवो विष्ण इति दक्षिणाँ विष्णोर्नु कमित्युत्तराम् २४ ईषे मेथ्योर्निबध्नाति ग्रन्थिमकुर्वन् २५ आ वामुपस्थमद्रुहेति प्राचीनवँ शँ हविर्धानं मिनोति २६ विष्णोः पृष्ठमसीति मध्ये छदिरादधाति । पश्चात्प्रथीयः २७ पूर्वाध छदिरन्तेष्वँ सदघ्नीँ श्चतस्रः स्थूणा निहत्योदञ्चँ वँ शमवदधात्येवं पश्चाद्ध्रसीयनीषु २८ तेजन्यां मध्ये दर्भाणाँ वरसं करोति २९ दर्भान्प्रत्युपकर्षँ रज्ज्वानुपरिहारँ समस्य तेजन्यन्तौ विष्णो रराटमसीति पूर्वार्धे वँ शेऽभ्यादधाति ३० परिश्रित्य दक्षिणस्मिन्वँ शान्ते तेजन्यां दर्भानाधाय विष्णोः शिप्रे स्थ इत्यन्तौ व्यवास्यति ३१ विष्णोः स्यूरसीति प्रवयति ३२ विष्णोर्ध्रुवोऽसीति प्रथमं ग्रन्थं करोति ३३ आन्तात्प्रतिषीव्येत् ३४ अपरँ वँ शं प्रतिषीव्य द्वार्याः प्रतिषीव्यति ३५ ऊर्ध्वाः शम्या उत्कृष्य संबध्नाति ३६ वैष्णवमसि विष्णवे त्वेति संमितमभिमन्त्र्! या हवनीयाद्यजमानः प्राचस्त्रीन्प्रक्रमान्प्रक्रम्य प्र तद्विष्णुरिति जपति ३७ दक्षिणस्य हविर्धानस्य पश्चादुपस्तम्भनस्य द्विप्रादेशं चतुरस्रं विधाय ३८ २


195

¬ÿrto g;hRpTySy devSy Tv; sivtu" p[sv ”TyÉ.[m;dÿe 1 aÉ.[rÉs n;árrsITyÉ.mN]yte 2 ”dmh\ r=so g[Iv; aipÕNt;mIit d²=,Sm;-d\ s;dÉ.p[d²=,' p[;dexm;];NkÚÏ;sUprv;Npár²l%it yq;yUp;v$' b;ó-m;];n(%nit 3 a*prv;,;' p;\ sUn;mg[e,opStM.n' b;ôm;]' ctur§' %r' kroit 4 avo+y Éskt;É." p[rocyit 5 bOh¥És bOh{ ;y ”TynupUv| %nit 6 sm[;@sIit p[qmmuÃpit Svr;@sIit iÃtIy\ ivr;@sIit tOtIy\ s]r;@sIit ctuqRm( 7 bOh¥És bOh{ ;y ”Ty/St;Ts'tO´ svRr;@sIit sv;RnuÃpit 8 ¬du¢;nuTkre p[iv?yit 9 s'mOx ”Tyuprv;Ns'mOxit 10 anumOxt" pUvRyodR²=,mNv?vyuRrpryo¨ÿr\ yjm;n" Ð ikm]eit pOzit .{ ÉmTy?vyuRSt¥* sheit yjm;n ) ¬ÿrmNv?vyuRdR²=,yorpr\ yjm;n" Ð ikm]eit pOzit .{ ÉmTy?vyuRStNm ”Ty;h yjm;n" 11 ¬ÿrt" sdohiv/;Rnyo" smy;/eR ctu"SqU,' d²=,;Ã;r' p[;Gv\ xm;¦I/[' Émnoit ) tSy;/RmNtveR´/| bihveRid 12 ¬prSm;ù´Nt;âT]Wu p[£meãvpárÉmte v;vk;xe sdo ivd/;it nv;riˆ p[;cIn' i]nv' ityRÿ_Sy m?ye d²=,t" pOÏä;y;" p[£mm;] a*duMbywR gtR %nit yq;yUp;v$\ sm;nm; Str,;t( 13 yjm;nm;]Im*duMbrImuCz^Iym;,;muí;t;Nv;r.te 14 ¬HÅySv vn-Spt ”TyuCz^yit 15 int;nSTv; m;¨to inh®NTvit p[;Ô,IRmvd/;it 16 b[÷vin' Tv; =]vin' pyURh;mIit p;\ suÉ." pyURhit 17 b[÷ ë\ h =]' ë\ heit yjm;no dI²=td<@¼n p[d²=,\ s'mOxit 18 apoŒnupáriWit 19 aNtr; k,*R ihry jpit 27 ”N{ Sy SyUrsIit p[vyit 28 ”N{ Sy /[uvoŒsIit p[qm' g[âNq' kroit 29 a;Nt;Tp[itWIVyet( 30 apr;Ns'/INp[itWIVy Ã;y;Ü" p[itpIVyit 31 EeN{ msIN{ ;y Tveit s'ÉmtmÉ.mN} y p[o=,I" s\ SÕTy r=oßo vo vlgß" p[o=;Ém vwã,v;inTyuprv;Np[o=it 32 r=oh,' Tv; vlghnmvÉs;mITy²ºrek“kmvÉsit 33 r=oh,' Tv; vlg-hnmvStO,;mIit d.wRrek“kmvStO,;it 34 a*duMbreŒÉ/Wv,flkƒ smo-pvOK,e p’;TpurSt;Tp[É/p[k;re b;óm;]' ) Ã䩑l' p’;ds\ htm( 35 aitúTy;Ntre,eWe r=oßI v;\ vlgßI ¬pd/;mITyuprveWUpd/;it 36 r=oßI v;\ vlgßI pyURh;mIit p;\ suÉ." pyURhit 37 aÉ/ivcynSy cmR,oŒÉ/Wv,' kroit 38 aitúTy;Ntre,eWe r=oh,' Tv; vlghnm;-StO,;mITyÉ/Wv,flkyor;StIyR lomt" kÚÏ;" s'bÝ;it 39 3

uttarato gArhapatyasya devasya tvA savituH prasava ityabhrimAdatte 1 abhrirasi nArirasItyabhimantrayate 2 idamahaMM rakSaso grIvA apikqntAmIti dakSiNasmA-daMM sAdabhipradakSiNaM prAdefamAtrAnkuSThAsUparavAnparilikhati yathAyUpAvaTaM bAhu-mAtrAnkhanati 3 auparavANAM pAMM sUnAmagreNopastambhanaM bAhUmAtraM caturasraM kharaM karoti 4 avokSya sikatAbhiH prarocayati 5 bqhannasi bqhadra ?Aya ityanupUrvaM khanati 6 samrADasIti prathamamudvapati svarADasIti dvitIyaMM virADasIti tqtIyaMM satrarADasIti caturtham 7 bqhannasi bqhadra ?Aya ityadhastAtsaMtqdya sarvarADasIti sarvAnudvapati 8 uduptAnutkare pravidhyati 9 saMmqfa ityuparavAnsaMmqfati 10 anumqfataH pUrvayordakSiNamanvadhvaryuraparayoruttaraMM yajamAnaH . kimatreti pqchati bhadra mityadhvaryustannau saheti yajamAna , uttaramanvadhvaryurdakSiNayoraparaMM yajamAnaH . kimatreti pqchati bhadra mityadhvaryustanma ityAha yajamAnaH 11 uttarataH sadohavirdhAnayoH samayArdhe catuHsthUNaM dakSiNAdvAraM prAgvaMM famAgnIdhraM minoti , tasyArdhamantarvedyardhaM bahirvedi 12 uparasmAdvedyantAttriSu prakrameSvaparimite vAvakAfe sado vidadhAti navAratni prAcInaM trinavaM tiryaktasya madhye dakSiNataH pqSThyAyAH prakramamAtra audumbaryai garta khanati yathAyUpAvaTaMM samAnamA staraNAt 13 yajamAnamAtrImaudumbarImucchrIyamANAmudgAtAnvArabhate 14 uxfrayasva vana-spata ityucchrayati 15 nitAnastvA mAruto nihantviti prAkkarNImavadadhAti 16 brahmavaniM tvA kSatravaniM paryUhAmIti pAMM subhiH paryUhati 17 brahma dqMM ha kSatraM dqMM heti yajamAno dIkSitadaNDena pradakSiNaMM saMmqfati 18 apo'nupariSixcati 19 antarA karNau hiraNyaM nidhAya ghqtena dyAvApqthivI ApqNetyabhijuhoti 20 A mUlAdavasrAvayati 21 udagvaMM faMM mado'ntarmAyu minoti 22 audumbarI varSiSThA sthUNAnAMM hrasIyasyo'nyA antyA hrasiSThAH 23 nava chadIMM SyagniSToma udaktUlAni paxcadafokthye saptadafAtirAtra ekaviMM fatiH sattrAhInayorekAdafa SoDafini vAjapeye ca 24 vifvajanasya chAyAsItyaudumbaryAM madhyamaM chadi-rAdadhAti , pUrvamAdhAyAparamAdadhAti , dakSiNairabhinidadhAtyuttarANyupakarSati 25 pari tvA girvaNo gira iti parifrayati 26 madhyamAparayoH saMdhAvindra ?Aya tvetyArabhya japati 27 indra sya syUrasIti pravayati 28 indra sya dhruvo'sIti prathamaM granthiM karoti 29 AntAtpratiSIvyet 30 aparAnsaMdhInpratiSIvya dvAryAH pratipIvyati 31 aindra masIndra ?Aya tveti saMmitamabhima ntr?ya prokSaNIH saMM skqtya rakSoghno vo valagaghnaH prokSAmi vaiSNavAnityuparavAnprokSati 32 rakSohaNaM tvA valagahanamavasixcAmItyadbhirekaikamavasixcati 33 rakSohaNaM tvA valaga-hanamavastqNAmIti darbhairekaikamavastqNAti 34 audumbare'dhiSavaNaphalake samo-pavqkNe pafcAtpurastAtpradhiprakAre bAhumAtraM , dvyazgulaM pafcAdasaMM hatam 35 atihqtyAntareNeSe rakSoghnI vAMM valagaghnI upadadhAmItyuparaveSUpadadhAti 36 rakSoghnI vAMM valagaghnI paryUhAmIti pAMM subhiH paryUhati 37 adhivicayanasya carmaNo'dhiSavaNaM karoti 38 atihqtyAntareNeSe rakSohaNaM tvA valagahanamA-stqNAmItyadhiSavaNaphalakayorAstIrya lomataH kuSThAH saMbadhnAti 39 3

uttarato gArhapatyasya devasya tvA savituH prasava ityabhrimAdatte 1 abhrirasi nArirasItyabhimantrayate 2 idamahaMM rakSaso grIvA apikqntAmIti dakSiNasmA-daMM sAdabhipradakSiNaM prAdefamAtrAnkuSThAsUparavAnparilikhati yathAyUpAvaTaM bAhu-mAtrAnkhanati 3 auparavANAM pAMM sUnAmagreNopastambhanaM bAhUmAtraM caturasraM kharaM karoti 4 avokSya sikatAbhiH prarocayati 5 bqhannasi bqhadrA ya ityanupUrvaM khanati 6 samrADasIti prathamamudvapati svarADasIti dvitIyaMM virADasIti tqtIyaMM satrarADasIti caturtham 7 bqhannasi bqhadrA ya ityadhastAtsaMtqdya sarvarADasIti sarvAnudvapati 8 uduptAnutkare pravidhyati 9 saMmqfa ityuparavAnsaMmqfati 10 anumqfataH pUrvayordakSiNamanvadhvaryuraparayoruttaraMM yajamAnaH . kimatreti pqchati bhadra mityadhvaryustannau saheti yajamAna , uttaramanvadhvaryurdakSiNayoraparaMM yajamAnaH . kimatreti pqchati bhadra mityadhvaryustanma ityAha yajamAnaH 11 uttarataH sadohavirdhAnayoH samayArdhe catuHsthUNaM dakSiNAdvAraM prAgvaMM famAgnIdhraM minoti , tasyArdhamantarvedyardhaM bahirvedi 12 uparasmAdvedyantAttriSu prakrameSvaparimite vAvakAfe sado vidadhAti navAratni prAcInaM trinavaM tiryaktasya madhye dakSiNataH pqSThyAyAH prakramamAtra audumbaryai garta khanati yathAyUpAvaTaMM samAnamA staraNAt 13 yajamAnamAtrImaudumbarImucchrIyamANAmudgAtAnvArabhate 14 uxfrayasva vana-spata ityucchrayati 15 nitAnastvA mAruto nihantviti prAkkarNImavadadhAti 16 brahmavaniM tvA kSatravaniM paryUhAmIti pAMM subhiH paryUhati 17 brahma dqMM ha kSatraM dqMM heti yajamAno dIkSitadaNDena pradakSiNaMM saMmqfati 18 apo'nupariSixcati 19 antarA karNau hiraNyaM nidhAya ghqtena dyAvApqthivI ApqNetyabhijuhoti 20 A mUlAdavasrAvayati 21 udagvaMM faMM mado'ntarmAyu minoti 22 audumbarI varSiSThA sthUNAnAMM hrasIyasyo'nyA antyA hrasiSThAH 23 nava chadIMM SyagniSToma udaktUlAni paxcadafokthye saptadafAtirAtra ekaviMM fatiH sattrAhInayorekAdafa SoDafini vAjapeye ca 24 vifvajanasya chAyAsItyaudumbaryAM madhyamaM chadi-rAdadhAti , pUrvamAdhAyAparamAdadhAti , dakSiNairabhinidadhAtyuttarANyupakarSati 25 pari tvA girvaNo gira iti parifrayati 26 madhyamAparayoH saMdhAvindrA ya tvetyArabhya japati 27 indra sya syUrasIti pravayati 28 indra sya dhruvo'sIti prathamaM granthiM karoti 29 AntAtpratiSIvyet 30 aparAnsaMdhInpratiSIvya dvAryAH pratipIvyati 31 aindra masIndrA ya tveti saMmitamabhimantr! ya prokSaNIH saMM skqtya rakSoghno vo valagaghnaH prokSAmi vaiSNavAnityuparavAnprokSati 32 rakSohaNaM tvA valagahanamavasixcAmItyadbhirekaikamavasixcati 33 rakSohaNaM tvA valaga-hanamavastqNAmIti darbhairekaikamavastqNAti 34 audumbare'dhiSavaNaphalake samo-pavqkNe pafcAtpurastAtpradhiprakAre bAhumAtraM , dvyazgulaM pafcAdasaMM hatam 35 atihqtyAntareNeSe rakSoghnI vAMM valagaghnI upadadhAmItyuparaveSUpadadhAti 36 rakSoghnI vAMM valagaghnI paryUhAmIti pAMM subhiH paryUhati 37 adhivicayanasya carmaNo'dhiSavaNaM karoti 38 atihqtyAntareNeSe rakSohaNaM tvA valagahanamA-stqNAmItyadhiSavaNaphalakayorAstIrya lomataH kuSThAH saMbadhnAti 39 3

उत्तरतो गार्हपत्यस्य देवस्य त्वा सवितुः प्रसव इत्यभ्रिमादत्ते १ अभ्रिरसि नारिरसीत्यभिमन्त्रयते २ इदमहँ रक्षसो ग्रीवा अपिकृन्तामीति दक्षिणस्मा-दँ सादभिप्रदक्षिणं प्रादेशमात्रान्कुष्ठासूपरवान्परिलिखति यथायूपावटं बाहु-मात्रान्खनति ३ औपरवाणां पाँ सूनामग्रेणोपस्तम्भनं बाहूमात्रं चतुरस्रं खरं करोति ४ अवोक्ष्य सिकताभिः प्ररोचयति ५ बृहन्नसि बृहद्र ?ाय इत्यनुपूर्वं खनति ६ सम्राडसीति प्रथममुद्वपति स्वराडसीति द्वितीयँ विराडसीति तृतीयँ सत्रराडसीति चतुर्थम् ७ बृहन्नसि बृहद्र ?ाय इत्यधस्तात्संतृद्य सर्वराडसीति सर्वानुद्वपति ८ उदुप्तानुत्करे प्रविध्यति ९ संमृश इत्युपरवान्संमृशति १० अनुमृशतः पूर्वयोर्दक्षिणमन्वध्वर्युरपरयोरुत्तरँ यजमानः ॥ किमत्रेति पृछति भद्र मित्यध्वर्युस्तन्नौ सहेति यजमान । उत्तरमन्वध्वर्युर्दक्षिणयोरपरँ यजमानः ॥ किमत्रेति पृछति भद्र मित्यध्वर्युस्तन्म इत्याह यजमानः ११ उत्तरतः सदोहविर्धानयोः समयार्धे चतुःस्थूणं दक्षिणाद्वारं प्राग्वँ शमाग्नीध्रं मिनोति । तस्यार्धमन्तर्वेद्यर्धं बहिर्वेदि १२ उपरस्माद्वेद्यन्तात्त्रिषु प्रक्रमेष्वपरिमिते वावकाशे सदो विदधाति नवारत्नि प्राचीनं त्रिनवं तिर्यक्तस्य मध्ये दक्षिणतः पृष्ठ्यायाः प्रक्रममात्र औदुम्बर्यै गर्त खनति यथायूपावटँ समानमा स्तरणात् १३ यजमानमात्रीमौदुम्बरीमुच्छ्रीयमाणामुद्गातान्वारभते १४ उञ्श्रयस्व वन-स्पत इत्युच्छ्रयति १५ नितानस्त्वा मारुतो निहन्त्विति प्राक्कर्णीमवदधाति १६ ब्रह्मवनिं त्वा क्षत्रवनिं पर्यूहामीति पाँ सुभिः पर्यूहति १७ ब्रह्म दृँ ह क्षत्रं दृँ हेति यजमानो दीक्षितदण्डेन प्रदक्षिणँ संमृशति १८ अपोऽनुपरिषिञ्चति १९ अन्तरा कर्णौ हिरण्यं निधाय घृतेन द्यावापृथिवी आपृणेत्यभिजुहोति २० आ मूलादवस्रावयति २१ उदग्वँ शँ मदोऽन्तर्मायु मिनोति २२ औदुम्बरी वर्षिष्ठा स्थूणानाँ ह्रसीयस्योऽन्या अन्त्या ह्रसिष्ठाः २३ नव छदीँ ष्यग्निष्टोम उदक्तूलानि पञ्चदशोक्थ्ये सप्तदशातिरात्र एकविँ शतिः सत्त्राहीनयोरेकादश षोडशिनि वाजपेये च २४ विश्वजनस्य छायासीत्यौदुम्बर्यां मध्यमं छदि-रादधाति । पूर्वमाधायापरमादधाति । दक्षिणैरभिनिदधात्युत्तराण्युपकर्षति २५ परि त्वा गिर्वणो गिर इति परिश्रयति २६ मध्यमापरयोः संधाविन्द्र ?ाय त्वेत्यारभ्य जपति २७ इन्द्र स्य स्यूरसीति प्रवयति २८ इन्द्र स्य ध्रुवोऽसीति प्रथमं ग्रन्थिं करोति २९ आन्तात्प्रतिषीव्येत् ३० अपरान्संधीन्प्रतिषीव्य द्वार्याः प्रतिपीव्यति ३१ ऐन्द्र मसीन्द्र ?ाय त्वेति संमितमभिम न्त्र्?य प्रोक्षणीः सँ स्कृत्य रक्षोघ्नो वो वलगघ्नः प्रोक्षामि वैष्णवानित्युपरवान्प्रोक्षति ३२ रक्षोहणं त्वा वलगहनमवसिञ्चामीत्यद्भिरेकैकमवसिञ्चति ३३ रक्षोहणं त्वा वलग-हनमवस्तृणामीति दर्भैरेकैकमवस्तृणाति ३४ औदुम्बरेऽधिषवणफलके समो-पवृक्णे पश्चात्पुरस्तात्प्रधिप्रकारे बाहुमात्रं । द्व्यङ्गुलं पश्चादसँ हतम् ३५ अतिहृत्यान्तरेणेषे रक्षोघ्नी वाँ वलगघ्नी उपदधामीत्युपरवेषूपदधाति ३६ रक्षोघ्नी वाँ वलगघ्नी पर्यूहामीति पाँ सुभिः पर्यूहति ३७ अधिविचयनस्य चर्मणोऽधिषवणं करोति ३८ अतिहृत्यान्तरेणेषे रक्षोहणं त्वा वलगहनमा-स्तृणामीत्यधिषवणफलकयोरास्तीर्य लोमतः कुष्ठाः संबध्नाति ३९ ३

उत्तरतो गार्हपत्यस्य देवस्य त्वा सवितुः प्रसव इत्यभ्रिमादत्ते १ अभ्रिरसि नारिरसीत्यभिमन्त्रयते २ इदमहँ रक्षसो ग्रीवा अपिकृन्तामीति दक्षिणस्मा-दँ सादभिप्रदक्षिणं प्रादेशमात्रान्कुष्ठासूपरवान्परिलिखति यथायूपावटं बाहु-मात्रान्खनति ३ औपरवाणां पाँ सूनामग्रेणोपस्तम्भनं बाहूमात्रं चतुरस्रं खरं करोति ४ अवोक्ष्य सिकताभिः प्ररोचयति ५ बृहन्नसि बृहद्रा य इत्यनुपूर्वं खनति ६ सम्राडसीति प्रथममुद्वपति स्वराडसीति द्वितीयँ विराडसीति तृतीयँ सत्रराडसीति चतुर्थम् ७ बृहन्नसि बृहद्रा य इत्यधस्तात्संतृद्य सर्वराडसीति सर्वानुद्वपति ८ उदुप्तानुत्करे प्रविध्यति ९ संमृश इत्युपरवान्संमृशति १० अनुमृशतः पूर्वयोर्दक्षिणमन्वध्वर्युरपरयोरुत्तरँ यजमानः ॥ किमत्रेति पृछति भद्र मित्यध्वर्युस्तन्नौ सहेति यजमान । उत्तरमन्वध्वर्युर्दक्षिणयोरपरँ यजमानः ॥ किमत्रेति पृछति भद्र मित्यध्वर्युस्तन्म इत्याह यजमानः ११ उत्तरतः सदोहविर्धानयोः समयार्धे चतुःस्थूणं दक्षिणाद्वारं प्राग्वँ शमाग्नीध्रं मिनोति । तस्यार्धमन्तर्वेद्यर्धं बहिर्वेदि १२ उपरस्माद्वेद्यन्तात्त्रिषु प्रक्रमेष्वपरिमिते वावकाशे सदो विदधाति नवारत्नि प्राचीनं त्रिनवं तिर्यक्तस्य मध्ये दक्षिणतः पृष्ठ्यायाः प्रक्रममात्र औदुम्बर्यै गर्त खनति यथायूपावटँ समानमा स्तरणात् १३ यजमानमात्रीमौदुम्बरीमुच्छ्रीयमाणामुद्गातान्वारभते १४ उञ्श्रयस्व वन-स्पत इत्युच्छ्रयति १५ नितानस्त्वा मारुतो निहन्त्विति प्राक्कर्णीमवदधाति १६ ब्रह्मवनिं त्वा क्षत्रवनिं पर्यूहामीति पाँ सुभिः पर्यूहति १७ ब्रह्म दृँ ह क्षत्रं दृँ हेति यजमानो दीक्षितदण्डेन प्रदक्षिणँ संमृशति १८ अपोऽनुपरिषिञ्चति १९ अन्तरा कर्णौ हिरण्यं निधाय घृतेन द्यावापृथिवी आपृणेत्यभिजुहोति २० आ मूलादवस्रावयति २१ उदग्वँ शँ मदोऽन्तर्मायु मिनोति २२ औदुम्बरी वर्षिष्ठा स्थूणानाँ ह्रसीयस्योऽन्या अन्त्या ह्रसिष्ठाः २३ नव छदीँ ष्यग्निष्टोम उदक्तूलानि पञ्चदशोक्थ्ये सप्तदशातिरात्र एकविँ शतिः सत्त्राहीनयोरेकादश षोडशिनि वाजपेये च २४ विश्वजनस्य छायासीत्यौदुम्बर्यां मध्यमं छदि-रादधाति । पूर्वमाधायापरमादधाति । दक्षिणैरभिनिदधात्युत्तराण्युपकर्षति २५ परि त्वा गिर्वणो गिर इति परिश्रयति २६ मध्यमापरयोः संधाविन्द्रा य त्वेत्यारभ्य जपति २७ इन्द्र स्य स्यूरसीति प्रवयति २८ इन्द्र स्य ध्रुवोऽसीति प्रथमं ग्रन्थिं करोति २९ आन्तात्प्रतिषीव्येत् ३० अपरान्संधीन्प्रतिषीव्य द्वार्याः प्रतिपीव्यति ३१ ऐन्द्र मसीन्द्रा य त्वेति संमितमभिमन्त्र्! य प्रोक्षणीः सँ स्कृत्य रक्षोघ्नो वो वलगघ्नः प्रोक्षामि वैष्णवानित्युपरवान्प्रोक्षति ३२ रक्षोहणं त्वा वलगहनमवसिञ्चामीत्यद्भिरेकैकमवसिञ्चति ३३ रक्षोहणं त्वा वलग-हनमवस्तृणामीति दर्भैरेकैकमवस्तृणाति ३४ औदुम्बरेऽधिषवणफलके समो-पवृक्णे पश्चात्पुरस्तात्प्रधिप्रकारे बाहुमात्रं । द्व्यङ्गुलं पश्चादसँ हतम् ३५ अतिहृत्यान्तरेणेषे रक्षोघ्नी वाँ वलगघ्नी उपदधामीत्युपरवेषूपदधाति ३६ रक्षोघ्नी वाँ वलगघ्नी पर्यूहामीति पाँ सुभिः पर्यूहति ३७ अधिविचयनस्य चर्मणोऽधिषवणं करोति ३८ अतिहृत्यान्तरेणेषे रक्षोहणं त्वा वलगहनमा-स्तृणामीत्यधिषवणफलकयोरास्तीर्य लोमतः कुष्ठाः संबध्नाति ३९ ३


198

d²=,t a;¦I/[Sy;¦I/[Iy;y l=,' kroit 1 ¬õTy;vo+y c;Tv;l;-Tp;\ sUÉ¥vpit 2 Vyuç;vo+y Éskt;É." p[rocyit 3 Ev' É/ãy" 16 ctugORhIt;Ny;Jy;in pOWd;Jyv²Nt gOð;it 17 b[÷, ¬pSqe r;j;nm;d/;it yjm;n;y v; 18 p[wtu b[÷," pˆI veid\ v,Ren ÉsdâTvit dI²=ts'cre, pˆIm>yud;nIy;q;hmnug;ÉmnI Sve lokƒ ivx ”heit p’;´jm;nSyopvexyit 19 ctugORhIt' gOhITv;¦IWom;>y;' p[,Iym;n;>y;mnub[UhITynuv;cyit 20 i]rnUÿ_;y;mɦp[,yn;Nyu´zit 21 a?vyuRr;¦I/[;y p[d;y p[;Gdxen v;ss;m;Ty;Nyjm;n' c p[z;dy²Nt 22 pum;\ so yjm;nmNv;r.Nte ²S]y" pˆIm( 23 ¬ps\ yMy dx;\ §uGd<@¼ Tv\ som tnUÕÎ ”it juhoit Ð juW;,o a¢uárit iÃtIy;m( 24 EWoŒt è?v| g;hRpTyo .vit ) tSy xIt.Smin pd;/Rmupvpit 25 aɦmg[to ny²Nt ) ySyopSqe soŒnNtr; r;j;nmnu p’;d;Jy;Ny;sNdI' g[;vv;-yVy;in { o,klxmj' c;¦IWomIymnuny²Nt 26 ¬ÿre, sdo y²Nt 27 a;¦I/[Iye É/ãy ”it nmSkroit 38 invR¨,Sy p;x;idit in"spRit 39 SvrÉ.-VyKxÉmTyÉ.vI=teŒÉ¦m;idTy\ v; 40 a¦e v[tpte y; tv tnUmRYy.UdeW; s; TvyIit sÉm/m;d/;it 41 a¦e v[tpte y; mm tnUSTvYy.Uidy\ s; myoit jpit 42 punn*R v[tpt ”it v[t;in ivsOjte 43 Õã,;Éjn a;s;t ) yjuW; k<@†yet ) hivãy' pˆI p[;XnIy;õiv¨¾Cz·\ yjm;n" 44 ag[e, hiv/;RneŒpre, §uGd<@;Nd²=,;it£My;pro b[÷, ¬pivxTyeW s'cr" 45 4

dakSiNata AgnIdhrasyAgnIdhrIyAya lakSaNaM karoti 1 uddhatyAvokSya cAtvAlA-tpAMM sUnnivapati 2 vyuhyAvokSya sikatAbhiH prarocayati 3 evaM dhiSNyA-nnivapati SaDantaHsadasaH , pqSThyAdefe hotrIyaM bAhumAtre pafcAddvArasya dakSiNaM maitrAvaruNIyaMM yathainayoH samayArdha audumbarI bhaviSyatyudIca itarAnbAhu-mAtrAntarAnbrAhmaNAchaMM syaM potrIyaM nepTrIyamachAvAkyam 4 yAvati hotrIyAdA-gnIdhrIyastAvati dakSiNataHpurastAnmArjAlIyaH 5 dakSiNatafcAtvAlasyAntarve-dyAstAvAya saMM stqNAti 6 uttaratafcAtvAlasya fAmitrAya lakSaNaM karoti 7 uddhatyAvokSyAnuparikrAmantau dhiSNyAnupatiSThete'dhvaryuryajamAnafca vibhUrasi pravAhaNa itiprabhqtibhiryathAnyuptaMM samrADasItiprabhqtibhirAhavanIyamAstAvama-ntarvedi tiSThantau cAtvAlaMM fAmitraMM sada audumbarIM brahmalokamuttareNAgnIdhrIyaM parikramya fAlAmukhIyaM gArhapatyaM dakSiNAgniMM . raudre NAnIkeneti sarvatrAnuSajati 8 tIrthamantarA cAtvAlamAgnIdhraM ca 9 na dhiSNyAnvyaveyAt , adhva-ryufcetpratyazdhiSNyAnatikrAmedaindra ?IM nigadet 10 antarAgnIdhramAgnIdhrIyaM ca prAgvaMM fAya saMcaraH 11 vediMM stqNanti yathApadalobhA dhAtufo dhunvanto vA napachAdayanto dhiSNyAnkharoparavottaravediM ca 12 ardhavrate pradAyottarata Ahava-nIyasyedhmAbarhirupasAdayati 13 pANI prakSAlayate'dhvaryuryajamAnafca 14 fAlAmukhIye'gnipraNayanonyAdhAya prAgvaMM fe pAfukAni pAtrANi prayunakti sruvAddakSiNAMM srucaM pracaraNIM , tasyAH prathamaM tUSNIMM saMmArjanam 15 siddhamAjyagrahebhyaH 16 caturgqhItAnyAjyAni pqSadAjyavanti gqhNAti 17 brahmaNa upasthe rAjAnamAdadhAti yajamAnAya vA 18 praitu brahmaNaH patnI vediMM varNena sidatviti dIkSitasaMcareNa patnImabhyudAnIyAthAhamanugAminI sve loke vifa iheti pafcAdyajamAnasyopavefayati 19 caturgqhItaM gqhItvAgnISomAbhyAM praNIyamAnAbhyAmanubrUhItyanuvAcayati 20 triranUktAyAmagnipraNayanAnyudyachati 21 adhvaryurAgnIdhrAya pradAya prAgdafena vAsasAmAtyAnyajamAnaM ca prachAdayanti 22 pumAMM so yajamAnamanvArabhante striyaH patnIm 23 upasaMM yamya dafAMM srugdaNDe tvaMM soma tanUkqdbhya iti juhoti . juSANo apturiti dvitIyAm 24 eSo'ta UrdhvaM gArhapatyo bhavati , tasya fItabhasmani padArdhamupavapati 25 agnimagrato nayanti , yasyopasthe so'nantarA rAjAnamanu pafcAdAjyAnyAsandIM grAvavA-yavyAni dra ?oNakalafamajaM cAgnISomIyamanunayanti 26 uttareNa sado yanti 27 AgnIdhrIye dhiSNye'gniM nidhAyAgne nayetyabhijuhoti 28 AgnIdhre yajxapAtrANi sAdayatyAsandIM grAvavAyavyAni dra ?oNakalafamajaM ca badhnAti 29 brahmA rAjAnamAdAya pafcAddhavirdhAnayoravatiSThate 30 Ajyairuttaravedyanta uru viSNo vikramasvetyAhavanIye hutvAgrANyupapAyya pafcAduttaravederekavqdbarhiH stqNAti 31 siddhamAjyAnAMM sAdanAt 32 evA vandasveti pUrvayA dvArA yajamAnaH prapadyate , 'parayAdhvaryU rAjAnamatiharati 33 urvantarikSaM vIhIti dakSiNamano'bhipravrajya pUrvArdhe nIDe'dityAstvagasIti kqSNAjinamAstqNAti 34 adityAH sada AsIdeti tasminrAjAnamAsAdayati 35 deva savitareSa te soma iti japatye tattvaM deva someti yajamAnaH 36 idamahaM manuSyAnityuktvAvartate 37 namo devebhya iti namaskaroti 38 nirvaruNasya pAfAditi niHsarpati 39 svarabhi-vyakfamityabhivIkSate'gnimAdityaMM vA 40 agne vratapate yA tava tanUrmayyabhUdeSA sA tvayIti samidhamAdadhAti 41 agne vratapate yA mama tanUstvayyabhUdiyaMM sA mayoti japati 42 punarnau vratapata iti vratAni visqjate 43 kqSNAjina AsAta , yajuSA kaNDUyeta , haviSyaM patnI prAfnIyAddhavirucchiSTaMM yajamAnaH 44 agreNa havirdhAne'pareNa srugdaNDAndakSiNAtikramyAparo brahmaNa upavifatyeSa saMcaraH 45 4

dakSiNata AgnIdhrasyAgnIdhrIyAya lakSaNaM karoti 1 uddhatyAvokSya cAtvAlA-tpAMM sUnnivapati 2 vyuhyAvokSya sikatAbhiH prarocayati 3 evaM dhiSNyA-nnivapati SaDantaHsadasaH , pqSThyAdefe hotrIyaM bAhumAtre pafcAddvArasya dakSiNaM maitrAvaruNIyaMM yathainayoH samayArdha audumbarI bhaviSyatyudIca itarAnbAhu-mAtrAntarAnbrAhmaNAchaMM syaM potrIyaM nepTrIyamachAvAkyam 4 yAvati hotrIyAdA-gnIdhrIyastAvati dakSiNataHpurastAnmArjAlIyaH 5 dakSiNatafcAtvAlasyAntarve-dyAstAvAya saMM stqNAti 6 uttaratafcAtvAlasya fAmitrAya lakSaNaM karoti 7 uddhatyAvokSyAnuparikrAmantau dhiSNyAnupatiSThete'dhvaryuryajamAnafca vibhUrasi pravAhaNa itiprabhqtibhiryathAnyuptaMM samrADasItiprabhqtibhirAhavanIyamAstAvama-ntarvedi tiSThantau cAtvAlaMM fAmitraMM sada audumbarIM brahmalokamuttareNAgnIdhrIyaM parikramya fAlAmukhIyaM gArhapatyaM dakSiNAgniMM . raudre NAnIkeneti sarvatrAnuSajati 8 tIrthamantarA cAtvAlamAgnIdhraM ca 9 na dhiSNyAnvyaveyAt , adhva-ryufcetpratyazdhiSNyAnatikrAmedaindrI M! nigadet 10 antarAgnIdhramAgnIdhrIyaM ca prAgvaMM fAya saMcaraH 11 vediMM stqNanti yathApadalobhA dhAtufo dhunvanto vA napachAdayanto dhiSNyAnkharoparavottaravediM ca 12 ardhavrate pradAyottarata Ahava-nIyasyedhmAbarhirupasAdayati 13 pANI prakSAlayate'dhvaryuryajamAnafca 14 fAlAmukhIye'gnipraNayanonyAdhAya prAgvaMM fe pAfukAni pAtrANi prayunakti sruvAddakSiNAMM srucaM pracaraNIM , tasyAH prathamaM tUSNIMM saMmArjanam 15 siddhamAjyagrahebhyaH 16 caturgqhItAnyAjyAni pqSadAjyavanti gqhNAti 17 brahmaNa upasthe rAjAnamAdadhAti yajamAnAya vA 18 praitu brahmaNaH patnI vediMM varNena sidatviti dIkSitasaMcareNa patnImabhyudAnIyAthAhamanugAminI sve loke vifa iheti pafcAdyajamAnasyopavefayati 19 caturgqhItaM gqhItvAgnISomAbhyAM praNIyamAnAbhyAmanubrUhItyanuvAcayati 20 triranUktAyAmagnipraNayanAnyudyachati 21 adhvaryurAgnIdhrAya pradAya prAgdafena vAsasAmAtyAnyajamAnaM ca prachAdayanti 22 pumAMM so yajamAnamanvArabhante striyaH patnIm 23 upasaMM yamya dafAMM srugdaNDe tvaMM soma tanUkqdbhya iti juhoti . juSANo apturiti dvitIyAm 24 eSo'ta UrdhvaM gArhapatyo bhavati , tasya fItabhasmani padArdhamupavapati 25 agnimagrato nayanti , yasyopasthe so'nantarA rAjAnamanu pafcAdAjyAnyAsandIM grAvavA-yavyAni dro NakalafamajaM cAgnISomIyamanunayanti 26 uttareNa sado yanti 27 AgnIdhrIye dhiSNye'gniM nidhAyAgne nayetyabhijuhoti 28 AgnIdhre yajxapAtrANi sAdayatyAsandIM grAvavAyavyAni dro NakalafamajaM ca badhnAti 29 brahmA rAjAnamAdAya pafcAddhavirdhAnayoravatiSThate 30 Ajyairuttaravedyanta uru viSNo vikramasvetyAhavanIye hutvAgrANyupapAyya pafcAduttaravederekavqdbarhiH stqNAti 31 siddhamAjyAnAMM sAdanAt 32 evA vandasveti pUrvayA dvArA yajamAnaH prapadyate , 'parayAdhvaryU rAjAnamatiharati 33 urvantarikSaM vIhIti dakSiNamano'bhipravrajya pUrvArdhe nIDe'dityAstvagasIti kqSNAjinamAstqNAti 34 adityAH sada AsIdeti tasminrAjAnamAsAdayati 35 deva savitareSa te soma iti japatye tattvaM deva someti yajamAnaH 36 idamahaM manuSyAnityuktvAvartate 37 namo devebhya iti namaskaroti 38 nirvaruNasya pAfAditi niHsarpati 39 svarabhi-vyakfamityabhivIkSate'gnimAdityaMM vA 40 agne vratapate yA tava tanUrmayyabhUdeSA sA tvayIti samidhamAdadhAti 41 agne vratapate yA mama tanUstvayyabhUdiyaMM sA mayoti japati 42 punarnau vratapata iti vratAni visqjate 43 kqSNAjina AsAta , yajuSA kaNDUyeta , haviSyaM patnI prAfnIyAddhavirucchiSTaMM yajamAnaH 44 agreNa havirdhAne'pareNa srugdaNDAndakSiNAtikramyAparo brahmaNa upavifatyeSa saMcaraH 45 4

दक्षिणत आग्नीध्रस्याग्नीध्रीयाय लक्षणं करोति १ उद्धत्यावोक्ष्य चात्वाला-त्पाँ सून्निवपति २ व्युह्यावोक्ष्य सिकताभिः प्ररोचयति ३ एवं धिष्ण्या-न्निवपति षडन्तःसदसः । पृष्ठ्यादेशे होत्रीयं बाहुमात्रे पश्चाद्द्वारस्य दक्षिणं मैत्रावरुणीयँ यथैनयोः समयार्ध औदुम्बरी भविष्यत्युदीच इतरान्बाहु-मात्रान्तरान्ब्राह्मणाछँ स्यं पोत्रीयं नेप्ट्रीयमछावाक्यम् ४ यावति होत्रीयादा-ग्नीध्रीयस्तावति दक्षिणतःपुरस्तान्मार्जालीयः ५ दक्षिणतश्चात्वालस्यान्तर्वे-द्यास्तावाय सँ स्तृणाति ६ उत्तरतश्चात्वालस्य शामित्राय लक्षणं करोति ७ उद्धत्यावोक्ष्यानुपरिक्रामन्तौ धिष्ण्यानुपतिष्ठेतेऽध्वर्युर्यजमानश्च विभूरसि प्रवाहण इतिप्रभृतिभिर्यथान्युप्तँ सम्राडसीतिप्रभृतिभिराहवनीयमास्तावम-न्तर्वेदि तिष्ठन्तौ चात्वालँ शामित्रँ सद औदुम्बरीं ब्रह्मलोकमुत्तरेणाग्नीध्रीयं परिक्रम्य शालामुखीयं गार्हपत्यं दक्षिणाग्निँ ॥ रौद्रे णानीकेनेति सर्वत्रानुषजति ८ तीर्थमन्तरा चात्वालमाग्नीध्रं च ९ न धिष्ण्यान्व्यवेयात् । अध्व-र्युश्चेत्प्रत्यङ्धिष्ण्यानतिक्रामेदैन्द्र ?ीं निगदेत् १० अन्तराग्नीध्रमाग्नीध्रीयं च प्राग्वँ शाय संचरः ११ वेदिँ स्तृणन्ति यथापदलोभा धातुशो धुन्वन्तो वा नपछादयन्तो धिष्ण्यान्खरोपरवोत्तरवेदिं च १२ अर्धव्रते प्रदायोत्तरत आहव-नीयस्येध्माबर्हिरुपसादयति १३ पाणी प्रक्षालयतेऽध्वर्युर्यजमानश्च १४ शालामुखीयेऽग्निप्रणयनोन्याधाय प्राग्वँ शे पाशुकानि पात्राणि प्रयुनक्ति स्रुवाद्दक्षिणाँ स्रुचं प्रचरणीं । तस्याः प्रथमं तूष्णीँ संमार्जनम् १५ सिद्धमाज्यग्रहेभ्यः १६ चतुर्गृहीतान्याज्यानि पृषदाज्यवन्ति गृह्णाति १७ ब्रह्मण उपस्थे राजानमादधाति यजमानाय वा १८ प्रैतु ब्रह्मणः पत्नी वेदिँ वर्णेन सिदत्विति दीक्षितसंचरेण पत्नीमभ्युदानीयाथाहमनुगामिनी स्वे लोके विश इहेति पश्चाद्यजमानस्योपवेशयति १९ चतुर्गृहीतं गृहीत्वाग्नीषोमाभ्यां प्रणीयमानाभ्यामनुब्रूहीत्यनुवाचयति २० त्रिरनूक्तायामग्निप्रणयनान्युद्यछति २१ अध्वर्युराग्नीध्राय प्रदाय प्राग्दशेन वाससामात्यान्यजमानं च प्रछादयन्ति २२ पुमाँ सो यजमानमन्वारभन्ते स्त्रियः पत्नीम् २३ उपसँ यम्य दशाँ स्रुग्दण्डे त्वँ सोम तनूकृद्भ्य इति जुहोति ॥ जुषाणो अप्तुरिति द्वितीयाम् २४ एषोऽत ऊर्ध्वं गार्हपत्यो भवति । तस्य शीतभस्मनि पदार्धमुपवपति २५ अग्निमग्रतो नयन्ति । यस्योपस्थे सोऽनन्तरा राजानमनु पश्चादाज्यान्यासन्दीं ग्राववा-यव्यानि द्र ?ोणकलशमजं चाग्नीषोमीयमनुनयन्ति २६ उत्तरेण सदो यन्ति २७ आग्नीध्रीये धिष्ण्येऽग्निं निधायाग्ने नयेत्यभिजुहोति २८ आग्नीध्रे यज्ञपात्राणि सादयत्यासन्दीं ग्राववायव्यानि द्र ?ोणकलशमजं च बध्नाति २९ ब्रह्मा राजानमादाय पश्चाद्धविर्धानयोरवतिष्ठते ३० आज्यैरुत्तरवेद्यन्त उरु विष्णो विक्रमस्वेत्याहवनीये हुत्वाग्राण्युपपाय्य पश्चादुत्तरवेदेरेकवृद्बर्हिः स्तृणाति ३१ सिद्धमाज्यानाँ सादनात् ३२ एवा वन्दस्वेति पूर्वया द्वारा यजमानः प्रपद्यते । ऽपरयाध्वर्यू राजानमतिहरति ३३ उर्वन्तरिक्षं वीहीति दक्षिणमनोऽभिप्रव्रज्य पूर्वार्धे नीडेऽदित्यास्त्वगसीति कृष्णाजिनमास्तृणाति ३४ अदित्याः सद आसीदेति तस्मिन्राजानमासादयति ३५ देव सवितरेष ते सोम इति जपत्ये तत्त्वं देव सोमेति यजमानः ३६ इदमहं मनुष्यानित्युक्त्वावर्तते ३७ नमो देवेभ्य इति नमस्करोति ३८ निर्वरुणस्य पाशादिति निःसर्पति ३९ स्वरभि-व्यक्शमित्यभिवीक्षतेऽग्निमादित्यँ वा ४० अग्ने व्रतपते या तव तनूर्मय्यभूदेषा सा त्वयीति समिधमादधाति ४१ अग्ने व्रतपते या मम तनूस्त्वय्यभूदियँ सा मयोति जपति ४२ पुनर्नौ व्रतपत इति व्रतानि विसृजते ४३ कृष्णाजिन आसात । यजुषा कण्डूयेत । हविष्यं पत्नी प्राश्नीयाद्धविरुच्छिष्टँ यजमानः ४४ अग्रेण हविर्धानेऽपरेण स्रुग्दण्डान्दक्षिणातिक्रम्यापरो ब्रह्मण उपविशत्येष संचरः ४५ ४

दक्षिणत आग्नीध्रस्याग्नीध्रीयाय लक्षणं करोति १ उद्धत्यावोक्ष्य चात्वाला-त्पाँ सून्निवपति २ व्युह्यावोक्ष्य सिकताभिः प्ररोचयति ३ एवं धिष्ण्या-न्निवपति षडन्तःसदसः । पृष्ठ्यादेशे होत्रीयं बाहुमात्रे पश्चाद्द्वारस्य दक्षिणं मैत्रावरुणीयँ यथैनयोः समयार्ध औदुम्बरी भविष्यत्युदीच इतरान्बाहु-मात्रान्तरान्ब्राह्मणाछँ स्यं पोत्रीयं नेप्ट्रीयमछावाक्यम् ४ यावति होत्रीयादा-ग्नीध्रीयस्तावति दक्षिणतःपुरस्तान्मार्जालीयः ५ दक्षिणतश्चात्वालस्यान्तर्वे-द्यास्तावाय सँ स्तृणाति ६ उत्तरतश्चात्वालस्य शामित्राय लक्षणं करोति ७ उद्धत्यावोक्ष्यानुपरिक्रामन्तौ धिष्ण्यानुपतिष्ठेतेऽध्वर्युर्यजमानश्च विभूरसि प्रवाहण इतिप्रभृतिभिर्यथान्युप्तँ सम्राडसीतिप्रभृतिभिराहवनीयमास्तावम-न्तर्वेदि तिष्ठन्तौ चात्वालँ शामित्रँ सद औदुम्बरीं ब्रह्मलोकमुत्तरेणाग्नीध्रीयं परिक्रम्य शालामुखीयं गार्हपत्यं दक्षिणाग्निँ ॥ रौद्रे णानीकेनेति सर्वत्रानुषजति ८ तीर्थमन्तरा चात्वालमाग्नीध्रं च ९ न धिष्ण्यान्व्यवेयात् । अध्व-र्युश्चेत्प्रत्यङ्धिष्ण्यानतिक्रामेदैन्द्री ं! निगदेत् १० अन्तराग्नीध्रमाग्नीध्रीयं च प्राग्वँ शाय संचरः ११ वेदिँ स्तृणन्ति यथापदलोभा धातुशो धुन्वन्तो वा नपछादयन्तो धिष्ण्यान्खरोपरवोत्तरवेदिं च १२ अर्धव्रते प्रदायोत्तरत आहव-नीयस्येध्माबर्हिरुपसादयति १३ पाणी प्रक्षालयतेऽध्वर्युर्यजमानश्च १४ शालामुखीयेऽग्निप्रणयनोन्याधाय प्राग्वँ शे पाशुकानि पात्राणि प्रयुनक्ति स्रुवाद्दक्षिणाँ स्रुचं प्रचरणीं । तस्याः प्रथमं तूष्णीँ संमार्जनम् १५ सिद्धमाज्यग्रहेभ्यः १६ चतुर्गृहीतान्याज्यानि पृषदाज्यवन्ति गृह्णाति १७ ब्रह्मण उपस्थे राजानमादधाति यजमानाय वा १८ प्रैतु ब्रह्मणः पत्नी वेदिँ वर्णेन सिदत्विति दीक्षितसंचरेण पत्नीमभ्युदानीयाथाहमनुगामिनी स्वे लोके विश इहेति पश्चाद्यजमानस्योपवेशयति १९ चतुर्गृहीतं गृहीत्वाग्नीषोमाभ्यां प्रणीयमानाभ्यामनुब्रूहीत्यनुवाचयति २० त्रिरनूक्तायामग्निप्रणयनान्युद्यछति २१ अध्वर्युराग्नीध्राय प्रदाय प्राग्दशेन वाससामात्यान्यजमानं च प्रछादयन्ति २२ पुमाँ सो यजमानमन्वारभन्ते स्त्रियः पत्नीम् २३ उपसँ यम्य दशाँ स्रुग्दण्डे त्वँ सोम तनूकृद्भ्य इति जुहोति ॥ जुषाणो अप्तुरिति द्वितीयाम् २४ एषोऽत ऊर्ध्वं गार्हपत्यो भवति । तस्य शीतभस्मनि पदार्धमुपवपति २५ अग्निमग्रतो नयन्ति । यस्योपस्थे सोऽनन्तरा राजानमनु पश्चादाज्यान्यासन्दीं ग्राववा-यव्यानि द्रो णकलशमजं चाग्नीषोमीयमनुनयन्ति २६ उत्तरेण सदो यन्ति २७ आग्नीध्रीये धिष्ण्येऽग्निं निधायाग्ने नयेत्यभिजुहोति २८ आग्नीध्रे यज्ञपात्राणि सादयत्यासन्दीं ग्राववायव्यानि द्रो णकलशमजं च बध्नाति २९ ब्रह्मा राजानमादाय पश्चाद्धविर्धानयोरवतिष्ठते ३० आज्यैरुत्तरवेद्यन्त उरु विष्णो विक्रमस्वेत्याहवनीये हुत्वाग्राण्युपपाय्य पश्चादुत्तरवेदेरेकवृद्बर्हिः स्तृणाति ३१ सिद्धमाज्यानाँ सादनात् ३२ एवा वन्दस्वेति पूर्वया द्वारा यजमानः प्रपद्यते । ऽपरयाध्वर्यू राजानमतिहरति ३३ उर्वन्तरिक्षं वीहीति दक्षिणमनोऽभिप्रव्रज्य पूर्वार्धे नीडेऽदित्यास्त्वगसीति कृष्णाजिनमास्तृणाति ३४ अदित्याः सद आसीदेति तस्मिन्राजानमासादयति ३५ देव सवितरेष ते सोम इति जपत्ये तत्त्वं देव सोमेति यजमानः ३६ इदमहं मनुष्यानित्युक्त्वावर्तते ३७ नमो देवेभ्य इति नमस्करोति ३८ निर्वरुणस्य पाशादिति निःसर्पति ३९ स्वरभि-व्यक्शमित्यभिवीक्षतेऽग्निमादित्यँ वा ४० अग्ने व्रतपते या तव तनूर्मय्यभूदेषा सा त्वयीति समिधमादधाति ४१ अग्ने व्रतपते या मम तनूस्त्वय्यभूदियँ सा मयोति जपति ४२ पुनर्नौ व्रतपत इति व्रतानि विसृजते ४३ कृष्णाजिन आसात । यजुषा कण्डूयेत । हविष्यं पत्नी प्राश्नीयाद्धविरुच्छिष्टँ यजमानः ४४ अग्रेण हविर्धानेऽपरेण स्रुग्दण्डान्दक्षिणातिक्रम्यापरो ब्रह्मण उपविशत्येष संचरः ४५ ४


201

W—ot; p;xuKy;rM.,Iy; d²=,;d;n' pr;©.UteWu invteRt 1 dI²=tSy ceTp[;K£y;´Upmzøy;T§uvmr,I c;d;y yUpSy;NteŒÉ¦' mÉqTv; yUp;óit' juóy;t( 2 £¡te ced;hvnIye óTv; yUp;v$p[.Oit Ésõmop;kr,;t( 3 £¡te ced;hvnIye óTv; yUp;v$p[.Oit Ésõmop;kr,;t( 4 a¦IWo-mIymjmup;kroit 5 Ésõm; p[vr;t( 6 p[vOte mw];v¨,;y dI²=td<@' p[yzit 7 Ésõm; vp;y; hom;t( 8 ót;y;\ vp;y;' c;Tv;le m;jRÉyTv; sub[÷y" 21 x;Ém]Iy;d©;r;n;¦I/[o ho]Iye invpit 22 ”@;pqen gudj;`nI hrit 23 Ésõm; s\ §;v.;ge>y" 24 sv;R" §uc" s'p[gOð;it 25 nÿ_' pˆIs\ y;j;Nt" s'itÏte 26 p;xubâN/kÉm?m;bihR" s'nçit 27 y; yjm;nSy v[t/uÿ_;m;²xre duh²Nt y; pˆä;St;' mw];v¨

SaDDhotA pAfukyArambhaNIyA dakSiNAdAnaM parAzgabhUteSu nivarteta 1 dIkSitasya cetprAkkrayAdyUpamachaiyAtsruvamaraNI cAdAya yUpasyAnte'gniM mathitvA yUpAhutiM juhuyAt 2 krIte cedAhavanIye hutvA yUpAvaTaprabhqti siddhamopAkaraNAt 3 krIte cedAhavanIye hutvA yUpAvaTaprabhqti siddhamopAkaraNAt 4 agnISo-mIyamajamupAkaroti 5 siddhamA pravarAt 6 pravqte maitrAvaruNAya dIkSitadaNDaM prayachati 7 siddhamA vapAyA homAt 8 hutAyAMM vapAyAM cAtvAle mArjayitvA subrahmaNya subrahmaNyAmAhvayeti preSyati , pitAputrIyAMM subrahmaNyAmAhvayati 9 nAgnISomIye hqdayafUlaM karoti na savanIye 10 na svarumanupraharati 11 nAntarApo devayajanaM ca panthA vyaveyAt 12 prAgastamayAnniSkramya vasatI-varIrgqhNAti 13 vahantInAM pratIpastiSThanhaviSmatIrimA Apa iti pratIpaM kala-famupamArayati chAyAtapayoH saMdhAvapidhAya darbhaiH pANinA vA 14 agnervo'pannagqhasya sadasi sAdayAmIti pafcAcchAlAmukhIyasya sAdayati 15 yadyastamitaH syAtsomayAjinaH kumbhAdgqhNIyAt 16 somayAjinaM cenna vindeddhiraNyaMM haste syAdagnimupariSTAddhArayeyuratha gqhNIyAt 17 yaddakSi-NAsvadAsyansyAttasyAdhvaryave varaM dadyAt 18 pafupuroDAfaprabhqti siddhamA pafviDAyAH 19 dakSiNena havirdhAnamArjAlIyamaitrAvaruNIyAnAmatihqtya hotre pafviDAM prayachati 20 siddhamopayaDbhyaH 21 fAmitrIyAdazgArAnAgnIdhro hotrIye nivapati 22 iDApathena gudajAghanI harati 23 siddhamA saMM srAvabhAgebhyaH 24 sarvAH srucaH saMpragqhNAti 25 naktaM patnIsaMM yAjAntaH saMtiSThate 26 pAfubandhikamidhmAbarhiH saMnahyati 27 yA yajamAnasya vratadhuktAmAfire duhanti yA patnyAstAM maitrAvaruNyai payasyAyai yA pravargyasya tAM dadhigharmAya 28 payAMM si vifiSya nidadhyAddadhi dadhigrahAya , fqtafItaM maitrAvaruNAya , hiraNyafakalau fukrAya , saktUnmanthine , taptAtazkya-fItAtazkye dadhinI AdityagrahAya , dhAnA hAriyojanAya 29 AgnIdhre yajxapAtrANi vAsayati , tasminyajamAno jAgradupavasati prAgvaMM fe patnI 30 nifAyAMM vasatIvarIH pariharati , nAdIkSitamabhiparihareyuH 31 antarvedi tiSThedyajamAnaH patnI ca 32 pUrvayA dvArA pravifya vasatIvarIrgqhNAti 33 apareNa vihAraM dakSiNAtikramya pUrvayA dvArA niHsqtya dakSiNena sadomArjAlIyahavirdhAnaM gatvendra ?AgnyorbhAgadheyIH stheti dakSiNasyAmuttaravedifroNau sAdayati , yathetaM pratyetya pUrvayA dvArA niHsqtyottareNa sadaAgnIdhrIyahavirdhAnaM gatvA mitrAvaruNayorbhAgadheyIH sthetyuttarasyAmuttaravedifroNau sAdayati vifveSAM devAnAmityAgnIdhre . sumnAyuva iti sarvatrAnuSajati 34 subrahmaNya subrahmaNyAmAhvayeti preSyati , pitAputrIyAMM subrahmaNyAmAhvayatyAhvayati 35 5

SaDDhotA pAfukyArambhaNIyA dakSiNAdAnaM parAzgabhUteSu nivarteta 1 dIkSitasya cetprAkkrayAdyUpamachaiyAtsruvamaraNI cAdAya yUpasyAnte'gniM mathitvA yUpAhutiM juhuyAt 2 krIte cedAhavanIye hutvA yUpAvaTaprabhqti siddhamopAkaraNAt 3 krIte cedAhavanIye hutvA yUpAvaTaprabhqti siddhamopAkaraNAt 4 agnISo-mIyamajamupAkaroti 5 siddhamA pravarAt 6 pravqte maitrAvaruNAya dIkSitadaNDaM prayachati 7 siddhamA vapAyA homAt 8 hutAyAMM vapAyAM cAtvAle mArjayitvA subrahmaNya subrahmaNyAmAhvayeti preSyati , pitAputrIyAMM subrahmaNyAmAhvayati 9 nAgnISomIye hqdayafUlaM karoti na savanIye 10 na svarumanupraharati 11 nAntarApo devayajanaM ca panthA vyaveyAt 12 prAgastamayAnniSkramya vasatI-varIrgqhNAti 13 vahantInAM pratIpastiSThanhaviSmatIrimA Apa iti pratIpaM kala-famupamArayati chAyAtapayoH saMdhAvapidhAya darbhaiH pANinA vA 14 agnervo'pannagqhasya sadasi sAdayAmIti pafcAcchAlAmukhIyasya sAdayati 15 yadyastamitaH syAtsomayAjinaH kumbhAdgqhNIyAt 16 somayAjinaM cenna vindeddhiraNyaMM haste syAdagnimupariSTAddhArayeyuratha gqhNIyAt 17 yaddakSi-NAsvadAsyansyAttasyAdhvaryave varaM dadyAt 18 pafupuroDAfaprabhqti siddhamA pafviDAyAH 19 dakSiNena havirdhAnamArjAlIyamaitrAvaruNIyAnAmatihqtya hotre pafviDAM prayachati 20 siddhamopayaDbhyaH 21 fAmitrIyAdazgArAnAgnIdhro hotrIye nivapati 22 iDApathena gudajAghanI harati 23 siddhamA saMM srAvabhAgebhyaH 24 sarvAH srucaH saMpragqhNAti 25 naktaM patnIsaMM yAjAntaH saMtiSThate 26 pAfubandhikamidhmAbarhiH saMnahyati 27 yA yajamAnasya vratadhuktAmAfire duhanti yA patnyAstAM maitrAvaruNyai payasyAyai yA pravargyasya tAM dadhigharmAya 28 payAMM si vifiSya nidadhyAddadhi dadhigrahAya , fqtafItaM maitrAvaruNAya , hiraNyafakalau fukrAya , saktUnmanthine , taptAtazkya-fItAtazkye dadhinI AdityagrahAya , dhAnA hAriyojanAya 29 AgnIdhre yajxapAtrANi vAsayati , tasminyajamAno jAgradupavasati prAgvaMM fe patnI 30 nifAyAMM vasatIvarIH pariharati , nAdIkSitamabhiparihareyuH 31 antarvedi tiSThedyajamAnaH patnI ca 32 pUrvayA dvArA pravifya vasatIvarIrgqhNAti 33 apareNa vihAraM dakSiNAtikramya pUrvayA dvArA niHsqtya dakSiNena sadomArjAlIyahavirdhAnaM gatvendrA gnyorbhAgadheyIH stheti dakSiNasyAmuttaravedifroNau sAdayati , yathetaM pratyetya pUrvayA dvArA niHsqtyottareNa sadaAgnIdhrIyahavirdhAnaM gatvA mitrAvaruNayorbhAgadheyIH sthetyuttarasyAmuttaravedifroNau sAdayati vifveSAM devAnAmityAgnIdhre . sumnAyuva iti sarvatrAnuSajati 34 subrahmaNya subrahmaNyAmAhvayeti preSyati , pitAputrIyAMM subrahmaNyAmAhvayatyAhvayati 35 5

षड्ढोता पाशुक्यारम्भणीया दक्षिणादानं पराङ्गभूतेषु निवर्तेत १ दीक्षितस्य चेत्प्राक्क्रयाद्यूपमछैयात्स्रुवमरणी चादाय यूपस्यान्तेऽग्निं मथित्वा यूपाहुतिं जुहुयात् २ क्रीते चेदाहवनीये हुत्वा यूपावटप्रभृति सिद्धमोपाकरणात् ३ क्रीते चेदाहवनीये हुत्वा यूपावटप्रभृति सिद्धमोपाकरणात् ४ अग्नीषो-मीयमजमुपाकरोति ५ सिद्धमा प्रवरात् ६ प्रवृते मैत्रावरुणाय दीक्षितदण्डं प्रयछति ७ सिद्धमा वपाया होमात् ८ हुतायाँ वपायां चात्वाले मार्जयित्वा सुब्रह्मण्य सुब्रह्मण्यामाह्वयेति प्रेष्यति । पितापुत्रीयाँ सुब्रह्मण्यामाह्वयति ९ नाग्नीषोमीये हृदयशूलं करोति न सवनीये १० न स्वरुमनुप्रहरति ११ नान्तरापो देवयजनं च पन्था व्यवेयात् १२ प्रागस्तमयान्निष्क्रम्य वसती-वरीर्गृह्णाति १३ वहन्तीनां प्रतीपस्तिष्ठन्हविष्मतीरिमा आप इति प्रतीपं कल-शमुपमारयति छायातपयोः संधावपिधाय दर्भैः पाणिना वा १४ अग्नेर्वोऽपन्नगृहस्य सदसि सादयामीति पश्चाच्छालामुखीयस्य सादयति १५ यद्यस्तमितः स्यात्सोमयाजिनः कुम्भाद्गृह्णीयात् १६ सोमयाजिनं चेन्न विन्देद्धिरण्यँ हस्ते स्यादग्निमुपरिष्टाद्धारयेयुरथ गृह्णीयात् १७ यद्दक्षि-णास्वदास्यन्स्यात्तस्याध्वर्यवे वरं दद्यात् १८ पशुपुरोडाशप्रभृति सिद्धमा पश्विडायाः १९ दक्षिणेन हविर्धानमार्जालीयमैत्रावरुणीयानामतिहृत्य होत्रे पश्विडां प्रयछति २० सिद्धमोपयड्भ्यः २१ शामित्रीयादङ्गारानाग्नीध्रो होत्रीये निवपति २२ इडापथेन गुदजाघनी हरति २३ सिद्धमा सँ स्रावभागेभ्यः २४ सर्वाः स्रुचः संप्रगृह्णाति २५ नक्तं पत्नीसँ याजान्तः संतिष्ठते २६ पाशुबन्धिकमिध्माबर्हिः संनह्यति २७ या यजमानस्य व्रतधुक्तामाशिरे दुहन्ति या पत्न्यास्तां मैत्रावरुण्यै पयस्यायै या प्रवर्ग्यस्य तां दधिघर्माय २८ पयाँ सि विशिष्य निदध्याद्दधि दधिग्रहाय । शृतशीतं मैत्रावरुणाय । हिरण्यशकलौ शुक्राय । सक्तून्मन्थिने । तप्तातङ्क्य-शीतातङ्क्ये दधिनी आदित्यग्रहाय । धाना हारियोजनाय २९ आग्नीध्रे यज्ञपात्राणि वासयति । तस्मिन्यजमानो जाग्रदुपवसति प्राग्वँ शे पत्नी ३० निशायाँ वसतीवरीः परिहरति । नादीक्षितमभिपरिहरेयुः ३१ अन्तर्वेदि तिष्ठेद्यजमानः पत्नी च ३२ पूर्वया द्वारा प्रविश्य वसतीवरीर्गृह्णाति ३३ अपरेण विहारं दक्षिणातिक्रम्य पूर्वया द्वारा निःसृत्य दक्षिणेन सदोमार्जालीयहविर्धानं गत्वेन्द्र ?ाग्न्योर्भागधेयीः स्थेति दक्षिणस्यामुत्तरवेदिश्रोणौ सादयति । यथेतं प्रत्येत्य पूर्वया द्वारा निःसृत्योत्तरेण सदआग्नीध्रीयहविर्धानं गत्वा मित्रावरुणयोर्भागधेयीः स्थेत्युत्तरस्यामुत्तरवेदिश्रोणौ सादयति विश्वेषां देवानामित्याग्नीध्रे ॥ सुम्नायुव इति सर्वत्रानुषजति ३४ सुब्रह्मण्य सुब्रह्मण्यामाह्वयेति प्रेष्यति । पितापुत्रीयाँ सुब्रह्मण्यामाह्वयत्याह्वयति ३५ ५

षड्ढोता पाशुक्यारम्भणीया दक्षिणादानं पराङ्गभूतेषु निवर्तेत १ दीक्षितस्य चेत्प्राक्क्रयाद्यूपमछैयात्स्रुवमरणी चादाय यूपस्यान्तेऽग्निं मथित्वा यूपाहुतिं जुहुयात् २ क्रीते चेदाहवनीये हुत्वा यूपावटप्रभृति सिद्धमोपाकरणात् ३ क्रीते चेदाहवनीये हुत्वा यूपावटप्रभृति सिद्धमोपाकरणात् ४ अग्नीषो-मीयमजमुपाकरोति ५ सिद्धमा प्रवरात् ६ प्रवृते मैत्रावरुणाय दीक्षितदण्डं प्रयछति ७ सिद्धमा वपाया होमात् ८ हुतायाँ वपायां चात्वाले मार्जयित्वा सुब्रह्मण्य सुब्रह्मण्यामाह्वयेति प्रेष्यति । पितापुत्रीयाँ सुब्रह्मण्यामाह्वयति ९ नाग्नीषोमीये हृदयशूलं करोति न सवनीये १० न स्वरुमनुप्रहरति ११ नान्तरापो देवयजनं च पन्था व्यवेयात् १२ प्रागस्तमयान्निष्क्रम्य वसती-वरीर्गृह्णाति १३ वहन्तीनां प्रतीपस्तिष्ठन्हविष्मतीरिमा आप इति प्रतीपं कल-शमुपमारयति छायातपयोः संधावपिधाय दर्भैः पाणिना वा १४ अग्नेर्वोऽपन्नगृहस्य सदसि सादयामीति पश्चाच्छालामुखीयस्य सादयति १५ यद्यस्तमितः स्यात्सोमयाजिनः कुम्भाद्गृह्णीयात् १६ सोमयाजिनं चेन्न विन्देद्धिरण्यँ हस्ते स्यादग्निमुपरिष्टाद्धारयेयुरथ गृह्णीयात् १७ यद्दक्षि-णास्वदास्यन्स्यात्तस्याध्वर्यवे वरं दद्यात् १८ पशुपुरोडाशप्रभृति सिद्धमा पश्विडायाः १९ दक्षिणेन हविर्धानमार्जालीयमैत्रावरुणीयानामतिहृत्य होत्रे पश्विडां प्रयछति २० सिद्धमोपयड्भ्यः २१ शामित्रीयादङ्गारानाग्नीध्रो होत्रीये निवपति २२ इडापथेन गुदजाघनी हरति २३ सिद्धमा सँ स्रावभागेभ्यः २४ सर्वाः स्रुचः संप्रगृह्णाति २५ नक्तं पत्नीसँ याजान्तः संतिष्ठते २६ पाशुबन्धिकमिध्माबर्हिः संनह्यति २७ या यजमानस्य व्रतधुक्तामाशिरे दुहन्ति या पत्न्यास्तां मैत्रावरुण्यै पयस्यायै या प्रवर्ग्यस्य तां दधिघर्माय २८ पयाँ सि विशिष्य निदध्याद्दधि दधिग्रहाय । शृतशीतं मैत्रावरुणाय । हिरण्यशकलौ शुक्राय । सक्तून्मन्थिने । तप्तातङ्क्य-शीतातङ्क्ये दधिनी आदित्यग्रहाय । धाना हारियोजनाय २९ आग्नीध्रे यज्ञपात्राणि वासयति । तस्मिन्यजमानो जाग्रदुपवसति प्राग्वँ शे पत्नी ३० निशायाँ वसतीवरीः परिहरति । नादीक्षितमभिपरिहरेयुः ३१ अन्तर्वेदि तिष्ठेद्यजमानः पत्नी च ३२ पूर्वया द्वारा प्रविश्य वसतीवरीर्गृह्णाति ३३ अपरेण विहारं दक्षिणातिक्रम्य पूर्वया द्वारा निःसृत्य दक्षिणेन सदोमार्जालीयहविर्धानं गत्वेन्द्रा ग्न्योर्भागधेयीः स्थेति दक्षिणस्यामुत्तरवेदिश्रोणौ सादयति । यथेतं प्रत्येत्य पूर्वया द्वारा निःसृत्योत्तरेण सदआग्नीध्रीयहविर्धानं गत्वा मित्रावरुणयोर्भागधेयीः स्थेत्युत्तरस्यामुत्तरवेदिश्रोणौ सादयति विश्वेषां देवानामित्याग्नीध्रे ॥ सुम्नायुव इति सर्वत्रानुषजति ३४ सुब्रह्मण्य सुब्रह्मण्यामाह्वयेति प्रेष्यति । पितापुत्रीयाँ सुब्रह्मण्यामाह्वयत्याह्वयति ३५ ५


206

¬pitÏte VyuzNTy;mwN{ (y; sd a;¦eYy;¦I/[\ vwã,Vy; hiv/;Rnm( 1 a;sNy;Nm; mN];Tp;ih pur; kSy;ɒdÉ.xSTy; ”Ty;nI/[Iye juhoit 2 ¬ÿrt a;hvnIySye?y;bihR¨ps;dyit 3 p;,I p[=;lyteŒ?vyuR" p[itp[-Sq;t; c 4 p’;d;¦I/[IySy p;xuk;in p;];É, p[yunÉÿ_ p[;Gv\ xeŒpr;É, ) §uv;¶²=,;\ §uc\ p[cr,I' tSy;" p[qm' tUã,I\ s'm;jRnm( 5 a¦e Tv' p;ryeTyety; §uc ¬pitÏte 6 Ésõm;Jyg[he>y" 7 yq; pUveR´ur;¦I/[Iye tu §uc;\ s'm;jRnm;Jy;n;' g[h,' c 8 ¬ÿrve´Nt a;Jy;Ny>yud;hr²Nt 9 ¬dIr,p[.Oit Ésõm; Str,;t( 10 bihRW ”tr;/R \ sp[Str' d²=,-t"purSt;T%rSy StITv;R tâSmN§uc" s;dyit 11 yun¾Jm te pOÉqvI' JyoitW; sheit /[uv;mÉ.mOxit yun¾Jm v;yumNtár=e, ten sheTyup.Ot\ yun¾Jm v;c\ sh idv; sh sUyeR, ten sheit juô\ yun¾Jm it§o ivvOt" sUyRSy t ”it sv;R" 12 v;yVy;NyU?vRp;];É, p[;dexm;];É, s\ sÿ_-m?y;in tOtIyodu¢;in 13 ko vo yunÉÿ_ s vo yun®KTvit %re p;];É, p[yunÉÿ_ ) d²=,âSm¥\ se dÉ/g[hp;]m*duMbr' ctu"§KTyuÿrâSm¥up;\ -Nty;Rmyo d²=,mup;\ xup;]' tyomR?y ¬p;\ xusvn' g[;v;,m( 14 apr;É, iÃdevTyp;];É, pár§gwN{ v;yvSy;j;gl' mw];v¨,Sy ivk,Rm;ɐnSy ) d²=,oÿre xu£;mâNqnobwRLv\ xu£Sy d²=,\ vwkûtmuÿr' mâNqn ) a;Tqe Atup;]e axfbuÝe yq; §ugu.ytomu%e tyodR²=,m?vyuRp;]muÿr' p[itp[Sq;tudR²=,Sy;\ Åo,;v;g[;y,Sq;lImuÿrSy;muKQySq;lImuKQyp;]' c i].OÏäxfbuÝmg[e,opStM.nm;idTySq;lIm;idTyp;]' c;·;.Oi· ) %;idr\ Wo@²xp;]' ctu"§Éÿ_ 15 v;yv;y;ih dxRteme som; ar'Õt;" ) teW;' p;ih Åu/I hvm( Ð ”it v;yVy;NyupitÏte 16 ¬ÿrSy hiv-/;RnSy;g[e,opStM.n' /[uvSq;lIm( 17 d²=,Sy hiv/;RnSy p’;d=\ sTs¨ù { o,klx' ) tâSm¥vd/;it párPlv;\ §ucmd<É@k;' ) dx;piv]e c xuKl;n;mU,;Rn;mm;Tyote yjm;nSy; riˆm;]' piv]' p[;dexm;]I dx; 18 ¬ÿrSy;/St;TsvnIyklx;Np[yunÉÿ_ SqivÏ' p[;t"svitkù p’;/| pUv| m;?y'idnIy' pUv;R/| t;tIRysvinkmɦ·ome îÉsÏmuKQy;dU?vR \ viWÏ' ) nI@ a;/vnIy' ) p[/ure pUt.Otm( 19 d²=,Sy;v;lMbe dx cms;¥wyg[o/;n[*ihtk;Nv; n;n;l=,;NTs¨mt" 20 r=oßo vo vlgß" s\ s;dy;Ém vwã,v;inTyÉ/Wv,e p g[;V," p[yunÉÿ_ teW;mupl" SqivÏo m?yeŒÉ.mu%;intr;n( 21 v;ss; r;j;nmitúTy;Ntre,eWe úde Tv; mnse Tveit g[;vsUp;vhrit 22 s¢ho]; yjm;noŒÉ.mOxit 23 Vyu·;y;' pur; v;c" p[vidto" p[;trnuv;kmup;kroit 24 1

upatiSThate vyuchantyAmaindr yA sada AgneyyAgnIdhraMM vaiSNavyA havirdhAnam 1 AsanyAnmA mantrAtpAhi purA kasyAfcidabhifastyA ityAnIdhrIye juhoti 2 uttarata AhavanIyasyedhyAbarhirupasAdayati 3 pANI prakSAlayate'dhvaryuH pratipra-sthAtA ca 4 pafcAdAgnIdhrIyasya pAfukAni pAtrANi prayunakti prAgvaMM fe'parANi , sruvAddakSiNAMM srucaMM pracaraNIM tasyAH prathamaM tUSNIMM saMmArjanam 5 agne tvaM pArayetyetayA sruca upatiSThate 6 siddhamAjyagrahebhyaH 7 yathA pUrvedyurAgnIdhrIye tu srucAMM saMmArjanamAjyAnAM grahaNaM ca 8 uttaravedyanta AjyAnyabhyudAharanti 9 udIraNaprabhqti siddhamA staraNAt 10 barhiSa itarArdhaMM saprastaraM dakSiNa-taHpurastAtkharasya stIrtvA tasminsrucaH sAdayati 11 yunajmi te pqthivIM jyotiSA saheti dhruvAmabhimqfati yunajmi vAyumantarikSeNa tena sahetyupabhqtaMM yunajmi vAcaMM saha divA saha sUryeNa tena saheti juhUMM yunajmi tisro vivqtaH sUryasya ta iti sarvAH 12 vAyavyAnyUrdhvapAtrANi prAdefamAtrANi saMM sakta-madhyAni tqtIyoduptAni 13 ko vo yunakti sa vo yunaktviti khare pAtrANi prayunakti , dakSiNasminnaMM se dadhigrahapAtramaudumbaraM catuHsraktyuttarasminnupAMM fva-ntaryAmayo dakSiNamupAMM fupAtraM tayormadhya upAMM fusavanaM grAvANam 14 aparANi dvidevatyapAtrANi parisragaindra vAyavasyAjAgalaM maitrAvaruNasya vikarNamAfvinasya , dakSiNottare fukrAmanthinorbailvaMM fukrasya dakSiNaMM vaikazkatamuttaraM manthina , Afvatthe qtupAtre afvafaphabudhne yathA srugubhayatomukhe tayordakSiNamadhvaryupAtramuttaraM pratiprasthAturdakSiNasyAMM froNAvAgrAyaNasthAlImuttarasyAmukthyasthAlImukthyapAtraM ca tribhqSThyafvafaphabudhnamagreNopastambhanamAdityasthAlImAdityapAtraM cASTAbhqSTi , khAdiraMM SoDafipAtraM catuHsrakti 15 vAyavAyAhi darfateme somA araMkqtAH , teSAM pAhi frudhI havam . iti vAyavyAnyupatiSThate 16 uttarasya havi-rdhAnasyAgreNopastambhanaM dhruvasthAlIm 17 dakSiNasya havirdhAnasya pafcAdakSaMM satsaruM dra ?oNakalafaM , tasminnavadadhAti pariplavAMM srucamadaNDikAM , dafApavitre ca fuklAnAmUrNAnAmamAtyote yajamAnasyA ratnimAtraM pavitraM prAdefamAtrI dafA 18 uttarasyAdhastAtsavanIyakalafAnprayunakti sthaviSThaM prAtaHsavatikaM pafcArdhaM pUrvaM mAdhyaMdinIyaM pUrvArdhaM tArtIyasavanikamagniSTome hrasiSThamukthyAdUrdhvaMM vaSiSThaM , nIDa AdhavanIyaM , pradhure pUtabhqtam 19 dakSiNasyAvAlambe dafa camasAnnaiyagrodhAnrauhitakAnvA nAnAlakSaNAntsarumataH 20 rakSoghno vo valagaghnaH saMM sAdayAmi vaiSNavAnityadhiSavaNe paxca grAvNaH prayunakti teSAmupalaH sthaviSTho madhye'bhimukhAnitarAn 21 vAsasA rAjAnamatihqtyAntareNeSe hqde tvA manase tveti grAvasUpAvaharati 22 saptahotrA yajamAno'bhimqfati 23 vyuSTAyAM purA vAcaH pravaditoH prAtaranuvAkamupAkaroti 24 1

upatiSThate vyuchantyAmaindr yA sada AgneyyAgnIdhraMM vaiSNavyA havirdhAnam 1 AsanyAnmA mantrAtpAhi purA kasyAfcidabhifastyA ityAnIdhrIye juhoti 2 uttarata AhavanIyasyedhyAbarhirupasAdayati 3 pANI prakSAlayate'dhvaryuH pratipra-sthAtA ca 4 pafcAdAgnIdhrIyasya pAfukAni pAtrANi prayunakti prAgvaMM fe'parANi , sruvAddakSiNAMM srucaMM pracaraNIM tasyAH prathamaM tUSNIMM saMmArjanam 5 agne tvaM pArayetyetayA sruca upatiSThate 6 siddhamAjyagrahebhyaH 7 yathA pUrvedyurAgnIdhrIye tu srucAMM saMmArjanamAjyAnAM grahaNaM ca 8 uttaravedyanta AjyAnyabhyudAharanti 9 udIraNaprabhqti siddhamA staraNAt 10 barhiSa itarArdha MM! saprastaraM dakSiNa-taHpurastAtkharasya stIrtvA tasminsrucaH sAdayati 11 yunajmi te pqthivIM jyotiSA saheti dhruvAmabhimqfati yunajmi vAyumantarikSeNa tena sahetyupabhqtaMM yunajmi vAcaMM saha divA saha sUryeNa tena saheti juhUMM yunajmi tisro vivqtaH sUryasya ta iti sarvAH 12 vAyavyAnyUrdhvapAtrANi prAdefamAtrANi saMM sakta-madhyAni tqtIyoduptAni 13 ko vo yunakti sa vo yunaktviti khare pAtrANi prayunakti , dakSiNasminnaMM se dadhigrahapAtramaudumbaraM catuHsraktyuttarasminnupAMM fva-ntaryAmayo dakSiNamupAMM fupAtraM tayormadhya upAMM fusavanaM grAvANam 14 aparANi dvidevatyapAtrANi parisragaindra vAyavasyAjAgalaM maitrAvaruNasya vikarNamAfvinasya , dakSiNottare fukrAmanthinorbailvaMM fukrasya dakSiNaMM vaikazkatamuttaraM manthina , Afvatthe qtupAtre afvafaphabudhne yathA srugubhayatomukhe tayordakSiNamadhvaryupAtramuttaraM pratiprasthAturdakSiNasyAMM froNAvAgrAyaNasthAlImuttarasyAmukthyasthAlImukthyapAtraM ca tribhqSThyafvafaphabudhnamagreNopastambhanamAdityasthAlImAdityapAtraM cASTAbhqSTi , khAdiraMM SoDafipAtraM catuHsrakti 15 vAyavAyAhi darfateme somA araMkqtAH , teSAM pAhi frudhI havam . iti vAyavyAnyupatiSThate 16 uttarasya havi-rdhAnasyAgreNopastambhanaM dhruvasthAlIm 17 dakSiNasya havirdhAnasya pafcAdakSaMM satsaruM dro NakalafaM , tasminnavadadhAti pariplavAMM srucamadaN!DikAM , dafApavitre ca fuklAnAmUrNAnAmamAtyote yajamAnasyA ratnimAtraM pavitraM prAdefamAtrI dafA 18 uttarasyAdhastAtsavanIyakalafAnprayunakti sthaviSThaM prAtaHsavatikaM pafcArdhaM pUrvaM mAdhyaMdinIyaM pUrvArdhaM tArtIyasavanikamagniSTome hrasiSThamukthyAdUrdhva MM! vaSiSThaM , nIDa AdhavanIyaM , pradhure pUtabhqtam 19 dakSiNasyAvAlambe dafa camasAnnaiyagrodhAnrauhitakAnvA nAnAlakSaNAntsarumataH 20 rakSoghno vo valagaghnaH saMM sAdayAmi vaiSNavAnityadhiSavaNe paxca grAvNaH prayunakti teSAmupalaH sthaviSTho madhye'bhimukhAnitarAn 21 vAsasA rAjAnamatihqtyAntareNeSe hqde tvA manase tveti grAvasUpAvaharati 22 saptahotrA yajamAno'bhimqfati 23 vyuSTAyAM purA vAcaH pravaditoH prAtaranuvAkamupAkaroti 24 1

उपतिष्ठते व्युछन्त्यामैन्द्र् या सद आग्नेय्याग्नीध्रँ वैष्णव्या हविर्धानम् १ आसन्यान्मा मन्त्रात्पाहि पुरा कस्याश्चिदभिशस्त्या इत्यानीध्रीये जुहोति २ उत्तरत आहवनीयस्येध्याबर्हिरुपसादयति ३ पाणी प्रक्षालयतेऽध्वर्युः प्रतिप्र-स्थाता च ४ पश्चादाग्नीध्रीयस्य पाशुकानि पात्राणि प्रयुनक्ति प्राग्वँ शेऽपराणि । स्रुवाद्दक्षिणाँ स्रुचँ प्रचरणीं तस्याः प्रथमं तूष्णीँ संमार्जनम् ५ अग्ने त्वं पारयेत्येतया स्रुच उपतिष्ठते ६ सिद्धमाज्यग्रहेभ्यः ७ यथा पूर्वेद्युराग्नीध्रीये तु स्रुचाँ संमार्जनमाज्यानां ग्रहणं च ८ उत्तरवेद्यन्त आज्यान्यभ्युदाहरन्ति ९ उदीरणप्रभृति सिद्धमा स्तरणात् १० बर्हिष इतरार्धँ सप्रस्तरं दक्षिण-तःपुरस्तात्खरस्य स्तीर्त्वा तस्मिन्स्रुचः सादयति ११ युनज्मि ते पृथिवीं ज्योतिषा सहेति ध्रुवामभिमृशति युनज्मि वायुमन्तरिक्षेण तेन सहेत्युपभृतँ युनज्मि वाचँ सह दिवा सह सूर्येण तेन सहेति जुहूँ युनज्मि तिस्रो विवृतः सूर्यस्य त इति सर्वाः १२ वायव्यान्यूर्ध्वपात्राणि प्रादेशमात्राणि सँ सक्त-मध्यानि तृतीयोदुप्तानि १३ को वो युनक्ति स वो युनक्त्विति खरे पात्राणि प्रयुनक्ति । दक्षिणस्मिन्नँ से दधिग्रहपात्रमौदुम्बरं चतुःस्रक्त्युत्तरस्मिन्नुपाँ श्व-न्तर्यामयो दक्षिणमुपाँ शुपात्रं तयोर्मध्य उपाँ शुसवनं ग्रावाणम् १४ अपराणि द्विदेवत्यपात्राणि परिस्रगैन्द्र वायवस्याजागलं मैत्रावरुणस्य विकर्णमाश्विनस्य । दक्षिणोत्तरे शुक्रामन्थिनोर्बैल्वँ शुक्रस्य दक्षिणँ वैकङ्कतमुत्तरं मन्थिन । आश्वत्थे ऋतुपात्रे अश्वशफबुध्ने यथा स्रुगुभयतोमुखे तयोर्दक्षिणमध्वर्युपात्रमुत्तरं प्रतिप्रस्थातुर्दक्षिणस्याँ श्रोणावाग्रायणस्थालीमुत्तरस्यामुक्थ्यस्थालीमुक्थ्यपात्रं च त्रिभृष्ठ्यश्वशफबुध्नमग्रेणोपस्तम्भनमादित्यस्थालीमादित्यपात्रं चाष्टाभृष्टि । खादिरँ षोडशिपात्रं चतुःस्रक्ति १५ वायवायाहि दर्शतेमे सोमा अरंकृताः । तेषां पाहि श्रुधी हवम् ॥ इति वायव्यान्युपतिष्ठते १६ उत्तरस्य हवि-र्धानस्याग्रेणोपस्तम्भनं ध्रुवस्थालीम् १७ दक्षिणस्य हविर्धानस्य पश्चादक्षँ सत्सरुं द्र ?ोणकलशं । तस्मिन्नवदधाति परिप्लवाँ स्रुचमदण्डिकां । दशापवित्रे च शुक्लानामूर्णानाममात्योते यजमानस्या रत्निमात्रं पवित्रं प्रादेशमात्री दशा १८ उत्तरस्याधस्तात्सवनीयकलशान्प्रयुनक्ति स्थविष्ठं प्रातःसवतिकं पश्चार्धं पूर्वं माध्यंदिनीयं पूर्वार्धं तार्तीयसवनिकमग्निष्टोमे ह्रसिष्ठमुक्थ्यादूर्ध्वँ वषिष्ठं । नीड आधवनीयं । प्रधुरे पूतभृतम् १९ दक्षिणस्यावालम्बे दश चमसान्नैयग्रोधान्रौहितकान्वा नानालक्षणान्त्सरुमतः २० रक्षोघ्नो वो वलगघ्नः सँ सादयामि वैष्णवानित्यधिषवणे पञ्च ग्राव्णः प्रयुनक्ति तेषामुपलः स्थविष्ठो मध्येऽभिमुखानितरान् २१ वाससा राजानमतिहृत्यान्तरेणेषे हृदे त्वा मनसे त्वेति ग्रावसूपावहरति २२ सप्तहोत्रा यजमानोऽभिमृशति २३ व्युष्टायां पुरा वाचः प्रवदितोः प्रातरनुवाकमुपाकरोति २४ १

उपतिष्ठते व्युछन्त्यामैन्द्र् या सद आग्नेय्याग्नीध्रँ वैष्णव्या हविर्धानम् १ आसन्यान्मा मन्त्रात्पाहि पुरा कस्याश्चिदभिशस्त्या इत्यानीध्रीये जुहोति २ उत्तरत आहवनीयस्येध्याबर्हिरुपसादयति ३ पाणी प्रक्षालयतेऽध्वर्युः प्रतिप्र-स्थाता च ४ पश्चादाग्नीध्रीयस्य पाशुकानि पात्राणि प्रयुनक्ति प्राग्वँ शेऽपराणि । स्रुवाद्दक्षिणाँ स्रुचँ प्रचरणीं तस्याः प्रथमं तूष्णीँ संमार्जनम् ५ अग्ने त्वं पारयेत्येतया स्रुच उपतिष्ठते ६ सिद्धमाज्यग्रहेभ्यः ७ यथा पूर्वेद्युराग्नीध्रीये तु स्रुचाँ संमार्जनमाज्यानां ग्रहणं च ८ उत्तरवेद्यन्त आज्यान्यभ्युदाहरन्ति ९ उदीरणप्रभृति सिद्धमा स्तरणात् १० बर्हिष इतरार्ध ँ! सप्रस्तरं दक्षिण-तःपुरस्तात्खरस्य स्तीर्त्वा तस्मिन्स्रुचः सादयति ११ युनज्मि ते पृथिवीं ज्योतिषा सहेति ध्रुवामभिमृशति युनज्मि वायुमन्तरिक्षेण तेन सहेत्युपभृतँ युनज्मि वाचँ सह दिवा सह सूर्येण तेन सहेति जुहूँ युनज्मि तिस्रो विवृतः सूर्यस्य त इति सर्वाः १२ वायव्यान्यूर्ध्वपात्राणि प्रादेशमात्राणि सँ सक्त-मध्यानि तृतीयोदुप्तानि १३ को वो युनक्ति स वो युनक्त्विति खरे पात्राणि प्रयुनक्ति । दक्षिणस्मिन्नँ से दधिग्रहपात्रमौदुम्बरं चतुःस्रक्त्युत्तरस्मिन्नुपाँ श्व-न्तर्यामयो दक्षिणमुपाँ शुपात्रं तयोर्मध्य उपाँ शुसवनं ग्रावाणम् १४ अपराणि द्विदेवत्यपात्राणि परिस्रगैन्द्र वायवस्याजागलं मैत्रावरुणस्य विकर्णमाश्विनस्य । दक्षिणोत्तरे शुक्रामन्थिनोर्बैल्वँ शुक्रस्य दक्षिणँ वैकङ्कतमुत्तरं मन्थिन । आश्वत्थे ऋतुपात्रे अश्वशफबुध्ने यथा स्रुगुभयतोमुखे तयोर्दक्षिणमध्वर्युपात्रमुत्तरं प्रतिप्रस्थातुर्दक्षिणस्याँ श्रोणावाग्रायणस्थालीमुत्तरस्यामुक्थ्यस्थालीमुक्थ्यपात्रं च त्रिभृष्ठ्यश्वशफबुध्नमग्रेणोपस्तम्भनमादित्यस्थालीमादित्यपात्रं चाष्टाभृष्टि । खादिरँ षोडशिपात्रं चतुःस्रक्ति १५ वायवायाहि दर्शतेमे सोमा अरंकृताः । तेषां पाहि श्रुधी हवम् ॥ इति वायव्यान्युपतिष्ठते १६ उत्तरस्य हवि-र्धानस्याग्रेणोपस्तम्भनं ध्रुवस्थालीम् १७ दक्षिणस्य हविर्धानस्य पश्चादक्षँ सत्सरुं द्रो णकलशं । तस्मिन्नवदधाति परिप्लवाँ स्रुचमदण्!डिकां । दशापवित्रे च शुक्लानामूर्णानाममात्योते यजमानस्या रत्निमात्रं पवित्रं प्रादेशमात्री दशा १८ उत्तरस्याधस्तात्सवनीयकलशान्प्रयुनक्ति स्थविष्ठं प्रातःसवतिकं पश्चार्धं पूर्वं माध्यंदिनीयं पूर्वार्धं तार्तीयसवनिकमग्निष्टोमे ह्रसिष्ठमुक्थ्यादूर्ध्व ँ! वषिष्ठं । नीड आधवनीयं । प्रधुरे पूतभृतम् १९ दक्षिणस्यावालम्बे दश चमसान्नैयग्रोधान्रौहितकान्वा नानालक्षणान्त्सरुमतः २० रक्षोघ्नो वो वलगघ्नः सँ सादयामि वैष्णवानित्यधिषवणे पञ्च ग्राव्णः प्रयुनक्ति तेषामुपलः स्थविष्ठो मध्येऽभिमुखानितरान् २१ वाससा राजानमतिहृत्यान्तरेणेषे हृदे त्वा मनसे त्वेति ग्रावसूपावहरति २२ सप्तहोत्रा यजमानोऽभिमृशति २३ व्युष्टायां पुरा वाचः प्रवदितोः प्रातरनुवाकमुपाकरोति २४ १


209

deve>y" p[;ty;Rv>yoŒnub[Uih b[÷Nv;c\ yz sub[÷y ”N{ ;y pUWyud;ny p[itp[Sq;tvRstIvrI,;\ hotOcms' pUrÉyTv; d²=,en hot;rmÉ.p[yMy c;Tv;l;Nte p[Tyup;Sveit p[eãyit 9 yq;p[eiWt' c;Tv;lm>yud;y²Nt 10 Ek/inn ”it svnIyklx;n;\ s'p[wW 11 p[itp[Sq;t; vstIvrI,;' hotOcms' pUrÉyTv; d²=,en hot;rmÉ.p[yMy c;Tv;l;Nte k;Íit 12 Eçudeçɦ·e ag[' nyt;\ v;yu·e m?y' nyt;\ ¨{ ;vsO·; yuv; n;m;És nmSte aStu m; m; ih\ sIárit ne·; pˆIm->yud;nyit p;¥ejnp;É,nIm( 13 y] hotu" p[;trnuv;kmnub[Ÿvt ¬pê-,uy;ÿdpoŒ?vyuRvRhtIn;' gOðIy;t( 14 yid dUre Syu’;Tv;l;Nte gOðIy;t( 15 aPsu tO,' p[;Sy devIr;po ap;' np;idTyÉ.juhoit 16 k;ãyRsIit d.eRr;óitmpPl;vyit 17 mw];v¨,cmse d.;RnNt/;Ry smu{ Sy voŒ²=Ty; ¬¥y ”it p[tIp' cmsmupm;ryit 18 EvmnupUvR \ svnI-yklx;n( 19 tUã,I' p;¥ejn\ vsUn;\ ¨{ ;,;ÉmTyÉ.mN} y pˆäw p[yzit 20 aÉ/ c;Tv;l' mw];v¨,cmsIy;n;\ hotOcmsIy;Svvnyit hotO-cmsIy;n;' mw];v¨,cmsIy;su 21 yq;/ur' /uro /UÉ.R" kLpNt;Émit p[cryud;nyNTyg[to mw];v¨ncmsIy; hotOcmsIy; vstIvrIrnupUvR \ svnIyflx;n( 24 averpoŒ?vy;R¬ ”it ceõot; pOz¹dutemn¥mu¨tem' pXyeit p[itb[Uy;t( 25 p[cry;" Sqeit yjm;n\ v;cyit 36 2

devebhyaH prAtaryAvabhyo'nubrUhi brahmanvAcaMM yacha subrahmaNya subrahmaNyAmAhvaya pratiprasthAtaH savanIyAnnirvapasveti preSyati 1 prAgvaMM fe pratiprasthAtA savanIyAnnirvapatIndra ?Aya harivate yavAndhAnAbhya indra ?Aya pUSaNvate karambhAyendra ?Aya sarasvatIvate bhAratIvate parivApAyendra ?Aya vrIhInpuroDAfAya 2 aSTAkapAlaH prAtaHmavanika ekAdafakapAlo mAdhyaMdinIyo dvAdafakapAlastArtIyasavanikaH 3 ekadugdha AmikSAM karoti , nottarayoH savanayoH payasyA 4 siddhamAdhifrayaNAt 5 bhqjyamAnAsu paryagniM karoti 6 dhAnAnAM dvibhAgaM pinaSTi 7 abhUduSA rufatpafurityucyamAne fqNotvagniH samidhA havaM ma iti pracaraNyA juhoti 8 tasyAM punargqhItvA pa iSya hotarmaitrAvaruNasya camasAdhvarya Adra vaikadhanina eta neSTaH patnImabhyudAnaya pratiprasthAtarvasatIvarINAMM hotqcamasaM pUrayitvA dakSiNena hotAramabhiprayamya cAtvAlAnte pratyupAsveti preSyati 9 yathApreSitaM cAtvAlamabhyudAyanti 10 ekadhanina iti savanIyakalafAnAMM saMpraiSa 11 pratiprasthAtA vasatIvarINAM hotqcamasaM pUrayitvA dakSiNena hotAramabhiprayamya cAtvAlAnte kAzkSati 12 ehyudehyagniSTe agraM nayatAMM vAyuSTe madhyaM nayatAMM rudra ?AvasqSTA yuvA nAmAsi namaste astu mA mA hiMM sIriti neSTA patnIma-bhyudAnayati pAnnejanapANinIm 13 yatra hotuH prAtaranuvAkamanubruvata upafq-NuyAttadapo'dhvaryurvahatInAM gqhNIyAt 14 yadi dUre syufcAtvAlAnte gqhNIyAt 15 apsu tqNaM prAsya devIrApo apAM napAdityabhijuhoti 16 kArSyasIti darbherAhutimapaplAvayati 17 maitrAvaruNacamase darbhAnantardhAya samudra sya vo'kSityA unnaya iti pratIpaM camasamupamArayati 18 evamanupUrvaMM savanI-yakalafAn 19 tUSNIM pAnnejanaMM vasUnAMM rudra ?ANAmityabhima ntr?ya patnyai prayachati 20 adhi cAtvAlaM maitrAvaruNacamasIyAnAMM hotqcamasIyAsvavanayati hotq-camasIyAnAM maitrAvaruNacamasIyAsu 21 yathAdhuraM dhuro dhUrbhiH kalpantAmiti pracaraNyA camasau samanakti 22 aparayA dvArA patnI sadaH pravifya vasavo rudra ?A AdityA iti pafcAnneSTrIyasya sAdayati pAnnejanam 23 havirdhAnama-bhyudAnayantyagrato maitrAvarunacamasIyA hotqcamasIyA vasatIvarIranupUrvaMM savanIyaphalafAn 24 averapo'dhvaryAu iti ceddhotA pqchedutemanannamurutemaM pafyeti pratibrUyAt 25 pracaraNyAgniSTome yamagne pqtsu martyamiti kratukaraNiM juhoti 26 etenokthye paridhimaxjyAdetena SoDafini rarATIM dra ?oNakalafaMM vopaspqfet 27 havirdhAne pracaraNImAdhAya pradhure vaitajjapanhavirdhAnaM prapadyetA-tirAtre vAjapeye'ptoryAmNi 28 audumbare pavitravatyupayAmagqhIto'si prajA-pataye tveti dadhigrahaM gqhNAti 29 asanno hUyate 30 dakSiNena hoturgachati 31 uttareNAbhiprayamya grahaM dakSiNaM paridhisaMdhiM pratyavasthAya yena prajA achidra ?A ityabhijuhoti 32 tisro jihvasyetyupatiSThate 33 pratiparikramya yathAsthAnaM pAtraMM sAdayati 34 uduhyAdhavanIyaM maitrAvaruNacamasIyA avanIya prAtaH-savanikamavanayati 35 uttarasya havirdhAnasya dakSiNasyA akSadhuro'dha-stAdvasatIvarIH sAdayatyuttarau savanIyakalafau , dakSiNasyottarasyA adhastA-ddhotqcamasaMm sAdayitvA tasminnigrAbhyAH stheti yajamAnaMM vAcayati 36 2

devebhyaH prAtaryAvabhyo'nubrUhi brahmanvAcaMM yacha subrahmaNya subrahmaNyAmAhvaya pratiprasthAtaH savanIyAnnirvapasveti preSyati 1 prAgvaMM fe pratiprasthAtA savanIyAnnirvapatIndrA ya harivate yavAndhAnAbhya indrA ya pUSaNvate karambhAyendrA ya sarasvatIvate bhAratIvate parivApAyendrA ya vrIhInpuroDAfAya 2 aSTAkapAlaH prAtaHmavanika ekAdafakapAlo mAdhyaMdinIyo dvAdafakapAlastArtIyasavanikaH 3 ekadugdha AmikSAM karoti , nottarayoH savanayoH payasyA 4 siddhamAdhifrayaNAt 5 bhqjyamAnAsu paryagniM karoti 6 dhAnAnAM dvibhAgaM pinaSTi 7 abhUduSA rufatpafurityucyamAne fqNotvagniH samidhA havaM ma iti pracaraNyA juhoti 8 tasyAM punargqhItvA pa iSya hotarmaitrAvaruNasya camasAdhvarya Adra vaikadhanina eta neSTaH patnImabhyudAnaya pratiprasthAtarvasatIvarINAMM hotqcamasaM pUrayitvA dakSiNena hotAramabhiprayamya cAtvAlAnte pratyupAsveti preSyati 9 yathApreSitaM cAtvAlamabhyudAyanti 10 ekadhanina iti savanIyakalafAnAMM saMpraiSa 11 pratiprasthAtA vasatIvarINAM hotqcamasaM pUrayitvA dakSiNena hotAramabhiprayamya cAtvAlAnte kAzkSati 12 ehyudehyagniSTe agraM nayatAMM vAyuSTe madhyaM nayatAMM rudrA vasqSTA yuvA nAmAsi namaste astu mA mA hiMM sIriti neSTA patnIma-bhyudAnayati pAnnejanapANinIm 13 yatra hotuH prAtaranuvAkamanubruvata upafq-NuyAttadapo'dhvaryurvahatInAM gqhNIyAt 14 yadi dUre syufcAtvAlAnte gqhNIyAt 15 apsu tqNaM prAsya devIrApo apAM napAdityabhijuhoti 16 kArSyasIti darbherAhutimapaplAvayati 17 maitrAvaruNacamase darbhAnantardhAya samudra sya vo'kSityA unnaya iti pratIpaM camasamupamArayati 18 evamanupUrva MM! savanI-yakalafAn 19 tUSNIM pAnnejanaMM vasUnAMM rudrA NAmityabhimantr! ya patnyai prayachati 20 adhi cAtvAlaM maitrAvaruNacamasIyAnAMM hotqcamasIyAsvavanayati hotq-camasIyAnAM maitrAvaruNacamasIyAsu 21 yathAdhuraM dhuro dhUrbhiH kalpantAmiti pracaraNyA camasau samanakti 22 aparayA dvArA patnI sadaH pravifya vasavo rudrA AdityA iti pafcAnneSTrIyasya sAdayati pAnnejanam 23 havirdhAnama-bhyudAnayantyagrato maitrAvarunacamasIyA hotqcamasIyA vasatIvarIranupUrva MM! savanIyaphalafAn 24 averapo'dhvaryAu iti ceddhotA pqchedutemanannamurutemaM pafyeti pratibrUyAt 25 pracaraNyAgniSTome yamagne pqtsu martyamiti kratukaraNiM juhoti 26 etenokthye paridhimaxjyAdetena SoDafini rarATIM dro NakalafaMM vopaspqfet 27 havirdhAne pracaraNImAdhAya pradhure vaitajjapanhavirdhAnaM prapadyetA-tirAtre vAjapeye'ptoryAmNi 28 audumbare pavitravatyupayAmagqhIto'si prajA-pataye tveti dadhigrahaM gqhNAti 29 asanno hUyate 30 dakSiNena hoturgachati 31 uttareNAbhiprayamya grahaM dakSiNaM paridhisaMdhiM pratyavasthAya yena prajA achidrA ityabhijuhoti 32 tisro jihvasyetyupatiSThate 33 pratiparikramya yathAsthAnaM pAtraMM sAdayati 34 uduhyAdhavanIyaM maitrAvaruNacamasIyA avanIya prAtaH-savanikamavanayati 35 uttarasya havirdhAnasya dakSiNasyA akSadhuro'dha-stAdvasatIvarIH sAdayatyuttarau savanIyakalafau , dakSiNasyottarasyA adhastA-ddhotqcamasaMm sAdayitvA tasminnigrAbhyAH stheti yajamAnaMM vAcayati 36 2

देवेभ्यः प्रातर्यावभ्योऽनुब्रूहि ब्रह्मन्वाचँ यछ सुब्रह्मण्य सुब्रह्मण्यामाह्वय प्रतिप्रस्थातः सवनीयान्निर्वपस्वेति प्रेष्यति १ प्राग्वँ शे प्रतिप्रस्थाता सवनीयान्निर्वपतीन्द्र ?ाय हरिवते यवान्धानाभ्य इन्द्र ?ाय पूषण्वते करम्भायेन्द्र ?ाय सरस्वतीवते भारतीवते परिवापायेन्द्र ?ाय व्रीहीन्पुरोडाशाय २ अष्टाकपालः प्रातःमवनिक एकादशकपालो माध्यंदिनीयो द्वादशकपालस्तार्तीयसवनिकः ३ एकदुग्ध आमिक्षां करोति । नोत्तरयोः सवनयोः पयस्या ४ सिद्धमाधिश्रयणात् ५ भृज्यमानासु पर्यग्निं करोति ६ धानानां द्विभागं पिनष्टि ७ अभूदुषा रुशत्पशुरित्युच्यमाने शृणोत्वग्निः समिधा हवं म इति प्रचरण्या जुहोति ८ तस्यां पुनर्गृहीत्वा प इष्य होतर्मैत्रावरुणस्य चमसाध्वर्य आद्र वैकधनिन एत नेष्टः पत्नीमभ्युदानय प्रतिप्रस्थातर्वसतीवरीणाँ होतृचमसं पूरयित्वा दक्षिणेन होतारमभिप्रयम्य चात्वालान्ते प्रत्युपास्वेति प्रेष्यति ९ यथाप्रेषितं चात्वालमभ्युदायन्ति १० एकधनिन इति सवनीयकलशानाँ संप्रैष ११ प्रतिप्रस्थाता वसतीवरीणां होतृचमसं पूरयित्वा दक्षिणेन होतारमभिप्रयम्य चात्वालान्ते काङ्क्षति १२ एह्युदेह्यग्निष्टे अग्रं नयताँ वायुष्टे मध्यं नयताँ रुद्र ?ावसृष्टा युवा नामासि नमस्ते अस्तु मा मा हिँ सीरिति नेष्टा पत्नीम-भ्युदानयति पान्नेजनपाणिनीम् १३ यत्र होतुः प्रातरनुवाकमनुब्रुवत उपशृ-णुयात्तदपोऽध्वर्युर्वहतीनां गृह्णीयात् १४ यदि दूरे स्युश्चात्वालान्ते गृह्णीयात् १५ अप्सु तृणं प्रास्य देवीरापो अपां नपादित्यभिजुहोति १६ कार्ष्यसीति दर्भेराहुतिमपप्लावयति १७ मैत्रावरुणचमसे दर्भानन्तर्धाय समुद्र स्य वोऽक्षित्या उन्नय इति प्रतीपं चमसमुपमारयति १८ एवमनुपूर्वँ सवनी-यकलशान् १९ तूष्णीं पान्नेजनँ वसूनाँ रुद्र ?ाणामित्यभिम न्त्र्?य पत्न्यै प्रयछति २० अधि चात्वालं मैत्रावरुणचमसीयानाँ होतृचमसीयास्ववनयति होतृ-चमसीयानां मैत्रावरुणचमसीयासु २१ यथाधुरं धुरो धूर्भिः कल्पन्तामिति प्रचरण्या चमसौ समनक्ति २२ अपरया द्वारा पत्नी सदः प्रविश्य वसवो रुद्र ?ा आदित्या इति पश्चान्नेष्ट्रीयस्य सादयति पान्नेजनम् २३ हविर्धानम-भ्युदानयन्त्यग्रतो मैत्रावरुनचमसीया होतृचमसीया वसतीवरीरनुपूर्वँ सवनीयफलशान् २४ अवेरपोऽध्वर्याउ इति चेद्धोता पृछेदुतेमनन्नमुरुतेमं पश्येति प्रतिब्रूयात् २५ प्रचरण्याग्निष्टोमे यमग्ने पृत्सु मर्त्यमिति क्रतुकरणिं जुहोति २६ एतेनोक्थ्ये परिधिमञ्ज्यादेतेन षोडशिनि रराटीं द्र ?ोणकलशँ वोपस्पृशेत् २७ हविर्धाने प्रचरणीमाधाय प्रधुरे वैतज्जपन्हविर्धानं प्रपद्येता-तिरात्रे वाजपेयेऽप्तोर्याम्णि २८ औदुम्बरे पवित्रवत्युपयामगृहीतोऽसि प्रजा-पतये त्वेति दधिग्रहं गृह्णाति २९ असन्नो हूयते ३० दक्षिणेन होतुर्गछति ३१ उत्तरेणाभिप्रयम्य ग्रहं दक्षिणं परिधिसंधिं प्रत्यवस्थाय येन प्रजा अछिद्र ?ा इत्यभिजुहोति ३२ तिस्रो जिह्वस्येत्युपतिष्ठते ३३ प्रतिपरिक्रम्य यथास्थानं पात्रँ सादयति ३४ उदुह्याधवनीयं मैत्रावरुणचमसीया अवनीय प्रातः-सवनिकमवनयति ३५ उत्तरस्य हविर्धानस्य दक्षिणस्या अक्षधुरोऽध-स्ताद्वसतीवरीः सादयत्युत्तरौ सवनीयकलशौ । दक्षिणस्योत्तरस्या अधस्ता-द्धोतृचमसंम् सादयित्वा तस्मिन्निग्राभ्याः स्थेति यजमानँ वाचयति ३६ २

देवेभ्यः प्रातर्यावभ्योऽनुब्रूहि ब्रह्मन्वाचँ यछ सुब्रह्मण्य सुब्रह्मण्यामाह्वय प्रतिप्रस्थातः सवनीयान्निर्वपस्वेति प्रेष्यति १ प्राग्वँ शे प्रतिप्रस्थाता सवनीयान्निर्वपतीन्द्रा य हरिवते यवान्धानाभ्य इन्द्रा य पूषण्वते करम्भायेन्द्रा य सरस्वतीवते भारतीवते परिवापायेन्द्रा य व्रीहीन्पुरोडाशाय २ अष्टाकपालः प्रातःमवनिक एकादशकपालो माध्यंदिनीयो द्वादशकपालस्तार्तीयसवनिकः ३ एकदुग्ध आमिक्षां करोति । नोत्तरयोः सवनयोः पयस्या ४ सिद्धमाधिश्रयणात् ५ भृज्यमानासु पर्यग्निं करोति ६ धानानां द्विभागं पिनष्टि ७ अभूदुषा रुशत्पशुरित्युच्यमाने शृणोत्वग्निः समिधा हवं म इति प्रचरण्या जुहोति ८ तस्यां पुनर्गृहीत्वा प इष्य होतर्मैत्रावरुणस्य चमसाध्वर्य आद्र वैकधनिन एत नेष्टः पत्नीमभ्युदानय प्रतिप्रस्थातर्वसतीवरीणाँ होतृचमसं पूरयित्वा दक्षिणेन होतारमभिप्रयम्य चात्वालान्ते प्रत्युपास्वेति प्रेष्यति ९ यथाप्रेषितं चात्वालमभ्युदायन्ति १० एकधनिन इति सवनीयकलशानाँ संप्रैष ११ प्रतिप्रस्थाता वसतीवरीणां होतृचमसं पूरयित्वा दक्षिणेन होतारमभिप्रयम्य चात्वालान्ते काङ्क्षति १२ एह्युदेह्यग्निष्टे अग्रं नयताँ वायुष्टे मध्यं नयताँ रुद्रा वसृष्टा युवा नामासि नमस्ते अस्तु मा मा हिँ सीरिति नेष्टा पत्नीम-भ्युदानयति पान्नेजनपाणिनीम् १३ यत्र होतुः प्रातरनुवाकमनुब्रुवत उपशृ-णुयात्तदपोऽध्वर्युर्वहतीनां गृह्णीयात् १४ यदि दूरे स्युश्चात्वालान्ते गृह्णीयात् १५ अप्सु तृणं प्रास्य देवीरापो अपां नपादित्यभिजुहोति १६ कार्ष्यसीति दर्भेराहुतिमपप्लावयति १७ मैत्रावरुणचमसे दर्भानन्तर्धाय समुद्र स्य वोऽक्षित्या उन्नय इति प्रतीपं चमसमुपमारयति १८ एवमनुपूर्व ँ! सवनी-यकलशान् १९ तूष्णीं पान्नेजनँ वसूनाँ रुद्रा णामित्यभिमन्त्र्! य पत्न्यै प्रयछति २० अधि चात्वालं मैत्रावरुणचमसीयानाँ होतृचमसीयास्ववनयति होतृ-चमसीयानां मैत्रावरुणचमसीयासु २१ यथाधुरं धुरो धूर्भिः कल्पन्तामिति प्रचरण्या चमसौ समनक्ति २२ अपरया द्वारा पत्नी सदः प्रविश्य वसवो रुद्रा आदित्या इति पश्चान्नेष्ट्रीयस्य सादयति पान्नेजनम् २३ हविर्धानम-भ्युदानयन्त्यग्रतो मैत्रावरुनचमसीया होतृचमसीया वसतीवरीरनुपूर्व ँ! सवनीयफलशान् २४ अवेरपोऽध्वर्याउ इति चेद्धोता पृछेदुतेमनन्नमुरुतेमं पश्येति प्रतिब्रूयात् २५ प्रचरण्याग्निष्टोमे यमग्ने पृत्सु मर्त्यमिति क्रतुकरणिं जुहोति २६ एतेनोक्थ्ये परिधिमञ्ज्यादेतेन षोडशिनि रराटीं द्रो णकलशँ वोपस्पृशेत् २७ हविर्धाने प्रचरणीमाधाय प्रधुरे वैतज्जपन्हविर्धानं प्रपद्येता-तिरात्रे वाजपेयेऽप्तोर्याम्णि २८ औदुम्बरे पवित्रवत्युपयामगृहीतोऽसि प्रजा-पतये त्वेति दधिग्रहं गृह्णाति २९ असन्नो हूयते ३० दक्षिणेन होतुर्गछति ३१ उत्तरेणाभिप्रयम्य ग्रहं दक्षिणं परिधिसंधिं प्रत्यवस्थाय येन प्रजा अछिद्रा इत्यभिजुहोति ३२ तिस्रो जिह्वस्येत्युपतिष्ठते ३३ प्रतिपरिक्रम्य यथास्थानं पात्रँ सादयति ३४ उदुह्याधवनीयं मैत्रावरुणचमसीया अवनीय प्रातः-सवनिकमवनयति ३५ उत्तरस्य हविर्धानस्य दक्षिणस्या अक्षधुरोऽध-स्ताद्वसतीवरीः सादयत्युत्तरौ सवनीयकलशौ । दक्षिणस्योत्तरस्या अधस्ता-द्धोतृचमसंम् सादयित्वा तस्मिन्निग्राभ्याः स्थेति यजमानँ वाचयति ३६ २


212

devSy Tv; sivtu" p[sv ”Tyup;\ xusvnm;dÿe 1 g[;v;sITyÉ.mN} y v;c\ yzit 2 iv§\ Sy r;j;nÉmN{ ;y Tv; sOWuÿmÉmit sihry ”²N{ ye>y ”it juhoit 18 yto ót' tt" p;]Syo?vRmuNmOJy;Îi·k;mSy deve>ySTv; mrIÉcpe>y ”it m?ymSy pár/e" p’;dU?vRmuNmOJy;dvOi·k;mSy;Ntrt" p;]Sy;vmOJy;-Tpár/erNtrtoŒvmOJy;t( 19 a;g[;y,Sq;Ly;\ s'p;tmvnyit 20 p[;,;y TveTyup;\ xup;]\ s;dyit ) tâSm¥\ xumvd/;it 21 yÿe som;d;>yÉm-TyvgOhIt;n;' p[itp[Sq;t;\ xuWu Ã*Ã;v\ xU p[TyvsOjit 22 3

devasya tvA savituH prasava ityupAMM fusavanamAdatte 1 grAvAsItyabhima ntr?ya vAcaMM yachati 2 visraMM sya rAjAnamindra ?Aya tvA sqSuttamamiti sahiraNyena pANi-nAbhimqfati 3 upAMM fusavanamupale nidhAya tasminrAjAnaMM sarvaM mimIta indra ?Aya tvAbhimAtighna itiprabhqtibhiH paxcakqtvo yathA kraye 4 fvAtrAH stha vqtratura iti hotqcamasAdupasqjya yatte soma divi jyotirityabhimarfanena satanuM karoti 5 pratiprasthAtAlpIyo'rdhaMM rAjxo vAsasoddhqtya kqSNAjine nidadhAti 6 avIvqdhaMM vo manasA sujAtA qtaprajAtA bhaga idvaH syAma , indre Na devIrvIrudhaH saMM vidAnA anumanyantAMM savanAya somam . iti rAjAnaM niryAtya dvaudvau SaDaMM fUnapAyAtayati 7 tUSNIMM hotqcamasAdupasqjya mA bhairmA saMM vikthA ityupAMM fusavanamudyamya japati 8 dhiSaNe IDite IDethAmityadhiSavaNaphalake abhimantrayate 9 yo'bhiSutasya prathamoH'?MM fuH parApatedA mAskAnsaha prajayA saha pafubhiH saha rAyaspoSeNendri yaM me vIryaM mA nirvadhiSTeti tamabhima ntr?ya pratyAharati 10 mUle'bhiSuNoti , yadi mUlaM na vindettqNaM dAru vAntardadhyAt 11 aSTau kqtvo'bhiSutya vAcaspataye pavasvetyupAMM fupAtre'xjalinA tqtIyagrahamAnayatye vamekAdafakqtvo'bhiSutyaivaM dvAdafakqtvaH 12 avagqhItAnAM pratiprasthAtAsicyamAne dvaudvAvaMM fU antardadhAti 13 madhumatIrnA iSaskqdhIti japati 14 svAMkqto'sItyAdAyottiSThati 15 urvantarikSaMM vIhIti vrajati 16 dakSiNena hoturgachati 17 uttareNAbhiprayamya grahaM dakSiNaM paridhisaMdhiM pratyavasthAya vifvebhya indri yebhya iti juhoti 18 yato hutaM tataH pAtrasyordhvamunmqjyAdvqSTikAmasya devebhyastvA marIcipebhya iti madhyamasya paridheH pafcAdUrdhvamunmqjyAdavqSTikAmasyAntarataH pAtrasyAvamqjyA-tparidherantarato'vamqjyAt 19 AgrAyaNasthAlyAMM saMpAtamavanayati 20 prANAya tvetyupAMM fupAtraMM sAdayati , tasminnaMM fumavadadhAti 21 yatte somAdAbhyami-tyavagqhItAnAM pratiprasthAtAMM fuSu dvaudvAvaMM fU pratyavasqjati 22 3

devasya tvA savituH prasava ityupAMM fusavanamAdatte 1 grAvAsItyabhimantr! ya vAcaMM yachati 2 visraMM sya rAjAnamindrA ya tvA sqSuttamamiti sahiraNyena pANi-nAbhimqfati 3 upAMM fusavanamupale nidhAya tasminrAjAnaMM sarvaM mimIta indrA ya tvAbhimAtighna itiprabhqtibhiH paxcakqtvo yathA kraye 4 fvAtrAH stha vqtratura iti hotqcamasAdupasqjya yatte soma divi jyotirityabhimarfanena satanuM karoti 5 pratiprasthAtAlpIyo'rdha MM! rAjxo vAsasoddhqtya kqSNAjine nidadhAti 6 avIvqdhaMM vo manasA sujAtA qtaprajAtA bhaga idvaH syAma , indre Na devIrvIrudhaH saMM vidAnA anumanyantAMM savanAya somam . iti rAjAnaM niryAtya dvaudvau SaDaMM fUnapAyAtayati 7 tUSNIMM hotqcamasAdupasqjya mA bhairmA saMM vikthA ityupAMM fusavanamudyamya japati 8 dhiSaNe IDite IDethAmityadhiSavaNaphalake abhimantrayate 9 yo'bhiSutasya prathamoH'MM! fuH parApatedA mAskAnsaha prajayA saha pafubhiH saha rAyaspoSeNendri yaM me vIryaM mA nirvadhiSTeti tamabhimantr! ya pratyAharati 10 mUle'bhiSuNoti , yadi mUlaM na vindettqNaM dAru vAntardadhyAt 11 aSTau kqtvo'bhiSutya vAcaspataye pavasvetyupAMM fupAtre'xjalinA tqtIyagrahamAnayatye vamekAdafakqtvo'bhiSutyaivaM dvAdafakqtvaH 12 avagqhItAnAM pratiprasthAtAsicyamAne dvaudvAvaMM fU antardadhAti 13 madhumatIrnA iSaskqdhIti japati 14 svAMkqto'sItyAdAyottiSThati 15 urvantarikSaMM vIhIti vrajati 16 dakSiNena hoturgachati 17 uttareNAbhiprayamya grahaM dakSiNaM paridhisaMdhiM pratyavasthAya vifvebhya indri yebhya iti juhoti 18 yato hutaM tataH pAtrasyordhvamunmqjyAdvqSTikAmasya devebhyastvA marIcipebhya iti madhyamasya paridheH pafcAdUrdhvamunmqjyAdavqSTikAmasyAntarataH pAtrasyAvamqjyA-tparidherantarato'vamqjyAt 19 AgrAyaNasthAlyAMM saMpAtamavanayati 20 prANAya tvetyupAMM fupAtraMM sAdayati , tasminnaMM fumavadadhAti 21 yatte somAdAbhyami-tyavagqhItAnAM pratiprasthAtAMM fuSu dvaudvAvaMM fU pratyavasqjati 22 3

देवस्य त्वा सवितुः प्रसव इत्युपाँ शुसवनमादत्ते १ ग्रावासीत्यभिम न्त्र्?य वाचँ यछति २ विस्रँ स्य राजानमिन्द्र ?ाय त्वा सृषुत्तममिति सहिरण्येन पाणि-नाभिमृशति ३ उपाँ शुसवनमुपले निधाय तस्मिन्राजानँ सर्वं मिमीत इन्द्र ?ाय त्वाभिमातिघ्न इतिप्रभृतिभिः पञ्चकृत्वो यथा क्रये ४ श्वात्राः स्थ वृत्रतुर इति होतृचमसादुपसृज्य यत्ते सोम दिवि ज्योतिरित्यभिमर्शनेन सतनुं करोति ५ प्रतिप्रस्थाताल्पीयोऽर्धँ राज्ञो वाससोद्धृत्य कृष्णाजिने निदधाति ६ अवीवृधँ वो मनसा सुजाता ऋतप्रजाता भग इद्वः स्याम । इन्द्रे ण देवीर्वीरुधः सँ विदाना अनुमन्यन्ताँ सवनाय सोमम् ॥ इति राजानं निर्यात्य द्वौद्वौ षडँ शूनपायातयति ७ तूष्णीँ होतृचमसादुपसृज्य मा भैर्मा सँ विक्था इत्युपाँ शुसवनमुद्यम्य जपति ८ धिषणे ईडिते ईडेथामित्यधिषवणफलके अभिमन्त्रयते ९ योऽभिषुतस्य प्रथमोःऽ?ँ शुः परापतेदा मास्कान्सह प्रजया सह पशुभिः सह रायस्पोषेणेन्द्रि यं मे वीर्यं मा निर्वधिष्टेति तमभिम न्त्र्?य प्रत्याहरति १० मूलेऽभिषुणोति । यदि मूलं न विन्देत्तृणं दारु वान्तर्दध्यात् ११ अष्टौ कृत्वोऽभिषुत्य वाचस्पतये पवस्वेत्युपाँ शुपात्रेऽञ्जलिना तृतीयग्रहमानयत्ये वमेकादशकृत्वोऽभिषुत्यैवं द्वादशकृत्वः १२ अवगृहीतानां प्रतिप्रस्थातासिच्यमाने द्वौद्वावँ शू अन्तर्दधाति १३ मधुमतीर्ना इषस्कृधीति जपति १४ स्वांकृतोऽसीत्यादायोत्तिष्ठति १५ उर्वन्तरिक्षँ वीहीति व्रजति १६ दक्षिणेन होतुर्गछति १७ उत्तरेणाभिप्रयम्य ग्रहं दक्षिणं परिधिसंधिं प्रत्यवस्थाय विश्वेभ्य इन्द्रि येभ्य इति जुहोति १८ यतो हुतं ततः पात्रस्योर्ध्वमुन्मृज्याद्वृष्टिकामस्य देवेभ्यस्त्वा मरीचिपेभ्य इति मध्यमस्य परिधेः पश्चादूर्ध्वमुन्मृज्यादवृष्टिकामस्यान्तरतः पात्रस्यावमृज्या-त्परिधेरन्तरतोऽवमृज्यात् १९ आग्रायणस्थाल्याँ संपातमवनयति २० प्राणाय त्वेत्युपाँ शुपात्रँ सादयति । तस्मिन्नँ शुमवदधाति २१ यत्ते सोमादाभ्यमि-त्यवगृहीतानां प्रतिप्रस्थाताँ शुषु द्वौद्वावँ शू प्रत्यवसृजति २२ ३

देवस्य त्वा सवितुः प्रसव इत्युपाँ शुसवनमादत्ते १ ग्रावासीत्यभिमन्त्र्! य वाचँ यछति २ विस्रँ स्य राजानमिन्द्रा य त्वा सृषुत्तममिति सहिरण्येन पाणि-नाभिमृशति ३ उपाँ शुसवनमुपले निधाय तस्मिन्राजानँ सर्वं मिमीत इन्द्रा य त्वाभिमातिघ्न इतिप्रभृतिभिः पञ्चकृत्वो यथा क्रये ४ श्वात्राः स्थ वृत्रतुर इति होतृचमसादुपसृज्य यत्ते सोम दिवि ज्योतिरित्यभिमर्शनेन सतनुं करोति ५ प्रतिप्रस्थाताल्पीयोऽर्ध ँ! राज्ञो वाससोद्धृत्य कृष्णाजिने निदधाति ६ अवीवृधँ वो मनसा सुजाता ऋतप्रजाता भग इद्वः स्याम । इन्द्रे ण देवीर्वीरुधः सँ विदाना अनुमन्यन्ताँ सवनाय सोमम् ॥ इति राजानं निर्यात्य द्वौद्वौ षडँ शूनपायातयति ७ तूष्णीँ होतृचमसादुपसृज्य मा भैर्मा सँ विक्था इत्युपाँ शुसवनमुद्यम्य जपति ८ धिषणे ईडिते ईडेथामित्यधिषवणफलके अभिमन्त्रयते ९ योऽभिषुतस्य प्रथमोःऽँ! शुः परापतेदा मास्कान्सह प्रजया सह पशुभिः सह रायस्पोषेणेन्द्रि यं मे वीर्यं मा निर्वधिष्टेति तमभिमन्त्र्! य प्रत्याहरति १० मूलेऽभिषुणोति । यदि मूलं न विन्देत्तृणं दारु वान्तर्दध्यात् ११ अष्टौ कृत्वोऽभिषुत्य वाचस्पतये पवस्वेत्युपाँ शुपात्रेऽञ्जलिना तृतीयग्रहमानयत्ये वमेकादशकृत्वोऽभिषुत्यैवं द्वादशकृत्वः १२ अवगृहीतानां प्रतिप्रस्थातासिच्यमाने द्वौद्वावँ शू अन्तर्दधाति १३ मधुमतीर्ना इषस्कृधीति जपति १४ स्वांकृतोऽसीत्यादायोत्तिष्ठति १५ उर्वन्तरिक्षँ वीहीति व्रजति १६ दक्षिणेन होतुर्गछति १७ उत्तरेणाभिप्रयम्य ग्रहं दक्षिणं परिधिसंधिं प्रत्यवस्थाय विश्वेभ्य इन्द्रि येभ्य इति जुहोति १८ यतो हुतं ततः पात्रस्योर्ध्वमुन्मृज्याद्वृष्टिकामस्य देवेभ्यस्त्वा मरीचिपेभ्य इति मध्यमस्य परिधेः पश्चादूर्ध्वमुन्मृज्यादवृष्टिकामस्यान्तरतः पात्रस्यावमृज्या-त्परिधेरन्तरतोऽवमृज्यात् १९ आग्रायणस्थाल्याँ संपातमवनयति २० प्राणाय त्वेत्युपाँ शुपात्रँ सादयति । तस्मिन्नँ शुमवदधाति २१ यत्ते सोमादाभ्यमि-त्यवगृहीतानां प्रतिप्रस्थाताँ शुषु द्वौद्वावँ शू प्रत्यवसृजति २२ ३


214

aÉ.Wv;yopivxNTyÉ/Wv,Sy d²=,t" p[itp[Sq;t; p’;´jm;n ¬ÿrtoŒ?vyuR" purSt;du¥et; 1 tUã,I\ hotOcms;dupsOJy g[;vÉ.rÉ.Wu

abhiSavAyopavifantyadhiSavaNasya dakSiNataH pratiprasthAtA pafcAdyajamAna uttarato'dhvaryuH purastAdunnetA 1 tUSNIMM hotqcamasAdupasqjya grAvabhirabhiSuNvanti 2 tato nigrAbhamupaiti 3 abhiSutAnaMM fUnprAgapAgadharAgudagiti hotqcamase pariplAvayati 4 prapIDya pratyAharati 5 ata UrdhvamunnetA vasatIvarI-NAmupasqjati 6 abhiSuNvanti 7 punarnigrAbhamupaiti 8 tataH saMbharati 9 prapIDyonnetAdhavanIye pariplAvayati 10 tato dohayati 11 abhiSutaMM hotq-camase'vanIya pUrNasya prAtaHsavanike'vanayati 12 prapIDyonnetAdhiSavaNe nivapatyupasqjati 13 abhiSuNvanti 14 caturnigrAbhamupaiti , triH saMbharati 15 yadi navakqtvo nigrAbhamupeyAdupasarjanaprabhqti trirnigrAbhamupaiti saMbharati do- hayati 16 evaM dvitIyaH paryAyastathA tqtIyaH 17 qjISeNa grAvNaH parivapati 18 prAxcamudgAtA dra ?oNakalafaM prohatyatyasyati dafApavitramantarAkSaMM viSkambhaM ca , yaM dviSyAttasyAkSamupahanyAt 19 dafayA dra ?oNakalafaMM saMmArSTi vasavastvA saMmqjantviti prAtaHsavane rudra ?Astveti mAdhyaMdina . AdityAstveti tqtI-yasavane pUtabhqtam 20 grAvasu dra ?oNakalafamAdadhAti , tasyoparyudgA-tAro'dhastAnnAbhi pavitraMM vitanvanti , tasminyajamAno hotqcamasena saMtatAMM fukradhArAMM srAvayatyA dhruvagrahaNAt 21 prAtaHsavanikAdunnetA hotqcama-se'vanayati 22 fukradhArAyA grahAngqhNAtyupabilAnpUrNAnvqSTikAmasya 23 gqhItvA dafayA parimqjya yathAsthAnaMM sAdayati 24 upayAmagqhIto'syantaryacha maghavannityantaryAmaM gqhNAti 25 asanno hUyate 26 uttareNa hoturgachati 27 dakSiNenAbhiprayamya grahamuttaraM paridhisaMdhiM pratyqjustiSThanvAktvASTviti juhoti 28 vyAkhyAtamunmArjanam 29 apAnAya tvetyantaryAmapAtraMM sUdavatsAdayati . vyAnAya tvetyupAMM fusavanam 30 udita upAMM fvantaryAmau juhoti 31 yadi tvareta purodayAdupAMM fu juhuyAt 32 4

abhiSavAyopavifantyadhiSavaNasya dakSiNataH pratiprasthAtA pafcAdyajamAna uttarato'dhvaryuH purastAdunnetA 1 tUSNIMM hotqcamasAdupasqjya grAvabhirabhiSuNvanti 2 tato nigrAbhamupaiti 3 abhiSutAnaMM fUnprAgapAgadharAgudagiti hotqcamase pariplAvayati 4 prapIDya pratyAharati 5 ata UrdhvamunnetA vasatIvarI-NAmupasqjati 6 abhiSuNvanti 7 punarnigrAbhamupaiti 8 tataH saMbharati 9 prapIDyonnetAdhavanIye pariplAvayati 10 tato dohayati 11 abhiSutaMM hotq-camase'vanIya pUrNasya prAtaHsavanike'vanayati 12 prapIDyonnetAdhiSavaNe nivapatyupasqjati 13 abhiSuNvanti 14 caturnigrAbhamupaiti , triH saMbharati 15 yadi navakqtvo nigrAbhamupeyAdupasarjanaprabhqti trirnigrAbhamupaiti saMbharati do- hayati 16 evaM dvitIyaH paryAyastathA tqtIyaH 17 qjISeNa grAvNaH parivapati 18 prAxcamudgAtA dro NakalafaM prohatyatyasyati dafApavitramantarAkSaMM viSkambhaM ca , yaM dviSyAttasyAkSamupahanyAt 19 dafayA dro NakalafaMM saMmArSTi vasavastvA saMmqjantviti prAtaHsavane rudrA stveti mAdhyaMdina . AdityAstveti tqtI-yasavane pUtabhqtam 20 grAvasu dro NakalafamAdadhAti , tasyoparyudgA-tAro'dhastAnnAbhi pavitraMM vitanvanti , tasminyajamAno hotqcamasena saMtatAMM fukradhArAMM srAvayatyA dhruvagrahaNAt 21 prAtaHsavanikAdunnetA hotqcama-se'vanayati 22 fukradhArAyA grahAngqhNAtyupabilAnpUrNAnvqSTikAmasya 23 gqhItvA dafayA parimqjya yathAsthAnaMM sAdayati 24 upayAmagqhIto'syantaryacha maghavannityantaryAmaM gqhNAti 25 asanno hUyate 26 uttareNa hoturgachati 27 dakSiNenAbhiprayamya grahamuttaraM paridhisaMdhiM pratyqjustiSThanvAktvASTviti juhoti 28 vyAkhyAtamunmArjanam 29 apAnAya tvetyantaryAmapAtraMM sUdavatsAdayati . vyAnAya tvetyupAMM fusavanam 30 udita upAMM fvantaryAmau juhoti 31 yadi tvareta purodayAdupAMM fu juhuyAt 32 4

अभिषवायोपविशन्त्यधिषवणस्य दक्षिणतः प्रतिप्रस्थाता पश्चाद्यजमान उत्तरतोऽध्वर्युः पुरस्तादुन्नेता १ तूष्णीँ होतृचमसादुपसृज्य ग्रावभिरभिषुण्वन्ति २ ततो निग्राभमुपैति ३ अभिषुतानँ शून्प्रागपागधरागुदगिति होतृचमसे परिप्लावयति ४ प्रपीड्य प्रत्याहरति ५ अत ऊर्ध्वमुन्नेता वसतीवरी-णामुपसृजति ६ अभिषुण्वन्ति ७ पुनर्निग्राभमुपैति ८ ततः संभरति ९ प्रपीड्योन्नेताधवनीये परिप्लावयति १० ततो दोहयति ११ अभिषुतँ होतृ-चमसेऽवनीय पूर्णस्य प्रातःसवनिकेऽवनयति १२ प्रपीड्योन्नेताधिषवणे निवपत्युपसृजति १३ अभिषुण्वन्ति १४ चतुर्निग्राभमुपैति । त्रिः संभरति १५ यदि नवकृत्वो निग्राभमुपेयादुपसर्जनप्रभृति त्रिर्निग्राभमुपैति संभरति दो- हयति १६ एवं द्वितीयः पर्यायस्तथा तृतीयः १७ ऋजीषेण ग्राव्णः परिवपति १८ प्राञ्चमुद्गाता द्र ?ोणकलशं प्रोहत्यत्यस्यति दशापवित्रमन्तराक्षँ विष्कम्भं च । यं द्विष्यात्तस्याक्षमुपहन्यात् १९ दशया द्र ?ोणकलशँ संमार्ष्टि वसवस्त्वा संमृजन्त्विति प्रातःसवने रुद्र ?ास्त्वेति माध्यंदिन ॥ आदित्यास्त्वेति तृती-यसवने पूतभृतम् २० ग्रावसु द्र ?ोणकलशमादधाति । तस्योपर्युद्गा-तारोऽधस्तान्नाभि पवित्रँ वितन्वन्ति । तस्मिन्यजमानो होतृचमसेन संतताँ शुक्रधाराँ स्रावयत्या ध्रुवग्रहणात् २१ प्रातःसवनिकादुन्नेता होतृचम-सेऽवनयति २२ शुक्रधाराया ग्रहान्गृह्णात्युपबिलान्पूर्णान्वृष्टिकामस्य २३ गृहीत्वा दशया परिमृज्य यथास्थानँ सादयति २४ उपयामगृहीतोऽस्यन्तर्यछ मघवन्नित्यन्तर्यामं गृह्णाति २५ असन्नो हूयते २६ उत्तरेण होतुर्गछति २७ दक्षिणेनाभिप्रयम्य ग्रहमुत्तरं परिधिसंधिं प्रत्यृजुस्तिष्ठन्वाक्त्वाष्ट्विति जुहोति २८ व्याख्यातमुन्मार्जनम् २९ अपानाय त्वेत्यन्तर्यामपात्रँ सूदवत्सादयति ॥ व्यानाय त्वेत्युपाँ शुसवनम् ३० उदित उपाँ श्वन्तर्यामौ जुहोति ३१ यदि त्वरेत पुरोदयादुपाँ शु जुहुयात् ३२ ४

अभिषवायोपविशन्त्यधिषवणस्य दक्षिणतः प्रतिप्रस्थाता पश्चाद्यजमान उत्तरतोऽध्वर्युः पुरस्तादुन्नेता १ तूष्णीँ होतृचमसादुपसृज्य ग्रावभिरभिषुण्वन्ति २ ततो निग्राभमुपैति ३ अभिषुतानँ शून्प्रागपागधरागुदगिति होतृचमसे परिप्लावयति ४ प्रपीड्य प्रत्याहरति ५ अत ऊर्ध्वमुन्नेता वसतीवरी-णामुपसृजति ६ अभिषुण्वन्ति ७ पुनर्निग्राभमुपैति ८ ततः संभरति ९ प्रपीड्योन्नेताधवनीये परिप्लावयति १० ततो दोहयति ११ अभिषुतँ होतृ-चमसेऽवनीय पूर्णस्य प्रातःसवनिकेऽवनयति १२ प्रपीड्योन्नेताधिषवणे निवपत्युपसृजति १३ अभिषुण्वन्ति १४ चतुर्निग्राभमुपैति । त्रिः संभरति १५ यदि नवकृत्वो निग्राभमुपेयादुपसर्जनप्रभृति त्रिर्निग्राभमुपैति संभरति दो- हयति १६ एवं द्वितीयः पर्यायस्तथा तृतीयः १७ ऋजीषेण ग्राव्णः परिवपति १८ प्राञ्चमुद्गाता द्रो णकलशं प्रोहत्यत्यस्यति दशापवित्रमन्तराक्षँ विष्कम्भं च । यं द्विष्यात्तस्याक्षमुपहन्यात् १९ दशया द्रो णकलशँ संमार्ष्टि वसवस्त्वा संमृजन्त्विति प्रातःसवने रुद्रा स्त्वेति माध्यंदिन ॥ आदित्यास्त्वेति तृती-यसवने पूतभृतम् २० ग्रावसु द्रो णकलशमादधाति । तस्योपर्युद्गा-तारोऽधस्तान्नाभि पवित्रँ वितन्वन्ति । तस्मिन्यजमानो होतृचमसेन संतताँ शुक्रधाराँ स्रावयत्या ध्रुवग्रहणात् २१ प्रातःसवनिकादुन्नेता होतृचम-सेऽवनयति २२ शुक्रधाराया ग्रहान्गृह्णात्युपबिलान्पूर्णान्वृष्टिकामस्य २३ गृहीत्वा दशया परिमृज्य यथास्थानँ सादयति २४ उपयामगृहीतोऽस्यन्तर्यछ मघवन्नित्यन्तर्यामं गृह्णाति २५ असन्नो हूयते २६ उत्तरेण होतुर्गछति २७ दक्षिणेनाभिप्रयम्य ग्रहमुत्तरं परिधिसंधिं प्रत्यृजुस्तिष्ठन्वाक्त्वाष्ट्विति जुहोति २८ व्याख्यातमुन्मार्जनम् २९ अपानाय त्वेत्यन्तर्यामपात्रँ सूदवत्सादयति ॥ व्यानाय त्वेत्युपाँ शुसवनम् ३० उदित उपाँ श्वन्तर्यामौ जुहोति ३१ यदि त्वरेत पुरोदयादुपाँ शु जुहुयात् ३२ ४


218

è?vRmNty;Rm;í[h;g[;É, 1 yid rq'trs;m; som" Sy;dwN{ v;yv[;g[;-Ng[h;NgOðIy;´id bOhTs;m; xu£;g[;Nyid jgTs;m;g[;y,;g[;n( 2 yo JyeÏbN/uárTy;»;t' g[h;g[m( 3 EeN{ v;yv' gOð;Ty; v;yo .UWeTy/Rg[-hÉmN{ v;yU ”me sut; ”it xeWmeW te yoin" sjoWo>y;' Tveit s;dyit 4 ymNymwN{ v;yv;TpUv| gOðIy;dwN{ v;yv\ s;dÉyTv; t\ s;dyet( 5 ay\ v;' Ém];v¨,eit mw];v¨,' gOhITv; êtxIten pys; ÅI,;TyeW te yoinA³t;-yu>y;' Tveit s;dyit 6 ay\ ven ”it xu£ù gOhITv; ihrySTveit s;dyit 8 y a;g[;y,Sq;Ly;\ somSt\ hotOcmseŒvnIy ye dev; idVyek;dx SqeTy;g[;y,' Ã;>y;' /;r;>y;' gOð;Ty;g[;y,oŒÉs Sv;g[;y, ”TyÉ.mN} yop;\ xu ih®›ª›it i]rÉ.ihûŽTy v;c\ ivsOJywW te yoinivRe>ySTv; deve>y ”it s;dyit 9 ¬py;mgOhItoŒsIN{ ;y Tv; bOhÃt ”TyuKQy' gOð;TyeW te yoinárN{ ;y Tveit s;dyit 10 mU/;Rn' idv ”it /[uv' gOð;it Ð /[uvoŒÉs /[uv²=itárTyÉ.mN} ywW te yoinvwR;nr;y s;dyTy; yuãk;mSy ihrySTv; deve>y ”it pUt.Otm( 16 { Ps’SkNdeTyÉ.to { o,klx\ Sk¥mÉ.mN]yte 17 s¢hot;r' mns;-nu&Ty juhoit 18 p[Stotv;Rc\ yzo¥etyR a;/vnIye r;j; t' p[;\ s'p;vySveit p[eãyit 19 5

UrdhvamantaryAmAdgrahAgrANi 1 yadi rathaMtarasAmA somaH syAdaindra vAyavrAgrA-ngrahAngqhNIyAdyadi bqhatsAmA fukrAgrAnyadi jagatsAmAgrAyaNAgrAn 2 yo jyeSThabandhurityAmnAtaM grahAgram 3 aindra vAyavaM gqhNAtyA vAyo bhUSetyardhagra-hamindra vAyU ime sutA iti feSameSa te yoniH sajoSobhyAM tveti sAdayati 4 yamanyamaindra vAyavAtpUrvaM gqhNIyAdaindra vAyavaMM sAdayitvA taMM sAdayet 5 ayaMM vAM mitrAvaruNeti maitrAvaruNaM gqhItvA fqtafItena payasA frINAtyeSa te yonirqtA-yubhyAM tveti sAdayati 6 ayaMM vena iti fukraM gqhItvA hiraNyena frINAtyeSa te yonirvIratAyai tveti sAdayati 7 taM pratnatheti manthinaM gqhItvAna-bhidhvaMM sayanpAtrANi saktubhiH frINAtyeSa te yoniH prajAbhyastveti sAdayati 8 ya AgrAyaNasthAlyAMM somastaMM hotqcamase'vanIya ye devA divyekAdafa sthetyAgrAyaNaM dvAbhyAM dhArAbhyAM gqhNAtyAgrAyaNo'si svAgrAyaNa ityabhima ntr?yopAMM fu hizziti trirabhihizkqtya vAcaMM visqjyaiSa te yonirvifvebhyastvA devebhya iti sAdayati 9 upayAmagqhIto'sIndra ?Aya tvA bqhadvata ityukthyaM gqhNAtyeSa te yonirindra ?Aya tveti sAdayati 10 mUrdhAnaM diva iti dhruvaM gqhNAti . dhruvo'si dhruvakSitirityabhima ntr?yaiSa te yonirvaifvAnarAya sAdayatyA yuSkAmasya hiraNye 11 rAjaputro dhruvaM gopAyati 12 yaM dviSyAttasya dhruvaM pravartayet 13 yaH prAtaHsavanike somastaMM hotqcamase'vanIyAtipAvya rAjAnaM prapIDya pavitraM pArfvato nidadhAti 14 pariplavayA dra ?oNakala-fAtpUtabhqtyavanIya dafayA parimqjya yathAsthAnaMM sAdayati 15 upayA-magqhIto'si prajApataye tveti dra ?oNakalafamabhimqfatyupayAmagqhIto'sIndra ?Aya tvetyAdhavanIyamupayAmagqhIto'si vifvebhyastvA devebhya iti pUtabhqtam 16 dra psafcaskandetyabhito dra ?oNakalafaMM skannamabhimantrayate 17 saptahotAraM manasA-nudrutya juhoti 18 prastotarvAcaMM yachonnetarya AdhavanIye rAjA taM prAxcaMM saMpAvayasveti preSyati 19 5

UrdhvamantaryAmAdgrahAgrANi 1 yadi rathaMtarasAmA somaH syAdaindra vAyavrAgrA-ngrahAngqhNIyAdyadi bqhatsAmA fukrAgrAnyadi jagatsAmAgrAyaNAgrAn 2 yo jyeSThabandhurityAmnAtaM grahAgram 3 aindra vAyavaM gqhNAtyA vAyo bhUSetyardhagra-hamindra vAyU ime sutA iti feSameSa te yoniH sajoSobhyAM tveti sAdayati 4 yamanyamaindra vAyavAtpUrvaM gqhNIyAdaindra vAyavaMM sAdayitvA taMM sAdayet 5 ayaMM vAM mitrAvaruNeti maitrAvaruNaM gqhItvA fqtafItena payasA frINAtyeSa te yonirqtA-yubhyAM tveti sAdayati 6 ayaMM vena iti fukraM gqhItvA hiraNyena frINAtyeSa te yonirvIratAyai tveti sAdayati 7 taM pratnatheti manthinaM gqhItvAna-bhidhvaMM sayanpAtrANi saktubhiH frINAtyeSa te yoniH prajAbhyastveti sAdayati 8 ya AgrAyaNasthAlyAMM somastaMM hotqcamase'vanIya ye devA divyekAdafa sthetyAgrAyaNaM dvAbhyAM dhArAbhyAM gqhNAtyAgrAyaNo'si svAgrAyaNa ityabhimantr! yopAMM fu hizziti trirabhihizkqtya vAcaMM visqjyaiSa te yonirvifvebhyastvA devebhya iti sAdayati 9 upayAmagqhIto'sIndrA ya tvA bqhadvata ityukthyaM gqhNAtyeSa te yonirindrA ya tveti sAdayati 10 mUrdhAnaM diva iti dhruvaM gqhNAti . dhruvo'si dhruvakSitirityabhimantr! yaiSa te yonirvaifvAnarAya sAdayatyA yuSkAmasya hiraNye 11 rAjaputro dhruvaM gopAyati 12 yaM dviSyAttasya dhruvaM pravartayet 13 yaH prAtaHsavanike somastaMM hotqcamase'vanIyAtipAvya rAjAnaM prapIDya pavitraM pArfvato nidadhAti 14 pariplavayA dro Nakala-fAtpUtabhqtyavanIya dafayA parimqjya yathAsthAnaMM sAdayati 15 upayA-magqhIto'si prajApataye tveti dro NakalafamabhimqfatyupayAmagqhIto'sIndrA ya tvetyAdhavanIyamupayAmagqhIto'si vifvebhyastvA devebhya iti pUtabhqtam 16 dra psafcaskandetyabhito dro NakalafaMM skannamabhimantrayate 17 saptahotAraM manasA-nudrutya juhoti 18 prastotarvAcaMM yachonnetarya AdhavanIye rAjA taM prAxcaMM saMpAvayasveti preSyati 19 5

ऊर्ध्वमन्तर्यामाद्ग्रहाग्राणि १ यदि रथंतरसामा सोमः स्यादैन्द्र वायव्राग्रा-न्ग्रहान्गृह्णीयाद्यदि बृहत्सामा शुक्राग्रान्यदि जगत्सामाग्रायणाग्रान् २ यो ज्येष्ठबन्धुरित्याम्नातं ग्रहाग्रम् ३ ऐन्द्र वायवं गृह्णात्या वायो भूषेत्यर्धग्र-हमिन्द्र वायू इमे सुता इति शेषमेष ते योनिः सजोषोभ्यां त्वेति सादयति ४ यमन्यमैन्द्र वायवात्पूर्वं गृह्णीयादैन्द्र वायवँ सादयित्वा तँ सादयेत् ५ अयँ वां मित्रावरुणेति मैत्रावरुणं गृहीत्वा शृतशीतेन पयसा श्रीणात्येष ते योनिरृता-युभ्यां त्वेति सादयति ६ अयँ वेन इति शुक्रं गृहीत्वा हिरण्येन श्रीणात्येष ते योनिर्वीरतायै त्वेति सादयति ७ तं प्रत्नथेति मन्थिनं गृहीत्वान-भिध्वँ सयन्पात्राणि सक्तुभिः श्रीणात्येष ते योनिः प्रजाभ्यस्त्वेति सादयति ८ य आग्रायणस्थाल्याँ सोमस्तँ होतृचमसेऽवनीय ये देवा दिव्येकादश स्थेत्याग्रायणं द्वाभ्यां धाराभ्यां गृह्णात्याग्रायणोऽसि स्वाग्रायण इत्यभिम न्त्र्?योपाँ शु हिङ्ङिति त्रिरभिहिङ्कृत्य वाचँ विसृज्यैष ते योनिर्विश्वेभ्यस्त्वा देवेभ्य इति सादयति ९ उपयामगृहीतोऽसीन्द्र ?ाय त्वा बृहद्वत इत्युक्थ्यं गृह्णात्येष ते योनिरिन्द्र ?ाय त्वेति सादयति १० मूर्धानं दिव इति ध्रुवं गृह्णाति ॥ ध्रुवोऽसि ध्रुवक्षितिरित्यभिम न्त्र्?यैष ते योनिर्वैश्वानराय सादयत्या युष्कामस्य हिरण्ये ११ राजपुत्रो ध्रुवं गोपायति १२ यं द्विष्यात्तस्य ध्रुवं प्रवर्तयेत् १३ यः प्रातःसवनिके सोमस्तँ होतृचमसेऽवनीयातिपाव्य राजानं प्रपीड्य पवित्रं पार्श्वतो निदधाति १४ परिप्लवया द्र ?ोणकल-शात्पूतभृत्यवनीय दशया परिमृज्य यथास्थानँ सादयति १५ उपया-मगृहीतोऽसि प्रजापतये त्वेति द्र ?ोणकलशमभिमृशत्युपयामगृहीतोऽसीन्द्र ?ाय त्वेत्याधवनीयमुपयामगृहीतोऽसि विश्वेभ्यस्त्वा देवेभ्य इति पूतभृतम् १६ द्र प्सश्चस्कन्देत्यभितो द्र ?ोणकलशँ स्कन्नमभिमन्त्रयते १७ सप्तहोतारं मनसा-नुद्रुत्य जुहोति १८ प्रस्तोतर्वाचँ यछोन्नेतर्य आधवनीये राजा तं प्राञ्चँ संपावयस्वेति प्रेष्यति १९ ५

ऊर्ध्वमन्तर्यामाद्ग्रहाग्राणि १ यदि रथंतरसामा सोमः स्यादैन्द्र वायव्राग्रा-न्ग्रहान्गृह्णीयाद्यदि बृहत्सामा शुक्राग्रान्यदि जगत्सामाग्रायणाग्रान् २ यो ज्येष्ठबन्धुरित्याम्नातं ग्रहाग्रम् ३ ऐन्द्र वायवं गृह्णात्या वायो भूषेत्यर्धग्र-हमिन्द्र वायू इमे सुता इति शेषमेष ते योनिः सजोषोभ्यां त्वेति सादयति ४ यमन्यमैन्द्र वायवात्पूर्वं गृह्णीयादैन्द्र वायवँ सादयित्वा तँ सादयेत् ५ अयँ वां मित्रावरुणेति मैत्रावरुणं गृहीत्वा शृतशीतेन पयसा श्रीणात्येष ते योनिरृता-युभ्यां त्वेति सादयति ६ अयँ वेन इति शुक्रं गृहीत्वा हिरण्येन श्रीणात्येष ते योनिर्वीरतायै त्वेति सादयति ७ तं प्रत्नथेति मन्थिनं गृहीत्वान-भिध्वँ सयन्पात्राणि सक्तुभिः श्रीणात्येष ते योनिः प्रजाभ्यस्त्वेति सादयति ८ य आग्रायणस्थाल्याँ सोमस्तँ होतृचमसेऽवनीय ये देवा दिव्येकादश स्थेत्याग्रायणं द्वाभ्यां धाराभ्यां गृह्णात्याग्रायणोऽसि स्वाग्रायण इत्यभिमन्त्र्! योपाँ शु हिङ्ङिति त्रिरभिहिङ्कृत्य वाचँ विसृज्यैष ते योनिर्विश्वेभ्यस्त्वा देवेभ्य इति सादयति ९ उपयामगृहीतोऽसीन्द्रा य त्वा बृहद्वत इत्युक्थ्यं गृह्णात्येष ते योनिरिन्द्रा य त्वेति सादयति १० मूर्धानं दिव इति ध्रुवं गृह्णाति ॥ ध्रुवोऽसि ध्रुवक्षितिरित्यभिमन्त्र्! यैष ते योनिर्वैश्वानराय सादयत्या युष्कामस्य हिरण्ये ११ राजपुत्रो ध्रुवं गोपायति १२ यं द्विष्यात्तस्य ध्रुवं प्रवर्तयेत् १३ यः प्रातःसवनिके सोमस्तँ होतृचमसेऽवनीयातिपाव्य राजानं प्रपीड्य पवित्रं पार्श्वतो निदधाति १४ परिप्लवया द्रो णकल-शात्पूतभृत्यवनीय दशया परिमृज्य यथास्थानँ सादयति १५ उपया-मगृहीतोऽसि प्रजापतये त्वेति द्रो णकलशमभिमृशत्युपयामगृहीतोऽसीन्द्रा य त्वेत्याधवनीयमुपयामगृहीतोऽसि विश्वेभ्यस्त्वा देवेभ्य इति पूतभृतम् १६ द्र प्सश्चस्कन्देत्यभितो द्रो णकलशँ स्कन्नमभिमन्त्रयते १७ सप्तहोतारं मनसा-नुद्रुत्य जुहोति १८ प्रस्तोतर्वाचँ यछोन्नेतर्य आधवनीये राजा तं प्राञ्चँ संपावयस्वेति प्रेष्यति १९ ५


221

hiv/;Rn;d?y;St;v;Tp[h;,;" spR²Nt 1 a?vy|u p[Stot;Nv;r.te p[Stot;rmuí;toí;t;r' p[itht;R p[itht;Rr' mw];v¨,o mw];v¨,\ yjm;no yjm;n' b[÷; 2 mno JyoitvR/Rt;' .UitárTyet;>y;' tUã,Imupcárt' pOWd;Jy' ju×it 3 v;gg[eg; ag[e y;TvOjug; deve>yo yxo mÉy d/tI p[;,;NpxuWu p[j;' mÉy c yjm;ne ceTy?vyuRrg[to d.Rmui·m;yuv;n" spRit 4 a;St;v' p[;Pyopivx²Nt p[Stotu" sVymnu yjm;no d²=,mNv?vyuR" 5 p[Sto]e d.Rmui·' p[yzNsom" pvt ”it Sto]mup;kroit 6 n;?vyuR¨pg;y;t( 7 dxhot;r\ yjm;no jpit purSt;Šihãpvm;nSy vSVyw ih•ivRit c XyenoŒÉs g;y]zNd; anu Tv;r.e SvâSt m; s'p;ryeit c 8 Stoãym;, ¬¥et; pUt.Oit piv]\ ivtTy;vnyTy;/vnIym 9 dxy; pármOJy yq;Sq;n' NyuBjit 10 y' iÃãy;ÿ' bihãpvm;n;Tpárb;/et 11 StuteŒ¦I-d¦IâNvhr bihR" StO,;ih puro@;x' al'kÚ¨ p[itp[Sq;t" pxumupkLpySveit p[eãyit 12 a;¦I/[Iy;d©;r;n;¦I/[o ho]Iyp[.Oit yq;Nyu¢' É/ãy;' Tveit s;dyit 14 ivã,o Tv' no aNtm" xmR yz yx’ p[ te /;r; m/u’ut ¬Ts' duîte a²=itm( Ð ”it vwã,Vy; p;];É, s'mOXyoTÕãy rx;n;' i]vOt; yUp' párvIy pxUnup;kroTy;¦eymjmɦ·om EN{ ;¦' iÃtIymuKQy EeN{ \ vOâã,' tOtIy\ Wo@²xin s;rSvtI' meWI' ctuqIRmtIr;]e 15 Ésõm; p[vr;t( 16 a·;iv?mxkl;n;d;y;Å;vmOtup[wW;idÉ.vOR,Ite ) yq;»;t\ hot;rmɐ-n;?vyUR a;?vyRv;idTy?vyuR¨p;\ Xy;Tmno n;m gOhITv; p[itp[Sq;tu’ m;nuW;ivTyu°w" xklm¦;v?ySyTyɦr¦Id;¦I/[;idTy;¦I/[' Ð Ém];-v¨,* p[x;St;r* p[x;S];idit p[x;St;rÉmN{ o b[÷; b[;÷,;idit b[;÷,;z\ isn' Ð m¨t" pot;r" po];idit pot;r' Ð ¦;vo ne·^Iyo ne·^;idit ne·;rmɦdwRvIn;\ ivx;' purEt;y\ suNvNyjm;no mnuãy;,;' tyorSqUár ,* g;hRpTy' dId;yHxt\ ihm; Ã; yU r;/;\ És s'pO;n; as'pO;n* tNvStNm ”Ty;h yjm;n" 17 p[vOt" p[vOto ju·o v;co .Uy;sÉmit §uve, Sv;h; srSvTy; ”it iÃtIymOc; Stom\ sm/Ryeit tOtIym( 18 n svnIye pxupuro@;xmnuinvRpit 19 Ésõm; vp;y; hom;t( 20 ót;y;\ vp;y;' c;Tv;le m;jRÉyTv; É/ã

havirdhAnAdadhyAstAvAtprahANAH sarpanti 1 adhvaryuM prastotAnvArabhate prastotAramudgAtodgAtAraM pratihartA pratihartAraM maitrAvaruNo maitrAvaruNaMM yajamAno yajamAnaM brahmA 2 mano jyotirvardhatAM bhUtirityetAbhyAM tUSNImupacaritaM pqSadAjyaM juhvati 3 vAgagregA agre yAtvqjugA devebhyo yafo mayi dadhatI prANAnpafuSu prajAM mayi ca yajamAne cetyadhvaryuragrato darbhamuSTimAyuvAnaH sarpati 4 AstAvaM prApyopavifanti prastotuH savyamanu yajamAno dakSiNamanvadhvaryuH 5 prastotre darbhamuSTiM prayachansomaH pavata iti stotramupAkaroti 6 nAdhvaryurupagAyAt 7 dafahotAraMM yajamAno japati purastAdbahiSpavamAnasya vasvyai hizkurviti ca fyeno'si gAyatrachandA anu tvArabhe svasti mA saMpArayeti ca 8 stoSyamANa unnetA pUtabhqti pavitraMM vitatyAvanayatyAdhavanIyama 9 dafayA parimqjya yathAsthAnaM nyubjati 10 yaM dviSyAttaM bahiSpavamAnAtparibAdheta 11 stute'gnI-dagnInvihara barhiH stqNAhi puroDAfaM alaMkuru pratiprasthAtaH pafumupakalpayasveti preSyati 12 AgnIdhrIyAdazgArAnAgnIdhro hotrIyaprabhqti yathAnyuptaM dhiSNyeSu vihqtya pUrvaiH sAMkAfanadvAraiH pravifyottareNa hotrIyaM parikramya saMtatAmulaparAjiMM stqNAti pqSThyAfazkoradhyottaravedeH 13 pariplavayA dra ?oNakalafAdgrahaM gqhNAti yA vAM kafetyAfvinameSa te yonirmAdhvIbhyAM tveti sAdayati 14 viSNo tvaM no antamaH farma yacha yafafca pra te dhArA madhufcuta utsaM duhrate akSitim . iti vaiSNavyA pAtrANi saMmqfyotkqSya rafAnAM trivqtA yUpaM parivIya pafUnupAkarotyAgneyamajamagniSToma endra ?AgnaM dvitIyamukthya aindraMM vqSNiM tqtIyaMM SoDafini sArasvatIM meSIM caturthImatIrAtre 15 siddhamA pravarAt 16 aSTAvidhmafakalAnAdAyAfrAvamqtupraiSAdibhirvqNIte , yathAmnAtaMM hotAramafvi-nAdhvaryU AdhvaryavAdityadhvaryurupAMM fyAtmano nAma gqhItvA pratiprasthAtufca mAnuSAvityuccaiH fakalamagnAvadhyasyatyagniragnIdAgnIdhrAdityAgnIdhraM . mitrA-varuNau prafAstArau prafAstrAditi prafAstAramindra ?o brahmA brAhmaNAditi brAhmaNAchaMM sinaM . marutaH potAraH potrAditi potAraM . gnAvo neSTrIyo neSTrAditi neSTAramagnirdaivInAMM vifAM puraetAyaMM sunvanyajamAno manuSyANAM tayorasthUri Nau gArhapatyaM dIdAyaxfataMM himA dvA yU rAdhAMM si saMpqxcAnA asaMpqxcAnau tanvastanma ityAha yajamAnaH 17 pravqtaH pravqto juSTo vAco bhUyAsamiti sruveNa svAhA sarasvatyA iti dvitIyamqcA stomaMM samardhayeti tqtIyam 18 na savanIye pafupuroDAfamanunirvapati 19 siddhamA vapAyA homAt 20 hutAyAMM vapAyAM cAtvAle mArjayitvA dhiSNyAnupatiSThanta qtvijo yajamAnafca 21 6

havirdhAnAdadhyAstAvAtprahANAH sarpanti 1 adhvaryuM prastotAnvArabhate prastotAramudgAtodgAtAraM pratihartA pratihartAraM maitrAvaruNo maitrAvaruNaMM yajamAno yajamAnaM brahmA 2 mano jyotirvardhatAM bhUtirityetAbhyAM tUSNImupacaritaM pqSadAjyaM juhvati 3 vAgagregA agre yAtvqjugA devebhyo yafo mayi dadhatI prANAnpafuSu prajAM mayi ca yajamAne cetyadhvaryuragrato darbhamuSTimAyuvAnaH sarpati 4 AstAvaM prApyopavifanti prastotuH savyamanu yajamAno dakSiNamanvadhvaryuH 5 prastotre darbhamuSTiM prayachansomaH pavata iti stotramupAkaroti 6 nAdhvaryurupagAyAt 7 dafahotAraMM yajamAno japati purastAdbahiSpavamAnasya vasvyai hizkurviti ca fyeno'si gAyatrachandA anu tvArabhe svasti mA saMpArayeti ca 8 stoSyamANa unnetA pUtabhqti pavitraMM vitatyAvanayatyAdhavanIyama 9 dafayA parimqjya yathAsthAnaM nyubjati 10 yaM dviSyAttaM bahiSpavamAnAtparibAdheta 11 stute'gnI-dagnInvihara barhiH stqNAhi puroDAfaM alaMkuru pratiprasthAtaH pafumupakalpayasveti preSyati 12 AgnIdhrIyAdazgArAnAgnIdhro hotrIyaprabhqti yathAnyuptaM dhiSNyeSu vihqtya pUrvaiH sAMkAfanadvAraiH pravifyottareNa hotrIyaM parikramya saMtatAmulaparAjiMM stqNAti pqSThyAfazkoradhyottaravedeH 13 pariplavayA dro NakalafAdgrahaM gqhNAti yA vAM kafetyAfvinameSa te yonirmAdhvIbhyAM tveti sAdayati 14 viSNo tvaM no antamaH farma yacha yafafca pra te dhArA madhufcuta utsaM duhrate akSitim . iti vaiSNavyA pAtrANi saMmqfyotkqSya rafAnAM trivqtA yUpaM parivIya pafUnupAkarotyAgneyamajamagniSToma endrA gnaM dvitIyamukthya aindra MM! vqSNiM tqtIyaMM SoDafini sArasvatIM meSIM caturthImatIrAtre 15 siddhamA pravarAt 16 aSTAvidhmafakalAnAdAyAfrAvamqtupraiSAdibhirvqNIte , yathAmnAtaMM hotAramafvi-nAdhvaryU AdhvaryavAdityadhvaryurupAMM fyAtmano nAma gqhItvA pratiprasthAtufca mAnuSAvityuccaiH fakalamagnAvadhyasyatyagniragnIdAgnIdhrAdityAgnIdhraM . mitrA-varuNau prafAstArau prafAstrAditi prafAstAramindro brahmA brAhmaNAditi brAhmaNAchaMM sinaM . marutaH potAraH potrAditi potAraM . gnAvo neSTrIyo neSTrAditi neSTAramagnirdaivInAMM vifAM puraetAyaMM sunvanyajamAno manuSyANAM tayorasthUri Nau gArhapatyaM dIdAyaxfataMM himA dvA yU rAdhAMM si saMpqxcAnA asaMpqxcAnau tanvastanma ityAha yajamAnaH 17 pravqtaH pravqto juSTo vAco bhUyAsamiti sruveNa svAhA sarasvatyA iti dvitIyamqcA stomaMM samardhayeti tqtIyam 18 na savanIye pafupuroDAfamanunirvapati 19 siddhamA vapAyA homAt 20 hutAyAMM vapAyAM cAtvAle mArjayitvA dhiSNyAnupatiSThanta qtvijo yajamAnafca 21 6

हविर्धानादध्यास्तावात्प्रहाणाः सर्पन्ति १ अध्वर्युं प्रस्तोतान्वारभते प्रस्तोतारमुद्गातोद्गातारं प्रतिहर्ता प्रतिहर्तारं मैत्रावरुणो मैत्रावरुणँ यजमानो यजमानं ब्रह्मा २ मनो ज्योतिर्वर्धतां भूतिरित्येताभ्यां तूष्णीमुपचरितं पृषदाज्यं जुह्वति ३ वागग्रेगा अग्रे यात्वृजुगा देवेभ्यो यशो मयि दधती प्राणान्पशुषु प्रजां मयि च यजमाने चेत्यध्वर्युरग्रतो दर्भमुष्टिमायुवानः सर्पति ४ आस्तावं प्राप्योपविशन्ति प्रस्तोतुः सव्यमनु यजमानो दक्षिणमन्वध्वर्युः ५ प्रस्तोत्रे दर्भमुष्टिं प्रयछन्सोमः पवत इति स्तोत्रमुपाकरोति ६ नाध्वर्युरुपगायात् ७ दशहोतारँ यजमानो जपति पुरस्ताद्बहिष्पवमानस्य वस्व्यै हिङ्कुर्विति च श्येनोऽसि गायत्रछन्दा अनु त्वारभे स्वस्ति मा संपारयेति च ८ स्तोष्यमाण उन्नेता पूतभृति पवित्रँ वितत्यावनयत्याधवनीयम ९ दशया परिमृज्य यथास्थानं न्युब्जति १० यं द्विष्यात्तं बहिष्पवमानात्परिबाधेत ११ स्तुतेऽग्नी-दग्नीन्विहर बर्हिः स्तृणाहि पुरोडाशं अलंकुरु प्रतिप्रस्थातः पशुमुपकल्पयस्वेति प्रेष्यति १२ आग्नीध्रीयादङ्गारानाग्नीध्रो होत्रीयप्रभृति यथान्युप्तं धिष्ण्येषु विहृत्य पूर्वैः सांकाशनद्वारैः प्रविश्योत्तरेण होत्रीयं परिक्रम्य संततामुलपराजिँ स्तृणाति पृष्ठ्याशङ्कोरध्योत्तरवेदेः १३ परिप्लवया द्र ?ोणकलशाद्ग्रहं गृह्णाति या वां कशेत्याश्विनमेष ते योनिर्माध्वीभ्यां त्वेति सादयति १४ विष्णो त्वं नो अन्तमः शर्म यछ यशश्च प्र ते धारा मधुश्चुत उत्सं दुह्रते अक्षितिम् ॥ इति वैष्णव्या पात्राणि संमृश्योत्कृष्य रशानां त्रिवृता यूपं परिवीय पशूनुपाकरोत्याग्नेयमजमग्निष्टोम एन्द्र ?ाग्नं द्वितीयमुक्थ्य ऐन्द्रँ वृष्णिं तृतीयँ षोडशिनि सारस्वतीं मेषीं चतुर्थीमतीरात्रे १५ सिद्धमा प्रवरात् १६ अष्टाविध्मशकलानादायाश्रावमृतुप्रैषादिभिर्वृणीते । यथाम्नातँ होतारमश्वि-नाध्वर्यू आध्वर्यवादित्यध्वर्युरुपाँ श्यात्मनो नाम गृहीत्वा प्रतिप्रस्थातुश्च मानुषावित्युच्चैः शकलमग्नावध्यस्यत्यग्निरग्नीदाग्नीध्रादित्याग्नीध्रं ॥ मित्रा-वरुणौ प्रशास्तारौ प्रशास्त्रादिति प्रशास्तारमिन्द्र ?ो ब्रह्मा ब्राह्मणादिति ब्राह्मणाछँ सिनं ॥ मरुतः पोतारः पोत्रादिति पोतारं ॥ ग्नावो नेष्ट्रीयो नेष्ट्रादिति नेष्टारमग्निर्दैवीनाँ विशां पुरएतायँ सुन्वन्यजमानो मनुष्याणां तयोरस्थूरि णौ गार्हपत्यं दीदायञ्शतँ हिमा द्वा यू राधाँ सि संपृञ्चाना असंपृञ्चानौ तन्वस्तन्म इत्याह यजमानः १७ प्रवृतः प्रवृतो जुष्टो वाचो भूयासमिति स्रुवेण स्वाहा सरस्वत्या इति द्वितीयमृचा स्तोमँ समर्धयेति तृतीयम् १८ न सवनीये पशुपुरोडाशमनुनिर्वपति १९ सिद्धमा वपाया होमात् २० हुतायाँ वपायां चात्वाले मार्जयित्वा धिष्ण्यानुपतिष्ठन्त ऋत्विजो यजमानश्च २१ ६

हविर्धानादध्यास्तावात्प्रहाणाः सर्पन्ति १ अध्वर्युं प्रस्तोतान्वारभते प्रस्तोतारमुद्गातोद्गातारं प्रतिहर्ता प्रतिहर्तारं मैत्रावरुणो मैत्रावरुणँ यजमानो यजमानं ब्रह्मा २ मनो ज्योतिर्वर्धतां भूतिरित्येताभ्यां तूष्णीमुपचरितं पृषदाज्यं जुह्वति ३ वागग्रेगा अग्रे यात्वृजुगा देवेभ्यो यशो मयि दधती प्राणान्पशुषु प्रजां मयि च यजमाने चेत्यध्वर्युरग्रतो दर्भमुष्टिमायुवानः सर्पति ४ आस्तावं प्राप्योपविशन्ति प्रस्तोतुः सव्यमनु यजमानो दक्षिणमन्वध्वर्युः ५ प्रस्तोत्रे दर्भमुष्टिं प्रयछन्सोमः पवत इति स्तोत्रमुपाकरोति ६ नाध्वर्युरुपगायात् ७ दशहोतारँ यजमानो जपति पुरस्ताद्बहिष्पवमानस्य वस्व्यै हिङ्कुर्विति च श्येनोऽसि गायत्रछन्दा अनु त्वारभे स्वस्ति मा संपारयेति च ८ स्तोष्यमाण उन्नेता पूतभृति पवित्रँ वितत्यावनयत्याधवनीयम ९ दशया परिमृज्य यथास्थानं न्युब्जति १० यं द्विष्यात्तं बहिष्पवमानात्परिबाधेत ११ स्तुतेऽग्नी-दग्नीन्विहर बर्हिः स्तृणाहि पुरोडाशं अलंकुरु प्रतिप्रस्थातः पशुमुपकल्पयस्वेति प्रेष्यति १२ आग्नीध्रीयादङ्गारानाग्नीध्रो होत्रीयप्रभृति यथान्युप्तं धिष्ण्येषु विहृत्य पूर्वैः सांकाशनद्वारैः प्रविश्योत्तरेण होत्रीयं परिक्रम्य संततामुलपराजिँ स्तृणाति पृष्ठ्याशङ्कोरध्योत्तरवेदेः १३ परिप्लवया द्रो णकलशाद्ग्रहं गृह्णाति या वां कशेत्याश्विनमेष ते योनिर्माध्वीभ्यां त्वेति सादयति १४ विष्णो त्वं नो अन्तमः शर्म यछ यशश्च प्र ते धारा मधुश्चुत उत्सं दुह्रते अक्षितिम् ॥ इति वैष्णव्या पात्राणि संमृश्योत्कृष्य रशानां त्रिवृता यूपं परिवीय पशूनुपाकरोत्याग्नेयमजमग्निष्टोम एन्द्रा ग्नं द्वितीयमुक्थ्य ऐन्द्र ँ! वृष्णिं तृतीयँ षोडशिनि सारस्वतीं मेषीं चतुर्थीमतीरात्रे १५ सिद्धमा प्रवरात् १६ अष्टाविध्मशकलानादायाश्रावमृतुप्रैषादिभिर्वृणीते । यथाम्नातँ होतारमश्वि-नाध्वर्यू आध्वर्यवादित्यध्वर्युरुपाँ श्यात्मनो नाम गृहीत्वा प्रतिप्रस्थातुश्च मानुषावित्युच्चैः शकलमग्नावध्यस्यत्यग्निरग्नीदाग्नीध्रादित्याग्नीध्रं ॥ मित्रा-वरुणौ प्रशास्तारौ प्रशास्त्रादिति प्रशास्तारमिन्द्रो ब्रह्मा ब्राह्मणादिति ब्राह्मणाछँ सिनं ॥ मरुतः पोतारः पोत्रादिति पोतारं ॥ ग्नावो नेष्ट्रीयो नेष्ट्रादिति नेष्टारमग्निर्दैवीनाँ विशां पुरएतायँ सुन्वन्यजमानो मनुष्याणां तयोरस्थूरि णौ गार्हपत्यं दीदायञ्शतँ हिमा द्वा यू राधाँ सि संपृञ्चाना असंपृञ्चानौ तन्वस्तन्म इत्याह यजमानः १७ प्रवृतः प्रवृतो जुष्टो वाचो भूयासमिति स्रुवेण स्वाहा सरस्वत्या इति द्वितीयमृचा स्तोमँ समर्धयेति तृतीयम् १८ न सवनीये पशुपुरोडाशमनुनिर्वपति १९ सिद्धमा वपाया होमात् २० हुतायाँ वपायां चात्वाले मार्जयित्वा धिष्ण्यानुपतिष्ठन्त ऋत्विजो यजमानश्च २१ ६


224

avk;xøyRjm;no g[h;nve=te Ð p[;,;p;n;>y;' me vcoRds* pveq;Ém-Tyup;\ XvNty;Rm* Ð Vy;n;y me vcoRd;" pvSveTyup;\ xusvn\ Ð v;ce me vcoRd;" pvSveTywN{ v;yv' Ð d=]tu>y;' me vcoRd;" pvSveit mw];v¨,\ Ð Åo];y me vcoRd;" pvSveTy;ɐn' Ð c=u>y;| me vcoRds* pveq;Émit xu£;mâNqno Ð a;Tmne me vcoRd;" pvSveTy;g[;y,m©¹>yo me vcoRd;" pvSveTyuKQym;yuWe me vcoRd;" pvSveit /[uv\ Ð ivã,ojR#rmÉs vcRse me vcoRd;" pvSveit { o,klxÉmN{ Sy j#rmÉs vcRse me vcoRd;" pvSveTy;/vnIy\ Ð iveW;' dev;n;' j#rmÉs vcRse me vcoRd;" pvSveit pUt.Ot' Ð koŒÉs ktmoŒÉs ktmo v; n;m;És y' Tv; somen;tItOpNy' Tv; somen;mImdNsu poW" poWw" Sy;TsuvIro vIrw" sup[j;" p[jy; suc=;’=uW; Tv;ve= ”it svR];nuWjit 1 tejse me vcoRd;" pvSveTy;Jy' Ð pxu>yo me vcoRd;" pvSveit pOWd;Jym;yubORhÿdxIy tNm;mvtu tSy n;»; vO’;vo yo aSm;Nùi· y' c vy' iÃãm ”it hiv/;Rn\ Ð iv;yuv;RmdeVy' tdxIy tNm;mvtu tSy n;»; vO’;vo yo aSm;Nùi· y' c vy' iÃãm ”Ty;¦I/[m;yu"ptI rq'tr' tdxIy tNm;mvtu tSy n;»; vO’;vo yo aSm;Nùi· y' c vy' iÃãmo .uvnmÉs ivp[qSv nm" sde nm" sdsSpty

avakAfairyajamAno grahAnavekSate . prANApAnAbhyAM me varcodasau pavethAmi-tyupAMM fvantaryAmau . vyAnAya me varcodAH pavasvetyupAMM fusavanaMM . vAce me varcodAH pavasvetyaindra vAyavaM . dakSatratubhyAM me varcodAH pavasveti maitrAvaruNaMM . frotrAya me varcodAH pavasvetyAfvinaM . cakSurbhyAM me varcodasau pavethAmiti fukrAmanthino . Atmane me varcodAH pavasvetyAgrAyaNamazgebhyo me varcodAH pavasvetyukthyamAyuSe me varcodAH pavasveti dhruvaMM . viSNorjaTharamasi varcase me varcodAH pavasveti dra ?oNakalafamindra sya jaTharamasi varcase me varcodAH pavasvetyAdhavanIyaMM . vifveSAM devAnAM jaTharamasi varcase me varcodAH pavasveti pUtabhqtaM . ko'si katamo'si katamo vA nAmAsi yaM tvA somenAtItqpanyaM tvA somenAmImadansu poSaH poSaiH syAtsuvIro vIraiH suprajAH prajayA sucakSAfcakSuSA tvAvekSa iti sarvatrAnuSajati 1 tejase me varcodAH pavasvetyAjyaM . pafubhyo me varcodAH pavasveti pqSadAjyamAyurbqhattadafIya tanmAmavatu tasya nAmnA vqfcAvo yo asmAndveSTi yaM ca vayaM dviSma iti havirdhAnaMM . vifvAyurvAmadevyaM tadafIya tanmAmavatu tasya nAmnA vqfcAvo yo asmAndveSTi yaM ca vayaM dviSma ityAgnIdhramAyuHpatI rathaMtaraM tadafIya tanmAmavatu tasya nAmnA vqfcAvo yo asmAndveSTi yaM ca vayaM dviSmo bhuvanamasi viprathasva namaH sade namaH sadasaspataya

avakAfairyajamAno grahAnavekSate . prANApAnAbhyAM me varcodasau pavethAmi-tyupAMM fvantaryAmau . vyAnAya me varcodAH pavasvetyupAMM fusavanaMM . vAce me varcodAH pavasvetyaindra vAyavaM . dakSatratubhyAM me varcodAH pavasveti maitrAvaruNaMM . frotrAya me varcodAH pavasvetyAfvinaM . cakSurbhyAM me varcodasau pavethAmiti fukrAmanthino . Atmane me varcodAH pavasvetyAgrAyaNamazgebhyo me varcodAH pavasvetyukthyamAyuSe me varcodAH pavasveti dhruvaMM . viSNorjaTharamasi varcase me varcodAH pavasveti dro Nakalafamindra sya jaTharamasi varcase me varcodAH pavasvetyAdhavanIyaMM . vifveSAM devAnAM jaTharamasi varcase me varcodAH pavasveti pUtabhqtaM . ko'si katamo'si katamo vA nAmAsi yaM tvA somenAtItqpanyaM tvA somenAmImadansu poSaH poSaiH syAtsuvIro vIraiH suprajAH prajayA sucakSAfcakSuSA tvAvekSa iti sarvatrAnuSajati 1 tejase me varcodAH pavasvetyAjyaM . pafubhyo me varcodAH pavasveti pqSadAjyamAyurbqhattadafIya tanmAmavatu tasya nAmnA vqfcAvo yo asmAndveSTi yaM ca vayaM dviSma iti havirdhAnaMM . vifvAyurvAmadevyaM tadafIya tanmAmavatu tasya nAmnA vqfcAvo yo asmAndveSTi yaM ca vayaM dviSma ityAgnIdhramAyuHpatI rathaMtaraM tadafIya tanmAmavatu tasya nAmnA vqfcAvo yo asmAndveSTi yaM ca vayaM dviSmo bhuvanamasi viprathasva namaH sade namaH sadasaspataya

अवकाशैर्यजमानो ग्रहानवेक्षते ॥ प्राणापानाभ्यां मे वर्चोदसौ पवेथामि-त्युपाँ श्वन्तर्यामौ ॥ व्यानाय मे वर्चोदाः पवस्वेत्युपाँ शुसवनँ ॥ वाचे मे वर्चोदाः पवस्वेत्यैन्द्र वायवं ॥ दक्षत्रतुभ्यां मे वर्चोदाः पवस्वेति मैत्रावरुणँ ॥ श्रोत्राय मे वर्चोदाः पवस्वेत्याश्विनं ॥ चक्षुर्भ्यां मे वर्चोदसौ पवेथामिति शुक्रामन्थिनो ॥ आत्मने मे वर्चोदाः पवस्वेत्याग्रायणमङ्गेभ्यो मे वर्चोदाः पवस्वेत्युक्थ्यमायुषे मे वर्चोदाः पवस्वेति ध्रुवँ ॥ विष्णोर्जठरमसि वर्चसे मे वर्चोदाः पवस्वेति द्र ?ोणकलशमिन्द्र स्य जठरमसि वर्चसे मे वर्चोदाः पवस्वेत्याधवनीयँ ॥ विश्वेषां देवानां जठरमसि वर्चसे मे वर्चोदाः पवस्वेति पूतभृतं ॥ कोऽसि कतमोऽसि कतमो वा नामासि यं त्वा सोमेनातीतृपन्यं त्वा सोमेनामीमदन्सु पोषः पोषैः स्यात्सुवीरो वीरैः सुप्रजाः प्रजया सुचक्षाश्चक्षुषा त्वावेक्ष इति सर्वत्रानुषजति १ तेजसे मे वर्चोदाः पवस्वेत्याज्यं ॥ पशुभ्यो मे वर्चोदाः पवस्वेति पृषदाज्यमायुर्बृहत्तदशीय तन्मामवतु तस्य नाम्ना वृश्चावो यो अस्मान्द्वेष्टि यं च वयं द्विष्म इति हविर्धानँ ॥ विश्वायुर्वामदेव्यं तदशीय तन्मामवतु तस्य नाम्ना वृश्चावो यो अस्मान्द्वेष्टि यं च वयं द्विष्म इत्याग्नीध्रमायुःपती रथंतरं तदशीय तन्मामवतु तस्य नाम्ना वृश्चावो यो अस्मान्द्वेष्टि यं च वयं द्विष्मो भुवनमसि विप्रथस्व नमः सदे नमः सदसस्पतय

अवकाशैर्यजमानो ग्रहानवेक्षते ॥ प्राणापानाभ्यां मे वर्चोदसौ पवेथामि-त्युपाँ श्वन्तर्यामौ ॥ व्यानाय मे वर्चोदाः पवस्वेत्युपाँ शुसवनँ ॥ वाचे मे वर्चोदाः पवस्वेत्यैन्द्र वायवं ॥ दक्षत्रतुभ्यां मे वर्चोदाः पवस्वेति मैत्रावरुणँ ॥ श्रोत्राय मे वर्चोदाः पवस्वेत्याश्विनं ॥ चक्षुर्भ्यां मे वर्चोदसौ पवेथामिति शुक्रामन्थिनो ॥ आत्मने मे वर्चोदाः पवस्वेत्याग्रायणमङ्गेभ्यो मे वर्चोदाः पवस्वेत्युक्थ्यमायुषे मे वर्चोदाः पवस्वेति ध्रुवँ ॥ विष्णोर्जठरमसि वर्चसे मे वर्चोदाः पवस्वेति द्रो णकलशमिन्द्र स्य जठरमसि वर्चसे मे वर्चोदाः पवस्वेत्याधवनीयँ ॥ विश्वेषां देवानां जठरमसि वर्चसे मे वर्चोदाः पवस्वेति पूतभृतं ॥ कोऽसि कतमोऽसि कतमो वा नामासि यं त्वा सोमेनातीतृपन्यं त्वा सोमेनामीमदन्सु पोषः पोषैः स्यात्सुवीरो वीरैः सुप्रजाः प्रजया सुचक्षाश्चक्षुषा त्वावेक्ष इति सर्वत्रानुषजति १ तेजसे मे वर्चोदाः पवस्वेत्याज्यं ॥ पशुभ्यो मे वर्चोदाः पवस्वेति पृषदाज्यमायुर्बृहत्तदशीय तन्मामवतु तस्य नाम्ना वृश्चावो यो अस्मान्द्वेष्टि यं च वयं द्विष्म इति हविर्धानँ ॥ विश्वायुर्वामदेव्यं तदशीय तन्मामवतु तस्य नाम्ना वृश्चावो यो अस्मान्द्वेष्टि यं च वयं द्विष्म इत्याग्नीध्रमायुःपती रथंतरं तदशीय तन्मामवतु तस्य नाम्ना वृश्चावो यो अस्मान्द्वेष्टि यं च वयं द्विष्मो भुवनमसि विप्रथस्व नमः सदे नमः सदसस्पतय


225

sdo Ð ë!¼ SqoŒ²xÉqre smIcI a\ hsSp;t' m; m; ´;v;pOÉqvI s't;¢' m; m;´;É. ’ crtÉmit Ã;yeR 2 nm" iptO>y" pUvRsÎo nmo aprsÎ a;gNt iptr" soMy;sSteW;\ v" p[itivÿ; aár·;" Sy;m suiptro vy\ yuãm;É..URy;Sm sup[jso yUymSm;É..URy;St iptro hoÉy iptro hoÉy iptro hoyIit d²=,;/R \ sds" p[e=m;,; jp²Nt 3 `or; AWyo nmo aSTv´ ye>y’=uyeRW;' tp ¬°.Imm( bOhSpte mihW ´um¥mo nmo ivkmR,e m ¬ p;TvSm;n( Ð ”it É/ãyo?vRâStÏ¥Stu Å*Widit p[Ty;Å;vyit 13 p[Ty;Åute d²=,' párÉ/s'É/' p[TyvSq;y juhoTy?vyuR¨ÿr' p[itp[Sq;t; m?yeŒ¦er;Jy;ótI" puro@;x;ótI" p;ótI;É.t" som;ótI" 14 7

sado . dqDhe stho'fithire samIcI aMM hasaspAtaM mA mA dyAvApqthivI saMtAptaM mA mAdyAbhi fvafca caratamiti dvArye 2 namaH pitqbhyaH pUrvasadbhyo namo aparasadbhya Aganta pitaraH somyAsasteSAMM vaH prativittA ariSTAH syAma supitaro vayaMM yuSmAbhirbhUyAsma suprajaso yUyamasmAbhirbhUyAsta pitaro hoyi pitaro hoyi pitaro hoyIti dakSiNArdhaMM sadasaH prekSamANA japanti 3 ghorA qSayo namo astvadya yebhyafcakSuryeSAM tapa uccabhImam bqhaspate mahiSa dyumannamo namo vifvakarmaNe ma u pAtvasmAn . iti dhiSNyAn 4 svasti vayaM tvayA vasema deva soma sUrya gAya tr?yA tvA faMM sImahItyAdityam 5 upa mA dyAvA-pqthivI hvayetAmupAstAvAH kalafAH somadhAnAH upa mA hotrA upahave hvayantAmupahUtA gAva upahUto'haM gavAm . iti prAzmukhAH kalafAn 6 sadaH prasqpyopavifanti , dakSiNataH purastAddhotrIyasya yajamAna upavifatyuttarA-vadhvaryU 7 pratiprasthAtA pA tr?yAmupastIrya savanIyAnudvAsayati pUrvArdhe dhAnA dakSiNArdhe saktUnkarambhAya dadhnA prayutAnsarpiSA vA pafcArdhe saktUnparivApAya madhye puroDAfaMM visrAvyAmikSAmuttarArdhe 8 alaMkqtya juhUpabhqtoravadAya prAtaH prAtaH-sAvasyendra ?Aya puroDAfAnAmanubrUhItyanuvAcayatyA frAvya prAtaH prAtaHsAva-syendra ?Aya puroDAfAnpreSyeti pracarati 9 aupabhqtaM juhvAmAnIyA gnaye puroDAfAnAmanubrUhyagnaye puroDAfAnprasthitAnpreSyeti pracarati 10 siddhamA kapAlavimocanAdanyadiDopahavAt 11 srucau camasaMM vAyavyaMM vAdAya vAcaMM yachatyA yajeti vacanAt 12 AgnIdhre sphyasaMmArgapANirAgnIdhraH pafcAdAsa-ndImArabhyordhvastiSThannastu frauSaditi pratyAfrAvayati 13 pratyAfrute dakSiNaM paridhisaMdhiM pratyavasthAya juhotyadhvaryuruttaraM pratiprasthAtA madhye'gnerAjyAhutIH puroDAfAhutIH pafvAhutIfvAbhitaH somAhutIH 14 7

sado . dqDhe stho'fithire samIcI aMM hasaspAtaM mA mA dyAvApqthivI saMtAptaM mA mAdyAbhi fvafca caratamiti dvArye 2 namaH pitqbhyaH pUrvasadbhyo namo aparasadbhya Aganta pitaraH somyAsasteSAMM vaH prativittA ariSTAH syAma supitaro vayaMM yuSmAbhirbhUyAsma suprajaso yUyamasmAbhirbhUyAsta pitaro hoyi pitaro hoyi pitaro hoyIti dakSiNArdha MM! sadasaH prekSamANA japanti 3 ghorA qSayo namo astvadya yebhyafcakSuryeSAM tapa uccabhImam bqhaspate mahiSa dyumannamo namo vifvakarmaNe ma u pAtvasmAn . iti dhiSNyAn 4 svasti vayaM tvayA vasema deva soma sUrya gAyatr! yA tvA faMM sImahItyAdityam 5 upa mA dyAvA-pqthivI hvayetAmupAstAvAH kalafAH somadhAnAH upa mA hotrA upahave hvayantAmupahUtA gAva upahUto'haM gavAm . iti prAzmukhAH kalafAn 6 sadaH prasqpyopavifanti , dakSiNataH purastAddhotrIyasya yajamAna upavifatyuttarA-vadhvaryU 7 pratiprasthAtA pAtr! yAmupastIrya savanIyAnudvAsayati pUrvArdhe dhAnA dakSiNArdhe saktUnkarambhAya dadhnA prayutAnsarpiSA vA pafcArdhe saktUnparivApAya madhye puroDAfaMM visrAvyAmikSAmuttarArdhe 8 alaMkqtya juhUpabhqtoravadAya prAtaH prAtaH-sAvasyendrA ya puroDAfAnAmanubrUhItyanuvAcayatyA frAvya prAtaH prAtaHsAva-syendrA ya puroDAfAnpreSyeti pracarati 9 aupabhqtaM juhvAmAnIyA gnaye puroDAfAnAmanubrUhyagnaye puroDAfAnprasthitAnpreSyeti pracarati 10 siddhamA kapAlavimocanAdanyadiDopahavAt 11 srucau camasaMM vAyavyaMM vAdAya vAcaMM yachatyA yajeti vacanAt 12 AgnIdhre sphyasaMmArgapANirAgnIdhraH pafcAdAsa-ndImArabhyordhvastiSThannastu frauSaditi pratyAfrAvayati 13 pratyAfrute dakSiNaM paridhisaMdhiM pratyavasthAya juhotyadhvaryuruttaraM pratiprasthAtA madhye'gnerAjyAhutIH puroDAfAhutIH pafvAhutIfvAbhitaH somAhutIH 14 7

सदो ॥ दृढे स्थोऽशिथिरे समीची अँ हसस्पातं मा मा द्यावापृथिवी संताप्तं मा माद्याभि श्वश्च चरतमिति द्वार्ये २ नमः पितृभ्यः पूर्वसद्भ्यो नमो अपरसद्भ्य आगन्त पितरः सोम्यासस्तेषाँ वः प्रतिवित्ता अरिष्टाः स्याम सुपितरो वयँ युष्माभिर्भूयास्म सुप्रजसो यूयमस्माभिर्भूयास्त पितरो होयि पितरो होयि पितरो होयीति दक्षिणार्धँ सदसः प्रेक्षमाणा जपन्ति ३ घोरा ऋषयो नमो अस्त्वद्य येभ्यश्चक्षुर्येषां तप उच्चभीमम् बृहस्पते महिष द्युमन्नमो नमो विश्वकर्मणे म उ पात्वस्मान् ॥ इति धिष्ण्यान् ४ स्वस्ति वयं त्वया वसेम देव सोम सूर्य गाय त्र्?या त्वा शँ सीमहीत्यादित्यम् ५ उप मा द्यावा-पृथिवी ह्वयेतामुपास्तावाः कलशाः सोमधानाः उप मा होत्रा उपहवे ह्वयन्तामुपहूता गाव उपहूतोऽहं गवाम् ॥ इति प्राङ्मुखाः कलशान् ६ सदः प्रसृप्योपविशन्ति । दक्षिणतः पुरस्ताद्धोत्रीयस्य यजमान उपविशत्युत्तरा-वध्वर्यू ७ प्रतिप्रस्थाता पा त्र्?यामुपस्तीर्य सवनीयानुद्वासयति पूर्वार्धे धाना दक्षिणार्धे सक्तून्करम्भाय दध्ना प्रयुतान्सर्पिषा वा पश्चार्धे सक्तून्परिवापाय मध्ये पुरोडाशँ विस्राव्यामिक्षामुत्तरार्धे ८ अलंकृत्य जुहूपभृतोरवदाय प्रातः प्रातः-सावस्येन्द्र ?ाय पुरोडाशानामनुब्रूहीत्यनुवाचयत्या श्राव्य प्रातः प्रातःसाव-स्येन्द्र ?ाय पुरोडाशान्प्रेष्येति प्रचरति ९ औपभृतं जुह्वामानीया ग्नये पुरोडाशानामनुब्रूह्यग्नये पुरोडाशान्प्रस्थितान्प्रेष्येति प्रचरति १० सिद्धमा कपालविमोचनादन्यदिडोपहवात् ११ स्रुचौ चमसँ वायव्यँ वादाय वाचँ यछत्या यजेति वचनात् १२ आग्नीध्रे स्फ्यसंमार्गपाणिराग्नीध्रः पश्चादास-न्दीमारभ्योर्ध्वस्तिष्ठन्नस्तु श्रौषदिति प्रत्याश्रावयति १३ प्रत्याश्रुते दक्षिणं परिधिसंधिं प्रत्यवस्थाय जुहोत्यध्वर्युरुत्तरं प्रतिप्रस्थाता मध्येऽग्नेराज्याहुतीः पुरोडाशाहुतीः पश्वाहुतीश्वाभितः सोमाहुतीः १४ ७

सदो ॥ दृढे स्थोऽशिथिरे समीची अँ हसस्पातं मा मा द्यावापृथिवी संताप्तं मा माद्याभि श्वश्च चरतमिति द्वार्ये २ नमः पितृभ्यः पूर्वसद्भ्यो नमो अपरसद्भ्य आगन्त पितरः सोम्यासस्तेषाँ वः प्रतिवित्ता अरिष्टाः स्याम सुपितरो वयँ युष्माभिर्भूयास्म सुप्रजसो यूयमस्माभिर्भूयास्त पितरो होयि पितरो होयि पितरो होयीति दक्षिणार्ध ँ! सदसः प्रेक्षमाणा जपन्ति ३ घोरा ऋषयो नमो अस्त्वद्य येभ्यश्चक्षुर्येषां तप उच्चभीमम् बृहस्पते महिष द्युमन्नमो नमो विश्वकर्मणे म उ पात्वस्मान् ॥ इति धिष्ण्यान् ४ स्वस्ति वयं त्वया वसेम देव सोम सूर्य गायत्र्! या त्वा शँ सीमहीत्यादित्यम् ५ उप मा द्यावा-पृथिवी ह्वयेतामुपास्तावाः कलशाः सोमधानाः उप मा होत्रा उपहवे ह्वयन्तामुपहूता गाव उपहूतोऽहं गवाम् ॥ इति प्राङ्मुखाः कलशान् ६ सदः प्रसृप्योपविशन्ति । दक्षिणतः पुरस्ताद्धोत्रीयस्य यजमान उपविशत्युत्तरा-वध्वर्यू ७ प्रतिप्रस्थाता पात्र्! यामुपस्तीर्य सवनीयानुद्वासयति पूर्वार्धे धाना दक्षिणार्धे सक्तून्करम्भाय दध्ना प्रयुतान्सर्पिषा वा पश्चार्धे सक्तून्परिवापाय मध्ये पुरोडाशँ विस्राव्यामिक्षामुत्तरार्धे ८ अलंकृत्य जुहूपभृतोरवदाय प्रातः प्रातः-सावस्येन्द्रा य पुरोडाशानामनुब्रूहीत्यनुवाचयत्या श्राव्य प्रातः प्रातःसाव-स्येन्द्रा य पुरोडाशान्प्रेष्येति प्रचरति ९ औपभृतं जुह्वामानीया ग्नये पुरोडाशानामनुब्रूह्यग्नये पुरोडाशान्प्रस्थितान्प्रेष्येति प्रचरति १० सिद्धमा कपालविमोचनादन्यदिडोपहवात् ११ स्रुचौ चमसँ वायव्यँ वादाय वाचँ यछत्या यजेति वचनात् १२ आग्नीध्रे स्फ्यसंमार्गपाणिराग्नीध्रः पश्चादास-न्दीमारभ्योर्ध्वस्तिष्ठन्नस्तु श्रौषदिति प्रत्याश्रावयति १३ प्रत्याश्रुते दक्षिणं परिधिसंधिं प्रत्यवस्थाय जुहोत्यध्वर्युरुत्तरं प्रतिप्रस्थाता मध्येऽग्नेराज्याहुतीः पुरोडाशाहुतीः पश्वाहुतीश्वाभितः सोमाहुतीः १४ ७


228

iÃdevTyw" p[crt" 1 p[itp[Sq;t;idTyp;]e, p[iting[;ç;Ng[;hms¥;ïuhoit 2 ¬py;mgOhItoŒÉs v;yv ”N{ v;yu>y;' Tveit gOð;it 3 mu:ym;d;y;?vyuR" párPlvy; { o,klx;t( a?vyoRŒy\ yDoŒStu dev; aoW/I>y" pxu>yo me /n;y ) ivSmw .Ut;y /[uvoŒStu dev;" s ipNvSv `Otv¶¼vyJy;yw Sv;h; Ð ”it somm;`;rm;`;ryit 4 v;yv ”N{ v;yu>y;mnub[UhITynuv;cyTy; Å;Vy v;yv ”N{ v;yu>y;' p[eãyeit p[crit 5 vW$(Õte juót" 6 punvRW$(Õte óTv; Vyvnyt" 7 p[itp[Sq;t;-?vyuRp;]e svRm;nyit 8 tSy;g[m?vyuR" p[itp[Sq;neŒvnIy Tvrm;,o .=\ hrit 9 ay\ vsu" purovsuárit ho]e p[yzit 10 ¬py;mgOhItoŒÉs deve>ySTveit p[itp[Sq;t;idTyp;]e,;idTySq;Ly;\ s'p;tmvnyit 11 ¬py;mgOhItoŒÉs Ém];v¨,;>y;' Tveit gOð;it 12 mu:ym;d;-y;?vyuRyRq;devtmnuv;cyit 13 Ésõm; p[d;n;t( 14 ay\ vsuivRdÃ-suárit ho]e p[yzit 15 ¬py;mgOhItoŒÉs ivdeve>ySTveit p[itp[Sq;-t;idTyp;]e,;idTySq;Ly;\ s'p;tmvnyit 16 ¬py;mgOhItoŒSyɐ>y;' Tveit gOð;it 17 mu:ym;d;y;?vyuRyRq;devtmnuv;cyit 18 Ésõm; p[d;n;t( 19 ay\ vsu" s\ yÃsuárit ho]e p[yzit 20 ¬py;mgOhItoŒÉs ive>ySTv; deve>y ”it p[itp[Sq;t;idTyp;]e,;idTySq;Ly;\ s'p;tmv-nyit 21 idte" pu];,;ÉmTy;idTySq;lImÉ.pUryit párPlvy; { o,k-lx;t( 22 ¬py;mgOhItoŒÉs ivã,oSTvo¨£me gOð;mITy;idTySq;lI-mÉ.mOxit 23 ivã, ¬¨£mwW te som ”it p[itp[Sq;t;idTyp;]e,;id-TySq;lImipd/;Tyipd/;it 24 8

dvidevatyaiH pracarataH 1 pratiprasthAtAdityapAtreNa pratinigrAhyAngrAhamasannAxjuhoti 2 upayAmagqhIto'si vAyava indra vAyubhyAM tveti gqhNAti 3 mukhyamAdAyAdhvaryuH pariplavayA dra ?oNakalafAt adhvaryo'yaMM yajxo'stu devA oSadhIbhyaH pafubhyo me dhanAya , vifvasmai bhUtAya dhruvo'stu devAH sa pinvasva ghqtavaddevayajyAyai svAhA . iti somamAghAramAghArayati 4 vAyava indra vAyubhyAmanubrUhItyanuvAcayatyA frAvya vAyava indra vAyubhyAM preSyeti pracarati 5 vaSaTkqte juhutaH 6 punarvaSaTkqte hutvA vyavanayataH 7 pratiprasthAtA-dhvaryupAtre sarvamAnayati 8 tasyAgramadhvaryuH pratiprasthAne'vanIya tvaramANo bhakSaMM harati 9 ayaMM vasuH purovasuriti hotre prayachati 10 upayAmagqhIto'si devebhyastveti pratiprasthAtAdityapAtreNAdityasthAlyAMM saMpAtamavanayati 11 upayAmagqhIto'si mitrAvaruNAbhyAM tveti gqhNAti 12 mukhyamAdA-yAdhvaryuryathAdevatamanuvAcayati 13 siddhamA pradAnAt 14 ayaMM vasurvidadva-suriti hotre prayachati 15 upayAmagqhIto'si vifvadevebhyastveti pratiprasthA-tAdityapAtreNAdityasthAlyAMM saMpAtamavanayati 16 upayAmagqhIto'syafvibhyAM tveti gqhNAti 17 mukhyamAdAyAdhvaryuryathAdevatamanuvAcayati 18 siddhamA pradAnAt 19 ayaMM vasuH saMM yadvasuriti hotre prayachati 20 upayAmagqhIto'si vifvebhyastvA devebhya iti pratiprasthAtAdityapAtreNAdityasthAlyAMM saMpAtamava-nayati 21 diteH putrANAmityAdityasthAlImabhipUrayati pariplavayA dra ?oNaka-lafAt 22 upayAmagqhIto'si viSNostvorukrame gqhNAmItyAdityasthAlI-mabhimqfati 23 viSNa urukramaiSa te soma iti pratiprasthAtAdityapAtreNAdi-tyasthAlImapidadhAtyapidadhAti 24 8

dvidevatyaiH pracarataH 1 pratiprasthAtAdityapAtreNa pratinigrAhyAngrAhamasannAxjuhoti 2 upayAmagqhIto'si vAyava indra vAyubhyAM tveti gqhNAti 3 mukhyamAdAyAdhvaryuH pariplavayA dro NakalafAt adhvaryo'yaMM yajxo'stu devA oSadhIbhyaH pafubhyo me dhanAya , vifvasmai bhUtAya dhruvo'stu devAH sa pinvasva ghqtavaddevayajyAyai svAhA . iti somamAghAramAghArayati 4 vAyava indra vAyubhyAmanubrUhItyanuvAcayatyA frAvya vAyava indra vAyubhyAM preSyeti pracarati 5 vaSaTkqte juhutaH 6 punarvaSaTkqte hutvA vyavanayataH 7 pratiprasthAtA-dhvaryupAtre sarvamAnayati 8 tasyAgramadhvaryuH pratiprasthAne'vanIya tvaramANo bhakSaMM harati 9 ayaMM vasuH purovasuriti hotre prayachati 10 upayAmagqhIto'si devebhyastveti pratiprasthAtAdityapAtreNAdityasthAlyAMM saMpAtamavanayati 11 upayAmagqhIto'si mitrAvaruNAbhyAM tveti gqhNAti 12 mukhyamAdA-yAdhvaryuryathAdevatamanuvAcayati 13 siddhamA pradAnAt 14 ayaMM vasurvidadva-suriti hotre prayachati 15 upayAmagqhIto'si vifvadevebhyastveti pratiprasthA-tAdityapAtreNAdityasthAlyAMM saMpAtamavanayati 16 upayAmagqhIto'syafvibhyAM tveti gqhNAti 17 mukhyamAdAyAdhvaryuryathAdevatamanuvAcayati 18 siddhamA pradAnAt 19 ayaMM vasuH saMM yadvasuriti hotre prayachati 20 upayAmagqhIto'si vifvebhyastvA devebhya iti pratiprasthAtAdityapAtreNAdityasthAlyAMM saMpAtamava-nayati 21 diteH putrANAmityAdityasthAlImabhipUrayati pariplavayA dro Naka-lafAt 22 upayAmagqhIto'si viSNostvorukrame gqhNAmItyAdityasthAlI-mabhimqfati 23 viSNa urukramaiSa te soma iti pratiprasthAtAdityapAtreNAdi-tyasthAlImapidadhAtyapidadhAti 24 8

द्विदेवत्यैः प्रचरतः १ प्रतिप्रस्थातादित्यपात्रेण प्रतिनिग्राह्यान्ग्राहमसन्नाञ्जुहोति २ उपयामगृहीतोऽसि वायव इन्द्र वायुभ्यां त्वेति गृह्णाति ३ मुख्यमादायाध्वर्युः परिप्लवया द्र ?ोणकलशात् अध्वर्योऽयँ यज्ञोऽस्तु देवा ओषधीभ्यः पशुभ्यो मे धनाय । विश्वस्मै भूताय ध्रुवोऽस्तु देवाः स पिन्वस्व घृतवद्देवयज्यायै स्वाहा ॥ इति सोममाघारमाघारयति ४ वायव इन्द्र वायुभ्यामनुब्रूहीत्यनुवाचयत्या श्राव्य वायव इन्द्र वायुभ्यां प्रेष्येति प्रचरति ५ वषट्कृते जुहुतः ६ पुनर्वषट्कृते हुत्वा व्यवनयतः ७ प्रतिप्रस्थाता-ध्वर्युपात्रे सर्वमानयति ८ तस्याग्रमध्वर्युः प्रतिप्रस्थानेऽवनीय त्वरमाणो भक्षँ हरति ९ अयँ वसुः पुरोवसुरिति होत्रे प्रयछति १० उपयामगृहीतोऽसि देवेभ्यस्त्वेति प्रतिप्रस्थातादित्यपात्रेणादित्यस्थाल्याँ संपातमवनयति ११ उपयामगृहीतोऽसि मित्रावरुणाभ्यां त्वेति गृह्णाति १२ मुख्यमादा-याध्वर्युर्यथादेवतमनुवाचयति १३ सिद्धमा प्रदानात् १४ अयँ वसुर्विदद्व-सुरिति होत्रे प्रयछति १५ उपयामगृहीतोऽसि विश्वदेवेभ्यस्त्वेति प्रतिप्रस्था-तादित्यपात्रेणादित्यस्थाल्याँ संपातमवनयति १६ उपयामगृहीतोऽस्यश्विभ्यां त्वेति गृह्णाति १७ मुख्यमादायाध्वर्युर्यथादेवतमनुवाचयति १८ सिद्धमा प्रदानात् १९ अयँ वसुः सँ यद्वसुरिति होत्रे प्रयछति २० उपयामगृहीतोऽसि विश्वेभ्यस्त्वा देवेभ्य इति प्रतिप्रस्थातादित्यपात्रेणादित्यस्थाल्याँ संपातमव-नयति २१ दितेः पुत्राणामित्यादित्यस्थालीमभिपूरयति परिप्लवया द्र ?ोणक-लशात् २२ उपयामगृहीतोऽसि विष्णोस्त्वोरुक्रमे गृह्णामीत्यादित्यस्थाली-मभिमृशति २३ विष्ण उरुक्रमैष ते सोम इति प्रतिप्रस्थातादित्यपात्रेणादि-त्यस्थालीमपिदधात्यपिदधाति २४ ८

द्विदेवत्यैः प्रचरतः १ प्रतिप्रस्थातादित्यपात्रेण प्रतिनिग्राह्यान्ग्राहमसन्नाञ्जुहोति २ उपयामगृहीतोऽसि वायव इन्द्र वायुभ्यां त्वेति गृह्णाति ३ मुख्यमादायाध्वर्युः परिप्लवया द्रो णकलशात् अध्वर्योऽयँ यज्ञोऽस्तु देवा ओषधीभ्यः पशुभ्यो मे धनाय । विश्वस्मै भूताय ध्रुवोऽस्तु देवाः स पिन्वस्व घृतवद्देवयज्यायै स्वाहा ॥ इति सोममाघारमाघारयति ४ वायव इन्द्र वायुभ्यामनुब्रूहीत्यनुवाचयत्या श्राव्य वायव इन्द्र वायुभ्यां प्रेष्येति प्रचरति ५ वषट्कृते जुहुतः ६ पुनर्वषट्कृते हुत्वा व्यवनयतः ७ प्रतिप्रस्थाता-ध्वर्युपात्रे सर्वमानयति ८ तस्याग्रमध्वर्युः प्रतिप्रस्थानेऽवनीय त्वरमाणो भक्षँ हरति ९ अयँ वसुः पुरोवसुरिति होत्रे प्रयछति १० उपयामगृहीतोऽसि देवेभ्यस्त्वेति प्रतिप्रस्थातादित्यपात्रेणादित्यस्थाल्याँ संपातमवनयति ११ उपयामगृहीतोऽसि मित्रावरुणाभ्यां त्वेति गृह्णाति १२ मुख्यमादा-याध्वर्युर्यथादेवतमनुवाचयति १३ सिद्धमा प्रदानात् १४ अयँ वसुर्विदद्व-सुरिति होत्रे प्रयछति १५ उपयामगृहीतोऽसि विश्वदेवेभ्यस्त्वेति प्रतिप्रस्था-तादित्यपात्रेणादित्यस्थाल्याँ संपातमवनयति १६ उपयामगृहीतोऽस्यश्विभ्यां त्वेति गृह्णाति १७ मुख्यमादायाध्वर्युर्यथादेवतमनुवाचयति १८ सिद्धमा प्रदानात् १९ अयँ वसुः सँ यद्वसुरिति होत्रे प्रयछति २० उपयामगृहीतोऽसि विश्वेभ्यस्त्वा देवेभ्य इति प्रतिप्रस्थातादित्यपात्रेणादित्यस्थाल्याँ संपातमव-नयति २१ दितेः पुत्राणामित्यादित्यस्थालीमभिपूरयति परिप्लवया द्रो णक-लशात् २२ उपयामगृहीतोऽसि विष्णोस्त्वोरुक्रमे गृह्णामीत्यादित्यस्थाली-मभिमृशति २३ विष्ण उरुक्रमैष ते सोम इति प्रतिप्रस्थातादित्यपात्रेणादि-त्यस्थालीमपिदधात्यपिदधाति २४ ८


233

pUt.OtoŒNte m?yt"k;árcms;nups;dyit hotub[R÷, ¬í;tuyRjm;nSy 1 hotOkcms;\ ’;Ny;nOteŒz;v;kcms;du¥yit 2 ¬¥Iym;ne>yoŒnub[UhI-Tynuv;cyit 3 ¬.yt" xu£;nu¥eto¥yit 4 { o,klx;dupStIyR pUt.Ot ¬pÉbl;NÕTv; { o,klx;dÉ.pUryit 5 tuqoŒÉs jn/;y; devSTv; xu£p;" p[,y®NTvit xu£m;dÿe Ð tuqoŒÉs jn/;y; dev;STv; g[âNqp; p[,y®NTvit mâNqn' p[itp[Sq;t; 6 apnuÿ* x<@;mk;³ivit p;\ sUn-p?v\ syt" 7 a/St;´Upxkl;vupyz¹te 8 p[o²=te?mxkl;->y;mÉz¥Sy te dev someTyip/ÿ" 9 a;d;n;>y;mupinã£;mt" 10 a;yu" s'/ÿ' p[;,\ s'/ÿ' c=u" s'/ÿ\ Åo]\ s'/ÿ' mn" s'/ÿ\ v;c\ s'/ÿÉmit p’;duÿrvedervyMy g[h;vrˆI s'/ÿ" 11 an;/O·;sITy©‘Ï;>y;muÿrv-eidm;£;mt ¬pár ²l%Nt;vuÿrveid' pár£;mt" 12 xu£\ yjm;noŒNv;r.te 13 suvIr;" p[j; ”it d²=,en;?vyuR" Ð sup[j;" p[j; ”Tyuÿre, p[itp[Sq;t; 14 ”N{ e, mNyuneit yjm;no jpit 15 purSt;Tp[Ty;vvitϼte 16 s'jGm;n;ivTyrˆI s'/ÿ" 17 xu£Sy;É/Ï;nmsItI?mxklm¦;v?y-Syit Ð mâNqnoŒÉ/Ï;nmsIit p[itp[Sq;t; 18 inrSt" x<@ ”it yUpxkl' bihveRid inrSyit Ð inrSto mkœ ”it p[itp[Sq;t; 19 p[;’msw’r²Nt p[Ty* xu£;mâNq>y;m( 20 a;Å;Vy;?vyuR" p[;t" p[;t"-s;vSy xu£vto mâNqvto m/u’ut ”N{ ;y som;Np[¾Sqt;Np[eãy hotyRj m?yt"k;ár,;' cns;?vyRvo vW$(Õt;nuvW$(Õte juót hotOk;,;' cms;?vyRv" sÕõ‘t;\ ’ms;Nxu£Sy;>yu¥Iyop;vtR?vÉmit p[eãyit 21 yq;p[eiWt' cms;n;m( 22 xu£;mâNqn* p[iting´ hom* 23 y; p[qm; s\ SÕitárTyu.* ing´ tSm; ”N{ ;y sutm;juhoteTy?vyuR" svRót' kroit Ð tSmw sUy;Ry sutm;juhoteit p[itp[Sq;t; 24 óTv; ¨{ ;y Sv;heit xeWmuÿr;/RpUv;R/eR juhoit 25 p[wtu hotu’ms" p[ b[÷," p[oí;tu" p[ yjm;nSyeit p[eãyit 26 p[itpár£My yq;Sq;n' p;]e s;dyt" 27 punr>yu¥It;n;mek“kù g[;hm;Å;v' p[x;StyRj b[÷Nyj potyRj ne·yRj;-¦I´jeit p[eãyit 28 vW$(Õt;nuvW$(Õte óTv; hrit .=;n( 29 ay;@¦Iidit ceõot; pOz¹d y;É@it p[Ty;h 30 som.=;NsdÉs .=y²Nt vW$(kt;R hom;É.Wvk;rI cmÉsn’opôtop×ySveTyuKTvopôt; ¬p×y-?vÉmit v; 31 iÃdevTy;N.=ÉyTv; hot; p[yzit 32 .=eih m;ivx dI`;RyuTv;y x'tnuTv;ywih vso purovso ip[yo me ihto .v;ɐnoSTv; b;ó>y;\ s~y;sÉmit p[itgOð;it y\ y\ hot; p[yzit 33 nOc=s' Tv; dev som suc=; avKxeWÉmTyve=te 34 ihNv me g;]; hárvo g,;Nme m; ivtItOWt( ²xvo me s¢ AWInupitÏ m; meŒv;›ªn;É.mitg;" Ð ”it iÃrøN{ v;yv' .=yt" p[;,eWUpinyMy 35 aVyith;r' c=uWo¨pinyMy mw];v¨,' mN{ ; iv.Uit" kƒtuyRÉDy; v;GjuW;,; somSy ipbâTvit .=yt" 36 svRt a;ɐn' párh;r\ Åo]yo¨pinyMy p[itpy;RúTy mN{ ; Svv;RCyiditrn;htxIã,IR v;GjuW;,; somSy ipbâTvit .=yt" 37 hotOcmse s'p;tmvnyit .=ÉyTv; .=ÉyTv; 38 m; m; r;jâNvbIÉ.Wo m; me h;id| iÃW; v/I" vOW,\ xuãmm;yuWe vcRse ÕÉ/ Ð ”it t't' .=ÉyTv; údydexm;r>y jpit 39 n;nv/;y;vsOjedwN{ v;yve puro@;xvOgl' mw];v¨,e pySy;' /;n; a;ɐne 40 d²=,Sy hiv/;RnSyoÿrSy; vtRNy;" p’;âd(ÃdevTyp;];É, s;dyit 41 ho]eŒv;Ntre@;mv´it 42 ¬pôym;n;y;ms\ SpxRyNt’ms;nupo´z²Nt 43 ho]; smu´My smupôy vsumí,Sy som dev te mitivd" p[;t"svnSy g;y]zNdsoŒÉ¦ót ”N{ potSy m/umt ¬pôt ¬pôt' .=y;mIit cms;N.=y²Nt 44 x' no .v úd a; pIt ”Ndo iptev som sUnve suxev" ) s%ev s:y ¬¨x\ s /Ir" p[ , a;yujIRvse som t;rI" Ð ”it t't' .=ÉyTv; údydexm;r>y jpit 45 a;Py;ySv s' te py;'sIit .=xeW;n( 46 d²=,Sy hiv/;RnSy p’;d=' n;r;x\ scms;Ns;dy²Nt 47 ¬pivxTyz;v;ko Œg[e, Sv' É/ã

pUtabhqto'nte madhyataHkAricamasAnupasAdayati hoturbrahmaNa udgAturyajamAnasya 1 hotqkacamasAMM fcAnyAnqte'chAvAkacamasAdunnayati 2 unnIyamAnebhyo'nubrUhI-tyanuvAcayati 3 ubhayataH fukrAnunnetonnayati 4 dra ?oNakalafAdupastIrya pUtabhqta upabilAnkqtvA dra ?oNakalafAdabhipUrayati 5 tutho'si janadhAyA devastvA fukrapAH praNayantviti fukramAdatte . tutho'si janadhAyA devAstvA granthipA praNayantviti manthinaM pratiprasthAtA 6 apanuttau faNDAmarkAviti pAMM sUna-padhvaMM sayataH 7 adhastAdyUpafakalAvupayachete 8 prokSitedhmafakalA-bhyAmachinnasya te deva sometyapidhattaH 9 AdAnAbhyAmupaniSkrAmataH 10 AyuH saMdhattaM prANaMM saMdhattaM cakSuH saMdhattaMM frotraMM saMdhattaM manaH saMdhattaMM vAcaMM saMdhattamiti pafcAduttaravederavayamya grahAvaratnI saMdhattaH 11 anAdhqSTAsItyazguSThAbhyAmuttarava-?edimAkrAmata upari likhantAvuttaravediM parikrAmataH 12 fukraMM yajamAno'nvArabhate 13 suvIrAH prajA iti dakSiNenAdhvaryuH . suprajAH prajA ityuttareNa pratiprasthAtA 14 indre Na manyuneti yajamAno japati 15 purastAtpratyaxcAvavatiSThete 16 saMjagmAnAvityaratnI saMdhattaH 17 fukrasyAdhiSThAnamasItIdhmafakalamagnAvadhya-syati . manthino'dhiSThAnamasIti pratiprasthAtA 18 nirastaH faNDa iti yUpafakalaM bahirvedi nirasyati . nirasto marka iti pratiprasthAtA 19 prAxcafcamasaifcaranti pratyaxcau fukrAmanthibhyAm 20 AfrAvyAdhvaryuH prAtaH prAtaH-sAvasya fukravato manthivato madhufcuta indra ?Aya somAnprasthitAnpreSya hotaryaja madhyataHkAriNAM canasAdhvaryavo vaSaTkqtAnuvaSaTkqte juhuta hotqkANAM camasAdhvaryavaH sakqddhutAMM fcamasAnfukrasyAbhyunnIyopAvartadhvamiti preSyati 21 yathApreSitaM camasAnAm 22 fukrAmanthinau pratinigadya homau 23 yA prathamA saMM skqtirityubhau nigadya tasmA indra ?Aya sutamAjuhotetyadhvaryuH sarvahutaM karoti . tasmai sUryAya sutamAjuhoteti pratiprasthAtA 24 hutvA rudra ?Aya svAheti feSamuttarArdhapUrvArdhe juhoti 25 praitu hotufcamasaH pra brahmaNaH prodgAtuH pra yajamAnasyeti preSyati 26 pratiparikramya yathAsthAnaM pAtre sAdayataH 27 punarabhyunnItAnAmekaikaM grAhamAfrAvaM prafAstaryaja brahmanyaja potaryaja neSTaryajA-gnIdyajeti preSyati 28 vaSaTkqtAnuvaSaTkqte hutvA harati bhakSAn 29 ayADagnIditi ceddhotA pqcheda yADiti pratyAha 30 somabhakSAnsadasi bhakSayanti vaSaTkartA homAbhiSavakArI camasinafcopahUtopahvayasvetyuktvopahUtA upahvaya-dhvamiti vA 31 dvidevatyAnbhakSayitvA hotA prayachati 32 bhakSehi mAvifa dIrghAyutvAya faMtanutvAyaihi vaso purovaso priyo me hito bhavAfvinostvA bAhubhyAMM saghyAsamiti pratigqhNAti yaMM yaMM hotA prayachati 33 nqcakSasaM tvA deva soma sucakSA avakfeSamityavekSate 34 hinva me gAtrA harivo gaNAnme mA vitItqSat fivo me sapta qSInupatiSTha mA me'vAznAbhimatigAH . iti dviraindra vAyavaM bhakSayataH prANeSUpaniyamya 35 avyatihAraM cakSuSorupaniyamya maitrAvaruNaM mandra ?A vibhUtiH keturyajxiyA vAgjuSANA somasya pibatviti bhakSayataH 36 sarvata AfvinaM parihAraMM frotrayorupaniyamya pratiparyAhqtya mandra ?A svarvAcyaditiranAhatafIrSNI vAgjuSANA somasya pibatviti bhakSayataH 37 hotqcamase saMpAtamavanayati bhakSayitvA bhakSayitvA 38 mA mA rAjanvibIbhiSo mA me hArdiM dviSA vadhIH vqSaNaMM fuSmamAyuSe varcase kqdhi . iti taMtaM bhakSayitvA hqdayadefamArabhya japati 39 nAnavadhAyAvasqjedaindra vAyave puroDAfavqgalaM maitrAvaruNe payasyAM dhAnA Afvine 40 dakSiNasya havirdhAnasyottarasyA vartanyAH pafcAddvidevatyapAtrANi sAdayati 41 hotre'vAntareDAmavadyati 42 upahUyamAnAyAmasaMM sparfayantafcamasAnupodyachanti 43 hotrA samudyamya samupahUya vasumadgaNasya soma deva te matividaH prAtaHsavanasya gAyatrachandaso'gnihuta indra potasya madhumata upahUta upahUtaM bhakSayAmIti camasAnbhakSayanti 44 faM no bhava hqda A pIta indo piteva soma sUnave sufevaH , sakheva sakhya urufaMM sa dhIraH pra Na AyurjIvase soma tArIH . iti taMtaM bhakSayitvA hqdayadefamArabhya japati 45 ApyAyasva saM te payAMsIti bhakSafeSAn 46 dakSiNasya havirdhAnasya pafcAdakSaM nArAfaMM sacamasAnsAdayanti 47 upavifatyachAvAko 'greNa svaM dhiSNyaM bahiH sadasaH 48 tasmai puroDAfavqgalaM pradAyAchAvAka vadetyanuvAcayati 49 upo asmAnbrAhmaNAnbrAhmaNA hvayadhvamityucyamAne puNyamayaM brAhmaNa upahavakAmo vadatImaMM hotarupahvayasveti preSyati 50 unnIyamAnAyAnubrUhItyanuvAcayati 51 ubhayataH fukramachAvAkacamasamunnayati 52 AfrAvyAchAvAka yajeti preSyati 53 vaSaTkqtAnuvaSaTkqte hutvA harati bhakSam 54 na tena saMbhakSayedyadyasminnupahavamichedbhakSayeti brUyAt 55 vyA-khyAtaM bhakSaNamApyAyanaM ca 56 antarA neSTufcamasamAgnIdhrasya cAchAvAkacamasaMM sAdayati 57 AgnIdhre savanIyAnbhakSayantyantarvedi bahirvedi mArjayante , bahirvadi vA bhakSayitvAntarvedi mArjayante 58 anusavanaM brAhmaNAMM starpayeti preSyati 59 1

pUtabhqto'nte madhyataHkAricamasAnupasAdayati hoturbrahmaNa udgAturyajamAnasya 1 hotqkacamasAMM fcAnyAnqte'chAvAkacamasAdunnayati 2 unnIyamAnebhyo'nubrUhI-tyanuvAcayati 3 ubhayataH fukrAnunnetonnayati 4 dro NakalafAdupastIrya pUtabhqta upabilAnkqtvA dro NakalafAdabhipUrayati 5 tutho'si janadhAyA devastvA fukrapAH praNayantviti fukramAdatte . tutho'si janadhAyA devAstvA granthipA praNayantviti manthinaM pratiprasthAtA 6 apanuttau faNDAmarkAviti pAMM sUna-padhvaMM sayataH 7 adhastAdyUpafakalAvupayachete 8 prokSitedhmafakalA-bhyAmachinnasya te deva sometyapidhattaH 9 AdAnAbhyAmupaniSkrAmataH 10 AyuH saMdhattaM prANaMM saMdhattaM cakSuH saMdhattaMM frotraMM saMdhattaM manaH saMdhattaMM vAcaMM saMdhattamiti pafcAduttaravederavayamya grahAvaratnI saMdhattaH 11 anAdhqSTAsItyazguSThAbhyAmuttarava-e!dimAkrAmata upari likhantAvuttaravediM parikrAmataH 12 fukraMM yajamAno'nvArabhate 13 suvIrAH prajA iti dakSiNenAdhvaryuH . suprajAH prajA ityuttareNa pratiprasthAtA 14 indre Na manyuneti yajamAno japati 15 purastAtpratyaxcAvavatiSThete 16 saMjagmAnAvityaratnI saMdhattaH 17 fukrasyAdhiSThAnamasItIdhmafakalamagnAvadhya-syati . manthino'dhiSThAnamasIti pratiprasthAtA 18 nirastaH faNDa iti yUpafakalaM bahirvedi nirasyati . nirasto marka iti pratiprasthAtA 19 prAxcafcamasaifcaranti pratyaxcau fukrAmanthibhyAm 20 AfrAvyAdhvaryuH prAtaH prAtaH-sAvasya fukravato manthivato madhufcuta indrA ya somAnprasthitAnpreSya hotaryaja madhyataHkAriNAM canasAdhvaryavo vaSaTkqtAnuvaSaTkqte juhuta hotqkANAM camasAdhvaryavaH sakqddhutAMM fcamasAnfukrasyAbhyunnIyopAvartadhvamiti preSyati 21 yathApreSitaM camasAnAm 22 fukrAmanthinau pratinigadya homau 23 yA prathamA saMM skqtirityubhau nigadya tasmA indrA ya sutamAjuhotetyadhvaryuH sarvahutaM karoti . tasmai sUryAya sutamAjuhoteti pratiprasthAtA 24 hutvA rudrA ya svAheti feSamuttarArdhapUrvArdhe juhoti 25 praitu hotufcamasaH pra brahmaNaH prodgAtuH pra yajamAnasyeti preSyati 26 pratiparikramya yathAsthAnaM pAtre sAdayataH 27 punarabhyunnItAnAmekaikaM grAhamAfrAvaM prafAstaryaja brahmanyaja potaryaja neSTaryajA-gnIdyajeti preSyati 28 vaSaTkqtAnuvaSaTkqte hutvA harati bhakSAn 29 ayADagnIditi ceddhotA pqcheda yADiti pratyAha 30 somabhakSAnsadasi bhakSayanti vaSaTkartA homAbhiSavakArI camasinafcopahUtopahvayasvetyuktvopahUtA upahvaya-dhvamiti vA 31 dvidevatyAnbhakSayitvA hotA prayachati 32 bhakSehi mAvifa dIrghAyutvAya faMtanutvAyaihi vaso purovaso priyo me hito bhavAfvinostvA bAhubhyAMM saghyAsamiti pratigqhNAti yaMM yaMM hotA prayachati 33 nqcakSasaM tvA deva soma sucakSA avakfeSamityavekSate 34 hinva me gAtrA harivo gaNAnme mA vitItqSat fivo me sapta qSInupatiSTha mA me'vAznAbhimatigAH . iti dviraindra vAyavaM bhakSayataH prANeSUpaniyamya 35 avyatihAraM cakSuSorupaniyamya maitrAvaruNaM mandrA vibhUtiH keturyajxiyA vAgjuSANA somasya pibatviti bhakSayataH 36 sarvata AfvinaM parihAraMM frotrayorupaniyamya pratiparyAhqtya mandrA svarvAcyaditiranAhatafIrSNI vAgjuSANA somasya pibatviti bhakSayataH 37 hotqcamase saMpAtamavanayati bhakSayitvA bhakSayitvA 38 mA mA rAjanvibIbhiSo mA me hArdiM dviSA vadhIH vqSaNaMM fuSmamAyuSe varcase kqdhi . iti taMtaM bhakSayitvA hqdayadefamArabhya japati 39 nAnavadhAyAvasqjedaindra vAyave puroDAfavqgalaM maitrAvaruNe payasyAM dhAnA Afvine 40 dakSiNasya havirdhAnasyottarasyA vartanyAH pafcAddvidevatyapAtrANi sAdayati 41 hotre'vAntareDAmavadyati 42 upahUyamAnAyAmasaMM sparfayantafcamasAnupodyachanti 43 hotrA samudyamya samupahUya vasumadgaNasya soma deva te matividaH prAtaHsavanasya gAyatrachandaso'gnihuta indra potasya madhumata upahUta upahUtaM bhakSayAmIti camasAnbhakSayanti 44 faM no bhava hqda A pIta indo piteva soma sUnave sufevaH , sakheva sakhya urufaMM sa dhIraH pra Na AyurjIvase soma tArIH . iti taMtaM bhakSayitvA hqdayadefamArabhya japati 45 ApyAyasva saM te payAMsIti bhakSafeSAn 46 dakSiNasya havirdhAnasya pafcAdakSaM nArAfaMM sacamasAnsAdayanti 47 upavifatyachAvAko 'greNa svaM dhiSNyaM bahiH sadasaH 48 tasmai puroDAfavqgalaM pradAyAchAvAka vadetyanuvAcayati 49 upo asmAnbrAhmaNAnbrAhmaNA hvayadhvamityucyamAne puNyamayaM brAhmaNa upahavakAmo vadatImaMM hotarupahvayasveti preSyati 50 unnIyamAnAyAnubrUhItyanuvAcayati 51 ubhayataH fukramachAvAkacamasamunnayati 52 AfrAvyAchAvAka yajeti preSyati 53 vaSaTkqtAnuvaSaTkqte hutvA harati bhakSam 54 na tena saMbhakSayedyadyasminnupahavamichedbhakSayeti brUyAt 55 vyA-khyAtaM bhakSaNamApyAyanaM ca 56 antarA neSTufcamasamAgnIdhrasya cAchAvAkacamasaMM sAdayati 57 AgnIdhre savanIyAnbhakSayantyantarvedi bahirvedi mArjayante , bahirvadi vA bhakSayitvAntarvedi mArjayante 58 anusavanaM brAhmaNAMM starpayeti preSyati 59 1

पूतभृतोऽन्ते मध्यतःकारिचमसानुपसादयति होतुर्ब्रह्मण उद्गातुर्यजमानस्य १ होतृकचमसाँ श्चान्यानृतेऽछावाकचमसादुन्नयति २ उन्नीयमानेभ्योऽनुब्रूही-त्यनुवाचयति ३ उभयतः शुक्रानुन्नेतोन्नयति ४ द्र ?ोणकलशादुपस्तीर्य पूतभृत उपबिलान्कृत्वा द्र ?ोणकलशादभिपूरयति ५ तुथोऽसि जनधाया देवस्त्वा शुक्रपाः प्रणयन्त्विति शुक्रमादत्ते ॥ तुथोऽसि जनधाया देवास्त्वा ग्रन्थिपा प्रणयन्त्विति मन्थिनं प्रतिप्रस्थाता ६ अपनुत्तौ शण्डामर्काविति पाँ सून-पध्वँ सयतः ७ अधस्ताद्यूपशकलावुपयछेते ८ प्रोक्षितेध्मशकला-भ्यामछिन्नस्य ते देव सोमेत्यपिधत्तः ९ आदानाभ्यामुपनिष्क्रामतः १० आयुः संधत्तं प्राणँ संधत्तं चक्षुः संधत्तँ श्रोत्रँ संधत्तं मनः संधत्तँ वाचँ संधत्तमिति पश्चादुत्तरवेदेरवयम्य ग्रहावरत्नी संधत्तः ११ अनाधृष्टासीत्यङ्गुष्ठाभ्यामुत्तरव-?ेदिमाक्रामत उपरि लिखन्तावुत्तरवेदिं परिक्रामतः १२ शुक्रँ यजमानोऽन्वारभते १३ सुवीराः प्रजा इति दक्षिणेनाध्वर्युः ॥ सुप्रजाः प्रजा इत्युत्तरेण प्रतिप्रस्थाता १४ इन्द्रे ण मन्युनेति यजमानो जपति १५ पुरस्तात्प्रत्यञ्चाववतिष्ठेते १६ संजग्मानावित्यरत्नी संधत्तः १७ शुक्रस्याधिष्ठानमसीतीध्मशकलमग्नावध्य-स्यति ॥ मन्थिनोऽधिष्ठानमसीति प्रतिप्रस्थाता १८ निरस्तः शण्ड इति यूपशकलं बहिर्वेदि निरस्यति ॥ निरस्तो मर्क इति प्रतिप्रस्थाता १९ प्राञ्चश्चमसैश्चरन्ति प्रत्यञ्चौ शुक्रामन्थिभ्याम् २० आश्राव्याध्वर्युः प्रातः प्रातः-सावस्य शुक्रवतो मन्थिवतो मधुश्चुत इन्द्र ?ाय सोमान्प्रस्थितान्प्रेष्य होतर्यज मध्यतःकारिणां चनसाध्वर्यवो वषट्कृतानुवषट्कृते जुहुत होतृकाणां चमसाध्वर्यवः सकृद्धुताँ श्चमसान्शुक्रस्याभ्युन्नीयोपावर्तध्वमिति प्रेष्यति २१ यथाप्रेषितं चमसानाम् २२ शुक्रामन्थिनौ प्रतिनिगद्य होमौ २३ या प्रथमा सँ स्कृतिरित्युभौ निगद्य तस्मा इन्द्र ?ाय सुतमाजुहोतेत्यध्वर्युः सर्वहुतं करोति ॥ तस्मै सूर्याय सुतमाजुहोतेति प्रतिप्रस्थाता २४ हुत्वा रुद्र ?ाय स्वाहेति शेषमुत्तरार्धपूर्वार्धे जुहोति २५ प्रैतु होतुश्चमसः प्र ब्रह्मणः प्रोद्गातुः प्र यजमानस्येति प्रेष्यति २६ प्रतिपरिक्रम्य यथास्थानं पात्रे सादयतः २७ पुनरभ्युन्नीतानामेकैकं ग्राहमाश्रावं प्रशास्तर्यज ब्रह्मन्यज पोतर्यज नेष्टर्यजा-ग्नीद्यजेति प्रेष्यति २८ वषट्कृतानुवषट्कृते हुत्वा हरति भक्षान् २९ अयाडग्नीदिति चेद्धोता पृछेद याडिति प्रत्याह ३० सोमभक्षान्सदसि भक्षयन्ति वषट्कर्ता होमाभिषवकारी चमसिनश्चोपहूतोपह्वयस्वेत्युक्त्वोपहूता उपह्वय-ध्वमिति वा ३१ द्विदेवत्यान्भक्षयित्वा होता प्रयछति ३२ भक्षेहि माविश दीर्घायुत्वाय शंतनुत्वायैहि वसो पुरोवसो प्रियो मे हितो भवाश्विनोस्त्वा बाहुभ्याँ सघ्यासमिति प्रतिगृह्णाति यँ यँ होता प्रयछति ३३ नृचक्षसं त्वा देव सोम सुचक्षा अवक्शेषमित्यवेक्षते ३४ हिन्व मे गात्रा हरिवो गणान्मे मा वितीतृषत् शिवो मे सप्त ऋषीनुपतिष्ठ मा मेऽवाङ्नाभिमतिगाः ॥ इति द्विरैन्द्र वायवं भक्षयतः प्राणेषूपनियम्य ३५ अव्यतिहारं चक्षुषोरुपनियम्य मैत्रावरुणं मन्द्र ?ा विभूतिः केतुर्यज्ञिया वाग्जुषाणा सोमस्य पिबत्विति भक्षयतः ३६ सर्वत आश्विनं परिहारँ श्रोत्रयोरुपनियम्य प्रतिपर्याहृत्य मन्द्र ?ा स्वर्वाच्यदितिरनाहतशीर्ष्णी वाग्जुषाणा सोमस्य पिबत्विति भक्षयतः ३७ होतृचमसे संपातमवनयति भक्षयित्वा भक्षयित्वा ३८ मा मा राजन्विबीभिषो मा मे हार्दिं द्विषा वधीः वृषणँ शुष्ममायुषे वर्चसे कृधि ॥ इति तंतं भक्षयित्वा हृदयदेशमारभ्य जपति ३९ नानवधायावसृजेदैन्द्र वायवे पुरोडाशवृगलं मैत्रावरुणे पयस्यां धाना आश्विने ४० दक्षिणस्य हविर्धानस्योत्तरस्या वर्तन्याः पश्चाद्द्विदेवत्यपात्राणि सादयति ४१ होत्रेऽवान्तरेडामवद्यति ४२ उपहूयमानायामसँ स्पर्शयन्तश्चमसानुपोद्यछन्ति ४३ होत्रा समुद्यम्य समुपहूय वसुमद्गणस्य सोम देव ते मतिविदः प्रातःसवनस्य गायत्रछन्दसोऽग्निहुत इन्द्र पोतस्य मधुमत उपहूत उपहूतं भक्षयामीति चमसान्भक्षयन्ति ४४ शं नो भव हृद आ पीत इन्दो पितेव सोम सूनवे सुशेवः । सखेव सख्य उरुशँ स धीरः प्र ण आयुर्जीवसे सोम तारीः ॥ इति तंतं भक्षयित्वा हृदयदेशमारभ्य जपति ४५ आप्यायस्व सं ते पयांसीति भक्षशेषान् ४६ दक्षिणस्य हविर्धानस्य पश्चादक्षं नाराशँ सचमसान्सादयन्ति ४७ उपविशत्यछावाको ऽग्रेण स्वं धिष्ण्यं बहिः सदसः ४८ तस्मै पुरोडाशवृगलं प्रदायाछावाक वदेत्यनुवाचयति ४९ उपो अस्मान्ब्राह्मणान्ब्राह्मणा ह्वयध्वमित्युच्यमाने पुण्यमयं ब्राह्मण उपहवकामो वदतीमँ होतरुपह्वयस्वेति प्रेष्यति ५० उन्नीयमानायानुब्रूहीत्यनुवाचयति ५१ उभयतः शुक्रमछावाकचमसमुन्नयति ५२ आश्राव्याछावाक यजेति प्रेष्यति ५३ वषट्कृतानुवषट्कृते हुत्वा हरति भक्षम् ५४ न तेन संभक्षयेद्यद्यस्मिन्नुपहवमिछेद्भक्षयेति ब्रूयात् ५५ व्या-ख्यातं भक्षणमाप्यायनं च ५६ अन्तरा नेष्टुश्चमसमाग्नीध्रस्य चाछावाकचमसँ सादयति ५७ आग्नीध्रे सवनीयान्भक्षयन्त्यन्तर्वेदि बहिर्वेदि मार्जयन्ते । बहिर्वदि वा भक्षयित्वान्तर्वेदि मार्जयन्ते ५८ अनुसवनं ब्राह्मणाँ स्तर्पयेति प्रेष्यति ५९ १

पूतभृतोऽन्ते मध्यतःकारिचमसानुपसादयति होतुर्ब्रह्मण उद्गातुर्यजमानस्य १ होतृकचमसाँ श्चान्यानृतेऽछावाकचमसादुन्नयति २ उन्नीयमानेभ्योऽनुब्रूही-त्यनुवाचयति ३ उभयतः शुक्रानुन्नेतोन्नयति ४ द्रो णकलशादुपस्तीर्य पूतभृत उपबिलान्कृत्वा द्रो णकलशादभिपूरयति ५ तुथोऽसि जनधाया देवस्त्वा शुक्रपाः प्रणयन्त्विति शुक्रमादत्ते ॥ तुथोऽसि जनधाया देवास्त्वा ग्रन्थिपा प्रणयन्त्विति मन्थिनं प्रतिप्रस्थाता ६ अपनुत्तौ शण्डामर्काविति पाँ सून-पध्वँ सयतः ७ अधस्ताद्यूपशकलावुपयछेते ८ प्रोक्षितेध्मशकला-भ्यामछिन्नस्य ते देव सोमेत्यपिधत्तः ९ आदानाभ्यामुपनिष्क्रामतः १० आयुः संधत्तं प्राणँ संधत्तं चक्षुः संधत्तँ श्रोत्रँ संधत्तं मनः संधत्तँ वाचँ संधत्तमिति पश्चादुत्तरवेदेरवयम्य ग्रहावरत्नी संधत्तः ११ अनाधृष्टासीत्यङ्गुष्ठाभ्यामुत्तरव-ए!दिमाक्रामत उपरि लिखन्तावुत्तरवेदिं परिक्रामतः १२ शुक्रँ यजमानोऽन्वारभते १३ सुवीराः प्रजा इति दक्षिणेनाध्वर्युः ॥ सुप्रजाः प्रजा इत्युत्तरेण प्रतिप्रस्थाता १४ इन्द्रे ण मन्युनेति यजमानो जपति १५ पुरस्तात्प्रत्यञ्चाववतिष्ठेते १६ संजग्मानावित्यरत्नी संधत्तः १७ शुक्रस्याधिष्ठानमसीतीध्मशकलमग्नावध्य-स्यति ॥ मन्थिनोऽधिष्ठानमसीति प्रतिप्रस्थाता १८ निरस्तः शण्ड इति यूपशकलं बहिर्वेदि निरस्यति ॥ निरस्तो मर्क इति प्रतिप्रस्थाता १९ प्राञ्चश्चमसैश्चरन्ति प्रत्यञ्चौ शुक्रामन्थिभ्याम् २० आश्राव्याध्वर्युः प्रातः प्रातः-सावस्य शुक्रवतो मन्थिवतो मधुश्चुत इन्द्रा य सोमान्प्रस्थितान्प्रेष्य होतर्यज मध्यतःकारिणां चनसाध्वर्यवो वषट्कृतानुवषट्कृते जुहुत होतृकाणां चमसाध्वर्यवः सकृद्धुताँ श्चमसान्शुक्रस्याभ्युन्नीयोपावर्तध्वमिति प्रेष्यति २१ यथाप्रेषितं चमसानाम् २२ शुक्रामन्थिनौ प्रतिनिगद्य होमौ २३ या प्रथमा सँ स्कृतिरित्युभौ निगद्य तस्मा इन्द्रा य सुतमाजुहोतेत्यध्वर्युः सर्वहुतं करोति ॥ तस्मै सूर्याय सुतमाजुहोतेति प्रतिप्रस्थाता २४ हुत्वा रुद्रा य स्वाहेति शेषमुत्तरार्धपूर्वार्धे जुहोति २५ प्रैतु होतुश्चमसः प्र ब्रह्मणः प्रोद्गातुः प्र यजमानस्येति प्रेष्यति २६ प्रतिपरिक्रम्य यथास्थानं पात्रे सादयतः २७ पुनरभ्युन्नीतानामेकैकं ग्राहमाश्रावं प्रशास्तर्यज ब्रह्मन्यज पोतर्यज नेष्टर्यजा-ग्नीद्यजेति प्रेष्यति २८ वषट्कृतानुवषट्कृते हुत्वा हरति भक्षान् २९ अयाडग्नीदिति चेद्धोता पृछेद याडिति प्रत्याह ३० सोमभक्षान्सदसि भक्षयन्ति वषट्कर्ता होमाभिषवकारी चमसिनश्चोपहूतोपह्वयस्वेत्युक्त्वोपहूता उपह्वय-ध्वमिति वा ३१ द्विदेवत्यान्भक्षयित्वा होता प्रयछति ३२ भक्षेहि माविश दीर्घायुत्वाय शंतनुत्वायैहि वसो पुरोवसो प्रियो मे हितो भवाश्विनोस्त्वा बाहुभ्याँ सघ्यासमिति प्रतिगृह्णाति यँ यँ होता प्रयछति ३३ नृचक्षसं त्वा देव सोम सुचक्षा अवक्शेषमित्यवेक्षते ३४ हिन्व मे गात्रा हरिवो गणान्मे मा वितीतृषत् शिवो मे सप्त ऋषीनुपतिष्ठ मा मेऽवाङ्नाभिमतिगाः ॥ इति द्विरैन्द्र वायवं भक्षयतः प्राणेषूपनियम्य ३५ अव्यतिहारं चक्षुषोरुपनियम्य मैत्रावरुणं मन्द्रा विभूतिः केतुर्यज्ञिया वाग्जुषाणा सोमस्य पिबत्विति भक्षयतः ३६ सर्वत आश्विनं परिहारँ श्रोत्रयोरुपनियम्य प्रतिपर्याहृत्य मन्द्रा स्वर्वाच्यदितिरनाहतशीर्ष्णी वाग्जुषाणा सोमस्य पिबत्विति भक्षयतः ३७ होतृचमसे संपातमवनयति भक्षयित्वा भक्षयित्वा ३८ मा मा राजन्विबीभिषो मा मे हार्दिं द्विषा वधीः वृषणँ शुष्ममायुषे वर्चसे कृधि ॥ इति तंतं भक्षयित्वा हृदयदेशमारभ्य जपति ३९ नानवधायावसृजेदैन्द्र वायवे पुरोडाशवृगलं मैत्रावरुणे पयस्यां धाना आश्विने ४० दक्षिणस्य हविर्धानस्योत्तरस्या वर्तन्याः पश्चाद्द्विदेवत्यपात्राणि सादयति ४१ होत्रेऽवान्तरेडामवद्यति ४२ उपहूयमानायामसँ स्पर्शयन्तश्चमसानुपोद्यछन्ति ४३ होत्रा समुद्यम्य समुपहूय वसुमद्गणस्य सोम देव ते मतिविदः प्रातःसवनस्य गायत्रछन्दसोऽग्निहुत इन्द्र पोतस्य मधुमत उपहूत उपहूतं भक्षयामीति चमसान्भक्षयन्ति ४४ शं नो भव हृद आ पीत इन्दो पितेव सोम सूनवे सुशेवः । सखेव सख्य उरुशँ स धीरः प्र ण आयुर्जीवसे सोम तारीः ॥ इति तंतं भक्षयित्वा हृदयदेशमारभ्य जपति ४५ आप्यायस्व सं ते पयांसीति भक्षशेषान् ४६ दक्षिणस्य हविर्धानस्य पश्चादक्षं नाराशँ सचमसान्सादयन्ति ४७ उपविशत्यछावाको ऽग्रेण स्वं धिष्ण्यं बहिः सदसः ४८ तस्मै पुरोडाशवृगलं प्रदायाछावाक वदेत्यनुवाचयति ४९ उपो अस्मान्ब्राह्मणान्ब्राह्मणा ह्वयध्वमित्युच्यमाने पुण्यमयं ब्राह्मण उपहवकामो वदतीमँ होतरुपह्वयस्वेति प्रेष्यति ५० उन्नीयमानायानुब्रूहीत्यनुवाचयति ५१ उभयतः शुक्रमछावाकचमसमुन्नयति ५२ आश्राव्याछावाक यजेति प्रेष्यति ५३ वषट्कृतानुवषट्कृते हुत्वा हरति भक्षम् ५४ न तेन संभक्षयेद्यद्यस्मिन्नुपहवमिछेद्भक्षयेति ब्रूयात् ५५ व्या-ख्यातं भक्षणमाप्यायनं च ५६ अन्तरा नेष्टुश्चमसमाग्नीध्रस्य चाछावाकचमसँ सादयति ५७ आग्नीध्रे सवनीयान्भक्षयन्त्यन्तर्वेदि बहिर्वेदि मार्जयन्ते । बहिर्वदि वा भक्षयित्वान्तर्वेदि मार्जयन्ते ५८ अनुसवनं ब्राह्मणाँ स्तर्पयेति प्रेष्यति ५९ १


236

Atug[hw" p[crt" 1 ¬py;mgOhItoŒÉs m/ve Tveitp[.Otyo g[h,;" 2 sh p[qm* gOðIt" ) párPlv;muduç m/ve TveTy?vyuR¨py;mgOhItoŒÉs s\ spoRŒSy\ hSpTy;y Tveit p[itp[Sq;t; 3 a;Å;Vy p[eãyTy?vyuRStSy p[wWe yugpÆuót" 4 n Atug[heãvnuvW$(kroit 5 óTv; gOhITv; c p[itp[Sq;t; d²=,en;?vyuRmÉ.p[yMy p;]\ hrit 6 n;NyoŒNymÉ.p[p´ete 7 xeWe pUvRSyoÿrmÉ.párgOðIt" 8 pUvR" p[itp[Sq;t; m;/v;y Tveit gOð;it ) VyTy;smuÿrw" ) sm;nm;Å;vyto" Sq;nm( 9 Atun; p[eãyeit W²@±." p[crto ) yto ót' tt" p;]e gOhITv; AtuÉ." p[eãyeit ctuÉ.RyRq;idtStq; gOhITv; Atun; p[eãyeit Ã;>y;m( 10 Ek;dxe p[wWeŒ?vyUR yjtÉmTyuÿ_ƒ tyorNytro m?ymSy pár/e" p’;dupivXy ye3 yj;mheŒÉn;?vyUR a;?vyRv;ëtun; som' ipbt;\ v*WÉ@it yjedq ceëc; ye3 yj;mhe aɐn; ipbt' m/u dI´¦I xuÉcv[t; Atun; yDv;hs; Ð v*WÉ@Tynv;n\ yjit 11 hotret´jeit y;itp[eãyTyuÿme p[wWe yjm;nSy y;Jy;itp[wWo v; 12 shoÿm* gOðItStpSy;y Tveit p[itp[Sq;t; s\ speR,;?vyuR" 13 d²=,t" p[itp[Sq;t;vitÏte ) tSy p[wWe yugpÆuót" 14 óTv; Vyvnyt" 15 a?vyuR" p[itp[Sq;ne svRm;nyit 16 tSy;g[' p[itp[Sq;t;?vyuRp;]e-ŒvnIyeN{ ;¦I a;gt\ sutÉmit p[itp[Sq;t;?vyuRp;] EeN{ ;¦' gOð;TyeW te yoinárN{ ;ɦ>y;' Tveit s;dyit 17 p[itp[Sq;nen;?vyuR.R=\ hrit 18 v;GdevI somSy ipbâTvit .=y²Nt smupôy yqeJy\ Vyith;rm( 19 p[sdÉs p;]m;d/;it 20 p[itp[Sq;t; svnIy;É¥vRpit 21 yq; vwdevSy Sto]op;kr,k;le hivãÕd;ôyet 22 ag[e, hot;r' bih" sds" p[;„Ÿ%" p[itgr;yopivxit 23 a?vyoR xo \ 3 s;vo3ÉmTyuCym;ne xo \ 3s;vo dwvo3Émit p[itpy;RvtRte 24 Atup;]m;r>yo?vRâStÏNsdoÉble sm;nSvr\ ho]; Vyvs;neWu p[itgO,;Tyoq; modwveTyp[,uteãvoq; modwvo3Émit p[,uteãvOgNteWu c 25 yq; v; hot; b[Uy;d;ôt" xo\ 3s;vo dwvo3Émit p[Ty;×yit 26 sm;¢e xS]e g[hm;dÿeŒ?vyuR’ms;?vyRv-’ms;n( 27 a;Å;VyoKqx; yj somSyeit p[eãyit 28 vW$(Õ-t;nuvW$(Õte juhoit 29 cms;?vRvo iÒms;nnu p[;›ªny²Nt 30 v;GdevI somSy ipbâTvTywN{ ;¦\ svR.=' .=yt" 31 nr;x\ spItSy som dev te mitivd" p[;t"svnSy g;y]zNds" iptOpItSyeit ivÕto .=mN]" 32 Ésõm; s;dn;t( 33 Atup;]e m;j;RlIye p[=;Ly yq;Sq;n\ s;dyit 34 aom;s’WR,I/Ot ”it xu£p;]e vwdev' gOð;TyeW te yoinivRe>ySTv; deve>y ”it s;dyit 35 p[itp[Sq;t; { o,klx' pUt.OTyvnIy dxy; pármOJy yq;Sq;n' NyuBjit 36 ctuhoRt;r\ yjm;no jpit purSt;-d;Jy;n;Ém@;yw ih•ivRit c 37 d²=,en ho]Iy' p[Sto]e d.*R p[yz¥up;-vtR?vmÉ.syR yjm;neit Sto]mup;kroit 38 Evmt è?vR \ Sto];-y;m( 39 EWeTyuÿ_ƒ p[itgr;yopivxit ) s Vy;:y;t" 40 p[*g\ xS]' p[itgIyR g[h;d;np[.Oit sm;nmwN{ ;¦en; .=,;t( 41 nr;x\ spItSyeit ivÕto .=mN]" 42 Ésõm; s;dn;t( 43 m;j;RlIye p[=;Ly pUt.OtoŒNte s;dy²Nt yq;Sq;n' p;]m( 44 2

qtugrahaiH pracarataH 1 upayAmagqhIto'si madhave tvetiprabhqtayo grahaNAH 2 saha prathamau gqhNItaH , pariplavAmuduhya madhave tvetyadhvaryurupayAmagqhIto'si saMM sarpo'syaMM haspatyAya tveti pratiprasthAtA 3 AfrAvya preSyatyadhvaryustasya praiSe yugapajjuhutaH 4 na qtugraheSvanuvaSaTkaroti 5 hutvA gqhItvA ca pratiprasthAtA dakSiNenAdhvaryumabhiprayamya pAtraMM harati 6 nAnyo'nyamabhiprapadyete 7 feSe pUrvasyottaramabhiparigqhNItaH 8 pUrvaH pratiprasthAtA mAdhavAya tveti gqhNAti , vyatyAsamuttaraiH , samAnamAfrAvayatoH sthAnam 9 qtunA preSyeti SaDbhiH pracarato , yato hutaM tataH pAtre gqhItvA qtubhiH preSyeti caturbhiryathAditastathA gqhItvA qtunA preSyeti dvAbhyAm 10 ekAdafe praiSe'dhvaryU yajatamityukte tayoranyataro madhyamasya paridheH pafcAdupavifya ye3 yajAmahe'fvinAdhvaryU AdhvaryavAdqtunA somaM pibatAMM vauSaDiti yajedatha cedqcA ye3 yajAmahe afvinA pibataM madhu dIdyagnI fucivratA qtunA yajxavAhasA . vauSaDityanavAnaMM yajati 11 hotaretadyajeti yAtipreSyatyuttame praiSe yajamAnasya yAjyAtipraiSo vA 12 sahottamau gqhNItastapasyAya tveti pratiprasthAtA saMM sarpeNAdhvaryuH 13 dakSiNataH pratiprasthAtAvatiSThate , tasya praiSe yugapajjuhutaH 14 hutvA vyavanayataH 15 adhvaryuH pratiprasthAne sarvamAnayati 16 tasyAgraM pratiprasthAtAdhvaryupAtre-'vanIyendra ?AgnI AgataMM sutamiti pratiprasthAtAdhvaryupAtra aindra ?AgnaM gqhNAtyeSa te yonirindra ?AgnibhyAM tveti sAdayati 17 pratiprasthAnenAdhvaryurbhakSaMM harati 18 vAgdevI somasya pibatviti bhakSayanti samupahUya yathejyaMM vyatihAram 19 prasadasi pAtramAdadhAti 20 pratiprasthAtA savanIyAnnirvapati 21 yathA vaifvadevasya stotropAkaraNakAle haviSkqdAhUyeta 22 agreNa hotAraM bahiH sadasaH prAzmukhaH pratigarAyopavifati 23 adhvaryo foMM 3 sAvo3mityucyamAne foMM 3sAvo daivo3miti pratiparyAvartate 24 qtupAtramArabhyordhvastiSThansadobile samAnasvaraMM hotrA vyavasAneSu pratigqNAtyothA modaivetyapraNuteSvothA modaivo3miti praNuteSvqganteSu ca 25 yathA vA hotA brUyAdAhUtaH foMM 3sAvo daivo3miti pratyAhvayati 26 samApte fastre grahamAdatte'dhvaryufcamasAdhvaryava-fcamasAn 27 AfrAvyokthafA yaja somasyeti preSyati 28 vaSaTkq-tAnuvaSaTkqte juhoti 29 camasArdhvavo dvifcamasAnanu prAznayanti 30 vAgdevI somasya pibatvityaindra ?AgnaMM sarvabhakSaM bhakSayataH 31 narAfaMM sapItasya soma deva te matividaH prAtaHsavanasya gAyatrachandasaH pitqpItasyeti vikqto bhakSamantraH 32 siddhamA sAdanAt 33 qtupAtre mArjAlIye prakSAlya yathAsthAnaMM sAdayati 34 omAsafcarSaNIdhqta iti fukrapAtre vaifvadevaM gqhNAtyeSa te yonirvifvebhyastvA devebhya iti sAdayati 35 pratiprasthAtA dra ?oNakalafaM pUtabhqtyavanIya dafayA parimqjya yathAsthAnaM nyubjati 36 caturhotAraMM yajamAno japati purastA-dAjyAnAmiDAyai hizkurviti ca 37 dakSiNena hotrIyaM prastotre darbhau prayachannupA-vartadhvamabhisarya yajamAneti stotramupAkaroti 38 evamata UrdhvaMM stotrA-NyupAkarotyanyatra pavamAnAbhyAm 39 eSetyukte pratigarAyopavifati , sa vyAkhyAtaH 40 praugaMM fastraM pratigIrya grahAdAnaprabhqti samAnamaindra ?AgnenA bhakSaNAt 41 narAfaMM sapItasyeti vikqto bhakSamantraH 42 siddhamA sAdanAt 43 mArjAlIye prakSAlya pUtabhqto'nte sAdayanti yathAsthAnaM pAtram 44 2

qtugrahaiH pracarataH 1 upayAmagqhIto'si madhave tvetiprabhqtayo grahaNAH 2 saha prathamau gqhNItaH , pariplavAmuduhya madhave tvetyadhvaryurupayAmagqhIto'si saMM sarpo'syaMM haspatyAya tveti pratiprasthAtA 3 AfrAvya preSyatyadhvaryustasya praiSe yugapajjuhutaH 4 na qtugraheSvanuvaSaTkaroti 5 hutvA gqhItvA ca pratiprasthAtA dakSiNenAdhvaryumabhiprayamya pAtraMM harati 6 nAnyo'nyamabhiprapadyete 7 feSe pUrvasyottaramabhiparigqhNItaH 8 pUrvaH pratiprasthAtA mAdhavAya tveti gqhNAti , vyatyAsamuttaraiH , samAnamAfrAvayatoH sthAnam 9 qtunA preSyeti SaDbhiH pracarato , yato hutaM tataH pAtre gqhItvA qtubhiH preSyeti caturbhiryathAditastathA gqhItvA qtunA preSyeti dvAbhyAm 10 ekAdafe praiSe'dhvaryU yajatamityukte tayoranyataro madhyamasya paridheH pafcAdupavifya ye3 yajAmahe'fvinAdhvaryU AdhvaryavAdqtunA somaM pibatAMM vauSaDiti yajedatha cedqcA ye3 yajAmahe afvinA pibataM madhu dIdyagnI fucivratA qtunA yajxavAhasA . vauSaDityanavAnaMM yajati 11 hotaretadyajeti yAtipreSyatyuttame praiSe yajamAnasya yAjyAtipraiSo vA 12 sahottamau gqhNItastapasyAya tveti pratiprasthAtA saMM sarpeNAdhvaryuH 13 dakSiNataH pratiprasthAtAvatiSThate , tasya praiSe yugapajjuhutaH 14 hutvA vyavanayataH 15 adhvaryuH pratiprasthAne sarvamAnayati 16 tasyAgraM pratiprasthAtAdhvaryupAtre-'vanIyendrA gnI AgataMM sutamiti pratiprasthAtAdhvaryupAtra aindrA gnaM gqhNAtyeSa te yonirindrA gnibhyAM tveti sAdayati 17 pratiprasthAnenAdhvaryurbhakSaMM harati 18 vAgdevI somasya pibatviti bhakSayanti samupahUya yathejyaMM vyatihAram 19 prasadasi pAtramAdadhAti 20 pratiprasthAtA savanIyAnnirvapati 21 yathA vaifvadevasya stotropAkaraNakAle haviSkqdAhUyeta 22 agreNa hotAraM bahiH sadasaH prAzmukhaH pratigarAyopavifati 23 adhvaryo fo MM! 3 sAvo3mityucyamAne fo MM! 3sAvo daivo3miti pratiparyAvartate 24 qtupAtramArabhyordhvastiSThansadobile samAnasvaraMM hotrA vyavasAneSu pratigqNAtyothA modaivetyapraNuteSvothA modaivo3miti praNuteSvqganteSu ca 25 yathA vA hotA brUyAdAhUtaH foMM 3sAvo daivo3miti pratyAhvayati 26 samApte fastre grahamAdatte'dhvaryufcamasAdhvaryava-fcamasAn 27 AfrAvyokthafA yaja somasyeti preSyati 28 vaSaTkq-tAnuvaSaTkqte juhoti 29 camasArdhvavo dvifcamasAnanu prAznayanti 30 vAgdevI somasya pibatvityaindrA gnaMM sarvabhakSaM bhakSayataH 31 narAfaMM sapItasya soma deva te matividaH prAtaHsavanasya gAyatrachandasaH pitqpItasyeti vikqto bhakSamantraH 32 siddhamA sAdanAt 33 qtupAtre mArjAlIye prakSAlya yathAsthAnaMM sAdayati 34 omAsafcarSaNIdhqta iti fukrapAtre vaifvadevaM gqhNAtyeSa te yonirvifvebhyastvA devebhya iti sAdayati 35 pratiprasthAtA dro NakalafaM pUtabhqtyavanIya dafayA parimqjya yathAsthAnaM nyubjati 36 caturhotAraMM yajamAno japati purastA-dAjyAnAmiDAyai hizkurviti ca 37 dakSiNena hotrIyaM prastotre darbhau prayachannupA-vartadhvamabhisarya yajamAneti stotramupAkaroti 38 evamata Urdhva MM! stotrA-NyupAkarotyanyatra pavamAnAbhyAm 39 eSetyukte pratigarAyopavifati , sa vyAkhyAtaH 40 praugaMM fastraM pratigIrya grahAdAnaprabhqti samAnamaindrA gnenA bhakSaNAt 41 narAfaMM sapItasyeti vikqto bhakSamantraH 42 siddhamA sAdanAt 43 mArjAlIye prakSAlya pUtabhqto'nte sAdayanti yathAsthAnaM pAtram 44 2

ऋतुग्रहैः प्रचरतः १ उपयामगृहीतोऽसि मधवे त्वेतिप्रभृतयो ग्रहणाः २ सह प्रथमौ गृह्णीतः । परिप्लवामुदुह्य मधवे त्वेत्यध्वर्युरुपयामगृहीतोऽसि सँ सर्पोऽस्यँ हस्पत्याय त्वेति प्रतिप्रस्थाता ३ आश्राव्य प्रेष्यत्यध्वर्युस्तस्य प्रैषे युगपज्जुहुतः ४ न ऋतुग्रहेष्वनुवषट्करोति ५ हुत्वा गृहीत्वा च प्रतिप्रस्थाता दक्षिणेनाध्वर्युमभिप्रयम्य पात्रँ हरति ६ नान्योऽन्यमभिप्रपद्येते ७ शेषे पूर्वस्योत्तरमभिपरिगृह्णीतः ८ पूर्वः प्रतिप्रस्थाता माधवाय त्वेति गृह्णाति । व्यत्यासमुत्तरैः । समानमाश्रावयतोः स्थानम् ९ ऋतुना प्रेष्येति षड्भिः प्रचरतो । यतो हुतं ततः पात्रे गृहीत्वा ऋतुभिः प्रेष्येति चतुर्भिर्यथादितस्तथा गृहीत्वा ऋतुना प्रेष्येति द्वाभ्याम् १० एकादशे प्रैषेऽध्वर्यू यजतमित्युक्ते तयोरन्यतरो मध्यमस्य परिधेः पश्चादुपविश्य ये३ यजामहेऽश्विनाध्वर्यू आध्वर्यवादृतुना सोमं पिबताँ वौषडिति यजेदथ चेदृचा ये३ यजामहे अश्विना पिबतं मधु दीद्यग्नी शुचिव्रता ऋतुना यज्ञवाहसा ॥ वौषडित्यनवानँ यजति ११ होतरेतद्यजेति यातिप्रेष्यत्युत्तमे प्रैषे यजमानस्य याज्यातिप्रैषो वा १२ सहोत्तमौ गृह्णीतस्तपस्याय त्वेति प्रतिप्रस्थाता सँ सर्पेणाध्वर्युः १३ दक्षिणतः प्रतिप्रस्थातावतिष्ठते । तस्य प्रैषे युगपज्जुहुतः १४ हुत्वा व्यवनयतः १५ अध्वर्युः प्रतिप्रस्थाने सर्वमानयति १६ तस्याग्रं प्रतिप्रस्थाताध्वर्युपात्रे-ऽवनीयेन्द्र ?ाग्नी आगतँ सुतमिति प्रतिप्रस्थाताध्वर्युपात्र ऐन्द्र ?ाग्नं गृह्णात्येष ते योनिरिन्द्र ?ाग्निभ्यां त्वेति सादयति १७ प्रतिप्रस्थानेनाध्वर्युर्भक्षँ हरति १८ वाग्देवी सोमस्य पिबत्विति भक्षयन्ति समुपहूय यथेज्यँ व्यतिहारम् १९ प्रसदसि पात्रमादधाति २० प्रतिप्रस्थाता सवनीयान्निर्वपति २१ यथा वैश्वदेवस्य स्तोत्रोपाकरणकाले हविष्कृदाहूयेत २२ अग्रेण होतारं बहिः सदसः प्राङ्मुखः प्रतिगरायोपविशति २३ अध्वर्यो शोँ ३ सावो३मित्युच्यमाने शोँ ३सावो दैवो३मिति प्रतिपर्यावर्तते २४ ऋतुपात्रमारभ्योर्ध्वस्तिष्ठन्सदोबिले समानस्वरँ होत्रा व्यवसानेषु प्रतिगृणात्योथा मोदैवेत्यप्रणुतेष्वोथा मोदैवो३मिति प्रणुतेष्वृगन्तेषु च २५ यथा वा होता ब्रूयादाहूतः शोँ ३सावो दैवो३मिति प्रत्याह्वयति २६ समाप्ते शस्त्रे ग्रहमादत्तेऽध्वर्युश्चमसाध्वर्यव-श्चमसान् २७ आश्राव्योक्थशा यज सोमस्येति प्रेष्यति २८ वषट्कृ-तानुवषट्कृते जुहोति २९ चमसार्ध्ववो द्विश्चमसाननु प्राङ्नयन्ति ३० वाग्देवी सोमस्य पिबत्वित्यैन्द्र ?ाग्नँ सर्वभक्षं भक्षयतः ३१ नराशँ सपीतस्य सोम देव ते मतिविदः प्रातःसवनस्य गायत्रछन्दसः पितृपीतस्येति विकृतो भक्षमन्त्रः ३२ सिद्धमा सादनात् ३३ ऋतुपात्रे मार्जालीये प्रक्षाल्य यथास्थानँ सादयति ३४ ओमासश्चर्षणीधृत इति शुक्रपात्रे वैश्वदेवं गृह्णात्येष ते योनिर्विश्वेभ्यस्त्वा देवेभ्य इति सादयति ३५ प्रतिप्रस्थाता द्र ?ोणकलशं पूतभृत्यवनीय दशया परिमृज्य यथास्थानं न्युब्जति ३६ चतुर्होतारँ यजमानो जपति पुरस्ता-दाज्यानामिडायै हिङ्कुर्विति च ३७ दक्षिणेन होत्रीयं प्रस्तोत्रे दर्भौ प्रयछन्नुपा-वर्तध्वमभिसर्य यजमानेति स्तोत्रमुपाकरोति ३८ एवमत ऊर्ध्वँ स्तोत्रा-ण्युपाकरोत्यन्यत्र पवमानाभ्याम् ३९ एषेत्युक्ते प्रतिगरायोपविशति । स व्याख्यातः ४० प्रौगँ शस्त्रं प्रतिगीर्य ग्रहादानप्रभृति समानमैन्द्र ?ाग्नेना भक्षणात् ४१ नराशँ सपीतस्येति विकृतो भक्षमन्त्रः ४२ सिद्धमा सादनात् ४३ मार्जालीये प्रक्षाल्य पूतभृतोऽन्ते सादयन्ति यथास्थानं पात्रम् ४४ २

ऋतुग्रहैः प्रचरतः १ उपयामगृहीतोऽसि मधवे त्वेतिप्रभृतयो ग्रहणाः २ सह प्रथमौ गृह्णीतः । परिप्लवामुदुह्य मधवे त्वेत्यध्वर्युरुपयामगृहीतोऽसि सँ सर्पोऽस्यँ हस्पत्याय त्वेति प्रतिप्रस्थाता ३ आश्राव्य प्रेष्यत्यध्वर्युस्तस्य प्रैषे युगपज्जुहुतः ४ न ऋतुग्रहेष्वनुवषट्करोति ५ हुत्वा गृहीत्वा च प्रतिप्रस्थाता दक्षिणेनाध्वर्युमभिप्रयम्य पात्रँ हरति ६ नान्योऽन्यमभिप्रपद्येते ७ शेषे पूर्वस्योत्तरमभिपरिगृह्णीतः ८ पूर्वः प्रतिप्रस्थाता माधवाय त्वेति गृह्णाति । व्यत्यासमुत्तरैः । समानमाश्रावयतोः स्थानम् ९ ऋतुना प्रेष्येति षड्भिः प्रचरतो । यतो हुतं ततः पात्रे गृहीत्वा ऋतुभिः प्रेष्येति चतुर्भिर्यथादितस्तथा गृहीत्वा ऋतुना प्रेष्येति द्वाभ्याम् १० एकादशे प्रैषेऽध्वर्यू यजतमित्युक्ते तयोरन्यतरो मध्यमस्य परिधेः पश्चादुपविश्य ये३ यजामहेऽश्विनाध्वर्यू आध्वर्यवादृतुना सोमं पिबताँ वौषडिति यजेदथ चेदृचा ये३ यजामहे अश्विना पिबतं मधु दीद्यग्नी शुचिव्रता ऋतुना यज्ञवाहसा ॥ वौषडित्यनवानँ यजति ११ होतरेतद्यजेति यातिप्रेष्यत्युत्तमे प्रैषे यजमानस्य याज्यातिप्रैषो वा १२ सहोत्तमौ गृह्णीतस्तपस्याय त्वेति प्रतिप्रस्थाता सँ सर्पेणाध्वर्युः १३ दक्षिणतः प्रतिप्रस्थातावतिष्ठते । तस्य प्रैषे युगपज्जुहुतः १४ हुत्वा व्यवनयतः १५ अध्वर्युः प्रतिप्रस्थाने सर्वमानयति १६ तस्याग्रं प्रतिप्रस्थाताध्वर्युपात्रे-ऽवनीयेन्द्रा ग्नी आगतँ सुतमिति प्रतिप्रस्थाताध्वर्युपात्र ऐन्द्रा ग्नं गृह्णात्येष ते योनिरिन्द्रा ग्निभ्यां त्वेति सादयति १७ प्रतिप्रस्थानेनाध्वर्युर्भक्षँ हरति १८ वाग्देवी सोमस्य पिबत्विति भक्षयन्ति समुपहूय यथेज्यँ व्यतिहारम् १९ प्रसदसि पात्रमादधाति २० प्रतिप्रस्थाता सवनीयान्निर्वपति २१ यथा वैश्वदेवस्य स्तोत्रोपाकरणकाले हविष्कृदाहूयेत २२ अग्रेण होतारं बहिः सदसः प्राङ्मुखः प्रतिगरायोपविशति २३ अध्वर्यो शो ँ! ३ सावो३मित्युच्यमाने शो ँ! ३सावो दैवो३मिति प्रतिपर्यावर्तते २४ ऋतुपात्रमारभ्योर्ध्वस्तिष्ठन्सदोबिले समानस्वरँ होत्रा व्यवसानेषु प्रतिगृणात्योथा मोदैवेत्यप्रणुतेष्वोथा मोदैवो३मिति प्रणुतेष्वृगन्तेषु च २५ यथा वा होता ब्रूयादाहूतः शोँ ३सावो दैवो३मिति प्रत्याह्वयति २६ समाप्ते शस्त्रे ग्रहमादत्तेऽध्वर्युश्चमसाध्वर्यव-श्चमसान् २७ आश्राव्योक्थशा यज सोमस्येति प्रेष्यति २८ वषट्कृ-तानुवषट्कृते जुहोति २९ चमसार्ध्ववो द्विश्चमसाननु प्राङ्नयन्ति ३० वाग्देवी सोमस्य पिबत्वित्यैन्द्रा ग्नँ सर्वभक्षं भक्षयतः ३१ नराशँ सपीतस्य सोम देव ते मतिविदः प्रातःसवनस्य गायत्रछन्दसः पितृपीतस्येति विकृतो भक्षमन्त्रः ३२ सिद्धमा सादनात् ३३ ऋतुपात्रे मार्जालीये प्रक्षाल्य यथास्थानँ सादयति ३४ ओमासश्चर्षणीधृत इति शुक्रपात्रे वैश्वदेवं गृह्णात्येष ते योनिर्विश्वेभ्यस्त्वा देवेभ्य इति सादयति ३५ प्रतिप्रस्थाता द्रो णकलशं पूतभृत्यवनीय दशया परिमृज्य यथास्थानं न्युब्जति ३६ चतुर्होतारँ यजमानो जपति पुरस्ता-दाज्यानामिडायै हिङ्कुर्विति च ३७ दक्षिणेन होत्रीयं प्रस्तोत्रे दर्भौ प्रयछन्नुपा-वर्तध्वमभिसर्य यजमानेति स्तोत्रमुपाकरोति ३८ एवमत ऊर्ध्व ँ! स्तोत्रा-ण्युपाकरोत्यन्यत्र पवमानाभ्याम् ३९ एषेत्युक्ते प्रतिगरायोपविशति । स व्याख्यातः ४० प्रौगँ शस्त्रं प्रतिगीर्य ग्रहादानप्रभृति समानमैन्द्रा ग्नेना भक्षणात् ४१ नराशँ सपीतस्येति विकृतो भक्षमन्त्रः ४२ सिद्धमा सादनात् ४३ मार्जालीये प्रक्षाल्य पूतभृतोऽन्ते सादयन्ति यथास्थानं पात्रम् ४४ २


239

¬KQyivg[hw" p[crt" 1 ¬py;mgOhItoŒÉs Ém];v¨,;>y;' Tveit gOð;-TyuKQySq;Ly;StOtIymuKQyp;] Ð EW te yoinÉmR];v¨,;>y;' Tveit s;dyit 2 ¬py;mgOhItoŒÉs deve>ySTv; der;yuv' gOð;Ém punhRivrsI-TyuKQySq;lImÉ.mOxit 3 pUt.Oto mw];v¨,cmsmu:y;nu¥yit 4 StutxS]e .vt" 5 mw];v¨,;y p[itgIyR g[hm;dÿeŒ?vyuR’ms;?vyRv-’ms;n( 6 a;Å;VyoKqx; yj som;n;Émit p[eãyit 7 vW$(Õt;nuvW-$(Õte juhoit cms;?vyRv’ 8 sd a;l>y deve>ySTv; dev;yuv' pO,CmITyuKQyp;]e, mw];v¨,cmse s'p;tmvnyit 9 v;GdevI somSy ipbâTvit .=y²Nt 10 m;j;RlIye p[=;Ly yq;Sq;n' cms;Ns;dy²Nt 11 p[itp[Sq;toÿr;>y;' p[crit 12 ¬py;mgOhItoŒsIN{ ;y Tveit gOð;TyuKQySq;Ly; a/RmuKQyp;] Ð EW te yoinárN{ ;y Tveit s;dyit 13 tqwv punhRivW' kroit 14 pUt.Oto b[;÷,;z\ Éscmsmu:y;nu¥yit 15 StutxS]e .vt" 16 b[;÷,;z\ sI x\ sit ) tSy cmse s'p;tmvnyit 17 sm;nmNyt( 18 svnm>y;sOjit 19 AjIW' Õã,;Éjne ind/;it 20 v;ss; r;j;n' g[;vsUp;vhrit 21 m;?y'idnIy' klx-m;/vnIyeŒvnyit 22 ¬py;mgOhItoŒsIN{ ;ɦ>y;' Tveit gOð;TyuKQy-Sq;Ly;" svRmuKQyp;] Ð EW te yoinárN{ ;ɦ>y;' Tveit s;dyit 23 n punhRivW' kroit 24 az;v;kcmsmu:yeWu sv| pUt.Ot" 25 az;v;k;y p[itgIyoRKqx; ”it b[Uy;ÿSy cmse s'p;tmvnyit 26 sm;nmNyt( 27 vstIvrI,;\ hotOcms' pUrÉyTv; yq;Sq;n\ s;dyit 28 aɦ" p[;t"svn;idit svnkrÉ,' juhoit ySte { Ps SkNdit ySte a\ xub;RóCyuto É/W,;y; ¬pSq;t( a?vyoRv;R pár v; y" piv];ÿ' te juhoÉm mns; vW$(Õtm( Ð ”it iÃtIy;m( 19 p[x;St" p[suveit p[eãyit 30 p[sUt;" spR²Nt 31 3

ukthyavigrahaiH pracarataH 1 upayAmagqhIto'si mitrAvaruNAbhyAM tveti gqhNA-tyukthyasthAlyAstqtIyamukthyapAtra . eSa te yonirmitrAvaruNAbhyAM tveti sAdayati 2 upayAmagqhIto'si devebhyastvA derAyuvaM gqhNAmi punarhavirasI-tyukthyasthAlImabhimqfati 3 pUtabhqto maitrAvaruNacamasamukhyAnunnayati 4 stutafastre bhavataH 5 maitrAvaruNAya pratigIrya grahamAdatte'dhvaryufcamasAdhvaryava-fcamasAn 6 AfrAvyokthafA yaja somAnAmiti preSyati 7 vaSaTkqtAnuvaSa-Tkqte juhoti camasAdhvaryavafca 8 sada Alabhya devebhyastvA devAyuvaM pqNacmItyukthyapAtreNa maitrAvaruNacamase saMpAtamavanayati 9 vAgdevI somasya pibatviti bhakSayanti 10 mArjAlIye prakSAlya yathAsthAnaM camasAnsAdayanti 11 pratiprasthAtottarAbhyAM pracarati 12 upayAmagqhIto'sIndra ?Aya tveti gqhNAtyukthyasthAlyA ardhamukthyapAtra . eSa te yonirindra ?Aya tveti sAdayati 13 tathaiva punarhaviSaM karoti 14 pUtabhqto brAhmaNAchaMM sicamasamukhyAnunnayati 15 stutafastre bhavataH 16 brAhmaNAchaMM sI faMM sati , tasya camase saMpAtamavanayati 17 samAnamanyat 18 savanamabhyAsqjati 19 qjISaM kqSNAjine nidadhAti 20 vAsasA rAjAnaM grAvasUpAvaharati 21 mAdhyaMdinIyaM kalafa-mAdhavanIye'vanayati 22 upayAmagqhIto'sIndra ?AgnibhyAM tveti gqhNAtyukthya-sthAlyAH sarvamukthyapAtra . eSa te yonirindra ?AgnibhyAM tveti sAdayati 23 na punarhaviSaM karoti 24 achAvAkacamasamukhyeSu sarvaM pUtabhqtaH 25 achAvAkAya pratigIryokthafA iti brUyAttasya camase saMpAtamavanayati 26 samAnamanyat 27 vasatIvarINAMM hotqcamasaM pUrayitvA yathAsthAnaMM sAdayati 28 agniH prAtaHsavanAditi savanakaraNiM juhoti yaste dra psa skandati yaste aMM furbAhucyuto dhiSaNAyA upasthAt adhvaryorvA pari vA yaH pavitrAttaM te juhomi manasA vaSaTkqtam . iti dvitIyAm 19 prafAstaH prasuveti preSyati 30 prasUtAH sarpanti 31 3

ukthyavigrahaiH pracarataH 1 upayAmagqhIto'si mitrAvaruNAbhyAM tveti gqhNA-tyukthyasthAlyAstqtIyamukthyapAtra . eSa te yonirmitrAvaruNAbhyAM tveti sAdayati 2 upayAmagqhIto'si devebhyastvA derAyuvaM gqhNAmi punarhavirasI-tyukthyasthAlImabhimqfati 3 pUtabhqto maitrAvaruNacamasamukhyAnunnayati 4 stutafastre bhavataH 5 maitrAvaruNAya pratigIrya grahamAdatte'dhvaryufcamasAdhvaryava-fcamasAn 6 AfrAvyokthafA yaja somAnAmiti preSyati 7 vaSaTkqtAnuvaSa-Tkqte juhoti camasAdhvaryavafca 8 sada Alabhya devebhyastvA devAyuvaM pqNacmItyukthyapAtreNa maitrAvaruNacamase saMpAtamavanayati 9 vAgdevI somasya pibatviti bhakSayanti 10 mArjAlIye prakSAlya yathAsthAnaM camasAnsAdayanti 11 pratiprasthAtottarAbhyAM pracarati 12 upayAmagqhIto'sIndrA ya tveti gqhNAtyukthyasthAlyA ardhamukthyapAtra . eSa te yonirindrA ya tveti sAdayati 13 tathaiva punarhaviSaM karoti 14 pUtabhqto brAhmaNAchaMM sicamasamukhyAnunnayati 15 stutafastre bhavataH 16 brAhmaNAchaMM sI faMM sati , tasya camase saMpAtamavanayati 17 samAnamanyat 18 savanamabhyAsqjati 19 qjISaM kqSNAjine nidadhAti 20 vAsasA rAjAnaM grAvasUpAvaharati 21 mAdhyaMdinIyaM kalafa-mAdhavanIye'vanayati 22 upayAmagqhIto'sIndrA gnibhyAM tveti gqhNAtyukthya-sthAlyAH sarvamukthyapAtra . eSa te yonirindrA gnibhyAM tveti sAdayati 23 na punarhaviSaM karoti 24 achAvAkacamasamukhyeSu sarvaM pUtabhqtaH 25 achAvAkAya pratigIryokthafA iti brUyAttasya camase saMpAtamavanayati 26 samAnamanyat 27 vasatIvarINAMM hotqcamasaM pUrayitvA yathAsthAnaMM sAdayati 28 agniH prAtaHsavanAditi savanakaraNiM juhoti yaste dra psa skandati yaste aMM furbAhucyuto dhiSaNAyA upasthAt adhvaryorvA pari vA yaH pavitrAttaM te juhomi manasA vaSaTkqtam . iti dvitIyAm 19 prafAstaH prasuveti preSyati 30 prasUtAH sarpanti 31 3

उक्थ्यविग्रहैः प्रचरतः १ उपयामगृहीतोऽसि मित्रावरुणाभ्यां त्वेति गृह्णा-त्युक्थ्यस्थाल्यास्तृतीयमुक्थ्यपात्र ॥ एष ते योनिर्मित्रावरुणाभ्यां त्वेति सादयति २ उपयामगृहीतोऽसि देवेभ्यस्त्वा देरायुवं गृह्णामि पुनर्हविरसी-त्युक्थ्यस्थालीमभिमृशति ३ पूतभृतो मैत्रावरुणचमसमुख्यानुन्नयति ४ स्तुतशस्त्रे भवतः ५ मैत्रावरुणाय प्रतिगीर्य ग्रहमादत्तेऽध्वर्युश्चमसाध्वर्यव-श्चमसान् ६ आश्राव्योक्थशा यज सोमानामिति प्रेष्यति ७ वषट्कृतानुवष-ट्कृते जुहोति चमसाध्वर्यवश्च ८ सद आलभ्य देवेभ्यस्त्वा देवायुवं पृणच्मीत्युक्थ्यपात्रेण मैत्रावरुणचमसे संपातमवनयति ९ वाग्देवी सोमस्य पिबत्विति भक्षयन्ति १० मार्जालीये प्रक्षाल्य यथास्थानं चमसान्सादयन्ति ११ प्रतिप्रस्थातोत्तराभ्यां प्रचरति १२ उपयामगृहीतोऽसीन्द्र ?ाय त्वेति गृह्णात्युक्थ्यस्थाल्या अर्धमुक्थ्यपात्र ॥ एष ते योनिरिन्द्र ?ाय त्वेति सादयति १३ तथैव पुनर्हविषं करोति १४ पूतभृतो ब्राह्मणाछँ सिचमसमुख्यानुन्नयति १५ स्तुतशस्त्रे भवतः १६ ब्राह्मणाछँ सी शँ सति । तस्य चमसे संपातमवनयति १७ समानमन्यत् १८ सवनमभ्यासृजति १९ ऋजीषं कृष्णाजिने निदधाति २० वाससा राजानं ग्रावसूपावहरति २१ माध्यंदिनीयं कलश-माधवनीयेऽवनयति २२ उपयामगृहीतोऽसीन्द्र ?ाग्निभ्यां त्वेति गृह्णात्युक्थ्य-स्थाल्याः सर्वमुक्थ्यपात्र ॥ एष ते योनिरिन्द्र ?ाग्निभ्यां त्वेति सादयति २३ न पुनर्हविषं करोति २४ अछावाकचमसमुख्येषु सर्वं पूतभृतः २५ अछावाकाय प्रतिगीर्योक्थशा इति ब्रूयात्तस्य चमसे संपातमवनयति २६ समानमन्यत् २७ वसतीवरीणाँ होतृचमसं पूरयित्वा यथास्थानँ सादयति २८ अग्निः प्रातःसवनादिति सवनकरणिं जुहोति यस्ते द्र प्स स्कन्दति यस्ते अँ शुर्बाहुच्युतो धिषणाया उपस्थात् अध्वर्योर्वा परि वा यः पवित्रात्तं ते जुहोमि मनसा वषट्कृतम् ॥ इति द्वितीयाम् १९ प्रशास्तः प्रसुवेति प्रेष्यति ३० प्रसूताः सर्पन्ति ३१ ३

उक्थ्यविग्रहैः प्रचरतः १ उपयामगृहीतोऽसि मित्रावरुणाभ्यां त्वेति गृह्णा-त्युक्थ्यस्थाल्यास्तृतीयमुक्थ्यपात्र ॥ एष ते योनिर्मित्रावरुणाभ्यां त्वेति सादयति २ उपयामगृहीतोऽसि देवेभ्यस्त्वा देरायुवं गृह्णामि पुनर्हविरसी-त्युक्थ्यस्थालीमभिमृशति ३ पूतभृतो मैत्रावरुणचमसमुख्यानुन्नयति ४ स्तुतशस्त्रे भवतः ५ मैत्रावरुणाय प्रतिगीर्य ग्रहमादत्तेऽध्वर्युश्चमसाध्वर्यव-श्चमसान् ६ आश्राव्योक्थशा यज सोमानामिति प्रेष्यति ७ वषट्कृतानुवष-ट्कृते जुहोति चमसाध्वर्यवश्च ८ सद आलभ्य देवेभ्यस्त्वा देवायुवं पृणच्मीत्युक्थ्यपात्रेण मैत्रावरुणचमसे संपातमवनयति ९ वाग्देवी सोमस्य पिबत्विति भक्षयन्ति १० मार्जालीये प्रक्षाल्य यथास्थानं चमसान्सादयन्ति ११ प्रतिप्रस्थातोत्तराभ्यां प्रचरति १२ उपयामगृहीतोऽसीन्द्रा य त्वेति गृह्णात्युक्थ्यस्थाल्या अर्धमुक्थ्यपात्र ॥ एष ते योनिरिन्द्रा य त्वेति सादयति १३ तथैव पुनर्हविषं करोति १४ पूतभृतो ब्राह्मणाछँ सिचमसमुख्यानुन्नयति १५ स्तुतशस्त्रे भवतः १६ ब्राह्मणाछँ सी शँ सति । तस्य चमसे संपातमवनयति १७ समानमन्यत् १८ सवनमभ्यासृजति १९ ऋजीषं कृष्णाजिने निदधाति २० वाससा राजानं ग्रावसूपावहरति २१ माध्यंदिनीयं कलश-माधवनीयेऽवनयति २२ उपयामगृहीतोऽसीन्द्रा ग्निभ्यां त्वेति गृह्णात्युक्थ्य-स्थाल्याः सर्वमुक्थ्यपात्र ॥ एष ते योनिरिन्द्रा ग्निभ्यां त्वेति सादयति २३ न पुनर्हविषं करोति २४ अछावाकचमसमुख्येषु सर्वं पूतभृतः २५ अछावाकाय प्रतिगीर्योक्थशा इति ब्रूयात्तस्य चमसे संपातमवनयति २६ समानमन्यत् २७ वसतीवरीणाँ होतृचमसं पूरयित्वा यथास्थानँ सादयति २८ अग्निः प्रातःसवनादिति सवनकरणिं जुहोति यस्ते द्र प्स स्कन्दति यस्ते अँ शुर्बाहुच्युतो धिषणाया उपस्थात् अध्वर्योर्वा परि वा यः पवित्रात्तं ते जुहोमि मनसा वषट्कृतम् ॥ इति द्वितीयाम् १९ प्रशास्तः प्रसुवेति प्रेष्यति ३० प्रसूताः सर्पन्ति ३१ ३


243

m;?y'idn;y svn;y p[spR²Nt 1 ing[;>y;" Sqeit yjm;n' v;cÉyTv; somopnhn' g[;vStute p[yzTyu¥e]e c vsne 2 ap[eiWto g[;vStoi]y; aNv;h 3 iny;RTy r;j;nmÉ.Wuyo /;r;>yo gOð;Tyu°wStr;\ ihûroit 10 Atup;];>y;' m¨TvtIy* gOðIt ”N{ m¨Tv ”h p;ih somÉmTy?vyuRjRinÏ; ¬g[ ”it p[itp[Sq;twW te yoinárN{ ;y Tv; m¨Tvt ”it s;dyit 11 ¬KQy' gOhITv;itp;Vy r;j;n' p[pI@ä piv]\ Ésõm; spR,;t( 12 jUdr; m;?y'idn;y svn;y p[spR²Nt 13 ¬ÿre, hiv/;Rne pUvRy; Ã;r; sd" p[ivXy sdÉs StuvNte 14 anit£;mâN/ãyoŒnub[UhITynuv;cyit 23 s;z;v;kcm-s;nu¥yit 24 Ésõm; s'p[wW;t( 25 m;?y'idnSy svnSy xu£vto mâNqvto inãkƒvLySy .;gSyeN{ ;y som;Np[¾Sqt;Np[eãyeit ivÕt" s'p[wW" 26 Ésõm; s\ y;jn;t( 27 pUvoRŒz;v;ko yjTy;¦I/[;t( 28 ho]; smu´My smupôy ¨{ ví,Sy som dev te mitivdo m;?y'idnSy svnSy i]·‘PzNdsoŒÉ¦ót ”N{ pItSyeit ivÕto .=mN]" 29 Ésõm; s;dn;t( 30 a;¦I/[e svnIy;N.=y²Nt ) tÃä;:y;tm( 31 4

mAdhyaMdinAya savanAya prasarpanti 1 nigrAbhyAH stheti yajamAnaM vAcayitvA somopanahanaM grAvastute prayachatyunnetre ca vasane 2 apreSito grAvastotriyA anvAha 3 niryAtya rAjAnamabhiSuNvanti 4 vyAkhyAto'bhiSavaH 5 ihA ihetyabhiSuNvanti 6 uttamasya paryAyasya madhyame paryAye bqhadbqhadityabhiSuNvanti 7 siddhamA fukradhArAyAH 8 fukrAmanthiprabhqtIngqhNAti 9 ya AgrAyaNasthAlyAMM somastaMM hotqcamase'vanIyAdhavanIyAccodaxcanena ye devA divyekAdafa sthetyAgrAyaNaM tisqbhyo dhArAbhyo gqhNAtyuccaistarAMM hizkaroti 10 qtupAtrAbhyAM marutvatIyau gqhNIta indra marutva iha pAhi somamityadhvaryurjaniSThA ugra iti pratiprasthAtaiSa te yonirindra ?Aya tvA marutvata iti sAdayati 11 ukthyaM gqhItvAtipAvya rAjAnaM prapIDya pavitraMM siddhamA sarpaNAt 12 QjUdarA mAdhyaMdinAya savanAya prasarpanti 13 uttareNa havirdhAne pUrvayA dvArA sadaH pravifya sadasi stuvante 14 anatikrAmandhiSNyAnadhvaryurupavifati 15 vyAkhyAtaMM saMpAvanaM , tathopAkaraNaM pavamAnasya 16 paxcahotAraMM yajamAno japati purastAnmAdhyaMdinasya pavamAnasya jyotiSe hizkurviti ca . suparNo'si triSTupchandA anu tvArabhe svasti mA saMpArayeti ca 17 stute'gnIdagnInvihara barhiH stqNAhi puroDAfaM alaMkuru pratiprasthAtardadhigharmAya dadhyupakalpayasveti preSyati 18 vyAkhyAtaMM viharaNamulaparAjI ca 19 vaiSNavyA pAtrANi saMmqfya dadhigharmeNa pracaranti yadi pravqxjanti 20 savanIyAnAmudvAsanaprabhqti siddhamA saMpraiSAt 21 mAdhyaMdinasya savanasyendra ?Aya puroDAfAnAmiti vikqtaH saMpraiSaH 22 savanIyaiH pracaryonnIyamAnebhyo'nubrUhItyanuvAcayati 23 sAchAvAkacama-sAnunnayati 24 siddhamA saMpraiSAt 25 mAdhyaMdinasya savanasya fukravato manthivato niSkevalyasya bhAgasyendra ?Aya somAnprasthitAnpreSyeti vikqtaH saMpraiSaH 26 siddhamA saMM yAjanAt 27 pUrvo'chAvAko yajatyAgnIdhrAt 28 hotrA samudyamya samupahUya rudra vadgaNasya soma deva te mativido mAdhyaMdinasya savanasya triSTupchandaso'gnihuta indra pItasyeti vikqto bhakSamantraH 29 siddhamA sAdanAt 30 AgnIdhre savanIyAnbhakSayanti , tadvyAkhyAtam 31 4

mAdhyaMdinAya savanAya prasarpanti 1 nigrAbhyAH stheti yajamAnaM vAcayitvA somopanahanaM grAvastute prayachatyunnetre ca vasane 2 apreSito grAvastotriyA anvAha 3 niryAtya rAjAnamabhiSuNvanti 4 vyAkhyAto'bhiSavaH 5 ihA ihetyabhiSuNvanti 6 uttamasya paryAyasya madhyame paryAye bqhadbqhadityabhiSuNvanti 7 siddhamA fukradhArAyAH 8 fukrAmanthiprabhqtIngqhNAti 9 ya AgrAyaNasthAlyAMM somastaMM hotqcamase'vanIyAdhavanIyAccodaxcanena ye devA divyekAdafa sthetyAgrAyaNaM tisqbhyo dhArAbhyo gqhNAtyuccaistarAMM hizkaroti 10 qtupAtrAbhyAM marutvatIyau gqhNIta indra marutva iha pAhi somamityadhvaryurjaniSThA ugra iti pratiprasthAtaiSa te yonirindrA ya tvA marutvata iti sAdayati 11 ukthyaM gqhItvAtipAvya rAjAnaM prapIDya pavitraMM siddhamA sarpaNAt 12 QjUdarA mAdhyaMdinAya savanAya prasarpanti 13 uttareNa havirdhAne pUrvayA dvArA sadaH pravifya sadasi stuvante 14 anatikrAmandhiSNyAnadhvaryurupavifati 15 vyAkhyAtaMM saMpAvanaM , tathopAkaraNaM pavamAnasya 16 paxcahotAraMM yajamAno japati purastAnmAdhyaMdinasya pavamAnasya jyotiSe hizkurviti ca . suparNo'si triSTupchandA anu tvArabhe svasti mA saMpArayeti ca 17 stute'gnIdagnInvihara barhiH stqNAhi puroDAfaM alaMkuru pratiprasthAtardadhigharmAya dadhyupakalpayasveti preSyati 18 vyAkhyAtaMM viharaNamulaparAjI ca 19 vaiSNavyA pAtrANi saMmqfya dadhigharmeNa pracaranti yadi pravqxjanti 20 savanIyAnAmudvAsanaprabhqti siddhamA saMpraiSAt 21 mAdhyaMdinasya savanasyendrA ya puroDAfAnAmiti vikqtaH saMpraiSaH 22 savanIyaiH pracaryonnIyamAnebhyo'nubrUhItyanuvAcayati 23 sAchAvAkacama-sAnunnayati 24 siddhamA saMpraiSAt 25 mAdhyaMdinasya savanasya fukravato manthivato niSkevalyasya bhAgasyendrA ya somAnprasthitAnpreSyeti vikqtaH saMpraiSaH 26 siddhamA saMM yAjanAt 27 pUrvo'chAvAko yajatyAgnIdhrAt 28 hotrA samudyamya samupahUya rudra vadgaNasya soma deva te mativido mAdhyaMdinasya savanasya triSTupchandaso'gnihuta indra pItasyeti vikqto bhakSamantraH 29 siddhamA sAdanAt 30 AgnIdhre savanIyAnbhakSayanti , tadvyAkhyAtam 31 4

माध्यंदिनाय सवनाय प्रसर्पन्ति १ निग्राभ्याः स्थेति यजमानं वाचयित्वा सोमोपनहनं ग्रावस्तुते प्रयछत्युन्नेत्रे च वसने २ अप्रेषितो ग्रावस्तोत्रिया अन्वाह ३ निर्यात्य राजानमभिषुण्वन्ति ४ व्याख्यातोऽभिषवः ५ इहा इहेत्यभिषुण्वन्ति ६ उत्तमस्य पर्यायस्य मध्यमे पर्याये बृहद्बृहदित्यभिषुण्वन्ति ७ सिद्धमा शुक्रधारायाः ८ शुक्रामन्थिप्रभृतीन्गृह्णाति ९ य आग्रायणस्थाल्याँ सोमस्तँ होतृचमसेऽवनीयाधवनीयाच्चोदञ्चनेन ये देवा दिव्येकादश स्थेत्याग्रायणं तिसृभ्यो धाराभ्यो गृह्णात्युच्चैस्तराँ हिङ्करोति १० ऋतुपात्राभ्यां मरुत्वतीयौ गृह्णीत इन्द्र मरुत्व इह पाहि सोममित्यध्वर्युर्जनिष्ठा उग्र इति प्रतिप्रस्थातैष ते योनिरिन्द्र ?ाय त्वा मरुत्वत इति सादयति ११ उक्थ्यं गृहीत्वातिपाव्य राजानं प्रपीड्य पवित्रँ सिद्धमा सर्पणात् १२ ॠजूदरा माध्यंदिनाय सवनाय प्रसर्पन्ति १३ उत्तरेण हविर्धाने पूर्वया द्वारा सदः प्रविश्य सदसि स्तुवन्ते १४ अनतिक्रामन्धिष्ण्यानध्वर्युरुपविशति १५ व्याख्यातँ संपावनं । तथोपाकरणं पवमानस्य १६ पञ्चहोतारँ यजमानो जपति पुरस्तान्माध्यंदिनस्य पवमानस्य ज्योतिषे हिङ्कुर्विति च ॥ सुपर्णोऽसि त्रिष्टुप्छन्दा अनु त्वारभे स्वस्ति मा संपारयेति च १७ स्तुतेऽग्नीदग्नीन्विहर बर्हिः स्तृणाहि पुरोडाशं अलंकुरु प्रतिप्रस्थातर्दधिघर्माय दध्युपकल्पयस्वेति प्रेष्यति १८ व्याख्यातँ विहरणमुलपराजी च १९ वैष्णव्या पात्राणि संमृश्य दधिघर्मेण प्रचरन्ति यदि प्रवृञ्जन्ति २० सवनीयानामुद्वासनप्रभृति सिद्धमा संप्रैषात् २१ माध्यंदिनस्य सवनस्येन्द्र ?ाय पुरोडाशानामिति विकृतः संप्रैषः २२ सवनीयैः प्रचर्योन्नीयमानेभ्योऽनुब्रूहीत्यनुवाचयति २३ साछावाकचम-सानुन्नयति २४ सिद्धमा संप्रैषात् २५ माध्यंदिनस्य सवनस्य शुक्रवतो मन्थिवतो निष्केवल्यस्य भागस्येन्द्र ?ाय सोमान्प्रस्थितान्प्रेष्येति विकृतः संप्रैषः २६ सिद्धमा सँ याजनात् २७ पूर्वोऽछावाको यजत्याग्नीध्रात् २८ होत्रा समुद्यम्य समुपहूय रुद्र वद्गणस्य सोम देव ते मतिविदो माध्यंदिनस्य सवनस्य त्रिष्टुप्छन्दसोऽग्निहुत इन्द्र पीतस्येति विकृतो भक्षमन्त्रः २९ सिद्धमा सादनात् ३० आग्नीध्रे सवनीयान्भक्षयन्ति । तद्व्याख्यातम् ३१ ४

माध्यंदिनाय सवनाय प्रसर्पन्ति १ निग्राभ्याः स्थेति यजमानं वाचयित्वा सोमोपनहनं ग्रावस्तुते प्रयछत्युन्नेत्रे च वसने २ अप्रेषितो ग्रावस्तोत्रिया अन्वाह ३ निर्यात्य राजानमभिषुण्वन्ति ४ व्याख्यातोऽभिषवः ५ इहा इहेत्यभिषुण्वन्ति ६ उत्तमस्य पर्यायस्य मध्यमे पर्याये बृहद्बृहदित्यभिषुण्वन्ति ७ सिद्धमा शुक्रधारायाः ८ शुक्रामन्थिप्रभृतीन्गृह्णाति ९ य आग्रायणस्थाल्याँ सोमस्तँ होतृचमसेऽवनीयाधवनीयाच्चोदञ्चनेन ये देवा दिव्येकादश स्थेत्याग्रायणं तिसृभ्यो धाराभ्यो गृह्णात्युच्चैस्तराँ हिङ्करोति १० ऋतुपात्राभ्यां मरुत्वतीयौ गृह्णीत इन्द्र मरुत्व इह पाहि सोममित्यध्वर्युर्जनिष्ठा उग्र इति प्रतिप्रस्थातैष ते योनिरिन्द्रा य त्वा मरुत्वत इति सादयति ११ उक्थ्यं गृहीत्वातिपाव्य राजानं प्रपीड्य पवित्रँ सिद्धमा सर्पणात् १२ ॠजूदरा माध्यंदिनाय सवनाय प्रसर्पन्ति १३ उत्तरेण हविर्धाने पूर्वया द्वारा सदः प्रविश्य सदसि स्तुवन्ते १४ अनतिक्रामन्धिष्ण्यानध्वर्युरुपविशति १५ व्याख्यातँ संपावनं । तथोपाकरणं पवमानस्य १६ पञ्चहोतारँ यजमानो जपति पुरस्तान्माध्यंदिनस्य पवमानस्य ज्योतिषे हिङ्कुर्विति च ॥ सुपर्णोऽसि त्रिष्टुप्छन्दा अनु त्वारभे स्वस्ति मा संपारयेति च १७ स्तुतेऽग्नीदग्नीन्विहर बर्हिः स्तृणाहि पुरोडाशं अलंकुरु प्रतिप्रस्थातर्दधिघर्माय दध्युपकल्पयस्वेति प्रेष्यति १८ व्याख्यातँ विहरणमुलपराजी च १९ वैष्णव्या पात्राणि संमृश्य दधिघर्मेण प्रचरन्ति यदि प्रवृञ्जन्ति २० सवनीयानामुद्वासनप्रभृति सिद्धमा संप्रैषात् २१ माध्यंदिनस्य सवनस्येन्द्रा य पुरोडाशानामिति विकृतः संप्रैषः २२ सवनीयैः प्रचर्योन्नीयमानेभ्योऽनुब्रूहीत्यनुवाचयति २३ साछावाकचम-सानुन्नयति २४ सिद्धमा संप्रैषात् २५ माध्यंदिनस्य सवनस्य शुक्रवतो मन्थिवतो निष्केवल्यस्य भागस्येन्द्रा य सोमान्प्रस्थितान्प्रेष्येति विकृतः संप्रैषः २६ सिद्धमा सँ याजनात् २७ पूर्वोऽछावाको यजत्याग्नीध्रात् २८ होत्रा समुद्यम्य समुपहूय रुद्र वद्गणस्य सोम देव ते मतिविदो माध्यंदिनस्य सवनस्य त्रिष्टुप्छन्दसोऽग्निहुत इन्द्र पीतस्येति विकृतो भक्षमन्त्रः २९ सिद्धमा सादनात् ३० आग्नीध्रे सवनीयान्भक्षयन्ति । तद्व्याख्यातम् ३१ ४


247

x;l;mu%Iye d;²=,* juhoit 1 ihryemIit d²=,; a>yeit 6 tuqo vo ivved; iv.jâTvit iv.jit ) y;vNm?yt"k;ár>ySt-Sy;/RmÉ/R>yStOtIy' tOtIÉy>yStuy| p;id>y" 7 m?yt"k;ár,o b[÷oí;t; hot;?vyuRSteW;mÉ/Rno b[;÷,;z\ sI p[Stot; mw];v¨," p[itp[Sq;t; tOtIÉyn a;¦I/[" p[itht;Rz;v;ko ne·; p;idn" pot; sub[÷y" sihryoŒnupUvR \ hotOkƒ>y’;Ntt" p[ith]eR 14 p[;spRkù d²=,;pqen nITv; sdSyp[qme>yo d´;d;]ey;y tto ihry;' dd;it 19 ye>yoŒ] n d´;dnUbN?y;yw ót;y;\ vp;y;' te>yo d´;t( 20 5

fAlAmukhIye dAkSiNau juhoti 1 hiraNyaM baddhvA darbheNocyartiM caturgqhI-te'vadadhAti 2 vyAkhyAtaM prachAdanam 3 upasaMM yamya dafAMM srugdaNDa udu tyaM jAtavedasamiti juhoti . citraM devAnAmiti dvitIyAm 4 tasyAM punargqhItvA dyAM gacha svargacheti hiraNyamuddharati 5 dakSiNAMM vedifroNiM pratyavasthitAsu hiraNyamAjyaM ca dhArayamANo rUpaMM vo rUpeNAbhyemIti dakSiNA abhyeti 6 tutho vo vifvavedA vibhajatviti vibhajati , yAvanmadhyataHkAribhyasta-syArdhamardhibhyastqtIyaM tqtIyibhyasturyaM pAdibhyaH 7 madhyataHkAriNo brahmodgAtA hotAdhvaryusteSAmardhino brAhmaNAchaMM sI prastotA maitrAvaruNaH pratiprasthAtA tqtIyina AgnIdhraH pratihartAchAvAko neSTA pAdinaH potA subrahmaNyo grAvastudunnetA 8 ajaM dadAtyaviM mASAMM stilAnkqtAnnaMM vAso'fvaMM hiraNyaM , gavAMM saMkhyA fataM dvAdafaMM vAparimitA vaikaviMM fatyavarA 9 aparArdhAddhiraNyapANirdakSiNA nayatya-greNa gArhapatyaM jaghanena sada , AgnIdhrabhAgamagrataH saMM hatAnitarAn 10 etatte agne rAdha ityAgrIdhrabhAgamanumantrayatre 11 dakSiNato'vasthitAsvayaM no agni-rityAgnIdhrIye juhoti . vaneSu vyantarikSamiti dvitIyAMM yadi cakrIvatprAjApatyAM tqtIyAMM yadi hastinaM puruSaMM vA 12 qtasya pathA pretetyantarA cAtvAlamAgnIdhraM codIcIrutsqjati 13 brAhmaNamadya qghyAsaM pitqmantaM paitqmatyamqSimArSeyaMM sudhAtudakSiNamidaM candra mimAfca bhavate dakSiNA dadAmItyantarvedi tiSThannqtvigbhyaH sahiraNyA dakSiNA dadAtyagnIdhe prathamaM tato madhyataHkAribhyo'nupUrvaMM hotqkebhyafcAntataH pratihartre 14 prAsarpakaM dakSiNApathena nItvA sadasyaprathamebhyo dadyAdAtreyAya tato hiraNyam 15 vi svaH pafyeti sadaH pravifya yajamAnaMM vAcayati 16 asmadra ?AtA iti dakSiNA anumantrayate 17 cAtvAle kqSNaviSANAM pravidhyati 18 nordhvaM marutvatIyAbhyAM dadAti 19 yebhyo'tra na dadyAdanUbandhyAyai hutAyAMM vapAyAM tebhyo dadyAt 20 5

fAlAmukhIye dAkSiNau juhoti 1 hiraNyaM baddhvA darbheNocyartiM caturgqhI-te'vadadhAti 2 vyAkhyAtaM prachAdanam 3 upasaMM yamya dafAMM srugdaNDa udu tyaM jAtavedasamiti juhoti . citraM devAnAmiti dvitIyAm 4 tasyAM punargqhItvA dyAM gacha svargacheti hiraNyamuddharati 5 dakSiNAMM vedifroNiM pratyavasthitAsu hiraNyamAjyaM ca dhArayamANo rUpaMM vo rUpeNAbhyemIti dakSiNA abhyeti 6 tutho vo vifvavedA vibhajatviti vibhajati , yAvanmadhyataHkAribhyasta-syArdhamardhibhyastqtIyaM tqtIyibhyasturyaM pAdibhyaH 7 madhyataHkAriNo brahmodgAtA hotAdhvaryusteSAmardhino brAhmaNAchaMM sI prastotA maitrAvaruNaH pratiprasthAtA tqtIyina AgnIdhraH pratihartAchAvAko neSTA pAdinaH potA subrahmaNyo grAvastudunnetA 8 ajaM dadAtyaviM mASAMM stilAnkqtAnnaMM vAso'fvaMM hiraNyaM , gavAMM saMkhyA fataM dvAdafaMM vAparimitA vaikaviMM fatyavarA 9 aparArdhAddhiraNyapANirdakSiNA nayatya-greNa gArhapatyaM jaghanena sada , AgnIdhrabhAgamagrataH saMM hatAnitarAn 10 etatte agne rAdha ityAgrIdhrabhAgamanumantrayatre 11 dakSiNato'vasthitAsvayaM no agni-rityAgnIdhrIye juhoti . vaneSu vyantarikSamiti dvitIyAMM yadi cakrIvatprAjApatyAM tqtIyAMM yadi hastinaM puruSaMM vA 12 qtasya pathA pretetyantarA cAtvAlamAgnIdhraM codIcIrutsqjati 13 brAhmaNamadya qghyAsaM pitqmantaM paitqmatyamqSimArSeyaMM sudhAtudakSiNamidaM candra mimAfca bhavate dakSiNA dadAmItyantarvedi tiSThannqtvigbhyaH sahiraNyA dakSiNA dadAtyagnIdhe prathamaM tato madhyataHkAribhyo'nupUrva MM! hotqkebhyafcAntataH pratihartre 14 prAsarpakaM dakSiNApathena nItvA sadasyaprathamebhyo dadyAdAtreyAya tato hiraNyam 15 vi svaH pafyeti sadaH pravifya yajamAnaMM vAcayati 16 asmadrA tA iti dakSiNA anumantrayate 17 cAtvAle kqSNaviSANAM pravidhyati 18 nordhvaM marutvatIyAbhyAM dadAti 19 yebhyo'tra na dadyAdanUbandhyAyai hutAyAMM vapAyAM tebhyo dadyAt 20 5

शालामुखीये दाक्षिणौ जुहोति १ हिरण्यं बद्ध्वा दर्भेणोच्यर्तिं चतुर्गृही-तेऽवदधाति २ व्याख्यातं प्रछादनम् ३ उपसँ यम्य दशाँ स्रुग्दण्ड उदु त्यं जातवेदसमिति जुहोति ॥ चित्रं देवानामिति द्वितीयाम् ४ तस्यां पुनर्गृहीत्वा द्यां गछ स्वर्गछेति हिरण्यमुद्धरति ५ दक्षिणाँ वेदिश्रोणिं प्रत्यवस्थितासु हिरण्यमाज्यं च धारयमाणो रूपँ वो रूपेणाभ्येमीति दक्षिणा अभ्येति ६ तुथो वो विश्ववेदा विभजत्विति विभजति । यावन्मध्यतःकारिभ्यस्त-स्यार्धमर्धिभ्यस्तृतीयं तृतीयिभ्यस्तुर्यं पादिभ्यः ७ मध्यतःकारिणो ब्रह्मोद्गाता होताध्वर्युस्तेषामर्धिनो ब्राह्मणाछँ सी प्रस्तोता मैत्रावरुणः प्रतिप्रस्थाता तृतीयिन आग्नीध्रः प्रतिहर्ताछावाको नेष्टा पादिनः पोता सुब्रह्मण्यो ग्रावस्तुदुन्नेता ८ अजं ददात्यविं माषाँ स्तिलान्कृतान्नँ वासोऽश्वँ हिरण्यं । गवाँ संख्या शतं द्वादशँ वापरिमिता वैकविँ शत्यवरा ९ अपरार्धाद्धिरण्यपाणिर्दक्षिणा नयत्य-ग्रेण गार्हपत्यं जघनेन सद । आग्नीध्रभागमग्रतः सँ हतानितरान् १० एतत्ते अग्ने राध इत्याग्रीध्रभागमनुमन्त्रयत्रे ११ दक्षिणतोऽवस्थितास्वयं नो अग्नि-रित्याग्नीध्रीये जुहोति ॥ वनेषु व्यन्तरिक्षमिति द्वितीयाँ यदि चक्रीवत्प्राजापत्यां तृतीयाँ यदि हस्तिनं पुरुषँ वा १२ ऋतस्य पथा प्रेतेत्यन्तरा चात्वालमाग्नीध्रं चोदीचीरुत्सृजति १३ ब्राह्मणमद्य ऋघ्यासं पितृमन्तं पैतृमत्यमृषिमार्षेयँ सुधातुदक्षिणमिदं चन्द्र मिमाश्च भवते दक्षिणा ददामीत्यन्तर्वेदि तिष्ठन्नृत्विग्भ्यः सहिरण्या दक्षिणा ददात्यग्नीधे प्रथमं ततो मध्यतःकारिभ्योऽनुपूर्वँ होतृकेभ्यश्चान्ततः प्रतिहर्त्रे १४ प्रासर्पकं दक्षिणापथेन नीत्वा सदस्यप्रथमेभ्यो दद्यादात्रेयाय ततो हिरण्यम् १५ वि स्वः पश्येति सदः प्रविश्य यजमानँ वाचयति १६ अस्मद्र ?ाता इति दक्षिणा अनुमन्त्रयते १७ चात्वाले कृष्णविषाणां प्रविध्यति १८ नोर्ध्वं मरुत्वतीयाभ्यां ददाति १९ येभ्योऽत्र न दद्यादनूबन्ध्यायै हुतायाँ वपायां तेभ्यो दद्यात् २० ५

शालामुखीये दाक्षिणौ जुहोति १ हिरण्यं बद्ध्वा दर्भेणोच्यर्तिं चतुर्गृही-तेऽवदधाति २ व्याख्यातं प्रछादनम् ३ उपसँ यम्य दशाँ स्रुग्दण्ड उदु त्यं जातवेदसमिति जुहोति ॥ चित्रं देवानामिति द्वितीयाम् ४ तस्यां पुनर्गृहीत्वा द्यां गछ स्वर्गछेति हिरण्यमुद्धरति ५ दक्षिणाँ वेदिश्रोणिं प्रत्यवस्थितासु हिरण्यमाज्यं च धारयमाणो रूपँ वो रूपेणाभ्येमीति दक्षिणा अभ्येति ६ तुथो वो विश्ववेदा विभजत्विति विभजति । यावन्मध्यतःकारिभ्यस्त-स्यार्धमर्धिभ्यस्तृतीयं तृतीयिभ्यस्तुर्यं पादिभ्यः ७ मध्यतःकारिणो ब्रह्मोद्गाता होताध्वर्युस्तेषामर्धिनो ब्राह्मणाछँ सी प्रस्तोता मैत्रावरुणः प्रतिप्रस्थाता तृतीयिन आग्नीध्रः प्रतिहर्ताछावाको नेष्टा पादिनः पोता सुब्रह्मण्यो ग्रावस्तुदुन्नेता ८ अजं ददात्यविं माषाँ स्तिलान्कृतान्नँ वासोऽश्वँ हिरण्यं । गवाँ संख्या शतं द्वादशँ वापरिमिता वैकविँ शत्यवरा ९ अपरार्धाद्धिरण्यपाणिर्दक्षिणा नयत्य-ग्रेण गार्हपत्यं जघनेन सद । आग्नीध्रभागमग्रतः सँ हतानितरान् १० एतत्ते अग्ने राध इत्याग्रीध्रभागमनुमन्त्रयत्रे ११ दक्षिणतोऽवस्थितास्वयं नो अग्नि-रित्याग्नीध्रीये जुहोति ॥ वनेषु व्यन्तरिक्षमिति द्वितीयाँ यदि चक्रीवत्प्राजापत्यां तृतीयाँ यदि हस्तिनं पुरुषँ वा १२ ऋतस्य पथा प्रेतेत्यन्तरा चात्वालमाग्नीध्रं चोदीचीरुत्सृजति १३ ब्राह्मणमद्य ऋघ्यासं पितृमन्तं पैतृमत्यमृषिमार्षेयँ सुधातुदक्षिणमिदं चन्द्र मिमाश्च भवते दक्षिणा ददामीत्यन्तर्वेदि तिष्ठन्नृत्विग्भ्यः सहिरण्या दक्षिणा ददात्यग्नीधे प्रथमं ततो मध्यतःकारिभ्योऽनुपूर्व ँ! होतृकेभ्यश्चान्ततः प्रतिहर्त्रे १४ प्रासर्पकं दक्षिणापथेन नीत्वा सदस्यप्रथमेभ्यो दद्यादात्रेयाय ततो हिरण्यम् १५ वि स्वः पश्येति सदः प्रविश्य यजमानँ वाचयति १६ अस्मद्रा ता इति दक्षिणा अनुमन्त्रयते १७ चात्वाले कृष्णविषाणां प्रविध्यति १८ नोर्ध्वं मरुत्वतीयाभ्यां ददाति १९ येभ्योऽत्र न दद्यादनूबन्ध्यायै हुतायाँ वपायां तेभ्यो दद्यात् २० ५


250

m¨TvtIy;>y;' p[crt" 1 ”N{ ;y m¨TvteŒnub[UhITynuv;cyit 2 a;Å;-VyeN{ ;y m¨Tvte p[eãyeit p[crit 3 vW$(Õte juót" 4 punvRW$(Õte óTv;Vyvnyt" 5 a?vyuR" p[itp[Sq;ne svRm;nyit ) tSy;g[ p[itp[Sq;t;?vyuRp;]eŒvnyit 6 sjoW; ”N{ eTy?vyuR" SvâSmNp;]e m¨TvtIy' g[h' gOð;TyeW te yoinárN{ ;y Tv; m¨Tvt ”it s;dyit 7 p[itp[Sq;nen;?vyuR.R=\ hrit 8 v;GdevI somSy ipbâTvit .=y²Nt smupôy 9 p[sdÉs p;]m;d/;it 10 p[itp[Sq;t; svnIy;É¥vRpit s*My' c c¨m( 11 yq; m;heN{ Sy Sto]op;kr,k;le hivãÕd;ôyet 12 p[itgr;yopivxit ) s Vy;:y;t" 13 m¨TvtIy\ xS]' p[itgIyR g[h;d;np[.Oit sm;nmwN{ ;¦en; .=,;t( 14 nr;x\ spItSy som dev te mitivdo m;?y'idnSy svnSy i]·‘PzNds" iptOpItSyeit ivÕto .=mN]" 15 Ésõm; s;dn;t( 16 mh' ”N{ o nOvidit xu£p;]e m;heN{ ' gOð;TyeW te yoinmRheN{ ;y Tveit s;dyit 17 vwdeven Vy;:y;t-moKQyivg[he>yoŒNy´;jm;n;t( 18 ¬py;mgOhItoŒsIN{ ;y TveTyuKQyo ivgOçt Ð EW te yoinárN{ ;y Tveit s;dyit 19 sm;nmNyt( 20 svnm>y;sOjit 21 AjIW' g[;vsu invpit 22 t;tIRysvinkù klxm;/vnIyeŒvnyit 23 az;v;kcmsmu:yeWu sv| pUt.Ot" 24 az;v;k;y p[itgIyoRKy\ v;cIit b[Uy;t( 25 ive dev; m¨t ”N{ o aSm;nâSm²NÃtIye svne n jç" ) sume/s" ip[ymeW;\ vdNto vy\ Sy;m ptyo ryI,;m( Ð ”it svnkrÉ,' juhoit ) yo { Pso a\ x‘" pitt" pOÉqVy;' párv;p;Tpuro@;x;TkrM.;t( /;n;som;NmâNqn ”N{ " xu£;ÿ' te juhoÉm mns; vW$(Õtm( Ð ”it iÃtIy;m( 26 p[x;St" p[suveit p[eãyit 27 p[sUt;" spR²Nt spR²Nt 28 6

marutvatIyAbhyAM pracarataH 1 indra ?Aya marutvate'nubrUhItyanuvAcayati 2 AfrA-vyendra ?Aya marutvate preSyeti pracarati 3 vaSaTkqte juhutaH 4 punarvaSaTkqte hutvAvyavanayataH 5 adhvaryuH pratiprasthAne sarvamAnayati , tasyAgra pratiprasthAtAdhvaryupAtre'vanayati 6 sajoSA indre tyadhvaryuH svasminpAtre marutvatIyaM grahaM gqhNAtyeSa te yonirindra ?Aya tvA marutvata iti sAdayati 7 pratiprasthAnenAdhvaryurbhakSaMM harati 8 vAgdevI somasya pibatviti bhakSayanti samupahUya 9 prasadasi pAtramAdadhAti 10 pratiprasthAtA savanIyAnnirvapati saumyaM ca carum 11 yathA mAhendra sya stotropAkaraNakAle haviSkqdAhUyeta 12 pratigarAyopavifati , sa vyAkhyAtaH 13 marutvatIyaMM fastraM pratigIrya grahAdAnaprabhqti samAnamaindra ?AgnenA bhakSaNAt 14 narAfaMM sapItasya soma deva te mativido mAdhyaMdinasya savanasya triSTupchandasaH pitqpItasyeti vikqto bhakSamantraH 15 siddhamA sAdanAt 16 mahaM indra ?o nqvaditi fukrapAtre mAhendraM gqhNAtyeSa te yonirmahendra ?Aya tveti sAdayati 17 vaifvadevena vyAkhyAta-mokthyavigrahebhyo'nyadyAjamAnAt 18 upayAmagqhIto'sIndra ?Aya tvetyukthyo vigqhyata . eSa te yonirindra ?Aya tveti sAdayati 19 samAnamanyat 20 savanamabhyAsqjati 21 qjISaM grAvasu nivapati 22 tArtIyasavanikaM kalafamAdhavanIye'vanayati 23 achAvAkacamasamukhyeSu sarvaM pUtabhqtaH 24 achAvAkAya pratigIryokyaMM vAcIti brUyAt 25 vifve devA maruta indra ?o asmAnasmindvitIye savane na jahyaH , sumedhasaH priyameSAMM vadanto vayaMM syAma patayo rayINAm . iti savanakaraNiM juhoti , yo dra pso aMM fuH patitaH pqthivyAM parivApAtpuroDAfAtkarambhAt dhAnAsomAnmanthina indra ?H fukrAttaM te juhomi manasA vaSaTkqtam . iti dvitIyAm 26 prafAstaH prasuveti preSyati 27 prasUtAH sarpanti sarpanti 28 6

marutvatIyAbhyAM pracarataH 1 indrA ya marutvate'nubrUhItyanuvAcayati 2 AfrA-vyendrA ya marutvate preSyeti pracarati 3 vaSaTkqte juhutaH 4 punarvaSaTkqte hutvAvyavanayataH 5 adhvaryuH pratiprasthAne sarvamAnayati , tasyAgra pratiprasthAtAdhvaryupAtre'vanayati 6 sajoSA indre tyadhvaryuH svasminpAtre marutvatIyaM grahaM gqhNAtyeSa te yonirindrA ya tvA marutvata iti sAdayati 7 pratiprasthAnenAdhvaryurbhakSaMM harati 8 vAgdevI somasya pibatviti bhakSayanti samupahUya 9 prasadasi pAtramAdadhAti 10 pratiprasthAtA savanIyAnnirvapati saumyaM ca carum 11 yathA mAhendra sya stotropAkaraNakAle haviSkqdAhUyeta 12 pratigarAyopavifati , sa vyAkhyAtaH 13 marutvatIyaMM fastraM pratigIrya grahAdAnaprabhqti samAnamaindrA gnenA bhakSaNAt 14 narAfaMM sapItasya soma deva te mativido mAdhyaMdinasya savanasya triSTupchandasaH pitqpItasyeti vikqto bhakSamantraH 15 siddhamA sAdanAt 16 mahaM indro nqvaditi fukrapAtre mAhendraM gqhNAtyeSa te yonirmahendrA ya tveti sAdayati 17 vaifvadevena vyAkhyAta-mokthyavigrahebhyo'nyadyAjamAnAt 18 upayAmagqhIto'sIndrA ya tvetyukthyo vigqhyata . eSa te yonirindrA ya tveti sAdayati 19 samAnamanyat 20 savanamabhyAsqjati 21 qjISaM grAvasu nivapati 22 tArtIyasavanikaM kalafamAdhavanIye'vanayati 23 achAvAkacamasamukhyeSu sarvaM pUtabhqtaH 24 achAvAkAya pratigIryokyaMM vAcIti brUyAt 25 vifve devA maruta indro asmAnasmindvitIye savane na jahyaH , sumedhasaH priyameSAMM vadanto vayaMM syAma patayo rayINAm . iti savanakaraNiM juhoti , yo dra pso aMM fuH patitaH pqthivyAM parivApAtpuroDAfAtkarambhAt dhAnAsomAnmanthina indra H! fukrAttaM te juhomi manasA vaSaTkqtam . iti dvitIyAm 26 prafAstaH prasuveti preSyati 27 prasUtAH sarpanti sarpanti 28 6

मरुत्वतीयाभ्यां प्रचरतः १ इन्द्र ?ाय मरुत्वतेऽनुब्रूहीत्यनुवाचयति २ आश्रा-व्येन्द्र ?ाय मरुत्वते प्रेष्येति प्रचरति ३ वषट्कृते जुहुतः ४ पुनर्वषट्कृते हुत्वाव्यवनयतः ५ अध्वर्युः प्रतिप्रस्थाने सर्वमानयति । तस्याग्र प्रतिप्रस्थाताध्वर्युपात्रेऽवनयति ६ सजोषा इन्द्रे त्यध्वर्युः स्वस्मिन्पात्रे मरुत्वतीयं ग्रहं गृह्णात्येष ते योनिरिन्द्र ?ाय त्वा मरुत्वत इति सादयति ७ प्रतिप्रस्थानेनाध्वर्युर्भक्षँ हरति ८ वाग्देवी सोमस्य पिबत्विति भक्षयन्ति समुपहूय ९ प्रसदसि पात्रमादधाति १० प्रतिप्रस्थाता सवनीयान्निर्वपति सौम्यं च चरुम् ११ यथा माहेन्द्र स्य स्तोत्रोपाकरणकाले हविष्कृदाहूयेत १२ प्रतिगरायोपविशति । स व्याख्यातः १३ मरुत्वतीयँ शस्त्रं प्रतिगीर्य ग्रहादानप्रभृति समानमैन्द्र ?ाग्नेना भक्षणात् १४ नराशँ सपीतस्य सोम देव ते मतिविदो माध्यंदिनस्य सवनस्य त्रिष्टुप्छन्दसः पितृपीतस्येति विकृतो भक्षमन्त्रः १५ सिद्धमा सादनात् १६ महं इन्द्र ?ो नृवदिति शुक्रपात्रे माहेन्द्रं गृह्णात्येष ते योनिर्महेन्द्र ?ाय त्वेति सादयति १७ वैश्वदेवेन व्याख्यात-मोक्थ्यविग्रहेभ्योऽन्यद्याजमानात् १८ उपयामगृहीतोऽसीन्द्र ?ाय त्वेत्युक्थ्यो विगृह्यत ॥ एष ते योनिरिन्द्र ?ाय त्वेति सादयति १९ समानमन्यत् २० सवनमभ्यासृजति २१ ऋजीषं ग्रावसु निवपति २२ तार्तीयसवनिकं कलशमाधवनीयेऽवनयति २३ अछावाकचमसमुख्येषु सर्वं पूतभृतः २४ अछावाकाय प्रतिगीर्योक्यँ वाचीति ब्रूयात् २५ विश्वे देवा मरुत इन्द्र ?ो अस्मानस्मिन्द्वितीये सवने न जह्यः । सुमेधसः प्रियमेषाँ वदन्तो वयँ स्याम पतयो रयीणाम् ॥ इति सवनकरणिं जुहोति । यो द्र प्सो अँ शुः पतितः पृथिव्यां परिवापात्पुरोडाशात्करम्भात् धानासोमान्मन्थिन इन्द्र ?ः शुक्रात्तं ते जुहोमि मनसा वषट्कृतम् ॥ इति द्वितीयाम् २६ प्रशास्तः प्रसुवेति प्रेष्यति २७ प्रसूताः सर्पन्ति सर्पन्ति २८ ६

मरुत्वतीयाभ्यां प्रचरतः १ इन्द्रा य मरुत्वतेऽनुब्रूहीत्यनुवाचयति २ आश्रा-व्येन्द्रा य मरुत्वते प्रेष्येति प्रचरति ३ वषट्कृते जुहुतः ४ पुनर्वषट्कृते हुत्वाव्यवनयतः ५ अध्वर्युः प्रतिप्रस्थाने सर्वमानयति । तस्याग्र प्रतिप्रस्थाताध्वर्युपात्रेऽवनयति ६ सजोषा इन्द्रे त्यध्वर्युः स्वस्मिन्पात्रे मरुत्वतीयं ग्रहं गृह्णात्येष ते योनिरिन्द्रा य त्वा मरुत्वत इति सादयति ७ प्रतिप्रस्थानेनाध्वर्युर्भक्षँ हरति ८ वाग्देवी सोमस्य पिबत्विति भक्षयन्ति समुपहूय ९ प्रसदसि पात्रमादधाति १० प्रतिप्रस्थाता सवनीयान्निर्वपति सौम्यं च चरुम् ११ यथा माहेन्द्र स्य स्तोत्रोपाकरणकाले हविष्कृदाहूयेत १२ प्रतिगरायोपविशति । स व्याख्यातः १३ मरुत्वतीयँ शस्त्रं प्रतिगीर्य ग्रहादानप्रभृति समानमैन्द्रा ग्नेना भक्षणात् १४ नराशँ सपीतस्य सोम देव ते मतिविदो माध्यंदिनस्य सवनस्य त्रिष्टुप्छन्दसः पितृपीतस्येति विकृतो भक्षमन्त्रः १५ सिद्धमा सादनात् १६ महं इन्द्रो नृवदिति शुक्रपात्रे माहेन्द्रं गृह्णात्येष ते योनिर्महेन्द्रा य त्वेति सादयति १७ वैश्वदेवेन व्याख्यात-मोक्थ्यविग्रहेभ्योऽन्यद्याजमानात् १८ उपयामगृहीतोऽसीन्द्रा य त्वेत्युक्थ्यो विगृह्यत ॥ एष ते योनिरिन्द्रा य त्वेति सादयति १९ समानमन्यत् २० सवनमभ्यासृजति २१ ऋजीषं ग्रावसु निवपति २२ तार्तीयसवनिकं कलशमाधवनीयेऽवनयति २३ अछावाकचमसमुख्येषु सर्वं पूतभृतः २४ अछावाकाय प्रतिगीर्योक्यँ वाचीति ब्रूयात् २५ विश्वे देवा मरुत इन्द्रो अस्मानस्मिन्द्वितीये सवने न जह्यः । सुमेधसः प्रियमेषाँ वदन्तो वयँ स्याम पतयो रयीणाम् ॥ इति सवनकरणिं जुहोति । यो द्र प्सो अँ शुः पतितः पृथिव्यां परिवापात्पुरोडाशात्करम्भात् धानासोमान्मन्थिन इन्द्र ः! शुक्रात्तं ते जुहोमि मनसा वषट्कृतम् ॥ इति द्वितीयाम् २६ प्रशास्तः प्रसुवेति प्रेष्यति २७ प्रसूताः सर्पन्ति सर्पन्ति २८ ६


255

tOtIysvn;y p[spR²Nt 1 a;idTyg[h' gOð;Tyip/;y hiv/;Rne kd; cn StrIrsITy;idTySq;Ly;StOtIym;idTyp;]e Ð yDo dev;n;Émit tâSm\ St-¢;tûä' dÉ/ 2 kd; cn p[yuzsITy;idTySq;Ly; aÉ.pUryit 3 y; idVy; vOi·Sty; Tv; ÅI,;mIit xIt;tûäen dÝ; ÅI,;it 4 ivvSv¥;idTywW te sompIq ”Tyup;\ xusvnen py;Rs' me=yit 2 aip/;yopinã£;mit d.wR" p;É,n; c 6 ah' prSt;idit yjm;noŒNv;r.te 7 a;idTye>y" ip[ye>y" ip[y/;m>y" ip[yv[te>yo mh" SvsrSy pit>y ¬rorNtár=Sy;?y=e>yoŒnub[UhITynuv;cyit 8 a;Å;Vy;idTye>y" ip[ye>y" ip[y/;m>y" ip[yv[te>yo mh" SvsrSy pit>y ¬rorNtár=Sy;?y=e>y" p[eãyeit p[crit 9 p[;Sy d.;RnNy]eKsm;, ¬¥M.yeit p[iting´ vW$(Õte n sv| juhoit 10 aÉ.Wot;-roŒÉ.Wu,ut;¦Id;²xr\ ivny p[itp[Sq;tyR ¬p;\ xup;]e Œ\ xuStmOjIWe ŒPySy;É.WuTyod\ úTv;/vnIye p[SkNdySveit p[eãyit 11 vstIvrIÉ.rÉ.Wuyo /;r;>yo gOð;it ) sU°wStr;\ ihûroit 16 n;ɦ·ome tOtoysvn ¬KQy' gOð;it 17 yid Wo@XyuKQy' gOhITveN{ ÉmõrI vht ”Ty;g[;y,;TWo@²xn' gOð;it 18 aWo@²xk ¬KQy' gOhITv;itp;Vy r;j;n' p[pI@ä piv]\ Ésõm; spR,;t( 19 AjudehIy;" spRNTy;.Rv' pvm;n\ yen m;?y'idnm( 20 Vy;:y;t\ s'p;vn' ) tqop;kr,' pvm;nSy 21 s¢hot;r\ yjm;no jpit purSt;d;.RvSy pvm;nSy;yuWe ih•ivRit c Ð s%;És jgCzNd; anu Tv;r.e SvâSt m; s'p;ryeit c 22 Stute Œ¦Id¦IâNvhr bihR" StO,;ih puro@;x' al'kÚ¨ p[itp[Sq;t" pxu\ s\ vdSveit p[wãyit 23 Vy;:y;t\ ivhr,mulpr;jI c 24 vwã,Vy; p;];É, s'mOXy p[itp[Sq;t; pˆI c pUt.Oit piv]\ ivtTy;xIn;R èjRÉmTy;²xrmvnyt" 25 pxun; p[crit s\ v;dp[.OtI@;Nten 26 svnIy;n;muÃ;snp[.Oit Ésõm; s'p[wW;t( 27 tOtIySy svnSyeN{ ;y puro@;x;n;Émit ivÕt" s'p[wW" 28 svnIyw" p[cyoR¥Iym;ne>yo-Œnub[UhITynuv;cyit 29 s;z;v;kcms;nu¥yit 30 Ésõm; s'p[wW;t( 31 tOtIySy svnSy A.umto iv.umto v;jvto bOhSpitvto ivdeVy;vtStIv[' a;xIvRt ”N{ ;y som;Np[âSqt;Np[eãyeit Ésõ\ yq; m;?y'idne 32 a;idTyví,Sy som dev te mitivdStOtIySy svnSy jgCzNdsoŒÉ¦ót ”N{ pItSyeit ivÕto .=mN]" 33 Ésõm; s;dn;t( 34 m;j;RlIydexe p[;cIn;vvIitn" puro@;xip<@;n,uÉmÅ;n] iptro m;dy?v\ yq;.;gm;vW;y?vÉmit p’;Tp[itcms' ]I\ S]I²Np<@;nup;Sy²Nt Sv\ Sv' cms' hotOcmsm?vRyv" 35 iv§\ Sy p[;cIn;vvIt;in yq;Sq;n' cms;Ns;dy²Nt 36 a;¦I/[e svnIy;N.=y²Nt ) tÃä;:y;tm( 37 aNty;Rmp;]e s;iv]m;g[;y,;ddB/eÉ." sivtárit gOð;it 38 as¥o ôyte 39 dev;y siv]eŒnub[UhITynuv;cyit 40 a;Å;Vy dev;y siv]e p[eãyeit --crit 41 vW$(Õte n sv| juhoit 42 s;iv]s\ §ve pUt.Oto vwdev' gOð;it 43 ¬py;mgOhItoŒÉs suxm;RÉs sup[itÏ;n ”it gOð;TyeW te yoinivRe>ySTv; deve>y ”it s;dyit 44 vwdev' p[itgO,;it 45 Eky; c dxÉ.’eTyuCym;ne p[itp[Sq;t; iÃdevTyp;];É, p[=;Ly %re s;dyit 46 p[ ´;v; yDw" pOÉqvI At;vO/eit ´;v;pOÉqvIy' ) tâSmNmd; modwv mod; modwveit mÃ;Np[itgr" 47 Õt;Õt" suåpՈumUty ”itp[.Oit sm;p´te p[itgr" 48 sm;¢e xS]e g[h;d;np[.Oit sm;nmwN{ ;¦en; .=,;t( 49 nr;x\ spItSy som dev te mitivdStOtIySy svnSy jgCzNds" iptOpItSyeit ivÕto .=mN]" 50 Ésõm; s;dn;t( 51 1

tqtIyasavanAya prasarpanti 1 AdityagrahaM gqhNAtyapidhAya havirdhAne kadA cana starIrasItyAdityasthAlyAstqtIyamAdityapAtre . yajxo devAnAmiti tasmiMM sta-ptAtazkyaM dadhi 2 kadA cana prayuchasItyAdityasthAlyA abhipUrayati 3 yA divyA vqSTistayA tvA frINAmIti fItAtazkyena dadhnA frINAti 4 vivasvannAdityaiSa te somapItha ityupAMM fusavanena paryAsaM mekSayati 2 apidhAyopaniSkrAmati darbhaiH pANinA ca 6 ahaM parastAditi yajamAno'nvArabhate 7 AdityebhyaH priyebhyaH priyadhAmabhyaH priyavratebhyo mahaH svasarasya patibhya urorantarikSasyAdhyakSebhyo'nubrUhItyanuvAcayati 8 AfrAvyAdityebhyaH priyebhyaH priyadhAmabhyaH priyavratebhyo mahaH svasarasya patibhya urorantarikSasyAdhyakSebhyaH preSyeti pracarati 9 prAsya darbhAnanyatreksamANa unnambhayeti pratinigadya vaSaTkqte na sarvaM juhoti 10 abhiSotA-ro'bhiSuNutAgnIdAfiraMM vinaya pratiprasthAtarya upAMM fupAtre '?MM fustamqjISe 'pyasyAbhiSutyodaxcaMM hqtvAdhavanIye praskandayasveti preSyati 11 vasatIvarIbhirabhiSuNvanti 12 pafcAdAgnIdhrIyasyAfiraM manthati 13 pUtabhqti pavitraMM vitatya fukradhArAMM saMpragqhNAti 14 adhi viparyasyatyAgrAyaNa-sthAlImAdityasthAlImAdityapAtraM ca 15 AdhavanIyAccodaxcanena ye devA divyekAdafa sthetyAgrAyaNaM catasqbhyo dhArAbhyo gqhNAti , sUccaistarAMM hizkaroti 16 nAgniSTome tqtoyasavana ukthyaM gqhNAti 17 yadi SoDafyukthyaM gqhItvendra middharI vahata ityAgrAyaNAtSoDafinaM gqhNAti 18 aSoDafika ukthyaM gqhItvAtipAvya rAjAnaM prapIDya pavitraMM siddhamA sarpaNAt 19 qjudehIyAH sarpantyArbhavaM pavamAnaMM yena mAdhyaMdinam 20 vyAkhyAtaMM saMpAvanaM , tathopAkaraNaM pavamAnasya 21 saptahotAraMM yajamAno japati purastAdArbhavasya pavamAnasyAyuSe hizkurviti ca . sakhAsi jagacchandA anu tvArabhe svasti mA saMpArayeti ca 22 stute 'gnIdagnInvihara barhiH stqNAhi puroDAfaM alaMkuru pratiprasthAtaH pafuMM saMM vadasveti praiSyati 23 vyAkhyAtaMM viharaNamulaparAjI ca 24 vaiSNavyA pAtrANi saMmqfya pratiprasthAtA patnI ca pUtabhqti pavitraMM vitatyAfIrnA UrjamityAfiramavanayataH 25 pafunA pracarati saMM vAdaprabhqtIDAntena 26 savanIyAnAmudvAsanaprabhqti siddhamA saMpraiSAt 27 tqtIyasya savanasyendra ?Aya puroDAfAnAmiti vikqtaH saMpraiSaH 28 savanIyaiH pracaryonnIyamAnebhyo-'nubrUhItyanuvAcayati 29 sAchAvAkacamasAnunnayati 30 siddhamA saMpraiSAt 31 tqtIyasya savanasya qbhumato vibhumato vAjavato bqhaspativato vifvadevyAvatastIvraM AfIrvata indra ?Aya somAnprasthitAnpreSyeti siddhaMM yathA mAdhyaMdine 32 AdityavadgaNasya soma deva te matividastqtIyasya savanasya jagacchandaso'gnihuta indra pItasyeti vikqto bhakSamantraH 33 siddhamA sAdanAt 34 mArjAlIyadefe prAcInAvavItinaH puroDAfapiNDAnaNumifrAnatra pitaro mAdayadhvaMM yathAbhAgamAvaSAyadhvamiti pafcAtpraticamasaM trIMM strInpiNDAnupAsyanti svaMM svaM camasaM hotqcamasamardhvayavaH 35 visraMM sya prAcInAvavItAni yathAsthAnaM camasAnsAdayanti 36 AgnIdhre savanIyAnbhakSayanti , tadvyAkhyAtam 37 antaryAmapAtre sAvitramAgrAyaNAdadabdhebhiH savitariti gqhNAti 38 asanno hUyate 39 devAya savitre'nubrUhItyanuvAcayati 40 AfrAvya devAya savitre preSyeti --carati 41 vaSaTkqte na sarvaM juhoti 42 sAvitrasaMM srave pUtabhqto vaifvadevaM gqhNAti 43 upayAmagqhIto'si sufarmAsi supratiSThAna iti gqhNAtyeSa te yonirvifvebhyastvA devebhya iti sAdayati 44 vaifvadevaM pratigqNAti 45 ekayA ca dafabhifcetyucyamAne pratiprasthAtA dvidevatyapAtrANi prakSAlya khare sAdayati 46 pra dyAvA yajxaiH pqthivI qtAvqdheti dyAvApqthivIyaM , tasminmadA modaiva modA modaiveti madvAnpratigaraH 47 kqtAkqtaH surUpakqtnumUtaya itiprabhqti samApadyate pratigaraH 48 samApte fastre grahAdAnaprabhqti samAnamaindra ?AgnenA bhakSaNAt 49 narAfaMM sapItasya soma deva te matividastqtIyasya savanasya jagacchandasaH pitqpItasyeti vikqto bhakSamantraH 50 siddhamA sAdanAt 51 1

tqtIyasavanAya prasarpanti 1 AdityagrahaM gqhNAtyapidhAya havirdhAne kadA cana starIrasItyAdityasthAlyAstqtIyamAdityapAtre . yajxo devAnAmiti tasmiMM sta-ptAtazkyaM dadhi 2 kadA cana prayuchasItyAdityasthAlyA abhipUrayati 3 yA divyA vqSTistayA tvA frINAmIti fItAtazkyena dadhnA frINAti 4 vivasvannAdityaiSa te somapItha ityupAMM fusavanena paryAsaM mekSayati 2 apidhAyopaniSkrAmati darbhaiH pANinA ca 6 ahaM parastAditi yajamAno'nvArabhate 7 AdityebhyaH priyebhyaH priyadhAmabhyaH priyavratebhyo mahaH svasarasya patibhya urorantarikSasyAdhyakSebhyo'nubrUhItyanuvAcayati 8 AfrAvyAdityebhyaH priyebhyaH priyadhAmabhyaH priyavratebhyo mahaH svasarasya patibhya urorantarikSasyAdhyakSebhyaH preSyeti pracarati 9 prAsya darbhAnanyatreksamANa unnambhayeti pratinigadya vaSaTkqte na sarvaM juhoti 10 abhiSotA-ro'bhiSuNutAgnIdAfiraMM vinaya pratiprasthAtarya upAMM fupAtre 'MM! fustamqjISe 'pyasyAbhiSutyodaxcaMM hqtvAdhavanIye praskandayasveti preSyati 11 vasatIvarIbhirabhiSuNvanti 12 pafcAdAgnIdhrIyasyAfiraM manthati 13 pUtabhqti pavitraMM vitatya fukradhArAMM saMpragqhNAti 14 adhi viparyasyatyAgrAyaNa-sthAlImAdityasthAlImAdityapAtraM ca 15 AdhavanIyAccodaxcanena ye devA divyekAdafa sthetyAgrAyaNaM catasqbhyo dhArAbhyo gqhNAti , sUccaistarAMM hizkaroti 16 nAgniSTome tqtoyasavana ukthyaM gqhNAti 17 yadi SoDafyukthyaM gqhItvendra middharI vahata ityAgrAyaNAtSoDafinaM gqhNAti 18 aSoDafika ukthyaM gqhItvAtipAvya rAjAnaM prapIDya pavitraMM siddhamA sarpaNAt 19 qjudehIyAH sarpantyArbhavaM pavamAnaMM yena mAdhyaMdinam 20 vyAkhyAtaMM saMpAvanaM , tathopAkaraNaM pavamAnasya 21 saptahotAraMM yajamAno japati purastAdArbhavasya pavamAnasyAyuSe hizkurviti ca . sakhAsi jagacchandA anu tvArabhe svasti mA saMpArayeti ca 22 stute 'gnIdagnInvihara barhiH stqNAhi puroDAfaM alaMkuru pratiprasthAtaH pafuMM saMM vadasveti praiSyati 23 vyAkhyAtaMM viharaNamulaparAjI ca 24 vaiSNavyA pAtrANi saMmqfya pratiprasthAtA patnI ca pUtabhqti pavitraMM vitatyAfIrnA UrjamityAfiramavanayataH 25 pafunA pracarati saMM vAdaprabhqtIDAntena 26 savanIyAnAmudvAsanaprabhqti siddhamA saMpraiSAt 27 tqtIyasya savanasyendrA ya puroDAfAnAmiti vikqtaH saMpraiSaH 28 savanIyaiH pracaryonnIyamAnebhyo-'nubrUhItyanuvAcayati 29 sAchAvAkacamasAnunnayati 30 siddhamA saMpraiSAt 31 tqtIyasya savanasya qbhumato vibhumato vAjavato bqhaspativato vifvadevyAvatastIvraM AfIrvata indrA ya somAnprasthitAnpreSyeti siddhaMM yathA mAdhyaMdine 32 AdityavadgaNasya soma deva te matividastqtIyasya savanasya jagacchandaso'gnihuta indra pItasyeti vikqto bhakSamantraH 33 siddhamA sAdanAt 34 mArjAlIyadefe prAcInAvavItinaH puroDAfapiNDAnaNumifrAnatra pitaro mAdayadhvaMM yathAbhAgamAvaSAyadhvamiti pafcAtpraticamasaM trIMM strInpiNDAnupAsyanti svaMM svaM camasaM hotqcamasamardhvayavaH 35 visraMM sya prAcInAvavItAni yathAsthAnaM camasAnsAdayanti 36 AgnIdhre savanIyAnbhakSayanti , tadvyAkhyAtam 37 antaryAmapAtre sAvitramAgrAyaNAdadabdhebhiH savitariti gqhNAti 38 asanno hUyate 39 devAya savitre'nubrUhItyanuvAcayati 40 AfrAvya devAya savitre preSyeti --carati 41 vaSaTkqte na sarvaM juhoti 42 sAvitrasaMM srave pUtabhqto vaifvadevaM gqhNAti 43 upayAmagqhIto'si sufarmAsi supratiSThAna iti gqhNAtyeSa te yonirvifvebhyastvA devebhya iti sAdayati 44 vaifvadevaM pratigqNAti 45 ekayA ca dafabhifcetyucyamAne pratiprasthAtA dvidevatyapAtrANi prakSAlya khare sAdayati 46 pra dyAvA yajxaiH pqthivI qtAvqdheti dyAvApqthivIyaM , tasminmadA modaiva modA modaiveti madvAnpratigaraH 47 kqtAkqtaH surUpakqtnumUtaya itiprabhqti samApadyate pratigaraH 48 samApte fastre grahAdAnaprabhqti samAnamaindrA gnenA bhakSaNAt 49 narAfaMM sapItasya soma deva te matividastqtIyasya savanasya jagacchandasaH pitqpItasyeti vikqto bhakSamantraH 50 siddhamA sAdanAt 51 1

तृतीयसवनाय प्रसर्पन्ति १ आदित्यग्रहं गृह्णात्यपिधाय हविर्धाने कदा चन स्तरीरसीत्यादित्यस्थाल्यास्तृतीयमादित्यपात्रे ॥ यज्ञो देवानामिति तस्मिँ स्त-प्तातङ्क्यं दधि २ कदा चन प्रयुछसीत्यादित्यस्थाल्या अभिपूरयति ३ या दिव्या वृष्टिस्तया त्वा श्रीणामीति शीतातङ्क्येन दध्ना श्रीणाति ४ विवस्वन्नादित्यैष ते सोमपीथ इत्युपाँ शुसवनेन पर्यासं मेक्षयति २ अपिधायोपनिष्क्रामति दर्भैः पाणिना च ६ अहं परस्तादिति यजमानोऽन्वारभते ७ आदित्येभ्यः प्रियेभ्यः प्रियधामभ्यः प्रियव्रतेभ्यो महः स्वसरस्य पतिभ्य उरोरन्तरिक्षस्याध्यक्षेभ्योऽनुब्रूहीत्यनुवाचयति ८ आश्राव्यादित्येभ्यः प्रियेभ्यः प्रियधामभ्यः प्रियव्रतेभ्यो महः स्वसरस्य पतिभ्य उरोरन्तरिक्षस्याध्यक्षेभ्यः प्रेष्येति प्रचरति ९ प्रास्य दर्भानन्यत्रेक्समाण उन्नम्भयेति प्रतिनिगद्य वषट्कृते न सर्वं जुहोति १० अभिषोता-रोऽभिषुणुताग्नीदाशिरँ विनय प्रतिप्रस्थातर्य उपाँ शुपात्रे ऽ?ँ शुस्तमृजीषे ऽप्यस्याभिषुत्योदञ्चँ हृत्वाधवनीये प्रस्कन्दयस्वेति प्रेष्यति ११ वसतीवरीभिरभिषुण्वन्ति १२ पश्चादाग्नीध्रीयस्याशिरं मन्थति १३ पूतभृति पवित्रँ वितत्य शुक्रधाराँ संप्रगृह्णाति १४ अधि विपर्यस्यत्याग्रायण-स्थालीमादित्यस्थालीमादित्यपात्रं च १५ आधवनीयाच्चोदञ्चनेन ये देवा दिव्येकादश स्थेत्याग्रायणं चतसृभ्यो धाराभ्यो गृह्णाति । सूच्चैस्तराँ हिङ्करोति १६ नाग्निष्टोमे तृतोयसवन उक्थ्यं गृह्णाति १७ यदि षोडश्युक्थ्यं गृहीत्वेन्द्र मिद्धरी वहत इत्याग्रायणात्षोडशिनं गृह्णाति १८ अषोडशिक उक्थ्यं गृहीत्वातिपाव्य राजानं प्रपीड्य पवित्रँ सिद्धमा सर्पणात् १९ ऋजुदेहीयाः सर्पन्त्यार्भवं पवमानँ येन माध्यंदिनम् २० व्याख्यातँ संपावनं । तथोपाकरणं पवमानस्य २१ सप्तहोतारँ यजमानो जपति पुरस्तादार्भवस्य पवमानस्यायुषे हिङ्कुर्विति च ॥ सखासि जगच्छन्दा अनु त्वारभे स्वस्ति मा संपारयेति च २२ स्तुते ऽग्नीदग्नीन्विहर बर्हिः स्तृणाहि पुरोडाशं अलंकुरु प्रतिप्रस्थातः पशुँ सँ वदस्वेति प्रैष्यति २३ व्याख्यातँ विहरणमुलपराजी च २४ वैष्णव्या पात्राणि संमृश्य प्रतिप्रस्थाता पत्नी च पूतभृति पवित्रँ वितत्याशीर्ना ऊर्जमित्याशिरमवनयतः २५ पशुना प्रचरति सँ वादप्रभृतीडान्तेन २६ सवनीयानामुद्वासनप्रभृति सिद्धमा संप्रैषात् २७ तृतीयस्य सवनस्येन्द्र ?ाय पुरोडाशानामिति विकृतः संप्रैषः २८ सवनीयैः प्रचर्योन्नीयमानेभ्यो-ऽनुब्रूहीत्यनुवाचयति २९ साछावाकचमसानुन्नयति ३० सिद्धमा संप्रैषात् ३१ तृतीयस्य सवनस्य ऋभुमतो विभुमतो वाजवतो बृहस्पतिवतो विश्वदेव्यावतस्तीव्रं आशीर्वत इन्द्र ?ाय सोमान्प्रस्थितान्प्रेष्येति सिद्धँ यथा माध्यंदिने ३२ आदित्यवद्गणस्य सोम देव ते मतिविदस्तृतीयस्य सवनस्य जगच्छन्दसोऽग्निहुत इन्द्र पीतस्येति विकृतो भक्षमन्त्रः ३३ सिद्धमा सादनात् ३४ मार्जालीयदेशे प्राचीनाववीतिनः पुरोडाशपिण्डानणुमिश्रानत्र पितरो मादयध्वँ यथाभागमावषायध्वमिति पश्चात्प्रतिचमसं त्रीँ स्त्रीन्पिण्डानुपास्यन्ति स्वँ स्वं चमसं होतृचमसमर्ध्वयवः ३५ विस्रँ स्य प्राचीनाववीतानि यथास्थानं चमसान्सादयन्ति ३६ आग्नीध्रे सवनीयान्भक्षयन्ति । तद्व्याख्यातम् ३७ अन्तर्यामपात्रे सावित्रमाग्रायणाददब्धेभिः सवितरिति गृह्णाति ३८ असन्नो हूयते ३९ देवाय सवित्रेऽनुब्रूहीत्यनुवाचयति ४० आश्राव्य देवाय सवित्रे प्रेष्येति --चरति ४१ वषट्कृते न सर्वं जुहोति ४२ सावित्रसँ स्रवे पूतभृतो वैश्वदेवं गृह्णाति ४३ उपयामगृहीतोऽसि सुशर्मासि सुप्रतिष्ठान इति गृह्णात्येष ते योनिर्विश्वेभ्यस्त्वा देवेभ्य इति सादयति ४४ वैश्वदेवं प्रतिगृणाति ४५ एकया च दशभिश्चेत्युच्यमाने प्रतिप्रस्थाता द्विदेवत्यपात्राणि प्रक्षाल्य खरे सादयति ४६ प्र द्यावा यज्ञैः पृथिवी ऋतावृधेति द्यावापृथिवीयं । तस्मिन्मदा मोदैव मोदा मोदैवेति मद्वान्प्रतिगरः ४७ कृताकृतः सुरूपकृत्नुमूतय इतिप्रभृति समापद्यते प्रतिगरः ४८ समाप्ते शस्त्रे ग्रहादानप्रभृति समानमैन्द्र ?ाग्नेना भक्षणात् ४९ नराशँ सपीतस्य सोम देव ते मतिविदस्तृतीयस्य सवनस्य जगच्छन्दसः पितृपीतस्येति विकृतो भक्षमन्त्रः ५० सिद्धमा सादनात् ५१ १

तृतीयसवनाय प्रसर्पन्ति १ आदित्यग्रहं गृह्णात्यपिधाय हविर्धाने कदा चन स्तरीरसीत्यादित्यस्थाल्यास्तृतीयमादित्यपात्रे ॥ यज्ञो देवानामिति तस्मिँ स्त-प्तातङ्क्यं दधि २ कदा चन प्रयुछसीत्यादित्यस्थाल्या अभिपूरयति ३ या दिव्या वृष्टिस्तया त्वा श्रीणामीति शीतातङ्क्येन दध्ना श्रीणाति ४ विवस्वन्नादित्यैष ते सोमपीथ इत्युपाँ शुसवनेन पर्यासं मेक्षयति २ अपिधायोपनिष्क्रामति दर्भैः पाणिना च ६ अहं परस्तादिति यजमानोऽन्वारभते ७ आदित्येभ्यः प्रियेभ्यः प्रियधामभ्यः प्रियव्रतेभ्यो महः स्वसरस्य पतिभ्य उरोरन्तरिक्षस्याध्यक्षेभ्योऽनुब्रूहीत्यनुवाचयति ८ आश्राव्यादित्येभ्यः प्रियेभ्यः प्रियधामभ्यः प्रियव्रतेभ्यो महः स्वसरस्य पतिभ्य उरोरन्तरिक्षस्याध्यक्षेभ्यः प्रेष्येति प्रचरति ९ प्रास्य दर्भानन्यत्रेक्समाण उन्नम्भयेति प्रतिनिगद्य वषट्कृते न सर्वं जुहोति १० अभिषोता-रोऽभिषुणुताग्नीदाशिरँ विनय प्रतिप्रस्थातर्य उपाँ शुपात्रे ऽँ! शुस्तमृजीषे ऽप्यस्याभिषुत्योदञ्चँ हृत्वाधवनीये प्रस्कन्दयस्वेति प्रेष्यति ११ वसतीवरीभिरभिषुण्वन्ति १२ पश्चादाग्नीध्रीयस्याशिरं मन्थति १३ पूतभृति पवित्रँ वितत्य शुक्रधाराँ संप्रगृह्णाति १४ अधि विपर्यस्यत्याग्रायण-स्थालीमादित्यस्थालीमादित्यपात्रं च १५ आधवनीयाच्चोदञ्चनेन ये देवा दिव्येकादश स्थेत्याग्रायणं चतसृभ्यो धाराभ्यो गृह्णाति । सूच्चैस्तराँ हिङ्करोति १६ नाग्निष्टोमे तृतोयसवन उक्थ्यं गृह्णाति १७ यदि षोडश्युक्थ्यं गृहीत्वेन्द्र मिद्धरी वहत इत्याग्रायणात्षोडशिनं गृह्णाति १८ अषोडशिक उक्थ्यं गृहीत्वातिपाव्य राजानं प्रपीड्य पवित्रँ सिद्धमा सर्पणात् १९ ऋजुदेहीयाः सर्पन्त्यार्भवं पवमानँ येन माध्यंदिनम् २० व्याख्यातँ संपावनं । तथोपाकरणं पवमानस्य २१ सप्तहोतारँ यजमानो जपति पुरस्तादार्भवस्य पवमानस्यायुषे हिङ्कुर्विति च ॥ सखासि जगच्छन्दा अनु त्वारभे स्वस्ति मा संपारयेति च २२ स्तुते ऽग्नीदग्नीन्विहर बर्हिः स्तृणाहि पुरोडाशं अलंकुरु प्रतिप्रस्थातः पशुँ सँ वदस्वेति प्रैष्यति २३ व्याख्यातँ विहरणमुलपराजी च २४ वैष्णव्या पात्राणि संमृश्य प्रतिप्रस्थाता पत्नी च पूतभृति पवित्रँ वितत्याशीर्ना ऊर्जमित्याशिरमवनयतः २५ पशुना प्रचरति सँ वादप्रभृतीडान्तेन २६ सवनीयानामुद्वासनप्रभृति सिद्धमा संप्रैषात् २७ तृतीयस्य सवनस्येन्द्रा य पुरोडाशानामिति विकृतः संप्रैषः २८ सवनीयैः प्रचर्योन्नीयमानेभ्यो-ऽनुब्रूहीत्यनुवाचयति २९ साछावाकचमसानुन्नयति ३० सिद्धमा संप्रैषात् ३१ तृतीयस्य सवनस्य ऋभुमतो विभुमतो वाजवतो बृहस्पतिवतो विश्वदेव्यावतस्तीव्रं आशीर्वत इन्द्रा य सोमान्प्रस्थितान्प्रेष्येति सिद्धँ यथा माध्यंदिने ३२ आदित्यवद्गणस्य सोम देव ते मतिविदस्तृतीयस्य सवनस्य जगच्छन्दसोऽग्निहुत इन्द्र पीतस्येति विकृतो भक्षमन्त्रः ३३ सिद्धमा सादनात् ३४ मार्जालीयदेशे प्राचीनाववीतिनः पुरोडाशपिण्डानणुमिश्रानत्र पितरो मादयध्वँ यथाभागमावषायध्वमिति पश्चात्प्रतिचमसं त्रीँ स्त्रीन्पिण्डानुपास्यन्ति स्वँ स्वं चमसं होतृचमसमर्ध्वयवः ३५ विस्रँ स्य प्राचीनाववीतानि यथास्थानं चमसान्सादयन्ति ३६ आग्नीध्रे सवनीयान्भक्षयन्ति । तद्व्याख्यातम् ३७ अन्तर्यामपात्रे सावित्रमाग्रायणाददब्धेभिः सवितरिति गृह्णाति ३८ असन्नो हूयते ३९ देवाय सवित्रेऽनुब्रूहीत्यनुवाचयति ४० आश्राव्य देवाय सवित्रे प्रेष्येति --चरति ४१ वषट्कृते न सर्वं जुहोति ४२ सावित्रसँ स्रवे पूतभृतो वैश्वदेवं गृह्णाति ४३ उपयामगृहीतोऽसि सुशर्मासि सुप्रतिष्ठान इति गृह्णात्येष ते योनिर्विश्वेभ्यस्त्वा देवेभ्य इति सादयति ४४ वैश्वदेवं प्रतिगृणाति ४५ एकया च दशभिश्चेत्युच्यमाने प्रतिप्रस्थाता द्विदेवत्यपात्राणि प्रक्षाल्य खरे सादयति ४६ प्र द्यावा यज्ञैः पृथिवी ऋतावृधेति द्यावापृथिवीयं । तस्मिन्मदा मोदैव मोदा मोदैवेति मद्वान्प्रतिगरः ४७ कृताकृतः सुरूपकृत्नुमूतय इतिप्रभृति समापद्यते प्रतिगरः ४८ समाप्ते शस्त्रे ग्रहादानप्रभृति समानमैन्द्रा ग्नेना भक्षणात् ४९ नराशँ सपीतस्य सोम देव ते मतिविदस्तृतीयस्य सवनस्य जगच्छन्दसः पितृपीतस्येति विकृतो भक्षमन्त्रः ५० सिद्धमा सादनात् ५१ १


258

a>yud;hrit s*Mym( 1 a;JySy;vd;y;pre, §uGd<@;Nd²=,;it£My d²=,' párÉ/s'É/' p[TyvSq;y;Å;Vy `OtSy yjeit p[eãyit ) d²=,;/eR juhoit 2 at Ev itÏNp[;cIn;vvItI s*MySy;vd;yod›ª›it£Myoÿr' párÉ/s'É/' p[TyvSq;y;Å;Vy s*MySy yjeit p[eãyit ) d²=,; itÏNm?ye juhoit 3 p[itpár£My iv§\ Sy p[;cIn;vvItm;JySy;vd;yod›ª›it-£Myoÿr' párÉ/s'É/' p[TyvSq;y;Å;Vy `OtSy yjeit p[eãyTyuÿr;/eR juhoit 4 Vyuduç s*Mym;JySy;É.pUryit 5 s]; t Et´du t ”heit yjm;-noŒve=te 6 yid n párpXye´Nme mno ym' gtÉmit jpet( 7 ave+yoí;tO>y" p[yzit 8 d.Rmu·In·* xl;koí;!;NÕTv; p[cryg[m;ɦm;¨t' p[itgO,;it ) ivytm;poihÏIy' ) tâSmNhot;r-mNv;r.Nte 23 Sv;duâãkl;yÉmitp[.Oit Sv;duâãklIy' ) tâSm-NmÃTp[itgO,;it 24 yyorojs; SkÉ.t; rj;\ sIitp[.Oit sm;p´te p[itgr" 25 Ev; n ”N{ o m`v; ivrPxIit pár/;nIy; ) tSy;" pun¨ÿ_ƒŒ/RceR p[itp[Sq;t; p[Ty„Ÿ% è?vRâStÏ¥Nv;rB/e yjm;ne v;cyN/[uv' /[uve,eit hotOcmse /[uvmvnyit Svy'.UrÉs ÅeÏo râXmárit cwvmh\ ivdxRto .Uy;sÉmTyNten 26 ¬ÿm\ xS]' p[itgIyoRKq\ v;cIN{ ;yeit b[Uy;t( 27 hotOcmsm;dÿeŒ?vyuR’ms;?vyRv’ms;n( 28 a;Å;VyoKq-x; yj som;n;Émit p[eãyit 29 vW$(Õt;nuvW$(Õte juhoit cms;-?vyRv’ 30 Evmt è?v| p[wW" som;n;\ hom’ 31 v;GdevI somSy ipbâTvit svR.=;N.=y²Nt 32 m;j;RlIye p[=;Ly c;Tv;l;Nte s;d-yNTyɦ·ome ) pUt.OtoŒNte y´uKQy" 33 2

abhyudAharati saumyam 1 AjyasyAvadAyApareNa srugdaNDAndakSiNAtikramya dakSiNaM paridhisaMdhiM pratyavasthAyAfrAvya ghqtasya yajeti preSyati , dakSiNArdhe juhoti 2 ata eva tiSThanprAcInAvavItI saumyasyAvadAyodazzatikramyottaraM paridhisaMdhiM pratyavasthAyAfrAvya saumyasya yajeti preSyati , dakSiNA tiSThanmadhye juhoti 3 pratiparikramya visraMM sya prAcInAvavItamAjyasyAvadAyodazzati-kramyottaraM paridhisaMdhiM pratyavasthAyAfrAvya ghqtasya yajeti preSyatyuttarArdhe juhoti 4 vyuduhya saumyamAjyasyAbhipUrayati 5 satrA ta etadyadu ta iheti yajamA-no'vekSate 6 yadi na paripafyedyanme mano yamaM gatamiti japet 7 avekSyodgAtqbhyaH prayachati 8 darbhamuSTInaSTau falAkodgADhAnkqtvA pracaraNyA-maSTagqhItenAdhyadhi dhiSNyAxjvalato dhriyamANAnpratyazzAsIna upasthAnai-rvyAghArayati 9 upAMM fupAtre pAtnIvatamAgrAyaNAdupayAmagqhIto'si bqhaspati-sutasya ta iti gqhNAti 10 apanno hUyate 11 agnA3 patnIvAniti dhiSNyavyAghAraNasaMpAtena frINAti 12 AfrAvyAgnItpAtnIvatasya yajeti preSyati 13 vaSaTkqte na sarvaM juhoti 14 bhakSamAgnIdhrAya prayachati 15 neSTurupasthamAruhyodazzavasqpya pafcAnneSTrIyasya vAgdevI somasya pibatviti bhakSayati 16 hotqcamasamukhyA agniSTomacamasAsteSu sarvamunnayatyagniSTome 17 atifaMM syAdukthye 18 hotqcamase dhrauvasyAvakAfaM kqtvAgniSTomastotramupA-karoti , tasya purastAtsaptahotAraMM yajamAno japati 19 AkarNaprAvqtAH stUyamAne sadasyAsIran 20 prastute patnI pAnnejanaM kalafamantarata UruNA dakSiNena samudraM gandharveSThAmityudaxcaM pravartayati 21 neSTA patnImudgAtrA tisqSu stotriyAsUdgIthaM prati prAkpratihArAdvAmI te saMdqfIti triH samIkSayati 22 abhyagramAgnimArutaM pratigqNAti , viyatamApohiSThIyaM , tasminhotAra-manvArabhante 23 svAduSkilAyamitiprabhqti svAduSkilIyaM , tasmi-nmadvatpratigqNAti 24 yayorojasA skabhitA rajAMM sItiprabhqti samApadyate pratigaraH 25 evA na indra ?o maghavA virapfIti paridhAnIyA , tasyAH punarukte'rdharce pratiprasthAtA pratyazmukha UrdhvastiSThannanvArabdhe yajamAne vAcayandhruvaM dhruveNeti hotqcamase dhruvamavanayati svayaMbhUrasi freSTho rafmiriti caivamahaMM vifvadarfato bhUyAsamityantena 26 uttamaMM fastraM pratigIryokthaMM vAcIndra ?Ayeti brUyAt 27 hotqcamasamAdatte'dhvaryufcamasAdhvaryavafcamasAn 28 AfrAvyoktha-fA yaja somAnAmiti preSyati 29 vaSaTkqtAnuvaSaTkqte juhoti camasA-dhvaryavafca 30 evamata UrdhvaM praiSaH somAnAMM homafca 31 vAgdevI somasya pibatviti sarvabhakSAnbhakSayanti 32 mArjAlIye prakSAlya cAtvAlAnte sAda-yantyagniSTome , pUtabhqto'nte yadyukthyaH 33 2

abhyudAharati saumyam 1 AjyasyAvadAyApareNa srugdaNDAndakSiNAtikramya dakSiNaM paridhisaMdhiM pratyavasthAyAfrAvya ghqtasya yajeti preSyati , dakSiNArdhe juhoti 2 ata eva tiSThanprAcInAvavItI saumyasyAvadAyodazzatikramyottaraM paridhisaMdhiM pratyavasthAyAfrAvya saumyasya yajeti preSyati , dakSiNA tiSThanmadhye juhoti 3 pratiparikramya visraMM sya prAcInAvavItamAjyasyAvadAyodazzati-kramyottaraM paridhisaMdhiM pratyavasthAyAfrAvya ghqtasya yajeti preSyatyuttarArdhe juhoti 4 vyuduhya saumyamAjyasyAbhipUrayati 5 satrA ta etadyadu ta iheti yajamA-no'vekSate 6 yadi na paripafyedyanme mano yamaM gatamiti japet 7 avekSyodgAtqbhyaH prayachati 8 darbhamuSTInaSTau falAkodgADhAnkqtvA pracaraNyA-maSTagqhItenAdhyadhi dhiSNyAxjvalato dhriyamANAnpratyazzAsIna upasthAnai-rvyAghArayati 9 upAMM fupAtre pAtnIvatamAgrAyaNAdupayAmagqhIto'si bqhaspati-sutasya ta iti gqhNAti 10 apanno hUyate 11 agnA3 patnIvAniti dhiSNyavyAghAraNasaMpAtena frINAti 12 AfrAvyAgnItpAtnIvatasya yajeti preSyati 13 vaSaTkqte na sarvaM juhoti 14 bhakSamAgnIdhrAya prayachati 15 neSTurupasthamAruhyodazzavasqpya pafcAnneSTrIyasya vAgdevI somasya pibatviti bhakSayati 16 hotqcamasamukhyA agniSTomacamasAsteSu sarvamunnayatyagniSTome 17 atifaMM syAdukthye 18 hotqcamase dhrauvasyAvakAfaM kqtvAgniSTomastotramupA-karoti , tasya purastAtsaptahotAraMM yajamAno japati 19 AkarNaprAvqtAH stUyamAne sadasyAsIran 20 prastute patnI pAnnejanaM kalafamantarata UruNA dakSiNena samudraM gandharveSThAmityudaxcaM pravartayati 21 neSTA patnImudgAtrA tisqSu stotriyAsUdgIthaM prati prAkpratihArAdvAmI te saMdqfIti triH samIkSayati 22 abhyagramAgnimArutaM pratigqNAti , viyatamApohiSThIyaM , tasminhotAra-manvArabhante 23 svAduSkilAyamitiprabhqti svAduSkilIyaM , tasmi-nmadvatpratigqNAti 24 yayorojasA skabhitA rajAMM sItiprabhqti samApadyate pratigaraH 25 evA na indro maghavA virapfIti paridhAnIyA , tasyAH punarukte'rdharce pratiprasthAtA pratyazmukha UrdhvastiSThannanvArabdhe yajamAne vAcayandhruvaM dhruveNeti hotqcamase dhruvamavanayati svayaMbhUrasi freSTho rafmiriti caivamahaMM vifvadarfato bhUyAsamityantena 26 uttamaMM fastraM pratigIryokthaMM vAcIndrA yeti brUyAt 27 hotqcamasamAdatte'dhvaryufcamasAdhvaryavafcamasAn 28 AfrAvyoktha-fA yaja somAnAmiti preSyati 29 vaSaTkqtAnuvaSaTkqte juhoti camasA-dhvaryavafca 30 evamata UrdhvaM praiSaH somAnAMM homafca 31 vAgdevI somasya pibatviti sarvabhakSAnbhakSayanti 32 mArjAlIye prakSAlya cAtvAlAnte sAda-yantyagniSTome , pUtabhqto'nte yadyukthyaH 33 2

अभ्युदाहरति सौम्यम् १ आज्यस्यावदायापरेण स्रुग्दण्डान्दक्षिणातिक्रम्य दक्षिणं परिधिसंधिं प्रत्यवस्थायाश्राव्य घृतस्य यजेति प्रेष्यति । दक्षिणार्धे जुहोति २ अत एव तिष्ठन्प्राचीनाववीती सौम्यस्यावदायोदङ्ङतिक्रम्योत्तरं परिधिसंधिं प्रत्यवस्थायाश्राव्य सौम्यस्य यजेति प्रेष्यति । दक्षिणा तिष्ठन्मध्ये जुहोति ३ प्रतिपरिक्रम्य विस्रँ स्य प्राचीनाववीतमाज्यस्यावदायोदङ्ङति-क्रम्योत्तरं परिधिसंधिं प्रत्यवस्थायाश्राव्य घृतस्य यजेति प्रेष्यत्युत्तरार्धे जुहोति ४ व्युदुह्य सौम्यमाज्यस्याभिपूरयति ५ सत्रा त एतद्यदु त इहेति यजमा-नोऽवेक्षते ६ यदि न परिपश्येद्यन्मे मनो यमं गतमिति जपेत् ७ अवेक्ष्योद्गातृभ्यः प्रयछति ८ दर्भमुष्टीनष्टौ शलाकोद्गाढान्कृत्वा प्रचरण्या-मष्टगृहीतेनाध्यधि धिष्ण्याञ्ज्वलतो ध्रियमाणान्प्रत्यङ्ङासीन उपस्थानै-र्व्याघारयति ९ उपाँ शुपात्रे पात्नीवतमाग्रायणादुपयामगृहीतोऽसि बृहस्पति-सुतस्य त इति गृह्णाति १० अपन्नो हूयते ११ अग्ना३ पत्नीवानिति धिष्ण्यव्याघारणसंपातेन श्रीणाति १२ आश्राव्याग्नीत्पात्नीवतस्य यजेति प्रेष्यति १३ वषट्कृते न सर्वं जुहोति १४ भक्षमाग्नीध्राय प्रयछति १५ नेष्टुरुपस्थमारुह्योदङ्ङवसृप्य पश्चान्नेष्ट्रीयस्य वाग्देवी सोमस्य पिबत्विति भक्षयति १६ होतृचमसमुख्या अग्निष्टोमचमसास्तेषु सर्वमुन्नयत्यग्निष्टोमे १७ अतिशँ स्यादुक्थ्ये १८ होतृचमसे ध्रौवस्यावकाशं कृत्वाग्निष्टोमस्तोत्रमुपा-करोति । तस्य पुरस्तात्सप्तहोतारँ यजमानो जपति १९ आकर्णप्रावृताः स्तूयमाने सदस्यासीरन् २० प्रस्तुते पत्नी पान्नेजनं कलशमन्तरत ऊरुणा दक्षिणेन समुद्रं गन्धर्वेष्ठामित्युदञ्चं प्रवर्तयति २१ नेष्टा पत्नीमुद्गात्रा तिसृषु स्तोत्रियासूद्गीथं प्रति प्राक्प्रतिहाराद्वामी ते संदृशीति त्रिः समीक्षयति २२ अभ्यग्रमाग्निमारुतं प्रतिगृणाति । वियतमापोहिष्ठीयं । तस्मिन्होतार-मन्वारभन्ते २३ स्वादुष्किलायमितिप्रभृति स्वादुष्किलीयं । तस्मि-न्मद्वत्प्रतिगृणाति २४ ययोरोजसा स्कभिता रजाँ सीतिप्रभृति समापद्यते प्रतिगरः २५ एवा न इन्द्र ?ो मघवा विरप्शीति परिधानीया । तस्याः पुनरुक्तेऽर्धर्चे प्रतिप्रस्थाता प्रत्यङ्मुख ऊर्ध्वस्तिष्ठन्नन्वारब्धे यजमाने वाचयन्ध्रुवं ध्रुवेणेति होतृचमसे ध्रुवमवनयति स्वयंभूरसि श्रेष्ठो रश्मिरिति चैवमहँ विश्वदर्शतो भूयासमित्यन्तेन २६ उत्तमँ शस्त्रं प्रतिगीर्योक्थँ वाचीन्द्र ?ायेति ब्रूयात् २७ होतृचमसमादत्तेऽध्वर्युश्चमसाध्वर्यवश्चमसान् २८ आश्राव्योक्थ-शा यज सोमानामिति प्रेष्यति २९ वषट्कृतानुवषट्कृते जुहोति चमसा-ध्वर्यवश्च ३० एवमत ऊर्ध्वं प्रैषः सोमानाँ होमश्च ३१ वाग्देवी सोमस्य पिबत्विति सर्वभक्षान्भक्षयन्ति ३२ मार्जालीये प्रक्षाल्य चात्वालान्ते साद-यन्त्यग्निष्टोमे । पूतभृतोऽन्ते यद्युक्थ्यः ३३ २

अभ्युदाहरति सौम्यम् १ आज्यस्यावदायापरेण स्रुग्दण्डान्दक्षिणातिक्रम्य दक्षिणं परिधिसंधिं प्रत्यवस्थायाश्राव्य घृतस्य यजेति प्रेष्यति । दक्षिणार्धे जुहोति २ अत एव तिष्ठन्प्राचीनाववीती सौम्यस्यावदायोदङ्ङतिक्रम्योत्तरं परिधिसंधिं प्रत्यवस्थायाश्राव्य सौम्यस्य यजेति प्रेष्यति । दक्षिणा तिष्ठन्मध्ये जुहोति ३ प्रतिपरिक्रम्य विस्रँ स्य प्राचीनाववीतमाज्यस्यावदायोदङ्ङति-क्रम्योत्तरं परिधिसंधिं प्रत्यवस्थायाश्राव्य घृतस्य यजेति प्रेष्यत्युत्तरार्धे जुहोति ४ व्युदुह्य सौम्यमाज्यस्याभिपूरयति ५ सत्रा त एतद्यदु त इहेति यजमा-नोऽवेक्षते ६ यदि न परिपश्येद्यन्मे मनो यमं गतमिति जपेत् ७ अवेक्ष्योद्गातृभ्यः प्रयछति ८ दर्भमुष्टीनष्टौ शलाकोद्गाढान्कृत्वा प्रचरण्या-मष्टगृहीतेनाध्यधि धिष्ण्याञ्ज्वलतो ध्रियमाणान्प्रत्यङ्ङासीन उपस्थानै-र्व्याघारयति ९ उपाँ शुपात्रे पात्नीवतमाग्रायणादुपयामगृहीतोऽसि बृहस्पति-सुतस्य त इति गृह्णाति १० अपन्नो हूयते ११ अग्ना३ पत्नीवानिति धिष्ण्यव्याघारणसंपातेन श्रीणाति १२ आश्राव्याग्नीत्पात्नीवतस्य यजेति प्रेष्यति १३ वषट्कृते न सर्वं जुहोति १४ भक्षमाग्नीध्राय प्रयछति १५ नेष्टुरुपस्थमारुह्योदङ्ङवसृप्य पश्चान्नेष्ट्रीयस्य वाग्देवी सोमस्य पिबत्विति भक्षयति १६ होतृचमसमुख्या अग्निष्टोमचमसास्तेषु सर्वमुन्नयत्यग्निष्टोमे १७ अतिशँ स्यादुक्थ्ये १८ होतृचमसे ध्रौवस्यावकाशं कृत्वाग्निष्टोमस्तोत्रमुपा-करोति । तस्य पुरस्तात्सप्तहोतारँ यजमानो जपति १९ आकर्णप्रावृताः स्तूयमाने सदस्यासीरन् २० प्रस्तुते पत्नी पान्नेजनं कलशमन्तरत ऊरुणा दक्षिणेन समुद्रं गन्धर्वेष्ठामित्युदञ्चं प्रवर्तयति २१ नेष्टा पत्नीमुद्गात्रा तिसृषु स्तोत्रियासूद्गीथं प्रति प्राक्प्रतिहाराद्वामी ते संदृशीति त्रिः समीक्षयति २२ अभ्यग्रमाग्निमारुतं प्रतिगृणाति । वियतमापोहिष्ठीयं । तस्मिन्होतार-मन्वारभन्ते २३ स्वादुष्किलायमितिप्रभृति स्वादुष्किलीयं । तस्मि-न्मद्वत्प्रतिगृणाति २४ ययोरोजसा स्कभिता रजाँ सीतिप्रभृति समापद्यते प्रतिगरः २५ एवा न इन्द्रो मघवा विरप्शीति परिधानीया । तस्याः पुनरुक्तेऽर्धर्चे प्रतिप्रस्थाता प्रत्यङ्मुख ऊर्ध्वस्तिष्ठन्नन्वारब्धे यजमाने वाचयन्ध्रुवं ध्रुवेणेति होतृचमसे ध्रुवमवनयति स्वयंभूरसि श्रेष्ठो रश्मिरिति चैवमहँ विश्वदर्शतो भूयासमित्यन्तेन २६ उत्तमँ शस्त्रं प्रतिगीर्योक्थँ वाचीन्द्रा येति ब्रूयात् २७ होतृचमसमादत्तेऽध्वर्युश्चमसाध्वर्यवश्चमसान् २८ आश्राव्योक्थ-शा यज सोमानामिति प्रेष्यति २९ वषट्कृतानुवषट्कृते जुहोति चमसा-ध्वर्यवश्च ३० एवमत ऊर्ध्वं प्रैषः सोमानाँ होमश्च ३१ वाग्देवी सोमस्य पिबत्विति सर्वभक्षान्भक्षयन्ति ३२ मार्जालीये प्रक्षाल्य चात्वालान्ते साद-यन्त्यग्निष्टोमे । पूतभृतोऽन्ते यद्युक्थ्यः ३३ २


261

y´uKQy ¬KQyo ivgOçt ¬py;mgOhItoŒsIN{ ;v¨,;>y;' Tveit p[qmmup-y;mgOhIto ŒsIN{ ;bOhSpit>y;' Tveit iÃtIymupy;mgOhItoŒsIN{ ;ivã,u->y;' Tveit tOtIym( 1 sm;nmNyt( 2 svRmu¥yTyuKQye 3 aitx\ Sy;-TWo@²xin 4 Wo@²xcmseWu svRmu¥yit 5 aitx\ Sy;ditr;]e 6 smy;?yuiWte sUyeR d.;R>y;\ ihry;' itroŒöä;n;\ som;n;mnub[UhITynuv;cyit 23 a;Å;Vy;ɐ>y;' itroŒöä;Nsom;Np[¾Sqt;Np[eãyeit p[crit 24 pUvRâSmNv-W$(k;re p[itp[Sq;t;ɐn\ svRót' kroit 25 pÉÛXzNdsoŒÉ¦ótoŒÉpI-tSyeit ivÕto .=mN]" 26 a¢oy;Rm; yqwko r;i]py;Ry" 27 tUã,I' mu:y;nu¥yit 28 aitzNd;XzNdsoŒÉ¦ót" p[j;pitpItSyeit ivÕto .=mN]" 29 s\ Sq;cms;\ ’;Tv;l;Nte s;dy²Nt 30 3

yadyukthya ukthyo vigqhyata upayAmagqhIto'sIndra ?AvaruNAbhyAM tveti prathamamupa-yAmagqhIto 'sIndra ?AbqhaspatibhyAM tveti dvitIyamupayAmagqhIto'sIndra ?AviSNu-bhyAM tveti tqtIyam 1 samAnamanyat 2 sarvamunnayatyukthye 3 atifaMM syA-tSoDafini 4 SoDaficamaseSu sarvamunnayati 5 atifaMM syAdatirAtre 6 samayAdhyuSite sUrye darbhAbhyAMM hiraNyena caindraMM saho'sarjyupAvartadhvamabhisarpa yajamAneti SoDafini stotramupAkaroti 7 prothannafvaH fyAva upatiSThate 8 stotrApavarga udgAtre'fvatarIM dadAti 9 fikSyaH pratigarastArtIyasavanikaH 10 ata UrdhvaM bhakSamantro'nuSTupchandaso'gnihuta indra harivatpItasyeti vikqtaH So-Dafini 11 yadyaSoDafiko'tirAtra ukthyaiH pracaryAstamite rAtriparyAyeNa pracarati 12 catvArafcamasagaNAH stutafastravantaH , teSAMM hotuH prathamastato maitrAvaruNasya brAhmaNAchaMM sino'chAvAkasya ca 13 upayAmagqhIto'sIndra ?Aya tvAbhifarvarAya juSTaM gqhNAmIti mukhyaMmukhyaM camasamunnayati 14 anuSTa-pchandaso'gnihuta indra ?AbhifarvarapItasyeti vikqto bhakSamantraH 15 evaM dvitIyaH paryAyo nifAyAM mahArAtre tqtIyaH 16 hotqcamasamukhyAH saMdhicamasAsteSu sarvamunnayatyatirAtre 17 atifaMM syAdaptoryAmNi 18 upAkqte stotre pratipra-sthAtAfvinaM dvikapAlaM tUSNImupacaritaMM saMM skaroti 19 mahadAfvinaM pratigqNAti , paraMM sahasrAcchaMsatyAkramaNAdudite sauryANi 20 samApte fastre pratipra-sthAtAfvinaMM sakqtsarvamavadyati 21 hotqcamasamAdatte'dhvaryufcamasAdhvaryava-fcamasAn 22 afvibhyAM tiro'hnyAnAMM somAnAmanubrUhItyanuvAcayati 23 AfrAvyAfvibhyAM tiro'hnyAnsomAnprasthitAnpreSyeti pracarati 24 pUrvasminva-SaTkAre pratiprasthAtAfvinaMM sarvahutaM karoti 25 pazktifchandaso'gnihuto'fvipI-tasyeti vikqto bhakSamantraH 26 aptoryAmA yathaiko rAtriparyAyaH 27 tUSNIM mukhyAnunnayati 28 atichandAfchandaso'gnihutaH prajApatipItasyeti vikqto bhakSamantraH 29 saMM sthAcamasAMM fcAtvAlAnte sAdayanti 30 3

yadyukthya ukthyo vigqhyata upayAmagqhIto'sIndrA varuNAbhyAM tveti prathamamupa-yAmagqhIto 'sIndrA bqhaspatibhyAM tveti dvitIyamupayAmagqhIto'sIndrA viSNu-bhyAM tveti tqtIyam 1 samAnamanyat 2 sarvamunnayatyukthye 3 atifaMM syA-tSoDafini 4 SoDaficamaseSu sarvamunnayati 5 atifaMM syAdatirAtre 6 samayAdhyuSite sUrye darbhAbhyAMM hiraNyena caindra MM! saho'sarjyupAvartadhvamabhisarpa yajamAneti SoDafini stotramupAkaroti 7 prothannafvaH fyAva upatiSThate 8 stotrApavarga udgAtre'fvatarIM dadAti 9 fikSyaH pratigarastArtIyasavanikaH 10 ata UrdhvaM bhakSamantro'nuSTupchandaso'gnihuta indra harivatpItasyeti vikqtaH So-Dafini 11 yadyaSoDafiko'tirAtra ukthyaiH pracaryAstamite rAtriparyAyeNa pracarati 12 catvArafcamasagaNAH stutafastravantaH , teSAMM hotuH prathamastato maitrAvaruNasya brAhmaNAchaMM sino'chAvAkasya ca 13 upayAmagqhIto'sIndrA ya tvAbhifarvarAya juSTaM gqhNAmIti mukhyaMmukhyaM camasamunnayati 14 anuSTa-pchandaso'gnihuta indrA bhifarvarapItasyeti vikqto bhakSamantraH 15 evaM dvitIyaH paryAyo nifAyAM mahArAtre tqtIyaH 16 hotqcamasamukhyAH saMdhicamasAsteSu sarvamunnayatyatirAtre 17 atifaMM syAdaptoryAmNi 18 upAkqte stotre pratipra-sthAtAfvinaM dvikapAlaM tUSNImupacaritaMM saMM skaroti 19 mahadAfvinaM pratigqNAti , paraMM sahasrAcchaMsatyAkramaNAdudite sauryANi 20 samApte fastre pratipra-sthAtAfvinaMM sakqtsarvamavadyati 21 hotqcamasamAdatte'dhvaryufcamasAdhvaryava-fcamasAn 22 afvibhyAM tiro'hnyAnAMM somAnAmanubrUhItyanuvAcayati 23 AfrAvyAfvibhyAM tiro'hnyAnsomAnprasthitAnpreSyeti pracarati 24 pUrvasminva-SaTkAre pratiprasthAtAfvinaMM sarvahutaM karoti 25 pazktifchandaso'gnihuto'fvipI-tasyeti vikqto bhakSamantraH 26 aptoryAmA yathaiko rAtriparyAyaH 27 tUSNIM mukhyAnunnayati 28 atichandAfchandaso'gnihutaH prajApatipItasyeti vikqto bhakSamantraH 29 saMM sthAcamasAMM fcAtvAlAnte sAdayanti 30 3

यद्युक्थ्य उक्थ्यो विगृह्यत उपयामगृहीतोऽसीन्द्र ?ावरुणाभ्यां त्वेति प्रथममुप-यामगृहीतो ऽसीन्द्र ?ाबृहस्पतिभ्यां त्वेति द्वितीयमुपयामगृहीतोऽसीन्द्र ?ाविष्णु-भ्यां त्वेति तृतीयम् १ समानमन्यत् २ सर्वमुन्नयत्युक्थ्ये ३ अतिशँ स्या-त्षोडशिनि ४ षोडशिचमसेषु सर्वमुन्नयति ५ अतिशँ स्यादतिरात्रे ६ समयाध्युषिते सूर्ये दर्भाभ्याँ हिरण्येन चैन्द्रँ सहोऽसर्ज्युपावर्तध्वमभिसर्प यजमानेति षोडशिनि स्तोत्रमुपाकरोति ७ प्रोथन्नश्वः श्याव उपतिष्ठते ८ स्तोत्रापवर्ग उद्गात्रेऽश्वतरीं ददाति ९ शिक्ष्यः प्रतिगरस्तार्तीयसवनिकः १० अत ऊर्ध्वं भक्षमन्त्रोऽनुष्टुप्छन्दसोऽग्निहुत इन्द्र हरिवत्पीतस्येति विकृतः षो-डशिनि ११ यद्यषोडशिकोऽतिरात्र उक्थ्यैः प्रचर्यास्तमिते रात्रिपर्यायेण प्रचरति १२ चत्वारश्चमसगणाः स्तुतशस्त्रवन्तः । तेषाँ होतुः प्रथमस्ततो मैत्रावरुणस्य ब्राह्मणाछँ सिनोऽछावाकस्य च १३ उपयामगृहीतोऽसीन्द्र ?ाय त्वाभिशर्वराय जुष्टं गृह्णामीति मुख्यंमुख्यं चमसमुन्नयति १४ अनुष्ट-प्छन्दसोऽग्निहुत इन्द्र ?ाभिशर्वरपीतस्येति विकृतो भक्षमन्त्रः १५ एवं द्वितीयः पर्यायो निशायां महारात्रे तृतीयः १६ होतृचमसमुख्याः संधिचमसास्तेषु सर्वमुन्नयत्यतिरात्रे १७ अतिशँ स्यादप्तोर्याम्णि १८ उपाकृते स्तोत्रे प्रतिप्र-स्थाताश्विनं द्विकपालं तूष्णीमुपचरितँ सँ स्करोति १९ महदाश्विनं प्रतिगृणाति । परँ सहस्राच्छंसत्याक्रमणादुदिते सौर्याणि २० समाप्ते शस्त्रे प्रतिप्र-स्थाताश्विनँ सकृत्सर्वमवद्यति २१ होतृचमसमादत्तेऽध्वर्युश्चमसाध्वर्यव-श्चमसान् २२ अश्विभ्यां तिरोऽह्न्यानाँ सोमानामनुब्रूहीत्यनुवाचयति २३ आश्राव्याश्विभ्यां तिरोऽह्न्यान्सोमान्प्रस्थितान्प्रेष्येति प्रचरति २४ पूर्वस्मिन्व-षट्कारे प्रतिप्रस्थाताश्विनँ सर्वहुतं करोति २५ पङ्क्तिश्छन्दसोऽग्निहुतोऽश्विपी-तस्येति विकृतो भक्षमन्त्रः २६ अप्तोर्यामा यथैको रात्रिपर्यायः २७ तूष्णीं मुख्यानुन्नयति २८ अतिछन्दाश्छन्दसोऽग्निहुतः प्रजापतिपीतस्येति विकृतो भक्षमन्त्रः २९ सँ स्थाचमसाँ श्चात्वालान्ते सादयन्ति ३० ३

यद्युक्थ्य उक्थ्यो विगृह्यत उपयामगृहीतोऽसीन्द्रा वरुणाभ्यां त्वेति प्रथममुप-यामगृहीतो ऽसीन्द्रा बृहस्पतिभ्यां त्वेति द्वितीयमुपयामगृहीतोऽसीन्द्रा विष्णु-भ्यां त्वेति तृतीयम् १ समानमन्यत् २ सर्वमुन्नयत्युक्थ्ये ३ अतिशँ स्या-त्षोडशिनि ४ षोडशिचमसेषु सर्वमुन्नयति ५ अतिशँ स्यादतिरात्रे ६ समयाध्युषिते सूर्ये दर्भाभ्याँ हिरण्येन चैन्द्र ँ! सहोऽसर्ज्युपावर्तध्वमभिसर्प यजमानेति षोडशिनि स्तोत्रमुपाकरोति ७ प्रोथन्नश्वः श्याव उपतिष्ठते ८ स्तोत्रापवर्ग उद्गात्रेऽश्वतरीं ददाति ९ शिक्ष्यः प्रतिगरस्तार्तीयसवनिकः १० अत ऊर्ध्वं भक्षमन्त्रोऽनुष्टुप्छन्दसोऽग्निहुत इन्द्र हरिवत्पीतस्येति विकृतः षो-डशिनि ११ यद्यषोडशिकोऽतिरात्र उक्थ्यैः प्रचर्यास्तमिते रात्रिपर्यायेण प्रचरति १२ चत्वारश्चमसगणाः स्तुतशस्त्रवन्तः । तेषाँ होतुः प्रथमस्ततो मैत्रावरुणस्य ब्राह्मणाछँ सिनोऽछावाकस्य च १३ उपयामगृहीतोऽसीन्द्रा य त्वाभिशर्वराय जुष्टं गृह्णामीति मुख्यंमुख्यं चमसमुन्नयति १४ अनुष्ट-प्छन्दसोऽग्निहुत इन्द्रा भिशर्वरपीतस्येति विकृतो भक्षमन्त्रः १५ एवं द्वितीयः पर्यायो निशायां महारात्रे तृतीयः १६ होतृचमसमुख्याः संधिचमसास्तेषु सर्वमुन्नयत्यतिरात्रे १७ अतिशँ स्यादप्तोर्याम्णि १८ उपाकृते स्तोत्रे प्रतिप्र-स्थाताश्विनं द्विकपालं तूष्णीमुपचरितँ सँ स्करोति १९ महदाश्विनं प्रतिगृणाति । परँ सहस्राच्छंसत्याक्रमणादुदिते सौर्याणि २० समाप्ते शस्त्रे प्रतिप्र-स्थाताश्विनँ सकृत्सर्वमवद्यति २१ होतृचमसमादत्तेऽध्वर्युश्चमसाध्वर्यव-श्चमसान् २२ अश्विभ्यां तिरोऽह्न्यानाँ सोमानामनुब्रूहीत्यनुवाचयति २३ आश्राव्याश्विभ्यां तिरोऽह्न्यान्सोमान्प्रस्थितान्प्रेष्येति प्रचरति २४ पूर्वस्मिन्व-षट्कारे प्रतिप्रस्थाताश्विनँ सर्वहुतं करोति २५ पङ्क्तिश्छन्दसोऽग्निहुतोऽश्विपी-तस्येति विकृतो भक्षमन्त्रः २६ अप्तोर्यामा यथैको रात्रिपर्यायः २७ तूष्णीं मुख्यानुन्नयति २८ अतिछन्दाश्छन्दसोऽग्निहुतः प्रजापतिपीतस्येति विकृतो भक्षमन्त्रः २९ सँ स्थाचमसाँ श्चात्वालान्ते सादयन्ति ३० ३


264

a;nuy;Éjk¡p[.Oit Ésõm; §uc;\ ivmocn;t( 1 ¬¥et; { o,klxe h;ár-yojnm;g[;y,;dupy;mgOhItoŒÉs hárrÉs h;áryojn ”it sv| gOð;it 2 hyoR/;Rn; hárvtIárit /;n;É." ÅI,;it 3 ¬¥et; { o,klx\ ²xrSyv-/;yeN{ ;y hárvte /;n;som;n;mnub[UhITynuv;cyit 4 a;Å;VyeN{ ;y hárvte /;n;som;Np[¾Sqt;Np[eãyeit ivk$I.Uy p[crit 5 vW$(Õt;-nuvW$(Õte juhoit 6 VyuNmxR \ h;áryojn\ sveR .=yNt’u’UW;k;r' /;n;" s'dXy rYywTv; poW;y TveTyuÿrve´;mupvp²Nt 7 devÕtSywn-soŒvyjnmÉs iptOÕtSywnsoŒvyjnmÉs mnuãyÕtSywnsoŒvyjn-mSy;TmÕtSywnsoŒvyjnmSyNyÕtSywnsoŒvyjnmSyens Enso-ŒvyjnmÉs Sv;heTy;hvnIye W$(W@äUpxkl;Ny>y;d/te 8 yÃo dev;’Õm Éj×y; gu¨ mnso v; p[yutI devhe@nm( ar;v; yo no aÉ. duzÚn;yte tâSm\ Stdeno vsvo in/etn Ð ”Ty;hvnIymupitÏNte 9 dUv;R’mseWu s'Plv'Pl;vmPsu /*tSy te dev someTyv`[e, .=y²Nt 10 Sv/; ip]e Sv/; ipt;mh;y Sv/; p[ipt;mh;yeit bihRãyÉ/ c;Tv;l' p[it cms' inny²Nt 11 smu{ ' v p[ih,oÉm az;y\ vo m¨t" Xlok ETvCz; ivã,u' iniWÿ_p;mvoÉ." ) ¬t p[j;yw gO,te vyo /uyURy' p;t SvâStÉ." sd; n" Ð ”it innIt; anumN]yte 12 mh; kvI yuv;n; sTy;d; /mR,Spár sTySy /mR,; iv s:y;in ivsOj;vhw Ð ”it d²=,t a;hvnIySy s:y;in ivsOjNte 13 dÉ/£;V,o ak;árWÉmTy;¦I/[e dÉ/ .=y²Nt 14 pˆIs\ y;jp[.Oit Ésõm; sÉm·yju>yR" 15 nvÕTvo /[uv;m;Py;Yy /;t; r;itárTyeten s'tt' nv sÉm·yjU\ iW juhoit 16 ”d' tOtIy\ svn' kvIn;mOten ye cmsmwryNt s*/Nvn; amOtm;nx;n;" ¾Sv·' noŒÉ. vSyo nyNtu Ð ”it svnkrÉ,' juhoit Ð { Ps’SkNdeit iÃtIy;m( 17 v;¨,mekkp;l' invRpit 18 ÉsõmoÃ;sn;t( 19 a;yud;R dev jrs\ vO,;n ”TyÉ.juhoit 20 ¬psOjN/¨,' m;]e m;tr' /¨,o /yn( r;y-SpoWÉmWmUjRmSm;su dI/rt( Ð ”Ty*duMbrImuTGvnTyuí;t; v; 21 c;Tv;leŒv.Oq;y sm;y²Nt 22 a*duMbrImi/Wv,flkƒ c;sN´;-m;d/;it som²l¢;in c;NyTsomSq;lI>y" 23 a.U¶¼v" sivt; vN´o nu n ”d;nImö ¬pv;Cyo nOÉ." ) iv yo rˆ; .jit m;nve>y" ÅeÏ' no a] { iv,\ yq; d/t( Ð a; xrIr' pys; pr;d;dNydNyºvit åpmSy ) tâSmNvymupôt;Stv Sm; no vIr\ vht; j;ym;n;" Ð yÿe g[;V,; ivÉzNdTsom r;jN/[uvm©Ö ip[y\ yÿnUSte ) tTs'/TSvot rohySv ivwivR-;©ø" sh s'.v;Ém Ð m; n" som ×árto iv×rSTv' m; n" prm/n' m; rjo nw" m; no aN/e tmSyNtr;/;Nm; no ¨{ ;so aÉ/guvR/e nu Ð suc=;" som ¬t suÅudStu a\ xu’;Sy punr;pIno aStu s no rÉyÉmh g[heWu d/;tUj;R s\ rB/; ”ry; mdem Ð ”Tyet;É.A³jIWmÉ/Wv,e dÝ;É.juhoit 24 ¬í;t" s;m g;yeit p[eãyit p[Stotárit v; 25 tSy sveR in/nmupy²Nt ) smy;/eR iÃtIy' p[;Py tOtIym( 26 v;¨,p[`;ÉskoŒv.Oq" 27 Ekk-p;len v¨,\ yjTy;xyen;¦Iv¨,* 28 AjIW\ §uCyv/;y smu{ e te údymPSvNtárit sh §ucopm;ryit 29 av.Oq incu•,eTy;sNdI' p[ikrit som²l¢;in c 30 ¬TPlutmOjIWmPsu /*tSy te dev someTyv/[e, .=y²Nt 31 a;Sydexe ingOð;it 32 ip[ytm;y Õã,;Éjn' p[yzit ) tdÉ/ peW,' kÚvR²Nt 33 ivcOÿo v¨,Sy p;x ”it me%l;\ ivãyit vsn' c ) tUã,I' pˆI yoK]' j;l' c 34 av.Oqe ˜;t;vNyoŒNySy pOÏ' p[=;lyt" 35 somopnhn\ yjm;n" pár/ÿe py;R,hn' pˆI ) te ¬dvs;nIy;y;' d²=,;k;leŒ?vyRve dÿ" 36 ¬¥etvRsIy ”Ty;ho¥et;r\ yjm;n" 37 ¬duÿe m/umÿm; Égr ”Tyu¥et; p[£myit 38 Vy;:y;t' p[Tysn' m;jRn' c 39 ap;m sommmOt; a.Um;gNm Jyoitrivd;m dev;n( ikù nUnmSm;NÕ,vdr;it" ikmu /UitRrmOt mTyRSy Ð ”it jp²Nt 40 ¬¥et;r' purSÕTy;npe=m;,;" p[Ty;y²Nt ) tÃä;:y;tm( 41 4

AnuyAjikIprabhqti siddhamA srucAMM vimocanAt 1 unnetA dra ?oNakalafe hAri-yojanamAgrAyaNAdupayAmagqhIto'si harirasi hAriyojana iti sarvaM gqhNAti 2 haryordhAnA harivatIriti dhAnAbhiH frINAti 3 unnetA dra ?oNakalafaMM firasyava-dhAyendra ?Aya harivate dhAnAsomAnAmanubrUhItyanuvAcayati 4 AfrAvyendra ?Aya harivate dhAnAsomAnprasthitAnpreSyeti vikaTIbhUya pracarati 5 vaSaTkqtA-nuvaSaTkqte juhoti 6 vyunmarfaMM hAriyojanaMM sarve bhakSayantafcufcUSAkAraM dhAnAH saMdafya rayyaitvA poSAya tvetyuttaravedyAmupavapanti 7 devakqtasyaina-so'vayajanamasi pitqkqtasyainaso'vayajanamasi manuSyakqtasyainaso'vayajana-masyAtmakqtasyainaso'vayajanamasyanyakqtasyainaso'vayajanamasyenasa enaso-'vayajanamasi svAhetyAhavanIye SaTSaDyUpafakalAnyabhyAdadhate 8 yadvo devAfcakqma jihvayA guru manaso vA prayutI devaheDanam arAvA yo no abhi duchunAyate tasmiMM stadeno vasavo nidhetana . ityAhavanIyamupatiSThante 9 dUrvAfcamaseSu saMplavaMplAvamapsu dhautasya te deva sometyavaghreNa bhakSayanti 10 svadhA pitre svadhA pitAmahAya svadhA prapitAmahAyeti barhiSyadhi cAtvAlaM prati camasaM ninayanti 11 samudraM va prahiNomi achAyaMM vo marutaH floka etvacchA viSNuM niSiktapAmavobhiH , uta prajAyai gqNate vayo dhuryUyaM pAta svastibhiH sadA naH . iti ninItA anumantrayate 12 mahA kavI yuvAnA satyAdA dharmaNaspari satyasya dharmaNA vi sakhyAni visqjAvahai . iti dakSiNata AhavanIyasya sakhyAni visqjante 13 dadhikrAvNo akAriSamityAgnIdhre dadhi bhakSayanti 14 patnIsaMM yAjaprabhqti siddhamA samiSTayajurbhyaH 15 navakqtvo dhruvAmApyAyya dhAtA rAtirityetena saMtataM nava samiSTayajUMM Si juhoti 16 idaM tqtIyaMM savanaM kavInAmqtena ye camasamairayanta saudhanvanA amqtamAnafAnAH sviSTaM no'bhi vasyo nayantu . iti savanakaraNiM juhoti . dra psafcaskandeti dvitIyAm 17 vAruNamekakapAlaM nirvapati 18 siddhamodvAsanAt 19 AyurdA deva jarasaMM vqNAna ityabhijuhoti 20 upasqjandharuNaM mAtre mAtaraM dharuNo dhayan rAya-spoSamiSamUrjamasmAsu dIdharat . ityaudumbarImutgvanatyudgAtA vA 21 cAtvAle'vabhqthAya samAyanti 22 audumbarImadhiSavaNaphalake cAsandyA-mAdadhAti somaliptAni cAnyatsomasthAlIbhyaH 23 abhUddevaH savitA vandyo nu na idAnImahna upavAcyo nqbhiH , vi yo ratnA bhajati mAnavebhyaH freSThaM no atra dra viNaMM yathA dadhat . A farIraM payasA parAdAdanyadanyadbhavati rUpamasya , tasminvayamupahUtAstava smA no vIraMM vahatA jAyamAnAH . yatte grAvNA vichindatsoma rAjandhruvamazgaM priyaMM yattanUste , tatsaMdhatsvota rohayasva vifvairvi-fvAzgaiH saha saMbhavAmi . mA naH soma hvarito vihvarastvaM mA naH paramadhanaM mA rajo naiH mA no andhe tamasyantarAdhAnmA no rudra ?Aso adhigurvadhe nu . sucakSAH soma uta sufrudastu aMM fufcAsya punarApIno astu sa no rayimiha graheSu dadhAtUrjA saMM rabdhA irayA madema . ityetAbhirqjISamadhiSavaNe dadhnAbhijuhoti 24 udgAtaH sAma gAyeti preSyati prastotariti vA 25 tasya sarve nidhanamupayanti , samayArdhe dvitIyaM prApya tqtIyam 26 vAruNapraghAsiko'vabhqthaH 27 ekaka-pAlena varuNaMM yajatyAfayenAgnIvaruNau 28 qjISaMM srucyavadhAya samudre te hqdayamapsvantariti saha srucopamArayati 29 avabhqtha nicuzkuNetyAsandIM prakirati somaliptAni ca 30 utplutamqjISamapsu dhautasya te deva sometyavadhreNa bhakSayanti 31 Asyadefe nigqhNAti 32 priyatamAya kqSNAjinaM prayachati , tadadhi peSaNaM kurvanti 33 vicqtto varuNasya pAfa iti mekhalAMM viSyati vasanaM ca , tUSNIM patnI yoktraM jAlaM ca 34 avabhqthe snAtAvanyo'nyasya pqSThaM prakSAlayataH 35 somopanahanaMM yajamAnaH paridhatte paryANahanaM patnI , te udavasAnIyAyAM dakSiNAkAle'dhvaryave dattaH 36 unnetarvasIya ityAhonnetAraMM yajamAnaH 37 udutte madhumattamA gira ityunnetA prakramayati 38 vyAkhyAtaM pratyasanaM mArjanaM ca 39 apAma somamamqtA abhUmAganma jyotiravidAma devAn kiM nUnamasmAnkqNavadarAtiH kimu dhUrtiramqta martyasya . iti japanti 40 unnetAraM puraskqtyAnapekSamANAH pratyAyanti , tadvyAkhyAtam 41 4

AnuyAjikIprabhqti siddhamA srucAMM vimocanAt 1 unnetA dro Nakalafe hAri-yojanamAgrAyaNAdupayAmagqhIto'si harirasi hAriyojana iti sarvaM gqhNAti 2 haryordhAnA harivatIriti dhAnAbhiH frINAti 3 unnetA dro NakalafaMM firasyava-dhAyendrA ya harivate dhAnAsomAnAmanubrUhItyanuvAcayati 4 AfrAvyendrA ya harivate dhAnAsomAnprasthitAnpreSyeti vikaTIbhUya pracarati 5 vaSaTkqtA-nuvaSaTkqte juhoti 6 vyunmarfa MM! hAriyojanaMM sarve bhakSayantafcufcUSAkAraM dhAnAH saMdafya rayyaitvA poSAya tvetyuttaravedyAmupavapanti 7 devakqtasyaina-so'vayajanamasi pitqkqtasyainaso'vayajanamasi manuSyakqtasyainaso'vayajana-masyAtmakqtasyainaso'vayajanamasyanyakqtasyainaso'vayajanamasyenasa enaso-'vayajanamasi svAhetyAhavanIye SaTSaDyUpafakalAnyabhyAdadhate 8 yadvo devAfcakqma jihvayA guru manaso vA prayutI devaheDanam arAvA yo no abhi duchunAyate tasmiMM stadeno vasavo nidhetana . ityAhavanIyamupatiSThante 9 dUrvAfcamaseSu saMplavaMplAvamapsu dhautasya te deva sometyavaghreNa bhakSayanti 10 svadhA pitre svadhA pitAmahAya svadhA prapitAmahAyeti barhiSyadhi cAtvAlaM prati camasaM ninayanti 11 samudraM va prahiNomi achAyaMM vo marutaH floka etvacchA viSNuM niSiktapAmavobhiH , uta prajAyai gqNate vayo dhuryUyaM pAta svastibhiH sadA naH . iti ninItA anumantrayate 12 mahA kavI yuvAnA satyAdA dharmaNaspari satyasya dharmaNA vi sakhyAni visqjAvahai . iti dakSiNata AhavanIyasya sakhyAni visqjante 13 dadhikrAvNo akAriSamityAgnIdhre dadhi bhakSayanti 14 patnIsaMM yAjaprabhqti siddhamA samiSTayajurbhyaH 15 navakqtvo dhruvAmApyAyya dhAtA rAtirityetena saMtataM nava samiSTayajUMM Si juhoti 16 idaM tqtIyaMM savanaM kavInAmqtena ye camasamairayanta saudhanvanA amqtamAnafAnAH sviSTaM no'bhi vasyo nayantu . iti savanakaraNiM juhoti . dra psafcaskandeti dvitIyAm 17 vAruNamekakapAlaM nirvapati 18 siddhamodvAsanAt 19 AyurdA deva jarasaMM vqNAna ityabhijuhoti 20 upasqjandharuNaM mAtre mAtaraM dharuNo dhayan rAya-spoSamiSamUrjamasmAsu dIdharat . ityaudumbarImutgvanatyudgAtA vA 21 cAtvAle'vabhqthAya samAyanti 22 audumbarImadhiSavaNaphalake cAsandyA-mAdadhAti somaliptAni cAnyatsomasthAlIbhyaH 23 abhUddevaH savitA vandyo nu na idAnImahna upavAcyo nqbhiH , vi yo ratnA bhajati mAnavebhyaH freSThaM no atra dra viNaMM yathA dadhat . A farIraM payasA parAdAdanyadanyadbhavati rUpamasya , tasminvayamupahUtAstava smA no vIraMM vahatA jAyamAnAH . yatte grAvNA vichindatsoma rAjandhruvamazgaM priyaMM yattanUste , tatsaMdhatsvota rohayasva vifvairvi-fvAzgaiH saha saMbhavAmi . mA naH soma hvarito vihvarastvaM mA naH paramadhanaM mA rajo naiH mA no andhe tamasyantarAdhAnmA no rudrA so adhigurvadhe nu . sucakSAH soma uta sufrudastu aMM fufcAsya punarApIno astu sa no rayimiha graheSu dadhAtUrjA saMM rabdhA irayA madema . ityetAbhirqjISamadhiSavaNe dadhnAbhijuhoti 24 udgAtaH sAma gAyeti preSyati prastotariti vA 25 tasya sarve nidhanamupayanti , samayArdhe dvitIyaM prApya tqtIyam 26 vAruNapraghAsiko'vabhqthaH 27 ekaka-pAlena varuNaMM yajatyAfayenAgnIvaruNau 28 qjISaMM srucyavadhAya samudre te hqdayamapsvantariti saha srucopamArayati 29 avabhqtha nicuzkuNetyAsandIM prakirati somaliptAni ca 30 utplutamqjISamapsu dhautasya te deva sometyavadhreNa bhakSayanti 31 Asyadefe nigqhNAti 32 priyatamAya kqSNAjinaM prayachati , tadadhi peSaNaM kurvanti 33 vicqtto varuNasya pAfa iti mekhalAMM viSyati vasanaM ca , tUSNIM patnI yoktraM jAlaM ca 34 avabhqthe snAtAvanyo'nyasya pqSThaM prakSAlayataH 35 somopanahanaMM yajamAnaH paridhatte paryANahanaM patnI , te udavasAnIyAyAM dakSiNAkAle'dhvaryave dattaH 36 unnetarvasIya ityAhonnetAraMM yajamAnaH 37 udutte madhumattamA gira ityunnetA prakramayati 38 vyAkhyAtaM pratyasanaM mArjanaM ca 39 apAma somamamqtA abhUmAganma jyotiravidAma devAn kiM nUnamasmAnkqNavadarAtiH kimu dhUrtiramqta martyasya . iti japanti 40 unnetAraM puraskqtyAnapekSamANAH pratyAyanti , tadvyAkhyAtam 41 4

आनुयाजिकीप्रभृति सिद्धमा स्रुचाँ विमोचनात् १ उन्नेता द्र ?ोणकलशे हारि-योजनमाग्रायणादुपयामगृहीतोऽसि हरिरसि हारियोजन इति सर्वं गृह्णाति २ हर्योर्धाना हरिवतीरिति धानाभिः श्रीणाति ३ उन्नेता द्र ?ोणकलशँ शिरस्यव-धायेन्द्र ?ाय हरिवते धानासोमानामनुब्रूहीत्यनुवाचयति ४ आश्राव्येन्द्र ?ाय हरिवते धानासोमान्प्रस्थितान्प्रेष्येति विकटीभूय प्रचरति ५ वषट्कृता-नुवषट्कृते जुहोति ६ व्युन्मर्शँ हारियोजनँ सर्वे भक्षयन्तश्चुश्चूषाकारं धानाः संदश्य रय्यैत्वा पोषाय त्वेत्युत्तरवेद्यामुपवपन्ति ७ देवकृतस्यैन-सोऽवयजनमसि पितृकृतस्यैनसोऽवयजनमसि मनुष्यकृतस्यैनसोऽवयजन-मस्यात्मकृतस्यैनसोऽवयजनमस्यन्यकृतस्यैनसोऽवयजनमस्येनस एनसो-ऽवयजनमसि स्वाहेत्याहवनीये षट्षड्यूपशकलान्यभ्यादधते ८ यद्वो देवाश्चकृम जिह्वया गुरु मनसो वा प्रयुती देवहेडनम् अरावा यो नो अभि दुछुनायते तस्मिँ स्तदेनो वसवो निधेतन ॥ इत्याहवनीयमुपतिष्ठन्ते ९ दूर्वाश्चमसेषु संप्लवंप्लावमप्सु धौतस्य ते देव सोमेत्यवघ्रेण भक्षयन्ति १० स्वधा पित्रे स्वधा पितामहाय स्वधा प्रपितामहायेति बर्हिष्यधि चात्वालं प्रति चमसं निनयन्ति ११ समुद्रं व प्रहिणोमि अछायँ वो मरुतः श्लोक एत्वच्छा विष्णुं निषिक्तपामवोभिः । उत प्रजायै गृणते वयो धुर्यूयं पात स्वस्तिभिः सदा नः ॥ इति निनीता अनुमन्त्रयते १२ महा कवी युवाना सत्यादा धर्मणस्परि सत्यस्य धर्मणा वि सख्यानि विसृजावहै ॥ इति दक्षिणत आहवनीयस्य सख्यानि विसृजन्ते १३ दधिक्राव्णो अकारिषमित्याग्नीध्रे दधि भक्षयन्ति १४ पत्नीसँ याजप्रभृति सिद्धमा समिष्टयजुर्भ्यः १५ नवकृत्वो ध्रुवामाप्याय्य धाता रातिरित्येतेन संततं नव समिष्टयजूँ षि जुहोति १६ इदं तृतीयँ सवनं कवीनामृतेन ये चमसमैरयन्त सौधन्वना अमृतमानशानाः स्विष्टं नोऽभि वस्यो नयन्तु ॥ इति सवनकरणिं जुहोति ॥ द्र प्सश्चस्कन्देति द्वितीयाम् १७ वारुणमेककपालं निर्वपति १८ सिद्धमोद्वासनात् १९ आयुर्दा देव जरसँ वृणान इत्यभिजुहोति २० उपसृजन्धरुणं मात्रे मातरं धरुणो धयन् राय-स्पोषमिषमूर्जमस्मासु दीधरत् ॥ इत्यौदुम्बरीमुत्ग्वनत्युद्गाता वा २१ चात्वालेऽवभृथाय समायन्ति २२ औदुम्बरीमधिषवणफलके चासन्द्या-मादधाति सोमलिप्तानि चान्यत्सोमस्थालीभ्यः २३ अभूद्देवः सविता वन्द्यो नु न इदानीमह्न उपवाच्यो नृभिः । वि यो रत्ना भजति मानवेभ्यः श्रेष्ठं नो अत्र द्र विणँ यथा दधत् ॥ आ शरीरं पयसा परादादन्यदन्यद्भवति रूपमस्य । तस्मिन्वयमुपहूतास्तव स्मा नो वीरँ वहता जायमानाः ॥ यत्ते ग्राव्णा विछिन्दत्सोम राजन्ध्रुवमङ्गं प्रियँ यत्तनूस्ते । तत्संधत्स्वोत रोहयस्व विश्वैर्वि-श्वाङ्गैः सह संभवामि ॥ मा नः सोम ह्वरितो विह्वरस्त्वं मा नः परमधनं मा रजो नैः मा नो अन्धे तमस्यन्तराधान्मा नो रुद्र ?ासो अधिगुर्वधे नु ॥ सुचक्षाः सोम उत सुश्रुदस्तु अँ शुश्चास्य पुनरापीनो अस्तु स नो रयिमिह ग्रहेषु दधातूर्जा सँ रब्धा इरया मदेम ॥ इत्येताभिरृजीषमधिषवणे दध्नाभिजुहोति २४ उद्गातः साम गायेति प्रेष्यति प्रस्तोतरिति वा २५ तस्य सर्वे निधनमुपयन्ति । समयार्धे द्वितीयं प्राप्य तृतीयम् २६ वारुणप्रघासिकोऽवभृथः २७ एकक-पालेन वरुणँ यजत्याशयेनाग्नीवरुणौ २८ ऋजीषँ स्रुच्यवधाय समुद्रे ते हृदयमप्स्वन्तरिति सह स्रुचोपमारयति २९ अवभृथ निचुङ्कुणेत्यासन्दीं प्रकिरति सोमलिप्तानि च ३० उत्प्लुतमृजीषमप्सु धौतस्य ते देव सोमेत्यवध्रेण भक्षयन्ति ३१ आस्यदेशे निगृह्णाति ३२ प्रियतमाय कृष्णाजिनं प्रयछति । तदधि पेषणं कुर्वन्ति ३३ विचृत्तो वरुणस्य पाश इति मेखलाँ विष्यति वसनं च । तूष्णीं पत्नी योक्त्रं जालं च ३४ अवभृथे स्नातावन्योऽन्यस्य पृष्ठं प्रक्षालयतः ३५ सोमोपनहनँ यजमानः परिधत्ते पर्याणहनं पत्नी । ते उदवसानीयायां दक्षिणाकालेऽध्वर्यवे दत्तः ३६ उन्नेतर्वसीय इत्याहोन्नेतारँ यजमानः ३७ उदुत्ते मधुमत्तमा गिर इत्युन्नेता प्रक्रमयति ३८ व्याख्यातं प्रत्यसनं मार्जनं च ३९ अपाम सोमममृता अभूमागन्म ज्योतिरविदाम देवान् किं नूनमस्मान्कृणवदरातिः किमु धूर्तिरमृत मर्त्यस्य ॥ इति जपन्ति ४० उन्नेतारं पुरस्कृत्यानपेक्षमाणाः प्रत्यायन्ति । तद्व्याख्यातम् ४१ ४

आनुयाजिकीप्रभृति सिद्धमा स्रुचाँ विमोचनात् १ उन्नेता द्रो णकलशे हारि-योजनमाग्रायणादुपयामगृहीतोऽसि हरिरसि हारियोजन इति सर्वं गृह्णाति २ हर्योर्धाना हरिवतीरिति धानाभिः श्रीणाति ३ उन्नेता द्रो णकलशँ शिरस्यव-धायेन्द्रा य हरिवते धानासोमानामनुब्रूहीत्यनुवाचयति ४ आश्राव्येन्द्रा य हरिवते धानासोमान्प्रस्थितान्प्रेष्येति विकटीभूय प्रचरति ५ वषट्कृता-नुवषट्कृते जुहोति ६ व्युन्मर्श ँ! हारियोजनँ सर्वे भक्षयन्तश्चुश्चूषाकारं धानाः संदश्य रय्यैत्वा पोषाय त्वेत्युत्तरवेद्यामुपवपन्ति ७ देवकृतस्यैन-सोऽवयजनमसि पितृकृतस्यैनसोऽवयजनमसि मनुष्यकृतस्यैनसोऽवयजन-मस्यात्मकृतस्यैनसोऽवयजनमस्यन्यकृतस्यैनसोऽवयजनमस्येनस एनसो-ऽवयजनमसि स्वाहेत्याहवनीये षट्षड्यूपशकलान्यभ्यादधते ८ यद्वो देवाश्चकृम जिह्वया गुरु मनसो वा प्रयुती देवहेडनम् अरावा यो नो अभि दुछुनायते तस्मिँ स्तदेनो वसवो निधेतन ॥ इत्याहवनीयमुपतिष्ठन्ते ९ दूर्वाश्चमसेषु संप्लवंप्लावमप्सु धौतस्य ते देव सोमेत्यवघ्रेण भक्षयन्ति १० स्वधा पित्रे स्वधा पितामहाय स्वधा प्रपितामहायेति बर्हिष्यधि चात्वालं प्रति चमसं निनयन्ति ११ समुद्रं व प्रहिणोमि अछायँ वो मरुतः श्लोक एत्वच्छा विष्णुं निषिक्तपामवोभिः । उत प्रजायै गृणते वयो धुर्यूयं पात स्वस्तिभिः सदा नः ॥ इति निनीता अनुमन्त्रयते १२ महा कवी युवाना सत्यादा धर्मणस्परि सत्यस्य धर्मणा वि सख्यानि विसृजावहै ॥ इति दक्षिणत आहवनीयस्य सख्यानि विसृजन्ते १३ दधिक्राव्णो अकारिषमित्याग्नीध्रे दधि भक्षयन्ति १४ पत्नीसँ याजप्रभृति सिद्धमा समिष्टयजुर्भ्यः १५ नवकृत्वो ध्रुवामाप्याय्य धाता रातिरित्येतेन संततं नव समिष्टयजूँ षि जुहोति १६ इदं तृतीयँ सवनं कवीनामृतेन ये चमसमैरयन्त सौधन्वना अमृतमानशानाः स्विष्टं नोऽभि वस्यो नयन्तु ॥ इति सवनकरणिं जुहोति ॥ द्र प्सश्चस्कन्देति द्वितीयाम् १७ वारुणमेककपालं निर्वपति १८ सिद्धमोद्वासनात् १९ आयुर्दा देव जरसँ वृणान इत्यभिजुहोति २० उपसृजन्धरुणं मात्रे मातरं धरुणो धयन् राय-स्पोषमिषमूर्जमस्मासु दीधरत् ॥ इत्यौदुम्बरीमुत्ग्वनत्युद्गाता वा २१ चात्वालेऽवभृथाय समायन्ति २२ औदुम्बरीमधिषवणफलके चासन्द्या-मादधाति सोमलिप्तानि चान्यत्सोमस्थालीभ्यः २३ अभूद्देवः सविता वन्द्यो नु न इदानीमह्न उपवाच्यो नृभिः । वि यो रत्ना भजति मानवेभ्यः श्रेष्ठं नो अत्र द्र विणँ यथा दधत् ॥ आ शरीरं पयसा परादादन्यदन्यद्भवति रूपमस्य । तस्मिन्वयमुपहूतास्तव स्मा नो वीरँ वहता जायमानाः ॥ यत्ते ग्राव्णा विछिन्दत्सोम राजन्ध्रुवमङ्गं प्रियँ यत्तनूस्ते । तत्संधत्स्वोत रोहयस्व विश्वैर्वि-श्वाङ्गैः सह संभवामि ॥ मा नः सोम ह्वरितो विह्वरस्त्वं मा नः परमधनं मा रजो नैः मा नो अन्धे तमस्यन्तराधान्मा नो रुद्रा सो अधिगुर्वधे नु ॥ सुचक्षाः सोम उत सुश्रुदस्तु अँ शुश्चास्य पुनरापीनो अस्तु स नो रयिमिह ग्रहेषु दधातूर्जा सँ रब्धा इरया मदेम ॥ इत्येताभिरृजीषमधिषवणे दध्नाभिजुहोति २४ उद्गातः साम गायेति प्रेष्यति प्रस्तोतरिति वा २५ तस्य सर्वे निधनमुपयन्ति । समयार्धे द्वितीयं प्राप्य तृतीयम् २६ वारुणप्रघासिकोऽवभृथः २७ एकक-पालेन वरुणँ यजत्याशयेनाग्नीवरुणौ २८ ऋजीषँ स्रुच्यवधाय समुद्रे ते हृदयमप्स्वन्तरिति सह स्रुचोपमारयति २९ अवभृथ निचुङ्कुणेत्यासन्दीं प्रकिरति सोमलिप्तानि च ३० उत्प्लुतमृजीषमप्सु धौतस्य ते देव सोमेत्यवध्रेण भक्षयन्ति ३१ आस्यदेशे निगृह्णाति ३२ प्रियतमाय कृष्णाजिनं प्रयछति । तदधि पेषणं कुर्वन्ति ३३ विचृत्तो वरुणस्य पाश इति मेखलाँ विष्यति वसनं च । तूष्णीं पत्नी योक्त्रं जालं च ३४ अवभृथे स्नातावन्योऽन्यस्य पृष्ठं प्रक्षालयतः ३५ सोमोपनहनँ यजमानः परिधत्ते पर्याणहनं पत्नी । ते उदवसानीयायां दक्षिणाकालेऽध्वर्यवे दत्तः ३६ उन्नेतर्वसीय इत्याहोन्नेतारँ यजमानः ३७ उदुत्ते मधुमत्तमा गिर इत्युन्नेता प्रक्रमयति ३८ व्याख्यातं प्रत्यसनं मार्जनं च ३९ अपाम सोमममृता अभूमागन्म ज्योतिरविदाम देवान् किं नूनमस्मान्कृणवदरातिः किमु धूर्तिरमृत मर्त्यस्य ॥ इति जपन्ति ४० उन्नेतारं पुरस्कृत्यानपेक्षमाणाः प्रत्यायन्ति । तद्व्याख्यातम् ४१ ४


267

p[;y,IyenodynIyo Vy;:y;t" 1 inãk;We p[;y,IySyodynIymnuinvRpit 2 x;l;mu%Iye p[crit 3 p[;gidte" pQy;\ SvâSt' pUv;R/eR yjit 4 anUbN?y;yw ved' ind/;it 5 p;xubâN/kÉm?m;bihR" s'nçit 6 mw];v¨,I\ vx;mnUbN?y;m;l.te 7 z;gk;l ¬§;y; ”it s'p[wW" 8 Ésõm; vp;y; hom;t( 9 ót;y;\ vp;y;' c;Tv;le m;jRÉyTv; d²=,Sy;\ veidÅo,* párÉÅte kƒxXmÅu yjm;no v;pyte 10 pxupuro@;xmnu deivk;hvI\ iW invRpTynumTyw cå r;k;yw ÉsnIv;Lyw kÚ×Ù /;]e Ã;dxkp;l\ ) somSq;lIWu Åpyit 11 Ésõm; p[cr,;t( 12 pxupuro@;xen p[cyoRp;\ xu deivk;hivÉ.R" p[crit 13 EWoŒNvyne kLp" 14 pxupuro@;xSy deivk;hivW;' c smvd;y;in¨ÿ_ƒn ¾Sv·Õt; p[crit 15 Ésõ" pxubN/" ) pySy; v; 16 hiv/;Rnyo" p[qmÕt;-Ng[NqIâNv§\ SyodIcI p[vtRy²Nt pUv;R/eRn;Nyd;hvnIySy p’;/eRn;Nyt( 17 yTkÚsIdmp[tIt' myeh yen ymSy inÉ/n; cr;v" Etÿd¦e anO,o .v;Ém jIv¥ev p[itdÿe dd;Ém Ð ”Ty;hvnIy;´jm;no veid' pyoRWit 18 ivXlok ivd;Vye Tv; s'juhoÉm Sv;heit p[d;Vye yjm;n" sKTvï²l' juhoit 19 a?v;dekoŒõ;deko jut;dekoŒót;dek" Õt;dek" Õt;Õt;dek" sn;dek" sn;sn;dekSte n" Õy;mɦ' mÉq-Tvodvs;nIy;Émi·' invRpit 24 a;¦eymev pkp;l\ iv.ÿ_¡" p[y;-j;nuy;jeãv;¦ey;v;Jy.;g* 25 an@±v;Nd²=,; 26 aip v; vwã,vI' pU,;Róit' óTv; 27 aɦrjiht" p[wtu p[qmo yÉDy;n;m( avs;n' meŒvs;npitivRNdt( ) dIidv;\ s' Tv; vymNv;gmemih Ð ”it yjm;no ivh;r' purSÕTy gOh;n;gzTy;gzit 28 5

prAyaNIyenodayanIyo vyAkhyAtaH 1 niSkASe prAyaNIyasyodayanIyamanunirvapati 2 fAlAmukhIye pracarati 3 prAgaditeH pathyAMM svastiM pUrvArdhe yajati 4 anUbandhyAyai vedaM nidadhAti 5 pAfubandhikamidhmAbarhiH saMnahyati 6 maitrAvaruNIMM vafAmanUbandhyAmAlabhate 7 chAgakAla usrAyA iti saMpraiSaH 8 siddhamA vapAyA homAt 9 hutAyAMM vapAyAM cAtvAle mArjayitvA dakSiNasyAMM vedifroNau parifrite kefafmafru yajamAno vApayate 10 pafupuroDAfamanu devikAhavIMM Si nirvapatyanumatyai carU rAkAyai sinIvAlyai kuhvai dhAtre dvAdafakapAlaMM , somasthAlISu frapayati 11 siddhamA pracaraNAt 12 pafupuroDAfena pracaryopAMM fu devikAhavirbhiH pracarati 13 eSo'nvayane kalpaH 14 pafupuroDAfasya devikAhaviSAM ca samavadAyAniruktena sviSTakqtA pracarati 15 siddhaH pafubandhaH , payasyA vA 16 havirdhAnayoH prathamakqtA-ngranthInvisraMM syodIcI pravartayanti pUrvArdhenAnyadAhavanIyasya pafcArdhenAnyat 17 yatkusIdamapratItaM mayeha yena yamasya nidhinA carAvaH etattadagne anqNo bhavAmi jIvanneva pratidatte dadAmi . ityAhavanIyAdyajamAno vediM paryoSati 18 vifloka vifvadAvye tvA saMjuhomi svAheti pradAvye yajamAnaH saktvaxjaliM juhoti 19 adhvAdeko'ddhAdeko jutAdeko'hutAdekaH kqtAdekaH kqtAkqtAdekaH sanAdekaH sanAsanAdekaste naH kqNvantu bheSajaMM sadaH saho vareNyamiti pradAvye yajamAna upatiSThate 20 etaMM sadhastha pari te dadAmi yamAvahAcchevadhiM jAtavedAH anvAgantA yajxapatirvo atra taMM sma jAnIta parame vyoman . jAnItAdenaM parame vyomandevAH sadhasthA vida rUpamasya ya AgachAtpathibhirdevayAnairiSTApUrte kqNutAdAvirasmAt . iti yajamAnaH paridadAti 21 anqNA asminnanqNAH parasmiMM stqtIye loke anqNAH syAma ye devayAnAH pitqyANAfca lokAH sarvAMM llokAnanqNAH saMcaremahi . iti japati yajamAnaH 22 samAropayatyaparAvagnI , yadi gatafrIH fAlAmukhIyaM ca 23 udazzudavasAyAraNibhyAmagniM mathi-tvodavasAnIyAmiSTiM nirvapati 24 Agneyameva paxcakapAlaMM vibhaktIH prayA-jAnuyAjeSvAgneyAvAjyabhAgau 25 anaDvAndakSiNA 26 api vA vaiSNavIM pUrNAhutiM hutvA 27 agnirajahitaH praitu prathamo yajxiyAnAm avasAnaM me'vasAnapatirvindat , dIdivAMM saM tvA vayamanvAgamemahi . iti yajamAno vihAraM puraskqtya gqhAnAgachatyAgachati 28 5

prAyaNIyenodayanIyo vyAkhyAtaH 1 niSkASe prAyaNIyasyodayanIyamanunirvapati 2 fAlAmukhIye pracarati 3 prAgaditeH pathyAMM svastiM pUrvArdhe yajati 4 anUbandhyAyai vedaM nidadhAti 5 pAfubandhikamidhmAbarhiH saMnahyati 6 maitrAvaruNIMM vafAmanUbandhyAmAlabhate 7 chAgakAla usrAyA iti saMpraiSaH 8 siddhamA vapAyA homAt 9 hutAyAMM vapAyAM cAtvAle mArjayitvA dakSiNasyAMM vedifroNau parifrite kefafmafru yajamAno vApayate 10 pafupuroDAfamanu devikAhavIMM Si nirvapatyanumatyai carU rAkAyai sinIvAlyai kuhvai dhAtre dvAdafakapAlaMM , somasthAlISu frapayati 11 siddhamA pracaraNAt 12 pafupuroDAfena pracaryopAMM fu devikAhavirbhiH pracarati 13 eSo'nvayane kalpaH 14 pafupuroDAfasya devikAhaviSAM ca samavadAyAniruktena sviSTakqtA pracarati 15 siddhaH pafubandhaH , payasyA vA 16 havirdhAnayoH prathamakqtA-ngranthInvisraMM syodIcI pravartayanti pUrvArdhenAnyadAhavanIyasya pafcArdhenAnyat 17 yatkusIdamapratItaM mayeha yena yamasya nidhinA carAvaH etattadagne anqNo bhavAmi jIvanneva pratidatte dadAmi . ityAhavanIyAdyajamAno vediM paryoSati 18 vifloka vifvadAvye tvA saMjuhomi svAheti pradAvye yajamAnaH saktvaxjaliM juhoti 19 adhvAdeko'ddhAdeko jutAdeko'hutAdekaH kqtAdekaH kqtAkqtAdekaH sanAdekaH sanAsanAdekaste naH kqNvantu bheSajaMM sadaH saho vareNyamiti pradAvye yajamAna upatiSThate 20 etaMM sadhastha pari te dadAmi yamAvahAcchevadhiM jAtavedAH anvAgantA yajxapatirvo atra taMM sma jAnIta parame vyoman . jAnItAdenaM parame vyomandevAH sadhasthA vida rUpamasya ya AgachAtpathibhirdevayAnairiSTApUrte kqNutAdAvirasmAt . iti yajamAnaH paridadAti 21 anqNA asminnanqNAH parasmiMM stqtIye loke anqNAH syAma ye devayAnAH pitqyANAfca lokAH sarvA MM! llokAnanqNAH saMcaremahi . iti japati yajamAnaH 22 samAropayatyaparAvagnI , yadi gatafrIH fAlAmukhIyaM ca 23 udazzudavasAyAraNibhyAmagniM mathi-tvodavasAnIyAmiSTiM nirvapati 24 Agneyameva paxcakapAlaMM vibhaktIH prayA-jAnuyAjeSvAgneyAvAjyabhAgau 25 anaDvAndakSiNA 26 api vA vaiSNavIM pUrNAhutiM hutvA 27 agnirajahitaH praitu prathamo yajxiyAnAm avasAnaM me'vasAnapatirvindat , dIdivAMM saM tvA vayamanvAgamemahi . iti yajamAno vihAraM puraskqtya gqhAnAgachatyAgachati 28 5

प्रायणीयेनोदयनीयो व्याख्यातः १ निष्काषे प्रायणीयस्योदयनीयमनुनिर्वपति २ शालामुखीये प्रचरति ३ प्रागदितेः पथ्याँ स्वस्तिं पूर्वार्धे यजति ४ अनूबन्ध्यायै वेदं निदधाति ५ पाशुबन्धिकमिध्माबर्हिः संनह्यति ६ मैत्रावरुणीँ वशामनूबन्ध्यामालभते ७ छागकाल उस्राया इति संप्रैषः ८ सिद्धमा वपाया होमात् ९ हुतायाँ वपायां चात्वाले मार्जयित्वा दक्षिणस्याँ वेदिश्रोणौ परिश्रिते केशश्मश्रु यजमानो वापयते १० पशुपुरोडाशमनु देविकाहवीँ षि निर्वपत्यनुमत्यै चरू राकायै सिनीवाल्यै कुह्वै धात्रे द्वादशकपालँ । सोमस्थालीषु श्रपयति ११ सिद्धमा प्रचरणात् १२ पशुपुरोडाशेन प्रचर्योपाँ शु देविकाहविर्भिः प्रचरति १३ एषोऽन्वयने कल्पः १४ पशुपुरोडाशस्य देविकाहविषां च समवदायानिरुक्तेन स्विष्टकृता प्रचरति १५ सिद्धः पशुबन्धः । पयस्या वा १६ हविर्धानयोः प्रथमकृता-न्ग्रन्थीन्विस्रँ स्योदीची प्रवर्तयन्ति पूर्वार्धेनान्यदाहवनीयस्य पश्चार्धेनान्यत् १७ यत्कुसीदमप्रतीतं मयेह येन यमस्य निधिना चरावः एतत्तदग्ने अनृणो भवामि जीवन्नेव प्रतिदत्ते ददामि ॥ इत्याहवनीयाद्यजमानो वेदिं पर्योषति १८ विश्लोक विश्वदाव्ये त्वा संजुहोमि स्वाहेति प्रदाव्ये यजमानः सक्त्वञ्जलिं जुहोति १९ अध्वादेकोऽद्धादेको जुतादेकोऽहुतादेकः कृतादेकः कृताकृतादेकः सनादेकः सनासनादेकस्ते नः कृण्वन्तु भेषजँ सदः सहो वरेण्यमिति प्रदाव्ये यजमान उपतिष्ठते २० एतँ सधस्थ परि ते ददामि यमावहाच्छेवधिं जातवेदाः अन्वागन्ता यज्ञपतिर्वो अत्र तँ स्म जानीत परमे व्योमन् ॥ जानीतादेनं परमे व्योमन्देवाः सधस्था विद रूपमस्य य आगछात्पथिभिर्देवयानैरिष्टापूर्ते कृणुतादाविरस्मात् ॥ इति यजमानः परिददाति २१ अनृणा अस्मिन्ननृणाः परस्मिँ स्तृतीये लोके अनृणाः स्याम ये देवयानाः पितृयाणाश्च लोकाः सर्वाँ ल्लोकाननृणाः संचरेमहि ॥ इति जपति यजमानः २२ समारोपयत्यपरावग्नी । यदि गतश्रीः शालामुखीयं च २३ उदङ्ङुदवसायारणिभ्यामग्निं मथि-त्वोदवसानीयामिष्टिं निर्वपति २४ आग्नेयमेव पञ्चकपालँ विभक्तीः प्रया-जानुयाजेष्वाग्नेयावाज्यभागौ २५ अनड्वान्दक्षिणा २६ अपि वा वैष्णवीं पूर्णाहुतिं हुत्वा २७ अग्निरजहितः प्रैतु प्रथमो यज्ञियानाम् अवसानं मेऽवसानपतिर्विन्दत् । दीदिवाँ सं त्वा वयमन्वागमेमहि ॥ इति यजमानो विहारं पुरस्कृत्य गृहानागछत्यागछति २८ ५

प्रायणीयेनोदयनीयो व्याख्यातः १ निष्काषे प्रायणीयस्योदयनीयमनुनिर्वपति २ शालामुखीये प्रचरति ३ प्रागदितेः पथ्याँ स्वस्तिं पूर्वार्धे यजति ४ अनूबन्ध्यायै वेदं निदधाति ५ पाशुबन्धिकमिध्माबर्हिः संनह्यति ६ मैत्रावरुणीँ वशामनूबन्ध्यामालभते ७ छागकाल उस्राया इति संप्रैषः ८ सिद्धमा वपाया होमात् ९ हुतायाँ वपायां चात्वाले मार्जयित्वा दक्षिणस्याँ वेदिश्रोणौ परिश्रिते केशश्मश्रु यजमानो वापयते १० पशुपुरोडाशमनु देविकाहवीँ षि निर्वपत्यनुमत्यै चरू राकायै सिनीवाल्यै कुह्वै धात्रे द्वादशकपालँ । सोमस्थालीषु श्रपयति ११ सिद्धमा प्रचरणात् १२ पशुपुरोडाशेन प्रचर्योपाँ शु देविकाहविर्भिः प्रचरति १३ एषोऽन्वयने कल्पः १४ पशुपुरोडाशस्य देविकाहविषां च समवदायानिरुक्तेन स्विष्टकृता प्रचरति १५ सिद्धः पशुबन्धः । पयस्या वा १६ हविर्धानयोः प्रथमकृता-न्ग्रन्थीन्विस्रँ स्योदीची प्रवर्तयन्ति पूर्वार्धेनान्यदाहवनीयस्य पश्चार्धेनान्यत् १७ यत्कुसीदमप्रतीतं मयेह येन यमस्य निधिना चरावः एतत्तदग्ने अनृणो भवामि जीवन्नेव प्रतिदत्ते ददामि ॥ इत्याहवनीयाद्यजमानो वेदिं पर्योषति १८ विश्लोक विश्वदाव्ये त्वा संजुहोमि स्वाहेति प्रदाव्ये यजमानः सक्त्वञ्जलिं जुहोति १९ अध्वादेकोऽद्धादेको जुतादेकोऽहुतादेकः कृतादेकः कृताकृतादेकः सनादेकः सनासनादेकस्ते नः कृण्वन्तु भेषजँ सदः सहो वरेण्यमिति प्रदाव्ये यजमान उपतिष्ठते २० एतँ सधस्थ परि ते ददामि यमावहाच्छेवधिं जातवेदाः अन्वागन्ता यज्ञपतिर्वो अत्र तँ स्म जानीत परमे व्योमन् ॥ जानीतादेनं परमे व्योमन्देवाः सधस्था विद रूपमस्य य आगछात्पथिभिर्देवयानैरिष्टापूर्ते कृणुतादाविरस्मात् ॥ इति यजमानः परिददाति २१ अनृणा अस्मिन्ननृणाः परस्मिँ स्तृतीये लोके अनृणाः स्याम ये देवयानाः पितृयाणाश्च लोकाः सर्वा ँ! ल्लोकाननृणाः संचरेमहि ॥ इति जपति यजमानः २२ समारोपयत्यपरावग्नी । यदि गतश्रीः शालामुखीयं च २३ उदङ्ङुदवसायारणिभ्यामग्निं मथि-त्वोदवसानीयामिष्टिं निर्वपति २४ आग्नेयमेव पञ्चकपालँ विभक्तीः प्रया-जानुयाजेष्वाग्नेयावाज्यभागौ २५ अनड्वान्दक्षिणा २६ अपि वा वैष्णवीं पूर्णाहुतिं हुत्वा २७ अग्निरजहितः प्रैतु प्रथमो यज्ञियानाम् अवसानं मेऽवसानपतिर्विन्दत् । दीदिवाँ सं त्वा वयमन्वागमेमहि ॥ इति यजमानो विहारं पुरस्कृत्य गृहानागछत्यागछति २८ ५


275

b[÷; p[;yɒÿ;in §uve, juhoTyOÿ_o .[eWe .U" Sv;heit g;hRpTye yju·o .uv" Sv;heit d²=,;¦* s;mt" Sv" Sv;heTy;hvnIye svRto .U.uRv" Sv" Sv;heTy;hvnIy Ev 1 du·mpoŒ>yvhredq p;];É, pármOJy;Llo h' in²lR%e¶;¨my' in·peNm;itRkm²º" s*v,R \ r;jtm( 2 { Vy;pc;re s;m;Ny\ yÉDy' p[itind?y;t( 3 km;RNtárt' kÚy;RTs\ Sk;r;Ntre p[;yɒÿmev juóy;t( 4 { Vy;vOÿ* shmN]m;vtRyeÿUã,I\ v; 5 devt;vd;ny;Jy;nuv;Ky;hiv-mRN]kmRivpy;RseŒn;»;tp[;yɒÿ;n;' c;pid Tv' no a¦e s Tv' no a¦e ay;’;¦eŒsITyet;É.juRóy;´;úitÉ.’;qv; Vy;úitÉ.rev ) homk;leŒip svR];n;»;tp[;yɒÿeWu Vy;úitÉ.rev juóy;t( 6 ak;le v;c\ ivsOJy vwã,vI' ing´ punyRz¹t( 7 v[topetSy ced;hvnIyoŒnugz¹Tp[,Ite mns; v[tmupeTy .UárTyupitϼt 8 yid vTs; ap;Õt; /yeyuv;RyVy; yv;Gv; p[cyR p[;tdoRhen p[cre´id p[;tdoRheŒpr\ v;yVy; 9 yid s;y'dohmphre-¶uãyeÃ; p[;tdoRh' Ãw/' dohÉyTv;/Rm;tCy p[cret( 10 yid s;y'doh a;itRÉm-y;idN{ ;y v[IhIÉ¥vRpec(zªvo .Ute teãvnuinvRpet( 11 yid p[;tdoRh EeN{ ' puro@;x\ y´u.;vwN{ ' pxr;vmodn' pced;Jyen;ɦ' p[qm\ yjet 12 hIneãv;itRgte v; vTs;np;ÕTy punyRjet 13 ySy s;'n;Yy' cN{ m; a>yuidy;ÃTs;Np[itnudet( 14 s;y'doho hivr;tn' td(v[to yq;k;l\ yjet 15 v[tmnuTshm;nSy;>yuidtei·inR¨¢eWu c vTs;np;ÕTy punyRjet 16 yid hvI\ ãyphreyuduRãyeyuv;RJyen s\ Sq;Py punyRjet 17 yid hvI\ iW muç¼yu" p;} y;\ sm/; iv.Jy;nupUveR, p[cret( 18 svRSk¥e n·e du·e v; yq;pUv| pun" s\ Skr,m( 19 dev;ïnmgNyD ”it Sk¥mÉ.mN} y;po innyet( 20 a;Jye Sk¥e dd;TynuTpUte Éc]muTpUym;ne p[;yo bihãpár?y©;r" SkNdeÿmÉ.mN]yet;?vy|u m; ih\ sIyRD' m; ih\ sIárit purSt;d(b[÷;,' m; ih\ sI" p[j;' m; ih\ sIárit d²=,to hot;r' m; ih\ sI" pˆI' m; ih\ sIárit p’;d;¦I/[' m; ih\ sI pxUNm; ih\ sIárTyuÿrto Ð yjm;n' m; ih\ sIárit svR];nuWjit 26 §uvbuÝen;KTv; a;h' yD' d/e inA³te¨pSq a;TmNdeveWu párdd;Ém ivÃ;n( sup[j;STv\ xt\ ihm; mdNt ”h no dev; mÉy xmR yzt Ð ”Ty;dÿe 27 sh§ê©o vOW.o j;tved; `Ot;ót" StompOÏ" suvIr" ) m; m; h;sIn;RÉqto n Tv; jh;Ém gopoW' c no vIrpoW' c /eih Ð m; no mh;Ntmut m; no a.Rkù m; n ¬=-Ntmut m; n ¬²=tm( ) m; no v/I" iptr' mot m;tr' m; n" ip[y;StNvo ¨{ rIárW" Ð ”Tynup[hrit 28 Tv' no a¦e s Tv' no a¦e som;n\ Svrn\ vOW.' cWR,In;\ ivåpmd;>y' ) bOhSpit\ vre

brahmA prAyafcittAni sruveNa juhotyqkto bhreSe bhUH svAheti gArhapatye yajuSTo bhuvaH svAheti dakSiNAgnau sAmataH svaH svAhetyAhavanIye sarvato bhUrbhuvaH svaH svAhetyAhavanIya eva 1 duSTamapo'bhyavaharedatha pAtrANi parimqjyAllo haM nirlikheddArumayaM niSTapenmArtikamadbhiH sauvarNaMM rAjatam 2 dra vyApacAre sAmAnyaMM yajxiyaM pratinidadhyAt 3 karmAntaritaM kuryAtsaMM skArAntare prAyafcittameva juhuyAt 4 dra vyAvqttau sahamantramAvartayettUSNIMM vA 5 devatAvadAnayAjyAnuvAkyAhavi-rmantrakarmaviparyAse'nAmnAtaprAyafcittAnAM cApadi tvaM no agne sa tvaM no agne ayAfcAgne'sItyetAbhirjuhuyAdyAhqtibhifcAthavA vyAhqtibhireva , homakAle'pi sarvatrAnAmnAtaprAyafcitteSu vyAhqtibhireva juhuyAt 6 akAle vAcaMM visqjya vaiSNavIM nigadya punaryachet 7 vratopetasya cedAhavanIyo'nugachetpraNIte manasA vratamupetya bhUrityupatiSTheta 8 yadi vatsA apAkqtA dhayeyurvAyavyA yavAgvA pracarya prAtardohena pracaredyadi prAtardohe'paraMM vAyavyA 9 yadi sAyaMdohamapahare-dduSyedvA prAtardohaM dvaidhaM dohayitvArdhamAtacya pracaret 10 yadi sAyaMdoha Artimi-yAdindra ?Aya vrIhInnirvapecchvo bhUte teSvanunirvapet 11 yadi prAtardoha aindraM puroDAfaMM yadyubhAvaindraM paxcafarAvamodanaM pacedAjyenAgniM prathamaMM yajeta 12 hIneSvArtigate vA vatsAnapAkqtya punaryajeta 13 yasya sAMnAyyaM candra mA abhyudiyAdvatsAnpratinudet 14 sAyaMdoho havirAtaxcanaM tadvrato yathAkAlaMM yajeta 15 vratamanutsahamAnasyAbhyuditeSTirnirupteSu ca vatsAnapAkqtya punaryajeta 16 yadi havIMM SyapahareyurduSyeyurvAjyena saMM sthApya punaryajeta 17 yadi havIMM Si muhyeyuH pA tr?yAMM samadhA vibhajyAnupUrveNa pracaret 18 sarvaskanne naSTe duSTe vA yathApUrvaM punaH saMM skaraNam 19 devAxjanamaganyajxa iti skannamabhima ntr?yApo ninayet 20 Ajye skanne dadAtyanutpUte citramutpUyamAne prANyutpUte varam 21 duHfqtayoravadAnamAtre sufqte na prAyafcittaM , tathA kSAmayoH 22 adakSiNeneSTvorvarAMM samqddhAM dadyAt 23 yadi kapAlaM bhidyeta gAya tr?yA tvA fatAkSarayA saMdadhAmIti saMdhAnakaraiH fucidra vyaiH saMdhAyAthaitatkapAlaM dhAtA dhAtuH pituH pitAbhinno gharmo vifvAyuryato jAtaM tadapyagAtsvAhetyapsu praharedathAnyatkapAlamAhqtya sAdanAbhimarfanaprokSaNAdi kqtvA pUrvayukteSu kapAleSvapisqjet , upahitasya bhede tu tasya saMdhAnAdi pUrvavatkqtvAnyatsaMM skqtyopahitaM kapAlamupadhAnakAle yena mantreNopahitaM tenaivopadadhyAttatsthAne 24 yadi kapAlaM nafyedbrAhmaNa-vyAkhyAtaM dhAtA dhAtuH pituH pitAnaSTo dharma iti naSTAdhigatamapsu prahqtya namaste rudra ?Ayate namo'stu parAyate namo yatra niSIdasIti cAbhimantrayeta 25 yadi prAkprayAjebhyo bahiSparidhyazgAraH skandettamabhimantrayetAdhvaryuM mA hiMM sIryajxaM mA hiMM sIriti purastAdbrahmANaM mA hiMM sIH prajAM mA hiMM sIriti dakSiNato hotAraM mA hiMM sIH patnIM mA hiMM sIriti pafcAdAgnIdhraM mA hiMM sI pafUnmA hiMM sIrityuttarato . yajamAnaM mA hiMM sIriti sarvatrAnuSajati 26 sruvabudhnenAktvA AhaM yajxaM dadhe nirqterupastha AtmandeveSu paridadAmi vidvAn suprajAstvaMM fataMM himA madanta iha no devA mayi farma yachata . ityAdatte 27 sahasrafqzgo vqSabho jAtavedA ghqtAhutaH stomapqSThaH suvIraH , mA mA hAsIrnAthito na tvA jahAmi gopoSaM ca no vIrapoSaM ca dhehi . mA no mahAntamuta mA no arbhakaM mA na ukSa-ntamuta mA na ukSitam , mA no vadhIH pitaraM mota mAtaraM mA naH priyAstanvo rudra rIriSaH . ityanupraharati 28 tvaM no agne sa tvaM no agne somAnaMM svaranaMM vqSabhaM carSaNInAMM vifvarUpamadAbhyaM , bqhaspatiMM vareNyaM . uduttamaMM varuNa pAfamasmat uduttamaM mumugdhi madvi pAfaM madhyamaM cqta , avAdhamAni jIvase . , iti SaDbhirabhijuhoti 29 yadyanabhiniruptAmAvAhayedyathAvAhitamAjyenopAMM fu yajeta , bhAginIM cennAvAhayedupotthAyAvAhayet 30 yadi bahiSparidhyAhutiH skande-dagnIdhaM brUyAdetAMM saMkuSya juhudhIti , sa yathAvadAnaMM saMpAdya vaSaTkqte madhye pANinA juhoti , tasmai pUrNapAtraM dadyAt 31 bhUpataye svAhA bhuvanapataye svAhA bhUtAnAM pataye svAheti bahiSparidhi skannamabhimantrayatre 32 kAlAtipattau pAthikqtyanAgate ca 33 yadi prAznirvapaNAtpaurNamAsyAmamAvAsyAyAMM vA kAlapravqttiMM sparfayedAgneyamaSTAkapAlaM pathikqtA vyaxjayet 34 utsqSTe cedbrAhmaudanike sahAgniH prayAyAdanugachetkAlaMM vAtinayetpunarbrahmaudanaM paktvA-naktAH samadhi AdadhyAt 35 1

brahmA prAyafcittAni sruveNa juhotyqkto bhreSe bhUH svAheti gArhapatye yajuSTo bhuvaH svAheti dakSiNAgnau sAmataH svaH svAhetyAhavanIye sarvato bhUrbhuvaH svaH svAhetyAhavanIya eva 1 duSTamapo'bhyavaharedatha pAtrANi parimqjyAllo haM nirlikheddArumayaM niSTapenmArtikamadbhiH sauvarNa MM! rAjatam 2 dra vyApacAre sAmAnyaMM yajxiyaM pratinidadhyAt 3 karmAntaritaM kuryAtsaMM skArAntare prAyafcittameva juhuyAt 4 dra vyAvqttau sahamantramAvartayettUSNIMM vA 5 devatAvadAnayAjyAnuvAkyAhavi-rmantrakarmaviparyAse'nAmnAtaprAyafcittAnAM cApadi tvaM no agne sa tvaM no agne ayAfcAgne'sItyetAbhirjuhuyAdyAhqtibhifcAthavA vyAhqtibhireva , homakAle'pi sarvatrAnAmnAtaprAyafcitteSu vyAhqtibhireva juhuyAt 6 akAle vAcaMM visqjya vaiSNavIM nigadya punaryachet 7 vratopetasya cedAhavanIyo'nugachetpraNIte manasA vratamupetya bhUrityupatiSTheta 8 yadi vatsA apAkqtA dhayeyurvAyavyA yavAgvA pracarya prAtardohena pracaredyadi prAtardohe'paraMM vAyavyA 9 yadi sAyaMdohamapahare-dduSyedvA prAtardohaM dvaidhaM dohayitvArdhamAtacya pracaret 10 yadi sAyaMdoha Artimi-yAdindrA ya vrIhInnirvapecchvo bhUte teSvanunirvapet 11 yadi prAtardoha aindraM puroDAfaMM yadyubhAvaindraM paxcafarAvamodanaM pacedAjyenAgniM prathamaMM yajeta 12 hIneSvArtigate vA vatsAnapAkqtya punaryajeta 13 yasya sAMnAyyaM candra mA abhyudiyAdvatsAnpratinudet 14 sAyaMdoho havirAtaxcanaM tadvrato yathAkAlaMM yajeta 15 vratamanutsahamAnasyAbhyuditeSTirnirupteSu ca vatsAnapAkqtya punaryajeta 16 yadi havIMM SyapahareyurduSyeyurvAjyena saMM sthApya punaryajeta 17 yadi havIMM Si muhyeyuH pAtr! yAMM samadhA vibhajyAnupUrveNa pracaret 18 sarvaskanne naSTe duSTe vA yathApUrvaM punaH saMM skaraNam 19 devAxjanamaganyajxa iti skannamabhimantr! yApo ninayet 20 Ajye skanne dadAtyanutpUte citramutpUyamAne prANyutpUte varam 21 duHfqtayoravadAnamAtre sufqte na prAyafcittaM , tathA kSAmayoH 22 adakSiNeneSTvorvarAMM samqddhAM dadyAt 23 yadi kapAlaM bhidyeta gAyatr! yA tvA fatAkSarayA saMdadhAmIti saMdhAnakaraiH fucidra vyaiH saMdhAyAthaitatkapAlaM dhAtA dhAtuH pituH pitAbhinno gharmo vifvAyuryato jAtaM tadapyagAtsvAhetyapsu praharedathAnyatkapAlamAhqtya sAdanAbhimarfanaprokSaNAdi kqtvA pUrvayukteSu kapAleSvapisqjet , upahitasya bhede tu tasya saMdhAnAdi pUrvavatkqtvAnyatsaMM skqtyopahitaM kapAlamupadhAnakAle yena mantreNopahitaM tenaivopadadhyAttatsthAne 24 yadi kapAlaM nafyedbrAhmaNa-vyAkhyAtaM dhAtA dhAtuH pituH pitAnaSTo dharma iti naSTAdhigatamapsu prahqtya namaste rudrA yate namo'stu parAyate namo yatra niSIdasIti cAbhimantrayeta 25 yadi prAkprayAjebhyo bahiSparidhyazgAraH skandettamabhimantrayetAdhvaryuM mA hiMM sIryajxaM mA hiMM sIriti purastAdbrahmANaM mA hiMM sIH prajAM mA hiMM sIriti dakSiNato hotAraM mA hiMM sIH patnIM mA hiMM sIriti pafcAdAgnIdhraM mA hiMM sI pafUnmA hiMM sIrityuttarato . yajamAnaM mA hiMM sIriti sarvatrAnuSajati 26 sruvabudhnenAktvA AhaM yajxaM dadhe nirqterupastha AtmandeveSu paridadAmi vidvAn suprajAstvaMM fataMM himA madanta iha no devA mayi farma yachata . ityAdatte 27 sahasrafqzgo vqSabho jAtavedA ghqtAhutaH stomapqSThaH suvIraH , mA mA hAsIrnAthito na tvA jahAmi gopoSaM ca no vIrapoSaM ca dhehi . mA no mahAntamuta mA no arbhakaM mA na ukSa-ntamuta mA na ukSitam , mA no vadhIH pitaraM mota mAtaraM mA naH priyAstanvo rudra rIriSaH . ityanupraharati 28 tvaM no agne sa tvaM no agne somAnaMM svaranaMM vqSabhaM carSaNInAMM vifvarUpamadAbhyaM , bqhaspatiMM vareNyaM . uduttamaMM varuNa pAfamasmat uduttamaM mumugdhi madvi pAfaM madhyamaM cqta , avAdhamAni jIvase . , iti SaDbhirabhijuhoti 29 yadyanabhiniruptAmAvAhayedyathAvAhitamAjyenopAMM fu yajeta , bhAginIM cennAvAhayedupotthAyAvAhayet 30 yadi bahiSparidhyAhutiH skande-dagnIdhaM brUyAdetAMM saMkuSya juhudhIti , sa yathAvadAnaMM saMpAdya vaSaTkqte madhye pANinA juhoti , tasmai pUrNapAtraM dadyAt 31 bhUpataye svAhA bhuvanapataye svAhA bhUtAnAM pataye svAheti bahiSparidhi skannamabhimantrayatre 32 kAlAtipattau pAthikqtyanAgate ca 33 yadi prAznirvapaNAtpaurNamAsyAmamAvAsyAyAMM vA kAlapravqttiMM sparfayedAgneyamaSTAkapAlaM pathikqtA vyaxjayet 34 utsqSTe cedbrAhmaudanike sahAgniH prayAyAdanugachetkAlaMM vAtinayetpunarbrahmaudanaM paktvA-naktAH samadhi AdadhyAt 35 1

ब्रह्मा प्रायश्चित्तानि स्रुवेण जुहोत्यृक्तो भ्रेषे भूः स्वाहेति गार्हपत्ये यजुष्टो भुवः स्वाहेति दक्षिणाग्नौ सामतः स्वः स्वाहेत्याहवनीये सर्वतो भूर्भुवः स्वः स्वाहेत्याहवनीय एव १ दुष्टमपोऽभ्यवहरेदथ पात्राणि परिमृज्याल्लो हं निर्लिखेद्दारुमयं निष्टपेन्मार्तिकमद्भिः सौवर्णँ राजतम् २ द्र व्यापचारे सामान्यँ यज्ञियं प्रतिनिदध्यात् ३ कर्मान्तरितं कुर्यात्सँ स्कारान्तरे प्रायश्चित्तमेव जुहुयात् ४ द्र व्यावृत्तौ सहमन्त्रमावर्तयेत्तूष्णीँ वा ५ देवतावदानयाज्यानुवाक्याहवि-र्मन्त्रकर्मविपर्यासेऽनाम्नातप्रायश्चित्तानां चापदि त्वं नो अग्ने स त्वं नो अग्ने अयाश्चाग्नेऽसीत्येताभिर्जुहुयाद्याहृतिभिश्चाथवा व्याहृतिभिरेव । होमकालेऽपि सर्वत्रानाम्नातप्रायश्चित्तेषु व्याहृतिभिरेव जुहुयात् ६ अकाले वाचँ विसृज्य वैष्णवीं निगद्य पुनर्यछेत् ७ व्रतोपेतस्य चेदाहवनीयोऽनुगछेत्प्रणीते मनसा व्रतमुपेत्य भूरित्युपतिष्ठेत ८ यदि वत्सा अपाकृता धयेयुर्वायव्या यवाग्वा प्रचर्य प्रातर्दोहेन प्रचरेद्यदि प्रातर्दोहेऽपरँ वायव्या ९ यदि सायंदोहमपहरे-द्दुष्येद्वा प्रातर्दोहं द्वैधं दोहयित्वार्धमातच्य प्रचरेत् १० यदि सायंदोह आर्तिमि-यादिन्द्र ?ाय व्रीहीन्निर्वपेच्छ्वो भूते तेष्वनुनिर्वपेत् ११ यदि प्रातर्दोह ऐन्द्रं पुरोडाशँ यद्युभावैन्द्रं पञ्चशरावमोदनं पचेदाज्येनाग्निं प्रथमँ यजेत १२ हीनेष्वार्तिगते वा वत्सानपाकृत्य पुनर्यजेत १३ यस्य सांनाय्यं चन्द्र मा अभ्युदियाद्वत्सान्प्रतिनुदेत् १४ सायंदोहो हविरातञ्चनं तद्व्रतो यथाकालँ यजेत १५ व्रतमनुत्सहमानस्याभ्युदितेष्टिर्निरुप्तेषु च वत्सानपाकृत्य पुनर्यजेत १६ यदि हवीँ ष्यपहरेयुर्दुष्येयुर्वाज्येन सँ स्थाप्य पुनर्यजेत १७ यदि हवीँ षि मुह्येयुः पा त्र्?याँ समधा विभज्यानुपूर्वेण प्रचरेत् १८ सर्वस्कन्ने नष्टे दुष्टे वा यथापूर्वं पुनः सँ स्करणम् १९ देवाञ्जनमगन्यज्ञ इति स्कन्नमभिम न्त्र्?यापो निनयेत् २० आज्ये स्कन्ने ददात्यनुत्पूते चित्रमुत्पूयमाने प्राण्युत्पूते वरम् २१ दुःशृतयोरवदानमात्रे सुशृते न प्रायश्चित्तं । तथा क्षामयोः २२ अदक्षिणेनेष्ट्वोर्वराँ समृद्धां दद्यात् २३ यदि कपालं भिद्येत गाय त्र्?या त्वा शताक्षरया संदधामीति संधानकरैः शुचिद्र व्यैः संधायाथैतत्कपालं धाता धातुः पितुः पिताभिन्नो घर्मो विश्वायुर्यतो जातं तदप्यगात्स्वाहेत्यप्सु प्रहरेदथान्यत्कपालमाहृत्य सादनाभिमर्शनप्रोक्षणादि कृत्वा पूर्वयुक्तेषु कपालेष्वपिसृजेत् । उपहितस्य भेदे तु तस्य संधानादि पूर्ववत्कृत्वान्यत्सँ स्कृत्योपहितं कपालमुपधानकाले येन मन्त्रेणोपहितं तेनैवोपदध्यात्तत्स्थाने २४ यदि कपालं नश्येद्ब्राह्मण-व्याख्यातं धाता धातुः पितुः पितानष्टो धर्म इति नष्टाधिगतमप्सु प्रहृत्य नमस्ते रुद्र ?ायते नमोऽस्तु परायते नमो यत्र निषीदसीति चाभिमन्त्रयेत २५ यदि प्राक्प्रयाजेभ्यो बहिष्परिध्यङ्गारः स्कन्देत्तमभिमन्त्रयेताध्वर्युं मा हिँ सीर्यज्ञं मा हिँ सीरिति पुरस्ताद्ब्रह्माणं मा हिँ सीः प्रजां मा हिँ सीरिति दक्षिणतो होतारं मा हिँ सीः पत्नीं मा हिँ सीरिति पश्चादाग्नीध्रं मा हिँ सी पशून्मा हिँ सीरित्युत्तरतो ॥ यजमानं मा हिँ सीरिति सर्वत्रानुषजति २६ स्रुवबुध्नेनाक्त्वा आहं यज्ञं दधे निरृतेरुपस्थ आत्मन्देवेषु परिददामि विद्वान् सुप्रजास्त्वँ शतँ हिमा मदन्त इह नो देवा मयि शर्म यछत ॥ इत्यादत्ते २७ सहस्रशृङ्गो वृषभो जातवेदा घृताहुतः स्तोमपृष्ठः सुवीरः । मा मा हासीर्नाथितो न त्वा जहामि गोपोषं च नो वीरपोषं च धेहि ॥ मा नो महान्तमुत मा नो अर्भकं मा न उक्ष-न्तमुत मा न उक्षितम् । मा नो वधीः पितरं मोत मातरं मा नः प्रियास्तन्वो रुद्र रीरिषः ॥ इत्यनुप्रहरति २८ त्वं नो अग्ने स त्वं नो अग्ने सोमानँ स्वरनँ वृषभं चर्षणीनाँ विश्वरूपमदाभ्यं । बृहस्पतिँ वरेण्यं ॥ उदुत्तमँ वरुण पाशमस्मत् उदुत्तमं मुमुग्धि मद्वि पाशं मध्यमं चृत । अवाधमानि जीवसे ॥ । इति षड्भिरभिजुहोति २९ यद्यनभिनिरुप्तामावाहयेद्यथावाहितमाज्येनोपाँ शु यजेत । भागिनीं चेन्नावाहयेदुपोत्थायावाहयेत् ३० यदि बहिष्परिध्याहुतिः स्कन्दे-दग्नीधं ब्रूयादेताँ संकुष्य जुहुधीति । स यथावदानँ संपाद्य वषट्कृते मध्ये पाणिना जुहोति । तस्मै पूर्णपात्रं दद्यात् ३१ भूपतये स्वाहा भुवनपतये स्वाहा भूतानां पतये स्वाहेति बहिष्परिधि स्कन्नमभिमन्त्रयत्रे ३२ कालातिपत्तौ पाथिकृत्यनागते च ३३ यदि प्राङ्निर्वपणात्पौर्णमास्याममावास्यायाँ वा कालप्रवृत्तिँ स्पर्शयेदाग्नेयमष्टाकपालं पथिकृता व्यञ्जयेत् ३४ उत्सृष्टे चेद्ब्राह्मौदनिके सहाग्निः प्रयायादनुगछेत्कालँ वातिनयेत्पुनर्ब्रह्मौदनं पक्त्वा-नक्ताः समधि आदध्यात् ३५ १

ब्रह्मा प्रायश्चित्तानि स्रुवेण जुहोत्यृक्तो भ्रेषे भूः स्वाहेति गार्हपत्ये यजुष्टो भुवः स्वाहेति दक्षिणाग्नौ सामतः स्वः स्वाहेत्याहवनीये सर्वतो भूर्भुवः स्वः स्वाहेत्याहवनीय एव १ दुष्टमपोऽभ्यवहरेदथ पात्राणि परिमृज्याल्लो हं निर्लिखेद्दारुमयं निष्टपेन्मार्तिकमद्भिः सौवर्ण ँ! राजतम् २ द्र व्यापचारे सामान्यँ यज्ञियं प्रतिनिदध्यात् ३ कर्मान्तरितं कुर्यात्सँ स्कारान्तरे प्रायश्चित्तमेव जुहुयात् ४ द्र व्यावृत्तौ सहमन्त्रमावर्तयेत्तूष्णीँ वा ५ देवतावदानयाज्यानुवाक्याहवि-र्मन्त्रकर्मविपर्यासेऽनाम्नातप्रायश्चित्तानां चापदि त्वं नो अग्ने स त्वं नो अग्ने अयाश्चाग्नेऽसीत्येताभिर्जुहुयाद्याहृतिभिश्चाथवा व्याहृतिभिरेव । होमकालेऽपि सर्वत्रानाम्नातप्रायश्चित्तेषु व्याहृतिभिरेव जुहुयात् ६ अकाले वाचँ विसृज्य वैष्णवीं निगद्य पुनर्यछेत् ७ व्रतोपेतस्य चेदाहवनीयोऽनुगछेत्प्रणीते मनसा व्रतमुपेत्य भूरित्युपतिष्ठेत ८ यदि वत्सा अपाकृता धयेयुर्वायव्या यवाग्वा प्रचर्य प्रातर्दोहेन प्रचरेद्यदि प्रातर्दोहेऽपरँ वायव्या ९ यदि सायंदोहमपहरे-द्दुष्येद्वा प्रातर्दोहं द्वैधं दोहयित्वार्धमातच्य प्रचरेत् १० यदि सायंदोह आर्तिमि-यादिन्द्रा य व्रीहीन्निर्वपेच्छ्वो भूते तेष्वनुनिर्वपेत् ११ यदि प्रातर्दोह ऐन्द्रं पुरोडाशँ यद्युभावैन्द्रं पञ्चशरावमोदनं पचेदाज्येनाग्निं प्रथमँ यजेत १२ हीनेष्वार्तिगते वा वत्सानपाकृत्य पुनर्यजेत १३ यस्य सांनाय्यं चन्द्र मा अभ्युदियाद्वत्सान्प्रतिनुदेत् १४ सायंदोहो हविरातञ्चनं तद्व्रतो यथाकालँ यजेत १५ व्रतमनुत्सहमानस्याभ्युदितेष्टिर्निरुप्तेषु च वत्सानपाकृत्य पुनर्यजेत १६ यदि हवीँ ष्यपहरेयुर्दुष्येयुर्वाज्येन सँ स्थाप्य पुनर्यजेत १७ यदि हवीँ षि मुह्येयुः पात्र्! याँ समधा विभज्यानुपूर्वेण प्रचरेत् १८ सर्वस्कन्ने नष्टे दुष्टे वा यथापूर्वं पुनः सँ स्करणम् १९ देवाञ्जनमगन्यज्ञ इति स्कन्नमभिमन्त्र्! यापो निनयेत् २० आज्ये स्कन्ने ददात्यनुत्पूते चित्रमुत्पूयमाने प्राण्युत्पूते वरम् २१ दुःशृतयोरवदानमात्रे सुशृते न प्रायश्चित्तं । तथा क्षामयोः २२ अदक्षिणेनेष्ट्वोर्वराँ समृद्धां दद्यात् २३ यदि कपालं भिद्येत गायत्र्! या त्वा शताक्षरया संदधामीति संधानकरैः शुचिद्र व्यैः संधायाथैतत्कपालं धाता धातुः पितुः पिताभिन्नो घर्मो विश्वायुर्यतो जातं तदप्यगात्स्वाहेत्यप्सु प्रहरेदथान्यत्कपालमाहृत्य सादनाभिमर्शनप्रोक्षणादि कृत्वा पूर्वयुक्तेषु कपालेष्वपिसृजेत् । उपहितस्य भेदे तु तस्य संधानादि पूर्ववत्कृत्वान्यत्सँ स्कृत्योपहितं कपालमुपधानकाले येन मन्त्रेणोपहितं तेनैवोपदध्यात्तत्स्थाने २४ यदि कपालं नश्येद्ब्राह्मण-व्याख्यातं धाता धातुः पितुः पितानष्टो धर्म इति नष्टाधिगतमप्सु प्रहृत्य नमस्ते रुद्रा यते नमोऽस्तु परायते नमो यत्र निषीदसीति चाभिमन्त्रयेत २५ यदि प्राक्प्रयाजेभ्यो बहिष्परिध्यङ्गारः स्कन्देत्तमभिमन्त्रयेताध्वर्युं मा हिँ सीर्यज्ञं मा हिँ सीरिति पुरस्ताद्ब्रह्माणं मा हिँ सीः प्रजां मा हिँ सीरिति दक्षिणतो होतारं मा हिँ सीः पत्नीं मा हिँ सीरिति पश्चादाग्नीध्रं मा हिँ सी पशून्मा हिँ सीरित्युत्तरतो ॥ यजमानं मा हिँ सीरिति सर्वत्रानुषजति २६ स्रुवबुध्नेनाक्त्वा आहं यज्ञं दधे निरृतेरुपस्थ आत्मन्देवेषु परिददामि विद्वान् सुप्रजास्त्वँ शतँ हिमा मदन्त इह नो देवा मयि शर्म यछत ॥ इत्यादत्ते २७ सहस्रशृङ्गो वृषभो जातवेदा घृताहुतः स्तोमपृष्ठः सुवीरः । मा मा हासीर्नाथितो न त्वा जहामि गोपोषं च नो वीरपोषं च धेहि ॥ मा नो महान्तमुत मा नो अर्भकं मा न उक्ष-न्तमुत मा न उक्षितम् । मा नो वधीः पितरं मोत मातरं मा नः प्रियास्तन्वो रुद्र रीरिषः ॥ इत्यनुप्रहरति २८ त्वं नो अग्ने स त्वं नो अग्ने सोमानँ स्वरनँ वृषभं चर्षणीनाँ विश्वरूपमदाभ्यं । बृहस्पतिँ वरेण्यं ॥ उदुत्तमँ वरुण पाशमस्मत् उदुत्तमं मुमुग्धि मद्वि पाशं मध्यमं चृत । अवाधमानि जीवसे ॥ । इति षड्भिरभिजुहोति २९ यद्यनभिनिरुप्तामावाहयेद्यथावाहितमाज्येनोपाँ शु यजेत । भागिनीं चेन्नावाहयेदुपोत्थायावाहयेत् ३० यदि बहिष्परिध्याहुतिः स्कन्दे-दग्नीधं ब्रूयादेताँ संकुष्य जुहुधीति । स यथावदानँ संपाद्य वषट्कृते मध्ये पाणिना जुहोति । तस्मै पूर्णपात्रं दद्यात् ३१ भूपतये स्वाहा भुवनपतये स्वाहा भूतानां पतये स्वाहेति बहिष्परिधि स्कन्नमभिमन्त्रयत्रे ३२ कालातिपत्तौ पाथिकृत्यनागते च ३३ यदि प्राङ्निर्वपणात्पौर्णमास्याममावास्यायाँ वा कालप्रवृत्तिँ स्पर्शयेदाग्नेयमष्टाकपालं पथिकृता व्यञ्जयेत् ३४ उत्सृष्टे चेद्ब्राह्मौदनिके सहाग्निः प्रयायादनुगछेत्कालँ वातिनयेत्पुनर्ब्रह्मौदनं पक्त्वा-नक्ताः समधि आदध्यात् ३५ १


278

aɦho];y cedupsO·; inWIdet( ySm;ºIt; inWIdÉs tto no a.y' ÕÉ/ pxUnSm;kù m; ih\ sInRmo ¨{ ;y mI!ŸWe Ð ”TyÉ.mN]yte ¬dSq;¶¼Vyid-itr;yuyRDpt;v/;t( ”N{ ;y Õyuidy;Ãä;:y;t' p[,yn' ) ctugORhItm;Jymg[to hreduW;" kƒtun; juWt;\ Sv;heit purSt;Tp[Ty„Ÿ% a;Jy' juóy;dups;´; tÉmtor;sIt; hom;t( 15 ySyo.; anugt; ”it Vy;:y;tm( 16 2

agnihotrAya cedupasqSTA niSIdet yasmAdbhItA niSIdasi tato no abhayaM kqdhi pafUnasmAkaM mA hiMM sIrnamo rudra ?Aya mIDhuSe . ityabhimantrayate udasthAddevyadi-tirAyuryajxapatAvadhAt indra ?Aya kqNvatI bhAgaM mitrAya varuNAya ca . ityutthApyodapAtramUdhasi mukhe copagqhNIyAdyasyAnnaM nAdyAttasmai tAM dadyAt 1 agnihotraM cetprAgadhifrayaNAtskandetsamudraMM vaH prahiNomItyapa upaninIya yadadya dugdhaM pqthivImabhakta yadoSadhIratyasqpadyadApaH payaH pqthivyAM paya oSadhISu payo aghnyAsu payo vatseSu payo gqheSu payo'stu tannaH . ityabhimantrayate 2 yadi duhyamAnAvabhindyAdanyAmAryakqtIM prakSAlya punardohayet 3 yadyadhifritaMM skande-diti vyAkhyAtaMM . vAruNIM nigadya vAruNyAjyaM juhuyAt 4 yadi prAcInaM hriyamANaMM skandetprajApatervifvabhqti tanvAMM hutamasi svAhetyabhimqfecchvA-valIDhavacca ninayet 5 yadyadhifritaMM firafirAyatsyAtsamoSAmumiti brUyAdyaM dviSyAt 6 viSyaNNaM madhyamaparNena dyAvApqthivyayarcAntaHparidhyavanayetkI TAvapannaM prAjApatyarcA valmIkavapAyAmavanIya bhUrityupatiSTheta , viSyaNNaMM vA valmIkavapAyAM kITAvapannamantaHparidhi 7 avavqSTe mitro janAnyAtayati bruvANo mitro dAdhAra pqthivImuta dyAm mitraH kqSTIranimiSAbhicaSTe mitrAya havyaM ghqtavajjuhota . iti pUrvAmAhutiM juhuyAdanyAM dugdhvAtha punaragnihotraM juhuyAt 8 yadi pUrvasyAMM hutAyAmAhavanIyo'nugachedagnirdArau dArAvagniriti hiraNyaM nidhAyottarAM juhuyAdanyAM dugdhvAtha punaragnihotraM juhuyAt 9 yadi pUrvasyAMM hutAyAMM skandet yatra vettha vanaspate devAnAM guhyA nAmAni , tatra havyAni gAmaya . iti samidhamAdhAyottarAM juhuyAdanyAM dugdhvAtha punaragnihotraM juhuyAt 10 yadi rudra ?H pafUnabhimanyeta dvayorgavoH sthAlyA dohanena ca dohayitvA samAnIya sajUrjAtaveda iti pUrvAmAhutiM juhuyAdanyAM dugdhvAtha punaragnihotraM juhuyAt 11 yadi saptAhamatifamAyetAgne duHfIrtatana iti purastAjjuhuyAdanyAM dugdhvAtha punaragnihotram juhuyAdyadi tadatifamAyeta dvAdafa rAtrIH sAyaMM sAyamAjyaM juhuyAt 12 yadi rudra ?H prajA abhifamayetottarapUrvasyAM difi fatarudri yaM japaMM fcazkramyeta 13 yasyAgnimanuddhqtaMM sUryo'bhinimrocedunnIte'gnihotre brAhmaNo bahuviduddhareddhiraNyaM baddhvA darbheNAgrato haretpafcAdagnihotreNAnviyAdvaro dakSiNA 14 anuddhqtaM cedabhyudiyAdvyAkhyAtaM praNayanaM , caturgqhItamAjyamagrato hareduSAH ketunA juSatAMM svAheti purastAtpratyazmukha AjyaM juhuyAdupasAdyA tamitorAsItA homAt 15 yasyobhA anugatA iti vyAkhyAtam 16 2

agnihotrAya cedupasqSTA niSIdet yasmAdbhItA niSIdasi tato no abhayaM kqdhi pafUnasmAkaM mA hiMM sIrnamo rudrA ya mIDhuSe . ityabhimantrayate udasthAddevyadi-tirAyuryajxapatAvadhAt indrA ya kqNvatI bhAgaM mitrAya varuNAya ca . ityutthApyodapAtramUdhasi mukhe copagqhNIyAdyasyAnnaM nAdyAttasmai tAM dadyAt 1 agnihotraM cetprAgadhifrayaNAtskandetsamudra MM! vaH prahiNomItyapa upaninIya yadadya dugdhaM pqthivImabhakta yadoSadhIratyasqpadyadApaH payaH pqthivyAM paya oSadhISu payo aghnyAsu payo vatseSu payo gqheSu payo'stu tannaH . ityabhimantrayate 2 yadi duhyamAnAvabhindyAdanyAmAryakqtIM prakSAlya punardohayet 3 yadyadhifritaMM skande-diti vyAkhyAtaMM . vAruNIM nigadya vAruNyAjyaM juhuyAt 4 yadi prAcInaM hriyamANaMM skandetprajApatervifvabhqti tanvAMM hutamasi svAhetyabhimqfecchvA-valIDhavacca ninayet 5 yadyadhifritaMM firafirAyatsyAtsamoSAmumiti brUyAdyaM dviSyAt 6 viSyaNNaM madhyamaparNena dyAvApqthivyayarcAntaHparidhyavanayetkI TAvapannaM prAjApatyarcA valmIkavapAyAmavanIya bhUrityupatiSTheta , viSyaNNaMM vA valmIkavapAyAM kITAvapannamantaHparidhi 7 avavqSTe mitro janAnyAtayati bruvANo mitro dAdhAra pqthivImuta dyAm mitraH kqSTIranimiSAbhicaSTe mitrAya havyaM ghqtavajjuhota . iti pUrvAmAhutiM juhuyAdanyAM dugdhvAtha punaragnihotraM juhuyAt 8 yadi pUrvasyAMM hutAyAmAhavanIyo'nugachedagnirdArau dArAvagniriti hiraNyaM nidhAyottarAM juhuyAdanyAM dugdhvAtha punaragnihotraM juhuyAt 9 yadi pUrvasyAMM hutAyAMM skandet yatra vettha vanaspate devAnAM guhyA nAmAni , tatra havyAni gAmaya . iti samidhamAdhAyottarAM juhuyAdanyAM dugdhvAtha punaragnihotraM juhuyAt 10 yadi rudra H! pafUnabhimanyeta dvayorgavoH sthAlyA dohanena ca dohayitvA samAnIya sajUrjAtaveda iti pUrvAmAhutiM juhuyAdanyAM dugdhvAtha punaragnihotraM juhuyAt 11 yadi saptAhamatifamAyetAgne duHfIrtatana iti purastAjjuhuyAdanyAM dugdhvAtha punaragnihotram juhuyAdyadi tadatifamAyeta dvAdafa rAtrIH sAyaMM sAyamAjyaM juhuyAt 12 yadi rudra H! prajA abhifamayetottarapUrvasyAM difi fatarudri yaM japaMM fcazkramyeta 13 yasyAgnimanuddhqtaMM sUryo'bhinimrocedunnIte'gnihotre brAhmaNo bahuviduddhareddhiraNyaM baddhvA darbheNAgrato haretpafcAdagnihotreNAnviyAdvaro dakSiNA 14 anuddhqtaM cedabhyudiyAdvyAkhyAtaM praNayanaM , caturgqhItamAjyamagrato hareduSAH ketunA juSatAMM svAheti purastAtpratyazmukha AjyaM juhuyAdupasAdyA tamitorAsItA homAt 15 yasyobhA anugatA iti vyAkhyAtam 16 2

अग्निहोत्राय चेदुपसृष्टा निषीदेत् यस्माद्भीता निषीदसि ततो नो अभयं कृधि पशूनस्माकं मा हिँ सीर्नमो रुद्र ?ाय मीढुषे ॥ इत्यभिमन्त्रयते उदस्थाद्देव्यदि-तिरायुर्यज्ञपतावधात् इन्द्र ?ाय कृण्वती भागं मित्राय वरुणाय च ॥ इत्युत्थाप्योदपात्रमूधसि मुखे चोपगृह्णीयाद्यस्यान्नं नाद्यात्तस्मै तां दद्यात् १ अग्निहोत्रं चेत्प्रागधिश्रयणात्स्कन्देत्समुद्रँ वः प्रहिणोमीत्यप उपनिनीय यदद्य दुग्धं पृथिवीमभक्त यदोषधीरत्यसृपद्यदापः पयः पृथिव्यां पय ओषधीषु पयो अघ्न्यासु पयो वत्सेषु पयो गृहेषु पयोऽस्तु तन्नः ॥ इत्यभिमन्त्रयते २ यदि दुह्यमानावभिन्द्यादन्यामार्यकृतीं प्रक्षाल्य पुनर्दोहयेत् ३ यद्यधिश्रितँ स्कन्दे-दिति व्याख्यातँ ॥ वारुणीं निगद्य वारुण्याज्यं जुहुयात् ४ यदि प्राचीनं ह्रियमाणँ स्कन्देत्प्रजापतेर्विश्वभृति तन्वाँ हुतमसि स्वाहेत्यभिमृशेच्छ्वा-वलीढवच्च निनयेत् ५ यद्यधिश्रितँ शिरशिरायत्स्यात्समोषामुमिति ब्रूयाद्यं द्विष्यात् ६ विष्यण्णं मध्यमपर्णेन द्यावापृथिव्ययर्चान्तःपरिध्यवनयेत्की टावपन्नं प्राजापत्यर्चा वल्मीकवपायामवनीय भूरित्युपतिष्ठेत । विष्यण्णँ वा वल्मीकवपायां कीटावपन्नमन्तःपरिधि ७ अववृष्टे मित्रो जनान्यातयति ब्रुवाणो मित्रो दाधार पृथिवीमुत द्याम् मित्रः कृष्टीरनिमिषाभिचष्टे मित्राय हव्यं घृतवज्जुहोत ॥ इति पूर्वामाहुतिं जुहुयादन्यां दुग्ध्वाथ पुनरग्निहोत्रं जुहुयात् ८ यदि पूर्वस्याँ हुतायामाहवनीयोऽनुगछेदग्निर्दारौ दारावग्निरिति हिरण्यं निधायोत्तरां जुहुयादन्यां दुग्ध्वाथ पुनरग्निहोत्रं जुहुयात् ९ यदि पूर्वस्याँ हुतायाँ स्कन्देत् यत्र वेत्थ वनस्पते देवानां गुह्या नामानि । तत्र हव्यानि गामय ॥ इति समिधमाधायोत्तरां जुहुयादन्यां दुग्ध्वाथ पुनरग्निहोत्रं जुहुयात् १० यदि रुद्र ?ः पशूनभिमन्येत द्वयोर्गवोः स्थाल्या दोहनेन च दोहयित्वा समानीय सजूर्जातवेद इति पूर्वामाहुतिं जुहुयादन्यां दुग्ध्वाथ पुनरग्निहोत्रं जुहुयात् ११ यदि सप्ताहमतिशमायेताग्ने दुःशीर्ततन इति पुरस्ताज्जुहुयादन्यां दुग्ध्वाथ पुनरग्निहोत्रम् जुहुयाद्यदि तदतिशमायेत द्वादश रात्रीः सायँ सायमाज्यं जुहुयात् १२ यदि रुद्र ?ः प्रजा अभिशमयेतोत्तरपूर्वस्यां दिशि शतरुद्रि यं जपँ श्चङ्क्रम्येत १३ यस्याग्निमनुद्धृतँ सूर्योऽभिनिम्रोचेदुन्नीतेऽग्निहोत्रे ब्राह्मणो बहुविदुद्धरेद्धिरण्यं बद्ध्वा दर्भेणाग्रतो हरेत्पश्चादग्निहोत्रेणान्वियाद्वरो दक्षिणा १४ अनुद्धृतं चेदभ्युदियाद्व्याख्यातं प्रणयनं । चतुर्गृहीतमाज्यमग्रतो हरेदुषाः केतुना जुषताँ स्वाहेति पुरस्तात्प्रत्यङ्मुख आज्यं जुहुयादुपसाद्या तमितोरासीता होमात् १५ यस्योभा अनुगता इति व्याख्यातम् १६ २

अग्निहोत्राय चेदुपसृष्टा निषीदेत् यस्माद्भीता निषीदसि ततो नो अभयं कृधि पशूनस्माकं मा हिँ सीर्नमो रुद्रा य मीढुषे ॥ इत्यभिमन्त्रयते उदस्थाद्देव्यदि-तिरायुर्यज्ञपतावधात् इन्द्रा य कृण्वती भागं मित्राय वरुणाय च ॥ इत्युत्थाप्योदपात्रमूधसि मुखे चोपगृह्णीयाद्यस्यान्नं नाद्यात्तस्मै तां दद्यात् १ अग्निहोत्रं चेत्प्रागधिश्रयणात्स्कन्देत्समुद्र ँ! वः प्रहिणोमीत्यप उपनिनीय यदद्य दुग्धं पृथिवीमभक्त यदोषधीरत्यसृपद्यदापः पयः पृथिव्यां पय ओषधीषु पयो अघ्न्यासु पयो वत्सेषु पयो गृहेषु पयोऽस्तु तन्नः ॥ इत्यभिमन्त्रयते २ यदि दुह्यमानावभिन्द्यादन्यामार्यकृतीं प्रक्षाल्य पुनर्दोहयेत् ३ यद्यधिश्रितँ स्कन्दे-दिति व्याख्यातँ ॥ वारुणीं निगद्य वारुण्याज्यं जुहुयात् ४ यदि प्राचीनं ह्रियमाणँ स्कन्देत्प्रजापतेर्विश्वभृति तन्वाँ हुतमसि स्वाहेत्यभिमृशेच्छ्वा-वलीढवच्च निनयेत् ५ यद्यधिश्रितँ शिरशिरायत्स्यात्समोषामुमिति ब्रूयाद्यं द्विष्यात् ६ विष्यण्णं मध्यमपर्णेन द्यावापृथिव्ययर्चान्तःपरिध्यवनयेत्की टावपन्नं प्राजापत्यर्चा वल्मीकवपायामवनीय भूरित्युपतिष्ठेत । विष्यण्णँ वा वल्मीकवपायां कीटावपन्नमन्तःपरिधि ७ अववृष्टे मित्रो जनान्यातयति ब्रुवाणो मित्रो दाधार पृथिवीमुत द्याम् मित्रः कृष्टीरनिमिषाभिचष्टे मित्राय हव्यं घृतवज्जुहोत ॥ इति पूर्वामाहुतिं जुहुयादन्यां दुग्ध्वाथ पुनरग्निहोत्रं जुहुयात् ८ यदि पूर्वस्याँ हुतायामाहवनीयोऽनुगछेदग्निर्दारौ दारावग्निरिति हिरण्यं निधायोत्तरां जुहुयादन्यां दुग्ध्वाथ पुनरग्निहोत्रं जुहुयात् ९ यदि पूर्वस्याँ हुतायाँ स्कन्देत् यत्र वेत्थ वनस्पते देवानां गुह्या नामानि । तत्र हव्यानि गामय ॥ इति समिधमाधायोत्तरां जुहुयादन्यां दुग्ध्वाथ पुनरग्निहोत्रं जुहुयात् १० यदि रुद्र ः! पशूनभिमन्येत द्वयोर्गवोः स्थाल्या दोहनेन च दोहयित्वा समानीय सजूर्जातवेद इति पूर्वामाहुतिं जुहुयादन्यां दुग्ध्वाथ पुनरग्निहोत्रं जुहुयात् ११ यदि सप्ताहमतिशमायेताग्ने दुःशीर्ततन इति पुरस्ताज्जुहुयादन्यां दुग्ध्वाथ पुनरग्निहोत्रम् जुहुयाद्यदि तदतिशमायेत द्वादश रात्रीः सायँ सायमाज्यं जुहुयात् १२ यदि रुद्र ः! प्रजा अभिशमयेतोत्तरपूर्वस्यां दिशि शतरुद्रि यं जपँ श्चङ्क्रम्येत १३ यस्याग्निमनुद्धृतँ सूर्योऽभिनिम्रोचेदुन्नीतेऽग्निहोत्रे ब्राह्मणो बहुविदुद्धरेद्धिरण्यं बद्ध्वा दर्भेणाग्रतो हरेत्पश्चादग्निहोत्रेणान्वियाद्वरो दक्षिणा १४ अनुद्धृतं चेदभ्युदियाद्व्याख्यातं प्रणयनं । चतुर्गृहीतमाज्यमग्रतो हरेदुषाः केतुना जुषताँ स्वाहेति पुरस्तात्प्रत्यङ्मुख आज्यं जुहुयादुपसाद्या तमितोरासीता होमात् १५ यस्योभा अनुगता इति व्याख्यातम् १६ २


281

ySy;óteŒÉ¦ho]e pUvoRŒÉ¦rnugz¹dɦn; c sh;ɦho]e, co¶^veidt Ev p[qm' jD ”TyuõÈtmÉ.mN]yt Ð ”We r;ye rmSveTy;/;Sym;ne sm[;@sITy;-d/;it Ð s;rSvt* TvoTs* p[;vt;ÉmTy;iht\ ) óteŒ¦ye Jyoit-ãmteŒ·;kp;l' invRpeÃ;¨,\ yvmy' c¨m( 1 ySy;óteŒÉ¦ho]eŒproŒÉ¦r-nugz¹dnugmYy pUvRmprSm;NmÉqTv; p[,ye´id Tvret tt Ev p[;muõÈTy d²=,;ɦmNv;nIy s;y'p[;tjuRóy;Czªvo.UteŒÉ¦\ sm;roPy mÉqTv;¦ye tpSvte jnÃte p;ÔvteŒ·;kp;l' invRpet( 2 sv;RnugmeWu c yo aɦ' devvItye hivãm' a;ivv;sit ) tSmw p;vk mO@y Ð ”Tyety; s´" pU,;Róit' juóy;t( 3 ySy;¦; aɦm>yuõreyu.Rvt' n" smns;ivTyÉ.m-N} y;¦ye ŒÉ¦mteŒ·;kp;l' invRpet( 4 s;ymɦho]Sy ceTk;loŒitp´et doW; vStonRm" Sv;heit pUvRSy;m;ót;vNttoŒnuWjet( 5 p[;trɦho]' ced>yuidy;dNvɦ¨Ws;mg[mKxidTyu¥ItmÉ.mN]yte 6 a;hvnIy\ yj-m;n ”hwv =eMy EÉ/ m; p[h;sI" ) m;mmuÉmit n;m gOð;Ty;muãy;y,Émit go]' 7 p[;tvRStonRm" Sv;heit pUvRSy;m;ót;vNttoŒnuWjet( 8 üte mw]' c¨ù invRpeTs*yRmekkp;lm( 9 aip veN/;n* d'ptI v;Gyt;vnXnNt* sv;Rðmup;sIy;t;' 10 ÃyogRvo" s;ymɦho]' juóy;t( 11 Xvo .UteŒ¦ye v[tptyeŒ·;kp;l' invRpet( 12 3

yasyAhute'gnihotre pUrvo'gniranugachedagninA ca sahAgnihotreNa coddravedita eva prathamaM jajxa ityuddhqtamabhimantrayata . iSe rAye ramasvetyAdhAsyamAne samrADasItyA-dadhAti . sArasvatau tvotsau prAvatAmityAhitaMM , hute'gnaye jyoti-Smate'STAkapAlaM nirvapedvAruNaMM yavamayaM carum 1 yasyAhute'gnihotre'paro'gnira-nugachedanugamayya pUrvamaparasmAnmathitvA praNayedyadi tvareta tata eva prAxcamuddhqtya dakSiNAgnimanvAnIya sAyaMprAtarjuhuyAcchvobhUte'gniMM samAropya mathitvAgnaye tapasvate janadvate pAkkavate'STAkapAlaM nirvapet 2 sarvAnugameSu ca yo agniM devavItaye haviSmaM AvivAsati , tasmai pAvaka mqDaya . ityetayA sadyaH pUrNAhutiM juhuyAt 3 yasyAgnA agnimabhyuddhareyurbhavataM naH samanasAvityabhima- ntr?yAgnaye 'gnimate'STAkapAlaM nirvapet 4 sAyamagnihotrasya cetkAlo'tipadyeta doSA vastornamaH svAheti pUrvasyAmAhutAvantato'nuSajet 5 prAtaragnihotraM cedabhyudiyAdanvagniruSasAmagramakfadityunnItamabhimantrayate 6 AhavanIyaMM yaja-mAna ihaiva kSemya edhi mA prahAsIH , mAmamumiti nAma gqhNAtyAmuSyAyaNamiti gotraM 7 prAtarvastornamaH svAheti pUrvasyAmAhutAvantato'nuSajet 8 hute maitraM caruM nirvapetsauryamekakapAlam 9 api vendhAnau daMpatI vAgyatAvanafnantau sarvAhNamupAsIyAtAM 10 dvayorgavoH sAyamagnihotraM juhuyAt 11 fvo bhUte'gnaye vratapataye'STAkapAlaM nirvapet 12 3

yasyAhute'gnihotre pUrvo'gniranugachedagninA ca sahAgnihotreNa coddravedita eva prathamaM jajxa ityuddhqtamabhimantrayata . iSe rAye ramasvetyAdhAsyamAne samrADasItyA-dadhAti . sArasvatau tvotsau prAvatAmityAhitaMM , hute'gnaye jyoti-Smate'STAkapAlaM nirvapedvAruNaMM yavamayaM carum 1 yasyAhute'gnihotre'paro'gnira-nugachedanugamayya pUrvamaparasmAnmathitvA praNayedyadi tvareta tata eva prAxcamuddhqtya dakSiNAgnimanvAnIya sAyaMprAtarjuhuyAcchvobhUte'gniMM samAropya mathitvAgnaye tapasvate janadvate pAkkavate'STAkapAlaM nirvapet 2 sarvAnugameSu ca yo agniM devavItaye haviSmaM AvivAsati , tasmai pAvaka mqDaya . ityetayA sadyaH pUrNAhutiM juhuyAt 3 yasyAgnA agnimabhyuddhareyurbhavataM naH samanasAvityabhima-ntr! yAgnaye 'gnimate'STAkapAlaM nirvapet 4 sAyamagnihotrasya cetkAlo'tipadyeta doSA vastornamaH svAheti pUrvasyAmAhutAvantato'nuSajet 5 prAtaragnihotraM cedabhyudiyAdanvagniruSasAmagramakfadityunnItamabhimantrayate 6 AhavanIyaMM yaja-mAna ihaiva kSemya edhi mA prahAsIH , mAmamumiti nAma gqhNAtyAmuSyAyaNamiti gotraM 7 prAtarvastornamaH svAheti pUrvasyAmAhutAvantato'nuSajet 8 hute maitraM caruM nirvapetsauryamekakapAlam 9 api vendhAnau daMpatI vAgyatAvanafnantau sarvAhNamupAsIyAtAM 10 dvayorgavoH sAyamagnihotraM juhuyAt 11 fvo bhUte'gnaye vratapataye'STAkapAlaM nirvapet 12 3

यस्याहुतेऽग्निहोत्रे पूर्वोऽग्निरनुगछेदग्निना च सहाग्निहोत्रेण चोद्द्रवेदित एव प्रथमं जज्ञ इत्युद्धृतमभिमन्त्रयत ॥ इषे राये रमस्वेत्याधास्यमाने सम्राडसीत्या-दधाति ॥ सारस्वतौ त्वोत्सौ प्रावतामित्याहितँ । हुतेऽग्नये ज्योति-ष्मतेऽष्टाकपालं निर्वपेद्वारुणँ यवमयं चरुम् १ यस्याहुतेऽग्निहोत्रेऽपरोऽग्निर-नुगछेदनुगमय्य पूर्वमपरस्मान्मथित्वा प्रणयेद्यदि त्वरेत तत एव प्राञ्चमुद्धृत्य दक्षिणाग्निमन्वानीय सायंप्रातर्जुहुयाच्छ्वोभूतेऽग्निँ समारोप्य मथित्वाग्नये तपस्वते जनद्वते पाक्कवतेऽष्टाकपालं निर्वपेत् २ सर्वानुगमेषु च यो अग्निं देववीतये हविष्मं आविवासति । तस्मै पावक मृडय ॥ इत्येतया सद्यः पूर्णाहुतिं जुहुयात् ३ यस्याग्ना अग्निमभ्युद्धरेयुर्भवतं नः समनसावित्यभिम- न्त्र्?याग्नये ऽग्निमतेऽष्टाकपालं निर्वपेत् ४ सायमग्निहोत्रस्य चेत्कालोऽतिपद्येत दोषा वस्तोर्नमः स्वाहेति पूर्वस्यामाहुतावन्ततोऽनुषजेत् ५ प्रातरग्निहोत्रं चेदभ्युदियादन्वग्निरुषसामग्रमक्शदित्युन्नीतमभिमन्त्रयते ६ आहवनीयँ यज-मान इहैव क्षेम्य एधि मा प्रहासीः । माममुमिति नाम गृह्णात्यामुष्यायणमिति गोत्रं ७ प्रातर्वस्तोर्नमः स्वाहेति पूर्वस्यामाहुतावन्ततोऽनुषजेत् ८ हुते मैत्रं चरुं निर्वपेत्सौर्यमेककपालम् ९ अपि वेन्धानौ दंपती वाग्यतावनश्नन्तौ सर्वाह्णमुपासीयातां १० द्वयोर्गवोः सायमग्निहोत्रं जुहुयात् ११ श्वो भूतेऽग्नये व्रतपतयेऽष्टाकपालं निर्वपेत् १२ ३

यस्याहुतेऽग्निहोत्रे पूर्वोऽग्निरनुगछेदग्निना च सहाग्निहोत्रेण चोद्द्रवेदित एव प्रथमं जज्ञ इत्युद्धृतमभिमन्त्रयत ॥ इषे राये रमस्वेत्याधास्यमाने सम्राडसीत्या-दधाति ॥ सारस्वतौ त्वोत्सौ प्रावतामित्याहितँ । हुतेऽग्नये ज्योति-ष्मतेऽष्टाकपालं निर्वपेद्वारुणँ यवमयं चरुम् १ यस्याहुतेऽग्निहोत्रेऽपरोऽग्निर-नुगछेदनुगमय्य पूर्वमपरस्मान्मथित्वा प्रणयेद्यदि त्वरेत तत एव प्राञ्चमुद्धृत्य दक्षिणाग्निमन्वानीय सायंप्रातर्जुहुयाच्छ्वोभूतेऽग्निँ समारोप्य मथित्वाग्नये तपस्वते जनद्वते पाक्कवतेऽष्टाकपालं निर्वपेत् २ सर्वानुगमेषु च यो अग्निं देववीतये हविष्मं आविवासति । तस्मै पावक मृडय ॥ इत्येतया सद्यः पूर्णाहुतिं जुहुयात् ३ यस्याग्ना अग्निमभ्युद्धरेयुर्भवतं नः समनसावित्यभिम-न्त्र्! याग्नये ऽग्निमतेऽष्टाकपालं निर्वपेत् ४ सायमग्निहोत्रस्य चेत्कालोऽतिपद्येत दोषा वस्तोर्नमः स्वाहेति पूर्वस्यामाहुतावन्ततोऽनुषजेत् ५ प्रातरग्निहोत्रं चेदभ्युदियादन्वग्निरुषसामग्रमक्शदित्युन्नीतमभिमन्त्रयते ६ आहवनीयँ यज-मान इहैव क्षेम्य एधि मा प्रहासीः । माममुमिति नाम गृह्णात्यामुष्यायणमिति गोत्रं ७ प्रातर्वस्तोर्नमः स्वाहेति पूर्वस्यामाहुतावन्ततोऽनुषजेत् ८ हुते मैत्रं चरुं निर्वपेत्सौर्यमेककपालम् ९ अपि वेन्धानौ दंपती वाग्यतावनश्नन्तौ सर्वाह्णमुपासीयातां १० द्वयोर्गवोः सायमग्निहोत्रं जुहुयात् ११ श्वो भूतेऽग्नये व्रतपतयेऽष्टाकपालं निर्वपेत् १२ ३


284

y´v;RKxMy;p[;s;dɦrp=;yet( ”d' t Ekù pr è t Ekù tOtIyen JyoitW; s\ ivxSv ”it svR \ s'.OTy;hrit ) s\ vexnStNve c;¨reÉ/ ip[yo dev;n;' prme jin]e Ð ”it invpit 1 yid prStrÉmtr;vNv;nIy s;y'p[;tjuRó-y;Czªvo .UteŒ¦ye pÉqÕteŒ·;kp;l' invRpeTpqoŒ²Ntk;ŠihRrn@±v;\ ’ d²=,; 2 yoŒNy;ɦWu yjet ySy v;NyeŒÉ¦Wu yjerNsoŒ¦ye vw;nr;y Ã;dxkp;l' invRpet( 3 ySy;¦y" s\ sOJyerâNmqoŒNywveRi·s'inp;te vwivcI pUv;R 4 a¦ye xucy ”it Vy;:y;tm( 5 ySy;iht;¦eárit Vy;:y;tm( 6 ySy;ɦrnugz¹idit Vy;:y;tm( 7 ySy;j§mvÉz´et;Ntárt;Nhom;-NóTv;¦ye tNtumteŒ·;kp;l' invRpedip v; pU,;Róit\ óTv; n;i{ yet hom;Ns;y\ homen p[itp´et 8 ySy;É/ÉÅteŒÉ¦ho]e hiviW v; in¨¢e some v; p[tteŒno rqoŒ" pu¨W" ; Õã," xkÚinrNyÃ; sævmNtr; ivy;-y;T]yâS]\ xÿNtv ”Ty;hvnIye óTv; g;mNv;vOTy;vtRytId\ ivã,uivRc-£m ”it pd\ yopyTypo ŒNvitiWedip v; g;hRpTy;ºSm;d;y vwã,-Vyc;RhvnIy;Tpdmnu?v\ sy¥u¶‰vet( 9 anugmYy pUvRmprSm;Tp[,yet( ) yd¦e pUv| iniht' pd\ ih te sUyRSy rXmInNv;ttNq ) t] rÉyÏ;mnus'.ret;\ s' n" sOj sumTy; v;jvTy; Ð ”Ty;d/;it 10 4

yadyarvAkfamyAprAsAdagnirapakSAyet idaM ta ekaM para U ta ekaM tqtIyena jyotiSA saMM vifasva iti sarvaMM saMbhqtyAharati , saMM vefanastanve cAruredhi priyo devAnAM parame janitre . iti nivapati 1 yadi parastaramitarAvanvAnIya sAyaMprAtarjuhu-yAcchvo bhUte'gnaye pathikqte'STAkapAlaM nirvapetpatho'ntikAdbarhiranaDvAMM fca dakSiNA 2 yo'nyAgniSu yajeta yasya vAnye'gniSu yajeranso'gnaye vaifvAnarAya dvAdafakapAlaM nirvapet 3 yasyAgnayaH saMM sqjyeranmitho'nyairveSTisaMnipAte vaivicI pUrvA 4 agnaye fucaya iti vyAkhyAtam 5 yasyAhitAgneriti vyAkhyAtam 6 yasyAgniranugachediti vyAkhyAtam 7 yasyAjasramavachidyetAntaritAnhomA-nhutvAgnaye tantumate'STAkapAlaM nirvapedapi vA pUrNAhutiMM hutvA nAdri yeta homAnsAyaMM homena pratipadyeta 8 yasyAdhifrite'gnihotre haviSi vA nirupte some vA pratate'no ratho'fvaH puruSaH fvA kqSNaH fakuniranyadvA sattvamantarA viyA-yAttrayastriMM fattantava ityAhavanIye hutvA gAmanvAvqtyAvartayatIdaMM viSNurvica-krama iti padaMM yopayatyapo 'nvatiSixcedapi vA gArhapatyAdbhasmAdAya vaiSNa-vyarcAhavanIyAtpadamanudhvaMM sayannuddravet 9 anugamayya pUrvamaparasmAtpraNayet , yadagne pUrvaM nihitaM padaMM hi te sUryasya rafmInanvAtatantha , tatra rayiSThAmanusaMbharetAMM saM naH sqja sumatyA vAjavatyA . ityAdadhAti 10 4

yadyarvAkfamyAprAsAdagnirapakSAyet idaM ta ekaM para U ta ekaM tqtIyena jyotiSA saMM vifasva iti sarva MM! saMbhqtyAharati , saMM vefanastanve cAruredhi priyo devAnAM parame janitre . iti nivapati 1 yadi parastaramitarAvanvAnIya sAyaMprAtarjuhu-yAcchvo bhUte'gnaye pathikqte'STAkapAlaM nirvapetpatho'ntikAdbarhiranaDvAMM fca dakSiNA 2 yo'nyAgniSu yajeta yasya vAnye'gniSu yajeranso'gnaye vaifvAnarAya dvAdafakapAlaM nirvapet 3 yasyAgnayaH saMM sqjyeranmitho'nyairveSTisaMnipAte vaivicI pUrvA 4 agnaye fucaya iti vyAkhyAtam 5 yasyAhitAgneriti vyAkhyAtam 6 yasyAgniranugachediti vyAkhyAtam 7 yasyAjasramavachidyetAntaritAnhomA-nhutvAgnaye tantumate'STAkapAlaM nirvapedapi vA pUrNAhutiMM hutvA nAdri yeta homAnsAyaMM homena pratipadyeta 8 yasyAdhifrite'gnihotre haviSi vA nirupte some vA pratate'no ratho'fvaH puruSaH fvA kqSNaH fakuniranyadvA sattvamantarA viyA-yAttrayastriMM fattantava ityAhavanIye hutvA gAmanvAvqtyAvartayatIdaMM viSNurvica-krama iti padaMM yopayatyapo 'nvatiSixcedapi vA gArhapatyAdbhasmAdAya vaiSNa-vyarcAhavanIyAtpadamanudhvaMM sayannuddravet 9 anugamayya pUrvamaparasmAtpraNayet , yadagne pUrvaM nihitaM padaMM hi te sUryasya rafmInanvAtatantha , tatra rayiSThAmanusaMbharetAMM saM naH sqja sumatyA vAjavatyA . ityAdadhAti 10 4

यद्यर्वाक्शम्याप्रासादग्निरपक्षायेत् इदं त एकं पर ऊ त एकं तृतीयेन ज्योतिषा सँ विशस्व इति सर्वँ संभृत्याहरति । सँ वेशनस्तन्वे चारुरेधि प्रियो देवानां परमे जनित्रे ॥ इति निवपति १ यदि परस्तरमितरावन्वानीय सायंप्रातर्जुहु-याच्छ्वो भूतेऽग्नये पथिकृतेऽष्टाकपालं निर्वपेत्पथोऽन्तिकाद्बर्हिरनड्वाँ श्च दक्षिणा २ योऽन्याग्निषु यजेत यस्य वान्येऽग्निषु यजेरन्सोऽग्नये वैश्वानराय द्वादशकपालं निर्वपेत् ३ यस्याग्नयः सँ सृज्येरन्मिथोऽन्यैर्वेष्टिसंनिपाते वैविची पूर्वा ४ अग्नये शुचय इति व्याख्यातम् ५ यस्याहिताग्नेरिति व्याख्यातम् ६ यस्याग्निरनुगछेदिति व्याख्यातम् ७ यस्याजस्रमवछिद्येतान्तरितान्होमा-न्हुत्वाग्नये तन्तुमतेऽष्टाकपालं निर्वपेदपि वा पूर्णाहुतिँ हुत्वा नाद्रि येत होमान्सायँ होमेन प्रतिपद्येत ८ यस्याधिश्रितेऽग्निहोत्रे हविषि वा निरुप्ते सोमे वा प्रततेऽनो रथोऽश्वः पुरुषः श्वा कृष्णः शकुनिरन्यद्वा सत्त्वमन्तरा विया-यात्त्रयस्त्रिँ शत्तन्तव इत्याहवनीये हुत्वा गामन्वावृत्यावर्तयतीदँ विष्णुर्विच-क्रम इति पदँ योपयत्यपो ऽन्वतिषिञ्चेदपि वा गार्हपत्याद्भस्मादाय वैष्ण-व्यर्चाहवनीयात्पदमनुध्वँ सयन्नुद्द्रवेत् ९ अनुगमय्य पूर्वमपरस्मात्प्रणयेत् । यदग्ने पूर्वं निहितं पदँ हि ते सूर्यस्य रश्मीनन्वाततन्थ । तत्र रयिष्ठामनुसंभरेताँ सं नः सृज सुमत्या वाजवत्या ॥ इत्यादधाति १० ४

यद्यर्वाक्शम्याप्रासादग्निरपक्षायेत् इदं त एकं पर ऊ त एकं तृतीयेन ज्योतिषा सँ विशस्व इति सर्व ँ! संभृत्याहरति । सँ वेशनस्तन्वे चारुरेधि प्रियो देवानां परमे जनित्रे ॥ इति निवपति १ यदि परस्तरमितरावन्वानीय सायंप्रातर्जुहु-याच्छ्वो भूतेऽग्नये पथिकृतेऽष्टाकपालं निर्वपेत्पथोऽन्तिकाद्बर्हिरनड्वाँ श्च दक्षिणा २ योऽन्याग्निषु यजेत यस्य वान्येऽग्निषु यजेरन्सोऽग्नये वैश्वानराय द्वादशकपालं निर्वपेत् ३ यस्याग्नयः सँ सृज्येरन्मिथोऽन्यैर्वेष्टिसंनिपाते वैविची पूर्वा ४ अग्नये शुचय इति व्याख्यातम् ५ यस्याहिताग्नेरिति व्याख्यातम् ६ यस्याग्निरनुगछेदिति व्याख्यातम् ७ यस्याजस्रमवछिद्येतान्तरितान्होमा-न्हुत्वाग्नये तन्तुमतेऽष्टाकपालं निर्वपेदपि वा पूर्णाहुतिँ हुत्वा नाद्रि येत होमान्सायँ होमेन प्रतिपद्येत ८ यस्याधिश्रितेऽग्निहोत्रे हविषि वा निरुप्ते सोमे वा प्रततेऽनो रथोऽश्वः पुरुषः श्वा कृष्णः शकुनिरन्यद्वा सत्त्वमन्तरा विया-यात्त्रयस्त्रिँ शत्तन्तव इत्याहवनीये हुत्वा गामन्वावृत्यावर्तयतीदँ विष्णुर्विच-क्रम इति पदँ योपयत्यपो ऽन्वतिषिञ्चेदपि वा गार्हपत्याद्भस्मादाय वैष्ण-व्यर्चाहवनीयात्पदमनुध्वँ सयन्नुद्द्रवेत् ९ अनुगमय्य पूर्वमपरस्मात्प्रणयेत् । यदग्ने पूर्वं निहितं पदँ हि ते सूर्यस्य रश्मीनन्वाततन्थ । तत्र रयिष्ठामनुसंभरेताँ सं नः सृज सुमत्या वाजवत्या ॥ इत्यादधाति १० ४


287

yid pOWd;Jy\ SkNde²õryu¥Iy;enop`[;Py mno JyoitvR/Rt;' .UitárTyet;>y;m;ótI juóy;t( 1 yid pxu¨p;Õt" pl;ye-t;Ny\ v; .;vm;p´et v;yVy;\ yv;gU' in¨Py;q;Ny' t{ Up' tÃ,| tÃysmup;kroit ) v;yVyy; yv;Gv; p[cyR pxupuro@;xen p[creTsh ¾Sv·Õid@;\ v;yVy;y;" pxupuro@;xSy cwW Ev mOte kLp" 2 s ceTp[Ty;nIyet Tv' no a¦e s Tv' no a¦ ”Tyet;>y;m;ótI juóy;det;v;-idno¢Sy pxorv´eTs t;vNtmev k;l' itϼ´;vidtr" xeWo .vit 3 y´U?vRmuTptedu du itÏ Sv?vro?vR è Wu , ”Tyet;>y;m;ótI juóy;t( 4 yid yUpm;bOhe°;lyeÃ; int;nSTv; m;¨to inh®NTvit yq;vÉstmSy párWekù kÚy;Rt( 5 yid rxn;' É.N´;d(&缶xeÃ; ]yâS]\ xÿNtv ”Tyety; g[âNq\ s'/;ywtywv juóy;t( 6 yid Sv¨nRXyeTSvÉ/itv;RNy\ yUpxkl' ju×;mKTv; Sv¨ù kÚy;Rÿq; SvÉ/itmïä;devmev cW;lm( ) ”·Sy duár·Sy ye yDmÉ.r=Nt" ) pxUnSm;kù m; ih\ sIyRDmNvÉ.r=t;m( Ð ”it juóy;t( 7 yid xÕNmU]\ v; kÚy;RTpun¨pp;Yy;>yu+y Vy;úitÉ.rev juóy;t( 8 ySm;ºIt ¬dp[o·eTyuTPlvm;ne juóy;t( 9 ySm;ºIt ¬dveip·eTyuùpm;ne 10 ySm;²ºt ¬dv;²x·eTyu{ ;Xym;ne 11 ySm;ºIto inWIdÉs tto no a.y' ÕÉ/ ) pxUnSm;kù m; ih\ sInRmo ¨{ ;y mI!ŸWe Ð ”it inW<,e 12 aɦ.Rg" sivted' juWNt;' p[j;pitvR¨,o y mçm( Ð yo no ùi· tnU\ r.Sv;n;gso yjm;nSy vIr;n( Ð ”it rmm;,e juóy;t( 13 yid pxU%; §vet( ¬%;\ §vNtImgd;mkm;RɦhoRt; pOÉqVyNtár=m( ) y] cu’uld¦;vev t¥;É.p[;ÒuyuinRA³it' prSt;t( Ð ”TyÉ.mN]yte 14 yid Xyeno vp;\ hredNyÃ; sævmNyÃ;vd;nm( ydv;mO=CzkÚinmRu%en inA³te tv ) aɦ·{ =tu hVyv;@± `OtsUdn" Ð ”it juóy;t( 15 ydvd;n' n ivNdeÿd;JySy;v´eõÈdyn;xeŒNy' pxum;l.et ) ihr

yadi pqSadAjyaMM skandeddhiraNyamantardhAya bhUyo'bhyunnIyAfvenopaghrApya mano jyotirvardhatAM bhUtirityetAbhyAmAhutI juhuyAt 1 yadi pafurupAkqtaH palAye-tAnyaMM vA bhAvamApadyeta vAyavyAMM yavAgUM nirupyAthAnyaM tadrU paM tadvarNaM tadvayasamupAkaroti , vAyavyayA yavAgvA pracarya pafupuroDAfena pracaretsaha sviSTakqdiDAMM vAyavyAyAH pafupuroDAfasya caiSa eva mqte kalpaH 2 sa cetpratyAnIyeta tvaM no agne sa tvaM no agna ityetAbhyAmAhutI juhuyAdetAvA-dinoptasya paforavadyetsa tAvantameva kAlaM tiSThedyAvaditaraH feSo bhavati 3 yadyUrdhvamutpatedu du tiSTha svadhvarordhva U Su Na ityetAbhyAmAhutI juhuyAt 4 yadi yUpamAbqheccAlayedvA nitAnastvA mAruto nihantviti yathAvasitamasya pariSekaM kuryAt 5 yadi rafanAM bhindyAddruhyeddafedvA trayastriMM fattantava ityetayA granthiMM saMdhAyaitayaiva juhuyAt 6 yadi svarurnafyetsvadhitirvAnyaMM yUpafakalaM juhvAmaktvA svaruM kuryAttathA svadhitimaxjyAdevameva caSAlam , iSTasya duriSTasya ye yajxamabhirakSantaH , pafUnasmAkaM mA hiMM sIryajxamanvabhirakSatAm . iti juhuyAt 7 yadi fakqnmUtraMM vA kuryAtpunarupapAyyAbhyukSya vyAhqtibhireva juhuyAt 8 yasmAdbhIta udaproSTetyutplavamAne juhuyAt 9 yasmAdbhIta udavepiSTetyudvepamAne 10 yasmAdbhita udavAfiSTetyudra ?AfyamAne 11 yasmAdbhIto niSIdasi tato no abhayaM kqdhi , pafUnasmAkaM mA hiMM sIrnamo rudra ?Aya mIDhuSe . iti niSaNNe 12 agnirbhagaH savitedaM juSantAM prajApatirvaruNo ya mahyam . yo no dveSTi tanUMM rabhasvAnAgaso yajamAnasya vIrAn . iti ramamANe juhuyAt 13 yadi pafUkhA sravet ukhAMM sravantImagadAmakarmAgnirhotA pqthivyantarikSam , yatra cufculadagnAveva tannAbhiprApnuyurnirqtiM parastAt . ityabhimantrayate 14 yadi fyeno vapAMM haredanyadvA sattvamanyadvAvadAnam yadavAmqkSacchakunirmukhena nirqte tava , agniSTadra kSatu havyavAD ghqtasUdanaH . iti juhuyAt 15 yadavadAnaM na vindettadAjyasyAvadyeddhqdayanAfe'nyaM pafumAlabheta , hiraNye dvirAjyasyAvadyet 16 yadi kAmayeta te pafuMM vyamathiSata ta ArtimArcheyuriti kuvidazga yavamanto yavaM ciditi nama\uktimatyarcAgnIdhrIye juhuyAt 17 yadyaSTApadI syAdaSTApadyA garbhaM fUle kqtvA mqdA pralipya fAmitrIye nikhAnayettasyAdhastAdayaspAtramupakqSya frapayettasya rasena prAksviSTakqto hiraNyagarbhaM ityaSTAbhiH pratyqcamA hutIrjuhuyAddhiraNyamaSTApqDaM dakSiNA , saMM sthite mahI dyauH pqthivI ca na iti pafufrapaNe garbhamupavapati . namo mahimna iti paxcabhirupatiSThate 18 5

yadi pqSadAjyaMM skandeddhiraNyamantardhAya bhUyo'bhyunnIyAfvenopaghrApya mano jyotirvardhatAM bhUtirityetAbhyAmAhutI juhuyAt 1 yadi pafurupAkqtaH palAye-tAnyaMM vA bhAvamApadyeta vAyavyAMM yavAgUM nirupyAthAnyaM tadrU paM tadvarNaM tadvayasamupAkaroti , vAyavyayA yavAgvA pracarya pafupuroDAfena pracaretsaha sviSTakqdiDAMM vAyavyAyAH pafupuroDAfasya caiSa eva mqte kalpaH 2 sa cetpratyAnIyeta tvaM no agne sa tvaM no agna ityetAbhyAmAhutI juhuyAdetAvA-dinoptasya paforavadyetsa tAvantameva kAlaM tiSThedyAvaditaraH feSo bhavati 3 yadyUrdhvamutpatedu du tiSTha svadhvarordhva U Su Na ityetAbhyAmAhutI juhuyAt 4 yadi yUpamAbqheccAlayedvA nitAnastvA mAruto nihantviti yathAvasitamasya pariSekaM kuryAt 5 yadi rafanAM bhindyAddruhyeddafedvA trayastriMM fattantava ityetayA granthiMM saMdhAyaitayaiva juhuyAt 6 yadi svarurnafyetsvadhitirvAnyaMM yUpafakalaM juhvAmaktvA svaruM kuryAttathA svadhitimaxjyAdevameva caSAlam , iSTasya duriSTasya ye yajxamabhirakSantaH , pafUnasmAkaM mA hiMM sIryajxamanvabhirakSatAm . iti juhuyAt 7 yadi fakqnmUtraMM vA kuryAtpunarupapAyyAbhyukSya vyAhqtibhireva juhuyAt 8 yasmAdbhIta udaproSTetyutplavamAne juhuyAt 9 yasmAdbhIta udavepiSTetyudvepamAne 10 yasmAdbhita udavAfiSTetyudrA fyamAne 11 yasmAdbhIto niSIdasi tato no abhayaM kqdhi , pafUnasmAkaM mA hiMM sIrnamo rudrA ya mIDhuSe . iti niSaNNe 12 agnirbhagaH savitedaM juSantAM prajApatirvaruNo ya mahyam . yo no dveSTi tanUMM rabhasvAnAgaso yajamAnasya vIrAn . iti ramamANe juhuyAt 13 yadi pafUkhA sravet ukhAMM sravantImagadAmakarmAgnirhotA pqthivyantarikSam , yatra cufculadagnAveva tannAbhiprApnuyurnirqtiM parastAt . ityabhimantrayate 14 yadi fyeno vapAMM haredanyadvA sattvamanyadvAvadAnam yadavAmqkSacchakunirmukhena nirqte tava , agniSTadra kSatu havyavAD ghqtasUdanaH . iti juhuyAt 15 yadavadAnaM na vindettadAjyasyAvadyeddhqdayanAfe'nyaM pafumAlabheta , hiraNye dvirAjyasyAvadyet 16 yadi kAmayeta te pafuMM vyamathiSata ta ArtimArcheyuriti kuvidazga yavamanto yavaM ciditi namauktimatyarcAgnIdhrIye juhuyAt 17 yadyaSTApadI syAdaSTApadyA garbhaM fUle kqtvA mqdA pralipya fAmitrIye nikhAnayettasyAdhastAdayaspAtramupakqSya frapayettasya rasena prAksviSTakqto hiraNyagarbhaM ityaSTAbhiH pratyqcamA hutIrjuhuyAddhiraNyamaSTApqDaM dakSiNA , saMM sthite mahI dyauH pqthivI ca na iti pafufrapaNe garbhamupavapati . namo mahimna iti paxcabhirupatiSThate 18 5

यदि पृषदाज्यँ स्कन्देद्धिरण्यमन्तर्धाय भूयोऽभ्युन्नीयाश्वेनोपघ्राप्य मनो ज्योतिर्वर्धतां भूतिरित्येताभ्यामाहुती जुहुयात् १ यदि पशुरुपाकृतः पलाये-तान्यँ वा भावमापद्येत वायव्याँ यवागूं निरुप्याथान्यं तद्रू पं तद्वर्णं तद्वयसमुपाकरोति । वायव्यया यवाग्वा प्रचर्य पशुपुरोडाशेन प्रचरेत्सह स्विष्टकृदिडाँ वायव्यायाः पशुपुरोडाशस्य चैष एव मृते कल्पः २ स चेत्प्रत्यानीयेत त्वं नो अग्ने स त्वं नो अग्न इत्येताभ्यामाहुती जुहुयादेतावा-दिनोप्तस्य पशोरवद्येत्स तावन्तमेव कालं तिष्ठेद्यावदितरः शेषो भवति ३ यद्यूर्ध्वमुत्पतेदु दु तिष्ठ स्वध्वरोर्ध्व ऊ षु ण इत्येताभ्यामाहुती जुहुयात् ४ यदि यूपमाबृहेच्चालयेद्वा नितानस्त्वा मारुतो निहन्त्विति यथावसितमस्य परिषेकं कुर्यात् ५ यदि रशनां भिन्द्याद्द्रुह्येद्दशेद्वा त्रयस्त्रिँ शत्तन्तव इत्येतया ग्रन्थिँ संधायैतयैव जुहुयात् ६ यदि स्वरुर्नश्येत्स्वधितिर्वान्यँ यूपशकलं जुह्वामक्त्वा स्वरुं कुर्यात्तथा स्वधितिमञ्ज्यादेवमेव चषालम् । इष्टस्य दुरिष्टस्य ये यज्ञमभिरक्षन्तः । पशूनस्माकं मा हिँ सीर्यज्ञमन्वभिरक्षताम् ॥ इति जुहुयात् ७ यदि शकृन्मूत्रँ वा कुर्यात्पुनरुपपाय्याभ्युक्ष्य व्याहृतिभिरेव जुहुयात् ८ यस्माद्भीत उदप्रोष्टेत्युत्प्लवमाने जुहुयात् ९ यस्माद्भीत उदवेपिष्टेत्युद्वेपमाने १० यस्माद्भित उदवाशिष्टेत्युद्र ?ाश्यमाने ११ यस्माद्भीतो निषीदसि ततो नो अभयं कृधि । पशूनस्माकं मा हिँ सीर्नमो रुद्र ?ाय मीढुषे ॥ इति निषण्णे १२ अग्निर्भगः सवितेदं जुषन्तां प्रजापतिर्वरुणो य मह्यम् ॥ यो नो द्वेष्टि तनूँ रभस्वानागसो यजमानस्य वीरान् ॥ इति रममाणे जुहुयात् १३ यदि पशूखा स्रवेत् उखाँ स्रवन्तीमगदामकर्माग्निर्होता पृथिव्यन्तरिक्षम् । यत्र चुश्चुलदग्नावेव तन्नाभिप्राप्नुयुर्निरृतिं परस्तात् ॥ इत्यभिमन्त्रयते १४ यदि श्येनो वपाँ हरेदन्यद्वा सत्त्वमन्यद्वावदानम् यदवामृक्षच्छकुनिर्मुखेन निरृते तव । अग्निष्टद्र क्षतु हव्यवाड् घृतसूदनः ॥ इति जुहुयात् १५ यदवदानं न विन्देत्तदाज्यस्यावद्येद्धृदयनाशेऽन्यं पशुमालभेत । हिरण्ये द्विराज्यस्यावद्येत् १६ यदि कामयेत ते पशुँ व्यमथिषत त आर्तिमार्छेयुरिति कुविदङ्ग यवमन्तो यवं चिदिति नमउक्तिमत्यर्चाग्नीध्रीये जुहुयात् १७ यद्यष्टापदी स्यादष्टापद्या गर्भं शूले कृत्वा मृदा प्रलिप्य शामित्रीये निखानयेत्तस्याधस्तादयस्पात्रमुपकृष्य श्रपयेत्तस्य रसेन प्राक्स्विष्टकृतो हिरण्यगर्भं इत्यष्टाभिः प्रत्यृचमा हुतीर्जुहुयाद्धिरण्यमष्टापृडं दक्षिणा । सँ स्थिते मही द्यौः पृथिवी च न इति पशुश्रपणे गर्भमुपवपति ॥ नमो महिम्न इति पञ्चभिरुपतिष्ठते १८ ५

यदि पृषदाज्यँ स्कन्देद्धिरण्यमन्तर्धाय भूयोऽभ्युन्नीयाश्वेनोपघ्राप्य मनो ज्योतिर्वर्धतां भूतिरित्येताभ्यामाहुती जुहुयात् १ यदि पशुरुपाकृतः पलाये-तान्यँ वा भावमापद्येत वायव्याँ यवागूं निरुप्याथान्यं तद्रू पं तद्वर्णं तद्वयसमुपाकरोति । वायव्यया यवाग्वा प्रचर्य पशुपुरोडाशेन प्रचरेत्सह स्विष्टकृदिडाँ वायव्यायाः पशुपुरोडाशस्य चैष एव मृते कल्पः २ स चेत्प्रत्यानीयेत त्वं नो अग्ने स त्वं नो अग्न इत्येताभ्यामाहुती जुहुयादेतावा-दिनोप्तस्य पशोरवद्येत्स तावन्तमेव कालं तिष्ठेद्यावदितरः शेषो भवति ३ यद्यूर्ध्वमुत्पतेदु दु तिष्ठ स्वध्वरोर्ध्व ऊ षु ण इत्येताभ्यामाहुती जुहुयात् ४ यदि यूपमाबृहेच्चालयेद्वा नितानस्त्वा मारुतो निहन्त्विति यथावसितमस्य परिषेकं कुर्यात् ५ यदि रशनां भिन्द्याद्द्रुह्येद्दशेद्वा त्रयस्त्रिँ शत्तन्तव इत्येतया ग्रन्थिँ संधायैतयैव जुहुयात् ६ यदि स्वरुर्नश्येत्स्वधितिर्वान्यँ यूपशकलं जुह्वामक्त्वा स्वरुं कुर्यात्तथा स्वधितिमञ्ज्यादेवमेव चषालम् । इष्टस्य दुरिष्टस्य ये यज्ञमभिरक्षन्तः । पशूनस्माकं मा हिँ सीर्यज्ञमन्वभिरक्षताम् ॥ इति जुहुयात् ७ यदि शकृन्मूत्रँ वा कुर्यात्पुनरुपपाय्याभ्युक्ष्य व्याहृतिभिरेव जुहुयात् ८ यस्माद्भीत उदप्रोष्टेत्युत्प्लवमाने जुहुयात् ९ यस्माद्भीत उदवेपिष्टेत्युद्वेपमाने १० यस्माद्भित उदवाशिष्टेत्युद्रा श्यमाने ११ यस्माद्भीतो निषीदसि ततो नो अभयं कृधि । पशूनस्माकं मा हिँ सीर्नमो रुद्रा य मीढुषे ॥ इति निषण्णे १२ अग्निर्भगः सवितेदं जुषन्तां प्रजापतिर्वरुणो य मह्यम् ॥ यो नो द्वेष्टि तनूँ रभस्वानागसो यजमानस्य वीरान् ॥ इति रममाणे जुहुयात् १३ यदि पशूखा स्रवेत् उखाँ स्रवन्तीमगदामकर्माग्निर्होता पृथिव्यन्तरिक्षम् । यत्र चुश्चुलदग्नावेव तन्नाभिप्राप्नुयुर्निरृतिं परस्तात् ॥ इत्यभिमन्त्रयते १४ यदि श्येनो वपाँ हरेदन्यद्वा सत्त्वमन्यद्वावदानम् यदवामृक्षच्छकुनिर्मुखेन निरृते तव । अग्निष्टद्र क्षतु हव्यवाड् घृतसूदनः ॥ इति जुहुयात् १५ यदवदानं न विन्देत्तदाज्यस्यावद्येद्धृदयनाशेऽन्यं पशुमालभेत । हिरण्ये द्विराज्यस्यावद्येत् १६ यदि कामयेत ते पशुँ व्यमथिषत त आर्तिमार्छेयुरिति कुविदङ्ग यवमन्तो यवं चिदिति नमौक्तिमत्यर्चाग्नीध्रीये जुहुयात् १७ यद्यष्टापदी स्यादष्टापद्या गर्भं शूले कृत्वा मृदा प्रलिप्य शामित्रीये निखानयेत्तस्याधस्तादयस्पात्रमुपकृष्य श्रपयेत्तस्य रसेन प्राक्स्विष्टकृतो हिरण्यगर्भं इत्यष्टाभिः प्रत्यृचमा हुतीर्जुहुयाद्धिरण्यमष्टापृडं दक्षिणा । सँ स्थिते मही द्यौः पृथिवी च न इति पशुश्रपणे गर्भमुपवपति ॥ नमो महिम्न इति पञ्चभिरुपतिष्ठते १८ ५


290

sT]e ceTp[;gpvg;R´Opo ivroheæv;·^' bóåpm;l.et 1 p[j;pitmRnÉs s;rSvto v;Éc ivsO·;y;' /;t; dI=;y;' b[÷ v[t ”itp[.OitÉ.yRDtnUyRid pUvRSy;m;itR" Sy;ÿ;muÿrSy; s\ sOJy juóy;Tp[j;pitmRnÉs s;rSvto v;Éc ivsO·;y;\ Sv;heit ) y´uÿrSy;\ s;rSvto v;Éc ivsO·;y;' /;t; dI=;y;\ Sv;heTyev\ ySy;\ ySy;m;itR" Sy;ÿ;mutry; s\ sOJy juóy;dip v; i]É.rnuv;k“S]IÉ, ctugORhIt;in juóy;t( 2 yid r;j;nmphre´o neidÏI som" Sy;ÿmÉ.Wu,uy;Tsomaiv£Éy,e ikùÉc¶´;t( 3 yid som' n ivNdeTpUtIk;nÉ.Wu,uy;´id n pUtIk;nq;juRn;in roihttUl;in hwmvtSy Sq;ne b.[utUl;in m*jvtSy ) yid n;juRn;Nyq y;" k;’;ryo g[he>yo ingORðIy;´dItre g[h;" SkNdeyu¨p v; dSyeyur;g[;y,;É¥gORðIy;t( 17 { o,klxe ce¥ ivNdeTpUt.Oit v; ihryu¥ye²õryup;kÚy;R²õryu¥ye²õr

sattre cetprAgapavargAdyqpo virohettvASTraM bahurUpamAlabheta 1 prajApatirmanasi sArasvato vAci visqSTAyAM dhAtA dIkSAyAM brahma vrata itiprabhqtibhiryajxatanUryadi pUrvasyAmArtiH syAttAmuttarasyA saMM sqjya juhuyAtprajApatirmanasi sArasvato vAci visqSTAyAMM svAheti , yadyuttarasyAMM sArasvato vAci visqSTAyAM dhAtA dIkSAyAMM svAhetyevaMM yasyAMM yasyAmArtiH syAttAmutarayA saMM sqjya juhuyAdapi vA tribhiranuvAkaistrINi caturgqhItAni juhuyAt 2 yadi rAjAnamapaharedyo nediSThI somaH syAttamabhiSuNuyAtsoma\avikrayiNe kiMciddadyAt 3 yadi somaM na vindetpUtIkAnabhiSuNuyAdyadi na pUtIkAnathArjunAni rohitatUlAni haimavatasya sthAne babhrutUlAni maujavatasya , yadi nArjunAnyatha yAH kAfcAraNyA oSa-dhIrabhiSuNuyAt 4 pratiduhA prAtaHsavane somAxfrINanti fqtena mAdhyaMdine dadhnA tqtIyasavane 5 paxca dakSiNA dadAti 6 saMM sthApya yena kAmayeta tena punaryajeta , tatra yatkAmayeta taddadyAt 7 yaddakSiNAsvadAsyansyAttasyAdhvaryave varaM dadyAt 8 yadi sarpatAM prastotA vichidyeta brahmaNe varaM dattvA tameva punarvqNIte , yadyudgAtAdakSiNeneSTvA tena punaryajeta , yadi pratihartA sarvavedasaM dadyAt 9 yadi prAtaHsavane grAvA fIryeta dyutAnasya mArutasya sAmnA stuyuryadi mAdhyaMdine bqhatA yadi tqtIyasavane'nuSTubhA 10 yadi prAtaHsavane kalafo dIryeta saSaTkAranidhanaM brahmasAma kuryAdyadi mAdhyaMdine frAyantIyaM brahmasAma kuryAdyadi tqtIyasavane vAravantIyamagniSTomasAma kuryAt 11 yadi nArAfaMM sA upadasyeyurmaMM yaM grahamu-patiSTheraMM stasyatasya bindumavanayet 12 yadi hutAhutau pItApItau vA somau saMM sqjyeyAtAmantaHparidhyazgAraM dakSiNApohya hutasya vAhutasya vA pItApItasya somasyendra ?AgnI pibataMM sutaMM svAhA . iti juhuyAt 13 prajApataye svAhetya-bhakSaNIyamuttarayoH pUrvasminnuparave'vanayet 14 indurindumupAgAttasya ta indavi-ndra pItasyendri yAvato madhumato madhumataH sarvagaNasya sarvagaNa upahUtasyopahUtaM bhakSayAmItyavavqSTaM bhakSayet 15 yadi kUrmaM na vindetkarkaM kachapamupadadhyAdyadi taM na vindetpuroDAfaM kUrmAkqtiMM frapayitvA hiraNyapqDamupadadhyAdubhayato hiraNyamityeke 16 yadyAgrAyaNaH skandedupa vA dasyeditarebhyo grahebhyo nirgqhNIyAdyadItare grahAH skandeyurupa vA dasyeyurAgrAyaNAnnirgqhNIyAt 17 dra ?oNakalafe cenna vindetpUtabhqti vA hiraNyamqjISe'pyasyAbhiSuNuyAddhiraNyama-bhyunnayeddhiraNyena saha juhuyAt 18 sadasi ceccamasamabhyupAkuryAddhiraNyagarbha ityAgnIdhrIye pUrNAhutiM juhuyAt 19 yadi dhruvaH skandetpravartayedAyurdhA asI-tyabhima ntr?ya varaM dattvAvasthApayedyadyupadasyetsvAhA diva ApyAyasveti paryAyaistriH somamApyAyayet 20 yadi somaH skandedvyAkhyAtaM pqSadAjyena , yadyupadasyeddhiraNyamqjISe'pyasyAbhiSuNuyAddhiraNyamabhyunnayeddhiraNyena saha ju-huyAt 21 yadi rAjAbhidahyeta grahAnadhvaryuH sparfayetstotrANyudgAtA fastrANi hotAtha yajxaMM saMbhqtyAnupUrvaM ceSTeran 22 paxca dakSiNA dadAti 23 saMM sthApya yena kAmayeta tena punaryajeta , tatra yatkAmayeta taddadyAt 24 yaddakSiNAsvadA-syansyAttasyAdhvaryave varaM dadyAt 25 purA dvAdafyA dIkSeraMM stayaivainamqtvijo yAjayeyuH 26 6

sattre cetprAgapavargAdyqpo virohettvASTraM bahurUpamAlabheta 1 prajApatirmanasi sArasvato vAci visqSTAyAM dhAtA dIkSAyAM brahma vrata itiprabhqtibhiryajxatanUryadi pUrvasyAmArtiH syAttAmuttarasyA saMM sqjya juhuyAtprajApatirmanasi sArasvato vAci visqSTAyAMM svAheti , yadyuttarasyAMM sArasvato vAci visqSTAyAM dhAtA dIkSAyAMM svAhetyevaMM yasyAMM yasyAmArtiH syAttAmutarayA saMM sqjya juhuyAdapi vA tribhiranuvAkaistrINi caturgqhItAni juhuyAt 2 yadi rAjAnamapaharedyo nediSThI somaH syAttamabhiSuNuyAtsomaavikrayiNe kiMciddadyAt 3 yadi somaM na vindetpUtIkAnabhiSuNuyAdyadi na pUtIkAnathArjunAni rohitatUlAni haimavatasya sthAne babhrutUlAni maujavatasya , yadi nArjunAnyatha yAH kAfcAraNyA oSa-dhIrabhiSuNuyAt 4 pratiduhA prAtaHsavane somAxfrINanti fqtena mAdhyaMdine dadhnA tqtIyasavane 5 paxca dakSiNA dadAti 6 saMM sthApya yena kAmayeta tena punaryajeta , tatra yatkAmayeta taddadyAt 7 yaddakSiNAsvadAsyansyAttasyAdhvaryave varaM dadyAt 8 yadi sarpatAM prastotA vichidyeta brahmaNe varaM dattvA tameva punarvqNIte , yadyudgAtAdakSiNeneSTvA tena punaryajeta , yadi pratihartA sarvavedasaM dadyAt 9 yadi prAtaHsavane grAvA fIryeta dyutAnasya mArutasya sAmnA stuyuryadi mAdhyaMdine bqhatA yadi tqtIyasavane'nuSTubhA 10 yadi prAtaHsavane kalafo dIryeta saSaTkAranidhanaM brahmasAma kuryAdyadi mAdhyaMdine frAyantIyaM brahmasAma kuryAdyadi tqtIyasavane vAravantIyamagniSTomasAma kuryAt 11 yadi nArAfaMM sA upadasyeyurmaMM yaM grahamu-patiSTheraMM stasyatasya bindumavanayet 12 yadi hutAhutau pItApItau vA somau saMM sqjyeyAtAmantaHparidhyazgAraM dakSiNApohya hutasya vAhutasya vA pItApItasya somasyendrA gnI pibataMM sutaMM svAhA . iti juhuyAt 13 prajApataye svAhetya-bhakSaNIyamuttarayoH pUrvasminnuparave'vanayet 14 indurindumupAgAttasya ta indavi-ndra pItasyendri yAvato madhumato madhumataH sarvagaNasya sarvagaNa upahUtasyopahUtaM bhakSayAmItyavavqSTaM bhakSayet 15 yadi kUrmaM na vindetkarkaM kachapamupadadhyAdyadi taM na vindetpuroDAfaM kUrmAkqtiMM frapayitvA hiraNyapqDamupadadhyAdubhayato hiraNyamityeke 16 yadyAgrAyaNaH skandedupa vA dasyeditarebhyo grahebhyo nirgqhNIyAdyadItare grahAH skandeyurupa vA dasyeyurAgrAyaNAnnirgqhNIyAt 17 dro Nakalafe cenna vindetpUtabhqti vA hiraNyamqjISe'pyasyAbhiSuNuyAddhiraNyama-bhyunnayeddhiraNyena saha juhuyAt 18 sadasi ceccamasamabhyupAkuryAddhiraNyagarbha ityAgnIdhrIye pUrNAhutiM juhuyAt 19 yadi dhruvaH skandetpravartayedAyurdhA asI-tyabhimantr! ya varaM dattvAvasthApayedyadyupadasyetsvAhA diva ApyAyasveti paryAyaistriH somamApyAyayet 20 yadi somaH skandedvyAkhyAtaM pqSadAjyena , yadyupadasyeddhiraNyamqjISe'pyasyAbhiSuNuyAddhiraNyamabhyunnayeddhiraNyena saha ju-huyAt 21 yadi rAjAbhidahyeta grahAnadhvaryuH sparfayetstotrANyudgAtA fastrANi hotAtha yajxaMM saMbhqtyAnupUrvaM ceSTeran 22 paxca dakSiNA dadAti 23 saMM sthApya yena kAmayeta tena punaryajeta , tatra yatkAmayeta taddadyAt 24 yaddakSiNAsvadA-syansyAttasyAdhvaryave varaM dadyAt 25 purA dvAdafyA dIkSeraMM stayaivainamqtvijo yAjayeyuH 26 6

सत्त्रे चेत्प्रागपवर्गाद्यृपो विरोहेत्त्वाष्ट्रं बहुरूपमालभेत १ प्रजापतिर्मनसि सारस्वतो वाचि विसृष्टायां धाता दीक्षायां ब्रह्म व्रत इतिप्रभृतिभिर्यज्ञतनूर्यदि पूर्वस्यामार्तिः स्यात्तामुत्तरस्या सँ सृज्य जुहुयात्प्रजापतिर्मनसि सारस्वतो वाचि विसृष्टायाँ स्वाहेति । यद्युत्तरस्याँ सारस्वतो वाचि विसृष्टायां धाता दीक्षायाँ स्वाहेत्येवँ यस्याँ यस्यामार्तिः स्यात्तामुतरया सँ सृज्य जुहुयादपि वा त्रिभिरनुवाकैस्त्रीणि चतुर्गृहीतानि जुहुयात् २ यदि राजानमपहरेद्यो नेदिष्ठी सोमः स्यात्तमभिषुणुयात्सोमअविक्रयिणे किंचिद्दद्यात् ३ यदि सोमं न विन्देत्पूतीकानभिषुणुयाद्यदि न पूतीकानथार्जुनानि रोहिततूलानि हैमवतस्य स्थाने बभ्रुतूलानि मौजवतस्य । यदि नार्जुनान्यथ याः काश्चारण्या ओष-धीरभिषुणुयात् ४ प्रतिदुहा प्रातःसवने सोमाञ्श्रीणन्ति शृतेन माध्यंदिने दध्ना तृतीयसवने ५ पञ्च दक्षिणा ददाति ६ सँ स्थाप्य येन कामयेत तेन पुनर्यजेत । तत्र यत्कामयेत तद्दद्यात् ७ यद्दक्षिणास्वदास्यन्स्यात्तस्याध्वर्यवे वरं दद्यात् ८ यदि सर्पतां प्रस्तोता विछिद्येत ब्रह्मणे वरं दत्त्वा तमेव पुनर्वृणीते । यद्युद्गातादक्षिणेनेष्ट्वा तेन पुनर्यजेत । यदि प्रतिहर्ता सर्ववेदसं दद्यात् ९ यदि प्रातःसवने ग्रावा शीर्येत द्युतानस्य मारुतस्य साम्ना स्तुयुर्यदि माध्यंदिने बृहता यदि तृतीयसवनेऽनुष्टुभा १० यदि प्रातःसवने कलशो दीर्येत सषट्कारनिधनं ब्रह्मसाम कुर्याद्यदि माध्यंदिने श्रायन्तीयं ब्रह्मसाम कुर्याद्यदि तृतीयसवने वारवन्तीयमग्निष्टोमसाम कुर्यात् ११ यदि नाराशँ सा उपदस्येयुर्मँ यं ग्रहमु-पतिष्ठेरँ स्तस्यतस्य बिन्दुमवनयेत् १२ यदि हुताहुतौ पीतापीतौ वा सोमौ सँ सृज्येयातामन्तःपरिध्यङ्गारं दक्षिणापोह्य हुतस्य वाहुतस्य वा पीतापीतस्य सोमस्येन्द्र ?ाग्नी पिबतँ सुतँ स्वाहा ॥ इति जुहुयात् १३ प्रजापतये स्वाहेत्य-भक्षणीयमुत्तरयोः पूर्वस्मिन्नुपरवेऽवनयेत् १४ इन्दुरिन्दुमुपागात्तस्य त इन्दवि-न्द्र पीतस्येन्द्रि यावतो मधुमतो मधुमतः सर्वगणस्य सर्वगण उपहूतस्योपहूतं भक्षयामीत्यववृष्टं भक्षयेत् १५ यदि कूर्मं न विन्देत्कर्कं कछपमुपदध्याद्यदि तं न विन्देत्पुरोडाशं कूर्माकृतिँ श्रपयित्वा हिरण्यपृडमुपदध्यादुभयतो हिरण्यमित्येके १६ यद्याग्रायणः स्कन्देदुप वा दस्येदितरेभ्यो ग्रहेभ्यो निर्गृह्णीयाद्यदीतरे ग्रहाः स्कन्देयुरुप वा दस्येयुराग्रायणान्निर्गृह्णीयात् १७ द्र ?ोणकलशे चेन्न विन्देत्पूतभृति वा हिरण्यमृजीषेऽप्यस्याभिषुणुयाद्धिरण्यम-भ्युन्नयेद्धिरण्येन सह जुहुयात् १८ सदसि चेच्चमसमभ्युपाकुर्याद्धिरण्यगर्भ इत्याग्नीध्रीये पूर्णाहुतिं जुहुयात् १९ यदि ध्रुवः स्कन्देत्प्रवर्तयेदायुर्धा असी-त्यभिम न्त्र्?य वरं दत्त्वावस्थापयेद्यद्युपदस्येत्स्वाहा दिव आप्यायस्वेति पर्यायैस्त्रिः सोममाप्याययेत् २० यदि सोमः स्कन्देद्व्याख्यातं पृषदाज्येन । यद्युपदस्येद्धिरण्यमृजीषेऽप्यस्याभिषुणुयाद्धिरण्यमभ्युन्नयेद्धिरण्येन सह जु-हुयात् २१ यदि राजाभिदह्येत ग्रहानध्वर्युः स्पर्शयेत्स्तोत्राण्युद्गाता शस्त्राणि होताथ यज्ञँ संभृत्यानुपूर्वं चेष्टेरन् २२ पञ्च दक्षिणा ददाति २३ सँ स्थाप्य येन कामयेत तेन पुनर्यजेत । तत्र यत्कामयेत तद्दद्यात् २४ यद्दक्षिणास्वदा-स्यन्स्यात्तस्याध्वर्यवे वरं दद्यात् २५ पुरा द्वादश्या दीक्षेरँ स्तयैवैनमृत्विजो याजयेयुः २६ ६

सत्त्रे चेत्प्रागपवर्गाद्यृपो विरोहेत्त्वाष्ट्रं बहुरूपमालभेत १ प्रजापतिर्मनसि सारस्वतो वाचि विसृष्टायां धाता दीक्षायां ब्रह्म व्रत इतिप्रभृतिभिर्यज्ञतनूर्यदि पूर्वस्यामार्तिः स्यात्तामुत्तरस्या सँ सृज्य जुहुयात्प्रजापतिर्मनसि सारस्वतो वाचि विसृष्टायाँ स्वाहेति । यद्युत्तरस्याँ सारस्वतो वाचि विसृष्टायां धाता दीक्षायाँ स्वाहेत्येवँ यस्याँ यस्यामार्तिः स्यात्तामुतरया सँ सृज्य जुहुयादपि वा त्रिभिरनुवाकैस्त्रीणि चतुर्गृहीतानि जुहुयात् २ यदि राजानमपहरेद्यो नेदिष्ठी सोमः स्यात्तमभिषुणुयात्सोमअविक्रयिणे किंचिद्दद्यात् ३ यदि सोमं न विन्देत्पूतीकानभिषुणुयाद्यदि न पूतीकानथार्जुनानि रोहिततूलानि हैमवतस्य स्थाने बभ्रुतूलानि मौजवतस्य । यदि नार्जुनान्यथ याः काश्चारण्या ओष-धीरभिषुणुयात् ४ प्रतिदुहा प्रातःसवने सोमाञ्श्रीणन्ति शृतेन माध्यंदिने दध्ना तृतीयसवने ५ पञ्च दक्षिणा ददाति ६ सँ स्थाप्य येन कामयेत तेन पुनर्यजेत । तत्र यत्कामयेत तद्दद्यात् ७ यद्दक्षिणास्वदास्यन्स्यात्तस्याध्वर्यवे वरं दद्यात् ८ यदि सर्पतां प्रस्तोता विछिद्येत ब्रह्मणे वरं दत्त्वा तमेव पुनर्वृणीते । यद्युद्गातादक्षिणेनेष्ट्वा तेन पुनर्यजेत । यदि प्रतिहर्ता सर्ववेदसं दद्यात् ९ यदि प्रातःसवने ग्रावा शीर्येत द्युतानस्य मारुतस्य साम्ना स्तुयुर्यदि माध्यंदिने बृहता यदि तृतीयसवनेऽनुष्टुभा १० यदि प्रातःसवने कलशो दीर्येत सषट्कारनिधनं ब्रह्मसाम कुर्याद्यदि माध्यंदिने श्रायन्तीयं ब्रह्मसाम कुर्याद्यदि तृतीयसवने वारवन्तीयमग्निष्टोमसाम कुर्यात् ११ यदि नाराशँ सा उपदस्येयुर्मँ यं ग्रहमु-पतिष्ठेरँ स्तस्यतस्य बिन्दुमवनयेत् १२ यदि हुताहुतौ पीतापीतौ वा सोमौ सँ सृज्येयातामन्तःपरिध्यङ्गारं दक्षिणापोह्य हुतस्य वाहुतस्य वा पीतापीतस्य सोमस्येन्द्रा ग्नी पिबतँ सुतँ स्वाहा ॥ इति जुहुयात् १३ प्रजापतये स्वाहेत्य-भक्षणीयमुत्तरयोः पूर्वस्मिन्नुपरवेऽवनयेत् १४ इन्दुरिन्दुमुपागात्तस्य त इन्दवि-न्द्र पीतस्येन्द्रि यावतो मधुमतो मधुमतः सर्वगणस्य सर्वगण उपहूतस्योपहूतं भक्षयामीत्यववृष्टं भक्षयेत् १५ यदि कूर्मं न विन्देत्कर्कं कछपमुपदध्याद्यदि तं न विन्देत्पुरोडाशं कूर्माकृतिँ श्रपयित्वा हिरण्यपृडमुपदध्यादुभयतो हिरण्यमित्येके १६ यद्याग्रायणः स्कन्देदुप वा दस्येदितरेभ्यो ग्रहेभ्यो निर्गृह्णीयाद्यदीतरे ग्रहाः स्कन्देयुरुप वा दस्येयुराग्रायणान्निर्गृह्णीयात् १७ द्रो णकलशे चेन्न विन्देत्पूतभृति वा हिरण्यमृजीषेऽप्यस्याभिषुणुयाद्धिरण्यम-भ्युन्नयेद्धिरण्येन सह जुहुयात् १८ सदसि चेच्चमसमभ्युपाकुर्याद्धिरण्यगर्भ इत्याग्नीध्रीये पूर्णाहुतिं जुहुयात् १९ यदि ध्रुवः स्कन्देत्प्रवर्तयेदायुर्धा असी-त्यभिमन्त्र्! य वरं दत्त्वावस्थापयेद्यद्युपदस्येत्स्वाहा दिव आप्यायस्वेति पर्यायैस्त्रिः सोममाप्याययेत् २० यदि सोमः स्कन्देद्व्याख्यातं पृषदाज्येन । यद्युपदस्येद्धिरण्यमृजीषेऽप्यस्याभिषुणुयाद्धिरण्यमभ्युन्नयेद्धिरण्येन सह जु-हुयात् २१ यदि राजाभिदह्येत ग्रहानध्वर्युः स्पर्शयेत्स्तोत्राण्युद्गाता शस्त्राणि होताथ यज्ञँ संभृत्यानुपूर्वं चेष्टेरन् २२ पञ्च दक्षिणा ददाति २३ सँ स्थाप्य येन कामयेत तेन पुनर्यजेत । तत्र यत्कामयेत तद्दद्यात् २४ यद्दक्षिणास्वदा-स्यन्स्यात्तस्याध्वर्यवे वरं दद्यात् २५ पुरा द्वादश्या दीक्षेरँ स्तयैवैनमृत्विजो याजयेयुः २६ ६


292

y´v;RKStuyuy;RvtIÉ.nR StuyuSt;vtIÉ.ritStuyu.URyoŒ=rtr;É.v;R ]w@\ v;ɦ·oms;m kÚy;Rt( 1 yid svwR" py;RywrStutmÉ.Vyuz¹TpdxÉ.hoR]e Stuyu" pÉ." pÉ.ártre>y ) yid Ã;>y;\ ho]e mw];v¨,;y c;Nytre, b[;÷,;z\ ÉsneŒz;v;k;y c;Nytre, ) y´ekƒn pÉ.hoR]e StuyuâStsO-É.âStsOÉ.ártre>y" 2 ySy;ɐne xSym;ne sUyoR noidy;d\ et\ ¨Km-p[itmuÿ_' purSt;Tp[Ty„Ÿ%mvSq;pyTy;idTy' bóåpm;l.et ) s*yoRŒj" et ¬p;lM>y" 3 ¬p;\ xudevt; smOtyDe ) s'.;ryjU\ iW Vy;:y;t;in ) vOW

yadyarvAkstuyuryAvatIbhirna stuyustAvatIbhiratistuyurbhUyo'kSaratarAbhirvA traiDaMM vAgniSTomasAma kuryAt 1 yadi sarvaiH paryAyairastutamabhivyuchetpaxcadafabhirhotre stuyuH paxcabhiH paxcabhiritarebhya , yadi dvAbhyAMM hotre maitrAvaruNAya cAnyatareNa brAhmaNAchaMM sine'chAvAkAya cAnyatareNa , yadyekena paxcabhirhotre stuyustisq-bhistisqbhiritarebhyaH 2 yasyAfvine fasyamAne sUryo nodiyAdafvaMM fvetaMM rukma-pratimuktaM purastAtpratyazmukhamavasthApayatyAdityaM bahurUpamAlabheta , sauryo'jaH fveta upAlambhyaH 3 upAMM fudevatA samqtayajxe , saMbhArayajUMM Si vyAkhyAtAni , vqSaNvatI pratipadubhayavantyAjyAni prativanti vA 4 saMM vefAyopavefAya gAyatrAbhibhave chandase svAheti purastAtprAtaHsavanasya juhuyAtsaMM vefAyo-pavefAya triSTubhAbhibhave chandase svAheti purastAnmAdhyaMdinasya savanasya juhuyAtsaMM vefAyopavefAya jagatyAbhibhave chandase svAheti purastAdArbhavasya pavamAnasya juhuyAt 5 yadi rathaMtarasAmA somaH syAdArbhave pavamAne bqhatkuryAdyadi bqhatsAmA mAdhyaMdine pavamAne rathaMtaram 6 yadi samAne janapade vidviSANayoH sutyAH saMnivapeyuryadyagniSTomaH parasyokthyaM kuryAdyadyukthyaH So-DafinaMM , yadi SoDafyatirAtraMM , yadyatirAtro vifvajitamabhijitaMM vA sarvastomaM kuryAt 7 yadi somo'tiricyeta hotqcamasamukhyAnunnIya stotramupAkarotyaindra ?A-vaiSNavaMM hotAnufaMM sati 8 yadi prAtaHsavane'sti somo ayaMM suta iti marutvatISu gAyatreNa stuyuryadi mAdhyaMdine baNmahaM asi sUryetyAdityavatISu gaurIvitena stuyuryadi tqtIyasavane viSNoH fipiviSTavatISu gaurIvitena stuyuH 9 ukthyAni vAtipraNayedyadyukthye vAtiricyeta SoDafinaMM yadi SoDafini vAtirAtraMM , yadyatirAtre viSNoH fipiviSTavatISu bqhatA stuyuH 10 7

yadyarvAkstuyuryAvatIbhirna stuyustAvatIbhiratistuyurbhUyo'kSaratarAbhirvA traiDaMM vAgniSTomasAma kuryAt 1 yadi sarvaiH paryAyairastutamabhivyuchetpaxcadafabhirhotre stuyuH paxcabhiH paxcabhiritarebhya , yadi dvAbhyAMM hotre maitrAvaruNAya cAnyatareNa brAhmaNAchaMM sine'chAvAkAya cAnyatareNa , yadyekena paxcabhirhotre stuyustisq-bhistisqbhiritarebhyaH 2 yasyAfvine fasyamAne sUryo nodiyAdafvaMM fvetaMM rukma-pratimuktaM purastAtpratyazmukhamavasthApayatyAdityaM bahurUpamAlabheta , sauryo'jaH fveta upAlambhyaH 3 upAMM fudevatA samqtayajxe , saMbhArayajUMM Si vyAkhyAtAni , vqSaNvatI pratipadubhayavantyAjyAni prativanti vA 4 saMM vefAyopavefAya gAyatrAbhibhave chandase svAheti purastAtprAtaHsavanasya juhuyAtsaMM vefAyo-pavefAya triSTubhAbhibhave chandase svAheti purastAnmAdhyaMdinasya savanasya juhuyAtsaMM vefAyopavefAya jagatyAbhibhave chandase svAheti purastAdArbhavasya pavamAnasya juhuyAt 5 yadi rathaMtarasAmA somaH syAdArbhave pavamAne bqhatkuryAdyadi bqhatsAmA mAdhyaMdine pavamAne rathaMtaram 6 yadi samAne janapade vidviSANayoH sutyAH saMnivapeyuryadyagniSTomaH parasyokthyaM kuryAdyadyukthyaH So-DafinaMM , yadi SoDafyatirAtraMM , yadyatirAtro vifvajitamabhijitaMM vA sarvastomaM kuryAt 7 yadi somo'tiricyeta hotqcamasamukhyAnunnIya stotramupAkarotyaindrA -vaiSNavaMM hotAnufaMM sati 8 yadi prAtaHsavane'sti somo ayaMM suta iti marutvatISu gAyatreNa stuyuryadi mAdhyaMdine baNmahaM asi sUryetyAdityavatISu gaurIvitena stuyuryadi tqtIyasavane viSNoH fipiviSTavatISu gaurIvitena stuyuH 9 ukthyAni vAtipraNayedyadyukthye vAtiricyeta SoDafinaMM yadi SoDafini vAtirAtraMM , yadyatirAtre viSNoH fipiviSTavatISu bqhatA stuyuH 10 7

यद्यर्वाक्स्तुयुर्यावतीभिर्न स्तुयुस्तावतीभिरतिस्तुयुर्भूयोऽक्षरतराभिर्वा त्रैडँ वाग्निष्टोमसाम कुर्यात् १ यदि सर्वैः पर्यायैरस्तुतमभिव्युछेत्पञ्चदशभिर्होत्रे स्तुयुः पञ्चभिः पञ्चभिरितरेभ्य । यदि द्वाभ्याँ होत्रे मैत्रावरुणाय चान्यतरेण ब्राह्मणाछँ सिनेऽछावाकाय चान्यतरेण । यद्येकेन पञ्चभिर्होत्रे स्तुयुस्तिसृ-भिस्तिसृभिरितरेभ्यः २ यस्याश्विने शस्यमाने सूर्यो नोदियादश्वँ श्वेतँ रुक्म-प्रतिमुक्तं पुरस्तात्प्रत्यङ्मुखमवस्थापयत्यादित्यं बहुरूपमालभेत । सौर्योऽजः श्वेत उपालम्भ्यः ३ उपाँ शुदेवता समृतयज्ञे । संभारयजूँ षि व्याख्यातानि । वृषण्वती प्रतिपदुभयवन्त्याज्यानि प्रतिवन्ति वा ४ सँ वेशायोपवेशाय गायत्राभिभवे छन्दसे स्वाहेति पुरस्तात्प्रातःसवनस्य जुहुयात्सँ वेशायो-पवेशाय त्रिष्टुभाभिभवे छन्दसे स्वाहेति पुरस्तान्माध्यंदिनस्य सवनस्य जुहुयात्सँ वेशायोपवेशाय जगत्याभिभवे छन्दसे स्वाहेति पुरस्तादार्भवस्य पवमानस्य जुहुयात् ५ यदि रथंतरसामा सोमः स्यादार्भवे पवमाने बृहत्कुर्याद्यदि बृहत्सामा माध्यंदिने पवमाने रथंतरम् ६ यदि समाने जनपदे विद्विषाणयोः सुत्याः संनिवपेयुर्यद्यग्निष्टोमः परस्योक्थ्यं कुर्याद्यद्युक्थ्यः षो-डशिनँ । यदि षोडश्यतिरात्रँ । यद्यतिरात्रो विश्वजितमभिजितँ वा सर्वस्तोमं कुर्यात् ७ यदि सोमोऽतिरिच्येत होतृचमसमुख्यानुन्नीय स्तोत्रमुपाकरोत्यैन्द्र ?ा-वैष्णवँ होतानुशँ सति ८ यदि प्रातःसवनेऽस्ति सोमो अयँ सुत इति मरुत्वतीषु गायत्रेण स्तुयुर्यदि माध्यंदिने बण्महं असि सूर्येत्यादित्यवतीषु गौरीवितेन स्तुयुर्यदि तृतीयसवने विष्णोः शिपिविष्टवतीषु गौरीवितेन स्तुयुः ९ उक्थ्यानि वातिप्रणयेद्यद्युक्थ्ये वातिरिच्येत षोडशिनँ यदि षोडशिनि वातिरात्रँ । यद्यतिरात्रे विष्णोः शिपिविष्टवतीषु बृहता स्तुयुः १० ७

यद्यर्वाक्स्तुयुर्यावतीभिर्न स्तुयुस्तावतीभिरतिस्तुयुर्भूयोऽक्षरतराभिर्वा त्रैडँ वाग्निष्टोमसाम कुर्यात् १ यदि सर्वैः पर्यायैरस्तुतमभिव्युछेत्पञ्चदशभिर्होत्रे स्तुयुः पञ्चभिः पञ्चभिरितरेभ्य । यदि द्वाभ्याँ होत्रे मैत्रावरुणाय चान्यतरेण ब्राह्मणाछँ सिनेऽछावाकाय चान्यतरेण । यद्येकेन पञ्चभिर्होत्रे स्तुयुस्तिसृ-भिस्तिसृभिरितरेभ्यः २ यस्याश्विने शस्यमाने सूर्यो नोदियादश्वँ श्वेतँ रुक्म-प्रतिमुक्तं पुरस्तात्प्रत्यङ्मुखमवस्थापयत्यादित्यं बहुरूपमालभेत । सौर्योऽजः श्वेत उपालम्भ्यः ३ उपाँ शुदेवता समृतयज्ञे । संभारयजूँ षि व्याख्यातानि । वृषण्वती प्रतिपदुभयवन्त्याज्यानि प्रतिवन्ति वा ४ सँ वेशायोपवेशाय गायत्राभिभवे छन्दसे स्वाहेति पुरस्तात्प्रातःसवनस्य जुहुयात्सँ वेशायो-पवेशाय त्रिष्टुभाभिभवे छन्दसे स्वाहेति पुरस्तान्माध्यंदिनस्य सवनस्य जुहुयात्सँ वेशायोपवेशाय जगत्याभिभवे छन्दसे स्वाहेति पुरस्तादार्भवस्य पवमानस्य जुहुयात् ५ यदि रथंतरसामा सोमः स्यादार्भवे पवमाने बृहत्कुर्याद्यदि बृहत्सामा माध्यंदिने पवमाने रथंतरम् ६ यदि समाने जनपदे विद्विषाणयोः सुत्याः संनिवपेयुर्यद्यग्निष्टोमः परस्योक्थ्यं कुर्याद्यद्युक्थ्यः षो-डशिनँ । यदि षोडश्यतिरात्रँ । यद्यतिरात्रो विश्वजितमभिजितँ वा सर्वस्तोमं कुर्यात् ७ यदि सोमोऽतिरिच्येत होतृचमसमुख्यानुन्नीय स्तोत्रमुपाकरोत्यैन्द्रा -वैष्णवँ होतानुशँ सति ८ यदि प्रातःसवनेऽस्ति सोमो अयँ सुत इति मरुत्वतीषु गायत्रेण स्तुयुर्यदि माध्यंदिने बण्महं असि सूर्येत्यादित्यवतीषु गौरीवितेन स्तुयुर्यदि तृतीयसवने विष्णोः शिपिविष्टवतीषु गौरीवितेन स्तुयुः ९ उक्थ्यानि वातिप्रणयेद्यद्युक्थ्ये वातिरिच्येत षोडशिनँ यदि षोडशिनि वातिरात्रँ । यद्यतिरात्रे विष्णोः शिपिविष्टवतीषु बृहता स्तुयुः १० ७


295

y´u:yoŒnugz¹Tp[,Iy pun" p[vOïä;É¥Ty;" sÉm/ a;/;y y;Ste a¦ a;{ ;R yony" k;mym;no vn; Tv\ yNm;t¿ rjg¥p" ) n tÿe a¦e p[mOWe invtRn\ y¶†re sÉ¥h;.v" Ð s;k\ ih xuÉcn; xuÉc" p[x;St; £tun;jin ivÃÖ aSy v[t; /[uv; vy; ”v;nurohte Ð ”it itsOÉ." ) Õã,\ v;so dey' Õã,; v; g*" 1 y´u%; É.´et mh;vIro v; kp;l;in cU,RyeTpeW' ip‚;Nyy; mOd; s\ sOJy y Ate ÉcdÉ.ÉÅW ”Tyu%;' kÚy;Rÿq; mh;vIrm( 2 yid dI²=tSyoptpedudk;\ Sy EkÉv\ xit\ yv;noPywkÉv\ xit' d.RipïUl;in c;v/;y jIv; n;m Sq t; ”m' jIvyteit dI²=tSy n;mg[;h' py;Ryw¨dk;\ SymÉ.mOxeTp[;,;p;n* t ¬p;\ Nty;Rm* p;t;ms;ivit dI²=-tmÉ.mN]y pu·pt ”Ty;¦I/[Iye pU,;Róit' juóy;´; aoW/y" p[qmj; ”Tynuv;kƒn cTv;ro b[;÷,; n;n;go]; ¬dk;\ Syen dI²=tmÉ.iWeyunR pun" kÚy;Rt( 3 yid dI²=t" p[mIyet tIqeRn;r,I úTv;tIqeRn xrIr' d²=,to ivh;rSy inmRNQyen dG?v; Õã,;ÉjneŒSqINyupnç p[et;ɦWu pu]' .[;tr\ v; dI=ÉyTv; yjeyudR²=,Sy;\ Åo,;vSqINyupin/;y y;men s;pRr;DIWu pr;cIWu p[itiht;su SyuyuSt; jpNto dI²=t; hotOp[mu%;" sVy;nUån;ß;n; m;j;RlIy\ sVy' i]" páryNTy¦ a;yU\ iW pvs ”it p[itpd\ rq'tr' pOÏm( 4 y´ek;ho .vit s\ ¾Sqte dhnmSqIin hreyu" 5 yid sT]e s\ ¾Sqte s\ vTsr\ ivh;rÉmN/It;ju×to yjm;n;" 6 sm;¢e s\ vTsr' Jyoit·omoŒ¾Sqy;-jnIy ) EeN{ v;yv;g[; g[h; mw];v¨,;g[; v; ) Sto]eãvSqINyupind?yu" ) i]vOt" pvm;n;" ) s¢dx\ xeW" ) sm;nmNyt( 7 y´;hvnI-yoŒnugz¹d;¦I/[Iy;Tp[,ye´´;¦I/[Iy" x;l;mu%Iy;´id x;l;mu%Iyo g;hRpTy;´id g;hRpTyStt Ev mQy" 8 yid sT];y dI=et;q s;-MyuáÿϼTsommip iv.Jy ivÉjt;itr;]e, svRStomen svRpOϼn svR-vedsd²=,en yjet yjet 9 8

yadyukhyo'nugachetpraNIya punaH pravqxjyAnnityAH samidha AdhAya yAste agna Adra ?A? yonayaH kAmayamAno vanA tvaMM yanmAtQ rajagannapaH , na tatte agne pramqSe nivartanaMM yaddUre sannihAbhavaH . sAkaMM hi fucinA fuciH prafAstA kratunAjani vidvaM asya vratA dhruvA vayA ivAnurohate . iti tisqbhiH , kqSNaMM vAso deyaM kqSNA vA gauH 1 yadyukhA bhidyeta mahAvIro vA kapAlAni cUrNayetpeSaM piSTvAnyayA mqdA saMM sqjya ya qte cidabhifriSa ityukhAM kuryAttathA mahAvIram 2 yadi dIkSitasyopatapedudakAMM sya ekaviMM fatiMM yavAnopyaikaviMM fatiM darbhapixjUlAni cAvadhAya jIvA nAma stha tA imaM jIvayateti dIkSitasya nAmagrAhaM paryAyairudakAMM syamabhimqfetprANApAnau ta upAMM fvantaryAmau pAtAmasAviti dIkSi-tamabhimantraya puSTapata ityAgnIdhrIye pUrNAhutiM juhuyAdyA oSadhayaH prathamajA ityanuvAkena catvAro brAhmaNA nAnAgotrA udakAMM syena dIkSitamabhiSixceyurna punaH kuryAt 3 yadi dIkSitaH pramIyeta tIrthenAraNI hqtvAtIrthena farIraM dakSiNato vihArasya nirmanthyena dagdhvA kqSNAjine'sthInyupanahya pretAgniSu putraM bhrAtaraMM vA dIkSayitvA yajeyurdakSiNasyAMM froNAvasthInyupanidhAya yAmena sArparAjxISu parAcISu pratihitAsu syuyustA japanto dIkSitA hotqpramukhAH savyAnUrUnAghnAnA mArjAlIyaMM savyaM triH pariyantyagna AyUMM Si pavasa iti pratipadaMM rathaMtaraM pqSTham 4 yadyekAho bhavati saMM sthite dahanamasthIni hareyuH 5 yadi sattre saMM sthite saMM vatsaraMM vihAramindhItAjuhvato yajamAnAH 6 samApte saMM vatsaraM jyotiSTomo'sthiyA-janIya , aindra vAyavAgrA grahA maitrAvaruNAgrA vA , stotreSvasthInyupanidadhyuH , trivqtaH pavamAnAH , saptadafaMM feSaH , samAnamanyat 7 yadyAhavanI-yo'nugachedAgnIdhrIyAtpraNayedyadyAgnIdhrIyaH fAlAmukhIyAdyadi fAlAmukhIyo gArhapatyAdyadi gArhapatyastata eva mathyaH 8 yadi sattrAya dIkSetAtha sA-myuttiSThetsomamapi vibhajya vifvajitAtirAtreNa sarvastomena sarvapqSThena sarva-vedasadakSiNena yajeta yajeta 9 8

yadyukhyo'nugachetpraNIya punaH pravqxjyAnnityAH samidha AdhAya yAste agna AdrA r! yonayaH kAmayamAno vanA tvaMM yanmAtQ rajagannapaH , na tatte agne pramqSe nivartanaMM yaddUre sannihAbhavaH . sAkaMM hi fucinA fuciH prafAstA kratunAjani vidvaM asya vratA dhruvA vayA ivAnurohate . iti tisqbhiH , kqSNaMM vAso deyaM kqSNA vA gauH 1 yadyukhA bhidyeta mahAvIro vA kapAlAni cUrNayetpeSaM piSTvAnyayA mqdA saMM sqjya ya qte cidabhifriSa ityukhAM kuryAttathA mahAvIram 2 yadi dIkSitasyopatapedudakAMM sya ekaviMM fatiMM yavAnopyaikaviMM fatiM darbhapixjUlAni cAvadhAya jIvA nAma stha tA imaM jIvayateti dIkSitasya nAmagrAhaM paryAyairudakAMM syamabhimqfetprANApAnau ta upAMM fvantaryAmau pAtAmasAviti dIkSi-tamabhimantraya puSTapata ityAgnIdhrIye pUrNAhutiM juhuyAdyA oSadhayaH prathamajA ityanuvAkena catvAro brAhmaNA nAnAgotrA udakAMM syena dIkSitamabhiSixceyurna punaH kuryAt 3 yadi dIkSitaH pramIyeta tIrthenAraNI hqtvAtIrthena farIraM dakSiNato vihArasya nirmanthyena dagdhvA kqSNAjine'sthInyupanahya pretAgniSu putraM bhrAtaraMM vA dIkSayitvA yajeyurdakSiNasyAMM froNAvasthInyupanidhAya yAmena sArparAjxISu parAcISu pratihitAsu syuyustA japanto dIkSitA hotqpramukhAH savyAnUrUnAghnAnA mArjAlIyaMM savyaM triH pariyantyagna AyUMM Si pavasa iti pratipadaMM rathaMtaraM pqSTham 4 yadyekAho bhavati saMM sthite dahanamasthIni hareyuH 5 yadi sattre saMM sthite saMM vatsaraMM vihAramindhItAjuhvato yajamAnAH 6 samApte saMM vatsaraM jyotiSTomo'sthiyA-janIya , aindra vAyavAgrA grahA maitrAvaruNAgrA vA , stotreSvasthInyupanidadhyuH , trivqtaH pavamAnAH , saptadafaMM feSaH , samAnamanyat 7 yadyAhavanI-yo'nugachedAgnIdhrIyAtpraNayedyadyAgnIdhrIyaH fAlAmukhIyAdyadi fAlAmukhIyo gArhapatyAdyadi gArhapatyastata eva mathyaH 8 yadi sattrAya dIkSetAtha sA-myuttiSThetsomamapi vibhajya vifvajitAtirAtreNa sarvastomena sarvapqSThena sarva-vedasadakSiNena yajeta yajeta 9 8

यद्युख्योऽनुगछेत्प्रणीय पुनः प्रवृञ्ज्यान्नित्याः समिध आधाय यास्ते अग्न आद्र ?ा? योनयः कामयमानो वना त्वँ यन्मातॄ रजगन्नपः । न तत्ते अग्ने प्रमृषे निवर्तनँ यद्दूरे सन्निहाभवः ॥ साकँ हि शुचिना शुचिः प्रशास्ता क्रतुनाजनि विद्वं अस्य व्रता ध्रुवा वया इवानुरोहते ॥ इति तिसृभिः । कृष्णँ वासो देयं कृष्णा वा गौः १ यद्युखा भिद्येत महावीरो वा कपालानि चूर्णयेत्पेषं पिष्ट्वान्यया मृदा सँ सृज्य य ऋते चिदभिश्रिष इत्युखां कुर्यात्तथा महावीरम् २ यदि दीक्षितस्योपतपेदुदकाँ स्य एकविँ शतिँ यवानोप्यैकविँ शतिं दर्भपिञ्जूलानि चावधाय जीवा नाम स्थ ता इमं जीवयतेति दीक्षितस्य नामग्राहं पर्यायैरुदकाँ स्यमभिमृशेत्प्राणापानौ त उपाँ श्वन्तर्यामौ पातामसाविति दीक्षि-तमभिमन्त्रय पुष्टपत इत्याग्नीध्रीये पूर्णाहुतिं जुहुयाद्या ओषधयः प्रथमजा इत्यनुवाकेन चत्वारो ब्राह्मणा नानागोत्रा उदकाँ स्येन दीक्षितमभिषिञ्चेयुर्न पुनः कुर्यात् ३ यदि दीक्षितः प्रमीयेत तीर्थेनारणी हृत्वातीर्थेन शरीरं दक्षिणतो विहारस्य निर्मन्थ्येन दग्ध्वा कृष्णाजिनेऽस्थीन्युपनह्य प्रेताग्निषु पुत्रं भ्रातरँ वा दीक्षयित्वा यजेयुर्दक्षिणस्याँ श्रोणावस्थीन्युपनिधाय यामेन सार्पराज्ञीषु पराचीषु प्रतिहितासु स्युयुस्ता जपन्तो दीक्षिता होतृप्रमुखाः सव्यानूरूनाघ्नाना मार्जालीयँ सव्यं त्रिः परियन्त्यग्न आयूँ षि पवस इति प्रतिपदँ रथंतरं पृष्ठम् ४ यद्येकाहो भवति सँ स्थिते दहनमस्थीनि हरेयुः ५ यदि सत्त्रे सँ स्थिते सँ वत्सरँ विहारमिन्धीताजुह्वतो यजमानाः ६ समाप्ते सँ वत्सरं ज्योतिष्टोमोऽस्थिया-जनीय । ऐन्द्र वायवाग्रा ग्रहा मैत्रावरुणाग्रा वा । स्तोत्रेष्वस्थीन्युपनिदध्युः । त्रिवृतः पवमानाः । सप्तदशँ शेषः । समानमन्यत् ७ यद्याहवनी-योऽनुगछेदाग्नीध्रीयात्प्रणयेद्यद्याग्नीध्रीयः शालामुखीयाद्यदि शालामुखीयो गार्हपत्याद्यदि गार्हपत्यस्तत एव मथ्यः ८ यदि सत्त्राय दीक्षेताथ सा-म्युत्तिष्ठेत्सोममपि विभज्य विश्वजितातिरात्रेण सर्वस्तोमेन सर्वपृष्ठेन सर्व-वेदसदक्षिणेन यजेत यजेत ९ ८

यद्युख्योऽनुगछेत्प्रणीय पुनः प्रवृञ्ज्यान्नित्याः समिध आधाय यास्ते अग्न आद्रा र्! योनयः कामयमानो वना त्वँ यन्मातॄ रजगन्नपः । न तत्ते अग्ने प्रमृषे निवर्तनँ यद्दूरे सन्निहाभवः ॥ साकँ हि शुचिना शुचिः प्रशास्ता क्रतुनाजनि विद्वं अस्य व्रता ध्रुवा वया इवानुरोहते ॥ इति तिसृभिः । कृष्णँ वासो देयं कृष्णा वा गौः १ यद्युखा भिद्येत महावीरो वा कपालानि चूर्णयेत्पेषं पिष्ट्वान्यया मृदा सँ सृज्य य ऋते चिदभिश्रिष इत्युखां कुर्यात्तथा महावीरम् २ यदि दीक्षितस्योपतपेदुदकाँ स्य एकविँ शतिँ यवानोप्यैकविँ शतिं दर्भपिञ्जूलानि चावधाय जीवा नाम स्थ ता इमं जीवयतेति दीक्षितस्य नामग्राहं पर्यायैरुदकाँ स्यमभिमृशेत्प्राणापानौ त उपाँ श्वन्तर्यामौ पातामसाविति दीक्षि-तमभिमन्त्रय पुष्टपत इत्याग्नीध्रीये पूर्णाहुतिं जुहुयाद्या ओषधयः प्रथमजा इत्यनुवाकेन चत्वारो ब्राह्मणा नानागोत्रा उदकाँ स्येन दीक्षितमभिषिञ्चेयुर्न पुनः कुर्यात् ३ यदि दीक्षितः प्रमीयेत तीर्थेनारणी हृत्वातीर्थेन शरीरं दक्षिणतो विहारस्य निर्मन्थ्येन दग्ध्वा कृष्णाजिनेऽस्थीन्युपनह्य प्रेताग्निषु पुत्रं भ्रातरँ वा दीक्षयित्वा यजेयुर्दक्षिणस्याँ श्रोणावस्थीन्युपनिधाय यामेन सार्पराज्ञीषु पराचीषु प्रतिहितासु स्युयुस्ता जपन्तो दीक्षिता होतृप्रमुखाः सव्यानूरूनाघ्नाना मार्जालीयँ सव्यं त्रिः परियन्त्यग्न आयूँ षि पवस इति प्रतिपदँ रथंतरं पृष्ठम् ४ यद्येकाहो भवति सँ स्थिते दहनमस्थीनि हरेयुः ५ यदि सत्त्रे सँ स्थिते सँ वत्सरँ विहारमिन्धीताजुह्वतो यजमानाः ६ समाप्ते सँ वत्सरं ज्योतिष्टोमोऽस्थिया-जनीय । ऐन्द्र वायवाग्रा ग्रहा मैत्रावरुणाग्रा वा । स्तोत्रेष्वस्थीन्युपनिदध्युः । त्रिवृतः पवमानाः । सप्तदशँ शेषः । समानमन्यत् ७ यद्याहवनी-योऽनुगछेदाग्नीध्रीयात्प्रणयेद्यद्याग्नीध्रीयः शालामुखीयाद्यदि शालामुखीयो गार्हपत्याद्यदि गार्हपत्यस्तत एव मथ्यः ८ यदि सत्त्राय दीक्षेताथ सा-म्युत्तिष्ठेत्सोममपि विभज्य विश्वजितातिरात्रेण सर्वस्तोमेन सर्वपृष्ठेन सर्व-वेदसदक्षिणेन यजेत यजेत ९ ८


302

aq;t" p[vGyRkLp\ Vy;:y;Sy;m" ) p[vGyR \ s'.árãy¥m;v;Sy;y;' p*,Rm;Sy;m;pUyRm;,p=Sy v; puyoŒp;d;ne>y ¬pinvpit y;vd;¢m( 12 av²x·;mu%;s'.;rw" s\ sOJy m/u Tveit s'nyit 13 ip<@\ smvd;nIÕTv;yu/eRhITyenop`[;Py ]w/' ÕTv; `mRkp;le lep' inm;i·R 14 m%Sy ²xroŒsIit tmÉ.mOxit 15 yDSy pde Sq ”Ty©‘Ï;>y;' mu%' kroit y;vNmed;óit.=e>y’ .ivãyit 16 v;yVyp[k;r;N} yuõ* mh;vIr;Nkroit g;y]oŒsIit p[qm' ]w·‘.oŒsIit iÃtIy' j;gtoŒsIit tOtIy\ sv;RNv; svwR" 17 m%Sy r;˜;sIit r;˜;' krIit Ã䩑leŒ/St;-d(Ã;rSy 18 sUyRSy hrseit Éskt;su p[itÏ;pnm( 19 av²x·;y; mOdo doâG/[ye ¬%e kroit xk$Ip[k;re îsIysImNy;\ vWIRysImNy;m; ¬ySq;lI' `meR·k;' cTv;ár r*ih,kp;l;in ù l=,vtI ) le%nvel;y;' ²l%it ) m;jRnvel;y;' m;jRyit 20 yd; inã,;t;" xoW,en .vNTyqwn;nudIcoŒ©;r;nupoç vOã, ”Tyxkƒn %rdexe /Upyit ) pUvoR v; gtoR Vy;:y;t" ) pcn' coÿrto g;hRpTySyoÿrt"purSt;¶¼vyjnSy v; 21 aÉ.[É." xlpárc;Yy' párÉcTy;ɦmNqen pceí;hRpTy;Ã;ÉcRW ”Ty;dIpn" 22 a.Im;' mihn; idv' Ém]Sy cWR,I/Ot ”Tyet;>y;mupcrit ) y] Kvcopcredet;>y;mevopcret( 23 yd; inã,;t;" pcnen .vNTy-qwn;nudG.Sm;pohit Vy/Ry;mITyÉ.crNsm/Ry;mITynÉ.crn( 24 dev-STveTyuÃ;snm( 25 sUyRSy TveTyNvI=,m( 26 Ajve TveTyuCz^y,m( 27 ”dmhmmum;muãy;y,Émitp[.OitÉ.rek“kƒn py;Rye,wk“kù mh;vIr' d.wRâS]" párm;i·R 28 zŽ,ÿu Tv; v;Égitp[.OitÉ.rek“kmj;pys;zŽ,áÿ 29 a;sN´;' Õã,;Éjnm;StIyR dev pur’reit tSy;' mh;vIr;N%;dyTyprmpr' pUv|pUvR \ voÿrmuÿr\ v; tSy;' c pár`My;ÜÉ, 30 d.wR" p[z;´ Õã,;Éjnen c dI²=ts' cre,;itúTy d²=,t a;hvnIySy;sNdImupÕãy nmo v;c ”TyoWÉ/p;É,m;RjRyte 31 mh;vIreãvev mN]p[yog" 32 p[j;k;mo ne=et p[j;k;mo ne=et 33 1

athAtaH pravargyakalpaMM vyAkhyAsyAmaH , pravargyaMM saMbhariSyannamAvAsyAyAM paurNamAsyAmApUryamANapakSasya vA puNye nakSatre so'yaMM svavidhAnaprakqtiH 1 yathopadiSTaM mantrAnupUrvyAddra vyairabhisaMbandhaH 2 na prathamayajxe jyotiSyukthye ca prajAkAmaH pafukAmaH , prajAkAmAnAM ca bqhaspatisavo vihitaH 3 vijxAyate 'pafirA vA etasya yajxo yasya na pravqxjanti 4 na dvAdafAtipravqxjyAdityupadefaH 5 pafcAdgArhapatyasya kAMM sye camase vA dadhi gqhItvA gAyatrIM chanda iti prapadya dadhikrAvNo akAriSamiti dadhi triH prAfya yuxjata iti samidhamAdadhAti dIkSitasya 6 AhutiM juhuyAdadIkSitasya 7 uttarato gArhapatyasya saMM stIrNe catasro'bhrIH prayunakti khAdirIMM vaiNavIMM vaikazkatImaudumbarImaudumbaraMM sruvaM cAdatte sAvitreNa devasya tveti tAMtAmapi vohenmantram 8 uttiSThetyupotthAya praitu brahmaNaspatirityabhipravrajyAgreNAhavanIyaM kqSNAjinamAstIrya tasminsaMbhArA-nnivapati pafcArdhAnmqdaMM valmIkavapAMM varAhavihataM pUtIkaM piSTaM pUrvArdhamajApayaH 9 khAdiryA mqdaM praharati devI dyAvApqthivI iti . makhAya tvetyapAdAya makhasya tvetyuttarasminkqSNAjinAnte nivapati 10 devIrvamrIriti vaiNavyA valmIkavapAmitI yatyagra AsIditi vaikazkatyA varAhavihataM . devI UrjAhutI ityaudumbaryA pUtIkamindra syaujo 'sIti sruveNAjApayasaH 11 agnestanUrasIti sarvebhyo'pAdAnebhya upanivapati yAvadAptam 12 avafiSTAmukhAsaMbhAraiH saMM sqjya madhu tveti saMnayati 13 piNDaMM samavadAnIkqtvAyurdhehItyafvenopaghrApya traidhaM kqtvA gharmakapAle lepaM nimArSTi 14 makhasya firo'sIti tamabhimqfati 15 yajxasya pade stha ityazguSThAbhyAM mukhaM karoti yAvanmedAhutibhakSebhyafca bhaviSyati 16 vAyavyaprakArA ntr?yuddhau mahAvIrAnkaroti gAyatro'sIti prathamaM traiSTubho'sIti dvitIyaM jAgato'sIti tqtIyaMM sarvAnvA sarvaiH 17 makhasya rAsnAsIti rAsnAM karIti dvyazgule'dhastA-ddvArasya 18 sUryasya haraseti sikatAsu pratiSThApanam 19 avafiSTAyA mqdo dogdhriye ukhe karoti fakaTIprakAre hrasIyasImanyAMM varSIyasImanyAmA uyasthAlIM gharmeSTakAM catvAri rauhiNakapAlAni dve lakSaNavatI , lekhanavelAyAM likhati , mArjanavelAyAM mArjayati 20 yadA niSNAtAH foSaNena bhavantyathainAnudIco'zgArAnupohya vqSNa ityafvafakena kharadefe dhUpayati , pUrvo vA garto vyAkhyAtaH , pacanaM cottarato gArhapatyasyottarataHpurastAddevayajanasya vA 21 abhribhiH falaparicAyyaM paricityAgnimanthena pacedgArhapatyAdvArciSa ityAdIpanaH 22 abhImAM mahinA divaM mitrasya carSaNIdhqta ityetAbhyAmupacarati , yatra kvacopacaredetAbhyAmevopacaret 23 yadA niSNAtAH pacanena bhavantya-thainAnudagbhasmApohati vyardhayAmItyabhicaransamardhayAmItyanabhicaran 24 deva-stvetyudvAsanam 25 sUryasya tvetyanvIkSaNam 26 qjave tvetyucchrayaNam 27 idamahamamumAmuSyAyaNamitiprabhqtibhirekaikena paryAyeNaikaikaM mahAvIraM darbhaistriH parimArSTi 28 chqNattu tvA vAgitiprabhqtibhirekaikamajApayasAchqNatti 29 AsandyAM kqSNAjinamAstIrya deva purafcareti tasyAM mahAvIrAnkhAdayatyaparamaparaM pUrvaMpUrvaMM vottaramuttaraMM vA tasyAM ca parigharmyANi 30 darbhaiH prachAdya kqSNAjinena ca dIkSitasaM careNAtihqtya dakSiNata AhavanIyasyAsandImupakqSya namo vAca ityoSadhipANirmArjayate 31 mahAvIreSveva mantraprayogaH 32 prajAkAmo nekSeta prajAkAmo nekSeta 33 1

athAtaH pravargyakalpaMM vyAkhyAsyAmaH , pravargya MM! saMbhariSyannamAvAsyAyAM paurNamAsyAmApUryamANapakSasya vA puNye nakSatre so'yaMM svavidhAnaprakqtiH 1 yathopadiSTaM mantrAnupUrvyAddra vyairabhisaMbandhaH 2 na prathamayajxe jyotiSyukthye ca prajAkAmaH pafukAmaH , prajAkAmAnAM ca bqhaspatisavo vihitaH 3 vijxAyate 'pafirA vA etasya yajxo yasya na pravqxjanti 4 na dvAdafAtipravqxjyAdityupadefaH 5 pafcAdgArhapatyasya kAMM sye camase vA dadhi gqhItvA gAyatrIM chanda iti prapadya dadhikrAvNo akAriSamiti dadhi triH prAfya yuxjata iti samidhamAdadhAti dIkSitasya 6 AhutiM juhuyAdadIkSitasya 7 uttarato gArhapatyasya saMM stIrNe catasro'bhrIH prayunakti khAdirIMM vaiNavIMM vaikazkatImaudumbarImaudumbaraMM sruvaM cAdatte sAvitreNa devasya tveti tAMtAmapi vohenmantram 8 uttiSThetyupotthAya praitu brahmaNaspatirityabhipravrajyAgreNAhavanIyaM kqSNAjinamAstIrya tasminsaMbhArA-nnivapati pafcArdhAnmqdaMM valmIkavapAMM varAhavihataM pUtIkaM piSTaM pUrvArdhamajApayaH 9 khAdiryA mqdaM praharati devI dyAvApqthivI iti . makhAya tvetyapAdAya makhasya tvetyuttarasminkqSNAjinAnte nivapati 10 devIrvamrIriti vaiNavyA valmIkavapAmitI yatyagra AsIditi vaikazkatyA varAhavihataM . devI UrjAhutI ityaudumbaryA pUtIkamindra syaujo 'sIti sruveNAjApayasaH 11 agnestanUrasIti sarvebhyo'pAdAnebhya upanivapati yAvadAptam 12 avafiSTAmukhAsaMbhAraiH saMM sqjya madhu tveti saMnayati 13 piNDaMM samavadAnIkqtvAyurdhehItyafvenopaghrApya traidhaM kqtvA gharmakapAle lepaM nimArSTi 14 makhasya firo'sIti tamabhimqfati 15 yajxasya pade stha ityazguSThAbhyAM mukhaM karoti yAvanmedAhutibhakSebhyafca bhaviSyati 16 vAyavyaprakArAntr! yuddhau mahAvIrAnkaroti gAyatro'sIti prathamaM traiSTubho'sIti dvitIyaM jAgato'sIti tqtIyaMM sarvAnvA sarvaiH 17 makhasya rAsnAsIti rAsnAM karIti dvyazgule'dhastA-ddvArasya 18 sUryasya haraseti sikatAsu pratiSThApanam 19 avafiSTAyA mqdo dogdhriye ukhe karoti fakaTIprakAre hrasIyasImanyAMM varSIyasImanyAmA uyasthAlIM gharmeSTakAM catvAri rauhiNakapAlAni dve lakSaNavatI , lekhanavelAyAM likhati , mArjanavelAyAM mArjayati 20 yadA niSNAtAH foSaNena bhavantyathainAnudIco'zgArAnupohya vqSNa ityafvafakena kharadefe dhUpayati , pUrvo vA garto vyAkhyAtaH , pacanaM cottarato gArhapatyasyottarataHpurastAddevayajanasya vA 21 abhribhiH falaparicAyyaM paricityAgnimanthena pacedgArhapatyAdvArciSa ityAdIpanaH 22 abhImAM mahinA divaM mitrasya carSaNIdhqta ityetAbhyAmupacarati , yatra kvacopacaredetAbhyAmevopacaret 23 yadA niSNAtAH pacanena bhavantya-thainAnudagbhasmApohati vyardhayAmItyabhicaransamardhayAmItyanabhicaran 24 deva-stvetyudvAsanam 25 sUryasya tvetyanvIkSaNam 26 qjave tvetyucchrayaNam 27 idamahamamumAmuSyAyaNamitiprabhqtibhirekaikena paryAyeNaikaikaM mahAvIraM darbhaistriH parimArSTi 28 chqNattu tvA vAgitiprabhqtibhirekaikamajApayasAchqNatti 29 AsandyAM kqSNAjinamAstIrya deva purafcareti tasyAM mahAvIrAnkhAdayatyaparamaparaM pUrvaMpUrva MM! vottaramuttaraMM vA tasyAM ca parigharmyANi 30 darbhaiH prachAdya kqSNAjinena ca dIkSitasaM careNAtihqtya dakSiNata AhavanIyasyAsandImupakqSya namo vAca ityoSadhipANirmArjayate 31 mahAvIreSveva mantraprayogaH 32 prajAkAmo nekSeta prajAkAmo nekSeta 33 1

अथातः प्रवर्ग्यकल्पँ व्याख्यास्यामः । प्रवर्ग्यँ संभरिष्यन्नमावास्यायां पौर्णमास्यामापूर्यमाणपक्षस्य वा पुण्ये नक्षत्रे सोऽयँ स्वविधानप्रकृतिः १ यथोपदिष्टं मन्त्रानुपूर्व्याद्द्र व्यैरभिसंबन्धः २ न प्रथमयज्ञे ज्योतिष्युक्थ्ये च प्रजाकामः पशुकामः । प्रजाकामानां च बृहस्पतिसवो विहितः ३ विज्ञायते ऽपशिरा वा एतस्य यज्ञो यस्य न प्रवृञ्जन्ति ४ न द्वादशातिप्रवृञ्ज्यादित्युपदेशः ५ पश्चाद्गार्हपत्यस्य काँ स्ये चमसे वा दधि गृहीत्वा गायत्रीं छन्द इति प्रपद्य दधिक्राव्णो अकारिषमिति दधि त्रिः प्राश्य युञ्जत इति समिधमादधाति दीक्षितस्य ६ आहुतिं जुहुयाददीक्षितस्य ७ उत्तरतो गार्हपत्यस्य सँ स्तीर्णे चतस्रोऽभ्रीः प्रयुनक्ति खादिरीँ वैणवीँ वैकङ्कतीमौदुम्बरीमौदुम्बरँ स्रुवं चादत्ते सावित्रेण देवस्य त्वेति तांतामपि वोहेन्मन्त्रम् ८ उत्तिष्ठेत्युपोत्थाय प्रैतु ब्रह्मणस्पतिरित्यभिप्रव्रज्याग्रेणाहवनीयं कृष्णाजिनमास्तीर्य तस्मिन्संभारा-न्निवपति पश्चार्धान्मृदँ वल्मीकवपाँ वराहविहतं पूतीकं पिष्टं पूर्वार्धमजापयः ९ खादिर्या मृदं प्रहरति देवी द्यावापृथिवी इति ॥ मखाय त्वेत्यपादाय मखस्य त्वेत्युत्तरस्मिन्कृष्णाजिनान्ते निवपति १० देवीर्वम्रीरिति वैणव्या वल्मीकवपामिती यत्यग्र आसीदिति वैकङ्कत्या वराहविहतं ॥ देवी ऊर्जाहुती इत्यौदुम्बर्या पूतीकमिन्द्र स्यौजो ऽसीति स्रुवेणाजापयसः ११ अग्नेस्तनूरसीति सर्वेभ्योऽपादानेभ्य उपनिवपति यावदाप्तम् १२ अवशिष्टामुखासंभारैः सँ सृज्य मधु त्वेति संनयति १३ पिण्डँ समवदानीकृत्वायुर्धेहीत्यश्वेनोपघ्राप्य त्रैधं कृत्वा घर्मकपाले लेपं निमार्ष्टि १४ मखस्य शिरोऽसीति तमभिमृशति १५ यज्ञस्य पदे स्थ इत्यङ्गुष्ठाभ्यां मुखं करोति यावन्मेदाहुतिभक्षेभ्यश्च भविष्यति १६ वायव्यप्रकारा न्त्र्?युद्धौ महावीरान्करोति गायत्रोऽसीति प्रथमं त्रैष्टुभोऽसीति द्वितीयं जागतोऽसीति तृतीयँ सर्वान्वा सर्वैः १७ मखस्य रास्नासीति रास्नां करीति द्व्यङ्गुलेऽधस्ता-द्द्वारस्य १८ सूर्यस्य हरसेति सिकतासु प्रतिष्ठापनम् १९ अवशिष्टाया मृदो दोग्ध्रिये उखे करोति शकटीप्रकारे ह्रसीयसीमन्याँ वर्षीयसीमन्यामा उयस्थालीं घर्मेष्टकां चत्वारि रौहिणकपालानि द्वे लक्षणवती । लेखनवेलायां लिखति । मार्जनवेलायां मार्जयति २० यदा निष्णाताः शोषणेन भवन्त्यथैनानुदीचोऽङ्गारानुपोह्य वृष्ण इत्यश्वशकेन खरदेशे धूपयति । पूर्वो वा गर्तो व्याख्यातः । पचनं चोत्तरतो गार्हपत्यस्योत्तरतःपुरस्ताद्देवयजनस्य वा २१ अभ्रिभिः शलपरिचाय्यं परिचित्याग्निमन्थेन पचेद्गार्हपत्याद्वार्चिष इत्यादीपनः २२ अभीमां महिना दिवं मित्रस्य चर्षणीधृत इत्येताभ्यामुपचरति । यत्र क्वचोपचरेदेताभ्यामेवोपचरेत् २३ यदा निष्णाताः पचनेन भवन्त्य-थैनानुदग्भस्मापोहति व्यर्धयामीत्यभिचरन्समर्धयामीत्यनभिचरन् २४ देव-स्त्वेत्युद्वासनम् २५ सूर्यस्य त्वेत्यन्वीक्षणम् २६ ऋजवे त्वेत्युच्छ्रयणम् २७ इदमहममुमामुष्यायणमितिप्रभृतिभिरेकैकेन पर्यायेणैकैकं महावीरं दर्भैस्त्रिः परिमार्ष्टि २८ छृणत्तु त्वा वागितिप्रभृतिभिरेकैकमजापयसाछृणत्ति २९ आसन्द्यां कृष्णाजिनमास्तीर्य देव पुरश्चरेति तस्यां महावीरान्खादयत्यपरमपरं पूर्वंपूर्वँ वोत्तरमुत्तरँ वा तस्यां च परिघर्म्याणि ३० दर्भैः प्रछाद्य कृष्णाजिनेन च दीक्षितसं चरेणातिहृत्य दक्षिणत आहवनीयस्यासन्दीमुपकृष्य नमो वाच इत्योषधिपाणिर्मार्जयते ३१ महावीरेष्वेव मन्त्रप्रयोगः ३२ प्रजाकामो नेक्षेत प्रजाकामो नेक्षेत ३३ १

अथातः प्रवर्ग्यकल्पँ व्याख्यास्यामः । प्रवर्ग्य ँ! संभरिष्यन्नमावास्यायां पौर्णमास्यामापूर्यमाणपक्षस्य वा पुण्ये नक्षत्रे सोऽयँ स्वविधानप्रकृतिः १ यथोपदिष्टं मन्त्रानुपूर्व्याद्द्र व्यैरभिसंबन्धः २ न प्रथमयज्ञे ज्योतिष्युक्थ्ये च प्रजाकामः पशुकामः । प्रजाकामानां च बृहस्पतिसवो विहितः ३ विज्ञायते ऽपशिरा वा एतस्य यज्ञो यस्य न प्रवृञ्जन्ति ४ न द्वादशातिप्रवृञ्ज्यादित्युपदेशः ५ पश्चाद्गार्हपत्यस्य काँ स्ये चमसे वा दधि गृहीत्वा गायत्रीं छन्द इति प्रपद्य दधिक्राव्णो अकारिषमिति दधि त्रिः प्राश्य युञ्जत इति समिधमादधाति दीक्षितस्य ६ आहुतिं जुहुयाददीक्षितस्य ७ उत्तरतो गार्हपत्यस्य सँ स्तीर्णे चतस्रोऽभ्रीः प्रयुनक्ति खादिरीँ वैणवीँ वैकङ्कतीमौदुम्बरीमौदुम्बरँ स्रुवं चादत्ते सावित्रेण देवस्य त्वेति तांतामपि वोहेन्मन्त्रम् ८ उत्तिष्ठेत्युपोत्थाय प्रैतु ब्रह्मणस्पतिरित्यभिप्रव्रज्याग्रेणाहवनीयं कृष्णाजिनमास्तीर्य तस्मिन्संभारा-न्निवपति पश्चार्धान्मृदँ वल्मीकवपाँ वराहविहतं पूतीकं पिष्टं पूर्वार्धमजापयः ९ खादिर्या मृदं प्रहरति देवी द्यावापृथिवी इति ॥ मखाय त्वेत्यपादाय मखस्य त्वेत्युत्तरस्मिन्कृष्णाजिनान्ते निवपति १० देवीर्वम्रीरिति वैणव्या वल्मीकवपामिती यत्यग्र आसीदिति वैकङ्कत्या वराहविहतं ॥ देवी ऊर्जाहुती इत्यौदुम्बर्या पूतीकमिन्द्र स्यौजो ऽसीति स्रुवेणाजापयसः ११ अग्नेस्तनूरसीति सर्वेभ्योऽपादानेभ्य उपनिवपति यावदाप्तम् १२ अवशिष्टामुखासंभारैः सँ सृज्य मधु त्वेति संनयति १३ पिण्डँ समवदानीकृत्वायुर्धेहीत्यश्वेनोपघ्राप्य त्रैधं कृत्वा घर्मकपाले लेपं निमार्ष्टि १४ मखस्य शिरोऽसीति तमभिमृशति १५ यज्ञस्य पदे स्थ इत्यङ्गुष्ठाभ्यां मुखं करोति यावन्मेदाहुतिभक्षेभ्यश्च भविष्यति १६ वायव्यप्रकारान्त्र्! युद्धौ महावीरान्करोति गायत्रोऽसीति प्रथमं त्रैष्टुभोऽसीति द्वितीयं जागतोऽसीति तृतीयँ सर्वान्वा सर्वैः १७ मखस्य रास्नासीति रास्नां करीति द्व्यङ्गुलेऽधस्ता-द्द्वारस्य १८ सूर्यस्य हरसेति सिकतासु प्रतिष्ठापनम् १९ अवशिष्टाया मृदो दोग्ध्रिये उखे करोति शकटीप्रकारे ह्रसीयसीमन्याँ वर्षीयसीमन्यामा उयस्थालीं घर्मेष्टकां चत्वारि रौहिणकपालानि द्वे लक्षणवती । लेखनवेलायां लिखति । मार्जनवेलायां मार्जयति २० यदा निष्णाताः शोषणेन भवन्त्यथैनानुदीचोऽङ्गारानुपोह्य वृष्ण इत्यश्वशकेन खरदेशे धूपयति । पूर्वो वा गर्तो व्याख्यातः । पचनं चोत्तरतो गार्हपत्यस्योत्तरतःपुरस्ताद्देवयजनस्य वा २१ अभ्रिभिः शलपरिचाय्यं परिचित्याग्निमन्थेन पचेद्गार्हपत्याद्वार्चिष इत्यादीपनः २२ अभीमां महिना दिवं मित्रस्य चर्षणीधृत इत्येताभ्यामुपचरति । यत्र क्वचोपचरेदेताभ्यामेवोपचरेत् २३ यदा निष्णाताः पचनेन भवन्त्य-थैनानुदग्भस्मापोहति व्यर्धयामीत्यभिचरन्समर्धयामीत्यनभिचरन् २४ देव-स्त्वेत्युद्वासनम् २५ सूर्यस्य त्वेत्यन्वीक्षणम् २६ ऋजवे त्वेत्युच्छ्रयणम् २७ इदमहममुमामुष्यायणमितिप्रभृतिभिरेकैकेन पर्यायेणैकैकं महावीरं दर्भैस्त्रिः परिमार्ष्टि २८ छृणत्तु त्वा वागितिप्रभृतिभिरेकैकमजापयसाछृणत्ति २९ आसन्द्यां कृष्णाजिनमास्तीर्य देव पुरश्चरेति तस्यां महावीरान्खादयत्यपरमपरं पूर्वंपूर्व ँ! वोत्तरमुत्तरँ वा तस्यां च परिघर्म्याणि ३० दर्भैः प्रछाद्य कृष्णाजिनेन च दीक्षितसं चरेणातिहृत्य दक्षिणत आहवनीयस्यासन्दीमुपकृष्य नमो वाच इत्योषधिपाणिर्मार्जयते ३१ महावीरेष्वेव मन्त्रप्रयोगः ३२ प्रजाकामो नेक्षेत प्रजाकामो नेक्षेत ३३ १


305

pUvR ¬psTp[yog" 1 s ¬pkLpyte s*v,Rr;jt* ¨Km* x;tm;ink;vup-id·;v*duMbr' d;¨my\ s¢ sÉm/" ) ]yodx vwkûTyo ) b;óm;]; /iv]d<@;S]yo vw,v;g[;y;' pˆä; ¬í;]e c p’;õo]e i]/;tUpStO,;it 5 ag[e, g;hRpTy' bihveRid p;]e>y" s'StIyR p;];É, p[yunÉÿ_ §uv' JyeÏ' mh;vIr' párg[;h;vupy;m' /iv];É, ind;ne doG/[(y* meqImÉ./;nIm;JySq;lI-mpr;É, c pár`My;ÜÉ, §uÔp;leŒnudu¢e ¨Km* vedp[lv;Nved\ sÉm/" 6 vedp[lv;,;' piv]e kÚ¨te d.Rpiv]e ”it 7 ag[e, g;hRpTymNtveRid p[o=,In;m;vOt; p[o=,I" s\ SÕTy p’;í;hRpTySy g;y]I' zNd ”it p[p´Nt AâTvjo yjm;n’ 8 ¬poTq;yo°w" p[vGyeR, p[cr²Nt 9 b[÷Np[cárãy;mo hot`RmRmÉ.·‘çuí;t" s;m;in g;yeit p[eãyit 10 yjuyuRÿ_ÉmTynuD;to b[÷,; dev pur’reit i]mRh;vIrm( p[o+y p;];É, p[o=it sÉm/" %r* c 11 vedmNt/;Ry s;iv]e, mh;vIrm;dÿe tUã,I\ §uvm;JySq;lIm( 12 p’;í;hRpTySy tUã,Im;Jy \ s\ SÕTy;yuWe Sv;heitp[.OitÉ." §uve, g;hRpTye juhoit 13 veden mh;vIr' i]" párm;i·R Ð ym;y Tveit buÝ' m%;y Tveit m?y\ sUyRSy hrse TveTyg[m( 14 devSTv; sivteit mh;vIre sipRr;nyit 15 pOÉqVy; ”it r;jt\ ¨Kmm/St;T%rSyopkWRit 16 aÉcRWe Tveitp[.OitÉ.ivRãvgg[;Nvedp[lv;n;dIPy;ÉcRrsIit twmRh;vIrmupJv;l-yit 17 sUyRSy tpStp ”it t;N%re s;dyit 18 aïNtITyKTv;

pUrva upasatprayogaH 1 sa upakalpayate sauvarNarAjatau rukmau fAtamAnikAvupa-diSTAvaudumbaraM dArumayaMM sapta samidhaH , trayodafa vaikazkatyo , bAhumAtrA dhavitradaNDAstrayo vaiNavAgrANyanudAlya teSu prAdefamAtrANi kqSNA-jinapuTAnyupakarSati , srucau dve'nudupte , parigrAhAvupayAmaH saumikyAsandI mauxjo vedaH saumiko vA haraNaMM vyAkhyAtam 2 uttarato gArhapatyasya sikatAnAM kharaM karotyuttarato'nyamAhavanIyasyottarataHpurastAdbahiradhinirNejanIyam 3 saMprasArya dvArANi pracarati parifrayaNAvqtA 4 vihAraM paristIrya dakSiNato brahmayajamAnAbhyAM patnyA udgAtre ca pafcAddhotre tridhAtUpastqNAti 5 agreNa gArhapatyaM bahirvedi pAtrebhyaH saMstIrya pAtrANi prayunakti sruvaM jyeSThaM mahAvIraM parigrAhAvupayAmaM dhavitrANi nidAne dogdhryau methImabhidhAnImAjyasthAlI-maparANi ca parigharmyANi srukkapAle'nudupte rukmau vedapralavAnvedaMM samidhaH 6 vedapralavANAM pavitre kurute darbhapavitre iti 7 agreNa gArhapatyamantarvedi prokSaNInAmAvqtA prokSaNIH saMM skqtya pafcAdgArhapatyasya gAyatrIM chanda iti prapadyanta qtvijo yajamAnafca 8 upotthAyoccaiH pravargyeNa pracaranti 9 brahmanpracariSyAmo hotargharmamabhiSTuhyudgAtaH sAmAni gAyeti preSyati 10 yajuryuktamityanujxAto brahmaNA deva purafcareti trirmahAvIram prokSya pAtrANi prokSati samidhaH kharau ca 11 vedamantardhAya sAvitreNa mahAvIramAdatte tUSNIMM sruvamAjyasthAlIm 12 pafcAdgArhapatyasya tUSNImAjyaMM saMM skqtyAyuSe svAhetiprabhqtibhiH sruveNa gArhapatye juhoti 13 vedena mahAvIraM triH parimArSTi . yamAya tveti budhnaM makhAya tveti madhyaMM sUryasya harase tvetyagram 14 devastvA saviteti mahAvIre sarpirAnayati 15 pqthivyA iti rAjataMM rukmamadhastAtkharasyopakarSati 16 arciSe tvetiprabhqtibhirviSvagagrAnvedapralavAnAdIpyArcirasIti tairmahAvIramupajvAla-yati 17 sUryasya tapastapa iti tAnkhare sAdayati 18 axjantItyaktvA

pUrva upasatprayogaH 1 sa upakalpayate sauvarNarAjatau rukmau fAtamAnikAvupa-diSTAvaudumbaraM dArumayaMM sapta samidhaH , trayodafa vaikazkatyo , bAhumAtrA dhavitradaNDAstrayo vaiNavAgrANyanudAlya teSu prAdefamAtrANi kqSNA-jinapuTAnyupakarSati , srucau dve'nudupte , parigrAhAvupayAmaH saumikyAsandI mauxjo vedaH saumiko vA haraNaMM vyAkhyAtam 2 uttarato gArhapatyasya sikatAnAM kharaM karotyuttarato'nyamAhavanIyasyottarataHpurastAdbahiradhinirNejanIyam 3 saMprasArya dvArANi pracarati parifrayaNAvqtA 4 vihAraM paristIrya dakSiNato brahmayajamAnAbhyAM patnyA udgAtre ca pafcAddhotre tridhAtUpastqNAti 5 agreNa gArhapatyaM bahirvedi pAtrebhyaH saMstIrya pAtrANi prayunakti sruvaM jyeSThaM mahAvIraM parigrAhAvupayAmaM dhavitrANi nidAne dogdhryau methImabhidhAnImAjyasthAlI-maparANi ca parigharmyANi srukkapAle'nudupte rukmau vedapralavAnvedaMM samidhaH 6 vedapralavANAM pavitre kurute darbhapavitre iti 7 agreNa gArhapatyamantarvedi prokSaNInAmAvqtA prokSaNIH saMM skqtya pafcAdgArhapatyasya gAyatrIM chanda iti prapadyanta qtvijo yajamAnafca 8 upotthAyoccaiH pravargyeNa pracaranti 9 brahmanpracariSyAmo hotargharmamabhiSTuhyudgAtaH sAmAni gAyeti preSyati 10 yajuryuktamityanujxAto brahmaNA deva purafcareti trirmahAvIram prokSya pAtrANi prokSati samidhaH kharau ca 11 vedamantardhAya sAvitreNa mahAvIramAdatte tUSNIMM sruvamAjyasthAlIm 12 pafcAdgArhapatyasya tUSNImAjya MM! saMM skqtyAyuSe svAhetiprabhqtibhiH sruveNa gArhapatye juhoti 13 vedena mahAvIraM triH parimArSTi . yamAya tveti budhnaM makhAya tveti madhyaMM sUryasya harase tvetyagram 14 devastvA saviteti mahAvIre sarpirAnayati 15 pqthivyA iti rAjataMM rukmamadhastAtkharasyopakarSati 16 arciSe tvetiprabhqtibhirviSvagagrAnvedapralavAnAdIpyArcirasIti tairmahAvIramupajvAla-yati 17 sUryasya tapastapa iti tAnkhare sAdayati 18 axjantItyaktvA

पूर्व उपसत्प्रयोगः १ स उपकल्पयते सौवर्णराजतौ रुक्मौ शातमानिकावुप-दिष्टावौदुम्बरं दारुमयँ सप्त समिधः । त्रयोदश वैकङ्कत्यो । बाहुमात्रा धवित्रदण्डास्त्रयो वैणवाग्राण्यनुदाल्य तेषु प्रादेशमात्राणि कृष्णा-जिनपुटान्युपकर्षति । स्रुचौ द्वेऽनुदुप्ते । परिग्राहावुपयामः सौमिक्यासन्दी मौञ्जो वेदः सौमिको वा हरणँ व्याख्यातम् २ उत्तरतो गार्हपत्यस्य सिकतानां खरं करोत्युत्तरतोऽन्यमाहवनीयस्योत्तरतःपुरस्ताद्बहिरधिनिर्णेजनीयम् ३ संप्रसार्य द्वाराणि प्रचरति परिश्रयणावृता ४ विहारं परिस्तीर्य दक्षिणतो ब्रह्मयजमानाभ्यां पत्न्या उद्गात्रे च पश्चाद्धोत्रे त्रिधातूपस्तृणाति ५ अग्रेण गार्हपत्यं बहिर्वेदि पात्रेभ्यः संस्तीर्य पात्राणि प्रयुनक्ति स्रुवं ज्येष्ठं महावीरं परिग्राहावुपयामं धवित्राणि निदाने दोग्ध्र्यौ मेथीमभिधानीमाज्यस्थाली-मपराणि च परिघर्म्याणि स्रुक्कपालेऽनुदुप्ते रुक्मौ वेदप्रलवान्वेदँ समिधः ६ वेदप्रलवाणां पवित्रे कुरुते दर्भपवित्रे इति ७ अग्रेण गार्हपत्यमन्तर्वेदि प्रोक्षणीनामावृता प्रोक्षणीः सँ स्कृत्य पश्चाद्गार्हपत्यस्य गायत्रीं छन्द इति प्रपद्यन्त ऋत्विजो यजमानश्च ८ उपोत्थायोच्चैः प्रवर्ग्येण प्रचरन्ति ९ ब्रह्मन्प्रचरिष्यामो होतर्घर्ममभिष्टुह्युद्गातः सामानि गायेति प्रेष्यति १० यजुर्युक्तमित्यनुज्ञातो ब्रह्मणा देव पुरश्चरेति त्रिर्महावीरम् प्रोक्ष्य पात्राणि प्रोक्षति समिधः खरौ च ११ वेदमन्तर्धाय सावित्रेण महावीरमादत्ते तूष्णीँ स्रुवमाज्यस्थालीम् १२ पश्चाद्गार्हपत्यस्य तूष्णीमाज्यँ सँ स्कृत्यायुषे स्वाहेतिप्रभृतिभिः स्रुवेण गार्हपत्ये जुहोति १३ वेदेन महावीरं त्रिः परिमार्ष्टि ॥ यमाय त्वेति बुध्नं मखाय त्वेति मध्यँ सूर्यस्य हरसे त्वेत्यग्रम् १४ देवस्त्वा सवितेति महावीरे सर्पिरानयति १५ पृथिव्या इति राजतँ रुक्ममधस्तात्खरस्योपकर्षति १६ अर्चिषे त्वेतिप्रभृतिभिर्विष्वगग्रान्वेदप्रलवानादीप्यार्चिरसीति तैर्महावीरमुपज्वाल-यति १७ सूर्यस्य तपस्तप इति तान्खरे सादयति १८ अञ्जन्तीत्यक्त्वा

पूर्व उपसत्प्रयोगः १ स उपकल्पयते सौवर्णराजतौ रुक्मौ शातमानिकावुप-दिष्टावौदुम्बरं दारुमयँ सप्त समिधः । त्रयोदश वैकङ्कत्यो । बाहुमात्रा धवित्रदण्डास्त्रयो वैणवाग्राण्यनुदाल्य तेषु प्रादेशमात्राणि कृष्णा-जिनपुटान्युपकर्षति । स्रुचौ द्वेऽनुदुप्ते । परिग्राहावुपयामः सौमिक्यासन्दी मौञ्जो वेदः सौमिको वा हरणँ व्याख्यातम् २ उत्तरतो गार्हपत्यस्य सिकतानां खरं करोत्युत्तरतोऽन्यमाहवनीयस्योत्तरतःपुरस्ताद्बहिरधिनिर्णेजनीयम् ३ संप्रसार्य द्वाराणि प्रचरति परिश्रयणावृता ४ विहारं परिस्तीर्य दक्षिणतो ब्रह्मयजमानाभ्यां पत्न्या उद्गात्रे च पश्चाद्धोत्रे त्रिधातूपस्तृणाति ५ अग्रेण गार्हपत्यं बहिर्वेदि पात्रेभ्यः संस्तीर्य पात्राणि प्रयुनक्ति स्रुवं ज्येष्ठं महावीरं परिग्राहावुपयामं धवित्राणि निदाने दोग्ध्र्यौ मेथीमभिधानीमाज्यस्थाली-मपराणि च परिघर्म्याणि स्रुक्कपालेऽनुदुप्ते रुक्मौ वेदप्रलवान्वेदँ समिधः ६ वेदप्रलवाणां पवित्रे कुरुते दर्भपवित्रे इति ७ अग्रेण गार्हपत्यमन्तर्वेदि प्रोक्षणीनामावृता प्रोक्षणीः सँ स्कृत्य पश्चाद्गार्हपत्यस्य गायत्रीं छन्द इति प्रपद्यन्त ऋत्विजो यजमानश्च ८ उपोत्थायोच्चैः प्रवर्ग्येण प्रचरन्ति ९ ब्रह्मन्प्रचरिष्यामो होतर्घर्ममभिष्टुह्युद्गातः सामानि गायेति प्रेष्यति १० यजुर्युक्तमित्यनुज्ञातो ब्रह्मणा देव पुरश्चरेति त्रिर्महावीरम् प्रोक्ष्य पात्राणि प्रोक्षति समिधः खरौ च ११ वेदमन्तर्धाय सावित्रेण महावीरमादत्ते तूष्णीँ स्रुवमाज्यस्थालीम् १२ पश्चाद्गार्हपत्यस्य तूष्णीमाज्य ँ! सँ स्कृत्यायुषे स्वाहेतिप्रभृतिभिः स्रुवेण गार्हपत्ये जुहोति १३ वेदेन महावीरं त्रिः परिमार्ष्टि ॥ यमाय त्वेति बुध्नं मखाय त्वेति मध्यँ सूर्यस्य हरसे त्वेत्यग्रम् १४ देवस्त्वा सवितेति महावीरे सर्पिरानयति १५ पृथिव्या इति राजतँ रुक्ममधस्तात्खरस्योपकर्षति १६ अर्चिषे त्वेतिप्रभृतिभिर्विष्वगग्रान्वेदप्रलवानादीप्यार्चिरसीति तैर्महावीरमुपज्वाल-यति १७ सूर्यस्य तपस्तप इति तान्खरे सादयति १८ अञ्जन्तीत्यक्त्वा


307

s\ sIdSveit teWu mh;vIr' p[itÏ;pyit 19 an;/O·eitp[.OitÉ." p[;de-xen;?yÉ/ p[itidx' p[d²=,' mh;vIr\ svRto Vyui¶xit Ð mnoárit d²=,t"p[;cIn' .UMy;m( 20 ÉcdsIit g;hRpTy;d©;r;n>yUhit 21 Sv;h; m¨Î ”it svRt" párÅyit 22 m;sIitp[.OitÉ.Ã;RdxÉ.vwRkûtIÉ.-Ã;R>y;'Ã;>y;\ xlpárc;Yy' párÉcTy ]yodXy;\ ¨Km' p[itmuCy mh;vIr\ sipRW" pUrÉyTv;Ntár=Sy;NtÉ/RrsIit ty; mh;vIrmipd/;it 23 ahR-âNb.WIRTyupitÏNt AâTvjo yjm;n’ 24 g;y]msITyetw/Riv];

saMM sIdasveti teSu mahAvIraM pratiSThApayati 19 anAdhqSTetiprabhqtibhiH prAde-fenAdhyadhi pratidifaM pradakSiNaM mahAvIraMM sarvato vyuddifati . manoriti dakSiNataHprAcInaM bhUmyAm 20 cidasIti gArhapatyAdazgArAnabhyUhati 21 svAhA marudbhya iti sarvataH parifrayati 22 mAsItiprabhqtibhirdvAdafabhirvaikazkatIbhi-rdvAbhyAMdvAbhyAMM falaparicAyyaM paricitya trayodafyAMM rukmaM pratimucya mahAvIraMM sarpiSaH pUrayitvAntarikSasyAntardhirasIti tayA mahAvIramapidadhAti 23 arha-nbibharSItyupatiSThanta qtvijo yajamAnafca 24 gAyatramasItyetairdhavitrANyAdatte 25 tairmahAvIramupavIjayati madhviti triravAcInaM jinveti trirUrdhvamapi vA jinveti triravAcInaM madhviti trirUrdhvam 26 teSAM traiSTubhajAgate pratiprasthAtre prayachati pratiprasthAtA jAgatamAgnIdhrAya 27 pari tvA girvaNo gira iti frutvA prANo'sItyadhvaryuprathamA dhUnvantaH pradakSiNaM mahAvIraM triH pariyanti , vaikalpi-kafcaturtha . AyuSTa iti yajamAnaH 28 fukraM ta iti frutvA samidhamagnau prahqtya rukmaM pA tr?yAM nidadhAti 29 ata UrdhvamadhvaryuH praNave praNava Ajyena gharmaMM rocayate 30 samyaksamyaxca iti frutvA sarve dhUnvanta A pavitravatyAH 31 etasminkAle pratiprasthAtA piSTAnAMM rauhiNau nirvapati , tUSNIM puroDAfau kqtvA saMskqtya grAvANeti frutvAnuduptayorAsAdayati 32 ILe dyAvApqthivI iti frutvottareNa mahAvIraM gatvA haviSpathena dakSiNaM paridhisaMdhiM pratyavasthA-payatyuttaramanyam 33 yAbhiH kqfAnumiti frutvAgnIdhraprathamA dhUnvantaH prasavyaM mahAvIraM triH pariyanti 34 apnasvatImiti frutvA rucito dharma iti preSyati 34 dafa prAcIriti sarvata upatiSThanta qtvijo yajamAnafca 36 tvaSTrimantastveti yajamAnaH patnyA sahAvekSate 37 2

saMM sIdasveti teSu mahAvIraM pratiSThApayati 19 anAdhqSTetiprabhqtibhiH prAde-fenAdhyadhi pratidifaM pradakSiNaM mahAvIraMM sarvato vyuddifati . manoriti dakSiNataHprAcInaM bhUmyAm 20 cidasIti gArhapatyAdazgArAnabhyUhati 21 svAhA marudbhya iti sarvataH parifrayati 22 mAsItiprabhqtibhirdvAdafabhirvaikazkatIbhi-rdvAbhyAMdvAbhyAMM falaparicAyyaM paricitya trayodafyAMM rukmaM pratimucya mahAvIraMM sarpiSaH pUrayitvAntarikSasyAntardhirasIti tayA mahAvIramapidadhAti 23 arha-nbibharSItyupatiSThanta qtvijo yajamAnafca 24 gAyatramasItyetairdhavitrANyAdatte 25 tairmahAvIramupavIjayati madhviti triravAcInaM jinveti trirUrdhvamapi vA jinveti triravAcInaM madhviti trirUrdhvam 26 teSAM traiSTubhajAgate pratiprasthAtre prayachati pratiprasthAtA jAgatamAgnIdhrAya 27 pari tvA girvaNo gira iti frutvA prANo'sItyadhvaryuprathamA dhUnvantaH pradakSiNaM mahAvIraM triH pariyanti , vaikalpi-kafcaturtha . AyuSTa iti yajamAnaH 28 fukraM ta iti frutvA samidhamagnau prahqtya rukmaM pAtr! yAM nidadhAti 29 ata UrdhvamadhvaryuH praNave praNava Ajyena gharma MM! rocayate 30 samyaksamyaxca iti frutvA sarve dhUnvanta A pavitravatyAH 31 etasminkAle pratiprasthAtA piSTAnAMM rauhiNau nirvapati , tUSNIM puroDAfau kqtvA saMskqtya grAvANeti frutvAnuduptayorAsAdayati 32 I[L]e dyAvApqthivI iti frutvottareNa mahAvIraM gatvA haviSpathena dakSiNaM paridhisaMdhiM pratyavasthA-payatyuttaramanyam 33 yAbhiH kqfAnumiti frutvAgnIdhraprathamA dhUnvantaH prasavyaM mahAvIraM triH pariyanti 34 apnasvatImiti frutvA rucito dharma iti preSyati 34 dafa prAcIriti sarvata upatiSThanta qtvijo yajamAnafca 36 tvaSTrimantastveti yajamAnaH patnyA sahAvekSate 37 2

सँ सीदस्वेति तेषु महावीरं प्रतिष्ठापयति १९ अनाधृष्टेतिप्रभृतिभिः प्रादे-शेनाध्यधि प्रतिदिशं प्रदक्षिणं महावीरँ सर्वतो व्युद्दिशति ॥ मनोरिति दक्षिणतःप्राचीनं भूम्याम् २० चिदसीति गार्हपत्यादङ्गारानभ्यूहति २१ स्वाहा मरुद्भ्य इति सर्वतः परिश्रयति २२ मासीतिप्रभृतिभिर्द्वादशभिर्वैकङ्कतीभि-र्द्वाभ्यांद्वाभ्याँ शलपरिचाय्यं परिचित्य त्रयोदश्याँ रुक्मं प्रतिमुच्य महावीरँ सर्पिषः पूरयित्वान्तरिक्षस्यान्तर्धिरसीति तया महावीरमपिदधाति २३ अर्ह-न्बिभर्षीत्युपतिष्ठन्त ऋत्विजो यजमानश्च २४ गायत्रमसीत्येतैर्धवित्राण्यादत्ते २५ तैर्महावीरमुपवीजयति मध्विति त्रिरवाचीनं जिन्वेति त्रिरूर्ध्वमपि वा जिन्वेति त्रिरवाचीनं मध्विति त्रिरूर्ध्वम् २६ तेषां त्रैष्टुभजागते प्रतिप्रस्थात्रे प्रयछति प्रतिप्रस्थाता जागतमाग्नीध्राय २७ परि त्वा गिर्वणो गिर इति श्रुत्वा प्राणोऽसीत्यध्वर्युप्रथमा धून्वन्तः प्रदक्षिणं महावीरं त्रिः परियन्ति । वैकल्पि-कश्चतुर्थ ॥ आयुष्ट इति यजमानः २८ शुक्रं त इति श्रुत्वा समिधमग्नौ प्रहृत्य रुक्मं पा त्र्?यां निदधाति २९ अत ऊर्ध्वमध्वर्युः प्रणवे प्रणव आज्येन घर्मँ रोचयते ३० सम्यक्सम्यञ्च इति श्रुत्वा सर्वे धून्वन्त आ पवित्रवत्याः ३१ एतस्मिन्काले प्रतिप्रस्थाता पिष्टानाँ रौहिणौ निर्वपति । तूष्णीं पुरोडाशौ कृत्वा संस्कृत्य ग्रावाणेति श्रुत्वानुदुप्तयोरासादयति ३२ ईळे द्यावापृथिवी इति श्रुत्वोत्तरेण महावीरं गत्वा हविष्पथेन दक्षिणं परिधिसंधिं प्रत्यवस्था-पयत्युत्तरमन्यम् ३३ याभिः कृशानुमिति श्रुत्वाग्नीध्रप्रथमा धून्वन्तः प्रसव्यं महावीरं त्रिः परियन्ति ३४ अप्नस्वतीमिति श्रुत्वा रुचितो धर्म इति प्रेष्यति ३४ दश प्राचीरिति सर्वत उपतिष्ठन्त ऋत्विजो यजमानश्च ३६ त्वष्ट्रिमन्तस्त्वेति यजमानः पत्न्या सहावेक्षते ३७ २

सँ सीदस्वेति तेषु महावीरं प्रतिष्ठापयति १९ अनाधृष्टेतिप्रभृतिभिः प्रादे-शेनाध्यधि प्रतिदिशं प्रदक्षिणं महावीरँ सर्वतो व्युद्दिशति ॥ मनोरिति दक्षिणतःप्राचीनं भूम्याम् २० चिदसीति गार्हपत्यादङ्गारानभ्यूहति २१ स्वाहा मरुद्भ्य इति सर्वतः परिश्रयति २२ मासीतिप्रभृतिभिर्द्वादशभिर्वैकङ्कतीभि-र्द्वाभ्यांद्वाभ्याँ शलपरिचाय्यं परिचित्य त्रयोदश्याँ रुक्मं प्रतिमुच्य महावीरँ सर्पिषः पूरयित्वान्तरिक्षस्यान्तर्धिरसीति तया महावीरमपिदधाति २३ अर्ह-न्बिभर्षीत्युपतिष्ठन्त ऋत्विजो यजमानश्च २४ गायत्रमसीत्येतैर्धवित्राण्यादत्ते २५ तैर्महावीरमुपवीजयति मध्विति त्रिरवाचीनं जिन्वेति त्रिरूर्ध्वमपि वा जिन्वेति त्रिरवाचीनं मध्विति त्रिरूर्ध्वम् २६ तेषां त्रैष्टुभजागते प्रतिप्रस्थात्रे प्रयछति प्रतिप्रस्थाता जागतमाग्नीध्राय २७ परि त्वा गिर्वणो गिर इति श्रुत्वा प्राणोऽसीत्यध्वर्युप्रथमा धून्वन्तः प्रदक्षिणं महावीरं त्रिः परियन्ति । वैकल्पि-कश्चतुर्थ ॥ आयुष्ट इति यजमानः २८ शुक्रं त इति श्रुत्वा समिधमग्नौ प्रहृत्य रुक्मं पात्र्! यां निदधाति २९ अत ऊर्ध्वमध्वर्युः प्रणवे प्रणव आज्येन घर्म ँ! रोचयते ३० सम्यक्सम्यञ्च इति श्रुत्वा सर्वे धून्वन्त आ पवित्रवत्याः ३१ एतस्मिन्काले प्रतिप्रस्थाता पिष्टानाँ रौहिणौ निर्वपति । तूष्णीं पुरोडाशौ कृत्वा संस्कृत्य ग्रावाणेति श्रुत्वानुदुप्तयोरासादयति ३२ ईळे द्यावापृथिवी इति श्रुत्वोत्तरेण महावीरं गत्वा हविष्पथेन दक्षिणं परिधिसंधिं प्रत्यवस्था-पयत्युत्तरमन्यम् ३३ याभिः कृशानुमिति श्रुत्वाग्नीध्रप्रथमा धून्वन्तः प्रसव्यं महावीरं त्रिः परियन्ति ३४ अप्नस्वतीमिति श्रुत्वा रुचितो धर्म इति प्रेष्यति ३४ दश प्राचीरिति सर्वत उपतिष्ठन्त ऋत्विजो यजमानश्च ३६ त्वष्ट्रिमन्तस्त्वेति यजमानः पत्न्या सहावेक्षते ३७ २


310

s;iv]e, ind;ne a;dÿe tUã,I' doG/[I' meqIm( 1 aÉ./;nIm;d;ye@; EhIit i]rhNyhNyup;\ ;×yit 2 pUvRy; Ã;r; in"sOTy; s;ivit i]¨°wyRSte Stn ”Ty;×yit 3 ¬ÿrt" pOÏä;dexSy meqI' inhTy tSy;' inbÝ;it 4 aidTy; ¬ã,IWmsITyÉ.ind/;n" 5 pUW; TveTyupsjRne 6 b;yursI-Ty;v[jt" 7 `m;Ry TveTyuCz\ W,e 8 aidTy; r;˜;sIit indIym;ne 9 bOhSpit‚opsIdâTvTyupsIdit 10 d;nv" Sq perv" Sqeit Stn;Ns'mOxit 11 aɐ>y;Émit dohne 12 EtâSmNk;le p[itp[Sq;t; tUã,I' doG/[Imj;' ipNvit 13 ¬áÿϼit ÅuTvop mehITy;v[jt" 14 a; `meR ÉsSveit ÅuTv; m/u hivrsIit doG/[(y; mh;vIr a;nyit 15 Eten /meR, VyTy;s' i]r?vyuRâS]" p[itp[Sq;t; 16 tUã,I' p[itp[Sq;t;?vyuRp;]e svRm;nIy xeWm;/;y g;y]oŒsIit párg[;h;v;dÿe Ð j;gtoŒsITyupy;mm( 17 ´;v;pOÉqvI>y;' Tv; párgOð;mIit párgOç;Ntár=e,opyz;mITyupy;me inyzit 18 dev;n;Émit /;rym;,o jpit 19 idivSpOÉgit yq;lokù inyzit 20 tejoŒsIit s¢dx p[eÄ,e 21 idiv /; ”TyupoTq;y dev\ sivt;rÉmTyÉ.p[v[Jy n;kƒ sup,RÉmit ÅuTv; iv; a;x; ”it d²=,;it£;mit 22 iv;Ndev;ny;É@heit yjm;n\ v;cyit 23 Sq;n' gTv;Å;vyit 24 p[Ty;Åute `mRSy yjeit p[eãyit 25 aɐn; `mRÉmit ing´ vW$(Õte n sv| juhoit Ð Sv;heN{ ;y vWÉ@TynuvW$(Õte 26 EtâSmNk;le p[itp[Sq;t;h" kƒtuneit r*ih,* juhoit purSt;dNy\ vW$(k;rSy purSt;dNymnuvW$(k;rSy 27 Sv;h;ÕtSy `mRSyeit yj-m;n\ v;cyit 28 ”W

sAvitreNa nidAne Adatte tUSNIM dogdhrIM methIm 1 abhidhAnImAdAyeDA ehIti trirahanyahanyupAMM fvAhvayati 2 pUrvayA dvArA niHsqtyA sAviti triruccairyaste stana ityAhvayati 3 uttarataH pqSThyAdefasya methIM nihatya tasyAM nibadhnAti 4 adityA uSNISamasItyabhinidadhAnaH 5 pUSA tvetyupasarjane 6 bAyurasI-tyAvrajataH 7 gharmAya tvetyucchaMM SaNe 8 adityA rAsnAsIti nidIyamAne 9 bqhaspatiSTvopasIdatvityupasIdati 10 dAnavaH stha peravaH stheti stanAnsaMmqfati 11 afvibhyAmiti dohane 12 etasminkAle pratiprasthAtA tUSNIM dogdhrImajAM pinvati 13 uttiSTheti frutvopa mehItyAvrajataH 14 A gharme sixcasveti frutvA madhu havirasIti dogdhryA mahAvIra Anayati 15 etena dharmeNa vyatyAsaM triradhvaryustriH pratiprasthAtA 16 tUSNIM pratiprasthAtAdhvaryupAtre sarvamAnIya feSamAdhAya gAyatro'sIti parigrAhAvAdatte . jAgato'sItyupayAmam 17 dyAvApqthivIbhyAM tvA parigqhNAmIti parigqhyAntarikSeNopayachAmItyupayAme niyachati 18 devAnAmiti dhArayamANo japati 19 divispqgiti yathAlokaM niyachati 20 tejo'sIti saptadafa prezkhaNe 21 divi dhA ityupotthAya devaMM savitAramityabhipravrajya nAke suparNamiti frutvA vifvA AfA iti dakSiNAtikrAmati 22 vifvAndevAnayADiheti yajamAnaMM vAcayati 23 sthAnaM gatvAfrAvayati 24 pratyAfrute gharmasya yajeti preSyati 25 afvinA gharmamiti nigadya vaSaTkqte na sarvaM juhoti . svAhendra ?Aya vaSaDityanuvaSaTkqte 26 etasminkAle pratiprasthAtAhaH ketuneti rauhiNau juhoti purastAdanyaMM vaSaTkArasya purastAdanyamanuvaSaTkArasya 27 svAhAkqtasya gharmasyeti yaja-mAnaMM vAcayati 28 iSa

sAvitreNa nidAne Adatte tUSNIM dogdhrIM methIm 1 abhidhAnImAdAyeDA ehIti trirahanyahanyupAMM fvAhvayati 2 pUrvayA dvArA niHsqtyA sAviti triruccairyaste stana ityAhvayati 3 uttarataH pqSThyAdefasya methIM nihatya tasyAM nibadhnAti 4 adityA uSNISamasItyabhinidadhAnaH 5 pUSA tvetyupasarjane 6 bAyurasI-tyAvrajataH 7 gharmAya tvetyucchaMM SaNe 8 adityA rAsnAsIti nidIyamAne 9 bqhaspatiSTvopasIdatvityupasIdati 10 dAnavaH stha peravaH stheti stanAnsaMmqfati 11 afvibhyAmiti dohane 12 etasminkAle pratiprasthAtA tUSNIM dogdhrImajAM pinvati 13 uttiSTheti frutvopa mehItyAvrajataH 14 A gharme sixcasveti frutvA madhu havirasIti dogdhryA mahAvIra Anayati 15 etena dharmeNa vyatyAsaM triradhvaryustriH pratiprasthAtA 16 tUSNIM pratiprasthAtAdhvaryupAtre sarvamAnIya feSamAdhAya gAyatro'sIti parigrAhAvAdatte . jAgato'sItyupayAmam 17 dyAvApqthivIbhyAM tvA parigqhNAmIti parigqhyAntarikSeNopayachAmItyupayAme niyachati 18 devAnAmiti dhArayamANo japati 19 divispqgiti yathAlokaM niyachati 20 tejo'sIti saptadafa prezkhaNe 21 divi dhA ityupotthAya devaMM savitAramityabhipravrajya nAke suparNamiti frutvA vifvA AfA iti dakSiNAtikrAmati 22 vifvAndevAnayADiheti yajamAnaMM vAcayati 23 sthAnaM gatvAfrAvayati 24 pratyAfrute gharmasya yajeti preSyati 25 afvinA gharmamiti nigadya vaSaTkqte na sarvaM juhoti . svAhendrA ya vaSaDityanuvaSaTkqte 26 etasminkAle pratiprasthAtAhaH ketuneti rauhiNau juhoti purastAdanyaMM vaSaTkArasya purastAdanyamanuvaSaTkArasya 27 svAhAkqtasya gharmasyeti yaja-mAnaMM vAcayati 28 iSa

सावित्रेण निदाने आदत्ते तूष्णीं दोग्ध्रीं मेथीम् १ अभिधानीमादायेडा एहीति त्रिरहन्यहन्युपाँ श्वाह्वयति २ पूर्वया द्वारा निःसृत्या साविति त्रिरुच्चैर्यस्ते स्तन इत्याह्वयति ३ उत्तरतः पृष्ठ्यादेशस्य मेथीं निहत्य तस्यां निबध्नाति ४ अदित्या उष्णीषमसीत्यभिनिदधानः ५ पूषा त्वेत्युपसर्जने ६ बायुरसी-त्याव्रजतः ७ घर्माय त्वेत्युच्छँ षणे ८ अदित्या रास्नासीति निदीयमाने ९ बृहस्पतिष्ट्वोपसीदत्वित्युपसीदति १० दानवः स्थ पेरवः स्थेति स्तनान्संमृशति ११ अश्विभ्यामिति दोहने १२ एतस्मिन्काले प्रतिप्रस्थाता तूष्णीं दोग्ध्रीमजां पिन्वति १३ उत्तिष्ठेति श्रुत्वोप मेहीत्याव्रजतः १४ आ घर्मे सिञ्चस्वेति श्रुत्वा मधु हविरसीति दोग्ध्र्या महावीर आनयति १५ एतेन धर्मेण व्यत्यासं त्रिरध्वर्युस्त्रिः प्रतिप्रस्थाता १६ तूष्णीं प्रतिप्रस्थाताध्वर्युपात्रे सर्वमानीय शेषमाधाय गायत्रोऽसीति परिग्राहावादत्ते ॥ जागतोऽसीत्युपयामम् १७ द्यावापृथिवीभ्यां त्वा परिगृह्णामीति परिगृह्यान्तरिक्षेणोपयछामीत्युपयामे नियछति १८ देवानामिति धारयमाणो जपति १९ दिविस्पृगिति यथालोकं नियछति २० तेजोऽसीति सप्तदश प्रेङ्खणे २१ दिवि धा इत्युपोत्थाय देवँ सवितारमित्यभिप्रव्रज्य नाके सुपर्णमिति श्रुत्वा विश्वा आशा इति दक्षिणातिक्रामति २२ विश्वान्देवानयाडिहेति यजमानँ वाचयति २३ स्थानं गत्वाश्रावयति २४ प्रत्याश्रुते घर्मस्य यजेति प्रेष्यति २५ अश्विना घर्ममिति निगद्य वषट्कृते न सर्वं जुहोति ॥ स्वाहेन्द्र ?ाय वषडित्यनुवषट्कृते २६ एतस्मिन्काले प्रतिप्रस्थाताहः केतुनेति रौहिणौ जुहोति पुरस्तादन्यँ वषट्कारस्य पुरस्तादन्यमनुवषट्कारस्य २७ स्वाहाकृतस्य घर्मस्येति यज-मानँ वाचयति २८ इष

सावित्रेण निदाने आदत्ते तूष्णीं दोग्ध्रीं मेथीम् १ अभिधानीमादायेडा एहीति त्रिरहन्यहन्युपाँ श्वाह्वयति २ पूर्वया द्वारा निःसृत्या साविति त्रिरुच्चैर्यस्ते स्तन इत्याह्वयति ३ उत्तरतः पृष्ठ्यादेशस्य मेथीं निहत्य तस्यां निबध्नाति ४ अदित्या उष्णीषमसीत्यभिनिदधानः ५ पूषा त्वेत्युपसर्जने ६ बायुरसी-त्याव्रजतः ७ घर्माय त्वेत्युच्छँ षणे ८ अदित्या रास्नासीति निदीयमाने ९ बृहस्पतिष्ट्वोपसीदत्वित्युपसीदति १० दानवः स्थ पेरवः स्थेति स्तनान्संमृशति ११ अश्विभ्यामिति दोहने १२ एतस्मिन्काले प्रतिप्रस्थाता तूष्णीं दोग्ध्रीमजां पिन्वति १३ उत्तिष्ठेति श्रुत्वोप मेहीत्याव्रजतः १४ आ घर्मे सिञ्चस्वेति श्रुत्वा मधु हविरसीति दोग्ध्र्या महावीर आनयति १५ एतेन धर्मेण व्यत्यासं त्रिरध्वर्युस्त्रिः प्रतिप्रस्थाता १६ तूष्णीं प्रतिप्रस्थाताध्वर्युपात्रे सर्वमानीय शेषमाधाय गायत्रोऽसीति परिग्राहावादत्ते ॥ जागतोऽसीत्युपयामम् १७ द्यावापृथिवीभ्यां त्वा परिगृह्णामीति परिगृह्यान्तरिक्षेणोपयछामीत्युपयामे नियछति १८ देवानामिति धारयमाणो जपति १९ दिविस्पृगिति यथालोकं नियछति २० तेजोऽसीति सप्तदश प्रेङ्खणे २१ दिवि धा इत्युपोत्थाय देवँ सवितारमित्यभिप्रव्रज्य नाके सुपर्णमिति श्रुत्वा विश्वा आशा इति दक्षिणातिक्रामति २२ विश्वान्देवानयाडिहेति यजमानँ वाचयति २३ स्थानं गत्वाश्रावयति २४ प्रत्याश्रुते घर्मस्य यजेति प्रेष्यति २५ अश्विना घर्ममिति निगद्य वषट्कृते न सर्वं जुहोति ॥ स्वाहेन्द्रा य वषडित्यनुवषट्कृते २६ एतस्मिन्काले प्रतिप्रस्थाताहः केतुनेति रौहिणौ जुहोति पुरस्तादन्यँ वषट्कारस्य पुरस्तादन्यमनुवषट्कारस्य २७ स्वाहाकृतस्य घर्मस्येति यज-मानँ वाचयति २८ इष


311

p[itp[Sq;t; doG?[y; mh;vIr a;nyit 29 âTvWe Tv; ´u»;y Tve²N{ y;y Tv; .UTyw Tv; Sv;heit p[itidx\ svRto Vyuÿ;ryit 30 `moRŒsITyupy;me xeWm;nIy;muãmw Tveit mh;vIr' %re s;dyit ) y' iÃãy;ÿSy n;m gOðIy;ÿUã,ImnÉ.crn( 31 ¬py;me-ŒïNsÉm/ a;d/;it pUã, ”it pÉ." 32 WÏImupy;me Œnudu¢yo" párg[;-hyomRh;vIreŒÿ_;\ ¨{ ;y ¨{ ho]e Sv;heTyuÿrpUvRSy;' id²x p[iv?y;y ¬pSpOXy;nÿ_;m;d;y;pIpro m;ö ”it sÉm/m;d/;it 33 ót\ hivárit p[;trɦho]/meR, juhoit 34 aXy;m te dev `meRit smupôy .=y-NTyOâTvjo yjm;n’ ) p[;,.=e,;dI²=t; .=y²Nt 35 ¬py;m-mÉ/in,RejnIye p[=;Ly innynp[.Oit Ésõm; .=,;t( 36 a;yud;R ”it ¨KmvtIÉ.rNtveRid m;jRyNte 37 párg[;h;>y;' mh;vIrm;d;y s\ s;´m;-n;y;nub[UhITynuv;cyit 38 aprmpr' pUv|pUvR \ voÿrmuÿr\ v; tSy;' c pár`My;ÜÉ, ) Sv;h; Tv; sUyRSy râXm>y ”it d.wR" p[z;´ Õã,;Éjnen c dI²=ts'cre,;itúTy d²=,t a;hvnIy;Sy;sNdImupÕãy nmo v;c ”TyoWÉ/p;,yoŒÉ/in,RejnIye m;jRyNte 39 ”@;y;SpdmsIit p[;dexw" p[TyKsVywloR·;Nyup;Sy²Nt 40 ap ¬pSpOXy pOÉqvI x;²NtárTy>yu-+yoÃy' tmsSprITy;idTymve=te 41 Ém]Syeit p[e=m;,smI=,e 42 b[÷, ¬pStr,msIit m;jRn;NyvsOJy v;mdeVy' jipTv; pwN{ I' jipTv; SvâSt n ”N{ o vOõÅv; a;po ih ϼit x;²NtkmR, a;Nt;dnuv;kSy 43 Eten /meR,;pr;Éðko Vy;:y;toŒNyyo" kp;lyo r*ih,yo" 44 r;i]árit r*ih,Stom" 45 apIpro m; r;} y; ”it sÉm/m;d/;it 46 ót\ hivárit s;ymɦho]/meR, juhoit 47 Sv;h; Tv; n=]e>y ”it p[z;´ x' no v;t ”Ty>yStÉmte hom" 48 Eten /meR, i]¨v¨Tko Vy;:y;to ) ŒhNy-hNyek“ko mh;vIro .vit 49 Eten /meR, W@‘psTko Vy;:y;to ) Ãäh'Ãähmek“ko mh;vIro .vit 50 Eten /meR, Ã;dxopsTko Vy;:y;t’turh'cturhmek“ko mh;vIro .vit mh;vIro .vit 51 3

pratiprasthAtA dogdh?yA mahAvIra Anayati 29 tviSe tvA dyumnAya tvendri yAya tvA bhUtyai tvA svAheti pratidifaMM sarvato vyuttArayati 30 gharmo'sItyupayAme feSamAnIyAmuSmai tveti mahAvIraM khare sAdayati , yaM dviSyAttasya nAma gqhNIyAttUSNImanabhicaran 31 upayAme-'xjansamidha AdadhAti pUSNa iti paxcabhiH 32 SaSThImupayAme 'nuduptayoH parigrA-hayormahAvIre'ktAMM rudra ?Aya rudra hotre svAhetyuttarapUrvasyAM difi pravidhyAya upaspqfyAnaktAmAdAyApIparo mAhna iti samidhamAdadhAti 33 hutaMM haviriti prAtaragnihotradharmeNa juhoti 34 afyAma te deva gharmeti samupahUya bhakSaya-ntyqtvijo yajamAnafca , prANabhakSeNAdIkSitA bhakSayanti 35 upayAma-madhinirNejanIye prakSAlya ninayanaprabhqti siddhamA bhakSaNAt 36 AyurdA iti rukmavatIbhirantarvedi mArjayante 37 parigrAhAbhyAM mahAvIramAdAya saMM sAdyamA-nAyAnubrUhItyanuvAcayati 38 aparamaparaM pUrvaMpUrvaMM vottaramuttaraMM vA tasyAM ca parigharmyANi , svAhA tvA sUryasya rafmibhya iti darbhaiH prachAdya kqSNAjinena ca dIkSitasaMcareNAtihqtya dakSiNata AhavanIyAsyAsandImupakqSya namo vAca ityoSadhipANayo'dhinirNejanIye mArjayante 39 iDAyAspadamasIti prAdefaiH pratyaksavyairloSTAnyupAsyanti 40 apa upaspqfya pqthivI fAntirityabhyu-kSyodvayaM tamasasparItyAdityamavekSate 41 mitrasyeti prekSamANasamIkSaNe 42 brahmaNa upastaraNamasIti mArjanAnyavasqjya vAmadevyaM japitvA paxcaindra ?IM japitvA svasti na indra ?o vqddhafravA Apo hi STheti fAntikarmaNa AntAdanuvAkasya 43 etena dharmeNAparAhNiko vyAkhyAto'nyayoH kapAlayo rauhiNayoH 44 rAtririti rauhiNastomaH 45 apIparo mA rA tr?yA iti samidhamAdadhAti 46 hutaMM haviriti sAyamagnihotradharmeNa juhoti 47 svAhA tvA nakSatrebhya iti prachAdya faM no vAta ityabhyastamite homaH 48 etena dharmeNa triruvarutko vyAkhyAto , 'hanya-hanyekaiko mahAvIro bhavati 49 etena dharmeNa SaDupasatko vyAkhyAto , dvyahaMdvyahamekaiko mahAvIro bhavati 50 etena dharmeNa dvAdafopasatko vyAkhyAtafcaturahaMcaturahamekaiko mahAvIro bhavati mahAvIro bhavati 51 3

pratiprasthAtA dogdhryA mahAvIra Anayati 29 tviSe tvA dyumnAya tvendri yAya tvA bhUtyai tvA svAheti pratidifaMM sarvato vyuttArayati 30 gharmo'sItyupayAme feSamAnIyAmuSmai tveti mahAvIraM khare sAdayati , yaM dviSyAttasya nAma gqhNIyAttUSNImanabhicaran 31 upayAme-'xjansamidha AdadhAti pUSNa iti paxcabhiH 32 SaSThImupayAme 'nuduptayoH parigrA-hayormahAvIre'ktAMM rudrA ya rudra hotre svAhetyuttarapUrvasyAM difi pravidhyAya upaspqfyAnaktAmAdAyApIparo mAhna iti samidhamAdadhAti 33 hutaMM haviriti prAtaragnihotradharmeNa juhoti 34 afyAma te deva gharmeti samupahUya bhakSaya-ntyqtvijo yajamAnafca , prANabhakSeNAdIkSitA bhakSayanti 35 upayAma-madhinirNejanIye prakSAlya ninayanaprabhqti siddhamA bhakSaNAt 36 AyurdA iti rukmavatIbhirantarvedi mArjayante 37 parigrAhAbhyAM mahAvIramAdAya saMM sAdyamA-nAyAnubrUhItyanuvAcayati 38 aparamaparaM pUrvaMpUrva MM! vottaramuttaraMM vA tasyAM ca parigharmyANi , svAhA tvA sUryasya rafmibhya iti darbhaiH prachAdya kqSNAjinena ca dIkSitasaMcareNAtihqtya dakSiNata AhavanIyAsyAsandImupakqSya namo vAca ityoSadhipANayo'dhinirNejanIye mArjayante 39 iDAyAspadamasIti prAdefaiH pratyaksavyairloSTAnyupAsyanti 40 apa upaspqfya pqthivI fAntirityabhyu-kSyodvayaM tamasasparItyAdityamavekSate 41 mitrasyeti prekSamANasamIkSaNe 42 brahmaNa upastaraNamasIti mArjanAnyavasqjya vAmadevyaM japitvA paxcaindrI M! japitvA svasti na indro vqddhafravA Apo hi STheti fAntikarmaNa AntAdanuvAkasya 43 etena dharmeNAparAhNiko vyAkhyAto'nyayoH kapAlayo rauhiNayoH 44 rAtririti rauhiNastomaH 45 apIparo mA rAtr! yA iti samidhamAdadhAti 46 hutaMM haviriti sAyamagnihotradharmeNa juhoti 47 svAhA tvA nakSatrebhya iti prachAdya faM no vAta ityabhyastamite homaH 48 etena dharmeNa triruvarutko vyAkhyAto , 'hanya-hanyekaiko mahAvIro bhavati 49 etena dharmeNa SaDupasatko vyAkhyAto , dvyahaMdvyahamekaiko mahAvIro bhavati 50 etena dharmeNa dvAdafopasatko vyAkhyAtafcaturahaMcaturahamekaiko mahAvIro bhavati mahAvIro bhavati 51 3

प्रतिप्रस्थाता दोग्ध्?या महावीर आनयति २९ त्विषे त्वा द्युम्नाय त्वेन्द्रि याय त्वा भूत्यै त्वा स्वाहेति प्रतिदिशँ सर्वतो व्युत्तारयति ३० घर्मोऽसीत्युपयामे शेषमानीयामुष्मै त्वेति महावीरं खरे सादयति । यं द्विष्यात्तस्य नाम गृह्णीयात्तूष्णीमनभिचरन् ३१ उपयामे-ऽञ्जन्समिध आदधाति पूष्ण इति पञ्चभिः ३२ षष्ठीमुपयामे ऽनुदुप्तयोः परिग्रा-हयोर्महावीरेऽक्ताँ रुद्र ?ाय रुद्र होत्रे स्वाहेत्युत्तरपूर्वस्यां दिशि प्रविध्याय उपस्पृश्यानक्तामादायापीपरो माह्न इति समिधमादधाति ३३ हुतँ हविरिति प्रातरग्निहोत्रधर्मेण जुहोति ३४ अश्याम ते देव घर्मेति समुपहूय भक्षय-न्त्यृत्विजो यजमानश्च । प्राणभक्षेणादीक्षिता भक्षयन्ति ३५ उपयाम-मधिनिर्णेजनीये प्रक्षाल्य निनयनप्रभृति सिद्धमा भक्षणात् ३६ आयुर्दा इति रुक्मवतीभिरन्तर्वेदि मार्जयन्ते ३७ परिग्राहाभ्यां महावीरमादाय सँ साद्यमा-नायानुब्रूहीत्यनुवाचयति ३८ अपरमपरं पूर्वंपूर्वँ वोत्तरमुत्तरँ वा तस्यां च परिघर्म्याणि । स्वाहा त्वा सूर्यस्य रश्मिभ्य इति दर्भैः प्रछाद्य कृष्णाजिनेन च दीक्षितसंचरेणातिहृत्य दक्षिणत आहवनीयास्यासन्दीमुपकृष्य नमो वाच इत्योषधिपाणयोऽधिनिर्णेजनीये मार्जयन्ते ३९ इडायास्पदमसीति प्रादेशैः प्रत्यक्सव्यैर्लोष्टान्युपास्यन्ति ४० अप उपस्पृश्य पृथिवी शान्तिरित्यभ्यु-क्ष्योद्वयं तमसस्परीत्यादित्यमवेक्षते ४१ मित्रस्येति प्रेक्षमाणसमीक्षणे ४२ ब्रह्मण उपस्तरणमसीति मार्जनान्यवसृज्य वामदेव्यं जपित्वा पञ्चैन्द्र ?ीं जपित्वा स्वस्ति न इन्द्र ?ो वृद्धश्रवा आपो हि ष्ठेति शान्तिकर्मण आन्तादनुवाकस्य ४३ एतेन धर्मेणापराह्णिको व्याख्यातोऽन्ययोः कपालयो रौहिणयोः ४४ रात्रिरिति रौहिणस्तोमः ४५ अपीपरो मा रा त्र्?या इति समिधमादधाति ४६ हुतँ हविरिति सायमग्निहोत्रधर्मेण जुहोति ४७ स्वाहा त्वा नक्षत्रेभ्य इति प्रछाद्य शं नो वात इत्यभ्यस्तमिते होमः ४८ एतेन धर्मेण त्रिरुवरुत्को व्याख्यातो । ऽहन्य-हन्येकैको महावीरो भवति ४९ एतेन धर्मेण षडुपसत्को व्याख्यातो । द्व्यहंद्व्यहमेकैको महावीरो भवति ५० एतेन धर्मेण द्वादशोपसत्को व्याख्यातश्चतुरहंचतुरहमेकैको महावीरो भवति महावीरो भवति ५१ ३

प्रतिप्रस्थाता दोग्ध्र्या महावीर आनयति २९ त्विषे त्वा द्युम्नाय त्वेन्द्रि याय त्वा भूत्यै त्वा स्वाहेति प्रतिदिशँ सर्वतो व्युत्तारयति ३० घर्मोऽसीत्युपयामे शेषमानीयामुष्मै त्वेति महावीरं खरे सादयति । यं द्विष्यात्तस्य नाम गृह्णीयात्तूष्णीमनभिचरन् ३१ उपयामे-ऽञ्जन्समिध आदधाति पूष्ण इति पञ्चभिः ३२ षष्ठीमुपयामे ऽनुदुप्तयोः परिग्रा-हयोर्महावीरेऽक्ताँ रुद्रा य रुद्र होत्रे स्वाहेत्युत्तरपूर्वस्यां दिशि प्रविध्याय उपस्पृश्यानक्तामादायापीपरो माह्न इति समिधमादधाति ३३ हुतँ हविरिति प्रातरग्निहोत्रधर्मेण जुहोति ३४ अश्याम ते देव घर्मेति समुपहूय भक्षय-न्त्यृत्विजो यजमानश्च । प्राणभक्षेणादीक्षिता भक्षयन्ति ३५ उपयाम-मधिनिर्णेजनीये प्रक्षाल्य निनयनप्रभृति सिद्धमा भक्षणात् ३६ आयुर्दा इति रुक्मवतीभिरन्तर्वेदि मार्जयन्ते ३७ परिग्राहाभ्यां महावीरमादाय सँ साद्यमा-नायानुब्रूहीत्यनुवाचयति ३८ अपरमपरं पूर्वंपूर्व ँ! वोत्तरमुत्तरँ वा तस्यां च परिघर्म्याणि । स्वाहा त्वा सूर्यस्य रश्मिभ्य इति दर्भैः प्रछाद्य कृष्णाजिनेन च दीक्षितसंचरेणातिहृत्य दक्षिणत आहवनीयास्यासन्दीमुपकृष्य नमो वाच इत्योषधिपाणयोऽधिनिर्णेजनीये मार्जयन्ते ३९ इडायास्पदमसीति प्रादेशैः प्रत्यक्सव्यैर्लोष्टान्युपास्यन्ति ४० अप उपस्पृश्य पृथिवी शान्तिरित्यभ्यु-क्ष्योद्वयं तमसस्परीत्यादित्यमवेक्षते ४१ मित्रस्येति प्रेक्षमाणसमीक्षणे ४२ ब्रह्मण उपस्तरणमसीति मार्जनान्यवसृज्य वामदेव्यं जपित्वा पञ्चैन्द्री ं! जपित्वा स्वस्ति न इन्द्रो वृद्धश्रवा आपो हि ष्ठेति शान्तिकर्मण आन्तादनुवाकस्य ४३ एतेन धर्मेणापराह्णिको व्याख्यातोऽन्ययोः कपालयो रौहिणयोः ४४ रात्रिरिति रौहिणस्तोमः ४५ अपीपरो मा रात्र्! या इति समिधमादधाति ४६ हुतँ हविरिति सायमग्निहोत्रधर्मेण जुहोति ४७ स्वाहा त्वा नक्षत्रेभ्य इति प्रछाद्य शं नो वात इत्यभ्यस्तमिते होमः ४८ एतेन धर्मेण त्रिरुवरुत्को व्याख्यातो । ऽहन्य-हन्येकैको महावीरो भवति ४९ एतेन धर्मेण षडुपसत्को व्याख्यातो । द्व्यहंद्व्यहमेकैको महावीरो भवति ५० एतेन धर्मेण द्वादशोपसत्को व्याख्यातश्चतुरहंचतुरहमेकैको महावीरो भवति महावीरो भवति ५१ ३


314

aq;t ¬Ts;dnm( 1 ¬py;m' dÉ/`m;Ry ind/;it 2 %r;vNtrIÕTy s\ vpTyyut' bihrÉ/in,RejnIym( 3 s'p[wW" sÕduÿre, vedIm;hrTyOâTvj;' gTy; 4 ag[e,;hvnIym;sNdImvSq;Py tSy;' mh;vIr;É¥d/;Typrmpr' pUv|pUvR \ voÿrmuÿr\ v; tSy;' c pár`My;ÜÉ, 5 p’;d;hvnIySy g;y]I' zNd ”it p[p´Nt AâTvjo yjm;n’ 6 pxUn;' JyoitrsIit mh;vIre sipRr;nyTyuÿr;>y;' m/ud/Itryo" 7 a;Jy\ s\ SÕTy d.RkËc;Rn;dIPy;-Sydße /;rym;,o `mR y; te idiv xuÉgit juhoTyuÿr;>y;' n;É.dßj;-nudßyo" 8 aNv´ n ”Tyupivxit 9 pUã, ”it p;ótIjuRhoTyuÿr;>y;' p[itidx' p[Tyeit 10 ¬poTq;yoí;t" s;m g;yeit p[eãyit p[Stotárit v; ) tSy sveR in/nmupy²Nt 11 aNv´ no anumiÿrâNvdnumt ”it sveR jp²Nt 42 b[÷,STv; prSp;y; ”Tynuinã£;mit Ð p[;,Sy Tveit smy;/eR iÃtIy' Ð idvSTveit p[;Py tOtIym( 13 ap ùW ”it c;Tv;-leŒÉ/in,RejnIy' p[itÏ;Py;p ¬pSpOXyoÿrt ¬ÿrvede" Svym;tO<,;y; v; %r* NyuPy pu¨W;Õit\ ivd/;Ty;idTy;Õit\ v; 14 Vyuç;vo+y;v-k;m;StIyR tSy;\ Vy;úitÉ.ihRry ”it nmSkroit 29 punåj;R sh rYy; invtRSveit p[itpy;RvtRte 30 a;JySq;lI\ §uv' c;d;y Xywt\ s;m g;yeit p[eãyit 31 a;v[jNg;yte ) tSy yjm;no in/nmupwit 32 ”d\ ivã,uárit pdlo.n" 33 Tvm¦e gOhpitárit Ã;>y;' g;hRpTymupitÏte 34 p[ tiÃã,uárit hom Ð ”mmU Wu TvmSm;kÉmit iÃtIyo ) Vy;úitÉ.’Tv;r" 35 v;mdeVy\ s;m g;yeit p[eãyit 36 a;JySq;lI\ §uv' c dÝ" pUrÉyTv;sNdImupÕãy nmo v;c ”TyoWÉ/p;,y’;Tv;le m;jRyNte 37 yid mh;vIr ¬pdSyeTp[ v;' d\ s;\ sITyupdSt a;Py;Yym;n" 38 yid mh;vIro É.´et m; no `mR ×árt ”Tyet;>y;' p[TyOcm;ótIjuRóy;Ãä;úitÉ.’ 39 Vy;:y;t' kr,m( 40 /mR" ²xr ”it yq;k;l' `meR·k;mupd/;it 41 pUã, a;`O,ye Sv;heit yq;k;l\ Svymev p;ótIjuRhoit 42 ¬g[’ .Im’eit yq;k;lmr

athAta utsAdanam 1 upayAmaM dadhigharmAya nidadhAti 2 kharAvantarIkqtya saMM vapatyayutaM bahiradhinirNejanIyam 3 saMpraiSaH sakqduttareNa vedImAharatyqtvijAM gatyA 4 agreNAhavanIyamAsandImavasthApya tasyAM mahAvIrAnnidadhAtyaparamaparaM pUrvaMpUrvaMM vottaramuttaraMM vA tasyAM ca parigharmyANi 5 pafcAdAhavanIyasya gAyatrIM chanda iti prapadyanta qtvijo yajamAnafca 6 pafUnAM jyotirasIti mahAvIre sarpirAnayatyuttarAbhyAM madhudadhItarayoH 7 AjyaMM saMM skqtya darbhakUrcAnAdIpyA-syadaghne dhArayamANo gharma yA te divi fugiti juhotyuttarAbhyAM nAbhidaghnajA-nudaghnayoH 8 anvadya na ityupavifati 9 pUSNa iti paxcAhutIrjuhotyuttarAbhyAM pratidifaM pratyeti 10 upotthAyodgAtaH sAma gAyeti preSyati prastotariti vA , tasya sarve nidhanamupayanti 11 anvadya no anumattiranvidanumata iti sarve japanti 42 brahmaNastvA paraspAyA ityanuniSkrAmati . prANasya tveti samayArdhe dvitIyaM . divastveti prApya tqtIyam 13 apa dveSa iti cAtvA-le'dhinirNejanIyaM pratiSThApyApa upaspqfyottarata uttaravedeH svayamAtqNNAyA vA kharau nyupya puruSAkqtiMM vidadhAtyAdityAkqtiMM vA 14 vyuhyAvokSyAva-kAmAstIrya tasyAMM vyAhqtibhirhiraNyafakaleSu mahAvIrAnsAdayatyaparamaparaM pUrvaMpUrvaMM vottaramuttaraMM vA tasyAM ca parigharmyANi 15 dadhnaH pAtrANi pUrayitvAbhito nidadhAti 16 vedaM pramucyAbhitaH saMM stqNAti 17 darbhaiH prachAdya kqSNAjinena ca catuHsraktirityAsandyAbhivikramayati 18 gharmaitatte kqtamityupatiSThanta qtvijo yajamAnafca . vyasAviti ca yaM dviSyAttasya nAma gUhNIyAttUSNI-manabhicaran 19 valguriti pariSecanaMM samudra sya tvAvakayA himasya tvA jarAyuNeti ca 20 punarUrjA saha rayyA nivartasvetyuktvAvartate 21 etasmi-nkAle yajamAna uttarata uttaravedeH prAzmukha UrdhvastiSThansumitrA na ityapo 'xjalinA gqhItvA durmitrA iti prAcIrbahirvedi nirasyati 22 trireSa kalpaH pariSicyamAne 23 apa upaspqfya vArSAharaMM sAma gAyeti preSyati 24 pariSikta iSTAhotrIyam 25 pariSikte rantirnAmAsIti gandharvanAmabhiH sarvata upatiSTanta qtvijo yajamAnafca 26 etattvaM deva gharmeti yajamAnaH 27 idamahamAvarta ityuktvAvartate 28 namo devebhya iti namaskaroti 29 punarUrjA saha rayyA nivartasveti pratiparyAvartate 30 AjyasthAlIMM sruvaM cAdAya fyaitaMM sAma gAyeti preSyati 31 AvrajangAyate , tasya yajamAno nidhanamupaiti 32 idaMM viSNuriti padalobhanaH 33 tvamagne gqhapatiriti dvAbhyAM gArhapatyamupatiSThate 34 pra tadviSNuriti homa . imamU Su tvamasmAkamiti dvitIyo , vyAhqtibhifcatvAraH 35 vAmadevyaMM sAma gAyeti preSyati 36 AjyasthAlIMM sruvaM ca dadhnaH pUrayitvAsandImupakqSya namo vAca ityoSadhipANayafcAtvAle mArjayante 37 yadi mahAvIra upadasyetpra vAM daMM sAMM sItyupadasta ApyAyyamAnaH 38 yadi mahAvIro bhidyeta mA no gharma hvarita ityetAbhyAM pratyqcamAhutIrjuhuyAdvyAhqtibhifca 39 vyAkhyAtaM karaNam 40 dharmaH fira iti yathAkAlaM gharmeSTakAmupadadhAti 41 pUSNa AghqNaye svAheti yathAkAlaMM svayameva paxcAhutIrjuhoti 42 ugrafca bhImafceti yathAkAlamaraNye'nuvAkyo gaNo gaNaH 43 4

athAta utsAdanam 1 upayAmaM dadhigharmAya nidadhAti 2 kharAvantarIkqtya saMM vapatyayutaM bahiradhinirNejanIyam 3 saMpraiSaH sakqduttareNa vedImAharatyqtvijAM gatyA 4 agreNAhavanIyamAsandImavasthApya tasyAM mahAvIrAnnidadhAtyaparamaparaM pUrvaMpUrva MM! vottaramuttaraMM vA tasyAM ca parigharmyANi 5 pafcAdAhavanIyasya gAyatrIM chanda iti prapadyanta qtvijo yajamAnafca 6 pafUnAM jyotirasIti mahAvIre sarpirAnayatyuttarAbhyAM madhudadhItarayoH 7 AjyaMM saMM skqtya darbhakUrcAnAdIpyA-syadaghne dhArayamANo gharma yA te divi fugiti juhotyuttarAbhyAM nAbhidaghnajA-nudaghnayoH 8 anvadya na ityupavifati 9 pUSNa iti paxcAhutIrjuhotyuttarAbhyAM pratidifaM pratyeti 10 upotthAyodgAtaH sAma gAyeti preSyati prastotariti vA , tasya sarve nidhanamupayanti 11 anvadya no anumattiranvidanumata iti sarve japanti 42 brahmaNastvA paraspAyA ityanuniSkrAmati . prANasya tveti samayArdhe dvitIyaM . divastveti prApya tqtIyam 13 apa dveSa iti cAtvA-le'dhinirNejanIyaM pratiSThApyApa upaspqfyottarata uttaravedeH svayamAtqNNAyA vA kharau nyupya puruSAkqtiMM vidadhAtyAdityAkqtiMM vA 14 vyuhyAvokSyAva-kAmAstIrya tasyAMM vyAhqtibhirhiraNyafakaleSu mahAvIrAnsAdayatyaparamaparaM pUrvaMpUrva MM! vottaramuttaraMM vA tasyAM ca parigharmyANi 15 dadhnaH pAtrANi pUrayitvAbhito nidadhAti 16 vedaM pramucyAbhitaH saMM stqNAti 17 darbhaiH prachAdya kqSNAjinena ca catuHsraktirityAsandyAbhivikramayati 18 gharmaitatte kqtamityupatiSThanta qtvijo yajamAnafca . vyasAviti ca yaM dviSyAttasya nAma gUhNIyAttUSNI-manabhicaran 19 valguriti pariSecanaMM samudra sya tvAvakayA himasya tvA jarAyuNeti ca 20 punarUrjA saha rayyA nivartasvetyuktvAvartate 21 etasmi-nkAle yajamAna uttarata uttaravedeH prAzmukha UrdhvastiSThansumitrA na ityapo 'xjalinA gqhItvA durmitrA iti prAcIrbahirvedi nirasyati 22 trireSa kalpaH pariSicyamAne 23 apa upaspqfya vArSAharaMM sAma gAyeti preSyati 24 pariSikta iSTAhotrIyam 25 pariSikte rantirnAmAsIti gandharvanAmabhiH sarvata upatiSTanta qtvijo yajamAnafca 26 etattvaM deva gharmeti yajamAnaH 27 idamahamAvarta ityuktvAvartate 28 namo devebhya iti namaskaroti 29 punarUrjA saha rayyA nivartasveti pratiparyAvartate 30 AjyasthAlIMM sruvaM cAdAya fyaitaMM sAma gAyeti preSyati 31 AvrajangAyate , tasya yajamAno nidhanamupaiti 32 idaMM viSNuriti padalobhanaH 33 tvamagne gqhapatiriti dvAbhyAM gArhapatyamupatiSThate 34 pra tadviSNuriti homa . imamU Su tvamasmAkamiti dvitIyo , vyAhqtibhifcatvAraH 35 vAmadevyaMM sAma gAyeti preSyati 36 AjyasthAlIMM sruvaM ca dadhnaH pUrayitvAsandImupakqSya namo vAca ityoSadhipANayafcAtvAle mArjayante 37 yadi mahAvIra upadasyetpra vAM daMM sAMM sItyupadasta ApyAyyamAnaH 38 yadi mahAvIro bhidyeta mA no gharma hvarita ityetAbhyAM pratyqcamAhutIrjuhuyAdvyAhqtibhifca 39 vyAkhyAtaM karaNam 40 dharmaH fira iti yathAkAlaM gharmeSTakAmupadadhAti 41 pUSNa AghqNaye svAheti yathAkAlaMM svayameva paxcAhutIrjuhoti 42 ugrafca bhImafceti yathAkAlamaraNye'nuvAkyo gaNo gaNaH 43 4

अथात उत्सादनम् १ उपयामं दधिघर्माय निदधाति २ खरावन्तरीकृत्य सँ वपत्ययुतं बहिरधिनिर्णेजनीयम् ३ संप्रैषः सकृदुत्तरेण वेदीमाहरत्यृत्विजां गत्या ४ अग्रेणाहवनीयमासन्दीमवस्थाप्य तस्यां महावीरान्निदधात्यपरमपरं पूर्वंपूर्वँ वोत्तरमुत्तरँ वा तस्यां च परिघर्म्याणि ५ पश्चादाहवनीयस्य गायत्रीं छन्द इति प्रपद्यन्त ऋत्विजो यजमानश्च ६ पशूनां ज्योतिरसीति महावीरे सर्पिरानयत्युत्तराभ्यां मधुदधीतरयोः ७ आज्यँ सँ स्कृत्य दर्भकूर्चानादीप्या-स्यदघ्ने धारयमाणो घर्म या ते दिवि शुगिति जुहोत्युत्तराभ्यां नाभिदघ्नजा-नुदघ्नयोः ८ अन्वद्य न इत्युपविशति ९ पूष्ण इति पञ्चाहुतीर्जुहोत्युत्तराभ्यां प्रतिदिशं प्रत्येति १० उपोत्थायोद्गातः साम गायेति प्रेष्यति प्रस्तोतरिति वा । तस्य सर्वे निधनमुपयन्ति ११ अन्वद्य नो अनुमत्तिरन्विदनुमत इति सर्वे जपन्ति ४२ ब्रह्मणस्त्वा परस्पाया इत्यनुनिष्क्रामति ॥ प्राणस्य त्वेति समयार्धे द्वितीयं ॥ दिवस्त्वेति प्राप्य तृतीयम् १३ अप द्वेष इति चात्वा-लेऽधिनिर्णेजनीयं प्रतिष्ठाप्याप उपस्पृश्योत्तरत उत्तरवेदेः स्वयमातृण्णाया वा खरौ न्युप्य पुरुषाकृतिँ विदधात्यादित्याकृतिँ वा १४ व्युह्यावोक्ष्याव-कामास्तीर्य तस्याँ व्याहृतिभिर्हिरण्यशकलेषु महावीरान्सादयत्यपरमपरं पूर्वंपूर्वँ वोत्तरमुत्तरँ वा तस्यां च परिघर्म्याणि १५ दध्नः पात्राणि पूरयित्वाभितो निदधाति १६ वेदं प्रमुच्याभितः सँ स्तृणाति १७ दर्भैः प्रछाद्य कृष्णाजिनेन च चतुःस्रक्तिरित्यासन्द्याभिविक्रमयति १८ घर्मैतत्ते कृतमित्युपतिष्ठन्त ऋत्विजो यजमानश्च ॥ व्यसाविति च यं द्विष्यात्तस्य नाम गूह्णीयात्तूष्णी-मनभिचरन् १९ वल्गुरिति परिषेचनँ समुद्र स्य त्वावकया हिमस्य त्वा जरायुणेति च २० पुनरूर्जा सह रय्या निवर्तस्वेत्युक्त्वावर्तते २१ एतस्मि-न्काले यजमान उत्तरत उत्तरवेदेः प्राङ्मुख ऊर्ध्वस्तिष्ठन्सुमित्रा न इत्यपो ऽञ्जलिना गृहीत्वा दुर्मित्रा इति प्राचीर्बहिर्वेदि निरस्यति २२ त्रिरेष कल्पः परिषिच्यमाने २३ अप उपस्पृश्य वार्षाहरँ साम गायेति प्रेष्यति २४ परिषिक्त इष्टाहोत्रीयम् २५ परिषिक्ते रन्तिर्नामासीति गन्धर्वनामभिः सर्वत उपतिष्टन्त ऋत्विजो यजमानश्च २६ एतत्त्वं देव घर्मेति यजमानः २७ इदमहमावर्त इत्युक्त्वावर्तते २८ नमो देवेभ्य इति नमस्करोति २९ पुनरूर्जा सह रय्या निवर्तस्वेति प्रतिपर्यावर्तते ३० आज्यस्थालीँ स्रुवं चादाय श्यैतँ साम गायेति प्रेष्यति ३१ आव्रजन्गायते । तस्य यजमानो निधनमुपैति ३२ इदँ विष्णुरिति पदलोभनः ३३ त्वमग्ने गृहपतिरिति द्वाभ्यां गार्हपत्यमुपतिष्ठते ३४ प्र तद्विष्णुरिति होम ॥ इममू षु त्वमस्माकमिति द्वितीयो । व्याहृतिभिश्चत्वारः ३५ वामदेव्यँ साम गायेति प्रेष्यति ३६ आज्यस्थालीँ स्रुवं च दध्नः पूरयित्वासन्दीमुपकृष्य नमो वाच इत्योषधिपाणयश्चात्वाले मार्जयन्ते ३७ यदि महावीर उपदस्येत्प्र वां दँ साँ सीत्युपदस्त आप्याय्यमानः ३८ यदि महावीरो भिद्येत मा नो घर्म ह्वरित इत्येताभ्यां प्रत्यृचमाहुतीर्जुहुयाद्व्याहृतिभिश्च ३९ व्याख्यातं करणम् ४० धर्मः शिर इति यथाकालं घर्मेष्टकामुपदधाति ४१ पूष्ण आघृणये स्वाहेति यथाकालँ स्वयमेव पञ्चाहुतीर्जुहोति ४२ उग्रश्च भीमश्चेति यथाकालमरण्येऽनुवाक्यो गणो गणः ४३ ४

अथात उत्सादनम् १ उपयामं दधिघर्माय निदधाति २ खरावन्तरीकृत्य सँ वपत्ययुतं बहिरधिनिर्णेजनीयम् ३ संप्रैषः सकृदुत्तरेण वेदीमाहरत्यृत्विजां गत्या ४ अग्रेणाहवनीयमासन्दीमवस्थाप्य तस्यां महावीरान्निदधात्यपरमपरं पूर्वंपूर्व ँ! वोत्तरमुत्तरँ वा तस्यां च परिघर्म्याणि ५ पश्चादाहवनीयस्य गायत्रीं छन्द इति प्रपद्यन्त ऋत्विजो यजमानश्च ६ पशूनां ज्योतिरसीति महावीरे सर्पिरानयत्युत्तराभ्यां मधुदधीतरयोः ७ आज्यँ सँ स्कृत्य दर्भकूर्चानादीप्या-स्यदघ्ने धारयमाणो घर्म या ते दिवि शुगिति जुहोत्युत्तराभ्यां नाभिदघ्नजा-नुदघ्नयोः ८ अन्वद्य न इत्युपविशति ९ पूष्ण इति पञ्चाहुतीर्जुहोत्युत्तराभ्यां प्रतिदिशं प्रत्येति १० उपोत्थायोद्गातः साम गायेति प्रेष्यति प्रस्तोतरिति वा । तस्य सर्वे निधनमुपयन्ति ११ अन्वद्य नो अनुमत्तिरन्विदनुमत इति सर्वे जपन्ति ४२ ब्रह्मणस्त्वा परस्पाया इत्यनुनिष्क्रामति ॥ प्राणस्य त्वेति समयार्धे द्वितीयं ॥ दिवस्त्वेति प्राप्य तृतीयम् १३ अप द्वेष इति चात्वा-लेऽधिनिर्णेजनीयं प्रतिष्ठाप्याप उपस्पृश्योत्तरत उत्तरवेदेः स्वयमातृण्णाया वा खरौ न्युप्य पुरुषाकृतिँ विदधात्यादित्याकृतिँ वा १४ व्युह्यावोक्ष्याव-कामास्तीर्य तस्याँ व्याहृतिभिर्हिरण्यशकलेषु महावीरान्सादयत्यपरमपरं पूर्वंपूर्व ँ! वोत्तरमुत्तरँ वा तस्यां च परिघर्म्याणि १५ दध्नः पात्राणि पूरयित्वाभितो निदधाति १६ वेदं प्रमुच्याभितः सँ स्तृणाति १७ दर्भैः प्रछाद्य कृष्णाजिनेन च चतुःस्रक्तिरित्यासन्द्याभिविक्रमयति १८ घर्मैतत्ते कृतमित्युपतिष्ठन्त ऋत्विजो यजमानश्च ॥ व्यसाविति च यं द्विष्यात्तस्य नाम गूह्णीयात्तूष्णी-मनभिचरन् १९ वल्गुरिति परिषेचनँ समुद्र स्य त्वावकया हिमस्य त्वा जरायुणेति च २० पुनरूर्जा सह रय्या निवर्तस्वेत्युक्त्वावर्तते २१ एतस्मि-न्काले यजमान उत्तरत उत्तरवेदेः प्राङ्मुख ऊर्ध्वस्तिष्ठन्सुमित्रा न इत्यपो ऽञ्जलिना गृहीत्वा दुर्मित्रा इति प्राचीर्बहिर्वेदि निरस्यति २२ त्रिरेष कल्पः परिषिच्यमाने २३ अप उपस्पृश्य वार्षाहरँ साम गायेति प्रेष्यति २४ परिषिक्त इष्टाहोत्रीयम् २५ परिषिक्ते रन्तिर्नामासीति गन्धर्वनामभिः सर्वत उपतिष्टन्त ऋत्विजो यजमानश्च २६ एतत्त्वं देव घर्मेति यजमानः २७ इदमहमावर्त इत्युक्त्वावर्तते २८ नमो देवेभ्य इति नमस्करोति २९ पुनरूर्जा सह रय्या निवर्तस्वेति प्रतिपर्यावर्तते ३० आज्यस्थालीँ स्रुवं चादाय श्यैतँ साम गायेति प्रेष्यति ३१ आव्रजन्गायते । तस्य यजमानो निधनमुपैति ३२ इदँ विष्णुरिति पदलोभनः ३३ त्वमग्ने गृहपतिरिति द्वाभ्यां गार्हपत्यमुपतिष्ठते ३४ प्र तद्विष्णुरिति होम ॥ इममू षु त्वमस्माकमिति द्वितीयो । व्याहृतिभिश्चत्वारः ३५ वामदेव्यँ साम गायेति प्रेष्यति ३६ आज्यस्थालीँ स्रुवं च दध्नः पूरयित्वासन्दीमुपकृष्य नमो वाच इत्योषधिपाणयश्चात्वाले मार्जयन्ते ३७ यदि महावीर उपदस्येत्प्र वां दँ साँ सीत्युपदस्त आप्याय्यमानः ३८ यदि महावीरो भिद्येत मा नो घर्म ह्वरित इत्येताभ्यां प्रत्यृचमाहुतीर्जुहुयाद्व्याहृतिभिश्च ३९ व्याख्यातं करणम् ४० धर्मः शिर इति यथाकालं घर्मेष्टकामुपदधाति ४१ पूष्ण आघृणये स्वाहेति यथाकालँ स्वयमेव पञ्चाहुतीर्जुहोति ४२ उग्रश्च भीमश्चेति यथाकालमरण्येऽनुवाक्यो गणो गणः ४३ ४


323

av;NtrdI=;mupwãy¥udgyne Jy*T˜e pu

avAntaradIkSAmupaiSyannudagayane jyautsne puNye nakSatre'nyatra navamyAH prAgastamayAnniSkramyottarato grAmasya purastAdvA fucau defe'hatena vAsasA pariNaddhaH sarvarAtraM tiSThetstrIfUdra manabhibhASamANaH 1 fvobhUte'gniMM sUryaM gAMM hiraNyaM brAhmaNamudakAMM syaM ca kanyAM patikAmAmiti nidarfayet 2 tatraivAgnimupasamAdhAya caityasyAfvatthasyAdra ?A?fcatasraH samidhaH stibhigavatIH sahapalAfAH prAdefamAtrIH sarpiSi paryastAH pqthivI samiditi svAhAkArAntAbhirAdadhAti 3 agne vratapata iti vrataM pradAyAditaH paxcaviMM fatimanuvAkAnanuvAcayet 4 pariNahanaM gAM kAMM syaM ca gurave dadyAt 5 na naktaM bhuxjIta , yadi bhuxjItApajvalitaM bhuxjIta 6 ahastiSThedra ?AtrAvAsInaH , parvasu caivaMM syAt 7 evaMM yuktaH saMM vatsaraM carettrInpaxca sapta vA , traividyakaM ca caret 8 samApte ca tAnyutsqjya namo vAca ityoSadhipANirmArjayate mArjayate 9 7

avAntaradIkSAmupaiSyannudagayane jyautsne puNye nakSatre'nyatra navamyAH prAgastamayAnniSkramyottarato grAmasya purastAdvA fucau defe'hatena vAsasA pariNaddhaH sarvarAtraM tiSThetstrIfUdra manabhibhASamANaH 1 fvobhUte'gniMM sUryaM gAMM hiraNyaM brAhmaNamudakAMM syaM ca kanyAM patikAmAmiti nidarfayet 2 tatraivAgnimupasamAdhAya caityasyAfvatthasyAdrA rfca!tasraH samidhaH stibhigavatIH sahapalAfAH prAdefamAtrIH sarpiSi paryastAH pqthivI samiditi svAhAkArAntAbhirAdadhAti 3 agne vratapata iti vrataM pradAyAditaH paxcaviMM fatimanuvAkAnanuvAcayet 4 pariNahanaM gAM kAMM syaM ca gurave dadyAt 5 na naktaM bhuxjIta , yadi bhuxjItApajvalitaM bhuxjIta 6 ahastiSThedrA trAvAsInaH , parvasu caivaMM syAt 7 evaMM yuktaH saMM vatsaraM carettrInpaxca sapta vA , traividyakaM ca caret 8 samApte ca tAnyutsqjya namo vAca ityoSadhipANirmArjayate mArjayate 9 7

अवान्तरदीक्षामुपैष्यन्नुदगयने ज्यौत्स्ने पुण्ये नक्षत्रेऽन्यत्र नवम्याः प्रागस्तमयान्निष्क्रम्योत्तरतो ग्रामस्य पुरस्ताद्वा शुचौ देशेऽहतेन वाससा परिणद्धः सर्वरात्रं तिष्ठेत्स्त्रीशूद्र मनभिभाषमाणः १ श्वोभूतेऽग्निँ सूर्यं गाँ हिरण्यं ब्राह्मणमुदकाँ स्यं च कन्यां पतिकामामिति निदर्शयेत् २ तत्रैवाग्निमुपसमाधाय चैत्यस्याश्वत्थस्याद्र ?ा?श्चतस्रः समिधः स्तिभिगवतीः सहपलाशाः प्रादेशमात्रीः सर्पिषि पर्यस्ताः पृथिवी समिदिति स्वाहाकारान्ताभिरादधाति ३ अग्ने व्रतपत इति व्रतं प्रदायादितः पञ्चविँ शतिमनुवाकाननुवाचयेत् ४ परिणहनं गां काँ स्यं च गुरवे दद्यात् ५ न नक्तं भुञ्जीत । यदि भुञ्जीतापज्वलितं भुञ्जीत ६ अहस्तिष्ठेद्र ?ात्रावासीनः । पर्वसु चैवँ स्यात् ७ एवँ युक्तः सँ वत्सरं चरेत्त्रीन्पञ्च सप्त वा । त्रैविद्यकं च चरेत् ८ समाप्ते च तान्युत्सृज्य नमो वाच इत्योषधिपाणिर्मार्जयते मार्जयते ९ ७

अवान्तरदीक्षामुपैष्यन्नुदगयने ज्यौत्स्ने पुण्ये नक्षत्रेऽन्यत्र नवम्याः प्रागस्तमयान्निष्क्रम्योत्तरतो ग्रामस्य पुरस्ताद्वा शुचौ देशेऽहतेन वाससा परिणद्धः सर्वरात्रं तिष्ठेत्स्त्रीशूद्र मनभिभाषमाणः १ श्वोभूतेऽग्निँ सूर्यं गाँ हिरण्यं ब्राह्मणमुदकाँ स्यं च कन्यां पतिकामामिति निदर्शयेत् २ तत्रैवाग्निमुपसमाधाय चैत्यस्याश्वत्थस्याद्रा र्श्च!तस्रः समिधः स्तिभिगवतीः सहपलाशाः प्रादेशमात्रीः सर्पिषि पर्यस्ताः पृथिवी समिदिति स्वाहाकारान्ताभिरादधाति ३ अग्ने व्रतपत इति व्रतं प्रदायादितः पञ्चविँ शतिमनुवाकाननुवाचयेत् ४ परिणहनं गां काँ स्यं च गुरवे दद्यात् ५ न नक्तं भुञ्जीत । यदि भुञ्जीतापज्वलितं भुञ्जीत ६ अहस्तिष्ठेद्रा त्रावासीनः । पर्वसु चैवँ स्यात् ७ एवँ युक्तः सँ वत्सरं चरेत्त्रीन्पञ्च सप्त वा । त्रैविद्यकं च चरेत् ८ समाप्ते च तान्युत्सृज्य नमो वाच इत्योषधिपाणिर्मार्जयते मार्जयते ९ ७


337

vwdeveŒ¦ye mQym;n;y;nub[UhITyuÿ_ƒŒÉ. Tv; dev sivtárit p[itp´te Ð dSyuhNtmÉmit ivrmit 1 a¦ye j;t;y;nub[UhITyuÿ_ƒ /n'jy\ r,e r,o3Émit p[itp´te Ð Éb.[tIit ivrmit 2 a¦ye p[iîym;,;y;nub[UhITyuÿ_ƒ ivx;mɦ\ Sv?vro3Émit p[itp´te 3 yDen yDÉmit párd/;it 4 a]wv itÏNs;Ém/enIrNv;h 5 sÉm/o a¦ ”it nv p[y;j;" 6 a¦e y' Tv' n" someit ivtvNt;v;Jy.;g* 7 aɦmUR/;R .uvo yDSyeit Wo@x hivW;m( 8 s hVyv;@ɦ\ Stomeneit g;y} y* s\ y;Jye 9 dev' bihRárit nv;nuy;j;" 10 x' no v;jev;j ”it v;ÉjnSy;Vyv;n\ hoto?vRDur;sIno yjit ) v;ÉjnSy;¦e vIhITynuvW$(kroit 11 v¨,p[`;seãvɦp[,ynk;le p’;-d;hvnIySyopivxit 12 a¦ye p[,Iym;n;y;nub[UhITyuÿ_ƒ p[ devÉmit p[itp´te ) i]vRcnSy;/RcR \ ²x‚; ivrmit 13 óte hVy; no v=d;nuWÉgTyupoáÿÏTymOt;idv jNmn ”it ivrmit 14 tUã,ImNveTy;-/;nvel;y;\ shsɒTshIy;init p[itp´te 15 Tv' dUt ”it párd/;it 16 aɦmNqnp[.Oit vwdeven Vy;:y;tm( 17 aɦn; rÉymXnvíySf;n ”it rÉymNt;v;Jy.;g* 18 è?v| p s'cre>y" ) ctu,;RÉmN{ ;¦I rocneTy·* 19 ipp[Iih dev;n¦e yd´eit ¾Sv·Õt" s\ y;Jye 20 av.Oqe·* ?v;nen crit 21 p[y;jp[.Oit yjit 22 bihRãmNtmudUhit 23 Sv;h;¦Iv¨,* hot;r;ivit ¾Sv·ÕTSq;ne 24 aPSv¦e sÉ/·v;Psu me som ”TyPsumNt;v;Jy.;g* 25 ¬duÿmmv te he@ ”it hivW" 26 Tv' no a¦ ”TynUCy ye3 yj;mheŒ¦Iv¨,* ¾Sv·Õt;vy;·;m¦Iv¨,;v¦e" ip[y; /;m;Nyy;·;\ somSy ip[y; /;m;Nyy;·;\ v¨,Sy ip[y; /;m;Nyy;·;' dev;n;m;Jyp;n;' ip[y; /;m;in y=toŒ¦Iv¨,yohoR]o" ip[y; `;m;in y=t" Sv* mihm;n;v;yjey;t;meJy; ”W" Õ,ut;' t;v?vr; j;tveds* juWet;\ hÉv" s Tv' n ”it yjit 27 3

vaifvadeve'gnaye mathyamAnAyAnubrUhItyukte'bhi tvA deva savitariti pratipadyate . dasyuhantamamiti viramati 1 agnaye jAtAyAnubrUhItyukte dhanaMjayaMM raNe raNo3miti pratipadyate . bibhratIti viramati 2 agnaye prahriyamANAyAnubrUhItyukte vifAmagniMM svadhvaro3miti pratipadyate 3 yajxena yajxamiti paridadhAti 4 atraiva tiSThansAmidhenIranvAha 5 samidho agna iti nava prayAjAH 6 agne yaM tvaM naH someti vifvatavantAvAjyabhAgau 7 agnirmUrdhA bhuvo yajxasyeti SoDafa haviSAm 8 sa havyavADagniMM stomeneti gAya tr?yau saMM yAjye 9 devaM barhiriti navAnuyAjAH 10 faM no vAjevAja iti vAjinasyAvyavAnaMM hotordhvajxurAsIno yajati , vAjinasyAgne vIhItyanuvaSaTkaroti 11 varuNapraghAseSvagnipraNayanakAle pafcA-dAhavanIyasyopavifati 12 agnaye praNIyamAnAyAnubrUhItyukte pra devamiti pratipadyate , trirvacanasyArdharcaMM fiSTvA viramati 13 hute havyA no vakSadAnuSagityupottiSThatyamqtAdiva janmana iti viramati 14 tUSNImanvetyA-dhAnavelAyAMM sahasafcitsahIyAniti pratipadyate 15 tvaM dUta iti paridadhAti 16 agnimanthanaprabhqti vaifvadevena vyAkhyAtam 17 agninA rayimafnavadgayasphAna iti rayimantAvAjyabhAgau 18 UrdhvaM paxca saMcarebhyaH , caturNAmindra ?AgnI rocanetyaSTau 19 piprIhi devAnagne yadadyeti sviSTakqtaH saMM yAjye 20 avabhqtheSTau dhvAnena carati 21 prayAjaprabhqti yajati 22 barhiSmantamudUhati 23 svAhAgnIvaruNau hotArAviti sviSTakqtsthAne 24 apsvagne sadhiSTavApsu me soma ityapsumantAvAjyabhAgau 25 uduttamamava te heDa iti haviSaH 26 tvaM no agna ityanUcya ye3 yajAmahe'gnIvaruNau sviSTakqtAvayASTAmagnIvaruNAvagneH priyA dhAmAnyayASTAMM somasya priyA dhAmAnyayASTAMM varuNasya priyA dhAmAnyayASTAM devAnAmAjyapAnAM priyA dhAmAni yakSato'gnIvaruNayorhotroH priyA ghAmAni yakSataH svau mahimAnAvAyajeyAtAmejyA iSaH kqNutAM tAvadhvarA jAtavedasau juSetAMM haviH sa tvaM na iti yajati 27 3

vaifvadeve'gnaye mathyamAnAyAnubrUhItyukte'bhi tvA deva savitariti pratipadyate . dasyuhantamamiti viramati 1 agnaye jAtAyAnubrUhItyukte dhanaMjayaMM raNe raNo3miti pratipadyate . bibhratIti viramati 2 agnaye prahriyamANAyAnubrUhItyukte vifAmagniMM svadhvaro3miti pratipadyate 3 yajxena yajxamiti paridadhAti 4 atraiva tiSThansAmidhenIranvAha 5 samidho agna iti nava prayAjAH 6 agne yaM tvaM naH someti vifvatavantAvAjyabhAgau 7 agnirmUrdhA bhuvo yajxasyeti SoDafa haviSAm 8 sa havyavADagniMM stomeneti gAyatr! yau saMM yAjye 9 devaM barhiriti navAnuyAjAH 10 faM no vAjevAja iti vAjinasyAvyavAnaMM hotordhvajxurAsIno yajati , vAjinasyAgne vIhItyanuvaSaTkaroti 11 varuNapraghAseSvagnipraNayanakAle pafcA-dAhavanIyasyopavifati 12 agnaye praNIyamAnAyAnubrUhItyukte pra devamiti pratipadyate , trirvacanasyArdharca MM! fiSTvA viramati 13 hute havyA no vakSadAnuSagityupottiSThatyamqtAdiva janmana iti viramati 14 tUSNImanvetyA-dhAnavelAyAMM sahasafcitsahIyAniti pratipadyate 15 tvaM dUta iti paridadhAti 16 agnimanthanaprabhqti vaifvadevena vyAkhyAtam 17 agninA rayimafnavadgayasphAna iti rayimantAvAjyabhAgau 18 UrdhvaM paxca saMcarebhyaH , caturNAmindrA gnI rocanetyaSTau 19 piprIhi devAnagne yadadyeti sviSTakqtaH saMM yAjye 20 avabhqtheSTau dhvAnena carati 21 prayAjaprabhqti yajati 22 barhiSmantamudUhati 23 svAhAgnIvaruNau hotArAviti sviSTakqtsthAne 24 apsvagne sadhiSTavApsu me soma ityapsumantAvAjyabhAgau 25 uduttamamava te heDa iti haviSaH 26 tvaM no agna ityanUcya ye3 yajAmahe'gnIvaruNau sviSTakqtAvayASTAmagnIvaruNAvagneH priyA dhAmAnyayASTAMM somasya priyA dhAmAnyayASTAMM varuNasya priyA dhAmAnyayASTAM devAnAmAjyapAnAM priyA dhAmAni yakSato'gnIvaruNayorhotroH priyA ghAmAni yakSataH svau mahimAnAvAyajeyAtAmejyA iSaH kqNutAM tAvadhvarA jAtavedasau juSetAMM haviH sa tvaM na iti yajati 27 3

वैश्वदेवेऽग्नये मथ्यमानायानुब्रूहीत्युक्तेऽभि त्वा देव सवितरिति प्रतिपद्यते ॥ दस्युहन्तममिति विरमति १ अग्नये जातायानुब्रूहीत्युक्ते धनंजयँ रणे रणो३मिति प्रतिपद्यते ॥ बिभ्रतीति विरमति २ अग्नये प्रह्रियमाणायानुब्रूहीत्युक्ते विशामग्निँ स्वध्वरो३मिति प्रतिपद्यते ३ यज्ञेन यज्ञमिति परिदधाति ४ अत्रैव तिष्ठन्सामिधेनीरन्वाह ५ समिधो अग्न इति नव प्रयाजाः ६ अग्ने यं त्वं नः सोमेति विश्वतवन्तावाज्यभागौ ७ अग्निर्मूर्धा भुवो यज्ञस्येति षोडश हविषाम् ८ स हव्यवाडग्निँ स्तोमेनेति गाय त्र्?यौ सँ याज्ये ९ देवं बर्हिरिति नवानुयाजाः १० शं नो वाजेवाज इति वाजिनस्याव्यवानँ होतोर्ध्वज्ञुरासीनो यजति । वाजिनस्याग्ने वीहीत्यनुवषट्करोति ११ वरुणप्रघासेष्वग्निप्रणयनकाले पश्चा-दाहवनीयस्योपविशति १२ अग्नये प्रणीयमानायानुब्रूहीत्युक्ते प्र देवमिति प्रतिपद्यते । त्रिर्वचनस्यार्धर्चँ शिष्ट्वा विरमति १३ हुते हव्या नो वक्षदानुषगित्युपोत्तिष्ठत्यमृतादिव जन्मन इति विरमति १४ तूष्णीमन्वेत्या-धानवेलायाँ सहसश्चित्सहीयानिति प्रतिपद्यते १५ त्वं दूत इति परिदधाति १६ अग्निमन्थनप्रभृति वैश्वदेवेन व्याख्यातम् १७ अग्निना रयिमश्नवद्गयस्फान इति रयिमन्तावाज्यभागौ १८ ऊर्ध्वं पञ्च संचरेभ्यः । चतुर्णामिन्द्र ?ाग्नी रोचनेत्यष्टौ १९ पिप्रीहि देवानग्ने यदद्येति स्विष्टकृतः सँ याज्ये २० अवभृथेष्टौ ध्वानेन चरति २१ प्रयाजप्रभृति यजति २२ बर्हिष्मन्तमुदूहति २३ स्वाहाग्नीवरुणौ होताराविति स्विष्टकृत्स्थाने २४ अप्स्वग्ने सधिष्टवाप्सु मे सोम इत्यप्सुमन्तावाज्यभागौ २५ उदुत्तममव ते हेड इति हविषः २६ त्वं नो अग्न इत्यनूच्य ये३ यजामहेऽग्नीवरुणौ स्विष्टकृतावयाष्टामग्नीवरुणावग्नेः प्रिया धामान्ययाष्टाँ सोमस्य प्रिया धामान्ययाष्टाँ वरुणस्य प्रिया धामान्ययाष्टां देवानामाज्यपानां प्रिया धामानि यक्षतोऽग्नीवरुणयोर्होत्रोः प्रिया घामानि यक्षतः स्वौ महिमानावायजेयातामेज्या इषः कृणुतां तावध्वरा जातवेदसौ जुषेताँ हविः स त्वं न इति यजति २७ ३

वैश्वदेवेऽग्नये मथ्यमानायानुब्रूहीत्युक्तेऽभि त्वा देव सवितरिति प्रतिपद्यते ॥ दस्युहन्तममिति विरमति १ अग्नये जातायानुब्रूहीत्युक्ते धनंजयँ रणे रणो३मिति प्रतिपद्यते ॥ बिभ्रतीति विरमति २ अग्नये प्रह्रियमाणायानुब्रूहीत्युक्ते विशामग्निँ स्वध्वरो३मिति प्रतिपद्यते ३ यज्ञेन यज्ञमिति परिदधाति ४ अत्रैव तिष्ठन्सामिधेनीरन्वाह ५ समिधो अग्न इति नव प्रयाजाः ६ अग्ने यं त्वं नः सोमेति विश्वतवन्तावाज्यभागौ ७ अग्निर्मूर्धा भुवो यज्ञस्येति षोडश हविषाम् ८ स हव्यवाडग्निँ स्तोमेनेति गायत्र्! यौ सँ याज्ये ९ देवं बर्हिरिति नवानुयाजाः १० शं नो वाजेवाज इति वाजिनस्याव्यवानँ होतोर्ध्वज्ञुरासीनो यजति । वाजिनस्याग्ने वीहीत्यनुवषट्करोति ११ वरुणप्रघासेष्वग्निप्रणयनकाले पश्चा-दाहवनीयस्योपविशति १२ अग्नये प्रणीयमानायानुब्रूहीत्युक्ते प्र देवमिति प्रतिपद्यते । त्रिर्वचनस्यार्धर्च ँ! शिष्ट्वा विरमति १३ हुते हव्या नो वक्षदानुषगित्युपोत्तिष्ठत्यमृतादिव जन्मन इति विरमति १४ तूष्णीमन्वेत्या-धानवेलायाँ सहसश्चित्सहीयानिति प्रतिपद्यते १५ त्वं दूत इति परिदधाति १६ अग्निमन्थनप्रभृति वैश्वदेवेन व्याख्यातम् १७ अग्निना रयिमश्नवद्गयस्फान इति रयिमन्तावाज्यभागौ १८ ऊर्ध्वं पञ्च संचरेभ्यः । चतुर्णामिन्द्रा ग्नी रोचनेत्यष्टौ १९ पिप्रीहि देवानग्ने यदद्येति स्विष्टकृतः सँ याज्ये २० अवभृथेष्टौ ध्वानेन चरति २१ प्रयाजप्रभृति यजति २२ बर्हिष्मन्तमुदूहति २३ स्वाहाग्नीवरुणौ होताराविति स्विष्टकृत्स्थाने २४ अप्स्वग्ने सधिष्टवाप्सु मे सोम इत्यप्सुमन्तावाज्यभागौ २५ उदुत्तममव ते हेड इति हविषः २६ त्वं नो अग्न इत्यनूच्य ये३ यजामहेऽग्नीवरुणौ स्विष्टकृतावयाष्टामग्नीवरुणावग्नेः प्रिया धामान्ययाष्टाँ सोमस्य प्रिया धामान्ययाष्टाँ वरुणस्य प्रिया धामान्ययाष्टां देवानामाज्यपानां प्रिया धामानि यक्षतोऽग्नीवरुणयोर्होत्रोः प्रिया घामानि यक्षतः स्वौ महिमानावायजेयातामेज्या इषः कृणुतां तावध्वरा जातवेदसौ जुषेताँ हविः स त्वं न इति यजति २७ ३


340

s;kme/eãvɦvOR];É, jìnidit W@nIkvtSy 1 EW Ev kLp" s;'tpnSy ) ¬ÿre hivW" 2 aɦ" p[ˆen mNmneit W@±gOhme/IySy 3 a;Jy.;gp[.Oit yjit 4 AcmnUCyc;R ¾Sv·Õtm( 5 ”@;Nt; s'itÏte 6 aɦmI@ ”it W$(£¡É@nSy 7 vwkmR,;Nt;n;\ v;]Rß" kLp" 8 aɦp[,ynp[.Oit Ésõ' yq; v¨np[`;seWu 9 è?v| p s'cre>y Ð ”N{ ;¦I nvitÉmit W$(]y;,;m( 10 iptOyD ¬xNtSTv; hv;mh ”Tyek;\ s;Ém/enI' i]rNv;h 11 a¦e mh' aÉs b[;÷, .;rt m;nuWeit n p[vO,Ite 12 deveõo mâNvõ ”it yq;»;tm( 13 aɦ' kVyv;hnm;vheit ¾Sv·ÕTp[v;de kVyv;hnp[v;d" 14 apvihRW" p[y;j;nuy;j;Nyjit 15 a; no a¦e Tv\ someit jIivtvNt;v;Jy.;g* 16 ¬ÿr; Ã;dx hÉv"¾Sv·Õt;m( 17 ”d' iptO>y ¬dIrt;ÉmTyudUç¼te 18 ùù puronuv;Kye 19 t;s;mOcm-/mRcR.;g' kroit 20 tOtIyy; yjit 21 ye Sv/;mh ”Ty;gU" 22 Sv/; nm ”it vW$(kroit 23 a;idTySy p*,Rm;stN]m( 24 su];m;,' mhImU âãvTyup;\ xuhivW" 25 xun;sIyR \ vwdeven Vy;:y;tm( 26 è?v| p s'cre>y" Ð p[ v;yuÉmit W$(]y;,;m( 27 ¬p;\ xudevt;n;mup;\ xudevt;m;idxit y;Jy;nuv;Kye c;juWt;vIvO/t; Õteit cop;\ xuv;yVy;" 28 4

sAkamedheSvagnirvqtrANi jazghanaditi SaDanIkavatasya 1 eSa eva kalpaH sAMtapanasya , uttare haviSaH 2 agniH pratnena manmaneti SaDgqhamedhIyasya 3 AjyabhAgaprabhqti yajati 4 qcamanUcyarcA sviSTakqtam 5 iDAntA saMtiSThate 6 agnimIDa iti SaTkrIDinasya 7 vaifvakarmaNAntAnAMM vArtraghnaH kalpaH 8 agnipraNayanaprabhqti siddhaM yathA varunapraghAseSu 9 UrdhvaM paxca saMcarebhya . indra ?AgnI navatimiti SaTtrayANAm 10 pitqyajxa ufantastvA havAmaha ityekAMM sAmidhenIM triranvAha 11 agne mahaM asi brAhmaNa bhArata mAnuSeti na pravqNIte 12 deveddho manviddha iti yathAmnAtam 13 agniM kavyavAhanamAvaheti sviSTakqtpravAde kavyavAhanapravAdaH 14 apavarhiSaH prayAjAnuyAjAnyajati 15 A no agne tvaMM someti jIvitavantAvAjyabhAgau 16 uttarA dvAdafa haviHsviSTakqtAm 17 idaM pitqbhya udIratAmityudUhyete 18 dvedve puronuvAkye 19 tAsAmqcama-dharmarcabhAgaM karoti 20 tqtIyayA yajati 21 ye svadhAmaha ityAgUH 22 svadhA nama iti vaSaTkaroti 23 Adityasya paurNamAsatantram 24 sutrAmANaM mahImU SvityupAMM fuhaviSaH 25 funAsIryaMM vaifvadevena vyAkhyAtam 26 UrdhvaM paxca saMcarebhyaH . pra vAyumiti SaTtrayANAm 27 upAMM fudevatAnAmupAMM fudevatAmAdifati yAjyAnuvAkye cAjuSatAvIvqdhatA kqteti copAMM fuvAyavyAH 28 4

sAkamedheSvagnirvqtrANi jazghanaditi SaDanIkavatasya 1 eSa eva kalpaH sAMtapanasya , uttare haviSaH 2 agniH pratnena manmaneti SaDgqhamedhIyasya 3 AjyabhAgaprabhqti yajati 4 qcamanUcyarcA sviSTakqtam 5 iDAntA saMtiSThate 6 agnimIDa iti SaTkrIDinasya 7 vaifvakarmaNAntAnAMM vArtraghnaH kalpaH 8 agnipraNayanaprabhqti siddhaM yathA varunapraghAseSu 9 UrdhvaM paxca saMcarebhya . indrA gnI navatimiti SaTtrayANAm 10 pitqyajxa ufantastvA havAmaha ityekAMM sAmidhenIM triranvAha 11 agne mahaM asi brAhmaNa bhArata mAnuSeti na pravqNIte 12 deveddho manviddha iti yathAmnAtam 13 agniM kavyavAhanamAvaheti sviSTakqtpravAde kavyavAhanapravAdaH 14 apavarhiSaH prayAjAnuyAjAnyajati 15 A no agne tvaMM someti jIvitavantAvAjyabhAgau 16 uttarA dvAdafa haviHsviSTakqtAm 17 idaM pitqbhya udIratAmityudUhyete 18 dvedve puronuvAkye 19 tAsAmqcama-dharmarcabhAgaM karoti 20 tqtIyayA yajati 21 ye svadhAmaha ityAgUH 22 svadhA nama iti vaSaTkaroti 23 Adityasya paurNamAsatantram 24 sutrAmANaM mahImU SvityupAMM fuhaviSaH 25 funAsIrya MM! vaifvadevena vyAkhyAtam 26 UrdhvaM paxca saMcarebhyaH . pra vAyumiti SaTtrayANAm 27 upAMM fudevatAnAmupAMM fudevatAmAdifati yAjyAnuvAkye cAjuSatAvIvqdhatA kqteti copAMM fuvAyavyAH 28 4

साकमेधेष्वग्निर्वृत्राणि जङ्घनदिति षडनीकवतस्य १ एष एव कल्पः सांतपनस्य । उत्तरे हविषः २ अग्निः प्रत्नेन मन्मनेति षड्गृहमेधीयस्य ३ आज्यभागप्रभृति यजति ४ ऋचमनूच्यर्चा स्विष्टकृतम् ५ इडान्ता संतिष्ठते ६ अग्निमीड इति षट्क्रीडिनस्य ७ वैश्वकर्मणान्तानाँ वार्त्रघ्नः कल्पः ८ अग्निप्रणयनप्रभृति सिद्धं यथा वरुनप्रघासेषु ९ ऊर्ध्वं पञ्च संचरेभ्य ॥ इन्द्र ?ाग्नी नवतिमिति षट्त्रयाणाम् १० पितृयज्ञ उशन्तस्त्वा हवामह इत्येकाँ सामिधेनीं त्रिरन्वाह ११ अग्ने महं असि ब्राह्मण भारत मानुषेति न प्रवृणीते १२ देवेद्धो मन्विद्ध इति यथाम्नातम् १३ अग्निं कव्यवाहनमावहेति स्विष्टकृत्प्रवादे कव्यवाहनप्रवादः १४ अपवर्हिषः प्रयाजानुयाजान्यजति १५ आ नो अग्ने त्वँ सोमेति जीवितवन्तावाज्यभागौ १६ उत्तरा द्वादश हविःस्विष्टकृताम् १७ इदं पितृभ्य उदीरतामित्युदूह्येते १८ द्वेद्वे पुरोनुवाक्ये १९ तासामृचम-धर्मर्चभागं करोति २० तृतीयया यजति २१ ये स्वधामह इत्यागूः २२ स्वधा नम इति वषट्करोति २३ आदित्यस्य पौर्णमासतन्त्रम् २४ सुत्रामाणं महीमू ष्वित्युपाँ शुहविषः २५ शुनासीर्यँ वैश्वदेवेन व्याख्यातम् २६ ऊर्ध्वं पञ्च संचरेभ्यः ॥ प्र वायुमिति षट्त्रयाणाम् २७ उपाँ शुदेवतानामुपाँ शुदेवतामादिशति याज्यानुवाक्ये चाजुषतावीवृधता कृतेति चोपाँ शुवायव्याः २८ ४

साकमेधेष्वग्निर्वृत्राणि जङ्घनदिति षडनीकवतस्य १ एष एव कल्पः सांतपनस्य । उत्तरे हविषः २ अग्निः प्रत्नेन मन्मनेति षड्गृहमेधीयस्य ३ आज्यभागप्रभृति यजति ४ ऋचमनूच्यर्चा स्विष्टकृतम् ५ इडान्ता संतिष्ठते ६ अग्निमीड इति षट्क्रीडिनस्य ७ वैश्वकर्मणान्तानाँ वार्त्रघ्नः कल्पः ८ अग्निप्रणयनप्रभृति सिद्धं यथा वरुनप्रघासेषु ९ ऊर्ध्वं पञ्च संचरेभ्य ॥ इन्द्रा ग्नी नवतिमिति षट्त्रयाणाम् १० पितृयज्ञ उशन्तस्त्वा हवामह इत्येकाँ सामिधेनीं त्रिरन्वाह ११ अग्ने महं असि ब्राह्मण भारत मानुषेति न प्रवृणीते १२ देवेद्धो मन्विद्ध इति यथाम्नातम् १३ अग्निं कव्यवाहनमावहेति स्विष्टकृत्प्रवादे कव्यवाहनप्रवादः १४ अपवर्हिषः प्रयाजानुयाजान्यजति १५ आ नो अग्ने त्वँ सोमेति जीवितवन्तावाज्यभागौ १६ उत्तरा द्वादश हविःस्विष्टकृताम् १७ इदं पितृभ्य उदीरतामित्युदूह्येते १८ द्वेद्वे पुरोनुवाक्ये १९ तासामृचम-धर्मर्चभागं करोति २० तृतीयया यजति २१ ये स्वधामह इत्यागूः २२ स्वधा नम इति वषट्करोति २३ आदित्यस्य पौर्णमासतन्त्रम् २४ सुत्रामाणं महीमू ष्वित्युपाँ शुहविषः २५ शुनासीर्य ँ! वैश्वदेवेन व्याख्यातम् २६ ऊर्ध्वं पञ्च संचरेभ्यः ॥ प्र वायुमिति षट्त्रयाणाम् २७ उपाँ शुदेवतानामुपाँ शुदेवतामादिशति याज्यानुवाक्ये चाजुषतावीवृधता कृतेति चोपाँ शुवायव्याः २८ ४


343

k;My; ¬p;\ xudevt;" ) t;Svek/nmn;id·d²=,;su d´;t( 1 s;'g[;Ém-k¡Wu v;]Rß" kLp" 2 aÉ.cr,Iy;su c s yd;dIn;' p[;yɒáÿkLp" 3 g[;mk;m.Uitk;mpxuk;m;n;\ rÉymNt;v;Jy.;g* 4 g[;mk;m.Uit-k;myo" s\ vTy* s\ y;Jye sh§vTy* pxuk;mSy 5 g[;mk;mtN]e,wN{ ;¦en ivy;Tsu ivy;teWu v; sj;teWu yjet 6 tSy; ”N{ ;¦I rocneit ù hivW" 7 v;]RßkLpen .[;tOVyv;n( 8 v;]Rß;v;Jy.;g* 9 ”N{ ;¦I nvitÉmit ù hivW" 10 ju·o dmUn; a¦e x/eRit x/RvTy* s\ y;Jye 11 p[j;k;mSy vOWy;Ém‚; v;in‚; v; ÉjTvo-ÿry; yjet 14 tSy; ”N{ ;¦I rocneit ù hivW ) ¬ÿre pUvRyo" 15 pr' jnpdmÉ.p[y;²NÃhivW; yjet ) yid seny; v;]Rß" kLp ) yid jnen g[;mk;m' tN]m( 16 y; v;\ sNtIit iÃhivWo’t§" 17 =e]m?yv-Sy\ ²S]hivW; yjet 18 tSy; g[;mk;m' tN]m( 19 y; v;\ sNtIit W—ivW;m( 20 s\ sÉmTs%;y ”it s\ vTy* s\ y;Jye 21 a¦ye vw;nr;y Ã;dxkp;l' invRpeTk;m;y svRk;m;y 22 yq;k;m' tN]m( 23 vw;nro n èTy; pO·o idvIit hivWo ) Œn;»;ty;Jy;nuv;Ky;n;mete vw;nrIy;-,;m( 24 aɦmUR/;R .uvo yDSyeTy;¦ey;n;m( 25 a¦IWom; sveds; yuvmet;nITy¦IWomIy;,;m( 26 ²l©vTyoŒNy;s;m( 27 av;RÔ;l;-Ts'/;vÉ./[o+yNyjet 28 p[;yɒáÿ" kLp" 29 sinm>yuTq;SyNyjet 30 rÉymNt;v;Jy.;g* 31 At;v;nÉmit ù hivW" 32 ”@;m¦e Tv' no a¦ ”it sinmTy* s\ y;Jye 33 s yd; vNvIt;qoÿry; yjet 34 y' iÃãy;ÿSmw sin\ s;t;' g;' k<#bN/mekh;yn' d´;t( 35 vw;nrSyeit ù hivW" 36 du·m.oJySy v;¥m²xãyNyjet 37 sIs' d²=,; Õã,\ v; v;s" 38 r²=tvNt;v;Jy.;g* 39 iv\ ivVy;ceit ù hivW ) ¬ÿre ¾Sv·Õt" 40 Etye‚; v;in‚; v; jG?voÿry; yjet 41 sm;nI d²=,; 42 y;Jy;nuv;Kye c Vy;:y;te 43 tq; s;'g[;ÉmKyo y ”z¹dymev r;j; Sy;´;vidm;Nyv;Nv(rIhINv;d/Iyeit 44 tSy cedpro /;vet v;]Rß" kLp" ) yid mOTyojIRivtv;n( 45 iÃhivr;my;ivn" 46 jIivtvNt;v;Jy.;g* 47 p;ryÃTy* s\ y;Jye 48 jIivtv;NkLp" 49 iÃhiv.URitk;mSy 50 ”y;\ ’¨" ) p[;dexm;]m( 51 a;»;t; hivW;m( 52 svRSv' dæv;¦ye j;tveds ”it i]hivW; yjet 53 tSy;" pxuk;m' tN]m( 54 Nyɦ' j;tvedsÉmit iÃhivWo’t§" 55 a;»;te vw;nrIySy 56 aÉ.xSym;nSy 57 ¬pvTSvxn' .uKTv; s\ §ve g[;mSy purSt;Ã;Gyto vsit 58 o.UteŒÉ¦\ sm;roPy mÉqTv; yD;yu/wr-NveTy;¦ye surÉ.mteŒ·;kp;l' invRpet( 59 r²=tvNt;v;Jy.;g* 60 aɦhoRteit ù hivW ) ¬ÿre ¾Sv·Õt" 61 a¦ye pvm;n;yeit i]hivW; gOh;neTy yjet 62 p[;yɒáÿ" kLp" 63 a;»;t; hivW;m( 64 a;¦e-ym·;kp;lÉmit i]hivW; 65 a;»;t" k;m" 66 y" prjnpd;-Tseny;É.inÉjRTy hrit s nOJy;y' ÉjTvoÿry; yjet 67 tSy;' mhI ´*" pOÉqvI c no `OtvtI .uvn;n;Émit ´;v;pOÉqvIySy 68 a¦IWo-mIymek;dxkp;l' invRped(b[;÷," k;m;y svRk;m;y 69 yq;k;m' tN]m( 70 ¬ÿr; .Uitk;mSy 71 a¦IWomIymek;dxkp;l' invRpe-Czä;m;k\ vsNt; b[÷vcRsk;m" 72 pOqup;j;St\ sb;/ ”it W@±/;Yy;" ) W@‘ÿr; a;Jy .;ghÉv"¾Sv·Õt;m( 73 s*m;p*ã,' c¨ù invRped/Rip·' pxuk;m" 74 som;pUW,eit ù hivW" 75 ¬t no b[÷¥U no r;Sveit sh§vTy* s\ y;Jye 76 s*meN{ ' c¨ù invRpeTpuro/;k;m" 77 tSy; g[;mk;m' tN]m( 78 Tv; yuj; tv tTsomeit ù hivW" 79 a;ɦv;¨,' c¨ù invRpeTsm;NtmÉ.&ç;my;vI v; 80 yq;k;m' tN]m( 81 Tv' no a¦e s Tv' no a¦ ”it hivW" 82 5

kAmyA upAMM fudevatAH , tAsvekadhanamanAdiSTadakSiNAsu dadyAt 1 sAMgrAmi-kISu vArtraghnaH kalpaH 2 abhicaraNIyAsu ca sa yadAdInAM prAyafcittikalpaH 3 grAmakAmabhUtikAmapafukAmAnAMM rayimantAvAjyabhAgau 4 grAmakAmabhUti-kAmayoH saMM vatyau saMM yAjye sahasravatyau pafukAmasya 5 grAmakAmatantreNaindra ?Agnena viyAtsu viyAteSu vA sajAteSu yajeta 6 tasyA indra ?AgnI rocaneti dve haviSaH 7 vArtraghnakalpena bhrAtqvyavAn 8 vArtraghnAvAjyabhAgau 9 indra ?AgnI navatimiti dve haviSaH 10 juSTo damUnA agne fardheti fardhavatyau saMM yAjye 11 prajAkAmasya vqSaNvantAvAjyabhAgau 12 pra vAmarcantIti dve haviSa , uttare sviSTakqtaH 13 saMgrAmamabhiprayAnsaMgrAmasAMM yAjye , saMM yatyaitAbhyAmiSTvA vAniSTvA vA jitvo-ttarayA yajeta 14 tasyA indra ?AgnI rocaneti dve haviSa , uttare pUrvayoH 15 paraM janapadamabhiprayAndvihaviSA yajeta , yadi senayA vArtraghnaH kalpa , yadi janena grAmakAmaM tantram 16 yA vAMM santIti dvihaviSofcatasraH 17 kSetramadhyava-syaMM strihaviSA yajeta 18 tasyA grAmakAmaM tantram 19 yA vAMM santIti SaDDhaviSAm 20 saMM samitsakhAya iti saMM vatyau saMM yAjye 21 agnaye vaifvAnarAya dvAdafakapAlaM nirvapetkAmAya sarvakAmAya 22 yathAkAmaM tantram 23 vaifvAnaro na UtyA pqSTo divIti haviSo , 'nAmnAtayAjyAnuvAkyAnAmete vaifvAnarIyA-NAm 24 agnirmUrdhA bhuvo yajxasyetyAgneyAnAm 25 agnISomA savedasA yuvametAnItyagnISomIyANAm 26 lizgavatyo'nyAsAm 27 arvAkkAlA-tsaMdhAvabhidhrokSyanyajeta 28 prAyafcittiH kalpaH 29 sanimabhyutthAsyanyajeta 30 rayimantAvAjyabhAgau 31 qtAvAnamiti dve haviSaH 32 iDAmagne tvaM no agna iti sanimatyau saMM yAjye 33 sa yadA vanvItAthottarayA yajeta 34 yaM dviSyAttasmai saniMM sAtAM gAM kaNThabandhamekahAyanaM dadyAt 35 vaifvAnarasyeti dve haviSaH 36 duSTamabhojyasya vAnnamafiSyanyajeta 37 sIsaM dakSiNA kqSNaMM vA vAsaH 38 rakSitavantAvAjyabhAgau 39 vifvaMM vivyAceti dve haviSa , uttare sviSTakqtaH 40 etayeSTvA vAniSTvA vA jagdhvottarayA yajeta 41 samAnI dakSiNA 42 yAjyAnuvAkye ca vyAkhyAte 43 tathA sAMgrAmikyo ya ichedayameva rAjA syAdyAvadimAnyavAnvrIhInvAdadhIyeti 44 tasya cedaparo dhAveta vArtraghnaH kalpaH , yadi mqtyorjIvitavAn 45 dvihavirAmayAvinaH 46 jIvitavantAvAjyabhAgau 47 pArayadvatyau saMM yAjye 48 jIvitavAnkalpaH 49 dvihavirbhUtikAmasya 50 iyAMM fcaruH , prAdefamAtram 51 AmnAtA haviSAm 52 sarvasvaM dattvAgnaye jAtavedasa iti trihaviSA yajeta 53 tasyAH pafukAmaM tantram 54 nyagniM jAtavedasamiti dvihaviSofcatasraH 55 AmnAte vaifvAnarIyasya 56 abhifasyamAnasya 57 upavatsvafanaM bhuktvA saMM srave grAmasya purastAdvAgyato vasati 58 fvobhUte'gniMM samAropya mathitvA yajxAyudhaira-nvetyAgnaye surabhimate'STAkapAlaM nirvapet 59 rakSitavantAvAjyabhAgau 60 agnirhoteti dve haviSa , uttare sviSTakqtaH 61 agnaye pavamAnAyeti trihaviSA gqhAnetya yajeta 62 prAyafcittiH kalpaH 63 AmnAtA haviSAm 64 Agne-yamaSTAkapAlamiti trihaviSA 65 AmnAtaH kAmaH 66 yaH parajanapadA-tsenayAbhinirjitya harati sa nqjyAyaM jitvottarayA yajeta 67 tasyAM mahI dyauH pqthivI ca no ghqtavatI bhuvanAnAmiti dyAvApqthivIyasya 68 agnISo-mIyamekAdafakapAlaM nirvapedbrAhmaNaH kAmAya sarvakAmAya 69 yathAkAmaM tantram 70 uttarA bhUtikAmasya 71 agnISomIyamekAdafakapAlaM nirvape-cchyAmAkaMM vasantA brahmavarcasakAmaH 72 pqthupAjAstaMM sabAdha iti SaDdhAyyAH , SaDuttarA Ajya bhAgahaviHsviSTakqtAm 73 saumApauSNaM caruM nirvapedardhapiSTaM pafukAmaH 74 somApUSaNeti dve haviSaH 75 uta no brahmannU no rAsveti sahasravatyau saMM yAjye 76 saumendraM caruM nirvapetpurodhAkAmaH 77 tasyA grAmakAmaM tantram 78 tvA yujA tava tatsometi dve haviSaH 79 AgnivAruNaM caruM nirvapetsamAntamabhidruhyAmayAvI vA 80 yathAkAmaM tantram 81 tvaM no agne sa tvaM no agna iti haviSaH 82 5

kAmyA upAMM fudevatAH , tAsvekadhanamanAdiSTadakSiNAsu dadyAt 1 sAMgrAmi-kISu vArtraghnaH kalpaH 2 abhicaraNIyAsu ca sa yadAdInAM prAyafcittikalpaH 3 grAmakAmabhUtikAmapafukAmAnAMM rayimantAvAjyabhAgau 4 grAmakAmabhUti-kAmayoH saMM vatyau saMM yAjye sahasravatyau pafukAmasya 5 grAmakAmatantreNaindrA gnena viyAtsu viyAteSu vA sajAteSu yajeta 6 tasyA indrA gnI rocaneti dve haviSaH 7 vArtraghnakalpena bhrAtqvyavAn 8 vArtraghnAvAjyabhAgau 9 indrA gnI navatimiti dve haviSaH 10 juSTo damUnA agne fardheti fardhavatyau saMM yAjye 11 prajAkAmasya vqSaNvantAvAjyabhAgau 12 pra vAmarcantIti dve haviSa , uttare sviSTakqtaH 13 saMgrAmamabhiprayAnsaMgrAmasAMM yAjye , saMM yatyaitAbhyAmiSTvA vAniSTvA vA jitvo-ttarayA yajeta 14 tasyA indrA gnI rocaneti dve haviSa , uttare pUrvayoH 15 paraM janapadamabhiprayAndvihaviSA yajeta , yadi senayA vArtraghnaH kalpa , yadi janena grAmakAmaM tantram 16 yA vAMM santIti dvihaviSofcatasraH 17 kSetramadhyava-syaMM strihaviSA yajeta 18 tasyA grAmakAmaM tantram 19 yA vAMM santIti SaDDhaviSAm 20 saMM samitsakhAya iti saMM vatyau saMM yAjye 21 agnaye vaifvAnarAya dvAdafakapAlaM nirvapetkAmAya sarvakAmAya 22 yathAkAmaM tantram 23 vaifvAnaro na UtyA pqSTo divIti haviSo , 'nAmnAtayAjyAnuvAkyAnAmete vaifvAnarIyA-NAm 24 agnirmUrdhA bhuvo yajxasyetyAgneyAnAm 25 agnISomA savedasA yuvametAnItyagnISomIyANAm 26 lizgavatyo'nyAsAm 27 arvAkkAlA-tsaMdhAvabhidhrokSyanyajeta 28 prAyafcittiH kalpaH 29 sanimabhyutthAsyanyajeta 30 rayimantAvAjyabhAgau 31 qtAvAnamiti dve haviSaH 32 iDAmagne tvaM no agna iti sanimatyau saMM yAjye 33 sa yadA vanvItAthottarayA yajeta 34 yaM dviSyAttasmai saniMM sAtAM gAM kaNThabandhamekahAyanaM dadyAt 35 vaifvAnarasyeti dve haviSaH 36 duSTamabhojyasya vAnnamafiSyanyajeta 37 sIsaM dakSiNA kqSNaMM vA vAsaH 38 rakSitavantAvAjyabhAgau 39 vifvaMM vivyAceti dve haviSa , uttare sviSTakqtaH 40 etayeSTvA vAniSTvA vA jagdhvottarayA yajeta 41 samAnI dakSiNA 42 yAjyAnuvAkye ca vyAkhyAte 43 tathA sAMgrAmikyo ya ichedayameva rAjA syAdyAvadimAnyavAnvrIhInvAdadhIyeti 44 tasya cedaparo dhAveta vArtraghnaH kalpaH , yadi mqtyorjIvitavAn 45 dvihavirAmayAvinaH 46 jIvitavantAvAjyabhAgau 47 pArayadvatyau saMM yAjye 48 jIvitavAnkalpaH 49 dvihavirbhUtikAmasya 50 iyAMM fcaruH , prAdefamAtram 51 AmnAtA haviSAm 52 sarvasvaM dattvAgnaye jAtavedasa iti trihaviSA yajeta 53 tasyAH pafukAmaM tantram 54 nyagniM jAtavedasamiti dvihaviSofcatasraH 55 AmnAte vaifvAnarIyasya 56 abhifasyamAnasya 57 upavatsvafanaM bhuktvA saMM srave grAmasya purastAdvAgyato vasati 58 fvobhUte'gniMM samAropya mathitvA yajxAyudhaira-nvetyAgnaye surabhimate'STAkapAlaM nirvapet 59 rakSitavantAvAjyabhAgau 60 agnirhoteti dve haviSa , uttare sviSTakqtaH 61 agnaye pavamAnAyeti trihaviSA gqhAnetya yajeta 62 prAyafcittiH kalpaH 63 AmnAtA haviSAm 64 Agne-yamaSTAkapAlamiti trihaviSA 65 AmnAtaH kAmaH 66 yaH parajanapadA-tsenayAbhinirjitya harati sa nqjyAyaM jitvottarayA yajeta 67 tasyAM mahI dyauH pqthivI ca no ghqtavatI bhuvanAnAmiti dyAvApqthivIyasya 68 agnISo-mIyamekAdafakapAlaM nirvapedbrAhmaNaH kAmAya sarvakAmAya 69 yathAkAmaM tantram 70 uttarA bhUtikAmasya 71 agnISomIyamekAdafakapAlaM nirvape-cchyAmAkaMM vasantA brahmavarcasakAmaH 72 pqthupAjAstaMM sabAdha iti SaDdhAyyAH , SaDuttarA Ajya bhAgahaviHsviSTakqtAm 73 saumApauSNaM caruM nirvapedardhapiSTaM pafukAmaH 74 somApUSaNeti dve haviSaH 75 uta no brahmannU no rAsveti sahasravatyau saMM yAjye 76 saumendraM caruM nirvapetpurodhAkAmaH 77 tasyA grAmakAmaM tantram 78 tvA yujA tava tatsometi dve haviSaH 79 AgnivAruNaM caruM nirvapetsamAntamabhidruhyAmayAvI vA 80 yathAkAmaM tantram 81 tvaM no agne sa tvaM no agna iti haviSaH 82 5

काम्या उपाँ शुदेवताः । तास्वेकधनमनादिष्टदक्षिणासु दद्यात् १ सांग्रामि-कीषु वार्त्रघ्नः कल्पः २ अभिचरणीयासु च स यदादीनां प्रायश्चित्तिकल्पः ३ ग्रामकामभूतिकामपशुकामानाँ रयिमन्तावाज्यभागौ ४ ग्रामकामभूति-कामयोः सँ वत्यौ सँ याज्ये सहस्रवत्यौ पशुकामस्य ५ ग्रामकामतन्त्रेणैन्द्र ?ाग्नेन वियात्सु वियातेषु वा सजातेषु यजेत ६ तस्या इन्द्र ?ाग्नी रोचनेति द्वे हविषः ७ वार्त्रघ्नकल्पेन भ्रातृव्यवान् ८ वार्त्रघ्नावाज्यभागौ ९ इन्द्र ?ाग्नी नवतिमिति द्वे हविषः १० जुष्टो दमूना अग्ने शर्धेति शर्धवत्यौ सँ याज्ये ११ प्रजाकामस्य वृषण्वन्तावाज्यभागौ १२ प्र वामर्चन्तीति द्वे हविष । उत्तरे स्विष्टकृतः १३ संग्राममभिप्रयान्संग्रामसाँ याज्ये । सँ यत्यैताभ्यामिष्ट्वा वानिष्ट्वा वा जित्वो-त्तरया यजेत १४ तस्या इन्द्र ?ाग्नी रोचनेति द्वे हविष । उत्तरे पूर्वयोः १५ परं जनपदमभिप्रयान्द्विहविषा यजेत । यदि सेनया वार्त्रघ्नः कल्प । यदि जनेन ग्रामकामं तन्त्रम् १६ या वाँ सन्तीति द्विहविषोश्चतस्रः १७ क्षेत्रमध्यव-स्यँ स्त्रिहविषा यजेत १८ तस्या ग्रामकामं तन्त्रम् १९ या वाँ सन्तीति षड्ढविषाम् २० सँ समित्सखाय इति सँ वत्यौ सँ याज्ये २१ अग्नये वैश्वानराय द्वादशकपालं निर्वपेत्कामाय सर्वकामाय २२ यथाकामं तन्त्रम् २३ वैश्वानरो न ऊत्या पृष्टो दिवीति हविषो । ऽनाम्नातयाज्यानुवाक्यानामेते वैश्वानरीया-णाम् २४ अग्निर्मूर्धा भुवो यज्ञस्येत्याग्नेयानाम् २५ अग्नीषोमा सवेदसा युवमेतानीत्यग्नीषोमीयाणाम् २६ लिङ्गवत्योऽन्यासाम् २७ अर्वाक्काला-त्संधावभिध्रोक्ष्यन्यजेत २८ प्रायश्चित्तिः कल्पः २९ सनिमभ्युत्थास्यन्यजेत ३० रयिमन्तावाज्यभागौ ३१ ऋतावानमिति द्वे हविषः ३२ इडामग्ने त्वं नो अग्न इति सनिमत्यौ सँ याज्ये ३३ स यदा वन्वीताथोत्तरया यजेत ३४ यं द्विष्यात्तस्मै सनिँ सातां गां कण्ठबन्धमेकहायनं दद्यात् ३५ वैश्वानरस्येति द्वे हविषः ३६ दुष्टमभोज्यस्य वान्नमशिष्यन्यजेत ३७ सीसं दक्षिणा कृष्णँ वा वासः ३८ रक्षितवन्तावाज्यभागौ ३९ विश्वँ विव्याचेति द्वे हविष । उत्तरे स्विष्टकृतः ४० एतयेष्ट्वा वानिष्ट्वा वा जग्ध्वोत्तरया यजेत ४१ समानी दक्षिणा ४२ याज्यानुवाक्ये च व्याख्याते ४३ तथा सांग्रामिक्यो य इछेदयमेव राजा स्याद्यावदिमान्यवान्व्रीहीन्वादधीयेति ४४ तस्य चेदपरो धावेत वार्त्रघ्नः कल्पः । यदि मृत्योर्जीवितवान् ४५ द्विहविरामयाविनः ४६ जीवितवन्तावाज्यभागौ ४७ पारयद्वत्यौ सँ याज्ये ४८ जीवितवान्कल्पः ४९ द्विहविर्भूतिकामस्य ५० इयाँ श्चरुः । प्रादेशमात्रम् ५१ आम्नाता हविषाम् ५२ सर्वस्वं दत्त्वाग्नये जातवेदस इति त्रिहविषा यजेत ५३ तस्याः पशुकामं तन्त्रम् ५४ न्यग्निं जातवेदसमिति द्विहविषोश्चतस्रः ५५ आम्नाते वैश्वानरीयस्य ५६ अभिशस्यमानस्य ५७ उपवत्स्वशनं भुक्त्वा सँ स्रवे ग्रामस्य पुरस्ताद्वाग्यतो वसति ५८ श्वोभूतेऽग्निँ समारोप्य मथित्वा यज्ञायुधैर-न्वेत्याग्नये सुरभिमतेऽष्टाकपालं निर्वपेत् ५९ रक्षितवन्तावाज्यभागौ ६० अग्निर्होतेति द्वे हविष । उत्तरे स्विष्टकृतः ६१ अग्नये पवमानायेति त्रिहविषा गृहानेत्य यजेत ६२ प्रायश्चित्तिः कल्पः ६३ आम्नाता हविषाम् ६४ आग्ने-यमष्टाकपालमिति त्रिहविषा ६५ आम्नातः कामः ६६ यः परजनपदा-त्सेनयाभिनिर्जित्य हरति स नृज्यायं जित्वोत्तरया यजेत ६७ तस्यां मही द्यौः पृथिवी च नो घृतवती भुवनानामिति द्यावापृथिवीयस्य ६८ अग्नीषो-मीयमेकादशकपालं निर्वपेद्ब्राह्मणः कामाय सर्वकामाय ६९ यथाकामं तन्त्रम् ७० उत्तरा भूतिकामस्य ७१ अग्नीषोमीयमेकादशकपालं निर्वपे-च्छ्यामाकँ वसन्ता ब्रह्मवर्चसकामः ७२ पृथुपाजास्तँ सबाध इति षड्धाय्याः । षडुत्तरा आज्य भागहविःस्विष्टकृताम् ७३ सौमापौष्णं चरुं निर्वपेदर्धपिष्टं पशुकामः ७४ सोमापूषणेति द्वे हविषः ७५ उत नो ब्रह्मन्नू नो रास्वेति सहस्रवत्यौ सँ याज्ये ७६ सौमेन्द्रं चरुं निर्वपेत्पुरोधाकामः ७७ तस्या ग्रामकामं तन्त्रम् ७८ त्वा युजा तव तत्सोमेति द्वे हविषः ७९ आग्निवारुणं चरुं निर्वपेत्समान्तमभिद्रुह्यामयावी वा ८० यथाकामं तन्त्रम् ८१ त्वं नो अग्ने स त्वं नो अग्न इति हविषः ८२ ५

काम्या उपाँ शुदेवताः । तास्वेकधनमनादिष्टदक्षिणासु दद्यात् १ सांग्रामि-कीषु वार्त्रघ्नः कल्पः २ अभिचरणीयासु च स यदादीनां प्रायश्चित्तिकल्पः ३ ग्रामकामभूतिकामपशुकामानाँ रयिमन्तावाज्यभागौ ४ ग्रामकामभूति-कामयोः सँ वत्यौ सँ याज्ये सहस्रवत्यौ पशुकामस्य ५ ग्रामकामतन्त्रेणैन्द्रा ग्नेन वियात्सु वियातेषु वा सजातेषु यजेत ६ तस्या इन्द्रा ग्नी रोचनेति द्वे हविषः ७ वार्त्रघ्नकल्पेन भ्रातृव्यवान् ८ वार्त्रघ्नावाज्यभागौ ९ इन्द्रा ग्नी नवतिमिति द्वे हविषः १० जुष्टो दमूना अग्ने शर्धेति शर्धवत्यौ सँ याज्ये ११ प्रजाकामस्य वृषण्वन्तावाज्यभागौ १२ प्र वामर्चन्तीति द्वे हविष । उत्तरे स्विष्टकृतः १३ संग्राममभिप्रयान्संग्रामसाँ याज्ये । सँ यत्यैताभ्यामिष्ट्वा वानिष्ट्वा वा जित्वो-त्तरया यजेत १४ तस्या इन्द्रा ग्नी रोचनेति द्वे हविष । उत्तरे पूर्वयोः १५ परं जनपदमभिप्रयान्द्विहविषा यजेत । यदि सेनया वार्त्रघ्नः कल्प । यदि जनेन ग्रामकामं तन्त्रम् १६ या वाँ सन्तीति द्विहविषोश्चतस्रः १७ क्षेत्रमध्यव-स्यँ स्त्रिहविषा यजेत १८ तस्या ग्रामकामं तन्त्रम् १९ या वाँ सन्तीति षड्ढविषाम् २० सँ समित्सखाय इति सँ वत्यौ सँ याज्ये २१ अग्नये वैश्वानराय द्वादशकपालं निर्वपेत्कामाय सर्वकामाय २२ यथाकामं तन्त्रम् २३ वैश्वानरो न ऊत्या पृष्टो दिवीति हविषो । ऽनाम्नातयाज्यानुवाक्यानामेते वैश्वानरीया-णाम् २४ अग्निर्मूर्धा भुवो यज्ञस्येत्याग्नेयानाम् २५ अग्नीषोमा सवेदसा युवमेतानीत्यग्नीषोमीयाणाम् २६ लिङ्गवत्योऽन्यासाम् २७ अर्वाक्काला-त्संधावभिध्रोक्ष्यन्यजेत २८ प्रायश्चित्तिः कल्पः २९ सनिमभ्युत्थास्यन्यजेत ३० रयिमन्तावाज्यभागौ ३१ ऋतावानमिति द्वे हविषः ३२ इडामग्ने त्वं नो अग्न इति सनिमत्यौ सँ याज्ये ३३ स यदा वन्वीताथोत्तरया यजेत ३४ यं द्विष्यात्तस्मै सनिँ सातां गां कण्ठबन्धमेकहायनं दद्यात् ३५ वैश्वानरस्येति द्वे हविषः ३६ दुष्टमभोज्यस्य वान्नमशिष्यन्यजेत ३७ सीसं दक्षिणा कृष्णँ वा वासः ३८ रक्षितवन्तावाज्यभागौ ३९ विश्वँ विव्याचेति द्वे हविष । उत्तरे स्विष्टकृतः ४० एतयेष्ट्वा वानिष्ट्वा वा जग्ध्वोत्तरया यजेत ४१ समानी दक्षिणा ४२ याज्यानुवाक्ये च व्याख्याते ४३ तथा सांग्रामिक्यो य इछेदयमेव राजा स्याद्यावदिमान्यवान्व्रीहीन्वादधीयेति ४४ तस्य चेदपरो धावेत वार्त्रघ्नः कल्पः । यदि मृत्योर्जीवितवान् ४५ द्विहविरामयाविनः ४६ जीवितवन्तावाज्यभागौ ४७ पारयद्वत्यौ सँ याज्ये ४८ जीवितवान्कल्पः ४९ द्विहविर्भूतिकामस्य ५० इयाँ श्चरुः । प्रादेशमात्रम् ५१ आम्नाता हविषाम् ५२ सर्वस्वं दत्त्वाग्नये जातवेदस इति त्रिहविषा यजेत ५३ तस्याः पशुकामं तन्त्रम् ५४ न्यग्निं जातवेदसमिति द्विहविषोश्चतस्रः ५५ आम्नाते वैश्वानरीयस्य ५६ अभिशस्यमानस्य ५७ उपवत्स्वशनं भुक्त्वा सँ स्रवे ग्रामस्य पुरस्ताद्वाग्यतो वसति ५८ श्वोभूतेऽग्निँ समारोप्य मथित्वा यज्ञायुधैर-न्वेत्याग्नये सुरभिमतेऽष्टाकपालं निर्वपेत् ५९ रक्षितवन्तावाज्यभागौ ६० अग्निर्होतेति द्वे हविष । उत्तरे स्विष्टकृतः ६१ अग्नये पवमानायेति त्रिहविषा गृहानेत्य यजेत ६२ प्रायश्चित्तिः कल्पः ६३ आम्नाता हविषाम् ६४ आग्ने-यमष्टाकपालमिति त्रिहविषा ६५ आम्नातः कामः ६६ यः परजनपदा-त्सेनयाभिनिर्जित्य हरति स नृज्यायं जित्वोत्तरया यजेत ६७ तस्यां मही द्यौः पृथिवी च नो घृतवती भुवनानामिति द्यावापृथिवीयस्य ६८ अग्नीषो-मीयमेकादशकपालं निर्वपेद्ब्राह्मणः कामाय सर्वकामाय ६९ यथाकामं तन्त्रम् ७० उत्तरा भूतिकामस्य ७१ अग्नीषोमीयमेकादशकपालं निर्वपे-च्छ्यामाकँ वसन्ता ब्रह्मवर्चसकामः ७२ पृथुपाजास्तँ सबाध इति षड्धाय्याः । षडुत्तरा आज्य भागहविःस्विष्टकृताम् ७३ सौमापौष्णं चरुं निर्वपेदर्धपिष्टं पशुकामः ७४ सोमापूषणेति द्वे हविषः ७५ उत नो ब्रह्मन्नू नो रास्वेति सहस्रवत्यौ सँ याज्ये ७६ सौमेन्द्रं चरुं निर्वपेत्पुरोधाकामः ७७ तस्या ग्रामकामं तन्त्रम् ७८ त्वा युजा तव तत्सोमेति द्वे हविषः ७९ आग्निवारुणं चरुं निर्वपेत्समान्तमभिद्रुह्यामयावी वा ८० यथाकामं तन्त्रम् ८१ त्वं नो अग्ने स त्वं नो अग्न इति हविषः ८२ ५


346

s*m;r*{ ' `Ote c¨ù invRpeCzÚKl;n;\ v[IhI,;' p[;dexm;]' b[÷vcRsk;m" 1 et;n;' gv;m;Jym( 2 twãy;' p*,Rm;Sy;\ yjet 3 n;Sy t;\ r;]Impo gOh;Np[hreyu" 4 a;JySyodk;q;RNkÚvRNtI·ä;mɦho]e c 5 párÉÅTyo´Tsu râXmWu p[crit 6 aɦ\ v" pUVy| Égr; m=U devvt ”it mnoA³c" W@±/;Yy;" 7 v;]Rß;v;Jy.;g* 8 som;¨{ ; yuvÉmit ù hivW" 9 g;y} y* s\ y;Jye 10 s´" s*m;p*ã,en yjet;Ntt" p*,Rm;Sy; 11 s*m;r*{ ' c¨ù invRpeTÕã,;n;\ v[IhI,;mÉ.crn( 12 xrmy' bihRvwR.Idk ”?m" 13 som;¨{ ; ivvOhtÉmit ù hivW" 14 s*m;r*{ ' c¨ù invRpeTÕã,xuKl;n;\ v[IhI,;\ y" k;myet iÃtIyoŒSy spˆo ivWye Sy;idit 15 a/R \ xrmy' bihR.RvTy/oR vw.Idk ”?m" 16 =IroâTsÿ_ƒ Åpyit 17 s*m;r*{ I-m;Ém=;' invRpet( 18 a;my;ivn\ y;jyet( 19 jIivtv;NkLp" 20 s;Ém/enIrnuv+yNhot; Svv;ss; mu%' pár,çte ) sm;¢eŒr

saumAraudraM ghqte caruM nirvapecchuklAnAMM vrIhINAM prAdefamAtraM brahmavarcasakAmaH 1 fvetAnAM gavAmAjyam 2 taiSyAM paurNamAsyAMM yajeta 3 nAsya tAMM rAtrImapo gqhAnprahareyuH 4 AjyasyodakArthAnkurvantISTyAmagnihotre ca 5 parifrityodyatsu rafmiSu pracarati 6 agniMM vaH pUrvyaM girA makSU devavata iti manorqcaH SaDdhAyyAH 7 vArtraghnAvAjyabhAgau 8 somArudra ?A yuvamiti dve haviSaH 9 gAya tr?yau saMM yAjye 10 sadyaH saumApauSNena yajetAntataH paurNamAsyA 11 saumAraudraM caruM nirvapetkqSNAnAMM vrIhINAmabhicaran 12 faramayaM barhirvaibhIdaka idhmaH 13 somArudra ?A vivqhatamiti dve haviSaH 14 saumAraudraM caruM nirvapetkqSNafuklAnAMM vrIhINAMM yaH kAmayeta dvitIyo'sya sapatno viSaye syAditi 15 ardhaMM faramayaM barhirbhavatyardho vaibhIdaka idhmaH 16 kSIrotsikte frapayati 17 saumAraudra ?I-mAmikSAM nirvapet 18 AmayAvinaMM yAjayet 19 jIvitavAnkalpaH 20 sAmidhenIranuvakSyanhotA svavAsasA mukhaM pariNahyate , samApte'raNyaM parA-NIya vidarfayet 21 tasmA anaDvAhaM dadyAttaM ghnIta tasyAfnIyAdanneSTidakSiNA 22 AgnAvaiSNavamekAdafakapAlaM nirvapedabhicarannabhicaryamANo vA 23 sarasvatImapyAjyasya yajet 24 abhicaryamANasya prAyafcittiH kalpo vArtraghno-'bhicarataH 25 agnAviSNU sajoSasAgnAviSNU mahi dhAma priyaMM vAmityA-gnAvaiSNavasya . pAvakA naHsarasvatI sarasvatyabhi no neSi vasya iti sArasvatasya 26 cakSuSkAmasya vifvavantAvAjyabhAgau 27 virAjau saMM yAjye 28 fatamAno dakSiNA 29 AgnAvaiSNavamekAdafakapAlaM nirvapedabhicaryamA-Nasya vyAkhyAtAH 30 tathA sAMgrAmikIMM yadi manyeta prati purastAccarantI-tyagnAviSNU sajoSaseti tisraH , tAsAM dve puronuvAkye kuryAdekAMM yAjyAM tathA sArasvatasya 31 AgnAvaiSNavaM prAtaraSTAkapAlamityaghvarakalpAhnaH kAleSu , pqthaktantrAnUbandhyAkAle maitrAvaruNa ekakapAlaH payasyA vA 32 yasya bhrAtqvyaH somena yajeta sutyAdhvarakalpaMM saMdadhyAt 33 vArtraghnaH kalpaH 34 AgnA-vaiSNavasyAmnAte , tathA sArasvatasya 35 bqhaspate juSasva na evA pitra iti bArhaspatyasyottare maitrAvaruNasya 36 aSTame catasro nigadavyAkhyAtAH 37 vqSTikAmasyaurvabhqguvadA savamiti dhAyye , SaDuttarA AjyabhAgahaviHsvi-STakqtAm 38 mArutamadhifritya prAkparyagnikaraNAtpriyazgave gomUtrasyAfcotayet 39 priyA vo nAma friyasa iti dve haviSaH 40 trayodafakapAle yadi gauH sA dakSiNA , yathAkAmaM putrayoH 41 prAyafcittiH kalpaH 42 maruto yaddha vo divaH praipAmajmeSviti haviSaH 43 saptakapAle kayAfubhIyasyaikAdafa sAmidhenIH , triH prathamottame 44 agnI rakSAMM si sedhatItyAjyabhAgau 45 catasro'tifiSTA haviHsviSTakqtAm 46 6

saumAraudraM ghqte caruM nirvapecchuklAnAMM vrIhINAM prAdefamAtraM brahmavarcasakAmaH 1 fvetAnAM gavAmAjyam 2 taiSyAM paurNamAsyAMM yajeta 3 nAsya tAMM rAtrImapo gqhAnprahareyuH 4 AjyasyodakArthAnkurvantISTyAmagnihotre ca 5 parifrityodyatsu rafmiSu pracarati 6 agniMM vaH pUrvyaM girA makSU devavata iti manorqcaH SaDdhAyyAH 7 vArtraghnAvAjyabhAgau 8 somArudrA yuvamiti dve haviSaH 9 gAyatr! yau saMM yAjye 10 sadyaH saumApauSNena yajetAntataH paurNamAsyA 11 saumAraudraM caruM nirvapetkqSNAnAMM vrIhINAmabhicaran 12 faramayaM barhirvaibhIdaka idhmaH 13 somArudrA vivqhatamiti dve haviSaH 14 saumAraudraM caruM nirvapetkqSNafuklAnAMM vrIhINAMM yaH kAmayeta dvitIyo'sya sapatno viSaye syAditi 15 ardha MM! faramayaM barhirbhavatyardho vaibhIdaka idhmaH 16 kSIrotsikte frapayati 17 saumAraudrI -mAmikSAM nirvapet 18 AmayAvinaMM yAjayet 19 jIvitavAnkalpaH 20 sAmidhenIranuvakSyanhotA svavAsasA mukhaM pariNahyate , samApte'raNyaM parA-NIya vidarfayet 21 tasmA anaDvAhaM dadyAttaM ghnIta tasyAfnIyAdanneSTidakSiNA 22 AgnAvaiSNavamekAdafakapAlaM nirvapedabhicarannabhicaryamANo vA 23 sarasvatImapyAjyasya yajet 24 abhicaryamANasya prAyafcittiH kalpo vArtraghno-'bhicarataH 25 agnAviSNU sajoSasAgnAviSNU mahi dhAma priyaMM vAmityA-gnAvaiSNavasya . pAvakA naHsarasvatI sarasvatyabhi no neSi vasya iti sArasvatasya 26 cakSuSkAmasya vifvavantAvAjyabhAgau 27 virAjau saMM yAjye 28 fatamAno dakSiNA 29 AgnAvaiSNavamekAdafakapAlaM nirvapedabhicaryamA-Nasya vyAkhyAtAH 30 tathA sAMgrAmikIMM yadi manyeta prati purastAccarantI-tyagnAviSNU sajoSaseti tisraH , tAsAM dve puronuvAkye kuryAdekAMM yAjyAM tathA sArasvatasya 31 AgnAvaiSNavaM prAtaraSTAkapAlamityaghvarakalpAhnaH kAleSu , pqthaktantrAnUbandhyAkAle maitrAvaruNa ekakapAlaH payasyA vA 32 yasya bhrAtqvyaH somena yajeta sutyAdhvarakalpaMM saMdadhyAt 33 vArtraghnaH kalpaH 34 AgnA-vaiSNavasyAmnAte , tathA sArasvatasya 35 bqhaspate juSasva na evA pitra iti bArhaspatyasyottare maitrAvaruNasya 36 aSTame catasro nigadavyAkhyAtAH 37 vqSTikAmasyaurvabhqguvadA savamiti dhAyye , SaDuttarA AjyabhAgahaviHsvi-STakqtAm 38 mArutamadhifritya prAkparyagnikaraNAtpriyazgave gomUtrasyAfcotayet 39 priyA vo nAma friyasa iti dve haviSaH 40 trayodafakapAle yadi gauH sA dakSiNA , yathAkAmaM putrayoH 41 prAyafcittiH kalpaH 42 maruto yaddha vo divaH praipAmajmeSviti haviSaH 43 saptakapAle kayAfubhIyasyaikAdafa sAmidhenIH , triH prathamottame 44 agnI rakSAMM si sedhatItyAjyabhAgau 45 catasro'tifiSTA haviHsviSTakqtAm 46 6

सौमारौद्रं घृते चरुं निर्वपेच्छुक्लानाँ व्रीहीणां प्रादेशमात्रं ब्रह्मवर्चसकामः १ श्वेतानां गवामाज्यम् २ तैष्यां पौर्णमास्याँ यजेत ३ नास्य ताँ रात्रीमपो गृहान्प्रहरेयुः ४ आज्यस्योदकार्थान्कुर्वन्तीष्ट्यामग्निहोत्रे च ५ परिश्रित्योद्यत्सु रश्मिषु प्रचरति ६ अग्निँ वः पूर्व्यं गिरा मक्षू देववत इति मनोरृचः षड्धाय्याः ७ वार्त्रघ्नावाज्यभागौ ८ सोमारुद्र ?ा युवमिति द्वे हविषः ९ गाय त्र्?यौ सँ याज्ये १० सद्यः सौमापौष्णेन यजेतान्ततः पौर्णमास्या ११ सौमारौद्रं चरुं निर्वपेत्कृष्णानाँ व्रीहीणामभिचरन् १२ शरमयं बर्हिर्वैभीदक इध्मः १३ सोमारुद्र ?ा विवृहतमिति द्वे हविषः १४ सौमारौद्रं चरुं निर्वपेत्कृष्णशुक्लानाँ व्रीहीणाँ यः कामयेत द्वितीयोऽस्य सपत्नो विषये स्यादिति १५ अर्धँ शरमयं बर्हिर्भवत्यर्धो वैभीदक इध्मः १६ क्षीरोत्सिक्ते श्रपयति १७ सौमारौद्र ?ी-मामिक्षां निर्वपेत् १८ आमयाविनँ याजयेत् १९ जीवितवान्कल्पः २० सामिधेनीरनुवक्ष्यन्होता स्ववाससा मुखं परिणह्यते । समाप्तेऽरण्यं परा-णीय विदर्शयेत् २१ तस्मा अनड्वाहं दद्यात्तं घ्नीत तस्याश्नीयादन्नेष्टिदक्षिणा २२ आग्नावैष्णवमेकादशकपालं निर्वपेदभिचरन्नभिचर्यमाणो वा २३ सरस्वतीमप्याज्यस्य यजेत् २४ अभिचर्यमाणस्य प्रायश्चित्तिः कल्पो वार्त्रघ्नो-ऽभिचरतः २५ अग्नाविष्णू सजोषसाग्नाविष्णू महि धाम प्रियँ वामित्या-ग्नावैष्णवस्य ॥ पावका नःसरस्वती सरस्वत्यभि नो नेषि वस्य इति सारस्वतस्य २६ चक्षुष्कामस्य विश्ववन्तावाज्यभागौ २७ विराजौ सँ याज्ये २८ शतमानो दक्षिणा २९ आग्नावैष्णवमेकादशकपालं निर्वपेदभिचर्यमा-णस्य व्याख्याताः ३० तथा सांग्रामिकीँ यदि मन्येत प्रति पुरस्ताच्चरन्ती-त्यग्नाविष्णू सजोषसेति तिस्रः । तासां द्वे पुरोनुवाक्ये कुर्यादेकाँ याज्यां तथा सारस्वतस्य ३१ आग्नावैष्णवं प्रातरष्टाकपालमित्यघ्वरकल्पाह्नः कालेषु । पृथक्तन्त्रानूबन्ध्याकाले मैत्रावरुण एककपालः पयस्या वा ३२ यस्य भ्रातृव्यः सोमेन यजेत सुत्याध्वरकल्पँ संदध्यात् ३३ वार्त्रघ्नः कल्पः ३४ आग्ना-वैष्णवस्याम्नाते । तथा सारस्वतस्य ३५ बृहस्पते जुषस्व न एवा पित्र इति बार्हस्पत्यस्योत्तरे मैत्रावरुणस्य ३६ अष्टमे चतस्रो निगदव्याख्याताः ३७ वृष्टिकामस्यौर्वभृगुवदा सवमिति धाय्ये । षडुत्तरा आज्यभागहविःस्वि-ष्टकृताम् ३८ मारुतमधिश्रित्य प्राक्पर्यग्निकरणात्प्रियङ्गवे गोमूत्रस्याश्चोतयेत् ३९ प्रिया वो नाम श्रियस इति द्वे हविषः ४० त्रयोदशकपाले यदि गौः सा दक्षिणा । यथाकामं पुत्रयोः ४१ प्रायश्चित्तिः कल्पः ४२ मरुतो यद्ध वो दिवः प्रैपामज्मेष्विति हविषः ४३ सप्तकपाले कयाशुभीयस्यैकादश सामिधेनीः । त्रिः प्रथमोत्तमे ४४ अग्नी रक्षाँ सि सेधतीत्याज्यभागौ ४५ चतस्रोऽतिशिष्टा हविःस्विष्टकृताम् ४६ ६

सौमारौद्रं घृते चरुं निर्वपेच्छुक्लानाँ व्रीहीणां प्रादेशमात्रं ब्रह्मवर्चसकामः १ श्वेतानां गवामाज्यम् २ तैष्यां पौर्णमास्याँ यजेत ३ नास्य ताँ रात्रीमपो गृहान्प्रहरेयुः ४ आज्यस्योदकार्थान्कुर्वन्तीष्ट्यामग्निहोत्रे च ५ परिश्रित्योद्यत्सु रश्मिषु प्रचरति ६ अग्निँ वः पूर्व्यं गिरा मक्षू देववत इति मनोरृचः षड्धाय्याः ७ वार्त्रघ्नावाज्यभागौ ८ सोमारुद्रा युवमिति द्वे हविषः ९ गायत्र्! यौ सँ याज्ये १० सद्यः सौमापौष्णेन यजेतान्ततः पौर्णमास्या ११ सौमारौद्रं चरुं निर्वपेत्कृष्णानाँ व्रीहीणामभिचरन् १२ शरमयं बर्हिर्वैभीदक इध्मः १३ सोमारुद्रा विवृहतमिति द्वे हविषः १४ सौमारौद्रं चरुं निर्वपेत्कृष्णशुक्लानाँ व्रीहीणाँ यः कामयेत द्वितीयोऽस्य सपत्नो विषये स्यादिति १५ अर्ध ँ! शरमयं बर्हिर्भवत्यर्धो वैभीदक इध्मः १६ क्षीरोत्सिक्ते श्रपयति १७ सौमारौद्री -मामिक्षां निर्वपेत् १८ आमयाविनँ याजयेत् १९ जीवितवान्कल्पः २० सामिधेनीरनुवक्ष्यन्होता स्ववाससा मुखं परिणह्यते । समाप्तेऽरण्यं परा-णीय विदर्शयेत् २१ तस्मा अनड्वाहं दद्यात्तं घ्नीत तस्याश्नीयादन्नेष्टिदक्षिणा २२ आग्नावैष्णवमेकादशकपालं निर्वपेदभिचरन्नभिचर्यमाणो वा २३ सरस्वतीमप्याज्यस्य यजेत् २४ अभिचर्यमाणस्य प्रायश्चित्तिः कल्पो वार्त्रघ्नो-ऽभिचरतः २५ अग्नाविष्णू सजोषसाग्नाविष्णू महि धाम प्रियँ वामित्या-ग्नावैष्णवस्य ॥ पावका नःसरस्वती सरस्वत्यभि नो नेषि वस्य इति सारस्वतस्य २६ चक्षुष्कामस्य विश्ववन्तावाज्यभागौ २७ विराजौ सँ याज्ये २८ शतमानो दक्षिणा २९ आग्नावैष्णवमेकादशकपालं निर्वपेदभिचर्यमा-णस्य व्याख्याताः ३० तथा सांग्रामिकीँ यदि मन्येत प्रति पुरस्ताच्चरन्ती-त्यग्नाविष्णू सजोषसेति तिस्रः । तासां द्वे पुरोनुवाक्ये कुर्यादेकाँ याज्यां तथा सारस्वतस्य ३१ आग्नावैष्णवं प्रातरष्टाकपालमित्यघ्वरकल्पाह्नः कालेषु । पृथक्तन्त्रानूबन्ध्याकाले मैत्रावरुण एककपालः पयस्या वा ३२ यस्य भ्रातृव्यः सोमेन यजेत सुत्याध्वरकल्पँ संदध्यात् ३३ वार्त्रघ्नः कल्पः ३४ आग्ना-वैष्णवस्याम्नाते । तथा सारस्वतस्य ३५ बृहस्पते जुषस्व न एवा पित्र इति बार्हस्पत्यस्योत्तरे मैत्रावरुणस्य ३६ अष्टमे चतस्रो निगदव्याख्याताः ३७ वृष्टिकामस्यौर्वभृगुवदा सवमिति धाय्ये । षडुत्तरा आज्यभागहविःस्वि-ष्टकृताम् ३८ मारुतमधिश्रित्य प्राक्पर्यग्निकरणात्प्रियङ्गवे गोमूत्रस्याश्चोतयेत् ३९ प्रिया वो नाम श्रियस इति द्वे हविषः ४० त्रयोदशकपाले यदि गौः सा दक्षिणा । यथाकामं पुत्रयोः ४१ प्रायश्चित्तिः कल्पः ४२ मरुतो यद्ध वो दिवः प्रैपामज्मेष्विति हविषः ४३ सप्तकपाले कयाशुभीयस्यैकादश सामिधेनीः । त्रिः प्रथमोत्तमे ४४ अग्नी रक्षाँ सि सेधतीत्याज्यभागौ ४५ चतस्रोऽतिशिष्टा हविःस्विष्टकृताम् ४६ ६


350

EeN{ mek;dxkp;l' inyoRNm;¨t\ s¢kp;l\ ) r;jNy' .Uitk;m\ y;jyet( 1 ”N{ \ vo ivtSpy;R te xuãm ”TywN{ Syoÿre m;¨tSy 2 EeN{ mek;dxkp;l' invRpeNm;¨t\ s¢kp;l\ y" k;myet iv$(c =]' c sm;s;´ey;t;Émit 3 yid k;myet;tumRuç\ Sy;idit hivWI a;s;´ pUv;R/eRŒNy;' g[;mSy g;mp;kÚy;RTp’;/eRŒNy;m( ) aip te s'gz¹te 4 v;]Rß" kLp" 5 EeN{ Sy;v-d;yeN{ ;y;nub[UhITynuv;cyit 6 a; tU n ”N{ eTyNv;h 7 a;Å;Vy m¨to yjeit p[eãyit 8 A·yo vo m¨t ”it yjit 9 m;¨tSy;vd;y m¨ÎoŒnub[UhITynuv;cyit 10 m¨to yõ vo blÉmTyNv;h 11 a;Å;VyeN{ \ yjeit p[eãyit 12 Tv' mh' ”N{ eit yjit 13 pu¨]; ih s뛪›sIit s\ y;Jye 14 yqeJymupl+yte ¾Sv·Õit sUÿ_v;kƒ c 15 yid k;myet kLpeteTyete Ev hivWI in¨Py yq;yq\ yjet( ) kLpteŒh 16 EeN{ mek;dxkp;l' invRpeNm;¨t\ s¢kp;lmÉ.crn( 17 ¬pár·;-dwN{ Sy;v´edpy;RvtRy¥/St;Nm;¨tSy 18 EeN{ mek;dxkp;l' invR-peNm;¨tIm;Ém=;\ ) r;jNy' g[;mk;m\ y;jyet( 19 p;} y;\ Vyuduç;Ém=;m?ye puro@;x' in/;y smvd;y p[crit 20 ”N{ m¨ÎoŒnub[UhITynuv;cyit 21 a;Å;VyeN{ m¨to yjeit p[eãyit 22 EeN{ ;m;¨Ty* y;Jy;nuv;Kye 23 m;¨tmekÉv\ xitkp;l' invRpedÉ.crn( 24 a;Jy.;g;>y;' p[cyR bihRiW puro@;x' in/;y SFyene dmhmmuãy;muãy;y,Syeit SFyen p[;\ s'É.náÿ 25 En; Vy;`[Émit SFy\ s\ St*it 26 k;l;itpÿ* p;ÉqÕtI px* dxRpU,Rm;syo’;tum;RSypvRsu nv;xne v;g[;y,Sy 27 v[;tpTyk;m;ÅuWu v[;tptI 28 ctsO,;' p[;yɒáÿ" kLpo v;]RßâStsO,;m( 29 a¦e nyeit Wo@x hivW;m( 30 ivã,umPy;JySy yjet( 31 a¦ye ¨{ vteŒ·;kp;l' invRpe´" k;myet ¨{ ;y;Sy pxUnipd?y;idit 32 yid k;myet x;MyeidTy¦ye surÉ.mteŒ·;kp;l' invRpet( 33 Vy;:y;tm;Jy.;-ghÉv"¾Sv·Õt;m( 34 a¦yeŒ¥vteŒ¥;d;y;¥ptye Œ·;kp;lm·;-kp;l;Nv; 35 vwr;j" kLp" 36 ¬=;¥;y v;top/Ut ”it hivW" 37 a¦ye r=oßeŒ·;kp;l' invRpe´o r=o>yo Éb.Iy;t( 38 nÿ_\ y;jyet( 39 Õ,uãv p;j ”Tyek;dx s;Ém/enI" ) i]" p[qmoÿme 40 a¦I r=;\ És se/tITy;Jy.;g* 41 ct§oŒit²x·; hÉv"¾Sv·Õt;m( 42 a;¦eym·;kp;l' invRpe´o r;·^e Sp/eRt;¥;´k;mo v; 43 Ésõm;s;dn;t( 44 aojoŒsIit hvI\ ãy;s¥;NyÉ.mOxet( 45 Etenwv p[;Ks(iv·Õto juhoit 46 yu+v; ih devôtm;init nv /;Yy;" ) W@‘ÿr; a;Jy.;-ghÉv"¾Sv·Õt;m( 47 EeN{ ;b;hRSpTy\ hivinRvRpe´o r;·^Iyo n ivjyet 48 bOhSptye in¨PyeN{ ;y s\ SÕTyo.;>y;' p[cret( 49 v;]RÝ" kLp" 50 ”d\ v;m;Sy ”it ù hivW" 51 7

aindra mekAdafakapAlaM niryonmArutaMM saptakapAlaMM , rAjanyaM bhUtikAmaMM yAjayet 1 indraMM vo vifvatasparyA te fuSma ityaindra syottare mArutasya 2 aindra mekAdafakapAlaM nirvapenmArutaMM saptakapAlaMM yaH kAmayeta viTca kSatraM ca samAsAdyeyAtAmiti 3 yadi kAmayetAturmuhyaMM syAditi haviSI AsAdya pUrvArdhe'nyAM grAmasya gAmapAkuryAtpafcArdhe'nyAm , api te saMgachete 4 vArtraghnaH kalpaH 5 aindra syAva-dAyendra ?AyAnubrUhItyanuvAcayati 6 A tU na indre tyanvAha 7 AfrAvya maruto yajeti preSyati 8 qSTayo vo maruta iti yajati 9 mArutasyAvadAya marudbhyo'nubrUhItyanuvAcayati 10 maruto yaddha vo balamityanvAha 11 AfrAvyendraMM yajeti preSyati 12 tvaM mahaM indre ti yajati 13 purutrA hi sadqzzasIti saMM yAjye 14 yathejyamupalakSyate sviSTakqti sUktavAke ca 15 yadi kAmayeta kalpetetyete eva haviSI nirupya yathAyathaMM yajet , kalpate'ha 16 aindra mekAdafakapAlaM nirvapenmArutaMM saptakapAlamabhicaran 17 upariSTA-daindra syAvadyedaparyAvartayannadhastAnmArutasya 18 aindra mekAdafakapAlaM nirva-penmArutImAmikSAMM , rAjanyaM grAmakAmaMM yAjayet 19 pA tr?yAMM vyuduhyAmikSAmadhye puroDAfaM nidhAya samavadAya pracarati 20 indra marudbhyo'nubrUhItyanuvAcayati 21 AfrAvyendra maruto yajeti preSyati 22 aindra ?AmArutyau yAjyAnuvAkye 23 mArutamekaviMM fatikapAlaM nirvapedabhicaran 24 AjyabhAgAbhyAM pracarya barhiSi puroDAfaM nidhAya sphyene damahamamuSyAmuSyAyaNasyeti sphyena prAxcaMM saMbhinatti 25 enA vyAghramiti sphyaMM saMM stauti 26 kAlAtipattau pAthikqtI pafau darfapUrNamAsayofcAturmAsyaparvasu navAfane vAgrAyaNasya 27 vrAtapatyakAmAfruSu vrAtapatI 28 catasqNAM prAyafcittiH kalpo vArtraghnastisqNAm 29 agne nayeti SoDafa haviSAm 30 viSNumapyAjyasya yajet 31 agnaye rudra vate'STAkapAlaM nirvapedyaH kAmayeta rudra ?AyAsya pafUnapidadhyAditi 32 yadi kAmayeta fAmyedityagnaye surabhimate'STAkapAlaM nirvapet 33 vyAkhyAtamAjyabhA-gahaviHsviSTakqtAm 34 agnaye'nnavate'nnAdAyAnnapataye 'STAkapAlamaSTA-kapAlAnvA 35 vairAjaH kalpaH 36 ukSAnnAya vAtopadhUta iti haviSaH 37 agnaye rakSoghne'STAkapAlaM nirvapedyo rakSobhyo bibhIyAt 38 naktaMM yAjayet 39 kqNuSva pAja ityekAdafa sAmidhenIH , triH prathamottame 40 agnI rakSAMM si sedhatItyAjyabhAgau 41 catasro'tifiSTA haviHsviSTakqtAm 42 AgneyamaSTAkapAlaM nirvapedyo rASTre spardhetAnnAdyakAmo vA 43 siddhamAsAdanAt 44 ojo'sIti havIMM SyAsannAnyabhimqfet 45 etenaiva prAksviSTakqto juhoti 46 yukSvA hi devahUtamAniti nava dhAyyAH , SaDuttarA AjyabhA-gahaviHsviSTakqtAm 47 aindra ?AbArhaspatyaMM havirnirvapedyo rASTrIyo na vijayeta 48 bqhaspataye nirupyendra ?Aya saMM skqtyobhAbhyAM pracaret 49 vArtradhnaH kalpaH 50 idaMM vAmAsya iti dve haviSaH 51 7

aindra mekAdafakapAlaM niryonmArutaMM saptakapAlaMM , rAjanyaM bhUtikAmaMM yAjayet 1 indra MM! vo vifvatasparyA te fuSma ityaindra syottare mArutasya 2 aindra mekAdafakapAlaM nirvapenmArutaMM saptakapAlaMM yaH kAmayeta viTca kSatraM ca samAsAdyeyAtAmiti 3 yadi kAmayetAturmuhyaMM syAditi haviSI AsAdya pUrvArdhe'nyAM grAmasya gAmapAkuryAtpafcArdhe'nyAm , api te saMgachete 4 vArtraghnaH kalpaH 5 aindra syAva-dAyendrA yAnubrUhItyanuvAcayati 6 A tU na indre tyanvAha 7 AfrAvya maruto yajeti preSyati 8 qSTayo vo maruta iti yajati 9 mArutasyAvadAya marudbhyo'nubrUhItyanuvAcayati 10 maruto yaddha vo balamityanvAha 11 AfrAvyendra MM! yajeti preSyati 12 tvaM mahaM indre ti yajati 13 purutrA hi sadqzzasIti saMM yAjye 14 yathejyamupalakSyate sviSTakqti sUktavAke ca 15 yadi kAmayeta kalpetetyete eva haviSI nirupya yathAyathaMM yajet , kalpate'ha 16 aindra mekAdafakapAlaM nirvapenmArutaMM saptakapAlamabhicaran 17 upariSTA-daindra syAvadyedaparyAvartayannadhastAnmArutasya 18 aindra mekAdafakapAlaM nirva-penmArutImAmikSAMM , rAjanyaM grAmakAmaMM yAjayet 19 pAtr! yAMM vyuduhyAmikSAmadhye puroDAfaM nidhAya samavadAya pracarati 20 indra marudbhyo'nubrUhItyanuvAcayati 21 AfrAvyendra maruto yajeti preSyati 22 aindrA mArutyau yAjyAnuvAkye 23 mArutamekaviMM fatikapAlaM nirvapedabhicaran 24 AjyabhAgAbhyAM pracarya barhiSi puroDAfaM nidhAya sphyene damahamamuSyAmuSyAyaNasyeti sphyena prAxcaMM saMbhinatti 25 enA vyAghramiti sphyaMM saMM stauti 26 kAlAtipattau pAthikqtI pafau darfapUrNamAsayofcAturmAsyaparvasu navAfane vAgrAyaNasya 27 vrAtapatyakAmAfruSu vrAtapatI 28 catasqNAM prAyafcittiH kalpo vArtraghnastisqNAm 29 agne nayeti SoDafa haviSAm 30 viSNumapyAjyasya yajet 31 agnaye rudra vate'STAkapAlaM nirvapedyaH kAmayeta rudrA yAsya pafUnapidadhyAditi 32 yadi kAmayeta fAmyedityagnaye surabhimate'STAkapAlaM nirvapet 33 vyAkhyAtamAjyabhA-gahaviHsviSTakqtAm 34 agnaye'nnavate'nnAdAyAnnapataye 'STAkapAlamaSTA-kapAlAnvA 35 vairAjaH kalpaH 36 ukSAnnAya vAtopadhUta iti haviSaH 37 agnaye rakSoghne'STAkapAlaM nirvapedyo rakSobhyo bibhIyAt 38 naktaMM yAjayet 39 kqNuSva pAja ityekAdafa sAmidhenIH , triH prathamottame 40 agnI rakSAMM si sedhatItyAjyabhAgau 41 catasro'tifiSTA haviHsviSTakqtAm 42 AgneyamaSTAkapAlaM nirvapedyo rASTre spardhetAnnAdyakAmo vA 43 siddhamAsAdanAt 44 ojo'sIti havIMM SyAsannAnyabhimqfet 45 etenaiva prAksviSTakqto juhoti 46 yukSvA hi devahUtamAniti nava dhAyyAH , SaDuttarA AjyabhA-gahaviHsviSTakqtAm 47 aindrA bArhaspatyaMM havirnirvapedyo rASTrIyo na vijayeta 48 bqhaspataye nirupyendrA ya saMM skqtyobhAbhyAM pracaret 49 vArtradhnaH kalpaH 50 idaMM vAmAsya iti dve haviSaH 51 7

ऐन्द्र मेकादशकपालं निर्योन्मारुतँ सप्तकपालँ । राजन्यं भूतिकामँ याजयेत् १ इन्द्रँ वो विश्वतस्पर्या ते शुष्म इत्यैन्द्र स्योत्तरे मारुतस्य २ ऐन्द्र मेकादशकपालं निर्वपेन्मारुतँ सप्तकपालँ यः कामयेत विट्च क्षत्रं च समासाद्येयातामिति ३ यदि कामयेतातुर्मुह्यँ स्यादिति हविषी आसाद्य पूर्वार्धेऽन्यां ग्रामस्य गामपाकुर्यात्पश्चार्धेऽन्याम् । अपि ते संगछेते ४ वार्त्रघ्नः कल्पः ५ ऐन्द्र स्याव-दायेन्द्र ?ायानुब्रूहीत्यनुवाचयति ६ आ तू न इन्द्रे त्यन्वाह ७ आश्राव्य मरुतो यजेति प्रेष्यति ८ ऋष्टयो वो मरुत इति यजति ९ मारुतस्यावदाय मरुद्भ्योऽनुब्रूहीत्यनुवाचयति १० मरुतो यद्ध वो बलमित्यन्वाह ११ आश्राव्येन्द्रँ यजेति प्रेष्यति १२ त्वं महं इन्द्रे ति यजति १३ पुरुत्रा हि सदृङ्ङसीति सँ याज्ये १४ यथेज्यमुपलक्ष्यते स्विष्टकृति सूक्तवाके च १५ यदि कामयेत कल्पेतेत्येते एव हविषी निरुप्य यथायथँ यजेत् । कल्पतेऽह १६ ऐन्द्र मेकादशकपालं निर्वपेन्मारुतँ सप्तकपालमभिचरन् १७ उपरिष्टा-दैन्द्र स्यावद्येदपर्यावर्तयन्नधस्तान्मारुतस्य १८ ऐन्द्र मेकादशकपालं निर्व-पेन्मारुतीमामिक्षाँ । राजन्यं ग्रामकामँ याजयेत् १९ पा त्र्?याँ व्युदुह्यामिक्षामध्ये पुरोडाशं निधाय समवदाय प्रचरति २० इन्द्र मरुद्भ्योऽनुब्रूहीत्यनुवाचयति २१ आश्राव्येन्द्र मरुतो यजेति प्रेष्यति २२ ऐन्द्र ?ामारुत्यौ याज्यानुवाक्ये २३ मारुतमेकविँ शतिकपालं निर्वपेदभिचरन् २४ आज्यभागाभ्यां प्रचर्य बर्हिषि पुरोडाशं निधाय स्फ्येने दमहममुष्यामुष्यायणस्येति स्फ्येन प्राञ्चँ संभिनत्ति २५ एना व्याघ्रमिति स्फ्यँ सँ स्तौति २६ कालातिपत्तौ पाथिकृती पशौ दर्शपूर्णमासयोश्चातुर्मास्यपर्वसु नवाशने वाग्रायणस्य २७ व्रातपत्यकामाश्रुषु व्रातपती २८ चतसृणां प्रायश्चित्तिः कल्पो वार्त्रघ्नस्तिसृणाम् २९ अग्ने नयेति षोडश हविषाम् ३० विष्णुमप्याज्यस्य यजेत् ३१ अग्नये रुद्र वतेऽष्टाकपालं निर्वपेद्यः कामयेत रुद्र ?ायास्य पशूनपिदध्यादिति ३२ यदि कामयेत शाम्येदित्यग्नये सुरभिमतेऽष्टाकपालं निर्वपेत् ३३ व्याख्यातमाज्यभा-गहविःस्विष्टकृताम् ३४ अग्नयेऽन्नवतेऽन्नादायान्नपतये ऽष्टाकपालमष्टा-कपालान्वा ३५ वैराजः कल्पः ३६ उक्षान्नाय वातोपधूत इति हविषः ३७ अग्नये रक्षोघ्नेऽष्टाकपालं निर्वपेद्यो रक्षोभ्यो बिभीयात् ३८ नक्तँ याजयेत् ३९ कृणुष्व पाज इत्येकादश सामिधेनीः । त्रिः प्रथमोत्तमे ४० अग्नी रक्षाँ सि सेधतीत्याज्यभागौ ४१ चतस्रोऽतिशिष्टा हविःस्विष्टकृताम् ४२ आग्नेयमष्टाकपालं निर्वपेद्यो राष्ट्रे स्पर्धेतान्नाद्यकामो वा ४३ सिद्धमासादनात् ४४ ओजोऽसीति हवीँ ष्यासन्नान्यभिमृशेत् ४५ एतेनैव प्राक्स्विष्टकृतो जुहोति ४६ युक्ष्वा हि देवहूतमानिति नव धाय्याः । षडुत्तरा आज्यभा-गहविःस्विष्टकृताम् ४७ ऐन्द्र ?ाबार्हस्पत्यँ हविर्निर्वपेद्यो राष्ट्रीयो न विजयेत ४८ बृहस्पतये निरुप्येन्द्र ?ाय सँ स्कृत्योभाभ्यां प्रचरेत् ४९ वार्त्रध्नः कल्पः ५० इदँ वामास्य इति द्वे हविषः ५१ ७

ऐन्द्र मेकादशकपालं निर्योन्मारुतँ सप्तकपालँ । राजन्यं भूतिकामँ याजयेत् १ इन्द्र ँ! वो विश्वतस्पर्या ते शुष्म इत्यैन्द्र स्योत्तरे मारुतस्य २ ऐन्द्र मेकादशकपालं निर्वपेन्मारुतँ सप्तकपालँ यः कामयेत विट्च क्षत्रं च समासाद्येयातामिति ३ यदि कामयेतातुर्मुह्यँ स्यादिति हविषी आसाद्य पूर्वार्धेऽन्यां ग्रामस्य गामपाकुर्यात्पश्चार्धेऽन्याम् । अपि ते संगछेते ४ वार्त्रघ्नः कल्पः ५ ऐन्द्र स्याव-दायेन्द्रा यानुब्रूहीत्यनुवाचयति ६ आ तू न इन्द्रे त्यन्वाह ७ आश्राव्य मरुतो यजेति प्रेष्यति ८ ऋष्टयो वो मरुत इति यजति ९ मारुतस्यावदाय मरुद्भ्योऽनुब्रूहीत्यनुवाचयति १० मरुतो यद्ध वो बलमित्यन्वाह ११ आश्राव्येन्द्र ँ! यजेति प्रेष्यति १२ त्वं महं इन्द्रे ति यजति १३ पुरुत्रा हि सदृङ्ङसीति सँ याज्ये १४ यथेज्यमुपलक्ष्यते स्विष्टकृति सूक्तवाके च १५ यदि कामयेत कल्पेतेत्येते एव हविषी निरुप्य यथायथँ यजेत् । कल्पतेऽह १६ ऐन्द्र मेकादशकपालं निर्वपेन्मारुतँ सप्तकपालमभिचरन् १७ उपरिष्टा-दैन्द्र स्यावद्येदपर्यावर्तयन्नधस्तान्मारुतस्य १८ ऐन्द्र मेकादशकपालं निर्व-पेन्मारुतीमामिक्षाँ । राजन्यं ग्रामकामँ याजयेत् १९ पात्र्! याँ व्युदुह्यामिक्षामध्ये पुरोडाशं निधाय समवदाय प्रचरति २० इन्द्र मरुद्भ्योऽनुब्रूहीत्यनुवाचयति २१ आश्राव्येन्द्र मरुतो यजेति प्रेष्यति २२ ऐन्द्रा मारुत्यौ याज्यानुवाक्ये २३ मारुतमेकविँ शतिकपालं निर्वपेदभिचरन् २४ आज्यभागाभ्यां प्रचर्य बर्हिषि पुरोडाशं निधाय स्फ्येने दमहममुष्यामुष्यायणस्येति स्फ्येन प्राञ्चँ संभिनत्ति २५ एना व्याघ्रमिति स्फ्यँ सँ स्तौति २६ कालातिपत्तौ पाथिकृती पशौ दर्शपूर्णमासयोश्चातुर्मास्यपर्वसु नवाशने वाग्रायणस्य २७ व्रातपत्यकामाश्रुषु व्रातपती २८ चतसृणां प्रायश्चित्तिः कल्पो वार्त्रघ्नस्तिसृणाम् २९ अग्ने नयेति षोडश हविषाम् ३० विष्णुमप्याज्यस्य यजेत् ३१ अग्नये रुद्र वतेऽष्टाकपालं निर्वपेद्यः कामयेत रुद्रा यास्य पशूनपिदध्यादिति ३२ यदि कामयेत शाम्येदित्यग्नये सुरभिमतेऽष्टाकपालं निर्वपेत् ३३ व्याख्यातमाज्यभा-गहविःस्विष्टकृताम् ३४ अग्नयेऽन्नवतेऽन्नादायान्नपतये ऽष्टाकपालमष्टा-कपालान्वा ३५ वैराजः कल्पः ३६ उक्षान्नाय वातोपधूत इति हविषः ३७ अग्नये रक्षोघ्नेऽष्टाकपालं निर्वपेद्यो रक्षोभ्यो बिभीयात् ३८ नक्तँ याजयेत् ३९ कृणुष्व पाज इत्येकादश सामिधेनीः । त्रिः प्रथमोत्तमे ४० अग्नी रक्षाँ सि सेधतीत्याज्यभागौ ४१ चतस्रोऽतिशिष्टा हविःस्विष्टकृताम् ४२ आग्नेयमष्टाकपालं निर्वपेद्यो राष्ट्रे स्पर्धेतान्नाद्यकामो वा ४३ सिद्धमासादनात् ४४ ओजोऽसीति हवीँ ष्यासन्नान्यभिमृशेत् ४५ एतेनैव प्राक्स्विष्टकृतो जुहोति ४६ युक्ष्वा हि देवहूतमानिति नव धाय्याः । षडुत्तरा आज्यभा-गहविःस्विष्टकृताम् ४७ ऐन्द्रा बार्हस्पत्यँ हविर्निर्वपेद्यो राष्ट्रीयो न विजयेत ४८ बृहस्पतये निरुप्येन्द्रा य सँ स्कृत्योभाभ्यां प्रचरेत् ४९ वार्त्रध्नः कल्पः ५० इदँ वामास्य इति द्वे हविषः ५१ ७


356

s*y| `Ote c¨ù invRpeCzÚKl;n;\ v[IhI,;' b[÷vcRsk;m" 1 ¬Ã;-syHx;tm;ink* ¨Km* r;jtm/St;TkÚy;Rõártmupár·;t( 2 p[y;jep[y;je i]yv' Õã,l' juhoit 3 s*m;r*{ ' tN]m( 4 tTsUyRSy .{ ; a; ”it hivW" 5 xtÕã,l;y;' cTv;árcTv;ár Õã,l;Nyvd;nmekù p[;²x]me-kmv;Ntre@; 6 c¨ù b[÷,e párhrit 7 in’Uãy .=;nupyz²Nt 8 jIivtv;NkLp" 9 ihryTyUhit 22 ¬áÿÏ b[÷,Spte devyNtSTvemhe ) ¬p p[yNtu m¨t" sud;nv; ”N{ p[;xom( Ð ”TyNv;h Ð .v; sc;ɦ¨Kq ”it yjit 23 g;mRute bOhSpte juWSv n Ev; ip] ”it b;hRSpTySy ) s*m;p*ã,Sy;»;te 24 p[;j;pTymÉ/ÉÅTy p[;KpyRɦkr,;í;mRute gomU]Sy;’otyet( 25 v;STv.y" kÉ,k" 26 p[;yɒáÿ" kLp" 27 nmSte ¨{ mNyv ”m; ¨{ ;yeit hivW" 28 inW;dSqpteári·" 29 a;»;t; d²=,; 30 r;j; prmeiÏk;m" prmeiÏne Ã;dxkp;l' invRpet( 31 p[;Ks(iv·ÕtoŒÉ/Jy' /nuâSt§’eWUrɦ·e tej ”it yjm;n;y p[yzit ) s; d²=,; 32 vwdev' Ã;dxkp;l' invRpeº‰;tOVyv;n( 33 a;Jy.;g;>y;' p[cyR bihRiW puro@;x' in/;y SFyenedmh' m;' c;mu' c Vyh;mIit y' iÃãy;ÿSy n;m gOðIy;ŠihRãyvs¥\ SFye c ®Xl·' tiÃã,v ¬¨£m;y;v´et( 34 t' pun" smUheiddmh' m;' c;mu' c smUh;mIit yoŒSy ip[y" Sy;ÿSy n;m gOðIy;dn;v;ç pUvR \ ivã,umu¨£m\ yjet( 35 ”N{ ;

sauryaM ghqte caruM nirvapecchuklAnAMM vrIhINAM brahmavarcasakAmaH 1 udvA-sayaxfAtamAnikau rukmau rAjatamadhastAtkuryAddharitamupariSTAt 2 prayAjeprayAje triyavaM kqSNalaM juhoti 3 saumAraudraM tantram 4 tatsUryasya bhadra ?A afvA iti haviSaH 5 fatakqSNalAyAM catvAricatvAri kqSNalAnyavadAnamekaM prAfitrame-kamavAntareDA 6 caruM brahmaNe pariharati 7 nifcUSya bhakSAnupayachanti 8 jIvitavAnkalpaH 9 hiraNyagarbho yaH prANata iti haviSaH 10 bArhaspatyaM caruM nirvapetpurodhAkAmaH 11 tasyA grAmakAmaM tantram 12 aindra ?AbArhaspatyasyAmnAte 13 bArhaspatyaM caruM nirvapetpayasi grAmakAmaH pafukAmo vA 14 bahupuSTasya gqhAtkSIramAhqtya svAsAM ca gavAM praNItodakena saMM sqjya caruMM frapayati 15 brAhmaNaspatyaM caruM nirvapetsaMgrAmaM jigISansenayoH saMdqfyamAnayoH 16 udbarhiH prastara iSuNAM bANavantaH paridhayaH pattrato mUlAni 17 prastaramanupraha-ranpA tr?yAmupAdadhIta 18 brAhmaNaspatyaM caruM nirvapedyatra kAmayeta brahmabalaMM syAditi 19 bqhaspatiH prathamaM jAyamAna ityaSTau haviSAm 20 na bqhatyA vaSaTkaroti 21 anuvAkyAyAfcatvAryakSarANi yAjyAmabhyatyUhati 22 uttiSTha brahmaNaspate devayantastvemahe , upa prayantu marutaH sudAnavA indra prAfom . ityanvAha . bhavA sacAgniruktha iti yajati 23 gArmute bqhaspate juSasva na evA pitra iti bArhaspatyasya , saumApauSNasyAmnAte 24 prAjApatyamadhifritya prAkparyagnikaraNAdgArmute gomUtrasyAfcotayet 25 vAstvabhayaH kaNikaH 26 prAyafcittiH kalpaH 27 namaste rudra manyava imA rudra ?Ayeti haviSaH 28 niSAdasthapateriSTiH 29 AmnAtA dakSiNA 30 rAjA parameSThikAmaH parameSThine dvAdafakapAlaM nirvapet 31 prAksviSTakqto'dhijyaM dhanustisrafceSUragniSTe teja iti yajamAnAya prayachati , sA dakSiNA 32 vaifvadevaM dvAdafakapAlaM nirvapedbhrAtqvyavAn 33 AjyabhAgAbhyAM pracarya barhiSi puroDAfaM nidhAya sphyenedamahaM mAM cAmuM ca vyahAmIti yaM dviSyAttasya nAma gqhNIyAdbarhiSyavasannaMM sphye ca fliSTaM tadviSNava urukramAyAvadyet 34 taM punaH samUhedidamahaM mAM cAmuM ca samUhAmIti yo'sya priyaH syAttasya nAma gqhNIyAdanAvAhya pUrvaMM viSNumurukramaMM yajet 35 indra ?ANyai caruM nirvapetsenAyAmuttiSThantyAmidhme balbajAnupasaMnahya 36 frIkAmasya bhUtikAmaM tantram 37 ko addhA vedeti dafa haviSAm 38 9

sauryaM ghqte caruM nirvapecchuklAnAMM vrIhINAM brahmavarcasakAmaH 1 udvA-sayaxfAtamAnikau rukmau rAjatamadhastAtkuryAddharitamupariSTAt 2 prayAjeprayAje triyavaM kqSNalaM juhoti 3 saumAraudraM tantram 4 tatsUryasya bhadrA afvA iti haviSaH 5 fatakqSNalAyAM catvAricatvAri kqSNalAnyavadAnamekaM prAfitrame-kamavAntareDA 6 caruM brahmaNe pariharati 7 nifcUSya bhakSAnupayachanti 8 jIvitavAnkalpaH 9 hiraNyagarbho yaH prANata iti haviSaH 10 bArhaspatyaM caruM nirvapetpurodhAkAmaH 11 tasyA grAmakAmaM tantram 12 aindrA bArhaspatyasyAmnAte 13 bArhaspatyaM caruM nirvapetpayasi grAmakAmaH pafukAmo vA 14 bahupuSTasya gqhAtkSIramAhqtya svAsAM ca gavAM praNItodakena saMM sqjya caruMM frapayati 15 brAhmaNaspatyaM caruM nirvapetsaMgrAmaM jigISansenayoH saMdqfyamAnayoH 16 udbarhiH prastara iSuNAM bANavantaH paridhayaH pattrato mUlAni 17 prastaramanupraha-ranpAtr! yAmupAdadhIta 18 brAhmaNaspatyaM caruM nirvapedyatra kAmayeta brahmabalaMM syAditi 19 bqhaspatiH prathamaM jAyamAna ityaSTau haviSAm 20 na bqhatyA vaSaTkaroti 21 anuvAkyAyAfcatvAryakSarANi yAjyAmabhyatyUhati 22 uttiSTha brahmaNaspate devayantastvemahe , upa prayantu marutaH sudAnavA indra prAfom . ityanvAha . bhavA sacAgniruktha iti yajati 23 gArmute bqhaspate juSasva na evA pitra iti bArhaspatyasya , saumApauSNasyAmnAte 24 prAjApatyamadhifritya prAkparyagnikaraNAdgArmute gomUtrasyAfcotayet 25 vAstvabhayaH kaNikaH 26 prAyafcittiH kalpaH 27 namaste rudra manyava imA rudrA yeti haviSaH 28 niSAdasthapateriSTiH 29 AmnAtA dakSiNA 30 rAjA parameSThikAmaH parameSThine dvAdafakapAlaM nirvapet 31 prAksviSTakqto'dhijyaM dhanustisrafceSUragniSTe teja iti yajamAnAya prayachati , sA dakSiNA 32 vaifvadevaM dvAdafakapAlaM nirvapedbhrAtqvyavAn 33 AjyabhAgAbhyAM pracarya barhiSi puroDAfaM nidhAya sphyenedamahaM mAM cAmuM ca vyahAmIti yaM dviSyAttasya nAma gqhNIyAdbarhiSyavasannaMM sphye ca fliSTaM tadviSNava urukramAyAvadyet 34 taM punaH samUhedidamahaM mAM cAmuM ca samUhAmIti yo'sya priyaH syAttasya nAma gqhNIyAdanAvAhya pUrva MM! viSNumurukramaMM yajet 35 indrA Nyai caruM nirvapetsenAyAmuttiSThantyAmidhme balbajAnupasaMnahya 36 frIkAmasya bhUtikAmaM tantram 37 ko addhA vedeti dafa haviSAm 38 9

सौर्यं घृते चरुं निर्वपेच्छुक्लानाँ व्रीहीणां ब्रह्मवर्चसकामः १ उद्वा-सयञ्शातमानिकौ रुक्मौ राजतमधस्तात्कुर्याद्धरितमुपरिष्टात् २ प्रयाजेप्रयाजे त्रियवं कृष्णलं जुहोति ३ सौमारौद्रं तन्त्रम् ४ तत्सूर्यस्य भद्र ?ा अश्वा इति हविषः ५ शतकृष्णलायां चत्वारिचत्वारि कृष्णलान्यवदानमेकं प्राशित्रमे-कमवान्तरेडा ६ चरुं ब्रह्मणे परिहरति ७ निश्चूष्य भक्षानुपयछन्ति ८ जीवितवान्कल्पः ९ हिरण्यगर्भो यः प्राणत इति हविषः १० बार्हस्पत्यं चरुं निर्वपेत्पुरोधाकामः ११ तस्या ग्रामकामं तन्त्रम् १२ ऐन्द्र ?ाबार्हस्पत्यस्याम्नाते १३ बार्हस्पत्यं चरुं निर्वपेत्पयसि ग्रामकामः पशुकामो वा १४ बहुपुष्टस्य गृहात्क्षीरमाहृत्य स्वासां च गवां प्रणीतोदकेन सँ सृज्य चरुँ श्रपयति १५ ब्राह्मणस्पत्यं चरुं निर्वपेत्संग्रामं जिगीषन्सेनयोः संदृश्यमानयोः १६ उद्बर्हिः प्रस्तर इषुणां बाणवन्तः परिधयः पत्त्रतो मूलानि १७ प्रस्तरमनुप्रह-रन्पा त्र्?यामुपादधीत १८ ब्राह्मणस्पत्यं चरुं निर्वपेद्यत्र कामयेत ब्रह्मबलँ स्यादिति १९ बृहस्पतिः प्रथमं जायमान इत्यष्टौ हविषाम् २० न बृहत्या वषट्करोति २१ अनुवाक्यायाश्चत्वार्यक्षराणि याज्यामभ्यत्यूहति २२ उत्तिष्ठ ब्रह्मणस्पते देवयन्तस्त्वेमहे । उप प्रयन्तु मरुतः सुदानवा इन्द्र प्राशोम् ॥ इत्यन्वाह ॥ भवा सचाग्निरुक्थ इति यजति २३ गार्मुते बृहस्पते जुषस्व न एवा पित्र इति बार्हस्पत्यस्य । सौमापौष्णस्याम्नाते २४ प्राजापत्यमधिश्रित्य प्राक्पर्यग्निकरणाद्गार्मुते गोमूत्रस्याश्चोतयेत् २५ वास्त्वभयः कणिकः २६ प्रायश्चित्तिः कल्पः २७ नमस्ते रुद्र मन्यव इमा रुद्र ?ायेति हविषः २८ निषादस्थपतेरिष्टिः २९ आम्नाता दक्षिणा ३० राजा परमेष्ठिकामः परमेष्ठिने द्वादशकपालं निर्वपेत् ३१ प्राक्स्विष्टकृतोऽधिज्यं धनुस्तिस्रश्चेषूरग्निष्टे तेज इति यजमानाय प्रयछति । सा दक्षिणा ३२ वैश्वदेवं द्वादशकपालं निर्वपेद्भ्रातृव्यवान् ३३ आज्यभागाभ्यां प्रचर्य बर्हिषि पुरोडाशं निधाय स्फ्येनेदमहं मां चामुं च व्यहामीति यं द्विष्यात्तस्य नाम गृह्णीयाद्बर्हिष्यवसन्नँ स्फ्ये च श्लिष्टं तद्विष्णव उरुक्रमायावद्येत् ३४ तं पुनः समूहेदिदमहं मां चामुं च समूहामीति योऽस्य प्रियः स्यात्तस्य नाम गृह्णीयादनावाह्य पूर्वँ विष्णुमुरुक्रमँ यजेत् ३५ इन्द्र ?ाण्यै चरुं निर्वपेत्सेनायामुत्तिष्ठन्त्यामिध्मे बल्बजानुपसंनह्य ३६ श्रीकामस्य भूतिकामं तन्त्रम् ३७ को अद्धा वेदेति दश हविषाम् ३८ ९

सौर्यं घृते चरुं निर्वपेच्छुक्लानाँ व्रीहीणां ब्रह्मवर्चसकामः १ उद्वा-सयञ्शातमानिकौ रुक्मौ राजतमधस्तात्कुर्याद्धरितमुपरिष्टात् २ प्रयाजेप्रयाजे त्रियवं कृष्णलं जुहोति ३ सौमारौद्रं तन्त्रम् ४ तत्सूर्यस्य भद्रा अश्वा इति हविषः ५ शतकृष्णलायां चत्वारिचत्वारि कृष्णलान्यवदानमेकं प्राशित्रमे-कमवान्तरेडा ६ चरुं ब्रह्मणे परिहरति ७ निश्चूष्य भक्षानुपयछन्ति ८ जीवितवान्कल्पः ९ हिरण्यगर्भो यः प्राणत इति हविषः १० बार्हस्पत्यं चरुं निर्वपेत्पुरोधाकामः ११ तस्या ग्रामकामं तन्त्रम् १२ ऐन्द्रा बार्हस्पत्यस्याम्नाते १३ बार्हस्पत्यं चरुं निर्वपेत्पयसि ग्रामकामः पशुकामो वा १४ बहुपुष्टस्य गृहात्क्षीरमाहृत्य स्वासां च गवां प्रणीतोदकेन सँ सृज्य चरुँ श्रपयति १५ ब्राह्मणस्पत्यं चरुं निर्वपेत्संग्रामं जिगीषन्सेनयोः संदृश्यमानयोः १६ उद्बर्हिः प्रस्तर इषुणां बाणवन्तः परिधयः पत्त्रतो मूलानि १७ प्रस्तरमनुप्रह-रन्पात्र्! यामुपादधीत १८ ब्राह्मणस्पत्यं चरुं निर्वपेद्यत्र कामयेत ब्रह्मबलँ स्यादिति १९ बृहस्पतिः प्रथमं जायमान इत्यष्टौ हविषाम् २० न बृहत्या वषट्करोति २१ अनुवाक्यायाश्चत्वार्यक्षराणि याज्यामभ्यत्यूहति २२ उत्तिष्ठ ब्रह्मणस्पते देवयन्तस्त्वेमहे । उप प्रयन्तु मरुतः सुदानवा इन्द्र प्राशोम् ॥ इत्यन्वाह ॥ भवा सचाग्निरुक्थ इति यजति २३ गार्मुते बृहस्पते जुषस्व न एवा पित्र इति बार्हस्पत्यस्य । सौमापौष्णस्याम्नाते २४ प्राजापत्यमधिश्रित्य प्राक्पर्यग्निकरणाद्गार्मुते गोमूत्रस्याश्चोतयेत् २५ वास्त्वभयः कणिकः २६ प्रायश्चित्तिः कल्पः २७ नमस्ते रुद्र मन्यव इमा रुद्रा येति हविषः २८ निषादस्थपतेरिष्टिः २९ आम्नाता दक्षिणा ३० राजा परमेष्ठिकामः परमेष्ठिने द्वादशकपालं निर्वपेत् ३१ प्राक्स्विष्टकृतोऽधिज्यं धनुस्तिस्रश्चेषूरग्निष्टे तेज इति यजमानाय प्रयछति । सा दक्षिणा ३२ वैश्वदेवं द्वादशकपालं निर्वपेद्भ्रातृव्यवान् ३३ आज्यभागाभ्यां प्रचर्य बर्हिषि पुरोडाशं निधाय स्फ्येनेदमहं मां चामुं च व्यहामीति यं द्विष्यात्तस्य नाम गृह्णीयाद्बर्हिष्यवसन्नँ स्फ्ये च श्लिष्टं तद्विष्णव उरुक्रमायावद्येत् ३४ तं पुनः समूहेदिदमहं मां चामुं च समूहामीति योऽस्य प्रियः स्यात्तस्य नाम गृह्णीयादनावाह्य पूर्व ँ! विष्णुमुरुक्रमँ यजेत् ३५ इन्द्रा ण्यै चरुं निर्वपेत्सेनायामुत्तिष्ठन्त्यामिध्मे बल्बजानुपसंनह्य ३६ श्रीकामस्य भूतिकामं तन्त्रम् ३७ को अद्धा वेदेति दश हविषाम् ३८ ९


359

a¦ye vsumt ”it ctuhRivW" s'D;nI 1 y ”z¹Tsm;n' m; ÅeiÏÉ." s'mNyerÉ¥it s Ety; yjet 2 tSy; g[;mk;m' tN]m( 3 smvd;y p[crit 4 a¦ye vsumte som;y ¨{ vt ”N{ ;y m¨Tvte v¨,;-y;idTyvteŒnub[UhITynuv;cyit 5 a;Å;Vy;ɦ\ vsumNt\ som\ ¨{ vNtÉmN{ ' m¨TvNt\ v¨,m;idTyvNt\ yjeit p[eãyit 6 aɦ p[qm" smɦárit hivW" 7 s'D;t EvwN{ e, yjet 8 s'D;n' no idveTyet;É.¨.yo" p[;iKSv·Õto juhoit 9 a;¦eym·;kp;lÉmit ctuhRivW; ihryuidy;ÃwÕtI>yo in¨Py t<@‘l;\ S]e/; iv.jet( 55 tUã,I' p[;tdoRh' ip·eWu ip·c¨m( 56 ête iv.Jy p[crit 57 p[;yɒáÿ" kLp" 58 a¦e d; d; no a¦ ”Ty;¦eySy 59 ikÉmÿe ivã, ”Tyuÿryo’t§ ) ¬ÿrpUvRyo" 60 pxuk;moŒm;v;Sy;y;Ém‚; tUã,I\ sv;RNvTs;np;kroit 61 ”@;m¦ ”it W—ivW;m( 62 a;¦eym·;kp;lÉmit i]hÉv" 63 ¬ÿm;y;' Égármup-inpI@ä yjet;po v; 64 somv;Émn" p[;yɒiÿ" kLp" 65 Tv; yuj; tv tTsomeit ù hivW" 66 a;»;t\ Åy,m;»;t\ Åy,m( 67 10

agnaye vasumata iti caturhaviSaH saMjxAnI 1 ya ichetsamAnaM mA freSThibhiH saMmanyeranniti sa etayA yajeta 2 tasyA grAmakAmaM tantram 3 samavadAya pracarati 4 agnaye vasumate somAya rudra vata indra ?Aya marutvate varuNA-yAdityavate'nubrUhItyanuvAcayati 5 AfrAvyAgniMM vasumantaMM somaMM rudra vantamindraM marutvantaMM varuNamAdityavantaMM yajeti preSyati 6 agni prathamaH samagniriti haviSaH 7 saMjxAta evaindre Na yajeta 8 saMjxAnaM no divetyetAbhirubhayoH prAksviSTakqto juhoti 9 AgneyamaSTAkapAlamiti caturhaviSA hiraNye naSTe yajeta 10 rayimantAvAjyabhAgau 11 agne dA ityaSTau haviSAm 12 sanimatyau saMM yAjye 13 vindetaiva punaryajeta 14 rAjayakSmagqhIto'mAvAsyAyAmAcamanAntaM kqtvAnyadidhmAbarhiH saMnahya nifi vaifvadevena yajeta 15 prAyafcittiH kalpaH 16 pUrvAparamiti dve haviSaH 17 yathAdityA iti prAksviSTakqto juhoti 18 indra ?Aya rAjxa iti trihaviSarddhiruttara\uttaraH puroDAfo varSIyAn 19 tasyA grAmakAmaM tantram 20 prAcyAM difIti tisro haviSAm 21 indra ?Aya rAjxe'nubrUhI prathamAmanvAhendraMM svarAjAnaMM yaja madhyamayA yajati 22 indra ?Aya svarAjxe 'nubrUhI madhyamAmanvAhendra madhirAjAnaMM yaja uttamayA yajati 23 indra ?AyAdhirAjA-yAnubrUhyetAmevAnvAhendraMM rAjAnaMM yaja pUrvayA yajati 24 yathejyamupalakSyate sviSTakqti sUktavAke ca 25 tejaskAmasya bhUtikAmaM tantram 26 uttarA pafukAmasya 27 A yasminniti haviSofcatasraH 28 ArkavatasyottaraH 29 indra ?AyArkavata iti catasraH 30 niruddhasya hUtavantAvAjyabhAgau 31 nitye saMM yAjye 32 vafA dakSiNA 33 yaH kAmayeta parajanapade ma qdhyeteti , tasyA grAmakAmaM tantram 34 gatafrIH friyo na vyacyeyeti yajeta 35 prAyafcittiH kalpaH 36 yaH kAmayeta bahudakSiNena yajxena yajeyeti , tasyAH pafukAmaM tantram 37 indra ?Aya gharmavata iti caturhaviH 38 A te maho yo jAta eveti manasvataH , AmnAta itareSAm 39 indra ?AyAMM homuca iti sapta 40 tqtIyayA jyeSThaH kulInaH saMpanno yajeta 41 dvayoH prAyafcittiH kalpo , grAmakAmaM tantramekasyAMM , vArtraghna uttarAsAm 42 viveSa yaditi caturdafa haviSAm 43 aindra mekakapAlamiti sapta 44 indra ?Aya vajriNa iti trihaviryasya bhrAtqvyaH somena yajeta 45 sutyeSTiMM saMdadhyAt 46 hUtavantau pUrvayorvArtraghna uttarAsAm 47 arvAvato na AgahIti caturdafa haviSAm 48 indraM nara iti trayodafakapAle prAksviSTakqto juhoti 49 indra ?Aya manyumata iti tisraH 50 yaM jIvagrAhaM gqhNIyustaMM vikqnteyuH 51 ya ichedADhyo'nupavAdaH syAmiti sa yakSyamANaH saMM vatsaraM mana iti na brUyAt 52 A te maho yo jAta eveti catasro haviSAm 53 pUrve prathamottamayoH 54 yasya sAMnAyyaM candra mA abhyudiyAdvaikqtIbhyo nirupya taNDulAMM stredhA vibhajet 55 tUSNIM prAtardohaM piSTeSu piSTacarum 56 fqte vibhajya pracarati 57 prAyafcittiH kalpaH 58 agne dA dA no agna ityAgneyasya 59 kimitte viSNa ityuttarayofcatasra , uttarapUrvayoH 60 pafukAmo'mAvAsyAyAmiSTvA tUSNIMM sarvAnvatsAnapAkaroti 61 iDAmagna iti SaDDhaviSAm 62 AgneyamaSTAkapAlamiti trihaviH 63 uttamAyAM girimupa-nipIDya yajetApo vA 64 somavAminaH prAyafcittiH kalpaH 65 tvA yujA tava tatsometi dve haviSaH 66 AmnAtaMM frayaNamAmnAtaMM frayaNam 67 10

agnaye vasumata iti caturhaviSaH saMjxAnI 1 ya ichetsamAnaM mA freSThibhiH saMmanyeranniti sa etayA yajeta 2 tasyA grAmakAmaM tantram 3 samavadAya pracarati 4 agnaye vasumate somAya rudra vata indrA ya marutvate varuNA-yAdityavate'nubrUhItyanuvAcayati 5 AfrAvyAgniMM vasumantaMM somaMM rudra vantamindraM marutvantaMM varuNamAdityavantaMM yajeti preSyati 6 agni prathamaH samagniriti haviSaH 7 saMjxAta evaindre Na yajeta 8 saMjxAnaM no divetyetAbhirubhayoH prAksviSTakqto juhoti 9 AgneyamaSTAkapAlamiti caturhaviSA hiraNye naSTe yajeta 10 rayimantAvAjyabhAgau 11 agne dA ityaSTau haviSAm 12 sanimatyau saMM yAjye 13 vindetaiva punaryajeta 14 rAjayakSmagqhIto'mAvAsyAyAmAcamanAntaM kqtvAnyadidhmAbarhiH saMnahya nifi vaifvadevena yajeta 15 prAyafcittiH kalpaH 16 pUrvAparamiti dve haviSaH 17 yathAdityA iti prAksviSTakqto juhoti 18 indrA ya rAjxa iti trihaviSarddhiruttarauttaraH puroDAfo varSIyAn 19 tasyA grAmakAmaM tantram 20 prAcyAM difIti tisro haviSAm 21 indrA ya rAjxe'nubrUhI prathamAmanvAhendra MM! svarAjAnaMM yaja madhyamayA yajati 22 indrA ya svarAjxe 'nubrUhI madhyamAmanvAhendra madhirAjAnaMM yaja uttamayA yajati 23 indrA yAdhirAjA-yAnubrUhyetAmevAnvAhendra MM! rAjAnaMM yaja pUrvayA yajati 24 yathejyamupalakSyate sviSTakqti sUktavAke ca 25 tejaskAmasya bhUtikAmaM tantram 26 uttarA pafukAmasya 27 A yasminniti haviSofcatasraH 28 ArkavatasyottaraH 29 indrA yArkavata iti catasraH 30 niruddhasya hUtavantAvAjyabhAgau 31 nitye saMM yAjye 32 vafA dakSiNA 33 yaH kAmayeta parajanapade ma qdhyeteti , tasyA grAmakAmaM tantram 34 gatafrIH friyo na vyacyeyeti yajeta 35 prAyafcittiH kalpaH 36 yaH kAmayeta bahudakSiNena yajxena yajeyeti , tasyAH pafukAmaM tantram 37 indrA ya gharmavata iti caturhaviH 38 A te maho yo jAta eveti manasvataH , AmnAta itareSAm 39 indrA yAMM homuca iti sapta 40 tqtIyayA jyeSThaH kulInaH saMpanno yajeta 41 dvayoH prAyafcittiH kalpo , grAmakAmaM tantramekasyAMM , vArtraghna uttarAsAm 42 viveSa yaditi caturdafa haviSAm 43 aindra mekakapAlamiti sapta 44 indrA ya vajriNa iti trihaviryasya bhrAtqvyaH somena yajeta 45 sutyeSTiMM saMdadhyAt 46 hUtavantau pUrvayorvArtraghna uttarAsAm 47 arvAvato na AgahIti caturdafa haviSAm 48 indraM nara iti trayodafakapAle prAksviSTakqto juhoti 49 indrA ya manyumata iti tisraH 50 yaM jIvagrAhaM gqhNIyustaMM vikqnteyuH 51 ya ichedADhyo'nupavAdaH syAmiti sa yakSyamANaH saMM vatsaraM mana iti na brUyAt 52 A te maho yo jAta eveti catasro haviSAm 53 pUrve prathamottamayoH 54 yasya sAMnAyyaM candra mA abhyudiyAdvaikqtIbhyo nirupya taNDulAMM stredhA vibhajet 55 tUSNIM prAtardohaM piSTeSu piSTacarum 56 fqte vibhajya pracarati 57 prAyafcittiH kalpaH 58 agne dA dA no agna ityAgneyasya 59 kimitte viSNa ityuttarayofcatasra , uttarapUrvayoH 60 pafukAmo'mAvAsyAyAmiSTvA tUSNIMM sarvAnvatsAnapAkaroti 61 iDAmagna iti SaDDhaviSAm 62 AgneyamaSTAkapAlamiti trihaviH 63 uttamAyAM girimupa-nipIDya yajetApo vA 64 somavAminaH prAyafcittiH kalpaH 65 tvA yujA tava tatsometi dve haviSaH 66 AmnAtaMM frayaNamAmnAtaMM frayaNam 67 10

अग्नये वसुमत इति चतुर्हविषः संज्ञानी १ य इछेत्समानं मा श्रेष्ठिभिः संमन्येरन्निति स एतया यजेत २ तस्या ग्रामकामं तन्त्रम् ३ समवदाय प्रचरति ४ अग्नये वसुमते सोमाय रुद्र वत इन्द्र ?ाय मरुत्वते वरुणा-यादित्यवतेऽनुब्रूहीत्यनुवाचयति ५ आश्राव्याग्निँ वसुमन्तँ सोमँ रुद्र वन्तमिन्द्रं मरुत्वन्तँ वरुणमादित्यवन्तँ यजेति प्रेष्यति ६ अग्नि प्रथमः समग्निरिति हविषः ७ संज्ञात एवैन्द्रे ण यजेत ८ संज्ञानं नो दिवेत्येताभिरुभयोः प्राक्स्विष्टकृतो जुहोति ९ आग्नेयमष्टाकपालमिति चतुर्हविषा हिरण्ये नष्टे यजेत १० रयिमन्तावाज्यभागौ ११ अग्ने दा इत्यष्टौ हविषाम् १२ सनिमत्यौ सँ याज्ये १३ विन्देतैव पुनर्यजेत १४ राजयक्ष्मगृहीतोऽमावास्यायामाचमनान्तं कृत्वान्यदिध्माबर्हिः संनह्य निशि वैश्वदेवेन यजेत १५ प्रायश्चित्तिः कल्पः १६ पूर्वापरमिति द्वे हविषः १७ यथादित्या इति प्राक्स्विष्टकृतो जुहोति १८ इन्द्र ?ाय राज्ञ इति त्रिहविषर्द्धिरुत्तरउत्तरः पुरोडाशो वर्षीयान् १९ तस्या ग्रामकामं तन्त्रम् २० प्राच्यां दिशीति तिस्रो हविषाम् २१ इन्द्र ?ाय राज्ञेऽनुब्रूही प्रथमामन्वाहेन्द्रँ स्वराजानँ यज मध्यमया यजति २२ इन्द्र ?ाय स्वराज्ञे ऽनुब्रूही मध्यमामन्वाहेन्द्र मधिराजानँ यज उत्तमया यजति २३ इन्द्र ?ायाधिराजा-यानुब्रूह्येतामेवान्वाहेन्द्रँ राजानँ यज पूर्वया यजति २४ यथेज्यमुपलक्ष्यते स्विष्टकृति सूक्तवाके च २५ तेजस्कामस्य भूतिकामं तन्त्रम् २६ उत्तरा पशुकामस्य २७ आ यस्मिन्निति हविषोश्चतस्रः २८ आर्कवतस्योत्तरः २९ इन्द्र ?ायार्कवत इति चतस्रः ३० निरुद्धस्य हूतवन्तावाज्यभागौ ३१ नित्ये सँ याज्ये ३२ वशा दक्षिणा ३३ यः कामयेत परजनपदे म ऋध्येतेति । तस्या ग्रामकामं तन्त्रम् ३४ गतश्रीः श्रियो न व्यच्येयेति यजेत ३५ प्रायश्चित्तिः कल्पः ३६ यः कामयेत बहुदक्षिणेन यज्ञेन यजेयेति । तस्याः पशुकामं तन्त्रम् ३७ इन्द्र ?ाय घर्मवत इति चतुर्हविः ३८ आ ते महो यो जात एवेति मनस्वतः । आम्नात इतरेषाम् ३९ इन्द्र ?ायाँ होमुच इति सप्त ४० तृतीयया ज्येष्ठः कुलीनः संपन्नो यजेत ४१ द्वयोः प्रायश्चित्तिः कल्पो । ग्रामकामं तन्त्रमेकस्याँ । वार्त्रघ्न उत्तरासाम् ४२ विवेष यदिति चतुर्दश हविषाम् ४३ ऐन्द्र मेककपालमिति सप्त ४४ इन्द्र ?ाय वज्रिण इति त्रिहविर्यस्य भ्रातृव्यः सोमेन यजेत ४५ सुत्येष्टिँ संदध्यात् ४६ हूतवन्तौ पूर्वयोर्वार्त्रघ्न उत्तरासाम् ४७ अर्वावतो न आगहीति चतुर्दश हविषाम् ४८ इन्द्रं नर इति त्रयोदशकपाले प्राक्स्विष्टकृतो जुहोति ४९ इन्द्र ?ाय मन्युमत इति तिस्रः ५० यं जीवग्राहं गृह्णीयुस्तँ विकृन्तेयुः ५१ य इछेदाढ्योऽनुपवादः स्यामिति स यक्ष्यमाणः सँ वत्सरं मन इति न ब्रूयात् ५२ आ ते महो यो जात एवेति चतस्रो हविषाम् ५३ पूर्वे प्रथमोत्तमयोः ५४ यस्य सांनाय्यं चन्द्र मा अभ्युदियाद्वैकृतीभ्यो निरुप्य तण्डुलाँ स्त्रेधा विभजेत् ५५ तूष्णीं प्रातर्दोहं पिष्टेषु पिष्टचरुम् ५६ शृते विभज्य प्रचरति ५७ प्रायश्चित्तिः कल्पः ५८ अग्ने दा दा नो अग्न इत्याग्नेयस्य ५९ किमित्ते विष्ण इत्युत्तरयोश्चतस्र । उत्तरपूर्वयोः ६० पशुकामोऽमावास्यायामिष्ट्वा तूष्णीँ सर्वान्वत्सानपाकरोति ६१ इडामग्न इति षड्ढविषाम् ६२ आग्नेयमष्टाकपालमिति त्रिहविः ६३ उत्तमायां गिरिमुप-निपीड्य यजेतापो वा ६४ सोमवामिनः प्रायश्चित्तिः कल्पः ६५ त्वा युजा तव तत्सोमेति द्वे हविषः ६६ आम्नातँ श्रयणमाम्नातँ श्रयणम् ६७ १०

अग्नये वसुमत इति चतुर्हविषः संज्ञानी १ य इछेत्समानं मा श्रेष्ठिभिः संमन्येरन्निति स एतया यजेत २ तस्या ग्रामकामं तन्त्रम् ३ समवदाय प्रचरति ४ अग्नये वसुमते सोमाय रुद्र वत इन्द्रा य मरुत्वते वरुणा-यादित्यवतेऽनुब्रूहीत्यनुवाचयति ५ आश्राव्याग्निँ वसुमन्तँ सोमँ रुद्र वन्तमिन्द्रं मरुत्वन्तँ वरुणमादित्यवन्तँ यजेति प्रेष्यति ६ अग्नि प्रथमः समग्निरिति हविषः ७ संज्ञात एवैन्द्रे ण यजेत ८ संज्ञानं नो दिवेत्येताभिरुभयोः प्राक्स्विष्टकृतो जुहोति ९ आग्नेयमष्टाकपालमिति चतुर्हविषा हिरण्ये नष्टे यजेत १० रयिमन्तावाज्यभागौ ११ अग्ने दा इत्यष्टौ हविषाम् १२ सनिमत्यौ सँ याज्ये १३ विन्देतैव पुनर्यजेत १४ राजयक्ष्मगृहीतोऽमावास्यायामाचमनान्तं कृत्वान्यदिध्माबर्हिः संनह्य निशि वैश्वदेवेन यजेत १५ प्रायश्चित्तिः कल्पः १६ पूर्वापरमिति द्वे हविषः १७ यथादित्या इति प्राक्स्विष्टकृतो जुहोति १८ इन्द्रा य राज्ञ इति त्रिहविषर्द्धिरुत्तरौत्तरः पुरोडाशो वर्षीयान् १९ तस्या ग्रामकामं तन्त्रम् २० प्राच्यां दिशीति तिस्रो हविषाम् २१ इन्द्रा य राज्ञेऽनुब्रूही प्रथमामन्वाहेन्द्र ँ! स्वराजानँ यज मध्यमया यजति २२ इन्द्रा य स्वराज्ञे ऽनुब्रूही मध्यमामन्वाहेन्द्र मधिराजानँ यज उत्तमया यजति २३ इन्द्रा याधिराजा-यानुब्रूह्येतामेवान्वाहेन्द्र ँ! राजानँ यज पूर्वया यजति २४ यथेज्यमुपलक्ष्यते स्विष्टकृति सूक्तवाके च २५ तेजस्कामस्य भूतिकामं तन्त्रम् २६ उत्तरा पशुकामस्य २७ आ यस्मिन्निति हविषोश्चतस्रः २८ आर्कवतस्योत्तरः २९ इन्द्रा यार्कवत इति चतस्रः ३० निरुद्धस्य हूतवन्तावाज्यभागौ ३१ नित्ये सँ याज्ये ३२ वशा दक्षिणा ३३ यः कामयेत परजनपदे म ऋध्येतेति । तस्या ग्रामकामं तन्त्रम् ३४ गतश्रीः श्रियो न व्यच्येयेति यजेत ३५ प्रायश्चित्तिः कल्पः ३६ यः कामयेत बहुदक्षिणेन यज्ञेन यजेयेति । तस्याः पशुकामं तन्त्रम् ३७ इन्द्रा य घर्मवत इति चतुर्हविः ३८ आ ते महो यो जात एवेति मनस्वतः । आम्नात इतरेषाम् ३९ इन्द्रा याँ होमुच इति सप्त ४० तृतीयया ज्येष्ठः कुलीनः संपन्नो यजेत ४१ द्वयोः प्रायश्चित्तिः कल्पो । ग्रामकामं तन्त्रमेकस्याँ । वार्त्रघ्न उत्तरासाम् ४२ विवेष यदिति चतुर्दश हविषाम् ४३ ऐन्द्र मेककपालमिति सप्त ४४ इन्द्रा य वज्रिण इति त्रिहविर्यस्य भ्रातृव्यः सोमेन यजेत ४५ सुत्येष्टिँ संदध्यात् ४६ हूतवन्तौ पूर्वयोर्वार्त्रघ्न उत्तरासाम् ४७ अर्वावतो न आगहीति चतुर्दश हविषाम् ४८ इन्द्रं नर इति त्रयोदशकपाले प्राक्स्विष्टकृतो जुहोति ४९ इन्द्रा य मन्युमत इति तिस्रः ५० यं जीवग्राहं गृह्णीयुस्तँ विकृन्तेयुः ५१ य इछेदाढ्योऽनुपवादः स्यामिति स यक्ष्यमाणः सँ वत्सरं मन इति न ब्रूयात् ५२ आ ते महो यो जात एवेति चतस्रो हविषाम् ५३ पूर्वे प्रथमोत्तमयोः ५४ यस्य सांनाय्यं चन्द्र मा अभ्युदियाद्वैकृतीभ्यो निरुप्य तण्डुलाँ स्त्रेधा विभजेत् ५५ तूष्णीं प्रातर्दोहं पिष्टेषु पिष्टचरुम् ५६ शृते विभज्य प्रचरति ५७ प्रायश्चित्तिः कल्पः ५८ अग्ने दा दा नो अग्न इत्याग्नेयस्य ५९ किमित्ते विष्ण इत्युत्तरयोश्चतस्र । उत्तरपूर्वयोः ६० पशुकामोऽमावास्यायामिष्ट्वा तूष्णीँ सर्वान्वत्सानपाकरोति ६१ इडामग्न इति षड्ढविषाम् ६२ आग्नेयमष्टाकपालमिति त्रिहविः ६३ उत्तमायां गिरिमुप-निपीड्य यजेतापो वा ६४ सोमवामिनः प्रायश्चित्तिः कल्पः ६५ त्वा युजा तव तत्सोमेति द्वे हविषः ६६ आम्नातँ श्रयणमाम्नातँ श्रयणम् ६७ १०


364

a;¦eym·;kp;l' invRpeNmw];v¨,I' pySy;' ) tSy;" sm;ndevtmek;dxkp;l' Ã;dxkp;l\ v; ) tUã,Imupcárt;\ ’w-kkp;l;n( 1 Ésõm; p[cr,;t( 2 a;¦eyen p[cyoRÿr' puro@;xm;É.=y; p[z;´ t;' ctu/;R VyudUhit y; v;' Ém];v¨,; aojSyeitp[.OitÉ." p[;cIn' p[qm' p[d²=,' b[;÷,SyeN{ ;v¨,;ivit r;jNySy;ɦv¨,;ivit vwXySy ) smvd;y p[crTyupStr,;É.`;r,w" s'p;tmekkp;l;ïuhoit ySte r;j-Nv¨, deveãv¥e iÃp;Tsu ctuãp;Tsu pxuãvoW/IWu vnSpitãvPsu pOÉqVy;' id=u ySte r;jNv¨,eit svR];nuvjit 3 y; v;' Ém];v¨,; aoj-Syeitp[.OitÉ." smuç ¾Sv·Õte smv´tI@;yw c 4 yq;k;m' tN]m( 5 ”N{ ;v¨,; sm[;É@TywN{ v;¨,Sy 6 vwdev' c¨ù invRped(.[;tOVyv;n( 7 nvnIten Åpyit 8 iv;heN{ ”it ù hivW" 9 Ety; g[;mk;mo yjet 10 sveRW;' g[;Ém,;' gOh;d;Jym;úTy c¨ù Åpyit 11 Ésõm; pár/In;' pár/;n;t( 12 pár/InnumN]yte /[uvoŒsIit m?ymmug[oŒsIit d²=,m-É..UrsITyuÿr' Ð pár.UrsITy;hvnIy\ sUárrsITy;idTym( 13 ÉsõmoÃ;sn;t( 14 xuÿ_ªy;ÕTy;mnp;]' mONmy' d;¨my\ v; tâSm\ ’ro-rv§;vyit 15 a;mnSy dev ye sj;t;" smns ”itp[.OitÉ.r;mnp;]e, p[;Ks(iv·Õt’t§ a;ótIjuRhoit 16 kÚ];Écidit s\ y;Jye 17 pOWtI g*/eRnudR²=,; 18 y;vtoŒ;Np[itgOðIy;ÿ;vt’tuãkp;l;Nv;¨,;É¥vR-pedekù c;?vponP]Iy' c¨m( 19 ySte r;jNv¨, g;y]zNd; ”itp[.OitÉ." p[;Ks(iv·Õt’t§ a;ótIjuRhoit 20 Ev\ yid pun" p[itg[hIãyNSy;dy c pun" p[itgOðIy;d/;RNv;¨,;É¥yRpeTs*yRv;¨,;n/;Rn( 21 yu+v;É/k" s*yRv;¨,;n;ÉmTyponP]Iy" 22 sm;nmNyt( 23 EkÉv\ xit" s;Ém-/enI" 24 pOqup;j;St\ sb;/ ”it W@±/;Yy;" 25 p[;yɒáÿ" kLp" 26 a;»;te v;¨,;n;m( 27 yd´ sUyeRit s*yRv;¨,;n;m( 28 ¬pem-sO=ITyponP]IySy 29 ¬ÿr;>y;mPsu juhoit 30 1

AgneyamaSTAkapAlaM nirvapenmaitrAvaruNIM payasyAM , tasyAH samAnadevatamekAdafakapAlaM dvAdafakapAlaMM vA , tUSNImupacaritAMM fcai-kakapAlAn 1 siddhamA pracaraNAt 2 Agneyena pracaryottaraM puroDAfamAbhikSayA prachAdya tAM caturdhA vyudUhati yA vAM mitrAvaruNA ojasyetiprabhqtibhiH prAcInaM prathamaM pradakSiNaM brAhmaNasyendra ?AvaruNAviti rAjanyasyAgnivaruNAviti vaifyasya , samavadAya pracaratyupastaraNAbhighAraNaiH saMpAtamekakapAlAxjuhoti yaste rAja-nvaruNa deveSvanne dvipAtsu catuSpAtsu pafuSvoSadhISu vanaspatiSvapsu pqthivyAM dikSu yaste rAjanvaruNeti sarvatrAnuvajati 3 yA vAM mitrAvaruNA oja-syetiprabhqtibhiH samuhya sviSTakqte samavadyatIDAyai ca 4 yathAkAmaM tantram 5 indra ?AvaruNA samrADityaindra vAruNasya 6 vaifvadevaM caruM nirvapedbhrAtqvyavAn 7 navanItena frapayati 8 vifvAhendra iti dve haviSaH 9 etayA grAmakAmo yajeta 10 sarveSAM grAmiNAM gqhAdAjyamAhqtya caruM frapayati 11 siddhamA paridhInAM paridhAnAt 12 paridhInanumantrayate dhruvo'sIti madhyamamugro'sIti dakSiNama-bhibhUrasItyuttaraM . paribhUrasItyAhavanIyaMM sUrirasItyAdityam 13 siddhamodvAsanAt 14 fuktyAkqtyAmanapAtraM mqnmayaM dArumayaMM vA tasmiMM fcaro-ravasrAvayati 15 Amanasya deva ye sajAtAH samanasa itiprabhqtibhirAmanapAtreNa prAksviSTakqtafcatasra AhutIrjuhoti 16 kutrAciditi saMM yAjye 17 pqSatI gaurdhenurdakSiNA 18 yAvato'fvAnpratigqhNIyAttAvatafcatuSkapAlAnvAruNAnnirva-pedekaM cAdhvaponaptrIyaM carum 19 yaste rAjanvaruNa gAyatrachandA itiprabhqtibhiH prAksviSTakqtafcatasra AhutIrjuhoti 20 evaMM yadi punaH pratigrahISyansyAdaya ca punaH pratigqhNIyAdardhAnvAruNAnniryapetsauryavAruNAnardhAn 21 yukSvAdhikaH sauryavAruNAnAmityaponaptrIyaH 22 samAnamanyat 23 ekaviMM fatiH sAmi-dhenIH 24 pqthupAjAstaMM sabAdha iti SaDdhAyyAH 25 prAyafcittiH kalpaH 26 AmnAte vAruNAnAm 27 yadadya sUryeti sauryavAruNAnAm 28 upema-sqkSItyaponaptrIyasya 29 uttarAbhyAmapsu juhoti 30 1

AgneyamaSTAkapAlaM nirvapenmaitrAvaruNIM payasyAM , tasyAH samAnadevatamekAdafakapAlaM dvAdafakapAlaMM vA , tUSNImupacaritAMM fcai-kakapAlAn 1 siddhamA pracaraNAt 2 Agneyena pracaryottaraM puroDAfamAbhikSayA prachAdya tAM caturdhA vyudUhati yA vAM mitrAvaruNA ojasyetiprabhqtibhiH prAcInaM prathamaM pradakSiNaM brAhmaNasyendrA varuNAviti rAjanyasyAgnivaruNAviti vaifyasya , samavadAya pracaratyupastaraNAbhighAraNaiH saMpAtamekakapAlAxjuhoti yaste rAja-nvaruNa deveSvanne dvipAtsu catuSpAtsu pafuSvoSadhISu vanaspatiSvapsu pqthivyAM dikSu yaste rAjanvaruNeti sarvatrAnuvajati 3 yA vAM mitrAvaruNA oja-syetiprabhqtibhiH samuhya sviSTakqte samavadyatIDAyai ca 4 yathAkAmaM tantram 5 indrA varuNA samrADityaindra vAruNasya 6 vaifvadevaM caruM nirvapedbhrAtqvyavAn 7 navanItena frapayati 8 vifvAhendra iti dve haviSaH 9 etayA grAmakAmo yajeta 10 sarveSAM grAmiNAM gqhAdAjyamAhqtya caruM frapayati 11 siddhamA paridhInAM paridhAnAt 12 paridhInanumantrayate dhruvo'sIti madhyamamugro'sIti dakSiNama-bhibhUrasItyuttaraM . paribhUrasItyAhavanIyaMM sUrirasItyAdityam 13 siddhamodvAsanAt 14 fuktyAkqtyAmanapAtraM mqnmayaM dArumayaMM vA tasmiMM fcaro-ravasrAvayati 15 Amanasya deva ye sajAtAH samanasa itiprabhqtibhirAmanapAtreNa prAksviSTakqtafcatasra AhutIrjuhoti 16 kutrAciditi saMM yAjye 17 pqSatI gaurdhenurdakSiNA 18 yAvato'fvAnpratigqhNIyAttAvatafcatuSkapAlAnvAruNAnnirva-pedekaM cAdhvaponaptrIyaM carum 19 yaste rAjanvaruNa gAyatrachandA itiprabhqtibhiH prAksviSTakqtafcatasra AhutIrjuhoti 20 evaMM yadi punaH pratigrahISyansyAdaya ca punaH pratigqhNIyAdardhAnvAruNAnniryapetsauryavAruNAnardhAn 21 yukSvAdhikaH sauryavAruNAnAmityaponaptrIyaH 22 samAnamanyat 23 ekaviMM fatiH sAmi-dhenIH 24 pqthupAjAstaMM sabAdha iti SaDdhAyyAH 25 prAyafcittiH kalpaH 26 AmnAte vAruNAnAm 27 yadadya sUryeti sauryavAruNAnAm 28 upema-sqkSItyaponaptrIyasya 29 uttarAbhyAmapsu juhoti 30 1

आग्नेयमष्टाकपालं निर्वपेन्मैत्रावरुणीं पयस्यां । तस्याः समानदेवतमेकादशकपालं द्वादशकपालँ वा । तूष्णीमुपचरिताँ श्चै-ककपालान् १ सिद्धमा प्रचरणात् २ आग्नेयेन प्रचर्योत्तरं पुरोडाशमाभिक्षया प्रछाद्य तां चतुर्धा व्युदूहति या वां मित्रावरुणा ओजस्येतिप्रभृतिभिः प्राचीनं प्रथमं प्रदक्षिणं ब्राह्मणस्येन्द्र ?ावरुणाविति राजन्यस्याग्निवरुणाविति वैश्यस्य । समवदाय प्रचरत्युपस्तरणाभिघारणैः संपातमेककपालाञ्जुहोति यस्ते राज-न्वरुण देवेष्वन्ने द्विपात्सु चतुष्पात्सु पशुष्वोषधीषु वनस्पतिष्वप्सु पृथिव्यां दिक्षु यस्ते राजन्वरुणेति सर्वत्रानुवजति ३ या वां मित्रावरुणा ओज-स्येतिप्रभृतिभिः समुह्य स्विष्टकृते समवद्यतीडायै च ४ यथाकामं तन्त्रम् ५ इन्द्र ?ावरुणा सम्राडित्यैन्द्र वारुणस्य ६ वैश्वदेवं चरुं निर्वपेद्भ्रातृव्यवान् ७ नवनीतेन श्रपयति ८ विश्वाहेन्द्र इति द्वे हविषः ९ एतया ग्रामकामो यजेत १० सर्वेषां ग्रामिणां गृहादाज्यमाहृत्य चरुं श्रपयति ११ सिद्धमा परिधीनां परिधानात् १२ परिधीननुमन्त्रयते ध्रुवोऽसीति मध्यममुग्रोऽसीति दक्षिणम-भिभूरसीत्युत्तरं ॥ परिभूरसीत्याहवनीयँ सूरिरसीत्यादित्यम् १३ सिद्धमोद्वासनात् १४ शुक्त्याकृत्यामनपात्रं मृन्मयं दारुमयँ वा तस्मिँ श्चरो-रवस्रावयति १५ आमनस्य देव ये सजाताः समनस इतिप्रभृतिभिरामनपात्रेण प्राक्स्विष्टकृतश्चतस्र आहुतीर्जुहोति १६ कुत्राचिदिति सँ याज्ये १७ पृषती गौर्धेनुर्दक्षिणा १८ यावतोऽश्वान्प्रतिगृह्णीयात्तावतश्चतुष्कपालान्वारुणान्निर्व-पेदेकं चाध्वपोनप्त्रीयं चरुम् १९ यस्ते राजन्वरुण गायत्रछन्दा इतिप्रभृतिभिः प्राक्स्विष्टकृतश्चतस्र आहुतीर्जुहोति २० एवँ यदि पुनः प्रतिग्रहीष्यन्स्यादय च पुनः प्रतिगृह्णीयादर्धान्वारुणान्निर्यपेत्सौर्यवारुणानर्धान् २१ युक्ष्वाधिकः सौर्यवारुणानामित्यपोनप्त्रीयः २२ समानमन्यत् २३ एकविँ शतिः सामि-धेनीः २४ पृथुपाजास्तँ सबाध इति षड्धाय्याः २५ प्रायश्चित्तिः कल्पः २६ आम्नाते वारुणानाम् २७ यदद्य सूर्येति सौर्यवारुणानाम् २८ उपेम-सृक्षीत्यपोनप्त्रीयस्य २९ उत्तराभ्यामप्सु जुहोति ३० १

आग्नेयमष्टाकपालं निर्वपेन्मैत्रावरुणीं पयस्यां । तस्याः समानदेवतमेकादशकपालं द्वादशकपालँ वा । तूष्णीमुपचरिताँ श्चै-ककपालान् १ सिद्धमा प्रचरणात् २ आग्नेयेन प्रचर्योत्तरं पुरोडाशमाभिक्षया प्रछाद्य तां चतुर्धा व्युदूहति या वां मित्रावरुणा ओजस्येतिप्रभृतिभिः प्राचीनं प्रथमं प्रदक्षिणं ब्राह्मणस्येन्द्रा वरुणाविति राजन्यस्याग्निवरुणाविति वैश्यस्य । समवदाय प्रचरत्युपस्तरणाभिघारणैः संपातमेककपालाञ्जुहोति यस्ते राज-न्वरुण देवेष्वन्ने द्विपात्सु चतुष्पात्सु पशुष्वोषधीषु वनस्पतिष्वप्सु पृथिव्यां दिक्षु यस्ते राजन्वरुणेति सर्वत्रानुवजति ३ या वां मित्रावरुणा ओज-स्येतिप्रभृतिभिः समुह्य स्विष्टकृते समवद्यतीडायै च ४ यथाकामं तन्त्रम् ५ इन्द्रा वरुणा सम्राडित्यैन्द्र वारुणस्य ६ वैश्वदेवं चरुं निर्वपेद्भ्रातृव्यवान् ७ नवनीतेन श्रपयति ८ विश्वाहेन्द्र इति द्वे हविषः ९ एतया ग्रामकामो यजेत १० सर्वेषां ग्रामिणां गृहादाज्यमाहृत्य चरुं श्रपयति ११ सिद्धमा परिधीनां परिधानात् १२ परिधीननुमन्त्रयते ध्रुवोऽसीति मध्यममुग्रोऽसीति दक्षिणम-भिभूरसीत्युत्तरं ॥ परिभूरसीत्याहवनीयँ सूरिरसीत्यादित्यम् १३ सिद्धमोद्वासनात् १४ शुक्त्याकृत्यामनपात्रं मृन्मयं दारुमयँ वा तस्मिँ श्चरो-रवस्रावयति १५ आमनस्य देव ये सजाताः समनस इतिप्रभृतिभिरामनपात्रेण प्राक्स्विष्टकृतश्चतस्र आहुतीर्जुहोति १६ कुत्राचिदिति सँ याज्ये १७ पृषती गौर्धेनुर्दक्षिणा १८ यावतोऽश्वान्प्रतिगृह्णीयात्तावतश्चतुष्कपालान्वारुणान्निर्व-पेदेकं चाध्वपोनप्त्रीयं चरुम् १९ यस्ते राजन्वरुण गायत्रछन्दा इतिप्रभृतिभिः प्राक्स्विष्टकृतश्चतस्र आहुतीर्जुहोति २० एवँ यदि पुनः प्रतिग्रहीष्यन्स्यादय च पुनः प्रतिगृह्णीयादर्धान्वारुणान्निर्यपेत्सौर्यवारुणानर्धान् २१ युक्ष्वाधिकः सौर्यवारुणानामित्यपोनप्त्रीयः २२ समानमन्यत् २३ एकविँ शतिः सामि-धेनीः २४ पृथुपाजास्तँ सबाध इति षड्धाय्याः २५ प्रायश्चित्तिः कल्पः २६ आम्नाते वारुणानाम् २७ यदद्य सूर्येति सौर्यवारुणानाम् २८ उपेम-सृक्षीत्यपोनप्त्रीयस्य २९ उत्तराभ्यामप्सु जुहोति ३० १


368

a;my;Vy;yuãk;me·ä; yjet 1 a;¦;vwã,vmek;dxkp;lÉmit i]hÉv" pUveR´u" phivrpre´u" 2 tSy;' p[;kª ¾Sv·Õt" k;\ Sye cmse v; pgOhIt' gOð;it 3 ihry svR AâTvj" py;Rób[R÷; yjm;nSy 11 d²=,;k;le dxt' dd;it 12 jIivtv;NkLp" 13 a¦ a;yU\ ãy;yud;R deveit dx hivW;m( 14 a;¦eym·;kp;lÉmit ctuhRÉv" phivv;R y ”Cz¹Tp[jnnen me pxvo bhv" Syuárit 15 aq cedupnmet purSt;Ts\ sO·SyeN{ ;ywk;dxkp;l' invRpeTp[;j;pTy\ s\ sO·m( 16 ¬Ã;snvel;y;' k;\ Sye cmse vopStIyR dÉ/ m/u `Ot' /;n; ¬dkù piv];NtihRt a;nyit 17 a; no a¦e sucetun; no a¦e rÉy' .reit dx hivW;m( 18 a¦ye .[;jSvt ”it i]hiv’=uãk;mSy 19 xuKl; v[Ihyo .v²Nt et;n;' gv;m;Jy' pyÉs c¨" 20 b[÷.;gyjm;n.;g;>y;\ sh s*y| c¨ù b[÷,e párhrit 21 óte sÉm·yjuiW s*y| c¨m( 22 ct§" ip<@Ç" ÕTv; s*rIÉ.hRSt a;d/;it 23 t;" p[;Xy yjm;n.;g' p[;Xn;it 24 ¬d¦e xucyStv;ymɦárit ct§o hivW;m( 25 pUveR p[qmoÿmyo-r;d;nIy; ¬ÿr;" 25 2

AmayAvyAyuSkAmeSTyA yajeta 1 AgnAvaiSNavamekAdafakapAlamiti trihaviH pUrvedyuH paxcahaviraparedyuH 2 tasyAM prAk sviSTakqtaH kAMM sye camase vA paxcagqhItaM gqhNAti 3 hiraNyaM baddhvA darbheNAgnerAyurasIti paxcagqhIte'vadadhAti 4 indra sya prANo'sIti pUrvArdhe juhoti pradakSiNamuttarairanuparikrAmanpratiparikramya paxcamena madhye 5 yannavamaiditi pAnAya ghqtamAnIya hiraNyamuddharati pAvamAnasyeti tqtIyamAtraM bqhatA tveti dvibhAgamagneSTvetyuddhqtya tIre nidadhAti 6 agreNAhavanIyaM paryAhqtya tejo'sIti yajamAnAya prayachati 7 idaMM varca iti yajamAnaH pratigqhNAti 8 hiraNyamabhivyAdAya nirdhayanpibati 9 prakSAlyemamagna iti yajamAnAya badhnAti 10 agnirAyuriti brahmaNo hastamAlabhya sarva qtvijaH paryAhurbrahmA yajamAnasya 11 dakSiNAkAle dafataM dadAti 12 jIvitavAnkalpaH 13 agna AyUMM SyAyurdA deveti dafa haviSAm 14 AgneyamaSTAkapAlamiti caturhaviH paxcahavirvA ya icchetprajananena me pafavo bahavaH syuriti 15 atha cedupanameta purastAtsaMM sqSTasyendra ?AyaikAdafakapAlaM nirvapetprAjApatyaMM saMM sqSTam 16 udvAsanavelAyAM kAMM sye camase vopastIrya dadhi madhu ghqtaM dhAnA udakaM pavitrAntarhita Anayati 17 A no agne sucetunA no agne rayiM bhareti dafa haviSAm 18 agnaye bhrAjasvata iti trihavifcakSuSkAmasya 19 fuklA vrIhayo bhavanti fvetAnAM gavAmAjyaM payasi caruH 20 brahmabhAgayajamAnabhAgAbhyAMM saha sauryaM caruM brahmaNe pariharati 21 hute samiSTayajuSi sauryaM carum 22 catasraH piNDIH kqtvA saurIbhirhasta AdadhAti 23 tAH prAfya yajamAnabhAgaM prAfnAti 24 udagne fucayastavAyamagniriti catasro haviSAm 25 pUrve prathamottamayo-rAdAnIyA uttarAH 25 2

AmayAvyAyuSkAmeSTyA yajeta 1 AgnAvaiSNavamekAdafakapAlamiti trihaviH pUrvedyuH paxcahaviraparedyuH 2 tasyAM prAk sviSTakqtaH kAMM sye camase vA paxcagqhItaM gqhNAti 3 hiraNyaM baddhvA darbheNAgnerAyurasIti paxcagqhIte'vadadhAti 4 indra sya prANo'sIti pUrvArdhe juhoti pradakSiNamuttarairanuparikrAmanpratiparikramya paxcamena madhye 5 yannavamaiditi pAnAya ghqtamAnIya hiraNyamuddharati pAvamAnasyeti tqtIyamAtraM bqhatA tveti dvibhAgamagneSTvetyuddhqtya tIre nidadhAti 6 agreNAhavanIyaM paryAhqtya tejo'sIti yajamAnAya prayachati 7 idaMM varca iti yajamAnaH pratigqhNAti 8 hiraNyamabhivyAdAya nirdhayanpibati 9 prakSAlyemamagna iti yajamAnAya badhnAti 10 agnirAyuriti brahmaNo hastamAlabhya sarva qtvijaH paryAhurbrahmA yajamAnasya 11 dakSiNAkAle dafataM dadAti 12 jIvitavAnkalpaH 13 agna AyUMM SyAyurdA deveti dafa haviSAm 14 AgneyamaSTAkapAlamiti caturhaviH paxcahavirvA ya icchetprajananena me pafavo bahavaH syuriti 15 atha cedupanameta purastAtsaMM sqSTasyendrA yaikAdafakapAlaM nirvapetprAjApatyaMM saMM sqSTam 16 udvAsanavelAyAM kAMM sye camase vopastIrya dadhi madhu ghqtaM dhAnA udakaM pavitrAntarhita Anayati 17 A no agne sucetunA no agne rayiM bhareti dafa haviSAm 18 agnaye bhrAjasvata iti trihavifcakSuSkAmasya 19 fuklA vrIhayo bhavanti fvetAnAM gavAmAjyaM payasi caruH 20 brahmabhAgayajamAnabhAgAbhyAMM saha sauryaM caruM brahmaNe pariharati 21 hute samiSTayajuSi sauryaM carum 22 catasraH piNDIH kqtvA saurIbhirhasta AdadhAti 23 tAH prAfya yajamAnabhAgaM prAfnAti 24 udagne fucayastavAyamagniriti catasro haviSAm 25 pUrve prathamottamayo-rAdAnIyA uttarAH 25 2

आमयाव्यायुष्कामेष्ट्या यजेत १ आग्नावैष्णवमेकादशकपालमिति त्रिहविः पूर्वेद्युः पञ्चहविरपरेद्युः २ तस्यां प्राक् स्विष्टकृतः काँ स्ये चमसे वा पञ्चगृहीतं गृह्णाति ३ हिरण्यं बद्ध्वा दर्भेणाग्नेरायुरसीति पञ्चगृहीतेऽवदधाति ४ इन्द्र स्य प्राणोऽसीति पूर्वार्धे जुहोति प्रदक्षिणमुत्तरैरनुपरिक्रामन्प्रतिपरिक्रम्य पञ्चमेन मध्ये ५ यन्नवमैदिति पानाय घृतमानीय हिरण्यमुद्धरति पावमानस्येति तृतीयमात्रं बृहता त्वेति द्विभागमग्नेष्ट्वेत्युद्धृत्य तीरे निदधाति ६ अग्रेणाहवनीयं पर्याहृत्य तेजोऽसीति यजमानाय प्रयछति ७ इदँ वर्च इति यजमानः प्रतिगृह्णाति ८ हिरण्यमभिव्यादाय निर्धयन्पिबति ९ प्रक्षाल्येममग्न इति यजमानाय बध्नाति १० अग्निरायुरिति ब्रह्मणो हस्तमालभ्य सर्व ऋत्विजः पर्याहुर्ब्रह्मा यजमानस्य ११ दक्षिणाकाले दशतं ददाति १२ जीवितवान्कल्पः १३ अग्न आयूँ ष्यायुर्दा देवेति दश हविषाम् १४ आग्नेयमष्टाकपालमिति चतुर्हविः पञ्चहविर्वा य इच्छेत्प्रजननेन मे पशवो बहवः स्युरिति १५ अथ चेदुपनमेत पुरस्तात्सँ सृष्टस्येन्द्र ?ायैकादशकपालं निर्वपेत्प्राजापत्यँ सँ सृष्टम् १६ उद्वासनवेलायां काँ स्ये चमसे वोपस्तीर्य दधि मधु घृतं धाना उदकं पवित्रान्तर्हित आनयति १७ आ नो अग्ने सुचेतुना नो अग्ने रयिं भरेति दश हविषाम् १८ अग्नये भ्राजस्वत इति त्रिहविश्चक्षुष्कामस्य १९ शुक्ला व्रीहयो भवन्ति श्वेतानां गवामाज्यं पयसि चरुः २० ब्रह्मभागयजमानभागाभ्याँ सह सौर्यं चरुं ब्रह्मणे परिहरति २१ हुते समिष्टयजुषि सौर्यं चरुम् २२ चतस्रः पिण्डीः कृत्वा सौरीभिर्हस्त आदधाति २३ ताः प्राश्य यजमानभागं प्राश्नाति २४ उदग्ने शुचयस्तवायमग्निरिति चतस्रो हविषाम् २५ पूर्वे प्रथमोत्तमयो-रादानीया उत्तराः २५ २

आमयाव्यायुष्कामेष्ट्या यजेत १ आग्नावैष्णवमेकादशकपालमिति त्रिहविः पूर्वेद्युः पञ्चहविरपरेद्युः २ तस्यां प्राक् स्विष्टकृतः काँ स्ये चमसे वा पञ्चगृहीतं गृह्णाति ३ हिरण्यं बद्ध्वा दर्भेणाग्नेरायुरसीति पञ्चगृहीतेऽवदधाति ४ इन्द्र स्य प्राणोऽसीति पूर्वार्धे जुहोति प्रदक्षिणमुत्तरैरनुपरिक्रामन्प्रतिपरिक्रम्य पञ्चमेन मध्ये ५ यन्नवमैदिति पानाय घृतमानीय हिरण्यमुद्धरति पावमानस्येति तृतीयमात्रं बृहता त्वेति द्विभागमग्नेष्ट्वेत्युद्धृत्य तीरे निदधाति ६ अग्रेणाहवनीयं पर्याहृत्य तेजोऽसीति यजमानाय प्रयछति ७ इदँ वर्च इति यजमानः प्रतिगृह्णाति ८ हिरण्यमभिव्यादाय निर्धयन्पिबति ९ प्रक्षाल्येममग्न इति यजमानाय बध्नाति १० अग्निरायुरिति ब्रह्मणो हस्तमालभ्य सर्व ऋत्विजः पर्याहुर्ब्रह्मा यजमानस्य ११ दक्षिणाकाले दशतं ददाति १२ जीवितवान्कल्पः १३ अग्न आयूँ ष्यायुर्दा देवेति दश हविषाम् १४ आग्नेयमष्टाकपालमिति चतुर्हविः पञ्चहविर्वा य इच्छेत्प्रजननेन मे पशवो बहवः स्युरिति १५ अथ चेदुपनमेत पुरस्तात्सँ सृष्टस्येन्द्रा यैकादशकपालं निर्वपेत्प्राजापत्यँ सँ सृष्टम् १६ उद्वासनवेलायां काँ स्ये चमसे वोपस्तीर्य दधि मधु घृतं धाना उदकं पवित्रान्तर्हित आनयति १७ आ नो अग्ने सुचेतुना नो अग्ने रयिं भरेति दश हविषाम् १८ अग्नये भ्राजस्वत इति त्रिहविश्चक्षुष्कामस्य १९ शुक्ला व्रीहयो भवन्ति श्वेतानां गवामाज्यं पयसि चरुः २० ब्रह्मभागयजमानभागाभ्याँ सह सौर्यं चरुं ब्रह्मणे परिहरति २१ हुते समिष्टयजुषि सौर्यं चरुम् २२ चतस्रः पिण्डीः कृत्वा सौरीभिर्हस्त आदधाति २३ ताः प्राश्य यजमानभागं प्राश्नाति २४ उदग्ने शुचयस्तवायमग्निरिति चतस्रो हविषाम् २५ पूर्वे प्रथमोत्तमयो-रादानीया उत्तराः २५ २


371

svRpOÏy; .Uitk;mo yjet;É.xSym;no v; 1 Ã;dx kp;l;in p[yunÉÿ_ 2 Ésõm; invRp,;t( 3 ”N{ ;y r;q'tr;yeN{ ;y b;hRt;yeN{ ;y vwåp;yeN{ ;y vwr;j;yeN{ ;y røvt;yeN{ ;y x;Kvr;yeTyek“kSyw devt;yw ctur’turo mu·IÉ¥vRpit sv;R v; devt; anuúTy ctur Ev mu·In( 4 Ésõmop/;n;t( 5 ¬ÿ;n;in kp;l;Nyupd/;it ) t®TSv°¨" 6 Ésõm; p[cr,;t( 7 m?ymSy pUv;R/;Rdvd;y pUv;R/;R°eN{ ;y r;q'tr;y;nub[Uih aÉ. Tv; xUr nonumoŒduG/; ”v /env" ) éx;nmSy jgt" Svë³xmIx;nmom( Ð ”TyNv;h 8 ”N{ ' b;hRt\ yj Ð ye yj;mh ”N{ ' b;hRtm( ) N{ tSquWSTv;Éma²õ hv;mhe s;t; v;jSy k;rv" ) Tv;\ vO]eâãvN{ sTpit' nrSTv;' k;Ï;SvvRt; v; Ð ”it yjit 9 p[itpárÕãy;É.párkWRNp[d-²=,muÿr;>yoŒv´it 10 ”N{ ;y b;hRt;y;nub[Uih Tv;Ém²õ hv;mhe s;t; v;jSy k;rv" ) Tv;\ vO]eâãvN{ sTpit' nrSTv;' kom( Ð ”TyNv;h 11 ”N{ \ r;q'tr\ yj Ð ye yj;mh ”N{ \ r;q'trm( Ï;SvvRt aÉ. Tv; xUr nonumoŒduG/; ”v /env" ) éx;nmSy jgt" Svë³xmIx;nÉmN{ tSquW; v; Ð ”it yjit 12 ”N{ ;y vwåp;y;nub[Uç;pp[;qeTyNv;h 13 ”N{ \ vwr;j\ yj Ð bo/; su m ”it yjit 14 ”N{ ;y vwr;j;y;nub[Uç¼t;mev;Nv;h 15 ”N{ \ vwåp\ yj;pp[;qeit yjit 16 ”N{ ;y røvt;y;nub[Uih Ð revtInR ”TyNv;h 17 ”N{ \ x;Kvr\ yj Ð p[o ãvSm; ”it yjit 18 ”N{ ;y x;Kvr;y;nub[Uç¼t;mev;Nv;h 19 ”N{ \ røvt\ yj ) pUvRy; yjit 20 yqeJymupl+yte ¾Sv·Õit sUÿ_v;kƒ c 21 p[itpárÕãy;É.pár-kWR®NSv·Õte smv´tI@;yw c 22 yq;k;m' tN]m( 23 3

sarvapqSThayA bhUtikAmo yajetAbhifasyamAno vA 1 dvAdafa kapAlAni prayunakti 2 siddhamA nirvapaNAt 3 indra ?Aya rAthaMtarAyendra ?Aya bArhatAyendra ?Aya vairUpAyendra ?Aya vairAjAyendra ?Aya raivatAyendra ?Aya fAkvarAyetyekaikasyai devatAyai caturafcaturo muSTInnirvapati sarvA vA devatA anuhqtya catura eva muSTIn 4 siddhamopadhAnAt 5 uttAnAni kapAlAnyupadadhAti , tatsviccaruH 6 siddhamA pracaraNAt 7 madhyamasya pUrvArdhAdavadAya pUrvArdhAccendra ?Aya rAthaMtarAyAnubrUhi abhi tvA fUra nonumo'dugdhA iva dhenavaH , IfAnamasya jagataH svardqfamIfAnamom . ityanvAha 8 indraM bArhataMM yaja . ye yajAmaha indraM bArhatam , ndra tasthuSastvAmiaddhi havAmahe sAtA vAjasya kAravaH , tvAMM vqtreSvindra satpatiM narastvAM kASThAsvarvatA vA . iti yajati 9 pratiparikqSyAbhiparikarSanprada-kSiNamuttarAbhyo'vadyati 10 indra ?Aya bArhatAyAnubrUhi tvAmiddhi havAmahe sAtA vAjasya kAravaH , tvAMM vqtreSvindra satpatiM narastvAM kom . ityanvAha 11 indraMM rAthaMtaraMM yaja . ye yajAmaha indraMM rAthaMtaram SThAsvarvata abhi tvA fUra nonumo'dugdhA iva dhenavaH , IfAnamasya jagataH svardqfamIfAnamindra tasthuSA vA . iti yajati 12 indra ?Aya vairUpAyAnubrUhyApaprAthetyanvAha 13 indraMM vairAjaMM yaja . bodhA su ma iti yajati 14 indra ?Aya vairAjAyAnubrUhyetAmevAnvAha 15 indraMM vairUpaMM yajApaprAtheti yajati 16 indra ?Aya raivatAyAnubrUhi . revatIrna ityanvAha 17 indraMM fAkvaraMM yaja . pro SvasmA iti yajati 18 indra ?Aya fAkvarAyAnubrUhyetAmevAnvAha 19 indraMM raivataMM yaja , pUrvayA yajati 20 yathejyamupalakSyate sviSTakqti sUktavAke ca 21 pratiparikqSyAbhipari-karSansviSTakqte samavadyatIDAyai ca 22 yathAkAmaM tantram 23 3

sarvapqSThayA bhUtikAmo yajetAbhifasyamAno vA 1 dvAdafa kapAlAni prayunakti 2 siddhamA nirvapaNAt 3 indrA ya rAthaMtarAyendrA ya bArhatAyendrA ya vairUpAyendrA ya vairAjAyendrA ya raivatAyendrA ya fAkvarAyetyekaikasyai devatAyai caturafcaturo muSTInnirvapati sarvA vA devatA anuhqtya catura eva muSTIn 4 siddhamopadhAnAt 5 uttAnAni kapAlAnyupadadhAti , tatsviccaruH 6 siddhamA pracaraNAt 7 madhyamasya pUrvArdhAdavadAya pUrvArdhAccendrA ya rAthaMtarAyAnubrUhi abhi tvA fUra nonumo'dugdhA iva dhenavaH , IfAnamasya jagataH svardqfamIfAnamom . ityanvAha 8 indraM bArhataMM yaja . ye yajAmaha indraM bArhatam , ndra tasthuSastvAmiaddhi havAmahe sAtA vAjasya kAravaH , tvAMM vqtreSvindra satpatiM narastvAM kASThAsvarvatA vA . iti yajati 9 pratiparikqSyAbhiparikarSanprada-kSiNamuttarAbhyo'vadyati 10 indrA ya bArhatAyAnubrUhi tvAmiddhi havAmahe sAtA vAjasya kAravaH , tvAMM vqtreSvindra satpatiM narastvAM kom . ityanvAha 11 indra MM! rAthaMtaraMM yaja . ye yajAmaha indra MM! rAthaMtaram SThAsvarvata abhi tvA fUra nonumo'dugdhA iva dhenavaH , IfAnamasya jagataH svardqfamIfAnamindra tasthuSA vA . iti yajati 12 indrA ya vairUpAyAnubrUhyApaprAthetyanvAha 13 indra MM! vairAjaMM yaja . bodhA su ma iti yajati 14 indrA ya vairAjAyAnubrUhyetAmevAnvAha 15 indra MM! vairUpaMM yajApaprAtheti yajati 16 indrA ya raivatAyAnubrUhi . revatIrna ityanvAha 17 indra MM! fAkvaraMM yaja . pro SvasmA iti yajati 18 indrA ya fAkvarAyAnubrUhyetAmevAnvAha 19 indra MM! raivataMM yaja , pUrvayA yajati 20 yathejyamupalakSyate sviSTakqti sUktavAke ca 21 pratiparikqSyAbhipari-karSansviSTakqte samavadyatIDAyai ca 22 yathAkAmaM tantram 23 3

सर्वपृष्ठया भूतिकामो यजेताभिशस्यमानो वा १ द्वादश कपालानि प्रयुनक्ति २ सिद्धमा निर्वपणात् ३ इन्द्र ?ाय राथंतरायेन्द्र ?ाय बार्हतायेन्द्र ?ाय वैरूपायेन्द्र ?ाय वैराजायेन्द्र ?ाय रैवतायेन्द्र ?ाय शाक्वरायेत्येकैकस्यै देवतायै चतुरश्चतुरो मुष्टीन्निर्वपति सर्वा वा देवता अनुहृत्य चतुर एव मुष्टीन् ४ सिद्धमोपधानात् ५ उत्तानानि कपालान्युपदधाति । तत्स्विच्चरुः ६ सिद्धमा प्रचरणात् ७ मध्यमस्य पूर्वार्धादवदाय पूर्वार्धाच्चेन्द्र ?ाय राथंतरायानुब्रूहि अभि त्वा शूर नोनुमोऽदुग्धा इव धेनवः । ईशानमस्य जगतः स्वर्दृशमीशानमोम् ॥ इत्यन्वाह ८ इन्द्रं बार्हतँ यज ॥ ये यजामह इन्द्रं बार्हतम् । न्द्र तस्थुषस्त्वामिअद्धि हवामहे साता वाजस्य कारवः । त्वाँ वृत्रेष्विन्द्र सत्पतिं नरस्त्वां काष्ठास्वर्वता वा ॥ इति यजति ९ प्रतिपरिकृष्याभिपरिकर्षन्प्रद-क्षिणमुत्तराभ्योऽवद्यति १० इन्द्र ?ाय बार्हतायानुब्रूहि त्वामिद्धि हवामहे साता वाजस्य कारवः । त्वाँ वृत्रेष्विन्द्र सत्पतिं नरस्त्वां कोम् ॥ इत्यन्वाह ११ इन्द्रँ राथंतरँ यज ॥ ये यजामह इन्द्रँ राथंतरम् ष्ठास्वर्वत अभि त्वा शूर नोनुमोऽदुग्धा इव धेनवः । ईशानमस्य जगतः स्वर्दृशमीशानमिन्द्र तस्थुषा वा ॥ इति यजति १२ इन्द्र ?ाय वैरूपायानुब्रूह्यापप्राथेत्यन्वाह १३ इन्द्रँ वैराजँ यज ॥ बोधा सु म इति यजति १४ इन्द्र ?ाय वैराजायानुब्रूह्येतामेवान्वाह १५ इन्द्रँ वैरूपँ यजापप्राथेति यजति १६ इन्द्र ?ाय रैवतायानुब्रूहि ॥ रेवतीर्न इत्यन्वाह १७ इन्द्रँ शाक्वरँ यज ॥ प्रो ष्वस्मा इति यजति १८ इन्द्र ?ाय शाक्वरायानुब्रूह्येतामेवान्वाह १९ इन्द्रँ रैवतँ यज । पूर्वया यजति २० यथेज्यमुपलक्ष्यते स्विष्टकृति सूक्तवाके च २१ प्रतिपरिकृष्याभिपरि-कर्षन्स्विष्टकृते समवद्यतीडायै च २२ यथाकामं तन्त्रम् २३ ३

सर्वपृष्ठया भूतिकामो यजेताभिशस्यमानो वा १ द्वादश कपालानि प्रयुनक्ति २ सिद्धमा निर्वपणात् ३ इन्द्रा य राथंतरायेन्द्रा य बार्हतायेन्द्रा य वैरूपायेन्द्रा य वैराजायेन्द्रा य रैवतायेन्द्रा य शाक्वरायेत्येकैकस्यै देवतायै चतुरश्चतुरो मुष्टीन्निर्वपति सर्वा वा देवता अनुहृत्य चतुर एव मुष्टीन् ४ सिद्धमोपधानात् ५ उत्तानानि कपालान्युपदधाति । तत्स्विच्चरुः ६ सिद्धमा प्रचरणात् ७ मध्यमस्य पूर्वार्धादवदाय पूर्वार्धाच्चेन्द्रा य राथंतरायानुब्रूहि अभि त्वा शूर नोनुमोऽदुग्धा इव धेनवः । ईशानमस्य जगतः स्वर्दृशमीशानमोम् ॥ इत्यन्वाह ८ इन्द्रं बार्हतँ यज ॥ ये यजामह इन्द्रं बार्हतम् । न्द्र तस्थुषस्त्वामिअद्धि हवामहे साता वाजस्य कारवः । त्वाँ वृत्रेष्विन्द्र सत्पतिं नरस्त्वां काष्ठास्वर्वता वा ॥ इति यजति ९ प्रतिपरिकृष्याभिपरिकर्षन्प्रद-क्षिणमुत्तराभ्योऽवद्यति १० इन्द्रा य बार्हतायानुब्रूहि त्वामिद्धि हवामहे साता वाजस्य कारवः । त्वाँ वृत्रेष्विन्द्र सत्पतिं नरस्त्वां कोम् ॥ इत्यन्वाह ११ इन्द्र ँ! राथंतरँ यज ॥ ये यजामह इन्द्र ँ! राथंतरम् ष्ठास्वर्वत अभि त्वा शूर नोनुमोऽदुग्धा इव धेनवः । ईशानमस्य जगतः स्वर्दृशमीशानमिन्द्र तस्थुषा वा ॥ इति यजति १२ इन्द्रा य वैरूपायानुब्रूह्यापप्राथेत्यन्वाह १३ इन्द्र ँ! वैराजँ यज ॥ बोधा सु म इति यजति १४ इन्द्रा य वैराजायानुब्रूह्येतामेवान्वाह १५ इन्द्र ँ! वैरूपँ यजापप्राथेति यजति १६ इन्द्रा य रैवतायानुब्रूहि ॥ रेवतीर्न इत्यन्वाह १७ इन्द्र ँ! शाक्वरँ यज ॥ प्रो ष्वस्मा इति यजति १८ इन्द्रा य शाक्वरायानुब्रूह्येतामेवान्वाह १९ इन्द्र ँ! रैवतँ यज । पूर्वया यजति २० यथेज्यमुपलक्ष्यते स्विष्टकृति सूक्तवाके च २१ प्रतिपरिकृष्याभिपरि-कर्षन्स्विष्टकृते समवद्यतीडायै च २२ यथाकामं तन्त्रम् २३ ३


374

Eei·Ky; s*];my;' pCySveTyÉ.mOxit 5 " sur; jinteit pxubN/;yopvsit 6 Ésõm; veidk;l;t( 7 veidk;le p[itp[Sq;t; d²=,to veidåp' %r' kro-TyuÿrtoŒ?vyuR" pyog[he>yo îsIy;\ sm( 8 a¦I p[,yt" 9 d²=,to d²=,;¦e" p[itp[Sq;t; %r;dupymnI" ÕTv;vo+y pUv;R/eR %rSy s;dyit 10 p;xuk;in p;];É, p[yunÉÿ_ ) d²=,âSmn(%re p[itp[Sq;t; ]INm;-áÿÜk;nupy;m;Nv;l' { o,' xt;tO<,;' ]IÉ, v;yVy;NyuÿrâSm¥?vyuR" xãppiv]e ]IÉ, v;yVy;in 11 a;Jy' py’;>yud;hrit 12 ve´;m;Jy\ s;dyit %re py" 13 sur;klx' p[itp[Sq;toTkrdex a;¦I/[Sy mU/Rin s;dÉyTv;pre, ivh;r' d²=,;it£My SvâSmn(%re s;dyit 14 Ésõm;Jyg[he>y" 15 ctugORhIt;Ny;Jy;in pOWd;Jyv²Nt gOð;it 16 Ésõm;Jy;n;\ s;dn;t( 17 { o,e v;l\ ivtTy p[itp[Sq;t; pun;tu te pár§utÉmit sur;mitp;vyit 18 kÚivd© yvmNt ”it gOðIto Œ?vyuR" pyog[h;n?yÉ/ xãppiv]e /;rym;, a;ɐn\ s;rSvtÉmN{ ;y su];M,e 19 yq;devtmupy;ms;dn' c 20 ¬py;mgOhItoŒSyÉz{ ;' Tv;Éz{ e,eit p[itp[Sq;topy;meWu sur;g[h;n( 21 kÚvlsÿ_ÚÉ.r;ɐn\ ÅITv; s;dyit kkœN/usÿ_ÚÉ." s;rSvt' bdrsÿ_ÚÉ.røN{ ' yUp;v$p[.Oit Ésõmop;kr,;t( 22 a;ɐnmjmup;kroit s;rSvtI' meWImwN{ mOW.m( 23 Ésõm; m;jRn;t( 24 ¬py;m;Nv;yVyeãvvnIy;Ntr;¦I g[h;n;d;y;vitÏNte d²=,w" sur;g[h;NsVyw" pyog[h;NpUvoR Œ?vyuRrpr" p[itp[Sq;t;pro yjm;n" 25 aɐ>y;\ srSvTy; ”N{ ;y su];M,e som;n;\ sur;M,;mnub[UhITynuv;cyit 26 a;Å;Vy; ɐ>y;\ srSvTy; ”N{ ;y su];M,e som;Nsur;M," p[¾Sqt;Np[eãyeit p[crit 27 vW$(Õt;nuvW$(Õte óTv; ?y;n;in ?y;yit És\ hyoárm\ yx a;gzâTvTy?vyuRVy;R`[yoárit p[itp[Sq;t; vOkyom;RÉmit yjm;n" 28 mu:yyo" s'p;t;nvnIy;g[e,;¦I py;RúTy d²=,to yjm;no .=yit yd] ²x·Émit pyog[h;¥;n; ih v;Émit sur;g[h;nv`[e, sur;p" 29 ù §utI ”itp[.OitÉ." p[;kª ¾Sv·Õt’t§ a;ótIjuRhoit 30 p[itp[Sq;t;?yÉ/ d²=,mɦ\ xt;tO<,;mvSq;Py sur;xeWm;nIy Tv\ som p[Écikt ”itp[.OitÉ.Ã;RdxÉ." =rNtImnumN]yte itsOÉ.âStsOÉ.rek“ko d²=,to b[÷; p’;´jm;n ¬ÿrtoŒ?vyuR" purSt;Tp[itp[Sq;t; 31 Ek;dx-kp;l;Npxupuro@;x;É¥vRptIN{ ;y su];M,e siv]e v¨,;y 32 Ate ¾Sv·Õt" pxuÉ." p[cyR pxupuro@;xw" p[crTywN{ e, p[qm' ) pxUn;' pxupuro@;x;n;' c ¾Sv·Õte smv´tI@;yw c 33 yq;k;m' tN]m( 34 m;jRÉyTv; v@b; d²=,; 35 Ésõ" pxubN/" 36 pxohoR]m;»;tm( 37 sur;pyo²l¢;NyPsu p[hrit 38 yuv\ sur;mÉmit g[h;,;mnuv;Ky; 39 hot; y=dɐn;ivit p[wW" 40 pu]Émv iptr;ivit y;Jy; 41 som;n;\ sur;M,;m¦e vIhITynuvW$(kroit 42 ”N{ " su];m; tSy vy' tTsivtur-ÉcÿIm' me v¨, tæv; y;mIit pxupuro@;x;n;m( 43 4

aiSTikyA sautrAmaNyA yajeta somAtipavito rAjasUyenAbhiSiSicAno bhUtikAmo jyogAmayAvI vA 1 sIsena klIbAtparifrite surAdra vyaM krINAti nagnahuvrIhi-yavagodhUmafaSpANi 2 surAsomavikrayinnetena te sIsena surAsomAnkrI-NAnItyuktvA krINAti 3 svAdvIM tvA svAduneti saMdadhAti 4 somo'syafvibhyAM pacyasvetyabhimqfati 5 fvaH surA janiteti pafubandhAyopavasati 6 siddhamA vedikAlAt 7 vedikAle pratiprasthAtA dakSiNato vedirUpaM kharaM karo-tyuttarato'dhvaryuH payograhebhyo hrasIyAMM sam 8 agnI praNayataH 9 dakSiNato dakSiNAgneH pratiprasthAtA kharAdupayamanIH kqtvAvokSya pUrvArdhe kharasya sAdayati 10 pAfukAni pAtrANi prayunakti , dakSiNasminkhare pratiprasthAtA trInmA-rttikAnupayAmAnvAlaM dra ?oNaM fatAtqNNAM trINi vAyavyAnyuttarasminnadhvaryuH faSpapavitre trINi vAyavyAni 11 AjyaM payafcAbhyudAharati 12 vedyAmAjyaMM sAdayati khare payaH 13 surAkalafaM pratiprasthAtotkaradefa AgnIdhrasya mUrdhani sAdayitvApareNa vihAraM dakSiNAtikramya svasminkhare sAdayati 14 siddhamAjyagrahebhyaH 15 caturgqhItAnyAjyAni pqSadAjyavanti gqhNAti 16 siddhamAjyAnAMM sAdanAt 17 dra ?oNe vAlaMM vitatya pratiprasthAtA punAtu te parisrutamiti surAmatipAvayati 18 kuvidazga yavamanta iti gqhNIto 'dhvaryuH payograhAnadhyadhi faSpapavitre dhArayamANa AfvinaMM sArasvatamindra ?Aya sutrAmNe 19 yathAdevatamupayAmasAdanaM ca 20 upayAmagqhIto'syachidra ?AM tvAchidre Neti pratiprasthAtopayAmeSu surAgrahAn 21 kuvalasaktubhirAfvinaMM frItvA sAdayati karkandhusaktubhiH sArasvataM badarasaktubhiraindraM yUpAvaTaprabhqti siddhamopAkaraNAt 22 AfvinamajamupAkaroti sArasvatIM meSImaindra mqSabham 23 siddhamA mArjanAt 24 upayAmAnvAyavyeSvavanIyAntarAgnI grahAnAdAyAvatiSThante dakSiNaiH surAgrahAnsavyaiH payograhAnpUrvo 'dhvaryuraparaH pratiprasthAtAparo yajamAnaH 25 afvibhyAMM sarasvatyA indra ?Aya sutrAmNe somAnAMM surAmNAmanubrUhItyanuvAcayati 26 AfrAvyA fvibhyAMM sarasvatyA indra ?Aya sutrAmNe somAnsurAmNaH prasthitAnpreSyeti pracarati 27 vaSaTkqtAnuvaSaTkqte hutvA dhyAnAni dhyAyati siMM hayorimaMM yafa AgachatvityadhvaryurvyAghrayoriti pratiprasthAtA vqkayormAmiti yajamAnaH 28 mukhyayoH saMpAtAnavanIyAgreNAgnI paryAhqtya dakSiNato yajamAno bhakSayati yadatra fiSTamiti payograhAnnAnA hi vAmiti surAgrahAnavaghreNa surApaH 29 dve srutI itiprabhqtibhiH prAk sviSTakqtafcatasra AhutIrjuhoti 30 pratiprasthAtAdhyadhi dakSiNamagniMM fatAtqNNAmavasthApya surAfeSamAnIya tvaMM soma pracikita itiprabhqtibhirdvAdafabhiH kSarantImanumantrayate tisqbhistisqbhirekaiko dakSiNato brahmA pafcAdyajamAna uttarato'dhvaryuH purastAtpratiprasthAtA 31 ekAdafa-kapAlAnpafupuroDAfAnnirvapatIndra ?Aya sutrAmNe savitre varuNAya 32 qte sviSTakqtaH pafubhiH pracarya pafupuroDAfaiH pracaratyaindre Na prathamaM , pafUnAM pafupuroDAfAnAM ca sviSTakqte samavadyatIDAyai ca 33 yathAkAmaM tantram 34 mArjayitvA vaDabA dakSiNA 35 siddhaH pafubandhaH 36 paforhotramAmnAtam 37 surApayoliptAnyapsu praharati 38 yuvaMM surAmamiti grahANAmanuvAkyA 39 hotA yakSadafvinAviti praiSaH 40 putramiva pitarAviti yAjyA 41 somAnAMM surAmNAmagne vIhItyanuvaSaTkaroti 42 indra ?H sutrAmA tasya vayaM tatsavitura-cittImaM me varuNa tattvA yAmIti pafupuroDAfAnAm 43 4

aiSTikyA sautrAmaNyA yajeta somAtipavito rAjasUyenAbhiSiSicAno bhUtikAmo jyogAmayAvI vA 1 sIsena klIbAtparifrite surAdra vyaM krINAti nagnahuvrIhi-yavagodhUmafaSpANi 2 surAsomavikrayinnetena te sIsena surAsomAnkrI-NAnItyuktvA krINAti 3 svAdvIM tvA svAduneti saMdadhAti 4 somo'syafvibhyAM pacyasvetyabhimqfati 5 fvaH surA janiteti pafubandhAyopavasati 6 siddhamA vedikAlAt 7 vedikAle pratiprasthAtA dakSiNato vedirUpaM kharaM karo-tyuttarato'dhvaryuH payograhebhyo hrasIyAMM sam 8 agnI praNayataH 9 dakSiNato dakSiNAgneH pratiprasthAtA kharAdupayamanIH kqtvAvokSya pUrvArdhe kharasya sAdayati 10 pAfukAni pAtrANi prayunakti , dakSiNasminkhare pratiprasthAtA trInmA-rttikAnupayAmAnvAlaM dro NaM fatAtqNNAM trINi vAyavyAnyuttarasminnadhvaryuH faSpapavitre trINi vAyavyAni 11 AjyaM payafcAbhyudAharati 12 vedyAmAjyaMM sAdayati khare payaH 13 surAkalafaM pratiprasthAtotkaradefa AgnIdhrasya mUrdhani sAdayitvApareNa vihAraM dakSiNAtikramya svasminkhare sAdayati 14 siddhamAjyagrahebhyaH 15 caturgqhItAnyAjyAni pqSadAjyavanti gqhNAti 16 siddhamAjyAnAMM sAdanAt 17 dro Ne vAlaMM vitatya pratiprasthAtA punAtu te parisrutamiti surAmatipAvayati 18 kuvidazga yavamanta iti gqhNIto 'dhvaryuH payograhAnadhyadhi faSpapavitre dhArayamANa AfvinaMM sArasvatamindrA ya sutrAmNe 19 yathAdevatamupayAmasAdanaM ca 20 upayAmagqhIto'syachidrA M! tvAchidre Neti pratiprasthAtopayAmeSu surAgrahAn 21 kuvalasaktubhirAfvinaMM frItvA sAdayati karkandhusaktubhiH sArasvataM badarasaktubhiraindraM yUpAvaTaprabhqti siddhamopAkaraNAt 22 AfvinamajamupAkaroti sArasvatIM meSImaindra mqSabham 23 siddhamA mArjanAt 24 upayAmAnvAyavyeSvavanIyAntarAgnI grahAnAdAyAvatiSThante dakSiNaiH surAgrahAnsavyaiH payograhAnpUrvo 'dhvaryuraparaH pratiprasthAtAparo yajamAnaH 25 afvibhyAMM sarasvatyA indrA ya sutrAmNe somAnAMM surAmNAmanubrUhItyanuvAcayati 26 AfrAvyA fvibhyAMM sarasvatyA indrA ya sutrAmNe somAnsurAmNaH prasthitAnpreSyeti pracarati 27 vaSaTkqtAnuvaSaTkqte hutvA dhyAnAni dhyAyati siMM hayorimaMM yafa AgachatvityadhvaryurvyAghrayoriti pratiprasthAtA vqkayormAmiti yajamAnaH 28 mukhyayoH saMpAtAnavanIyAgreNAgnI paryAhqtya dakSiNato yajamAno bhakSayati yadatra fiSTamiti payograhAnnAnA hi vAmiti surAgrahAnavaghreNa surApaH 29 dve srutI itiprabhqtibhiH prAk sviSTakqtafcatasra AhutIrjuhoti 30 pratiprasthAtAdhyadhi dakSiNamagniMM fatAtqNNAmavasthApya surAfeSamAnIya tvaMM soma pracikita itiprabhqtibhirdvAdafabhiH kSarantImanumantrayate tisqbhistisqbhirekaiko dakSiNato brahmA pafcAdyajamAna uttarato'dhvaryuH purastAtpratiprasthAtA 31 ekAdafa-kapAlAnpafupuroDAfAnnirvapatIndrA ya sutrAmNe savitre varuNAya 32 qte sviSTakqtaH pafubhiH pracarya pafupuroDAfaiH pracaratyaindre Na prathamaM , pafUnAM pafupuroDAfAnAM ca sviSTakqte samavadyatIDAyai ca 33 yathAkAmaM tantram 34 mArjayitvA vaDabA dakSiNA 35 siddhaH pafubandhaH 36 paforhotramAmnAtam 37 surApayoliptAnyapsu praharati 38 yuvaMM surAmamiti grahANAmanuvAkyA 39 hotA yakSadafvinAviti praiSaH 40 putramiva pitarAviti yAjyA 41 somAnAMM surAmNAmagne vIhItyanuvaSaTkaroti 42 indra H! sutrAmA tasya vayaM tatsavitura-cittImaM me varuNa tattvA yAmIti pafupuroDAfAnAm 43 4

ऐष्टिक्या सौत्रामण्या यजेत सोमातिपवितो राजसूयेनाभिषिषिचानो भूतिकामो ज्योगामयावी वा १ सीसेन क्लीबात्परिश्रिते सुराद्र व्यं क्रीणाति नग्नहुव्रीहि-यवगोधूमशष्पाणि २ सुरासोमविक्रयिन्नेतेन ते सीसेन सुरासोमान्क्री-णानीत्युक्त्वा क्रीणाति ३ स्वाद्वीं त्वा स्वादुनेति संदधाति ४ सोमोऽस्यश्विभ्यां पच्यस्वेत्यभिमृशति ५ श्वः सुरा जनितेति पशुबन्धायोपवसति ६ सिद्धमा वेदिकालात् ७ वेदिकाले प्रतिप्रस्थाता दक्षिणतो वेदिरूपं खरं करो-त्युत्तरतोऽध्वर्युः पयोग्रहेभ्यो ह्रसीयाँ सम् ८ अग्नी प्रणयतः ९ दक्षिणतो दक्षिणाग्नेः प्रतिप्रस्थाता खरादुपयमनीः कृत्वावोक्ष्य पूर्वार्धे खरस्य सादयति १० पाशुकानि पात्राणि प्रयुनक्ति । दक्षिणस्मिन्खरे प्रतिप्रस्थाता त्रीन्मा-र्त्तिकानुपयामान्वालं द्र ?ोणं शतातृण्णां त्रीणि वायव्यान्युत्तरस्मिन्नध्वर्युः शष्पपवित्रे त्रीणि वायव्यानि ११ आज्यं पयश्चाभ्युदाहरति १२ वेद्यामाज्यँ सादयति खरे पयः १३ सुराकलशं प्रतिप्रस्थातोत्करदेश आग्नीध्रस्य मूर्धनि सादयित्वापरेण विहारं दक्षिणातिक्रम्य स्वस्मिन्खरे सादयति १४ सिद्धमाज्यग्रहेभ्यः १५ चतुर्गृहीतान्याज्यानि पृषदाज्यवन्ति गृह्णाति १६ सिद्धमाज्यानाँ सादनात् १७ द्र ?ोणे वालँ वितत्य प्रतिप्रस्थाता पुनातु ते परिस्रुतमिति सुरामतिपावयति १८ कुविदङ्ग यवमन्त इति गृह्णीतो ऽध्वर्युः पयोग्रहानध्यधि शष्पपवित्रे धारयमाण आश्विनँ सारस्वतमिन्द्र ?ाय सुत्राम्णे १९ यथादेवतमुपयामसादनं च २० उपयामगृहीतोऽस्यछिद्र ?ां त्वाछिद्रे णेति प्रतिप्रस्थातोपयामेषु सुराग्रहान् २१ कुवलसक्तुभिराश्विनँ श्रीत्वा सादयति कर्कन्धुसक्तुभिः सारस्वतं बदरसक्तुभिरैन्द्रं यूपावटप्रभृति सिद्धमोपाकरणात् २२ आश्विनमजमुपाकरोति सारस्वतीं मेषीमैन्द्र मृषभम् २३ सिद्धमा मार्जनात् २४ उपयामान्वायव्येष्ववनीयान्तराग्नी ग्रहानादायावतिष्ठन्ते दक्षिणैः सुराग्रहान्सव्यैः पयोग्रहान्पूर्वो ऽध्वर्युरपरः प्रतिप्रस्थातापरो यजमानः २५ अश्विभ्याँ सरस्वत्या इन्द्र ?ाय सुत्राम्णे सोमानाँ सुराम्णामनुब्रूहीत्यनुवाचयति २६ आश्राव्या श्विभ्याँ सरस्वत्या इन्द्र ?ाय सुत्राम्णे सोमान्सुराम्णः प्रस्थितान्प्रेष्येति प्रचरति २७ वषट्कृतानुवषट्कृते हुत्वा ध्यानानि ध्यायति सिँ हयोरिमँ यश आगछत्वित्यध्वर्युर्व्याघ्रयोरिति प्रतिप्रस्थाता वृकयोर्मामिति यजमानः २८ मुख्ययोः संपातानवनीयाग्रेणाग्नी पर्याहृत्य दक्षिणतो यजमानो भक्षयति यदत्र शिष्टमिति पयोग्रहान्नाना हि वामिति सुराग्रहानवघ्रेण सुरापः २९ द्वे स्रुती इतिप्रभृतिभिः प्राक् स्विष्टकृतश्चतस्र आहुतीर्जुहोति ३० प्रतिप्रस्थाताध्यधि दक्षिणमग्निँ शतातृण्णामवस्थाप्य सुराशेषमानीय त्वँ सोम प्रचिकित इतिप्रभृतिभिर्द्वादशभिः क्षरन्तीमनुमन्त्रयते तिसृभिस्तिसृभिरेकैको दक्षिणतो ब्रह्मा पश्चाद्यजमान उत्तरतोऽध्वर्युः पुरस्तात्प्रतिप्रस्थाता ३१ एकादश-कपालान्पशुपुरोडाशान्निर्वपतीन्द्र ?ाय सुत्राम्णे सवित्रे वरुणाय ३२ ऋते स्विष्टकृतः पशुभिः प्रचर्य पशुपुरोडाशैः प्रचरत्यैन्द्रे ण प्रथमं । पशूनां पशुपुरोडाशानां च स्विष्टकृते समवद्यतीडायै च ३३ यथाकामं तन्त्रम् ३४ मार्जयित्वा वडबा दक्षिणा ३५ सिद्धः पशुबन्धः ३६ पशोर्होत्रमाम्नातम् ३७ सुरापयोलिप्तान्यप्सु प्रहरति ३८ युवँ सुराममिति ग्रहाणामनुवाक्या ३९ होता यक्षदश्विनाविति प्रैषः ४० पुत्रमिव पितराविति याज्या ४१ सोमानाँ सुराम्णामग्ने वीहीत्यनुवषट्करोति ४२ इन्द्र ?ः सुत्रामा तस्य वयं तत्सवितुर-चित्तीमं मे वरुण तत्त्वा यामीति पशुपुरोडाशानाम् ४३ ४

ऐष्टिक्या सौत्रामण्या यजेत सोमातिपवितो राजसूयेनाभिषिषिचानो भूतिकामो ज्योगामयावी वा १ सीसेन क्लीबात्परिश्रिते सुराद्र व्यं क्रीणाति नग्नहुव्रीहि-यवगोधूमशष्पाणि २ सुरासोमविक्रयिन्नेतेन ते सीसेन सुरासोमान्क्री-णानीत्युक्त्वा क्रीणाति ३ स्वाद्वीं त्वा स्वादुनेति संदधाति ४ सोमोऽस्यश्विभ्यां पच्यस्वेत्यभिमृशति ५ श्वः सुरा जनितेति पशुबन्धायोपवसति ६ सिद्धमा वेदिकालात् ७ वेदिकाले प्रतिप्रस्थाता दक्षिणतो वेदिरूपं खरं करो-त्युत्तरतोऽध्वर्युः पयोग्रहेभ्यो ह्रसीयाँ सम् ८ अग्नी प्रणयतः ९ दक्षिणतो दक्षिणाग्नेः प्रतिप्रस्थाता खरादुपयमनीः कृत्वावोक्ष्य पूर्वार्धे खरस्य सादयति १० पाशुकानि पात्राणि प्रयुनक्ति । दक्षिणस्मिन्खरे प्रतिप्रस्थाता त्रीन्मा-र्त्तिकानुपयामान्वालं द्रो णं शतातृण्णां त्रीणि वायव्यान्युत्तरस्मिन्नध्वर्युः शष्पपवित्रे त्रीणि वायव्यानि ११ आज्यं पयश्चाभ्युदाहरति १२ वेद्यामाज्यँ सादयति खरे पयः १३ सुराकलशं प्रतिप्रस्थातोत्करदेश आग्नीध्रस्य मूर्धनि सादयित्वापरेण विहारं दक्षिणातिक्रम्य स्वस्मिन्खरे सादयति १४ सिद्धमाज्यग्रहेभ्यः १५ चतुर्गृहीतान्याज्यानि पृषदाज्यवन्ति गृह्णाति १६ सिद्धमाज्यानाँ सादनात् १७ द्रो णे वालँ वितत्य प्रतिप्रस्थाता पुनातु ते परिस्रुतमिति सुरामतिपावयति १८ कुविदङ्ग यवमन्त इति गृह्णीतो ऽध्वर्युः पयोग्रहानध्यधि शष्पपवित्रे धारयमाण आश्विनँ सारस्वतमिन्द्रा य सुत्राम्णे १९ यथादेवतमुपयामसादनं च २० उपयामगृहीतोऽस्यछिद्रा ं! त्वाछिद्रे णेति प्रतिप्रस्थातोपयामेषु सुराग्रहान् २१ कुवलसक्तुभिराश्विनँ श्रीत्वा सादयति कर्कन्धुसक्तुभिः सारस्वतं बदरसक्तुभिरैन्द्रं यूपावटप्रभृति सिद्धमोपाकरणात् २२ आश्विनमजमुपाकरोति सारस्वतीं मेषीमैन्द्र मृषभम् २३ सिद्धमा मार्जनात् २४ उपयामान्वायव्येष्ववनीयान्तराग्नी ग्रहानादायावतिष्ठन्ते दक्षिणैः सुराग्रहान्सव्यैः पयोग्रहान्पूर्वो ऽध्वर्युरपरः प्रतिप्रस्थातापरो यजमानः २५ अश्विभ्याँ सरस्वत्या इन्द्रा य सुत्राम्णे सोमानाँ सुराम्णामनुब्रूहीत्यनुवाचयति २६ आश्राव्या श्विभ्याँ सरस्वत्या इन्द्रा य सुत्राम्णे सोमान्सुराम्णः प्रस्थितान्प्रेष्येति प्रचरति २७ वषट्कृतानुवषट्कृते हुत्वा ध्यानानि ध्यायति सिँ हयोरिमँ यश आगछत्वित्यध्वर्युर्व्याघ्रयोरिति प्रतिप्रस्थाता वृकयोर्मामिति यजमानः २८ मुख्ययोः संपातानवनीयाग्रेणाग्नी पर्याहृत्य दक्षिणतो यजमानो भक्षयति यदत्र शिष्टमिति पयोग्रहान्नाना हि वामिति सुराग्रहानवघ्रेण सुरापः २९ द्वे स्रुती इतिप्रभृतिभिः प्राक् स्विष्टकृतश्चतस्र आहुतीर्जुहोति ३० प्रतिप्रस्थाताध्यधि दक्षिणमग्निँ शतातृण्णामवस्थाप्य सुराशेषमानीय त्वँ सोम प्रचिकित इतिप्रभृतिभिर्द्वादशभिः क्षरन्तीमनुमन्त्रयते तिसृभिस्तिसृभिरेकैको दक्षिणतो ब्रह्मा पश्चाद्यजमान उत्तरतोऽध्वर्युः पुरस्तात्प्रतिप्रस्थाता ३१ एकादश-कपालान्पशुपुरोडाशान्निर्वपतीन्द्रा य सुत्राम्णे सवित्रे वरुणाय ३२ ऋते स्विष्टकृतः पशुभिः प्रचर्य पशुपुरोडाशैः प्रचरत्यैन्द्रे ण प्रथमं । पशूनां पशुपुरोडाशानां च स्विष्टकृते समवद्यतीडायै च ३३ यथाकामं तन्त्रम् ३४ मार्जयित्वा वडबा दक्षिणा ३५ सिद्धः पशुबन्धः ३६ पशोर्होत्रमाम्नातम् ३७ सुरापयोलिप्तान्यप्सु प्रहरति ३८ युवँ सुराममिति ग्रहाणामनुवाक्या ३९ होता यक्षदश्विनाविति प्रैषः ४० पुत्रमिव पितराविति याज्या ४१ सोमानाँ सुराम्णामग्ने वीहीत्यनुवषट्करोति ४२ इन्द्र ः! सुत्रामा तस्य वयं तत्सवितुर-चित्तीमं मे वरुण तत्त्वा यामीति पशुपुरोडाशानाम् ४३ ४


377

Ã;dxr;]' tpStPTv; ]w/;tVyy; yjet i]r;]opePSy;gUTyRÉ.crNv; 1 Ã;dx kp;l;in p[yunÉÿ_ 2 Ésõm; invRp,;t( 3 EeN{ ;vwã,v;Nv[IhIÉ¥¨Py yv;É¥vRpit tto v[IhIn( 4 Ésõm;É/Åy,;t( 5 v[IihmymÉ/ÉÅ-Ty;pyRɦÕt\ ÅpÉyTv; tâSmNvWIRy;\ s\ yvmymÉ/ÉÅTy;pyRɦÕt\ ÅpÉyTv; tâSmNviWRÏ\ v[IihmymÉ/ÉÅTy pyRɦ' kroit 6 ÉsõmoÃ;sn;t( 7 aÉ.`;yoRÿr;vupár·;õ;ry¥/rmÉ.`;yoRÃ;Sy;-l'kroit 8 a;/;yoÿr* sveRW;mit`;tmv´it hivr;óit¾Sv·Õid@¼>y ) EkSy .=;n( 9 d²=,;k;le sh§' d²=,;k;le it§o /envS]IÉ, ihr

dvAdafarAtraM tapastaptvA traidhAtavyayA yajeta trirAtropepsyAgUrtyabhicaranvA 1 dvAdafa kapAlAni prayunakti 2 siddhamA nirvapaNAt 3 aindra ?AvaiSNavAnvrIhInnirupya yavAnnirvapati tato vrIhIn 4 siddhamAdhifrayaNAt 5 vrIhimayamadhifri-tyAparyagnikqtaMM frapayitvA tasminvarSIyAMM saMM yavamayamadhifrityAparyagnikqtaMM frapayitvA tasminvarSiSThaMM vrIhimayamadhifritya paryagniM karoti 6 siddhamodvAsanAt 7 abhighAryottarAvupariSTAddhArayannadharamabhighAryodvAsyA-laMkaroti 8 AdhAyottarau sarveSAmatighAtamavadyati havirAhutisviSTakqdiDebhya , ekasya bhakSAn 9 dakSiNAkAle sahasraM dakSiNAkAle tisro dhenavastrINi hiraNyAni trINi tArpyANyanyatsahasrAdAgUrtino'bhicarato vA dakSiNA 10 agne vAjasya gomata iti paxca dhAyyA jagatI SaSThI 11 agne trI te vAjinA trI Sadhastheti triSTubhA paridadhAti 12 triragnirbalabhittrirahna ityAjyabhAgau 13 saMM vAM karmaNeti dve haviSaH 14 trINyAyUMM SyagnirasmIti saMM yAjye 15 vArtra-ghno'bhicarataH 16 indra ?AviSNU dqMM hitAH fambarasyeti dve haviSaH 17 putraH somena yajeta 18 pArjanyaM caruM nirvapedvqSTikAmaH 19 parjanyAya pragAyateti dve haviSaH 20 AgneyamaSTAkapAlamiti trihaviradhifrayaNAtprabhqti saMM sqjyAhutIfca vidmA te agna iti dve haviSofcatasro yastastambheti SaSThyau 21 5

dvAdafarAtraM tapastaptvA traidhAtavyayA yajeta trirAtropepsyAgUrtyabhicaranvA 1 dvAdafa kapAlAni prayunakti 2 siddhamA nirvapaNAt 3 aindrA vaiSNavAnvrIhInnirupya yavAnnirvapati tato vrIhIn 4 siddhamAdhifrayaNAt 5 vrIhimayamadhifri-tyAparyagnikqtaMM frapayitvA tasminvarSIyAMM saMM yavamayamadhifrityAparyagnikqtaMM frapayitvA tasminvarSiSThaMM vrIhimayamadhifritya paryagniM karoti 6 siddhamodvAsanAt 7 abhighAryottarAvupariSTAddhArayannadharamabhighAryodvAsyA-laMkaroti 8 AdhAyottarau sarveSAmatighAtamavadyati havirAhutisviSTakqdiDebhya , ekasya bhakSAn 9 dakSiNAkAle sahasraM dakSiNAkAle tisro dhenavastrINi hiraNyAni trINi tArpyANyanyatsahasrAdAgUrtino'bhicarato vA dakSiNA 10 agne vAjasya gomata iti paxca dhAyyA jagatI SaSThI 11 agne trI te vAjinA trI Sadhastheti triSTubhA paridadhAti 12 triragnirbalabhittrirahna ityAjyabhAgau 13 saMM vAM karmaNeti dve haviSaH 14 trINyAyUMM SyagnirasmIti saMM yAjye 15 vArtra-ghno'bhicarataH 16 indrA viSNU dqMM hitAH fambarasyeti dve haviSaH 17 putraH somena yajeta 18 pArjanyaM caruM nirvapedvqSTikAmaH 19 parjanyAya pragAyateti dve haviSaH 20 AgneyamaSTAkapAlamiti trihaviradhifrayaNAtprabhqti saMM sqjyAhutIfca vidmA te agna iti dve haviSofcatasro yastastambheti SaSThyau 21 5

द्वादशरात्रं तपस्तप्त्वा त्रैधातव्यया यजेत त्रिरात्रोपेप्स्यागूर्त्यभिचरन्वा १ द्वादश कपालानि प्रयुनक्ति २ सिद्धमा निर्वपणात् ३ ऐन्द्र ?ावैष्णवान्व्रीहीन्निरुप्य यवान्निर्वपति ततो व्रीहीन् ४ सिद्धमाधिश्रयणात् ५ व्रीहिमयमधिश्रि-त्यापर्यग्निकृतँ श्रपयित्वा तस्मिन्वर्षीयाँ सँ यवमयमधिश्रित्यापर्यग्निकृतँ श्रपयित्वा तस्मिन्वर्षिष्ठँ व्रीहिमयमधिश्रित्य पर्यग्निं करोति ६ सिद्धमोद्वासनात् ७ अभिघार्योत्तरावुपरिष्टाद्धारयन्नधरमभिघार्योद्वास्या-लंकरोति ८ आधायोत्तरौ सर्वेषामतिघातमवद्यति हविराहुतिस्विष्टकृदिडेभ्य । एकस्य भक्षान् ९ दक्षिणाकाले सहस्रं दक्षिणाकाले तिस्रो धेनवस्त्रीणि हिरण्यानि त्रीणि तार्प्याण्यन्यत्सहस्रादागूर्तिनोऽभिचरतो वा दक्षिणा १० अग्ने वाजस्य गोमत इति पञ्च धाय्या जगती षष्ठी ११ अग्ने त्री ते वाजिना त्री षधस्थेति त्रिष्टुभा परिदधाति १२ त्रिरग्निर्बलभित्त्रिरह्न इत्याज्यभागौ १३ सँ वां कर्मणेति द्वे हविषः १४ त्रीण्यायूँ ष्यग्निरस्मीति सँ याज्ये १५ वार्त्र-घ्नोऽभिचरतः १६ इन्द्र ?ाविष्णू दृँ हिताः शम्बरस्येति द्वे हविषः १७ पुत्रः सोमेन यजेत १८ पार्जन्यं चरुं निर्वपेद्वृष्टिकामः १९ पर्जन्याय प्रगायतेति द्वे हविषः २० आग्नेयमष्टाकपालमिति त्रिहविरधिश्रयणात्प्रभृति सँ सृज्याहुतीश्च विद्मा ते अग्न इति द्वे हविषोश्चतस्रो यस्तस्तम्भेति षष्ठ्यौ २१ ५

द्वादशरात्रं तपस्तप्त्वा त्रैधातव्यया यजेत त्रिरात्रोपेप्स्यागूर्त्यभिचरन्वा १ द्वादश कपालानि प्रयुनक्ति २ सिद्धमा निर्वपणात् ३ ऐन्द्रा वैष्णवान्व्रीहीन्निरुप्य यवान्निर्वपति ततो व्रीहीन् ४ सिद्धमाधिश्रयणात् ५ व्रीहिमयमधिश्रि-त्यापर्यग्निकृतँ श्रपयित्वा तस्मिन्वर्षीयाँ सँ यवमयमधिश्रित्यापर्यग्निकृतँ श्रपयित्वा तस्मिन्वर्षिष्ठँ व्रीहिमयमधिश्रित्य पर्यग्निं करोति ६ सिद्धमोद्वासनात् ७ अभिघार्योत्तरावुपरिष्टाद्धारयन्नधरमभिघार्योद्वास्या-लंकरोति ८ आधायोत्तरौ सर्वेषामतिघातमवद्यति हविराहुतिस्विष्टकृदिडेभ्य । एकस्य भक्षान् ९ दक्षिणाकाले सहस्रं दक्षिणाकाले तिस्रो धेनवस्त्रीणि हिरण्यानि त्रीणि तार्प्याण्यन्यत्सहस्रादागूर्तिनोऽभिचरतो वा दक्षिणा १० अग्ने वाजस्य गोमत इति पञ्च धाय्या जगती षष्ठी ११ अग्ने त्री ते वाजिना त्री षधस्थेति त्रिष्टुभा परिदधाति १२ त्रिरग्निर्बलभित्त्रिरह्न इत्याज्यभागौ १३ सँ वां कर्मणेति द्वे हविषः १४ त्रीण्यायूँ ष्यग्निरस्मीति सँ याज्ये १५ वार्त्र-घ्नोऽभिचरतः १६ इन्द्रा विष्णू दृँ हिताः शम्बरस्येति द्वे हविषः १७ पुत्रः सोमेन यजेत १८ पार्जन्यं चरुं निर्वपेद्वृष्टिकामः १९ पर्जन्याय प्रगायतेति द्वे हविषः २० आग्नेयमष्टाकपालमिति त्रिहविरधिश्रयणात्प्रभृति सँ सृज्याहुतीश्च विद्मा ते अग्न इति द्वे हविषोश्चतस्रो यस्तस्तम्भेति षष्ठ्यौ २१ ५


383

r;jsUy;Tk;My;n;' inh;Rr" 1 Éb>yd;idTye>yo .uvÃÎo `Ote c¨" 2 av;Ro a´eit ù hivW" 3 a;g[;y, ) vwr;j" kLp" 4 a¦ ”N{ ’ d;xuWo y;>y;\ SvrjnÉ¥Ty;¦IN{ Sy 5 ive dev; At;vO/o ive dev;so a²§/ ”it vwdevSy 6 ´;v; n" pOÉqvI p[ pUvRje ”it ´;v;pOÉqvIySy 7 som y;Ste myo.uvo y; te /;m;init s*MySy 8 xun;sIyeR cTv;r" 9 k;m" pxuk;m;¥k;myovRWRSyodk;qeR 10 Ã;ivN&turIye 11 deivk;su cTv;r" 12 aNv´ no anumitrâNvdnumt ”it dx hivW;m( 13 a;ɐn' iÃkp;l\ SvâStk;m" pUv;Rð¼ invRpet( 14 p[;yɒáÿ" kLp" 15 p[;tyRj?vmɐneit ù hivW" 16 i]W\ yuÿ_ƒn yDk;mo yjetoÿre, pxuk;m" 17 ”N{ ; nu pUW,; yÉ¥É,RjeTywN{ ;p*ã,Sy 18 vw;nrv;¨,en yo Jyog;my;vI yjet 19 ySy r;·^\ ²xÉqrÉmv Sy;ÿmeten y;j-yeNmw];b;hRSpTyen 20 devsuv;\ hivÉ.Rári·" svRk;mo yjet 21 p[;kª ¾Sv·Õt a;JySy v;jp[sVy\ óTv;É.iWit 22 Tvm¦e bOhÃy ”it Wo@x hivW;m( 23 idx;mvei·É.r¥;´k;mo yjet 24 vwr;j" kLp" 25 sTydUthivÉ.R" SvâStk;mo yjet 26 p[;yɒáÿ" kLp" 27 y ”m; iv; j;t;nIit W—ivW;m( 28 7

rAjasUyAtkAmyAnAM nirhAraH 1 bibhyadAdityebhyo bhuvadvadbhyo ghqte caruH 2 arvAxco adyeti dve haviSaH 3 AgrAyaNa , vairAjaH kalpaH 4 agna indra fca dAfuSo yAbhyAMM svarajanannityAgnIndra sya 5 vifve devA qtAvqdho vifve devAso asridha iti vaifvadevasya 6 dyAvA naH pqthivI pra pUrvaje iti dyAvApqthivIyasya 7 soma yAste mayobhuvo yA te dhAmAniti saumyasya 8 funAsIrye catvAraH 9 kAmaH pafukAmAnnakAmayorvarSasyodakArthe 10 dvAvindruturIye 11 devikAsu catvAraH 12 anvadya no anumatiranvidanumata iti dafa haviSAm 13 AfvinaM dvikapAlaMM svastikAmaH pUrvAhNe nirvapet 14 prAyafcittiH kalpaH 15 prAtaryajadhvamafvineti dve haviSaH 16 triSaMM yuktena yajxakAmo yajetottareNa pafukAmaH 17 indra ?A nu pUSaNA yannirNijetyaindra ?ApauSNasya 18 vaifvAnaravAruNena yo jyogAmayAvI yajeta 19 yasya rASTraMM fithiramiva syAttametena yAja-yenmaitrAbArhaspatyena 20 devasuvAMM havirbhiriSTiH sarvakAmo yajeta 21 prAk sviSTakqta Ajyasya vAjaprasavyaMM hutvAbhiSixcati 22 tvamagne bqhadvaya iti SoDafa haviSAm 23 difAmaveSTibhirannAdyakAmo yajeta 24 vairAjaH kalpaH 25 satyadUtahavirbhiH svastikAmo yajeta 26 prAyafcittiH kalpaH 27 ya imA vifvA jAtAnIti SaDDhaviSAm 28 7

rAjasUyAtkAmyAnAM nirhAraH 1 bibhyadAdityebhyo bhuvadvadbhyo ghqte caruH 2 arvAxco adyeti dve haviSaH 3 AgrAyaNa , vairAjaH kalpaH 4 agna indra fca dAfuSo yAbhyAMM svarajanannityAgnIndra sya 5 vifve devA qtAvqdho vifve devAso asridha iti vaifvadevasya 6 dyAvA naH pqthivI pra pUrvaje iti dyAvApqthivIyasya 7 soma yAste mayobhuvo yA te dhAmAniti saumyasya 8 funAsIrye catvAraH 9 kAmaH pafukAmAnnakAmayorvarSasyodakArthe 10 dvAvindruturIye 11 devikAsu catvAraH 12 anvadya no anumatiranvidanumata iti dafa haviSAm 13 AfvinaM dvikapAlaMM svastikAmaH pUrvAhNe nirvapet 14 prAyafcittiH kalpaH 15 prAtaryajadhvamafvineti dve haviSaH 16 triSaMM yuktena yajxakAmo yajetottareNa pafukAmaH 17 indrA nu pUSaNA yannirNijetyaindrA pauSNasya 18 vaifvAnaravAruNena yo jyogAmayAvI yajeta 19 yasya rASTraMM fithiramiva syAttametena yAja-yenmaitrAbArhaspatyena 20 devasuvAMM havirbhiriSTiH sarvakAmo yajeta 21 prAk sviSTakqta Ajyasya vAjaprasavyaMM hutvAbhiSixcati 22 tvamagne bqhadvaya iti SoDafa haviSAm 23 difAmaveSTibhirannAdyakAmo yajeta 24 vairAjaH kalpaH 25 satyadUtahavirbhiH svastikAmo yajeta 26 prAyafcittiH kalpaH 27 ya imA vifvA jAtAnIti SaDDhaviSAm 28 7

राजसूयात्काम्यानां निर्हारः १ बिभ्यदादित्येभ्यो भुवद्वद्भ्यो घृते चरुः २ अर्वाञ्चो अद्येति द्वे हविषः ३ आग्रायण । वैराजः कल्पः ४ अग्न इन्द्र श्च दाशुषो याभ्याँ स्वरजनन्नित्याग्नीन्द्र स्य ५ विश्वे देवा ऋतावृधो विश्वे देवासो अस्रिध इति वैश्वदेवस्य ६ द्यावा नः पृथिवी प्र पूर्वजे इति द्यावापृथिवीयस्य ७ सोम यास्ते मयोभुवो या ते धामानिति सौम्यस्य ८ शुनासीर्ये चत्वारः ९ कामः पशुकामान्नकामयोर्वर्षस्योदकार्थे १० द्वाविन्द्रुतुरीये ११ देविकासु चत्वारः १२ अन्वद्य नो अनुमतिरन्विदनुमत इति दश हविषाम् १३ आश्विनं द्विकपालँ स्वस्तिकामः पूर्वाह्णे निर्वपेत् १४ प्रायश्चित्तिः कल्पः १५ प्रातर्यजध्वमश्विनेति द्वे हविषः १६ त्रिषँ युक्तेन यज्ञकामो यजेतोत्तरेण पशुकामः १७ इन्द्र ?ा नु पूषणा यन्निर्णिजेत्यैन्द्र ?ापौष्णस्य १८ वैश्वानरवारुणेन यो ज्योगामयावी यजेत १९ यस्य राष्ट्रँ शिथिरमिव स्यात्तमेतेन याज-येन्मैत्राबार्हस्पत्येन २० देवसुवाँ हविर्भिरिष्टिः सर्वकामो यजेत २१ प्राक् स्विष्टकृत आज्यस्य वाजप्रसव्यँ हुत्वाभिषिञ्चति २२ त्वमग्ने बृहद्वय इति षोडश हविषाम् २३ दिशामवेष्टिभिरन्नाद्यकामो यजेत २४ वैराजः कल्पः २५ सत्यदूतहविर्भिः स्वस्तिकामो यजेत २६ प्रायश्चित्तिः कल्पः २७ य इमा विश्वा जातानीति षड्ढविषाम् २८ ७

राजसूयात्काम्यानां निर्हारः १ बिभ्यदादित्येभ्यो भुवद्वद्भ्यो घृते चरुः २ अर्वाञ्चो अद्येति द्वे हविषः ३ आग्रायण । वैराजः कल्पः ४ अग्न इन्द्र श्च दाशुषो याभ्याँ स्वरजनन्नित्याग्नीन्द्र स्य ५ विश्वे देवा ऋतावृधो विश्वे देवासो अस्रिध इति वैश्वदेवस्य ६ द्यावा नः पृथिवी प्र पूर्वजे इति द्यावापृथिवीयस्य ७ सोम यास्ते मयोभुवो या ते धामानिति सौम्यस्य ८ शुनासीर्ये चत्वारः ९ कामः पशुकामान्नकामयोर्वर्षस्योदकार्थे १० द्वाविन्द्रुतुरीये ११ देविकासु चत्वारः १२ अन्वद्य नो अनुमतिरन्विदनुमत इति दश हविषाम् १३ आश्विनं द्विकपालँ स्वस्तिकामः पूर्वाह्णे निर्वपेत् १४ प्रायश्चित्तिः कल्पः १५ प्रातर्यजध्वमश्विनेति द्वे हविषः १६ त्रिषँ युक्तेन यज्ञकामो यजेतोत्तरेण पशुकामः १७ इन्द्रा नु पूषणा यन्निर्णिजेत्यैन्द्रा पौष्णस्य १८ वैश्वानरवारुणेन यो ज्योगामयावी यजेत १९ यस्य राष्ट्रँ शिथिरमिव स्यात्तमेतेन याज-येन्मैत्राबार्हस्पत्येन २० देवसुवाँ हविर्भिरिष्टिः सर्वकामो यजेत २१ प्राक् स्विष्टकृत आज्यस्य वाजप्रसव्यँ हुत्वाभिषिञ्चति २२ त्वमग्ने बृहद्वय इति षोडश हविषाम् २३ दिशामवेष्टिभिरन्नाद्यकामो यजेत २४ वैराजः कल्पः २५ सत्यदूतहविर्भिः स्वस्तिकामो यजेत २६ प्रायश्चित्तिः कल्पः २७ य इमा विश्वा जातानीति षड्ढविषाम् २८ ७


386

aq h*]m( 1 yq; s;Ém/eNyStq;ɦp[,ynIy; yUPy; aɦmNqnIy;Stq; mw];v¨,Sy pyRɦkr,\ StoKy; mnot;sUÿ_mnuv;Ky; 2 p[wW' ktORp[Ty-ymNv;h 3 mw];v¨,coidto hot; yjet( 4 p[,Iym;n;y p[eiWt" p[ devÉmTynUCy; ymu ãyeTyuTq;y; ymɦárit gzNnuÿr;\ veidÅoÉ,mpre, itÏ¥U,;RvNtÉmTy/RceR k;͹t( 5 inhte xeWmuKTv; Tv' dUt ”it párd/;it 6 ¬pivxet( 7 a;sIno yUp;y;Jym;n;y p[eiWtoŒï²Nt Tv;Émit tOtIySy;nuvcnSy;/RceR k;͹t( 8 ¬¾Cz^ym;,;y p[eiWto ydU?v| ¬HÅ-ySveit s'tTy smi],' dheit k;͹t( 9 párvIym;,;y p[eiWt" Õ/I n ”TynUCy yuv; suv;s; ”it pár/;y;vitϼt( 10 mQym;n;y p[eiWt" Ésõ\ yq; vwdeve 11 s¢dx s;Ém/eNy" 12 Ésõm;v;hn;t( 13 n pxupuro@;x;y ) p[;g;Jype>yo vnSpitm( 14 a;Jyp;id Ésõm( 15 tIqeRn mw];v¨,oŒg[e, hot;rmpre, kt;Rr' d²=,;\ veidÅoÉ,mpre, itÏ¥v£oŒivquro .Uy;s' flg[ihrÉs flg[ihrh' Tvy; s;=;ë?y;-sÉmit b;ó>y;' d<@Ö párgOç ten veidmv·>y d²=,eŒ\ se p[itÏ;Py p[×âStÏNs'p[wW' k;͹t( 16 sÉmÎ" p[eiWto hot; y=dɦ\ sÉm/eit dx p[wW;" 17 sÉmõo a´ mnuWo duro, ”it dxÉ.hoRt;p[IÉ.yRjet( 18 ¬.;vnv;nNt* Vyv;nNt* v; 19 v;mSygop;\ Sy;dmUrodeve>y" ÅyNt;' Õy" p[eiWto juWSv sp[qStmÉmit W$( 26 Sv;h;Õit>y p[eiWto hot; y=dɦ\ Sv;heit p[wW" 27 s´o j;t ”TyOc; hot; yjet( 28 v;]Rß;v;Jy.;g* sp[wW* 29 a¦e nyeit W@cR \ vp;y;" pxupuro@;xSy pxoâSt§" pUv;R" pUv;R" puronuv;Ky; ¬ÿroÿr; y;Jy; ”Tyuÿ_" W@cR/mR" 30 aqwN{ ;¦Sy xuÉc' nu Stom\ XnqÎ]mu.; v;ÉmN{ ;¦I p[ cWRÉ,>y; a; vO]h,; gIÉ.RivRp[ ”Tyuÿ_" W@cR/mR" 31 vp;yw p[eiWt" p[qm;mnUCy hot; y=idN{ ;¦I z;gSy vp;y; ”it p[wWo ) iÃtIy; y;Jy; 32 puro@;x;y p[eiW-tStOtIy;mnUCy hot; y=idN{ ;¦I puro@xSyeit p[wW’tuqIR y;Jy; 33 ”@;m¦ ”it Vyÿ_Sy;nuv;Ky;p[wWo Ð ŒÉ¦\ sudIitÉmit y;Jy; 34 Ésõ ”@ophv" 35 mnot;yw p[eiWtSTv\ ç¦e p[qmo mnoteit ]yodx 36 hivWe p[eiWt" pmImnUCy hot; y=idN{ ;¦I z;gSy hivW ”it p[wW" ) WÏI y;Jy; ) tSy; a/RceR vs;hom' k;͹t( 37 vnSptye p[eiWto deve>yo vnSpt ”Tynuv;Ky;p[wWo Ð vnSpte rxnyeit y;Jy; 38 ¾Sv·Õte p[eiWt" ipp[Iih dev;inTynuv;Ky;p[wWo Ð Œ¦e yd´eit y;Jy; 39 Ésõ ”@ophv" 40 anuy;je>y" p[eiWto dev' bihRárTyek;dxInuy;j;" 41 teW;m;´vs;nwhoRt; yjet( 42 ¬.;vuÿmmnu{ vey;t;m( 43 sUÿ_v;k;y p[eiWtoŒÉ¦m´eit mw];v¨," sUÿ_; b[UhIit ivrMy;itp[,Ite tUã,I' d<@m-vd/;it 44 ²x·\ hotu" 45 8

atha hautram 1 yathA sAmidhenyastathAgnipraNayanIyA yUpyA agnimanthanIyAstathA maitrAvaruNasya paryagnikaraNaMM stokyA manotAsUktamanuvAkyA 2 praiSaM kartqpratya-yamanvAha 3 maitrAvaruNacodito hotA yajet 4 praNIyamAnAya preSitaH pra devamityanUcyA yamu SyetyutthAyA yamagniriti gachannuttarAMM vedifroNimapareNa tiSThannUrNAvantamityardharce kAzkSet 5 nihate feSamuktvA tvaM dUta iti paridadhAti 6 upavifet 7 AsIno yUpAyAjyamAnAya preSito'xjanti tvAmiti tqtIyasyAnuvacanasyArdharce kAzkSet 8 ucchriyamANAya preSito yadUrdhvaM uxfra-yasveti saMtatya samatriNaM daheti kAzkSet 9 parivIyamANAya preSitaH kqdhI na ityanUcya yuvA suvAsA iti paridhAyAvatiSThet 10 mathyamAnAya preSitaH siddhaMM yathA vaifvadeve 11 saptadafa sAmidhenyaH 12 siddhamAvAhanAt 13 na pafupuroDAfAya , prAgAjyapebhyo vanaspatim 14 AjyapAdi siddham 15 tIrthena maitrAvaruNo'greNa hotAramapareNa kartAraM dakSiNAMM vedifroNimapareNa tiSThannavakro'vithuro bhUyAsaM phalagrahirasi phalagrahirahaM tvayA sAkSAdqdhyA-samiti bAhubhyAM daNDaM parigqhya tena vedimavaSTabhya dakSiNe'?MM se pratiSThApya prahvastiSThansaMpraiSaM kAzkSet 16 samidbhyaH preSito hotA yakSadagniMM samidheti dafa praiSAH 17 samiddho adya manuSo duroNa iti dafabhirhotAprIbhiryajet 18 ubhAvanavAnantau vyavAnantau vA 19 vAmasyagopAMM syAdamUrodevebhyaH frayantAM kqNvAnepracetasAtanvatAMM yafodhAM naro havyasUktInAmiti praiSeSu vyavaset 20 paryagnaye kriyamANAya preSito'gnirhotA na iti tisraH 21 upapreSyetyukte'jai-dagniriti maitrAvaruNo daivyAH famitAra iti hotA 22 asnA rakSaH saMM sqjatAdityupAMM fu . vaniSThumasya mA rAviSTetyuccaiH 23 adhrigo3 iti paridadhyAt 24 adhrigufca vipApafcetyupAMM fu japati 25 stokebhyaH preSito juSasva saprathastamamiti SaT 26 svAhAkqtibhya preSito hotA yakSadagniMM svAheti praiSaH 27 sadyo jAta ityqcA hotA yajet 28 vArtraghnAvAjyabhAgau sapraiSau 29 agne nayeti SaDarcaMM vapAyAH pafupuroDAfasya pafostisraH pUrvAH pUrvAH puronuvAkyA uttarottarA yAjyA ityuktaH SaDarcadharmaH 30 athaindra ?Agnasya fuciM nu stomaMM fnathadvqtramubhA vAmindra ?AgnI pra carSaNibhyA A vqtrahaNA gIrbhirvipra ityuktaH SaDarcadharmaH 31 vapAyai preSitaH prathamAmanUcya hotA yakSadindra ?AgnI chAgasya vapAyA iti praiSo , dvitIyA yAjyA 32 puroDAfAya preSi-tastqtIyAmanUcya hotA yakSadindra ?AgnI puroDafasyeti praiSafcaturthI yAjyA 33 iDAmagna iti vyaktasyAnuvAkyApraiSo . 'gniMM sudItimiti yAjyA 34 siddha iDopahavaH 35 manotAyai preSitastvaMM hyagne prathamo manoteti trayodafa 36 haviSe preSitaH paxcamImanUcya hotA yakSadindra ?AgnI chAgasya haviSa iti praiSaH , SaSThI yAjyA , tasyA ardharce vasAhomaM kAzkSet 37 vanaspataye preSito devebhyo vanaspata ityanuvAkyApraiSo . vanaspate rafanayeti yAjyA 38 sviSTakqte preSitaH piprIhi devAnityanuvAkyApraiSo . 'gne yadadyeti yAjyA 39 siddha iDopahavaH 40 anuyAjebhyaH preSito devaM barhirityekAdafInuyAjAH 41 teSAmAdyavasAnairhotA yajet 42 ubhAvuttamamanudra veyAtAm 43 sUktavAkAya preSito'gnimadyeti maitrAvaruNaH sUktA brUhIti viramyAtipraNIte tUSNIM daNDama-vadadhAti 44 fiSTaMM hotuH 45 8

atha hautram 1 yathA sAmidhenyastathAgnipraNayanIyA yUpyA agnimanthanIyAstathA maitrAvaruNasya paryagnikaraNaMM stokyA manotAsUktamanuvAkyA 2 praiSaM kartqpratya-yamanvAha 3 maitrAvaruNacodito hotA yajet 4 praNIyamAnAya preSitaH pra devamityanUcyA yamu SyetyutthAyA yamagniriti gachannuttarAMM vedifroNimapareNa tiSThannUrNAvantamityardharce kAzkSet 5 nihate feSamuktvA tvaM dUta iti paridadhAti 6 upavifet 7 AsIno yUpAyAjyamAnAya preSito'xjanti tvAmiti tqtIyasyAnuvacanasyArdharce kAzkSet 8 ucchriyamANAya preSito yadUrdhvaM uxfra-yasveti saMtatya samatriNaM daheti kAzkSet 9 parivIyamANAya preSitaH kqdhI na ityanUcya yuvA suvAsA iti paridhAyAvatiSThet 10 mathyamAnAya preSitaH siddhaMM yathA vaifvadeve 11 saptadafa sAmidhenyaH 12 siddhamAvAhanAt 13 na pafupuroDAfAya , prAgAjyapebhyo vanaspatim 14 AjyapAdi siddham 15 tIrthena maitrAvaruNo'greNa hotAramapareNa kartAraM dakSiNAMM vedifroNimapareNa tiSThannavakro'vithuro bhUyAsaM phalagrahirasi phalagrahirahaM tvayA sAkSAdqdhyA-samiti bAhubhyAM daNDaM parigqhya tena vedimavaSTabhya dakSiNe'MM! se pratiSThApya prahvastiSThansaMpraiSaM kAzkSet 16 samidbhyaH preSito hotA yakSadagniMM samidheti dafa praiSAH 17 samiddho adya manuSo duroNa iti dafabhirhotAprIbhiryajet 18 ubhAvanavAnantau vyavAnantau vA 19 vAmasyagopAMM syAdamUrodevebhyaH frayantAM kqNvAnepracetasAtanvatAMM yafodhAM naro havyasUktInAmiti praiSeSu vyavaset 20 paryagnaye kriyamANAya preSito'gnirhotA na iti tisraH 21 upapreSyetyukte'jai-dagniriti maitrAvaruNo daivyAH famitAra iti hotA 22 asnA rakSaH saMM sqjatAdityupAMM fu . vaniSThumasya mA rAviSTetyuccaiH 23 adhrigo3 iti paridadhyAt 24 adhrigufca vipApafcetyupAMM fu japati 25 stokebhyaH preSito juSasva saprathastamamiti SaT 26 svAhAkqtibhya preSito hotA yakSadagniMM svAheti praiSaH 27 sadyo jAta ityqcA hotA yajet 28 vArtraghnAvAjyabhAgau sapraiSau 29 agne nayeti SaDarca MM! vapAyAH pafupuroDAfasya pafostisraH pUrvAH pUrvAH puronuvAkyA uttarottarA yAjyA ityuktaH SaDarcadharmaH 30 athaindrA gnasya fuciM nu stomaMM fnathadvqtramubhA vAmindrA gnI pra carSaNibhyA A vqtrahaNA gIrbhirvipra ityuktaH SaDarcadharmaH 31 vapAyai preSitaH prathamAmanUcya hotA yakSadindrA gnI chAgasya vapAyA iti praiSo , dvitIyA yAjyA 32 puroDAfAya preSi-tastqtIyAmanUcya hotA yakSadindrA gnI puroDafasyeti praiSafcaturthI yAjyA 33 iDAmagna iti vyaktasyAnuvAkyApraiSo . 'gniMM sudItimiti yAjyA 34 siddha iDopahavaH 35 manotAyai preSitastvaMM hyagne prathamo manoteti trayodafa 36 haviSe preSitaH paxcamImanUcya hotA yakSadindrA gnI chAgasya haviSa iti praiSaH , SaSThI yAjyA , tasyA ardharce vasAhomaM kAzkSet 37 vanaspataye preSito devebhyo vanaspata ityanuvAkyApraiSo . vanaspate rafanayeti yAjyA 38 sviSTakqte preSitaH piprIhi devAnityanuvAkyApraiSo . 'gne yadadyeti yAjyA 39 siddha iDopahavaH 40 anuyAjebhyaH preSito devaM barhirityekAdafInuyAjAH 41 teSAmAdyavasAnairhotA yajet 42 ubhAvuttamamanudra veyAtAm 43 sUktavAkAya preSito'gnimadyeti maitrAvaruNaH sUktA brUhIti viramyAtipraNIte tUSNIM daNDama-vadadhAti 44 fiSTaMM hotuH 45 8

अथ हौत्रम् १ यथा सामिधेन्यस्तथाग्निप्रणयनीया यूप्या अग्निमन्थनीयास्तथा मैत्रावरुणस्य पर्यग्निकरणँ स्तोक्या मनोतासूक्तमनुवाक्या २ प्रैषं कर्तृप्रत्य-यमन्वाह ३ मैत्रावरुणचोदितो होता यजेत् ४ प्रणीयमानाय प्रेषितः प्र देवमित्यनूच्या यमु ष्येत्युत्थाया यमग्निरिति गछन्नुत्तराँ वेदिश्रोणिमपरेण तिष्ठन्नूर्णावन्तमित्यर्धर्चे काङ्क्षेत् ५ निहते शेषमुक्त्वा त्वं दूत इति परिदधाति ६ उपविशेत् ७ आसीनो यूपायाज्यमानाय प्रेषितोऽञ्जन्ति त्वामिति तृतीयस्यानुवचनस्यार्धर्चे काङ्क्षेत् ८ उच्छ्रियमाणाय प्रेषितो यदूर्ध्वं उञ्श्र-यस्वेति संतत्य समत्रिणं दहेति काङ्क्षेत् ९ परिवीयमाणाय प्रेषितः कृधी न इत्यनूच्य युवा सुवासा इति परिधायावतिष्ठेत् १० मथ्यमानाय प्रेषितः सिद्धँ यथा वैश्वदेवे ११ सप्तदश सामिधेन्यः १२ सिद्धमावाहनात् १३ न पशुपुरोडाशाय । प्रागाज्यपेभ्यो वनस्पतिम् १४ आज्यपादि सिद्धम् १५ तीर्थेन मैत्रावरुणोऽग्रेण होतारमपरेण कर्तारं दक्षिणाँ वेदिश्रोणिमपरेण तिष्ठन्नवक्रोऽविथुरो भूयासं फलग्रहिरसि फलग्रहिरहं त्वया साक्षादृध्या-समिति बाहुभ्यां दण्डं परिगृह्य तेन वेदिमवष्टभ्य दक्षिणेऽ?ँ से प्रतिष्ठाप्य प्रह्वस्तिष्ठन्संप्रैषं काङ्क्षेत् १६ समिद्भ्यः प्रेषितो होता यक्षदग्निँ समिधेति दश प्रैषाः १७ समिद्धो अद्य मनुषो दुरोण इति दशभिर्होताप्रीभिर्यजेत् १८ उभावनवानन्तौ व्यवानन्तौ वा १९ वामस्यगोपाँ स्यादमूरोदेवेभ्यः श्रयन्तां कृण्वानेप्रचेतसातन्वताँ यशोधां नरो हव्यसूक्तीनामिति प्रैषेषु व्यवसेत् २० पर्यग्नये क्रियमाणाय प्रेषितोऽग्निर्होता न इति तिस्रः २१ उपप्रेष्येत्युक्तेऽजै-दग्निरिति मैत्रावरुणो दैव्याः शमितार इति होता २२ अस्ना रक्षः सँ सृजतादित्युपाँ शु ॥ वनिष्ठुमस्य मा राविष्टेत्युच्चैः २३ अध्रिगो३ इति परिदध्यात् २४ अध्रिगुश्च विपापश्चेत्युपाँ शु जपति २५ स्तोकेभ्यः प्रेषितो जुषस्व सप्रथस्तममिति षट् २६ स्वाहाकृतिभ्य प्रेषितो होता यक्षदग्निँ स्वाहेति प्रैषः २७ सद्यो जात इत्यृचा होता यजेत् २८ वार्त्रघ्नावाज्यभागौ सप्रैषौ २९ अग्ने नयेति षडर्चँ वपायाः पशुपुरोडाशस्य पशोस्तिस्रः पूर्वाः पूर्वाः पुरोनुवाक्या उत्तरोत्तरा याज्या इत्युक्तः षडर्चधर्मः ३० अथैन्द्र ?ाग्नस्य शुचिं नु स्तोमँ श्नथद्वृत्रमुभा वामिन्द्र ?ाग्नी प्र चर्षणिभ्या आ वृत्रहणा गीर्भिर्विप्र इत्युक्तः षडर्चधर्मः ३१ वपायै प्रेषितः प्रथमामनूच्य होता यक्षदिन्द्र ?ाग्नी छागस्य वपाया इति प्रैषो । द्वितीया याज्या ३२ पुरोडाशाय प्रेषि-तस्तृतीयामनूच्य होता यक्षदिन्द्र ?ाग्नी पुरोडशस्येति प्रैषश्चतुर्थी याज्या ३३ इडामग्न इति व्यक्तस्यानुवाक्याप्रैषो ॥ ऽग्निँ सुदीतिमिति याज्या ३४ सिद्ध इडोपहवः ३५ मनोतायै प्रेषितस्त्वँ ह्यग्ने प्रथमो मनोतेति त्रयोदश ३६ हविषे प्रेषितः पञ्चमीमनूच्य होता यक्षदिन्द्र ?ाग्नी छागस्य हविष इति प्रैषः । षष्ठी याज्या । तस्या अर्धर्चे वसाहोमं काङ्क्षेत् ३७ वनस्पतये प्रेषितो देवेभ्यो वनस्पत इत्यनुवाक्याप्रैषो ॥ वनस्पते रशनयेति याज्या ३८ स्विष्टकृते प्रेषितः पिप्रीहि देवानित्यनुवाक्याप्रैषो ॥ ऽग्ने यदद्येति याज्या ३९ सिद्ध इडोपहवः ४० अनुयाजेभ्यः प्रेषितो देवं बर्हिरित्येकादशीनुयाजाः ४१ तेषामाद्यवसानैर्होता यजेत् ४२ उभावुत्तममनुद्र वेयाताम् ४३ सूक्तवाकाय प्रेषितोऽग्निमद्येति मैत्रावरुणः सूक्ता ब्रूहीति विरम्यातिप्रणीते तूष्णीं दण्डम-वदधाति ४४ शिष्टँ होतुः ४५ ८

अथ हौत्रम् १ यथा सामिधेन्यस्तथाग्निप्रणयनीया यूप्या अग्निमन्थनीयास्तथा मैत्रावरुणस्य पर्यग्निकरणँ स्तोक्या मनोतासूक्तमनुवाक्या २ प्रैषं कर्तृप्रत्य-यमन्वाह ३ मैत्रावरुणचोदितो होता यजेत् ४ प्रणीयमानाय प्रेषितः प्र देवमित्यनूच्या यमु ष्येत्युत्थाया यमग्निरिति गछन्नुत्तराँ वेदिश्रोणिमपरेण तिष्ठन्नूर्णावन्तमित्यर्धर्चे काङ्क्षेत् ५ निहते शेषमुक्त्वा त्वं दूत इति परिदधाति ६ उपविशेत् ७ आसीनो यूपायाज्यमानाय प्रेषितोऽञ्जन्ति त्वामिति तृतीयस्यानुवचनस्यार्धर्चे काङ्क्षेत् ८ उच्छ्रियमाणाय प्रेषितो यदूर्ध्वं उञ्श्र-यस्वेति संतत्य समत्रिणं दहेति काङ्क्षेत् ९ परिवीयमाणाय प्रेषितः कृधी न इत्यनूच्य युवा सुवासा इति परिधायावतिष्ठेत् १० मथ्यमानाय प्रेषितः सिद्धँ यथा वैश्वदेवे ११ सप्तदश सामिधेन्यः १२ सिद्धमावाहनात् १३ न पशुपुरोडाशाय । प्रागाज्यपेभ्यो वनस्पतिम् १४ आज्यपादि सिद्धम् १५ तीर्थेन मैत्रावरुणोऽग्रेण होतारमपरेण कर्तारं दक्षिणाँ वेदिश्रोणिमपरेण तिष्ठन्नवक्रोऽविथुरो भूयासं फलग्रहिरसि फलग्रहिरहं त्वया साक्षादृध्या-समिति बाहुभ्यां दण्डं परिगृह्य तेन वेदिमवष्टभ्य दक्षिणेऽँ! से प्रतिष्ठाप्य प्रह्वस्तिष्ठन्संप्रैषं काङ्क्षेत् १६ समिद्भ्यः प्रेषितो होता यक्षदग्निँ समिधेति दश प्रैषाः १७ समिद्धो अद्य मनुषो दुरोण इति दशभिर्होताप्रीभिर्यजेत् १८ उभावनवानन्तौ व्यवानन्तौ वा १९ वामस्यगोपाँ स्यादमूरोदेवेभ्यः श्रयन्तां कृण्वानेप्रचेतसातन्वताँ यशोधां नरो हव्यसूक्तीनामिति प्रैषेषु व्यवसेत् २० पर्यग्नये क्रियमाणाय प्रेषितोऽग्निर्होता न इति तिस्रः २१ उपप्रेष्येत्युक्तेऽजै-दग्निरिति मैत्रावरुणो दैव्याः शमितार इति होता २२ अस्ना रक्षः सँ सृजतादित्युपाँ शु ॥ वनिष्ठुमस्य मा राविष्टेत्युच्चैः २३ अध्रिगो३ इति परिदध्यात् २४ अध्रिगुश्च विपापश्चेत्युपाँ शु जपति २५ स्तोकेभ्यः प्रेषितो जुषस्व सप्रथस्तममिति षट् २६ स्वाहाकृतिभ्य प्रेषितो होता यक्षदग्निँ स्वाहेति प्रैषः २७ सद्यो जात इत्यृचा होता यजेत् २८ वार्त्रघ्नावाज्यभागौ सप्रैषौ २९ अग्ने नयेति षडर्च ँ! वपायाः पशुपुरोडाशस्य पशोस्तिस्रः पूर्वाः पूर्वाः पुरोनुवाक्या उत्तरोत्तरा याज्या इत्युक्तः षडर्चधर्मः ३० अथैन्द्रा ग्नस्य शुचिं नु स्तोमँ श्नथद्वृत्रमुभा वामिन्द्रा ग्नी प्र चर्षणिभ्या आ वृत्रहणा गीर्भिर्विप्र इत्युक्तः षडर्चधर्मः ३१ वपायै प्रेषितः प्रथमामनूच्य होता यक्षदिन्द्रा ग्नी छागस्य वपाया इति प्रैषो । द्वितीया याज्या ३२ पुरोडाशाय प्रेषि-तस्तृतीयामनूच्य होता यक्षदिन्द्रा ग्नी पुरोडशस्येति प्रैषश्चतुर्थी याज्या ३३ इडामग्न इति व्यक्तस्यानुवाक्याप्रैषो ॥ ऽग्निँ सुदीतिमिति याज्या ३४ सिद्ध इडोपहवः ३५ मनोतायै प्रेषितस्त्वँ ह्यग्ने प्रथमो मनोतेति त्रयोदश ३६ हविषे प्रेषितः पञ्चमीमनूच्य होता यक्षदिन्द्रा ग्नी छागस्य हविष इति प्रैषः । षष्ठी याज्या । तस्या अर्धर्चे वसाहोमं काङ्क्षेत् ३७ वनस्पतये प्रेषितो देवेभ्यो वनस्पत इत्यनुवाक्याप्रैषो ॥ वनस्पते रशनयेति याज्या ३८ स्विष्टकृते प्रेषितः पिप्रीहि देवानित्यनुवाक्याप्रैषो ॥ ऽग्ने यदद्येति याज्या ३९ सिद्ध इडोपहवः ४० अनुयाजेभ्यः प्रेषितो देवं बर्हिरित्येकादशीनुयाजाः ४१ तेषामाद्यवसानैर्होता यजेत् ४२ उभावुत्तममनुद्र वेयाताम् ४३ सूक्तवाकाय प्रेषितोऽग्निमद्येति मैत्रावरुणः सूक्ता ब्रूहीति विरम्यातिप्रणीते तूष्णीं दण्डम-वदधाति ४४ शिष्टँ होतुः ४५ ८


392

EeN{ ;¦en pxUn;\ ivÉ/r;»;t" 1 vrmn;id·d²=,;su d´;í;' i]h;y,I' ctuh;Ry,I\ v; 2 ”Jy;sUp;\ xudevt;" p[j;pitv;RyudeRv;" sUyoRŒidit-ivRã,uivRã,uv¨,* sivt*W/yo ´;v;pOÉqvI .UÉmyRm’ 3 s*My' b.[uÉmitp[.Otyo ym;Nt;" k;My;" pxubN/;" ) teW;\ somo /enuÉmitp[.OtIin ym;Nt;in W@c;Rin 4 km;RÉ/Ky\ Vy;:y;Sy;m" 5 yS]wt;n;muÿmo j;yet t\ s*m;p*ã,m;l.et pxuk;m" 6 a*duMbro yUp" 7 p[;j;pTy' tUprm;l.et pxuk;m" 8 a;`;r;p[Is;Ém/eNy a;ɦÉcitkƒ Vy;:y;t;" 9 d²=,;k;le ihryo d´;ÿe>yo Ã;dxÃ;dx vr;Ndd;it 11 deve>yoŒÉv\ vx;m;l.et;idTye>yo v; p[j;k;m" pxuk;m" k;m;yk;m;y 12 mLh; gOi·" 13 ivWme sm' ÕTv; vwã,v\ v;mnm;l.et .[;tOVyv;n( 14 y" p;Pmn; tms; gOhIto mNyet s EtmwN{ mOW.m;l.et;¦ey' tu pUvRmjm;l.et 15 =uTp;Pmn; tmoÉ.RhRt" s;iv]' pun¨TsO·m;l.et 16 aoW/I>yo vehtm;l.et p[j;k;m" 17 ´;v;pOÉqvIye /enU s'm;tr; a;l.et;¥k;m" 18 o.Ute vTs\ v;yv a;l.et 19 EeN{ I\ sUtvx;m;l.et r;jNyo .Uitk;m" 20 sUtvx;y;" pu]mwN{ mOW.m;l.et tejSk;m" 21 s;rSvtI' /enu·rIm;l.et; nusOi·m( 22 ´;v;pOÉqvIy;' /enu' py;Rár,Im;l.et pársOTvrIm( 23 gomOg\ v;yv a;l.et g;' mOgm( 24 EeN{ ;¦mnusO·m;l.et ySy ipt; ipt;mh" som' n ipbet( 25 ip<@ko y] .Umej;Ryet td?yvs;yet ) s*m;p*ã,' npu\ skm;l.et p<@k\ y;jyet( 26 p[;G`ivr;óternvd;nIy;n;m©;n;' d²=,;p[tIcoŒ©;r;nupoç in³Tyw Sv;heit juhoit 27 v;¨," Õã," peTv Ek²xitp;ÿen;my;vI ÃÇpe yjet y\ smNtm;p" párvheyu" 28 svRÕã,oŒÉ.crt" 29 Ésõm; inyojn;t( 30 px‘' bÝ;mIit inyunÉÿ_ 31 vx;n;\ s¢moŒnuv;k" 32 ¬=; b[;÷,SpTy" 33 Õã,xbLy;’mR ivxsnen jç;t( 34 AW.;,;m·m" 35 ”N{ ;y vÉj[, AW.m;l.et r;jNyo .Uitk;m" 36 hivr;ót* ôym;v;y;\ y' iÃãy;ÿ' mns; ?y;yet( 37 y" p[qm Ek;·k;y;' j;yet tmuT§+y¥;¦eym·;kp;l' in¨Pyo-TsOJy;q;¦ye vw;nr;y Ã;dxkp;l' m;Ésm;És invRpeTs\ vTsrm( 38 aq yoŒprSy;mek;·k;y;' j;yet tmevmevoTsOjet( 39 yd; pUvoRTsO·o me/' gz¹dqeN{ ;y;É.m;itß a;l.et;oŒVyu¢vho d²=,; 40 t´d; iÃtIyoTsO·o me/' gz¹dqeN{ ;y vO]tur a;l.et ) xtmVyu¢vh; d²=,; 41 Et;>y;Ém‚; p;Pm;n' .[;tOVymphTy Éc];y;" pu]m¨,' tUpr' b[;÷,SpTym;l.et;É.crn( 42 y" p;Pmn; tms; gOhIto mNyet s Etm;ɐnm²ïm;l.et 43 tejSk;mo vsNte ll;m;\ S]InOW.;n;l.et ) p[;vOiW ²xitkkÚd" xrid et;nUk;x;" ) p[;j;pTy' dxm' Ã;dxe m;se 44 nmo mih» ”itp[.OitÉ." p[;kª ¾Sv·Õt" sveRWu p;ótIjuRhoit 45 n;n;tN];" Õã,g[Iv;" sm;ntN]; v; 46 10

aindra ?Agnena pafUnAMM vidhirAmnAtaH 1 varamanAdiSTadakSiNAsu dadyAdgAM trihAyaNIM caturhAyaNIMM vA 2 ijyAsUpAMM fudevatAH prajApatirvAyurdevAH sUryo'diti-rviSNurviSNuvaruNau savitauSadhayo dyAvApqthivI bhUmiryamafca 3 saumyaM babhrumitiprabhqtayo yamAntAH kAmyAH pafubandhAH , teSAMM somo dhenumitiprabhqtIni yamAntAni SaDarcAni 4 karmAdhikyaMM vyAkhyAsyAmaH 5 yastraitAnAmuttamo jAyeta taMM saumApauSNamAlabheta pafukAmaH 6 audumbaro yUpaH 7 prAjApatyaM tUparamAlabheta pafukAmaH 8 AghArAprIsAmidhenya Agnicitike vyAkhyAtAH 9 dakSiNAkAle hiraNyaM dakSiNA tArpyamadhivAsafca 10 pariharaNakAle prAfitrasya dvAdafa brahmaudanAnpaktvA madhyataHkAribhyo dadyAttebhyo dvAdafadvAdafa varAndadAti 11 devebhyo'viMM vafAmAlabhetAdityebhyo vA prajAkAmaH pafukAmaH kAmAyakAmAya 12 malhA gqSTiH 13 viSame samaM kqtvA vaiSNavaMM vAmanamAlabheta bhrAtqvyavAn 14 yaH pApmanA tamasA gqhIto manyeta sa etamaindra mqSabhamAlabhetAgneyaM tu pUrvamajamAlabheta 15 kSutpApmanA tamorbhirhataH sAvitraM punarutsqSTamAlabheta 16 oSadhIbhyo vehatamAlabheta prajAkAmaH 17 dyAvApqthivIye dhenU saMmAtarA AlabhetAnnakAmaH 18 fvobhUte vatsaMM vAyava Alabheta 19 aindra ?IMM sUtavafAmAlabheta rAjanyo bhUtikAmaH 20 sUtavafAyAH putramaindra mqSabhamAlabheta tejaskAmaH 21 sArasvatIM dhenuSTarImAlabhetA nusqSTim 22 dyAvApqthivIyAM dhenuM paryAriNImAlabheta parisqtvarIm 23 gomqgaMM vAyava Alabheta gAM mqgam 24 aindra ?AgnamanusqSTamAlabheta yasya pitA pitAmahaH somaM na pibet 25 piNDako yatra bhUmerjAyeta tadadhyavasAyeta , saumApauSNaM napuMM sakamAlabheta paNDakaMM yAjayet 26 prAgghavirAhuteranavadAnIyAnAmazgAnAM dakSiNApratIco'zgArAnupohya nirQtyai svAheti juhoti 27 vAruNaH kqSNaH petva ekafitipAttenAmayAvI dvIpe yajeta yaMM samantamApaH parivaheyuH 28 sarvakqSNo'bhicarataH 29 siddhamA niyojanAt 30 pafuM badhnAmIti niyunakti 31 vafAnAMM saptamo'nuvAkaH 32 ukSA brAhmaNaspatyaH 33 kqSNafabalyAfcarma vifasanena jahyAt 34 qSabhANAmaSTamaH 35 indra ?Aya vajriNa qSabhamAlabheta rAjanyo bhUtikAmaH 36 havirAhutau hUyamAvAyAMM yaM dviSyAttaM manasA dhyAyet 37 yaH prathama ekASTakAyAM jAyeta tamutsrakSyannAgneyamaSTAkapAlaM nirupyo-tsqjyAthAgnaye vaifvAnarAya dvAdafakapAlaM mAsimAsi nirvapetsaMM vatsaram 38 atha yo'parasyAmekASTakAyAM jAyeta tamevamevotsqjet 39 yadA pUrvotsqSTo medhaM gachedathendra ?AyAbhimAtighna AlabhetAfvo'vyuptavaho dakSiNA 40 tadyadA dvitIyotsqSTo medhaM gachedathendra ?Aya vqtratura Alabheta , fatamavyuptavahA dakSiNA 41 etAbhyAmiSTvA pApmAnaM bhrAtqvyamapahatya citrAyAH putramaruNaM tUparaM brAhmaNaspatyamAlabhetAbhicaran 42 yaH pApmanA tamasA gqhIto manyeta sa etamAfvinamaxjimAlabheta 43 tejaskAmo vasante lalAmAMM strInqSabhAnAlabheta , prAvqSi fitikakudaH faradi fvetAnUkAfAH , prAjApatyaM dafamaM dvAdafe mAse 44 namo mahimna itiprabhqtibhiH prAk sviSTakqtaH sarveSu paxcAhutIrjuhoti 45 nAnAtantrAH kqSNagrIvAH samAnatantrA vA 46 10

aindrA gnena pafUnAMM vidhirAmnAtaH 1 varamanAdiSTadakSiNAsu dadyAdgAM trihAyaNIM caturhAyaNIMM vA 2 ijyAsUpAMM fudevatAH prajApatirvAyurdevAH sUryo'diti-rviSNurviSNuvaruNau savitauSadhayo dyAvApqthivI bhUmiryamafca 3 saumyaM babhrumitiprabhqtayo yamAntAH kAmyAH pafubandhAH , teSAMM somo dhenumitiprabhqtIni yamAntAni SaDarcAni 4 karmAdhikyaMM vyAkhyAsyAmaH 5 yastraitAnAmuttamo jAyeta taMM saumApauSNamAlabheta pafukAmaH 6 audumbaro yUpaH 7 prAjApatyaM tUparamAlabheta pafukAmaH 8 AghArAprIsAmidhenya Agnicitike vyAkhyAtAH 9 dakSiNAkAle hiraNyaM dakSiNA tArpyamadhivAsafca 10 pariharaNakAle prAfitrasya dvAdafa brahmaudanAnpaktvA madhyataHkAribhyo dadyAttebhyo dvAdafadvAdafa varAndadAti 11 devebhyo'viMM vafAmAlabhetAdityebhyo vA prajAkAmaH pafukAmaH kAmAyakAmAya 12 malhA gqSTiH 13 viSame samaM kqtvA vaiSNavaMM vAmanamAlabheta bhrAtqvyavAn 14 yaH pApmanA tamasA gqhIto manyeta sa etamaindra mqSabhamAlabhetAgneyaM tu pUrvamajamAlabheta 15 kSutpApmanA tamorbhirhataH sAvitraM punarutsqSTamAlabheta 16 oSadhIbhyo vehatamAlabheta prajAkAmaH 17 dyAvApqthivIye dhenU saMmAtarA AlabhetAnnakAmaH 18 fvobhUte vatsaMM vAyava Alabheta 19 aindrI MM! sUtavafAmAlabheta rAjanyo bhUtikAmaH 20 sUtavafAyAH putramaindra mqSabhamAlabheta tejaskAmaH 21 sArasvatIM dhenuSTarImAlabhetA nusqSTim 22 dyAvApqthivIyAM dhenuM paryAriNImAlabheta parisqtvarIm 23 gomqgaMM vAyava Alabheta gAM mqgam 24 aindrA gnamanusqSTamAlabheta yasya pitA pitAmahaH somaM na pibet 25 piNDako yatra bhUmerjAyeta tadadhyavasAyeta , saumApauSNaM napuMM sakamAlabheta paNDakaMM yAjayet 26 prAgghavirAhuteranavadAnIyAnAmazgAnAM dakSiNApratIco'zgArAnupohya nirQtyai svAheti juhoti 27 vAruNaH kqSNaH petva ekafitipAttenAmayAvI dvIpe yajeta yaMM samantamApaH parivaheyuH 28 sarvakqSNo'bhicarataH 29 siddhamA niyojanAt 30 pafuM badhnAmIti niyunakti 31 vafAnAMM saptamo'nuvAkaH 32 ukSA brAhmaNaspatyaH 33 kqSNafabalyAfcarma vifasanena jahyAt 34 qSabhANAmaSTamaH 35 indrA ya vajriNa qSabhamAlabheta rAjanyo bhUtikAmaH 36 havirAhutau hUyamAvAyAMM yaM dviSyAttaM manasA dhyAyet 37 yaH prathama ekASTakAyAM jAyeta tamutsrakSyannAgneyamaSTAkapAlaM nirupyo-tsqjyAthAgnaye vaifvAnarAya dvAdafakapAlaM mAsimAsi nirvapetsaMM vatsaram 38 atha yo'parasyAmekASTakAyAM jAyeta tamevamevotsqjet 39 yadA pUrvotsqSTo medhaM gachedathendrA yAbhimAtighna AlabhetAfvo'vyuptavaho dakSiNA 40 tadyadA dvitIyotsqSTo medhaM gachedathendrA ya vqtratura Alabheta , fatamavyuptavahA dakSiNA 41 etAbhyAmiSTvA pApmAnaM bhrAtqvyamapahatya citrAyAH putramaruNaM tUparaM brAhmaNaspatyamAlabhetAbhicaran 42 yaH pApmanA tamasA gqhIto manyeta sa etamAfvinamaxjimAlabheta 43 tejaskAmo vasante lalAmAMM strInqSabhAnAlabheta , prAvqSi fitikakudaH faradi fvetAnUkAfAH , prAjApatyaM dafamaM dvAdafe mAse 44 namo mahimna itiprabhqtibhiH prAk sviSTakqtaH sarveSu paxcAhutIrjuhoti 45 nAnAtantrAH kqSNagrIvAH samAnatantrA vA 46 10

ऐन्द्र ?ाग्नेन पशूनाँ विधिराम्नातः १ वरमनादिष्टदक्षिणासु दद्याद्गां त्रिहायणीं चतुर्हायणीँ वा २ इज्यासूपाँ शुदेवताः प्रजापतिर्वायुर्देवाः सूर्योऽदिति-र्विष्णुर्विष्णुवरुणौ सवितौषधयो द्यावापृथिवी भूमिर्यमश्च ३ सौम्यं बभ्रुमितिप्रभृतयो यमान्ताः काम्याः पशुबन्धाः । तेषाँ सोमो धेनुमितिप्रभृतीनि यमान्तानि षडर्चानि ४ कर्माधिक्यँ व्याख्यास्यामः ५ यस्त्रैतानामुत्तमो जायेत तँ सौमापौष्णमालभेत पशुकामः ६ औदुम्बरो यूपः ७ प्राजापत्यं तूपरमालभेत पशुकामः ८ आघाराप्रीसामिधेन्य आग्निचितिके व्याख्याताः ९ दक्षिणाकाले हिरण्यं दक्षिणा तार्प्यमधिवासश्च १० परिहरणकाले प्राशित्रस्य द्वादश ब्रह्मौदनान्पक्त्वा मध्यतःकारिभ्यो दद्यात्तेभ्यो द्वादशद्वादश वरान्ददाति ११ देवेभ्योऽविँ वशामालभेतादित्येभ्यो वा प्रजाकामः पशुकामः कामायकामाय १२ मल्हा गृष्टिः १३ विषमे समं कृत्वा वैष्णवँ वामनमालभेत भ्रातृव्यवान् १४ यः पाप्मना तमसा गृहीतो मन्येत स एतमैन्द्र मृषभमालभेताग्नेयं तु पूर्वमजमालभेत १५ क्षुत्पाप्मना तमोर्भिर्हतः सावित्रं पुनरुत्सृष्टमालभेत १६ ओषधीभ्यो वेहतमालभेत प्रजाकामः १७ द्यावापृथिवीये धेनू संमातरा आलभेतान्नकामः १८ श्वोभूते वत्सँ वायव आलभेत १९ ऐन्द्र ?ीँ सूतवशामालभेत राजन्यो भूतिकामः २० सूतवशायाः पुत्रमैन्द्र मृषभमालभेत तेजस्कामः २१ सारस्वतीं धेनुष्टरीमालभेता नुसृष्टिम् २२ द्यावापृथिवीयां धेनुं पर्यारिणीमालभेत परिसृत्वरीम् २३ गोमृगँ वायव आलभेत गां मृगम् २४ ऐन्द्र ?ाग्नमनुसृष्टमालभेत यस्य पिता पितामहः सोमं न पिबेत् २५ पिण्डको यत्र भूमेर्जायेत तदध्यवसायेत । सौमापौष्णं नपुँ सकमालभेत पण्डकँ याजयेत् २६ प्राग्घविराहुतेरनवदानीयानामङ्गानां दक्षिणाप्रतीचोऽङ्गारानुपोह्य निरॄत्यै स्वाहेति जुहोति २७ वारुणः कृष्णः पेत्व एकशितिपात्तेनामयावी द्वीपे यजेत यँ समन्तमापः परिवहेयुः २८ सर्वकृष्णोऽभिचरतः २९ सिद्धमा नियोजनात् ३० पशुं बध्नामीति नियुनक्ति ३१ वशानाँ सप्तमोऽनुवाकः ३२ उक्षा ब्राह्मणस्पत्यः ३३ कृष्णशबल्याश्चर्म विशसनेन जह्यात् ३४ ऋषभाणामष्टमः ३५ इन्द्र ?ाय वज्रिण ऋषभमालभेत राजन्यो भूतिकामः ३६ हविराहुतौ हूयमावायाँ यं द्विष्यात्तं मनसा ध्यायेत् ३७ यः प्रथम एकाष्टकायां जायेत तमुत्स्रक्ष्यन्नाग्नेयमष्टाकपालं निरुप्यो-त्सृज्याथाग्नये वैश्वानराय द्वादशकपालं मासिमासि निर्वपेत्सँ वत्सरम् ३८ अथ योऽपरस्यामेकाष्टकायां जायेत तमेवमेवोत्सृजेत् ३९ यदा पूर्वोत्सृष्टो मेधं गछेदथेन्द्र ?ायाभिमातिघ्न आलभेताश्वोऽव्युप्तवहो दक्षिणा ४० तद्यदा द्वितीयोत्सृष्टो मेधं गछेदथेन्द्र ?ाय वृत्रतुर आलभेत । शतमव्युप्तवहा दक्षिणा ४१ एताभ्यामिष्ट्वा पाप्मानं भ्रातृव्यमपहत्य चित्रायाः पुत्रमरुणं तूपरं ब्राह्मणस्पत्यमालभेताभिचरन् ४२ यः पाप्मना तमसा गृहीतो मन्येत स एतमाश्विनमञ्जिमालभेत ४३ तेजस्कामो वसन्ते ललामाँ स्त्रीनृषभानालभेत । प्रावृषि शितिककुदः शरदि श्वेतानूकाशाः । प्राजापत्यं दशमं द्वादशे मासे ४४ नमो महिम्न इतिप्रभृतिभिः प्राक् स्विष्टकृतः सर्वेषु पञ्चाहुतीर्जुहोति ४५ नानातन्त्राः कृष्णग्रीवाः समानतन्त्रा वा ४६ १०

ऐन्द्रा ग्नेन पशूनाँ विधिराम्नातः १ वरमनादिष्टदक्षिणासु दद्याद्गां त्रिहायणीं चतुर्हायणीँ वा २ इज्यासूपाँ शुदेवताः प्रजापतिर्वायुर्देवाः सूर्योऽदिति-र्विष्णुर्विष्णुवरुणौ सवितौषधयो द्यावापृथिवी भूमिर्यमश्च ३ सौम्यं बभ्रुमितिप्रभृतयो यमान्ताः काम्याः पशुबन्धाः । तेषाँ सोमो धेनुमितिप्रभृतीनि यमान्तानि षडर्चानि ४ कर्माधिक्यँ व्याख्यास्यामः ५ यस्त्रैतानामुत्तमो जायेत तँ सौमापौष्णमालभेत पशुकामः ६ औदुम्बरो यूपः ७ प्राजापत्यं तूपरमालभेत पशुकामः ८ आघाराप्रीसामिधेन्य आग्निचितिके व्याख्याताः ९ दक्षिणाकाले हिरण्यं दक्षिणा तार्प्यमधिवासश्च १० परिहरणकाले प्राशित्रस्य द्वादश ब्रह्मौदनान्पक्त्वा मध्यतःकारिभ्यो दद्यात्तेभ्यो द्वादशद्वादश वरान्ददाति ११ देवेभ्योऽविँ वशामालभेतादित्येभ्यो वा प्रजाकामः पशुकामः कामायकामाय १२ मल्हा गृष्टिः १३ विषमे समं कृत्वा वैष्णवँ वामनमालभेत भ्रातृव्यवान् १४ यः पाप्मना तमसा गृहीतो मन्येत स एतमैन्द्र मृषभमालभेताग्नेयं तु पूर्वमजमालभेत १५ क्षुत्पाप्मना तमोर्भिर्हतः सावित्रं पुनरुत्सृष्टमालभेत १६ ओषधीभ्यो वेहतमालभेत प्रजाकामः १७ द्यावापृथिवीये धेनू संमातरा आलभेतान्नकामः १८ श्वोभूते वत्सँ वायव आलभेत १९ ऐन्द्री ँ! सूतवशामालभेत राजन्यो भूतिकामः २० सूतवशायाः पुत्रमैन्द्र मृषभमालभेत तेजस्कामः २१ सारस्वतीं धेनुष्टरीमालभेता नुसृष्टिम् २२ द्यावापृथिवीयां धेनुं पर्यारिणीमालभेत परिसृत्वरीम् २३ गोमृगँ वायव आलभेत गां मृगम् २४ ऐन्द्रा ग्नमनुसृष्टमालभेत यस्य पिता पितामहः सोमं न पिबेत् २५ पिण्डको यत्र भूमेर्जायेत तदध्यवसायेत । सौमापौष्णं नपुँ सकमालभेत पण्डकँ याजयेत् २६ प्राग्घविराहुतेरनवदानीयानामङ्गानां दक्षिणाप्रतीचोऽङ्गारानुपोह्य निरॄत्यै स्वाहेति जुहोति २७ वारुणः कृष्णः पेत्व एकशितिपात्तेनामयावी द्वीपे यजेत यँ समन्तमापः परिवहेयुः २८ सर्वकृष्णोऽभिचरतः २९ सिद्धमा नियोजनात् ३० पशुं बध्नामीति नियुनक्ति ३१ वशानाँ सप्तमोऽनुवाकः ३२ उक्षा ब्राह्मणस्पत्यः ३३ कृष्णशबल्याश्चर्म विशसनेन जह्यात् ३४ ऋषभाणामष्टमः ३५ इन्द्रा य वज्रिण ऋषभमालभेत राजन्यो भूतिकामः ३६ हविराहुतौ हूयमावायाँ यं द्विष्यात्तं मनसा ध्यायेत् ३७ यः प्रथम एकाष्टकायां जायेत तमुत्स्रक्ष्यन्नाग्नेयमष्टाकपालं निरुप्यो-त्सृज्याथाग्नये वैश्वानराय द्वादशकपालं मासिमासि निर्वपेत्सँ वत्सरम् ३८ अथ योऽपरस्यामेकाष्टकायां जायेत तमेवमेवोत्सृजेत् ३९ यदा पूर्वोत्सृष्टो मेधं गछेदथेन्द्रा याभिमातिघ्न आलभेताश्वोऽव्युप्तवहो दक्षिणा ४० तद्यदा द्वितीयोत्सृष्टो मेधं गछेदथेन्द्रा य वृत्रतुर आलभेत । शतमव्युप्तवहा दक्षिणा ४१ एताभ्यामिष्ट्वा पाप्मानं भ्रातृव्यमपहत्य चित्रायाः पुत्रमरुणं तूपरं ब्राह्मणस्पत्यमालभेताभिचरन् ४२ यः पाप्मना तमसा गृहीतो मन्येत स एतमाश्विनमञ्जिमालभेत ४३ तेजस्कामो वसन्ते ललामाँ स्त्रीनृषभानालभेत । प्रावृषि शितिककुदः शरदि श्वेतानूकाशाः । प्राजापत्यं दशमं द्वादशे मासे ४४ नमो महिम्न इतिप्रभृतिभिः प्राक् स्विष्टकृतः सर्वेषु पञ्चाहुतीर्जुहोति ४५ नानातन्त्राः कृष्णग्रीवाः समानतन्त्रा वा ४६ १०


395

k*ikLy;" s*];my;\ srSvTy; ”N{ ;y;j\ srSvTy; ”N{ ;y;ɐ>y;' mepI-ÉmN{ ;y;ɐ>y;\ srSvTy; AW.m( 18 Ésõm; m;jRn;t( 19 y; Vy;`[\ ivWUÉckƒit XyenpT]e, yjm;n' p;vyit 20 p;ivt" somo r;jeTynuv;kƒn g[h;nupitÏte 21 sur;vNtÉmit p[iting´ vW$(Õt;nuvW$(Õte ju×it 22 ?y;n;in ?y;Tv; ymɐneit pyog[h;N.=yit Ð n;n; ih v;Émit sur;g[h;n( 23 p[itduho v;jp[sVy\ óTvoÿrt ¬ÿrveder;sN´;m;sIn' devSy Tv; sivtu" p[sv ”it s'p;ten;É.iWit ²xrsoŒ?y; mu%;d-v§;vyit ) xeW' p[itp[Sq;t; d²=,âSmN.U" Sv;heit juhoit 24 ²xro me ÅIyRxo mu%Émit yq;²l©m©;in s'mOxit 25 p[it b[÷É¥it p[Tyvrohit 26 yUã," ê©xf“" sIsen tN]Émitp[.OitÉ." p[;kª ¾Sv·Õt" Wo@x;ótIjuRhoit 27 xt;tO<,;\ VyuT=;ryit 28 punNtu m; iptr ”it yjm;n\ v;cyit 29 ye sm;n;" smns ”Ty?vyuRjuRhoit Ð ye sm;n;" smnso jIv; jIveWu m;mk; ”it p[itp[Sq;t; 30 ù §utI ”Ty?vyuRárd\ hivárit p[itp[Sq;t; 31 Ek;dxkp;l;Npxupuro@;x;É¥vRptIN{ ;y su];M,e siv]e v¨,;y siv]e v¨,;yeN{ ;y su];M,e v¨,;yeN{ ;y su];M,e siv]e 32 Ésõm; d²=,;k;l;t( 33 ]yâS]\ x¶²=,;St;s;' /enuvR@b; c;nuikxor; 34 y¶¼v; devhe@nÉmitp[.OitÉ." p[;kª sÉm·yju>yRâSt§ a;ótIjuRhoit 35 /;»o /;» ”Tyv.OqeŒPsu juhoit Ð yd(g[;me ydr

kaukilyAH sautrAmaNyAH sa kalpo ya aiSTikyAH 1 te kAmAH somavAminafca 2 siddhamA saMdhAnAt 3 parIto SixcatA sutamiti pratiduhA pariSixcatye kasyA dugdhena prathamAyAMM vyuSTAyAM dvayordvitIyasyAm 4 tr?yahe surA janiteti pafubandhAyopavasati 5 siddha upavasathaH 6 fvobhUta aindra qSabhastasyA-prIprathamo'nuvAkaH 7 nityAH praiSAH 8 A carSaNiprA iti SaDarcam 9 siddha upavasathaH 10 fvobhUta udazzavasqpya tripafustasminsurA 11 siddhamA-tipAvanAt 12 vAyuH pUta iti tAMM somavAminaH kuryAdvAyoH pUta iti tAMM somAtipavitasya 13 brahmA kSatramityanunigadati 14 kuvidazga yavamanta iti gqhNIto'dhvaryuH payograhAn 15 kuvalasaktubhirgodhUmasaktubhirvqkalomnAfvinaMM frItvA sAdayati karkandhusaktubhirupavAkAsaktubhirvyAghralomnA sArasvataM badara-saktubhistokmasaktubhiH siMM halomnaindra m 16 yUpAvaTaprabhqti siddhamopAkaraNAt 17 afvibhyAMM sarasvatyA indra ?AyAjaMM sarasvatyA indra ?AyAfvibhyAM mepI-mindra ?AyAfvibhyAMM sarasvatyA qSabham 18 siddhamA mArjanAt 19 yA vyAghraMM viSUciketi fyenapattreNa yajamAnaM pAvayati 20 pAvitaH somo rAjetyanuvAkena grahAnupatiSThate 21 surAvantamiti pratinigadya vaSaTkqtAnuvaSaTkqte juhvati 22 dhyAnAni dhyAtvA yamafvineti payograhAnbhakSayati . nAnA hi vAmiti surAgrahAn 23 pratiduho vAjaprasavyaMM hutvottarata uttaravederAsandyAmAsInaM devasya tvA savituH prasava iti saMpAtenAbhiSixcati firaso'dhyA mukhAda-vasrAvayati , feSaM pratiprasthAtA dakSiNasminbhUH svAheti juhoti 24 firo me frIryafo mukhamiti yathAlizgamazgAni saMmqfati 25 prati brahmanniti pratyavarohati 26 yUSNaH fqzgafaphaiH sIsena tantramitiprabhqtibhiH prAk sviSTakqtaH SoDafAhutIrjuhoti 27 fatAtqNNAMM vyutkSArayati 28 punantu mA pitara iti yajamAnaMM vAcayati 29 ye samAnAH samanasa ityadhvaryurjuhoti . ye samAnAH samanaso jIvA jIveSu mAmakA iti pratiprasthAtA 30 dve srutI ityadhvaryuridaMM haviriti pratiprasthAtA 31 ekAdafakapAlAnpafupuroDAfAnnirvapatIndra ?Aya sutrAmNe savitre varuNAya savitre varuNAyendra ?Aya sutrAmNe varuNAyendra ?Aya sutrAmNe savitre 32 siddhamA dakSiNAkAlAt 33 trayastriMM faddakSiNAstAsAM dhenurvaDabA cAnukiforA 34 yaddevA devaheDanamitiprabhqtibhiH prAk samiSTayajurbhyastisra AhutIrjuhoti 35 dhAmno dhAmna ityavabhqthe'psu juhoti . yadgrAme yadaraNya iti dvitIyAm 36 pavitramasIti snAtAvanyonyasya pqSThaM prakSAlayataH 37 samAvqtatpqthivIti sruveNa gArhapatye juhoti 38 dvitIyatqtIyAvAprIpraiSau , caturthe vapAgrahAH 39 pafupuroDAfahaviHsviSTakqtAMM yAjyAnuvAkyA , yA yAjyAstAH puronuvAkyAH yAH puronuvAkyAstA yAjyA vapApafupuroDAfa-haviSAm 40 paxcamo'nuyAjaH 41 siddha upavasathaH 42 fvobhUta indra ?Aya vayodhasa qSabhastasyApryupottamaH 43 nityAH praiSAH 44 uttamaMM SaDarcaMM yAjyAnuvAkyAH 45 sarvapqSThAyA upottamaH 46 afvamedhasyottamo mqgAreSTe-stantram 47 11

kaukilyAH sautrAmaNyAH sa kalpo ya aiSTikyAH 1 te kAmAH somavAminafca 2 siddhamA saMdhAnAt 3 parIto SixcatA sutamiti pratiduhA pariSixcatye kasyA dugdhena prathamAyAMM vyuSTAyAM dvayordvitIyasyAm 4 tr! yahe surA janiteti pafubandhAyopavasati 5 siddha upavasathaH 6 fvobhUta aindra qSabhastasyA-prIprathamo'nuvAkaH 7 nityAH praiSAH 8 A carSaNiprA iti SaDarcam 9 siddha upavasathaH 10 fvobhUta udazzavasqpya tripafustasminsurA 11 siddhamA-tipAvanAt 12 vAyuH pUta iti tAMM somavAminaH kuryAdvAyoH pUta iti tAMM somAtipavitasya 13 brahmA kSatramityanunigadati 14 kuvidazga yavamanta iti gqhNIto'dhvaryuH payograhAn 15 kuvalasaktubhirgodhUmasaktubhirvqkalomnAfvinaMM frItvA sAdayati karkandhusaktubhirupavAkAsaktubhirvyAghralomnA sArasvataM badara-saktubhistokmasaktubhiH siMM halomnaindra m 16 yUpAvaTaprabhqti siddhamopAkaraNAt 17 afvibhyAMM sarasvatyA indrA yAjaMM sarasvatyA indrA yAfvibhyAM mepI-mindrA yAfvibhyAMM sarasvatyA qSabham 18 siddhamA mArjanAt 19 yA vyAghraMM viSUciketi fyenapattreNa yajamAnaM pAvayati 20 pAvitaH somo rAjetyanuvAkena grahAnupatiSThate 21 surAvantamiti pratinigadya vaSaTkqtAnuvaSaTkqte juhvati 22 dhyAnAni dhyAtvA yamafvineti payograhAnbhakSayati . nAnA hi vAmiti surAgrahAn 23 pratiduho vAjaprasavyaMM hutvottarata uttaravederAsandyAmAsInaM devasya tvA savituH prasava iti saMpAtenAbhiSixcati firaso'dhyA mukhAda-vasrAvayati , feSaM pratiprasthAtA dakSiNasminbhUH svAheti juhoti 24 firo me frIryafo mukhamiti yathAlizgamazgAni saMmqfati 25 prati brahmanniti pratyavarohati 26 yUSNaH fqzgafaphaiH sIsena tantramitiprabhqtibhiH prAk sviSTakqtaH SoDafAhutIrjuhoti 27 fatAtqNNAMM vyutkSArayati 28 punantu mA pitara iti yajamAnaMM vAcayati 29 ye samAnAH samanasa ityadhvaryurjuhoti . ye samAnAH samanaso jIvA jIveSu mAmakA iti pratiprasthAtA 30 dve srutI ityadhvaryuridaMM haviriti pratiprasthAtA 31 ekAdafakapAlAnpafupuroDAfAnnirvapatIndrA ya sutrAmNe savitre varuNAya savitre varuNAyendrA ya sutrAmNe varuNAyendrA ya sutrAmNe savitre 32 siddhamA dakSiNAkAlAt 33 trayastriMM faddakSiNAstAsAM dhenurvaDabA cAnukiforA 34 yaddevA devaheDanamitiprabhqtibhiH prAk samiSTayajurbhyastisra AhutIrjuhoti 35 dhAmno dhAmna ityavabhqthe'psu juhoti . yadgrAme yadaraNya iti dvitIyAm 36 pavitramasIti snAtAvanyonyasya pqSThaM prakSAlayataH 37 samAvqtatpqthivIti sruveNa gArhapatye juhoti 38 dvitIyatqtIyAvAprIpraiSau , caturthe vapAgrahAH 39 pafupuroDAfahaviHsviSTakqtAMM yAjyAnuvAkyA , yA yAjyAstAH puronuvAkyAH yAH puronuvAkyAstA yAjyA vapApafupuroDAfa-haviSAm 40 paxcamo'nuyAjaH 41 siddha upavasathaH 42 fvobhUta indrA ya vayodhasa qSabhastasyApryupottamaH 43 nityAH praiSAH 44 uttamaMM SaDarca MM! yAjyAnuvAkyAH 45 sarvapqSThAyA upottamaH 46 afvamedhasyottamo mqgAreSTe-stantram 47 11

कौकिल्याः सौत्रामण्याः स कल्पो य ऐष्टिक्याः १ ते कामाः सोमवामिनश्च २ सिद्धमा संधानात् ३ परीतो षिञ्चता सुतमिति प्रतिदुहा परिषिञ्चत्ये कस्या दुग्धेन प्रथमायाँ व्युष्टायां द्वयोर्द्वितीयस्याम् ४ त्र्?यहे सुरा जनितेति पशुबन्धायोपवसति ५ सिद्ध उपवसथः ६ श्वोभूत ऐन्द्र ऋषभस्तस्या-प्रीप्रथमोऽनुवाकः ७ नित्याः प्रैषाः ८ आ चर्षणिप्रा इति षडर्चम् ९ सिद्ध उपवसथः १० श्वोभूत उदङ्ङवसृप्य त्रिपशुस्तस्मिन्सुरा ११ सिद्धमा-तिपावनात् १२ वायुः पूत इति ताँ सोमवामिनः कुर्याद्वायोः पूत इति ताँ सोमातिपवितस्य १३ ब्रह्मा क्षत्रमित्यनुनिगदति १४ कुविदङ्ग यवमन्त इति गृह्णीतोऽध्वर्युः पयोग्रहान् १५ कुवलसक्तुभिर्गोधूमसक्तुभिर्वृकलोम्नाश्विनँ श्रीत्वा सादयति कर्कन्धुसक्तुभिरुपवाकासक्तुभिर्व्याघ्रलोम्ना सारस्वतं बदर-सक्तुभिस्तोक्मसक्तुभिः सिँ हलोम्नैन्द्र म् १६ यूपावटप्रभृति सिद्धमोपाकरणात् १७ अश्विभ्याँ सरस्वत्या इन्द्र ?ायाजँ सरस्वत्या इन्द्र ?ायाश्विभ्यां मेपी-मिन्द्र ?ायाश्विभ्याँ सरस्वत्या ऋषभम् १८ सिद्धमा मार्जनात् १९ या व्याघ्रँ विषूचिकेति श्येनपत्त्रेण यजमानं पावयति २० पावितः सोमो राजेत्यनुवाकेन ग्रहानुपतिष्ठते २१ सुरावन्तमिति प्रतिनिगद्य वषट्कृतानुवषट्कृते जुह्वति २२ ध्यानानि ध्यात्वा यमश्विनेति पयोग्रहान्भक्षयति ॥ नाना हि वामिति सुराग्रहान् २३ प्रतिदुहो वाजप्रसव्यँ हुत्वोत्तरत उत्तरवेदेरासन्द्यामासीनं देवस्य त्वा सवितुः प्रसव इति संपातेनाभिषिञ्चति शिरसोऽध्या मुखाद-वस्रावयति । शेषं प्रतिप्रस्थाता दक्षिणस्मिन्भूः स्वाहेति जुहोति २४ शिरो मे श्रीर्यशो मुखमिति यथालिङ्गमङ्गानि संमृशति २५ प्रति ब्रह्मन्निति प्रत्यवरोहति २६ यूष्णः शृङ्गशफैः सीसेन तन्त्रमितिप्रभृतिभिः प्राक् स्विष्टकृतः षोडशाहुतीर्जुहोति २७ शतातृण्णाँ व्युत्क्षारयति २८ पुनन्तु मा पितर इति यजमानँ वाचयति २९ ये समानाः समनस इत्यध्वर्युर्जुहोति ॥ ये समानाः समनसो जीवा जीवेषु मामका इति प्रतिप्रस्थाता ३० द्वे स्रुती इत्यध्वर्युरिदँ हविरिति प्रतिप्रस्थाता ३१ एकादशकपालान्पशुपुरोडाशान्निर्वपतीन्द्र ?ाय सुत्राम्णे सवित्रे वरुणाय सवित्रे वरुणायेन्द्र ?ाय सुत्राम्णे वरुणायेन्द्र ?ाय सुत्राम्णे सवित्रे ३२ सिद्धमा दक्षिणाकालात् ३३ त्रयस्त्रिँ शद्दक्षिणास्तासां धेनुर्वडबा चानुकिशोरा ३४ यद्देवा देवहेडनमितिप्रभृतिभिः प्राक् समिष्टयजुर्भ्यस्तिस्र आहुतीर्जुहोति ३५ धाम्नो धाम्न इत्यवभृथेऽप्सु जुहोति ॥ यद्ग्रामे यदरण्य इति द्वितीयाम् ३६ पवित्रमसीति स्नातावन्योन्यस्य पृष्ठं प्रक्षालयतः ३७ समावृतत्पृथिवीति स्रुवेण गार्हपत्ये जुहोति ३८ द्वितीयतृतीयावाप्रीप्रैषौ । चतुर्थे वपाग्रहाः ३९ पशुपुरोडाशहविःस्विष्टकृताँ याज्यानुवाक्या । या याज्यास्ताः पुरोनुवाक्याः याः पुरोनुवाक्यास्ता याज्या वपापशुपुरोडाश-हविषाम् ४० पञ्चमोऽनुयाजः ४१ सिद्ध उपवसथः ४२ श्वोभूत इन्द्र ?ाय वयोधस ऋषभस्तस्याप्र्युपोत्तमः ४३ नित्याः प्रैषाः ४४ उत्तमँ षडर्चँ याज्यानुवाक्याः ४५ सर्वपृष्ठाया उपोत्तमः ४६ अश्वमेधस्योत्तमो मृगारेष्टे-स्तन्त्रम् ४७ ११

कौकिल्याः सौत्रामण्याः स कल्पो य ऐष्टिक्याः १ ते कामाः सोमवामिनश्च २ सिद्धमा संधानात् ३ परीतो षिञ्चता सुतमिति प्रतिदुहा परिषिञ्चत्ये कस्या दुग्धेन प्रथमायाँ व्युष्टायां द्वयोर्द्वितीयस्याम् ४ त्र्! यहे सुरा जनितेति पशुबन्धायोपवसति ५ सिद्ध उपवसथः ६ श्वोभूत ऐन्द्र ऋषभस्तस्या-प्रीप्रथमोऽनुवाकः ७ नित्याः प्रैषाः ८ आ चर्षणिप्रा इति षडर्चम् ९ सिद्ध उपवसथः १० श्वोभूत उदङ्ङवसृप्य त्रिपशुस्तस्मिन्सुरा ११ सिद्धमा-तिपावनात् १२ वायुः पूत इति ताँ सोमवामिनः कुर्याद्वायोः पूत इति ताँ सोमातिपवितस्य १३ ब्रह्मा क्षत्रमित्यनुनिगदति १४ कुविदङ्ग यवमन्त इति गृह्णीतोऽध्वर्युः पयोग्रहान् १५ कुवलसक्तुभिर्गोधूमसक्तुभिर्वृकलोम्नाश्विनँ श्रीत्वा सादयति कर्कन्धुसक्तुभिरुपवाकासक्तुभिर्व्याघ्रलोम्ना सारस्वतं बदर-सक्तुभिस्तोक्मसक्तुभिः सिँ हलोम्नैन्द्र म् १६ यूपावटप्रभृति सिद्धमोपाकरणात् १७ अश्विभ्याँ सरस्वत्या इन्द्रा याजँ सरस्वत्या इन्द्रा याश्विभ्यां मेपी-मिन्द्रा याश्विभ्याँ सरस्वत्या ऋषभम् १८ सिद्धमा मार्जनात् १९ या व्याघ्रँ विषूचिकेति श्येनपत्त्रेण यजमानं पावयति २० पावितः सोमो राजेत्यनुवाकेन ग्रहानुपतिष्ठते २१ सुरावन्तमिति प्रतिनिगद्य वषट्कृतानुवषट्कृते जुह्वति २२ ध्यानानि ध्यात्वा यमश्विनेति पयोग्रहान्भक्षयति ॥ नाना हि वामिति सुराग्रहान् २३ प्रतिदुहो वाजप्रसव्यँ हुत्वोत्तरत उत्तरवेदेरासन्द्यामासीनं देवस्य त्वा सवितुः प्रसव इति संपातेनाभिषिञ्चति शिरसोऽध्या मुखाद-वस्रावयति । शेषं प्रतिप्रस्थाता दक्षिणस्मिन्भूः स्वाहेति जुहोति २४ शिरो मे श्रीर्यशो मुखमिति यथालिङ्गमङ्गानि संमृशति २५ प्रति ब्रह्मन्निति प्रत्यवरोहति २६ यूष्णः शृङ्गशफैः सीसेन तन्त्रमितिप्रभृतिभिः प्राक् स्विष्टकृतः षोडशाहुतीर्जुहोति २७ शतातृण्णाँ व्युत्क्षारयति २८ पुनन्तु मा पितर इति यजमानँ वाचयति २९ ये समानाः समनस इत्यध्वर्युर्जुहोति ॥ ये समानाः समनसो जीवा जीवेषु मामका इति प्रतिप्रस्थाता ३० द्वे स्रुती इत्यध्वर्युरिदँ हविरिति प्रतिप्रस्थाता ३१ एकादशकपालान्पशुपुरोडाशान्निर्वपतीन्द्रा य सुत्राम्णे सवित्रे वरुणाय सवित्रे वरुणायेन्द्रा य सुत्राम्णे वरुणायेन्द्रा य सुत्राम्णे सवित्रे ३२ सिद्धमा दक्षिणाकालात् ३३ त्रयस्त्रिँ शद्दक्षिणास्तासां धेनुर्वडबा चानुकिशोरा ३४ यद्देवा देवहेडनमितिप्रभृतिभिः प्राक् समिष्टयजुर्भ्यस्तिस्र आहुतीर्जुहोति ३५ धाम्नो धाम्न इत्यवभृथेऽप्सु जुहोति ॥ यद्ग्रामे यदरण्य इति द्वितीयाम् ३६ पवित्रमसीति स्नातावन्योन्यस्य पृष्ठं प्रक्षालयतः ३७ समावृतत्पृथिवीति स्रुवेण गार्हपत्ये जुहोति ३८ द्वितीयतृतीयावाप्रीप्रैषौ । चतुर्थे वपाग्रहाः ३९ पशुपुरोडाशहविःस्विष्टकृताँ याज्यानुवाक्या । या याज्यास्ताः पुरोनुवाक्याः याः पुरोनुवाक्यास्ता याज्या वपापशुपुरोडाश-हविषाम् ४० पञ्चमोऽनुयाजः ४१ सिद्ध उपवसथः ४२ श्वोभूत इन्द्रा य वयोधस ऋषभस्तस्याप्र्युपोत्तमः ४३ नित्याः प्रैषाः ४४ उत्तमँ षडर्च ँ! याज्यानुवाक्याः ४५ सर्वपृष्ठाया उपोत्तमः ४६ अश्वमेधस्योत्तमो मृगारेष्टे-स्तन्त्रम् ४७ ११


397

tN]\ yUp;óte" 1 p[;Gveidk;l;dek;dx yUp;nzøTyupxy' p;ˆIvt' c 2 joW,;´;nupUVy;R pOqKpOqkª 3 p[qmoTpitt\ Sv¨cW;lmɦÏmÉ.to yUp;nSqUl;nn,UNtuLy;NsmUl;n( 4 Ek;dx yUp;Npárm;y ]w/\ s'.uJy tOtIyw" p[m;y veid\ ivd/;it 5 Ésõm;¦IWomIy;t( 6 aɦϼ ù rxne párvIy tUã,I\ Év\ xit' párVyyit 7 Ésõ ¬pvsq" 8 o.Ut a;ɐn' gOhITv;ɦÏ;dud\ rq;=' p[m;y SFyen yUp;v$' pár²l%it VyTy;sÉmtr;n( 9 Ésõmïnp[.OTyek“kâSm¥; párVyy,;t( 10 d²=,âSmNyUp;Ntre p[;-mupxy' in/;y yUp; a;ïnIy;StUã,I\ Sv¨rxnm( 11 y´É.creid dmhmmum;muãy;y,mmuãy;" pu]ÉmN{ vj[e,;É.ind/;mITyÉ.ind?y;t( 12 ¬dKp[v, Ek;d²xnI\ s'Émnoit ]INv; m?yt" sm;n( 13 s\ §;iv,I vOi·k;mSy;ɦÏo îÉsÏoŒnupUvRÉmtre vWIRy;\ s ) a;r;g[;É.crtoŒÉ¦Ïo viWRÏoŒnupUvRÉmtre îsIy;\ s" ) sm;" p[itÏ;k;mSy 14 pUveR´uv;R s'Émnuy;t( 15 aɦÏ;ÿu o.Ute rxn;" párvIy pxUnup;kroit 16 Õã,-²xrsmjm;¦eymɦϼ inyunÉÿ_ s;rSvtI' meWImuÿrâSmNs*My' b.[u' d²=,âSmNVyTy;sÉmtr;Nv;¨,' d²=,;/eR 17 ¬pxy;y;ry ”it purSt;Ãp;n;' juóy;iÐe>yo deve>y" Sv;heTyupár·;t( 27 aNy] svnIye>yo údyxUl;" pxu-puro@;x;’ 28 sm;ndevteãvVyvihteWu sÕNmnot; p[itpxu VyvihteWu 29 pOqGvs;hom;" 30 xeWwrNtrNto idx" p[tIJy;?yUßI\ ho]e hr²Nt vinϑm¦I/e 31 gud;n;\ smvd;yopyjit 32 j;`nIÉ." pˆI" s\ y;jy²Nt 33 p[;gnUbN?y;y;" p[;Gv\ xe p;ˆIvten cr²Nt 34 d;²xRk¡ veidp;Rxuk;Ny;Jy;in 35 ag[e, g;hRpTym/on;É.mcW;l\ yUp\ s'Émnoit 36 anvStI,oR yUp;v$" 37 m?ye párVyyit 38 Tv;·^' pxumup;kroit 39 pyRɦÕt\ shrxnmuTsOJy;Jyen s\ Sq;pyit 40 y;v²Nt pxorvd;n;in t;vTÕTv a;JySy;vd;y Tv·^ a;JySy;nub[UhIit Tv·^ a;JySy p[eãyeit p[crit 41 vp;Sq;ne pxupuro@;xSy pxor;Jyen ¾Sv·-Õd;Jyenopyj" 42 x\ YvNt; s'itÏte 43 sv;R" §uc" s'p[gOð;it 44 anUbN?y;\ s\ Sq;Py yUp;nnuidxit 45 £tupxuÉ.rek;d²xnI invteRt ) inyt; s;ɦÉcTyeãvek;d²xNyekyUpe yUpwk;d²xnI svRStomeWu 46 12

tantraMM yUpAhuteH 1 prAgvedikAlAdekAdafa yUpAnachaityupafayaM pAtnIvataM ca 2 joSaNAdyAnupUrvyA pqthakpqthak 3 prathamotpatitaMM svarucaSAlamagniSThamabhito yUpAnasthUlAnanaNUntulyAnsamUlAn 4 ekAdafa yUpAnparimAya traidhaMM saMbhujya tqtIyaiH pramAya vediMM vidadhAti 5 siddhamAgnISomIyAt 6 agniSThe dve rafane parivIya tUSNIMM viMM fatiM parivyayati 7 siddha upavasathaH 8 fvobhUta AfvinaM gqhItvAgniSThAdudaxcaMM rathAkSaM pramAya sphyena yUpAvaTaM parilikhati vyatyAsamitarAn 9 siddhamaxjanaprabhqtyekaikasminnA parivyayaNAt 10 dakSiNasminyUpAntare prAxca-mupafayaM nidhAya yUpA AxjanIyAstUSNIMM svarurafanam 11 yadyabhicaredi damahamamumAmuSyAyaNamamuSyAH putramindra vajreNAbhinidadhAmItyabhinidadhyAt 12 udakpravaNa ekAdafinIMM saMminoti trInvA madhyataH samAn 13 saMM srAviNI vqSTikAmasyAgniSTho hrasiSTho'nupUrvamitare varSIyAMM sa , ArAgrAbhicarato'gniSTho varSiSTho'nupUrvamitare hrasIyAMM saH , samAH pratiSThAkAmasya 14 pUrvedyurvA saMminuyAt 15 agniSThAttu fvobhUte rafanAH parivIya pafUnupAkaroti 16 kqSNa-firasamajamAgneyamagniSThe niyunakti sArasvatIM meSImuttarasminsaumyaM babhruM dakSiNasminvyatyAsamitarAnvAruNaM dakSiNArdhe 17 upafayAyAraNyaM nirdifet 18 abhicarannasau te pafuriti dveSyaM nirdifet 19 siddhamA prakramaNAt 20 ekaikamanvArabhate 21 agreNa yUpAvaTamapareNottarAnpafUnmukhyaprathamAxfAmitrAya nayanti 22 uttaramuttaramavasthApayanti pUrvaMpUrvaMM vA 23 sarveSUpAsanAH saha rafanA anuprAsyanti darbhAnvapAfrapaNIH svarUMM fca 24 siddhamA vapoddharaNAt 25 apareNottarAnpafUnmukhyaprathamAH fAmitrAddharanti samayA pafuMpafuM parigrAhaM pUrvAzgArAnAhavanIyAya 26 svAhA devebhya iti purastAdvapAnAM juhuyAdvifvebhyo devebhyaH svAhetyupariSTAt 27 anyatra savanIyebhyo hqdayafUlAH pafu-puroDAfAfca 28 samAnadevateSvavyavahiteSu sakqnmanotA pratipafu vyavahiteSu 29 pqthagvasAhomAH 30 feSairantaranto difaH pratIjyAdhyUghnIMM hotre haranti vaniSThumagnIdhe 31 gudAnAMM samavadAyopayajati 32 jAghanIbhiH patnIH saMM yAjayanti 33 prAganUbandhyAyAH prAgvaMM fe pAtnIvatena caranti 34 dArfikI vedirpAfukAnyAjyAni 35 agreNa gArhapatyamadhonAbhimacaSAlaMM yUpaMM saMminoti 36 anavastIrNo yUpAvaTaH 37 madhye parivyayati 38 tvASTraM pafumupAkaroti 39 paryagnikqtaMM saharafanamutsqjyAjyena saMM sthApayati 40 yAvanti paforavadAnAni tAvatkqtva AjyasyAvadAya tvaSTra AjyasyAnubrUhIti tvaSTra Ajyasya preSyeti pracarati 41 vapAsthAne pafupuroDAfasya paforAjyena sviSTa-kqdAjyenopayajaH 42 faMM yvantA saMtiSThate 43 sarvAH srucaH saMpragqhNAti 44 anUbandhyAMM saMM sthApya yUpAnanudifati 45 kratupafubhirekAdafinI nivarteta , niyatA sAgnicityeSvekAdafinyekayUpe yUpaikAdafinI sarvastomeSu 46 12

tantraMM yUpAhuteH 1 prAgvedikAlAdekAdafa yUpAnachaityupafayaM pAtnIvataM ca 2 joSaNAdyAnupUrvyA pqthakpqthak 3 prathamotpatitaMM svarucaSAlamagniSThamabhito yUpAnasthUlAnanaNUntulyAnsamUlAn 4 ekAdafa yUpAnparimAya traidhaMM saMbhujya tqtIyaiH pramAya vediMM vidadhAti 5 siddhamAgnISomIyAt 6 agniSThe dve rafane parivIya tUSNIMM viMM fatiM parivyayati 7 siddha upavasathaH 8 fvobhUta AfvinaM gqhItvAgniSThAdudaxcaMM rathAkSaM pramAya sphyena yUpAvaTaM parilikhati vyatyAsamitarAn 9 siddhamaxjanaprabhqtyekaikasminnA parivyayaNAt 10 dakSiNasminyUpAntare prAxca-mupafayaM nidhAya yUpA AxjanIyAstUSNIMM svarurafanam 11 yadyabhicaredi damahamamumAmuSyAyaNamamuSyAH putramindra vajreNAbhinidadhAmItyabhinidadhyAt 12 udakpravaNa ekAdafinIMM saMminoti trInvA madhyataH samAn 13 saMM srAviNI vqSTikAmasyAgniSTho hrasiSTho'nupUrvamitare varSIyAMM sa , ArAgrAbhicarato'gniSTho varSiSTho'nupUrvamitare hrasIyAMM saH , samAH pratiSThAkAmasya 14 pUrvedyurvA saMminuyAt 15 agniSThAttu fvobhUte rafanAH parivIya pafUnupAkaroti 16 kqSNa-firasamajamAgneyamagniSThe niyunakti sArasvatIM meSImuttarasminsaumyaM babhruM dakSiNasminvyatyAsamitarAnvAruNaM dakSiNArdhe 17 upafayAyAraNyaM nirdifet 18 abhicarannasau te pafuriti dveSyaM nirdifet 19 siddhamA prakramaNAt 20 ekaikamanvArabhate 21 agreNa yUpAvaTamapareNottarAnpafUnmukhyaprathamAxfAmitrAya nayanti 22 uttaramuttaramavasthApayanti pUrvaMpUrva MM! vA 23 sarveSUpAsanAH saha rafanA anuprAsyanti darbhAnvapAfrapaNIH svarUMM fca 24 siddhamA vapoddharaNAt 25 apareNottarAnpafUnmukhyaprathamAH fAmitrAddharanti samayA pafuMpafuM parigrAhaM pUrvAzgArAnAhavanIyAya 26 svAhA devebhya iti purastAdvapAnAM juhuyAdvifvebhyo devebhyaH svAhetyupariSTAt 27 anyatra savanIyebhyo hqdayafUlAH pafu-puroDAfAfca 28 samAnadevateSvavyavahiteSu sakqnmanotA pratipafu vyavahiteSu 29 pqthagvasAhomAH 30 feSairantaranto difaH pratIjyAdhyUghnIMM hotre haranti vaniSThumagnIdhe 31 gudAnAMM samavadAyopayajati 32 jAghanIbhiH patnIH saMM yAjayanti 33 prAganUbandhyAyAH prAgvaMM fe pAtnIvatena caranti 34 dArfikI vedirpAfukAnyAjyAni 35 agreNa gArhapatyamadhonAbhimacaSAlaMM yUpaMM saMminoti 36 anavastIrNo yUpAvaTaH 37 madhye parivyayati 38 tvASTraM pafumupAkaroti 39 paryagnikqtaMM saharafanamutsqjyAjyena saMM sthApayati 40 yAvanti paforavadAnAni tAvatkqtva AjyasyAvadAya tvaSTra AjyasyAnubrUhIti tvaSTra Ajyasya preSyeti pracarati 41 vapAsthAne pafupuroDAfasya paforAjyena sviSTa-kqdAjyenopayajaH 42 faMM yvantA saMtiSThate 43 sarvAH srucaH saMpragqhNAti 44 anUbandhyAMM saMM sthApya yUpAnanudifati 45 kratupafubhirekAdafinI nivarteta , niyatA sAgnicityeSvekAdafinyekayUpe yUpaikAdafinI sarvastomeSu 46 12

तन्त्रँ यूपाहुतेः १ प्राग्वेदिकालादेकादश यूपानछैत्युपशयं पात्नीवतं च २ जोषणाद्यानुपूर्व्या पृथक्पृथक् ३ प्रथमोत्पतितँ स्वरुचषालमग्निष्ठमभितो यूपानस्थूलाननणून्तुल्यान्समूलान् ४ एकादश यूपान्परिमाय त्रैधँ संभुज्य तृतीयैः प्रमाय वेदिँ विदधाति ५ सिद्धमाग्नीषोमीयात् ६ अग्निष्ठे द्वे रशने परिवीय तूष्णीँ विँ शतिं परिव्ययति ७ सिद्ध उपवसथः ८ श्वोभूत आश्विनं गृहीत्वाग्निष्ठादुदञ्चँ रथाक्षं प्रमाय स्फ्येन यूपावटं परिलिखति व्यत्यासमितरान् ९ सिद्धमञ्जनप्रभृत्येकैकस्मिन्ना परिव्ययणात् १० दक्षिणस्मिन्यूपान्तरे प्राञ्च-मुपशयं निधाय यूपा आञ्जनीयास्तूष्णीँ स्वरुरशनम् ११ यद्यभिचरेदि दमहममुमामुष्यायणममुष्याः पुत्रमिन्द्र वज्रेणाभिनिदधामीत्यभिनिदध्यात् १२ उदक्प्रवण एकादशिनीँ संमिनोति त्रीन्वा मध्यतः समान् १३ सँ स्राविणी वृष्टिकामस्याग्निष्ठो ह्रसिष्ठोऽनुपूर्वमितरे वर्षीयाँ स । आराग्राभिचरतोऽग्निष्ठो वर्षिष्ठोऽनुपूर्वमितरे ह्रसीयाँ सः । समाः प्रतिष्ठाकामस्य १४ पूर्वेद्युर्वा संमिनुयात् १५ अग्निष्ठात्तु श्वोभूते रशनाः परिवीय पशूनुपाकरोति १६ कृष्ण-शिरसमजमाग्नेयमग्निष्ठे नियुनक्ति सारस्वतीं मेषीमुत्तरस्मिन्सौम्यं बभ्रुं दक्षिणस्मिन्व्यत्यासमितरान्वारुणं दक्षिणार्धे १७ उपशयायारण्यं निर्दिशेत् १८ अभिचरन्नसौ ते पशुरिति द्वेष्यं निर्दिशेत् १९ सिद्धमा प्रक्रमणात् २० एकैकमन्वारभते २१ अग्रेण यूपावटमपरेणोत्तरान्पशून्मुख्यप्रथमाञ्शामित्राय नयन्ति २२ उत्तरमुत्तरमवस्थापयन्ति पूर्वंपूर्वँ वा २३ सर्वेषूपासनाः सह रशना अनुप्रास्यन्ति दर्भान्वपाश्रपणीः स्वरूँ श्च २४ सिद्धमा वपोद्धरणात् २५ अपरेणोत्तरान्पशून्मुख्यप्रथमाः शामित्राद्धरन्ति समया पशुंपशुं परिग्राहं पूर्वाङ्गारानाहवनीयाय २६ स्वाहा देवेभ्य इति पुरस्ताद्वपानां जुहुयाद्विश्वेभ्यो देवेभ्यः स्वाहेत्युपरिष्टात् २७ अन्यत्र सवनीयेभ्यो हृदयशूलाः पशु-पुरोडाशाश्च २८ समानदेवतेष्वव्यवहितेषु सकृन्मनोता प्रतिपशु व्यवहितेषु २९ पृथग्वसाहोमाः ३० शेषैरन्तरन्तो दिशः प्रतीज्याध्यूघ्नीँ होत्रे हरन्ति वनिष्ठुमग्नीधे ३१ गुदानाँ समवदायोपयजति ३२ जाघनीभिः पत्नीः सँ याजयन्ति ३३ प्रागनूबन्ध्यायाः प्राग्वँ शे पात्नीवतेन चरन्ति ३४ दार्शिकी वेदिर्पाशुकान्याज्यानि ३५ अग्रेण गार्हपत्यमधोनाभिमचषालँ यूपँ संमिनोति ३६ अनवस्तीर्णो यूपावटः ३७ मध्ये परिव्ययति ३८ त्वाष्ट्रं पशुमुपाकरोति ३९ पर्यग्निकृतँ सहरशनमुत्सृज्याज्येन सँ स्थापयति ४० यावन्ति पशोरवदानानि तावत्कृत्व आज्यस्यावदाय त्वष्ट्र आज्यस्यानुब्रूहीति त्वष्ट्र आज्यस्य प्रेष्येति प्रचरति ४१ वपास्थाने पशुपुरोडाशस्य पशोराज्येन स्विष्ट-कृदाज्येनोपयजः ४२ शँ य्वन्ता संतिष्ठते ४३ सर्वाः स्रुचः संप्रगृह्णाति ४४ अनूबन्ध्याँ सँ स्थाप्य यूपाननुदिशति ४५ क्रतुपशुभिरेकादशिनी निवर्तेत । नियता साग्निचित्येष्वेकादशिन्येकयूपे यूपैकादशिनी सर्वस्तोमेषु ४६ १२

तन्त्रँ यूपाहुतेः १ प्राग्वेदिकालादेकादश यूपानछैत्युपशयं पात्नीवतं च २ जोषणाद्यानुपूर्व्या पृथक्पृथक् ३ प्रथमोत्पतितँ स्वरुचषालमग्निष्ठमभितो यूपानस्थूलाननणून्तुल्यान्समूलान् ४ एकादश यूपान्परिमाय त्रैधँ संभुज्य तृतीयैः प्रमाय वेदिँ विदधाति ५ सिद्धमाग्नीषोमीयात् ६ अग्निष्ठे द्वे रशने परिवीय तूष्णीँ विँ शतिं परिव्ययति ७ सिद्ध उपवसथः ८ श्वोभूत आश्विनं गृहीत्वाग्निष्ठादुदञ्चँ रथाक्षं प्रमाय स्फ्येन यूपावटं परिलिखति व्यत्यासमितरान् ९ सिद्धमञ्जनप्रभृत्येकैकस्मिन्ना परिव्ययणात् १० दक्षिणस्मिन्यूपान्तरे प्राञ्च-मुपशयं निधाय यूपा आञ्जनीयास्तूष्णीँ स्वरुरशनम् ११ यद्यभिचरेदि दमहममुमामुष्यायणममुष्याः पुत्रमिन्द्र वज्रेणाभिनिदधामीत्यभिनिदध्यात् १२ उदक्प्रवण एकादशिनीँ संमिनोति त्रीन्वा मध्यतः समान् १३ सँ स्राविणी वृष्टिकामस्याग्निष्ठो ह्रसिष्ठोऽनुपूर्वमितरे वर्षीयाँ स । आराग्राभिचरतोऽग्निष्ठो वर्षिष्ठोऽनुपूर्वमितरे ह्रसीयाँ सः । समाः प्रतिष्ठाकामस्य १४ पूर्वेद्युर्वा संमिनुयात् १५ अग्निष्ठात्तु श्वोभूते रशनाः परिवीय पशूनुपाकरोति १६ कृष्ण-शिरसमजमाग्नेयमग्निष्ठे नियुनक्ति सारस्वतीं मेषीमुत्तरस्मिन्सौम्यं बभ्रुं दक्षिणस्मिन्व्यत्यासमितरान्वारुणं दक्षिणार्धे १७ उपशयायारण्यं निर्दिशेत् १८ अभिचरन्नसौ ते पशुरिति द्वेष्यं निर्दिशेत् १९ सिद्धमा प्रक्रमणात् २० एकैकमन्वारभते २१ अग्रेण यूपावटमपरेणोत्तरान्पशून्मुख्यप्रथमाञ्शामित्राय नयन्ति २२ उत्तरमुत्तरमवस्थापयन्ति पूर्वंपूर्व ँ! वा २३ सर्वेषूपासनाः सह रशना अनुप्रास्यन्ति दर्भान्वपाश्रपणीः स्वरूँ श्च २४ सिद्धमा वपोद्धरणात् २५ अपरेणोत्तरान्पशून्मुख्यप्रथमाः शामित्राद्धरन्ति समया पशुंपशुं परिग्राहं पूर्वाङ्गारानाहवनीयाय २६ स्वाहा देवेभ्य इति पुरस्ताद्वपानां जुहुयाद्विश्वेभ्यो देवेभ्यः स्वाहेत्युपरिष्टात् २७ अन्यत्र सवनीयेभ्यो हृदयशूलाः पशु-पुरोडाशाश्च २८ समानदेवतेष्वव्यवहितेषु सकृन्मनोता प्रतिपशु व्यवहितेषु २९ पृथग्वसाहोमाः ३० शेषैरन्तरन्तो दिशः प्रतीज्याध्यूघ्नीँ होत्रे हरन्ति वनिष्ठुमग्नीधे ३१ गुदानाँ समवदायोपयजति ३२ जाघनीभिः पत्नीः सँ याजयन्ति ३३ प्रागनूबन्ध्यायाः प्राग्वँ शे पात्नीवतेन चरन्ति ३४ दार्शिकी वेदिर्पाशुकान्याज्यानि ३५ अग्रेण गार्हपत्यमधोनाभिमचषालँ यूपँ संमिनोति ३६ अनवस्तीर्णो यूपावटः ३७ मध्ये परिव्ययति ३८ त्वाष्ट्रं पशुमुपाकरोति ३९ पर्यग्निकृतँ सहरशनमुत्सृज्याज्येन सँ स्थापयति ४० यावन्ति पशोरवदानानि तावत्कृत्व आज्यस्यावदाय त्वष्ट्र आज्यस्यानुब्रूहीति त्वष्ट्र आज्यस्य प्रेष्येति प्रचरति ४१ वपास्थाने पशुपुरोडाशस्य पशोराज्येन स्विष्ट-कृदाज्येनोपयजः ४२ शँ य्वन्ता संतिष्ठते ४३ सर्वाः स्रुचः संप्रगृह्णाति ४४ अनूबन्ध्याँ सँ स्थाप्य यूपाननुदिशति ४५ क्रतुपशुभिरेकादशिनी निवर्तेत । नियता साग्निचित्येष्वेकादशिन्येकयूपे यूपैकादशिनी सर्वस्तोमेषु ४६ १२


403

Éciÿ" §uÉgit dxhoteN{ ' gz Sv;heit hom" 1 pOÉqvI hoteit ctuhoRt; Ð v;cSpte v;co vIyeR,eit g[h" Ð som" somSy ipbâTvit iÃtIy" 2 aɦhoRteit phot; Ð v;cSpte ihâNv/en;mÉ¥it g[h" Ð som" somSy ipbâTvit iÃtIy" 3 mh;hivhoRteit s¢hot; Ð iv/en;mÉ¥it g[h" 4 ap ¬pSpOXy p[;„Ÿ%" p[itgOð;it dey\ v;É.mu%" 5 s;iv]" purSt;-TsveRW;m( 6 ym;y TveTy\ y°wkxfm( 7 ¨{ ;y Tveit iÃxfm( 8 a¦ye Tveit ihryo n p[yz¹t( 21 yoŒ/It" s¥ ivro/et soŒr

cittiH srugiti dafahotendraM gacha svAheti homaH 1 pqthivI hoteti caturhotA . vAcaspate vAco vIryeNeti grahaH . somaH somasya pibatviti dvitIyaH 2 agnirhoteti paxcahotA . vAcaspate hinvidhenAmanniti grahaH . somaH somasya pibatviti dvitIyaH 3 mahAhavirhoteti saptahotA . vidhenAmanniti grahaH 4 apa upaspqfya prAzmukhaH pratigqhNAti deyaMM vAbhimukhaH 5 sAvitraH purastA-tsarveSAm 6 yamAya tvetyafvaMM yaccaikafapham 7 rudra ?Aya tveti dvifapham 8 agnaye tveti hiraNyaM trapuH sIsamayo lohaM ca 9 gnAstvAkqntannapaso'tanvata dhiyo'vayanbqhaspataye tveti vAsaH 10 prajApataye tveti hastinaM puruSaMM vrIhiyavau bhUmiM prANi cAnyat 11 uttAnAya tvetyaprANi 12 ka idaM kasmA adAditi sarvatrAnuSajati kAmaitatta ityantam 13 yaH prajayA pafubhirna prajAyeta dra hilamahataMM vAsaH paridhAya dvAdafarAtraM taptaM payaH pibanvratacAryadhaH fayIta 14 trayodafyAmudite dafahotAraM nigadyendraM gacha svAheti homaH 15 prANyendraM gacha svAhetyapAnet 16 caturhotAraM nigadedvyAkhyAtaH 17 tathA paxcahotrA SaDDhotrA yafaskAmaH 18 qtumukheSu saMM vatsaraM juhuyAt 19 someneSTvA pApIyAnmanyamAnaH saptahotAraM manasAnudrutya vidhenAmanniti graheNa juhoti 20 teSAMM vratAni , tribhiH sahaikataH saMM vatsaraM nAfnIyAttrayANAmucchiSTaM na muxjIta , tribhyo na prayachet 21 yo'dhItaH sanna virodheta so'raNyaM paretya brAhmaNaM bahuvidamupavefya darbhastambamudgrathya caturhotQnsvakarmaNo vyAcakSIta 22 nadIparvatamaryAdA-vyavahitAH sutyAH samAnakAlAH samqtayajxAH 23 tasya purastAtprAtaranuvAkasya samiddhe'gnau saMbhArayajUMM Si juhoti yathA dIkSaNIyAyAH 24 etairdvAdafAhe purastAtprAyaNIyasya juhuyAt 25 etairevAtithyamabhimqfet 26 etAnyevA-gnIdhe'nubrUyAt 27 etairantarA tvaSTAraM ca patnIfca saMM vatsaraM prajAkAmo juhuyAt 28 14

cittiH srugiti dafahotendraM gacha svAheti homaH 1 pqthivI hoteti caturhotA . vAcaspate vAco vIryeNeti grahaH . somaH somasya pibatviti dvitIyaH 2 agnirhoteti paxcahotA . vAcaspate hinvidhenAmanniti grahaH . somaH somasya pibatviti dvitIyaH 3 mahAhavirhoteti saptahotA . vidhenAmanniti grahaH 4 apa upaspqfya prAzmukhaH pratigqhNAti deyaMM vAbhimukhaH 5 sAvitraH purastA-tsarveSAm 6 yamAya tvetyafvaMM yaccaikafapham 7 rudrA ya tveti dvifapham 8 agnaye tveti hiraNyaM trapuH sIsamayo lohaM ca 9 gnAstvAkqntannapaso'tanvata dhiyo'vayanbqhaspataye tveti vAsaH 10 prajApataye tveti hastinaM puruSaMM vrIhiyavau bhUmiM prANi cAnyat 11 uttAnAya tvetyaprANi 12 ka idaM kasmA adAditi sarvatrAnuSajati kAmaitatta ityantam 13 yaH prajayA pafubhirna prajAyeta dra hilamahataMM vAsaH paridhAya dvAdafarAtraM taptaM payaH pibanvratacAryadhaH fayIta 14 trayodafyAmudite dafahotAraM nigadyendraM gacha svAheti homaH 15 prANyendraM gacha svAhetyapAnet 16 caturhotAraM nigadedvyAkhyAtaH 17 tathA paxcahotrA SaDDhotrA yafaskAmaH 18 qtumukheSu saMM vatsaraM juhuyAt 19 someneSTvA pApIyAnmanyamAnaH saptahotAraM manasAnudrutya vidhenAmanniti graheNa juhoti 20 teSAMM vratAni , tribhiH sahaikataH saMM vatsaraM nAfnIyAttrayANAmucchiSTaM na muxjIta , tribhyo na prayachet 21 yo'dhItaH sanna virodheta so'raNyaM paretya brAhmaNaM bahuvidamupavefya darbhastambamudgrathya caturhotQnsvakarmaNo vyAcakSIta 22 nadIparvatamaryAdA-vyavahitAH sutyAH samAnakAlAH samqtayajxAH 23 tasya purastAtprAtaranuvAkasya samiddhe'gnau saMbhArayajUMM Si juhoti yathA dIkSaNIyAyAH 24 etairdvAdafAhe purastAtprAyaNIyasya juhuyAt 25 etairevAtithyamabhimqfet 26 etAnyevA-gnIdhe'nubrUyAt 27 etairantarA tvaSTAraM ca patnIfca saMM vatsaraM prajAkAmo juhuyAt 28 14

चित्तिः स्रुगिति दशहोतेन्द्रं गछ स्वाहेति होमः १ पृथिवी होतेति चतुर्होता ॥ वाचस्पते वाचो वीर्येणेति ग्रहः ॥ सोमः सोमस्य पिबत्विति द्वितीयः २ अग्निर्होतेति पञ्चहोता ॥ वाचस्पते हिन्विधेनामन्निति ग्रहः ॥ सोमः सोमस्य पिबत्विति द्वितीयः ३ महाहविर्होतेति सप्तहोता ॥ विधेनामन्निति ग्रहः ४ अप उपस्पृश्य प्राङ्मुखः प्रतिगृह्णाति देयँ वाभिमुखः ५ सावित्रः पुरस्ता-त्सर्वेषाम् ६ यमाय त्वेत्यश्वँ यच्चैकशफम् ७ रुद्र ?ाय त्वेति द्विशफम् ८ अग्नये त्वेति हिरण्यं त्रपुः सीसमयो लोहं च ९ ग्नास्त्वाकृन्तन्नपसोऽतन्वत धियोऽवयन्बृहस्पतये त्वेति वासः १० प्रजापतये त्वेति हस्तिनं पुरुषँ व्रीहियवौ भूमिं प्राणि चान्यत् ११ उत्तानाय त्वेत्यप्राणि १२ क इदं कस्मा अदादिति सर्वत्रानुषजति कामैतत्त इत्यन्तम् १३ यः प्रजया पशुभिर्न प्रजायेत द्र हिलमहतँ वासः परिधाय द्वादशरात्रं तप्तं पयः पिबन्व्रतचार्यधः शयीत १४ त्रयोदश्यामुदिते दशहोतारं निगद्येन्द्रं गछ स्वाहेति होमः १५ प्राण्येन्द्रं गछ स्वाहेत्यपानेत् १६ चतुर्होतारं निगदेद्व्याख्यातः १७ तथा पञ्चहोत्रा षड्ढोत्रा यशस्कामः १८ ऋतुमुखेषु सँ वत्सरं जुहुयात् १९ सोमेनेष्ट्वा पापीयान्मन्यमानः सप्तहोतारं मनसानुद्रुत्य विधेनामन्निति ग्रहेण जुहोति २० तेषाँ व्रतानि । त्रिभिः सहैकतः सँ वत्सरं नाश्नीयात्त्रयाणामुच्छिष्टं न मुञ्जीत । त्रिभ्यो न प्रयछेत् २१ योऽधीतः सन्न विरोधेत सोऽरण्यं परेत्य ब्राह्मणं बहुविदमुपवेश्य दर्भस्तम्बमुद्ग्रथ्य चतुर्होतॄन्स्वकर्मणो व्याचक्षीत २२ नदीपर्वतमर्यादा-व्यवहिताः सुत्याः समानकालाः समृतयज्ञाः २३ तस्य पुरस्तात्प्रातरनुवाकस्य समिद्धेऽग्नौ संभारयजूँ षि जुहोति यथा दीक्षणीयायाः २४ एतैर्द्वादशाहे पुरस्तात्प्रायणीयस्य जुहुयात् २५ एतैरेवातिथ्यमभिमृशेत् २६ एतान्येवा-ग्नीधेऽनुब्रूयात् २७ एतैरन्तरा त्वष्टारं च पत्नीश्च सँ वत्सरं प्रजाकामो जुहुयात् २८ १४

चित्तिः स्रुगिति दशहोतेन्द्रं गछ स्वाहेति होमः १ पृथिवी होतेति चतुर्होता ॥ वाचस्पते वाचो वीर्येणेति ग्रहः ॥ सोमः सोमस्य पिबत्विति द्वितीयः २ अग्निर्होतेति पञ्चहोता ॥ वाचस्पते हिन्विधेनामन्निति ग्रहः ॥ सोमः सोमस्य पिबत्विति द्वितीयः ३ महाहविर्होतेति सप्तहोता ॥ विधेनामन्निति ग्रहः ४ अप उपस्पृश्य प्राङ्मुखः प्रतिगृह्णाति देयँ वाभिमुखः ५ सावित्रः पुरस्ता-त्सर्वेषाम् ६ यमाय त्वेत्यश्वँ यच्चैकशफम् ७ रुद्रा य त्वेति द्विशफम् ८ अग्नये त्वेति हिरण्यं त्रपुः सीसमयो लोहं च ९ ग्नास्त्वाकृन्तन्नपसोऽतन्वत धियोऽवयन्बृहस्पतये त्वेति वासः १० प्रजापतये त्वेति हस्तिनं पुरुषँ व्रीहियवौ भूमिं प्राणि चान्यत् ११ उत्तानाय त्वेत्यप्राणि १२ क इदं कस्मा अदादिति सर्वत्रानुषजति कामैतत्त इत्यन्तम् १३ यः प्रजया पशुभिर्न प्रजायेत द्र हिलमहतँ वासः परिधाय द्वादशरात्रं तप्तं पयः पिबन्व्रतचार्यधः शयीत १४ त्रयोदश्यामुदिते दशहोतारं निगद्येन्द्रं गछ स्वाहेति होमः १५ प्राण्येन्द्रं गछ स्वाहेत्यपानेत् १६ चतुर्होतारं निगदेद्व्याख्यातः १७ तथा पञ्चहोत्रा षड्ढोत्रा यशस्कामः १८ ऋतुमुखेषु सँ वत्सरं जुहुयात् १९ सोमेनेष्ट्वा पापीयान्मन्यमानः सप्तहोतारं मनसानुद्रुत्य विधेनामन्निति ग्रहेण जुहोति २० तेषाँ व्रतानि । त्रिभिः सहैकतः सँ वत्सरं नाश्नीयात्त्रयाणामुच्छिष्टं न मुञ्जीत । त्रिभ्यो न प्रयछेत् २१ योऽधीतः सन्न विरोधेत सोऽरण्यं परेत्य ब्राह्मणं बहुविदमुपवेश्य दर्भस्तम्बमुद्ग्रथ्य चतुर्होतॄन्स्वकर्मणो व्याचक्षीत २२ नदीपर्वतमर्यादा-व्यवहिताः सुत्याः समानकालाः समृतयज्ञाः २३ तस्य पुरस्तात्प्रातरनुवाकस्य समिद्धेऽग्नौ संभारयजूँ षि जुहोति यथा दीक्षणीयायाः २४ एतैर्द्वादशाहे पुरस्तात्प्रायणीयस्य जुहुयात् २५ एतैरेवातिथ्यमभिमृशेत् २६ एतान्येवा-ग्नीधेऽनुब्रूयात् २७ एतैरन्तरा त्वष्टारं च पत्नीश्च सँ वत्सरं प्रजाकामो जुहुयात् २८ १४


406

.Upte .uvnpte mhto .UtSy pte b[÷;,' Ty; vO, ”it ÅutvNtm;WeRy' b[÷;,\ vO,Ite veidk;le Œm;v;Sy;y;\ o.Ute p*,Rm;Sy;m( 1 .U.uRv" SvdeRv sivtret' Tv; vO,te bOhSpit' b[÷;,' tmh' mnse p[b[vIÉm mno v;ce v;Gg;y} yw g;y]I i]·‘.e i]·‘BjgTyw jgTynu·‘.eŒnu·‘PpÛye pÉÛ" p[j;ptye p[j;pitbORhSptye bOhSpitdeRv;n;' b[÷;h' mnuãy;,;' bOhSpte yD' gop;y;h' .Upitrh' .uvnpitrh' mhto .UtSy pitrh' mho meŒvoco .goR meŒvoc" Stom' meŒvoco yxo meŒvoco Œ¥;´' meŒvoc" p[j;' meŒvoc" p[itÏ;' meŒvoc ”it vOto jpit 2 tIqeRn;NveTypre, ivh;r' d²=,;it£My yDopvITyp[mÿo d²=,t a;sIt 3 ahe dwÉ/WVyodtâStÏ;NySy sdne sId yoŒSmTp;ktr ”Ty;snmnumN]yet 4 a;sn;ÿO,mu.yt" p[Éz´ inrSt" pr;vsu" sh p;Pmneit d²=,;p[TyKsVyen inrSyit 5 ”dmh-mv;RGvso" sdne sId;mIit s²=,' p;dm;snm>yNtre dd;it tdNtre, sVym( 6 deven siv]; p[sUtStd¦ye p[b[vIÉm tÃ;yve tTsUy;Rye-Tyupivxit 7 sUyoR idvo yD' p;tu v;yurNtár=;´Dpit' p;Tvɦm;| p;tu m;nuWÉmit jpit 8 b[÷y jpTyár·; iv;Ny©;in tnUmeR tNv; sheit g;];É, 21 p[;²x]hr,e b[÷.;gm;d/;it 22 x\ YvNte p[;Xn;TyU?vR \ v; sÉm·yjuW" 23 Etenei·pxusom;n;' b[÷Tv\ Vy;:y;tm( 24 aGNy;/eye vOto b[;÷*dinkSy p[;xn' ÕTv; vsit 25 o.Ute s'.;rp[.OTy;vOtoŒ?vyRve 26 spˆvto .[;tOVyvto v; rqc£\ ivh;re i]" párvtRyet( 27 v¨,p[`;seWu vedI i£ym;,eŒg[e,;hvnIy;dÉ/ SFyen;nu²l%ed; d²=,Sy;" Åo,er; pOÏä;y;" xûo" some 28 ap[itrqen;ɦÉcTy;y;m( 29 tIqeRn in"sOTy;v.OqÉmy;t( 30 pU,RdveR y´;mN]yet juó/ITynuj;nIy;t( 31 pxubN/eŒpre, ivh;r' d²=,;it£My ót;y;\ vp;y;' c;Tv;le m;jRÉyTv; 32 d;xRp*,Rm;Ésk\ vr,\ some invteRt 33 15

bhUpate bhuvanapate mahato bhUtasya pate brahmANaM tyA vqNa iti frutavantamArSeyaM brahmANaMM vqNIte vedikAle 'mAvAsyAyAMM fvobhUte paurNamAsyAm 1 bhUrbhuvaH svardeva savitaretaM tvA vqNate bqhaspatiM brahmANaM tamahaM manase prabravImi mano vAce vAggAya tr?yai gAyatrI triSTubhe triSTubjagatyai jagatyanuSTubhe'nuSTuppazktaye pazktiH prajApataye prajApatirbqhaspataye bqhaspatirdevAnAM brahmAhaM manuSyANAM bqhaspate yajxaM gopAyAhaM bhUpatirahaM bhuvanapatirahaM mahato bhUtasya patirahaM maho me'voco bhargo me'vocaH stomaM me'voco yafo me'voco 'nnAdyaM me'vocaH prajAM me'vocaH pratiSThAM me'voca iti vqto japati 2 tIrthenAnvetyapareNa vihAraM dakSiNAtikramya yajxopavItyapramatto dakSiNata AsIta 3 ahe daidhiSavyodatastiSThAnyasya sadane sIda yo'smatpAkatara ityAsanamanumantrayeta 4 AsanAttqNamubhayataH prachidya nirastaH parAvasuH saha pApmaneti dakSiNApratyaksavyena nirasyati 5 idamaha-marvAgvasoH sadane sIdAmIti sakSiNaM pAdamAsanamabhyantare dadAti tadantareNa savyam 6 devena savitrA prasUtastadagnaye prabravImi tadvAyave tatsUryAye-tyupavifati 7 sUryo divo yajxaM pAtu vAyurantarikSAdyajxapatiM pAtvagnirmAM pAtu mAnuSamiti japati 8 brahmaNyupacaratyanyasya vA karma kurvANe yo nediSThI qtvijAMM syAtsa upAsItApi vA darbhamuSTimudapAtraMM vA brahmAsane nyasyedafUnyAsanamevaMM syAt 9 brahmannapaH praNeSyAmItyukte praNaya yajxaM devanA vardhaya tvaM nAkasya pqSThe svarge loke yajamAno astu . saptarSINAMM sukqtAMM yatra lokastatremaMM yajxaMM yajamAnaM ca dhehi . bqhaspatiH prasUto . bhUrbhuvaH svaroM praNayetyanujAnAti 10 eSo'nujxAtaH sarvatra yathAmnAtam 11 anAmantri-to'nujAnAti prokSantaMM haviruttaraM parigrAhaM parigrahISyantaMM sAmidhenIranuvakSyantam 12 pravare cAnumantrito'nyAni mantraprayoge 13 vAcaMM yachatyakAle vAcaMM visqjya vaiSNavIM nigadya punaryachet 14 qtasya pathA paryehi mitrasya tvA cakSuSAnvIkSa iti prAfitramAhriyamANaMM vIkSate 15 sAvitreNa pratigqhya pqthivyAstvA pqSThe sAdayAmIti dakSiNato barhiSi sAdayati 16 suparNasya tvA garutmata-fcakSuSAnvIkSa ityavekSate 17 azgaSThenopamadhyamayA cAdAyAgneSTvAsyena prAfnAmi brAhmaNasyodareNa bqhaspaterbrahmaNendra sya tvA jaThare dadhuriti prAfnAtyasparfa-yandantAn 18 satyena tvAbhighArayAmItyAcAmati 19 vAzma Asye nasoH prANo akSNofcakSuH karNayoH frotraM bAhvorbalamUrvorojaH pAdayoH pratiSTheti yathA-lizgamazgAni saMmqfati 20 apa upaspqfya viSNorjaTharamasIti nAbhidefamArabhya japatyariSTA vifvAnyazgAni tanUrme tanvA saheti gAtrANi 21 prAfitraharaNe brahmabhAgamAdadhAti 22 faMM yvante prAfnAtyUrdhvaMM vA samiSTayajuSaH 23 eteneSTipafusomAnAM brahmatvaMM vyAkhyAtam 24 agnyAdheye vqto brAhmaudanikasya prAfanaM kqtvA vasati 25 fvobhUte saMbhAraprabhqtyAvqto'dhvaryave 26 sapatnavato bhrAtqvyavato vA rathacakraMM vihAre triH parivartayet 27 varuNapraghAseSu vedI kriyamANe'greNAhavanIyAdadhi sphyenAnulikhedA dakSiNasyAH froNerA pqSThyAyAH fazkoH some 28 apratirathenAgnicityAyAm 29 tIrthena niHsqtyAvabhqthamiyAt 30 pUrNadarve yadyAmantrayeta juhudhItyanujAnIyAt 31 pafubandhe'pareNa vihAraM dakSiNAtikramya hutAyAMM vapAyAM cAtvAle mArjayitvA 32 dArfapaurNamAsikaMM varaNaMM some nivarteta 33 15

bhUpate bhuvanapate mahato bhUtasya pate brahmANaM tyA vqNa iti frutavantamArSeyaM brahmANaMM vqNIte vedikAle 'mAvAsyAyAMM fvobhUte paurNamAsyAm 1 bhUrbhuvaH svardeva savitaretaM tvA vqNate bqhaspatiM brahmANaM tamahaM manase prabravImi mano vAce vAggAyatr! yai gAyatrI triSTubhe triSTubjagatyai jagatyanuSTubhe'nuSTuppazktaye pazktiH prajApataye prajApatirbqhaspataye bqhaspatirdevAnAM brahmAhaM manuSyANAM bqhaspate yajxaM gopAyAhaM bhUpatirahaM bhuvanapatirahaM mahato bhUtasya patirahaM maho me'voco bhargo me'vocaH stomaM me'voco yafo me'voco 'nnAdyaM me'vocaH prajAM me'vocaH pratiSThAM me'voca iti vqto japati 2 tIrthenAnvetyapareNa vihAraM dakSiNAtikramya yajxopavItyapramatto dakSiNata AsIta 3 ahe daidhiSavyodatastiSThAnyasya sadane sIda yo'smatpAkatara ityAsanamanumantrayeta 4 AsanAttqNamubhayataH prachidya nirastaH parAvasuH saha pApmaneti dakSiNApratyaksavyena nirasyati 5 idamaha-marvAgvasoH sadane sIdAmIti sakSiNaM pAdamAsanamabhyantare dadAti tadantareNa savyam 6 devena savitrA prasUtastadagnaye prabravImi tadvAyave tatsUryAye-tyupavifati 7 sUryo divo yajxaM pAtu vAyurantarikSAdyajxapatiM pAtvagnirmAM pAtu mAnuSamiti japati 8 brahmaNyupacaratyanyasya vA karma kurvANe yo nediSThI qtvijAMM syAtsa upAsItApi vA darbhamuSTimudapAtraMM vA brahmAsane nyasyedafUnyAsanamevaMM syAt 9 brahmannapaH praNeSyAmItyukte praNaya yajxaM devanA vardhaya tvaM nAkasya pqSThe svarge loke yajamAno astu . saptarSINAMM sukqtAMM yatra lokastatremaMM yajxaMM yajamAnaM ca dhehi . bqhaspatiH prasUto . bhUrbhuvaH svarO praNayetyanujAnAti 10 eSo'nujxAtaH sarvatra yathAmnAtam 11 anAmantri-to'nujAnAti prokSantaMM haviruttaraM parigrAhaM parigrahISyantaMM sAmidhenIranuvakSyantam 12 pravare cAnumantrito'nyAni mantraprayoge 13 vAcaMM yachatyakAle vAcaMM visqjya vaiSNavIM nigadya punaryachet 14 qtasya pathA paryehi mitrasya tvA cakSuSAnvIkSa iti prAfitramAhriyamANaMM vIkSate 15 sAvitreNa pratigqhya pqthivyAstvA pqSThe sAdayAmIti dakSiNato barhiSi sAdayati 16 suparNasya tvA garutmata-fcakSuSAnvIkSa ityavekSate 17 azgaSThenopamadhyamayA cAdAyAgneSTvAsyena prAfnAmi brAhmaNasyodareNa bqhaspaterbrahmaNendra sya tvA jaThare dadhuriti prAfnAtyasparfa-yandantAn 18 satyena tvAbhighArayAmItyAcAmati 19 vAzma Asye nasoH prANo akSNofcakSuH karNayoH frotraM bAhvorbalamUrvorojaH pAdayoH pratiSTheti yathA-lizgamazgAni saMmqfati 20 apa upaspqfya viSNorjaTharamasIti nAbhidefamArabhya japatyariSTA vifvAnyazgAni tanUrme tanvA saheti gAtrANi 21 prAfitraharaNe brahmabhAgamAdadhAti 22 faMM yvante prAfnAtyUrdhva MM! vA samiSTayajuSaH 23 eteneSTipafusomAnAM brahmatvaMM vyAkhyAtam 24 agnyAdheye vqto brAhmaudanikasya prAfanaM kqtvA vasati 25 fvobhUte saMbhAraprabhqtyAvqto'dhvaryave 26 sapatnavato bhrAtqvyavato vA rathacakraMM vihAre triH parivartayet 27 varuNapraghAseSu vedI kriyamANe'greNAhavanIyAdadhi sphyenAnulikhedA dakSiNasyAH froNerA pqSThyAyAH fazkoH some 28 apratirathenAgnicityAyAm 29 tIrthena niHsqtyAvabhqthamiyAt 30 pUrNadarve yadyAmantrayeta juhudhItyanujAnIyAt 31 pafubandhe'pareNa vihAraM dakSiNAtikramya hutAyAMM vapAyAM cAtvAle mArjayitvA 32 dArfapaurNamAsikaMM varaNaMM some nivarteta 33 15

भूपते भुवनपते महतो भूतस्य पते ब्रह्माणं त्या वृण इति श्रुतवन्तमार्षेयं ब्रह्माणँ वृणीते वेदिकाले ऽमावास्यायाँ श्वोभूते पौर्णमास्याम् १ भूर्भुवः स्वर्देव सवितरेतं त्वा वृणते बृहस्पतिं ब्रह्माणं तमहं मनसे प्रब्रवीमि मनो वाचे वाग्गाय त्र्?यै गायत्री त्रिष्टुभे त्रिष्टुब्जगत्यै जगत्यनुष्टुभेऽनुष्टुप्पङ्क्तये पङ्क्तिः प्रजापतये प्रजापतिर्बृहस्पतये बृहस्पतिर्देवानां ब्रह्माहं मनुष्याणां बृहस्पते यज्ञं गोपायाहं भूपतिरहं भुवनपतिरहं महतो भूतस्य पतिरहं महो मेऽवोचो भर्गो मेऽवोचः स्तोमं मेऽवोचो यशो मेऽवोचो ऽन्नाद्यं मेऽवोचः प्रजां मेऽवोचः प्रतिष्ठां मेऽवोच इति वृतो जपति २ तीर्थेनान्वेत्यपरेण विहारं दक्षिणातिक्रम्य यज्ञोपवीत्यप्रमत्तो दक्षिणत आसीत ३ अहे दैधिषव्योदतस्तिष्ठान्यस्य सदने सीद योऽस्मत्पाकतर इत्यासनमनुमन्त्रयेत ४ आसनात्तृणमुभयतः प्रछिद्य निरस्तः परावसुः सह पाप्मनेति दक्षिणाप्रत्यक्सव्येन निरस्यति ५ इदमह-मर्वाग्वसोः सदने सीदामीति सक्षिणं पादमासनमभ्यन्तरे ददाति तदन्तरेण सव्यम् ६ देवेन सवित्रा प्रसूतस्तदग्नये प्रब्रवीमि तद्वायवे तत्सूर्याये-त्युपविशति ७ सूर्यो दिवो यज्ञं पातु वायुरन्तरिक्षाद्यज्ञपतिं पात्वग्निर्मां पातु मानुषमिति जपति ८ ब्रह्मण्युपचरत्यन्यस्य वा कर्म कुर्वाणे यो नेदिष्ठी ऋत्विजाँ स्यात्स उपासीतापि वा दर्भमुष्टिमुदपात्रँ वा ब्रह्मासने न्यस्येदशून्यासनमेवँ स्यात् ९ ब्रह्मन्नपः प्रणेष्यामीत्युक्ते प्रणय यज्ञं देवना वर्धय त्वं नाकस्य पृष्ठे स्वर्गे लोके यजमानो अस्तु ॥ सप्तर्षीणाँ सुकृताँ यत्र लोकस्तत्रेमँ यज्ञँ यजमानं च धेहि ॥ बृहस्पतिः प्रसूतो ॥ भूर्भुवः स्वरों प्रणयेत्यनुजानाति १० एषोऽनुज्ञातः सर्वत्र यथाम्नातम् ११ अनामन्त्रि-तोऽनुजानाति प्रोक्षन्तँ हविरुत्तरं परिग्राहं परिग्रहीष्यन्तँ सामिधेनीरनुवक्ष्यन्तम् १२ प्रवरे चानुमन्त्रितोऽन्यानि मन्त्रप्रयोगे १३ वाचँ यछत्यकाले वाचँ विसृज्य वैष्णवीं निगद्य पुनर्यछेत् १४ ऋतस्य पथा पर्येहि मित्रस्य त्वा चक्षुषान्वीक्ष इति प्राशित्रमाह्रियमाणँ वीक्षते १५ सावित्रेण प्रतिगृह्य पृथिव्यास्त्वा पृष्ठे सादयामीति दक्षिणतो बर्हिषि सादयति १६ सुपर्णस्य त्वा गरुत्मत-श्चक्षुषान्वीक्ष इत्यवेक्षते १७ अङ्गष्ठेनोपमध्यमया चादायाग्नेष्ट्वास्येन प्राश्नामि ब्राह्मणस्योदरेण बृहस्पतेर्ब्रह्मणेन्द्र स्य त्वा जठरे दधुरिति प्राश्नात्यस्पर्श-यन्दन्तान् १८ सत्येन त्वाभिघारयामीत्याचामति १९ वाङ्म आस्ये नसोः प्राणो अक्ष्णोश्चक्षुः कर्णयोः श्रोत्रं बाह्वोर्बलमूर्वोरोजः पादयोः प्रतिष्ठेति यथा-लिङ्गमङ्गानि संमृशति २० अप उपस्पृश्य विष्णोर्जठरमसीति नाभिदेशमारभ्य जपत्यरिष्टा विश्वान्यङ्गानि तनूर्मे तन्वा सहेति गात्राणि २१ प्राशित्रहरणे ब्रह्मभागमादधाति २२ शँ य्वन्ते प्राश्नात्यूर्ध्वँ वा समिष्टयजुषः २३ एतेनेष्टिपशुसोमानां ब्रह्मत्वँ व्याख्यातम् २४ अग्न्याधेये वृतो ब्राह्मौदनिकस्य प्राशनं कृत्वा वसति २५ श्वोभूते संभारप्रभृत्यावृतोऽध्वर्यवे २६ सपत्नवतो भ्रातृव्यवतो वा रथचक्रँ विहारे त्रिः परिवर्तयेत् २७ वरुणप्रघासेषु वेदी क्रियमाणेऽग्रेणाहवनीयादधि स्फ्येनानुलिखेदा दक्षिणस्याः श्रोणेरा पृष्ठ्यायाः शङ्कोः सोमे २८ अप्रतिरथेनाग्निचित्यायाम् २९ तीर्थेन निःसृत्यावभृथमियात् ३० पूर्णदर्वे यद्यामन्त्रयेत जुहुधीत्यनुजानीयात् ३१ पशुबन्धेऽपरेण विहारं दक्षिणातिक्रम्य हुतायाँ वपायां चात्वाले मार्जयित्वा ३२ दार्शपौर्णमासिकँ वरणँ सोमे निवर्तेत ३३ १५

भूपते भुवनपते महतो भूतस्य पते ब्रह्माणं त्या वृण इति श्रुतवन्तमार्षेयं ब्रह्माणँ वृणीते वेदिकाले ऽमावास्यायाँ श्वोभूते पौर्णमास्याम् १ भूर्भुवः स्वर्देव सवितरेतं त्वा वृणते बृहस्पतिं ब्रह्माणं तमहं मनसे प्रब्रवीमि मनो वाचे वाग्गायत्र्! यै गायत्री त्रिष्टुभे त्रिष्टुब्जगत्यै जगत्यनुष्टुभेऽनुष्टुप्पङ्क्तये पङ्क्तिः प्रजापतये प्रजापतिर्बृहस्पतये बृहस्पतिर्देवानां ब्रह्माहं मनुष्याणां बृहस्पते यज्ञं गोपायाहं भूपतिरहं भुवनपतिरहं महतो भूतस्य पतिरहं महो मेऽवोचो भर्गो मेऽवोचः स्तोमं मेऽवोचो यशो मेऽवोचो ऽन्नाद्यं मेऽवोचः प्रजां मेऽवोचः प्रतिष्ठां मेऽवोच इति वृतो जपति २ तीर्थेनान्वेत्यपरेण विहारं दक्षिणातिक्रम्य यज्ञोपवीत्यप्रमत्तो दक्षिणत आसीत ३ अहे दैधिषव्योदतस्तिष्ठान्यस्य सदने सीद योऽस्मत्पाकतर इत्यासनमनुमन्त्रयेत ४ आसनात्तृणमुभयतः प्रछिद्य निरस्तः परावसुः सह पाप्मनेति दक्षिणाप्रत्यक्सव्येन निरस्यति ५ इदमह-मर्वाग्वसोः सदने सीदामीति सक्षिणं पादमासनमभ्यन्तरे ददाति तदन्तरेण सव्यम् ६ देवेन सवित्रा प्रसूतस्तदग्नये प्रब्रवीमि तद्वायवे तत्सूर्याये-त्युपविशति ७ सूर्यो दिवो यज्ञं पातु वायुरन्तरिक्षाद्यज्ञपतिं पात्वग्निर्मां पातु मानुषमिति जपति ८ ब्रह्मण्युपचरत्यन्यस्य वा कर्म कुर्वाणे यो नेदिष्ठी ऋत्विजाँ स्यात्स उपासीतापि वा दर्भमुष्टिमुदपात्रँ वा ब्रह्मासने न्यस्येदशून्यासनमेवँ स्यात् ९ ब्रह्मन्नपः प्रणेष्यामीत्युक्ते प्रणय यज्ञं देवना वर्धय त्वं नाकस्य पृष्ठे स्वर्गे लोके यजमानो अस्तु ॥ सप्तर्षीणाँ सुकृताँ यत्र लोकस्तत्रेमँ यज्ञँ यजमानं च धेहि ॥ बृहस्पतिः प्रसूतो ॥ भूर्भुवः स्वरॐ प्रणयेत्यनुजानाति १० एषोऽनुज्ञातः सर्वत्र यथाम्नातम् ११ अनामन्त्रि-तोऽनुजानाति प्रोक्षन्तँ हविरुत्तरं परिग्राहं परिग्रहीष्यन्तँ सामिधेनीरनुवक्ष्यन्तम् १२ प्रवरे चानुमन्त्रितोऽन्यानि मन्त्रप्रयोगे १३ वाचँ यछत्यकाले वाचँ विसृज्य वैष्णवीं निगद्य पुनर्यछेत् १४ ऋतस्य पथा पर्येहि मित्रस्य त्वा चक्षुषान्वीक्ष इति प्राशित्रमाह्रियमाणँ वीक्षते १५ सावित्रेण प्रतिगृह्य पृथिव्यास्त्वा पृष्ठे सादयामीति दक्षिणतो बर्हिषि सादयति १६ सुपर्णस्य त्वा गरुत्मत-श्चक्षुषान्वीक्ष इत्यवेक्षते १७ अङ्गष्ठेनोपमध्यमया चादायाग्नेष्ट्वास्येन प्राश्नामि ब्राह्मणस्योदरेण बृहस्पतेर्ब्रह्मणेन्द्र स्य त्वा जठरे दधुरिति प्राश्नात्यस्पर्श-यन्दन्तान् १८ सत्येन त्वाभिघारयामीत्याचामति १९ वाङ्म आस्ये नसोः प्राणो अक्ष्णोश्चक्षुः कर्णयोः श्रोत्रं बाह्वोर्बलमूर्वोरोजः पादयोः प्रतिष्ठेति यथा-लिङ्गमङ्गानि संमृशति २० अप उपस्पृश्य विष्णोर्जठरमसीति नाभिदेशमारभ्य जपत्यरिष्टा विश्वान्यङ्गानि तनूर्मे तन्वा सहेति गात्राणि २१ प्राशित्रहरणे ब्रह्मभागमादधाति २२ शँ य्वन्ते प्राश्नात्यूर्ध्व ँ! वा समिष्टयजुषः २३ एतेनेष्टिपशुसोमानां ब्रह्मत्वँ व्याख्यातम् २४ अग्न्याधेये वृतो ब्राह्मौदनिकस्य प्राशनं कृत्वा वसति २५ श्वोभूते संभारप्रभृत्यावृतोऽध्वर्यवे २६ सपत्नवतो भ्रातृव्यवतो वा रथचक्रँ विहारे त्रिः परिवर्तयेत् २७ वरुणप्रघासेषु वेदी क्रियमाणेऽग्रेणाहवनीयादधि स्फ्येनानुलिखेदा दक्षिणस्याः श्रोणेरा पृष्ठ्यायाः शङ्कोः सोमे २८ अप्रतिरथेनाग्निचित्यायाम् २९ तीर्थेन निःसृत्यावभृथमियात् ३० पूर्णदर्वे यद्यामन्त्रयेत जुहुधीत्यनुजानीयात् ३१ पशुबन्धेऽपरेण विहारं दक्षिणातिक्रम्य हुतायाँ वपायां चात्वाले मार्जयित्वा ३२ दार्शपौर्णमासिकँ वरणँ सोमे निवर्तेत ३३ १५


416

aɦ' ceãym;, ¬%;\ s'.reTp*,Rm;Sy;mm;v;Sy;y;mek;·k;y;\ v; 1 p[;ÕtIWu s\ Sq;su Wo@²xvjRmɦmuÿrve´;' ÉcNvIt 2 s;iv]n;Éckƒto v;nɦvoRÿrveid' ÉcNvIt sT];hIneWu 3 tUã,I' juô\ s'mOJy §uv\ s'm;i·R 4 juôm·gOhIten pUrÉyTv; yuï;n" p[qm' mn ”Ty·* ing´;óit' juhoit 5 yid k;myet yD\ yDyxsen;pRyeyÉmit dev sivt" p[suv yDÉm-Tyet;mU?vR \ yjuW" kÚy;Rt( 6 Ac; Stom\ sm/Ryeit ctugORhIt' juhoit 7 ¬ÿrto g;hRpTySy devSy Tv; sivtu" p[sv ”TyÉ.[m;dÿe vw,vI' kLm;WI\ suiWr;mu.ytStI+,;mNytrto v; 8 ag[e,;hvnIy' p[tUtR \ v;Éj¥;-{ veTymÉ.mN]yte yuï;q;\ r;s.Émit gdR.m( 9 yogeyoge tvStrÉm-TyÉ.p[v[jNTymg[to ny²Nt 10 aɦ' purIãymi©rSvd;.reit jpit 11 aɦ' purIãymi©rSvdz¹m ”it smeTy pu¨WmÉ.mN]yte ySy v;j\ R ivvO²ïWet( 12 yt" sUyRSyodyn' tto vLmIkvp;mpߥɦ' purIãy-mi©rSvºárãy;m ”it b[Uy;t( 13 aNvɦ¨Ws;mg[mKxidit vLmIk;-dÉ.p[v[j²Nt 14 a;gTy v;Jy?v;nÉmTy;%;n' p[;Py jpit 15 a;£My v;ÉjN´*Ste pOÏÉmit Ã;>y;mm;£myit 16 a;£Mym;,e yjm;no y' idãy;ÿ' b[Uy;dmumÉ.itϼit 17 ¬T£;meTyuT£myit 18 ¬d£mIid-TymÉ.mN]yte 19 a; Tv; Éj`My;Ü ivt" p[TyÉmit Ã;>y;mpde juhoit 20 pár v;jpitSTvm¦e ´uÉ." pár Tv;¦e pur\ vyÉmTyek“ky; pár²l%it 21 s;iv]wrÉ.[m;dÿe ctuÉ.RXzNdoŒNtw" 22 devSy Tv; sivtu" p[sv ”Tynuv;kxeWe, %nit 23 ap;\ pOÏmsIit puãkrp,R \ ivve·yit 24 xmR c Sq" s\ vseq;ÉmTyuÿrt a;%;nSy Õã,;Éjn' puãkrp,| c s\ StO,;Ty/St;TÕã,;Éjn' p[;Gg[Ivmuÿrlommupár·;¥;É. p[;GÃ;r' puãkrp,Rm( 25 tâSmNpurIãyoŒÉs iv.r; ”it yjuW; purIWm;-vpTyOâG.âStsOÉ.’ Tv;m¦e puãkr;dÉ/ tmu Tv; d?y›ª›ŽiWStmu Tv; p;Qyo vOWeit g;y]IÉ.b[;R÷,Syoÿr;É.²S]·‘B.I r;jNySyoÿm;É.jRgtIÉ.vwR-XySy 26 y' k;myetÝuRy;idit tSy g;y]IÉ.’ i]·‘âB.’ s'.reí;-y} y;>y;d;y i]·‘.; invpit 27 ay' te yoinA³âTvy ”it Nyu¢mÉ.mOxit 28 apo devI" s' te v;yuárTy²ºr;%;nmupsOjit 29 suj;to JyoitWeit purIWmÉ.mN]yte 30 v;so a¦e ivåpÉmTyupnçit m*ïen d;»;kœmye, v; 31 ¬du itÏ Sv?vro?vR è Wu , ”Ty;d;yoáÿÏit 32 s j;to g.oR aÉs rodSyoárit jpit 33 ¾Sqro .v vI@±v© ”it gdR. a;d/;it 34 ²xvo .v p[j;>y ”it purIWmÉ.mN]yte 35 ap[qm;" p[Ty;y²Nt 36 p[wtu v;jITymÉ.mN]yte n;nd{ ;s." pTveit gdR.m¦ a;y;ih vIty ”it purIWm( 37 At\ sTymOt\ sTyÉmit pu¨W\ yen s'gz¹t tmÉ.mN]yet 38 d²=,t a;hvnIySy %r' ÕTv; párÅyit 39 tâSmNd.;Rn;-StIy*RW/y" p[itgO>,Iteit Ã;>y;' %re s;dyit 40 agdR.;v?vyRve dd;it 41 1

agniM ceSyamANa ukhAMM saMbharetpaurNamAsyAmamAvAsyAyAmekASTakAyAMM vA 1 prAkqtISu saMM sthAsu SoDafivarjamagnimuttaravedyAM cinvIta 2 sAvitranAciketo vAnagnirvottaravediM cinvIta sattrAhIneSu 3 tUSNIM juhUMM saMmqjya sruvaMM saMmArSTi 4 juhUmaSTagqhItena pUrayitvA yuxjAnaH prathamaM mana ityaSTau nigadyAhutiM juhoti 5 yadi kAmayeta yajxaMM yajxayafasenArpayeyamiti deva savitaH prasuva yajxami-tyetAmUrdhvaMM yajuSaH kuryAt 6 qcA stomaMM samardhayeti caturgqhItaM juhoti 7 uttarato gArhapatyasya devasya tvA savituH prasava ityabhrimAdatte vaiNavIM kalmASIMM suSirAmubhayatastIkSNAmanyatarato vA 8 agreNAhavanIyaM pratUrtaMM vAjinnA-dra vetyafvamabhimantrayate yuxjAthAMM rAsabhamiti gardabham 9 yogeyoge tavastarami-tyabhipravrajantyafvamagrato nayanti 10 agniM purISyamazgirasvadAbhareti japati 11 agniM purISyamazgirasvadachema iti sametya puruSamabhimantrayate yasya vArjaMM vivqxjiSet 12 yataH sUryasyodayanaM tato valmIkavapAmapaghnannagniM purISya-mazgirasvadbhariSyAma iti brUyAt 13 anvagniruSasAmagramakfaditi valmIkA-dabhipravrajanti 14 Agatya vAjyadhvAnamityAkhAnaM prApya japati 15 Akramya vAjindyauste pqSThamiti dvAbhyAmafvamAkramayati 16 AkramyamANe yajamAno yaM diSyAttaM brUyAdamumabhitiSTheti 17 utkrAmetyutkramayati 18 udakramIdi-tyafvamabhimantrayate 19 A tvA jigharmyA vifvataH pratyaxcamiti dvAbhyAmafvapade juhoti 20 pari vAjapatistvamagne dyubhiH pari tvAgne puraMM vayamityekaikayA parilikhati 21 sAvitrairabhrimAdatte caturbhifchando'ntaiH 22 devasya tvA savituH prasava ityanuvAkafeSeNa khanati 23 apAMM pqSThamasIti puSkaraparNaMM viveSTayati 24 farma ca sthaH saMM vasethAmityuttarata AkhAnasya kqSNAjinaM puSkaraparNaM ca saMM stqNAtyadhastAtkqSNAjinaM prAggrIvamuttaralomamupariSTAnnAbhi prAgdvAraM puSkaraparNam 25 tasminpurISyo'si vifvabharA iti yajuSA purISamA-vapatyqgbhistisqbhifca tvAmagne puSkarAdadhi tamu tvA dadhyazzqSistamu tvA pAthyo vqSeti gAyatrIbhirbrAhmaNasyottarAbhistriSTubbhI rAjanyasyottamAbhirjagatIbhirvai-fyasya 26 yaM kAmayetardhnuyAditi tasya gAyatrIbhifca triSTubbhifca saMbharedgA-ya tr?yAbhyAdAya triSTubhA nivapati 27 ayaM te yonirqtviya iti nyuptamabhimqfati 28 apo devIH saM te vAyurityadbhirAkhAnamupasqjati 29 sujAto jyotiSeti purISamabhimantrayate 30 vAso agne vifvarUpamityupanahyati mauxjena dAmnArkamayeNa vA 31 udu tiSTha svadhvarordhva U Su Na ityAdAyottiSThati 32 sa jAto garbho asi rodasyoriti japati 33 sthiro bhava vIDvazga iti gardabha AdadhAti 34 fivo bhava prajAbhya iti purISamabhimantrayate 35 afvaprathamAH pratyAyanti 36 praitu vAjItyafvamabhimantrayate nAnadadra ?AsabhaH patveti gardabhamagna AyAhi vItaya iti purISam 37 qtaMM satyamqtaMM satyamiti puruSaMM yena saMgacheta tamabhimantrayeta 38 dakSiNata AhavanIyasya kharaM kqtvA parifrayati 39 tasmindarbhAnA-stIryauSadhayaH pratigqbhNIteti dvAbhyAM khare sAdayati 40 afvagardabhAvadhvaryave dadAti 41 1

agniM ceSyamANa ukhAMM saMbharetpaurNamAsyAmamAvAsyAyAmekASTakAyAMM vA 1 prAkqtISu saMM sthAsu SoDafivarjamagnimuttaravedyAM cinvIta 2 sAvitranAciketo vAnagnirvottaravediM cinvIta sattrAhIneSu 3 tUSNIM juhUMM saMmqjya sruvaMM saMmArSTi 4 juhUmaSTagqhItena pUrayitvA yuxjAnaH prathamaM mana ityaSTau nigadyAhutiM juhoti 5 yadi kAmayeta yajxaMM yajxayafasenArpayeyamiti deva savitaH prasuva yajxami-tyetAmUrdhva MM! yajuSaH kuryAt 6 qcA stomaMM samardhayeti caturgqhItaM juhoti 7 uttarato gArhapatyasya devasya tvA savituH prasava ityabhrimAdatte vaiNavIM kalmASIMM suSirAmubhayatastIkSNAmanyatarato vA 8 agreNAhavanIyaM pratUrta MM! vAjinnA-dra vetyafvamabhimantrayate yuxjAthAMM rAsabhamiti gardabham 9 yogeyoge tavastarami-tyabhipravrajantyafvamagrato nayanti 10 agniM purISyamazgirasvadAbhareti japati 11 agniM purISyamazgirasvadachema iti sametya puruSamabhimantrayate yasya vArjaMM vivqxjiSet 12 yataH sUryasyodayanaM tato valmIkavapAmapaghnannagniM purISya-mazgirasvadbhariSyAma iti brUyAt 13 anvagniruSasAmagramakfaditi valmIkA-dabhipravrajanti 14 Agatya vAjyadhvAnamityAkhAnaM prApya japati 15 Akramya vAjindyauste pqSThamiti dvAbhyAmafvamAkramayati 16 AkramyamANe yajamAno yaM diSyAttaM brUyAdamumabhitiSTheti 17 utkrAmetyutkramayati 18 udakramIdi-tyafvamabhimantrayate 19 A tvA jigharmyA vifvataH pratyaxcamiti dvAbhyAmafvapade juhoti 20 pari vAjapatistvamagne dyubhiH pari tvAgne puraMM vayamityekaikayA parilikhati 21 sAvitrairabhrimAdatte caturbhifchando'ntaiH 22 devasya tvA savituH prasava ityanuvAkafeSeNa khanati 23 apAMM pqSThamasIti puSkaraparNa MM! viveSTayati 24 farma ca sthaH saMM vasethAmityuttarata AkhAnasya kqSNAjinaM puSkaraparNaM ca saMM stqNAtyadhastAtkqSNAjinaM prAggrIvamuttaralomamupariSTAnnAbhi prAgdvAraM puSkaraparNam 25 tasminpurISyo'si vifvabharA iti yajuSA purISamA-vapatyqgbhistisqbhifca tvAmagne puSkarAdadhi tamu tvA dadhyazzqSistamu tvA pAthyo vqSeti gAyatrIbhirbrAhmaNasyottarAbhistriSTubbhI rAjanyasyottamAbhirjagatIbhirvai-fyasya 26 yaM kAmayetardhnuyAditi tasya gAyatrIbhifca triSTubbhifca saMbharedgA-yatr! yAbhyAdAya triSTubhA nivapati 27 ayaM te yonirqtviya iti nyuptamabhimqfati 28 apo devIH saM te vAyurityadbhirAkhAnamupasqjati 29 sujAto jyotiSeti purISamabhimantrayate 30 vAso agne vifvarUpamityupanahyati mauxjena dAmnArkamayeNa vA 31 udu tiSTha svadhvarordhva U Su Na ityAdAyottiSThati 32 sa jAto garbho asi rodasyoriti japati 33 sthiro bhava vIDvazga iti gardabha AdadhAti 34 fivo bhava prajAbhya iti purISamabhimantrayate 35 afvaprathamAH pratyAyanti 36 praitu vAjItyafvamabhimantrayate nAnadadrA sabhaH patveti gardabhamagna AyAhi vItaya iti purISam 37 qtaMM satyamqtaMM satyamiti puruSaMM yena saMgacheta tamabhimantrayeta 38 dakSiNata AhavanIyasya kharaM kqtvA parifrayati 39 tasmindarbhAnA-stIryauSadhayaH pratigqbhNIteti dvAbhyAM khare sAdayati 40 afvagardabhAvadhvaryave dadAti 41 1

अग्निं चेष्यमाण उखाँ संभरेत्पौर्णमास्याममावास्यायामेकाष्टकायाँ वा १ प्राकृतीषु सँ स्थासु षोडशिवर्जमग्निमुत्तरवेद्यां चिन्वीत २ सावित्रनाचिकेतो वानग्निर्वोत्तरवेदिं चिन्वीत सत्त्राहीनेषु ३ तूष्णीं जुहूँ संमृज्य स्रुवँ संमार्ष्टि ४ जुहूमष्टगृहीतेन पूरयित्वा युञ्जानः प्रथमं मन इत्यष्टौ निगद्याहुतिं जुहोति ५ यदि कामयेत यज्ञँ यज्ञयशसेनार्पयेयमिति देव सवितः प्रसुव यज्ञमि-त्येतामूर्ध्वँ यजुषः कुर्यात् ६ ऋचा स्तोमँ समर्धयेति चतुर्गृहीतं जुहोति ७ उत्तरतो गार्हपत्यस्य देवस्य त्वा सवितुः प्रसव इत्यभ्रिमादत्ते वैणवीं कल्माषीँ सुषिरामुभयतस्तीक्ष्णामन्यतरतो वा ८ अग्रेणाहवनीयं प्रतूर्तँ वाजिन्ना-द्र वेत्यश्वमभिमन्त्रयते युञ्जाथाँ रासभमिति गर्दभम् ९ योगेयोगे तवस्तरमि-त्यभिप्रव्रजन्त्यश्वमग्रतो नयन्ति १० अग्निं पुरीष्यमङ्गिरस्वदाभरेति जपति ११ अग्निं पुरीष्यमङ्गिरस्वदछेम इति समेत्य पुरुषमभिमन्त्रयते यस्य वार्जँ विवृञ्जिषेत् १२ यतः सूर्यस्योदयनं ततो वल्मीकवपामपघ्नन्नग्निं पुरीष्य-मङ्गिरस्वद्भरिष्याम इति ब्रूयात् १३ अन्वग्निरुषसामग्रमक्शदिति वल्मीका-दभिप्रव्रजन्ति १४ आगत्य वाज्यध्वानमित्याखानं प्राप्य जपति १५ आक्रम्य वाजिन्द्यौस्ते पृष्ठमिति द्वाभ्यामश्वमाक्रमयति १६ आक्रम्यमाणे यजमानो यं दिष्यात्तं ब्रूयादमुमभितिष्ठेति १७ उत्क्रामेत्युत्क्रमयति १८ उदक्रमीदि-त्यश्वमभिमन्त्रयते १९ आ त्वा जिघर्म्या विश्वतः प्रत्यञ्चमिति द्वाभ्यामश्वपदे जुहोति २० परि वाजपतिस्त्वमग्ने द्युभिः परि त्वाग्ने पुरँ वयमित्येकैकया परिलिखति २१ सावित्रैरभ्रिमादत्ते चतुर्भिश्छन्दोऽन्तैः २२ देवस्य त्वा सवितुः प्रसव इत्यनुवाकशेषेण खनति २३ अपाँ पृष्ठमसीति पुष्करपर्णँ विवेष्टयति २४ शर्म च स्थः सँ वसेथामित्युत्तरत आखानस्य कृष्णाजिनं पुष्करपर्णं च सँ स्तृणात्यधस्तात्कृष्णाजिनं प्राग्ग्रीवमुत्तरलोममुपरिष्टान्नाभि प्राग्द्वारं पुष्करपर्णम् २५ तस्मिन्पुरीष्योऽसि विश्वभरा इति यजुषा पुरीषमा-वपत्यृग्भिस्तिसृभिश्च त्वामग्ने पुष्करादधि तमु त्वा दध्यङ्ङृषिस्तमु त्वा पाथ्यो वृषेति गायत्रीभिर्ब्राह्मणस्योत्तराभिस्त्रिष्टुब्भी राजन्यस्योत्तमाभिर्जगतीभिर्वै-श्यस्य २६ यं कामयेतर्ध्नुयादिति तस्य गायत्रीभिश्च त्रिष्टुब्भिश्च संभरेद्गा-य त्र्?याभ्यादाय त्रिष्टुभा निवपति २७ अयं ते योनिरृत्विय इति न्युप्तमभिमृशति २८ अपो देवीः सं ते वायुरित्यद्भिराखानमुपसृजति २९ सुजातो ज्योतिषेति पुरीषमभिमन्त्रयते ३० वासो अग्ने विश्वरूपमित्युपनह्यति मौञ्जेन दाम्नार्कमयेण वा ३१ उदु तिष्ठ स्वध्वरोर्ध्व ऊ षु ण इत्यादायोत्तिष्ठति ३२ स जातो गर्भो असि रोदस्योरिति जपति ३३ स्थिरो भव वीड्वङ्ग इति गर्दभ आदधाति ३४ शिवो भव प्रजाभ्य इति पुरीषमभिमन्त्रयते ३५ अश्वप्रथमाः प्रत्यायन्ति ३६ प्रैतु वाजीत्यश्वमभिमन्त्रयते नानदद्र ?ासभः पत्वेति गर्दभमग्न आयाहि वीतय इति पुरीषम् ३७ ऋतँ सत्यमृतँ सत्यमिति पुरुषँ येन संगछेत तमभिमन्त्रयेत ३८ दक्षिणत आहवनीयस्य खरं कृत्वा परिश्रयति ३९ तस्मिन्दर्भाना-स्तीर्यौषधयः प्रतिगृभ्णीतेति द्वाभ्यां खरे सादयति ४० अश्वगर्दभावध्वर्यवे ददाति ४१ १

अग्निं चेष्यमाण उखाँ संभरेत्पौर्णमास्याममावास्यायामेकाष्टकायाँ वा १ प्राकृतीषु सँ स्थासु षोडशिवर्जमग्निमुत्तरवेद्यां चिन्वीत २ सावित्रनाचिकेतो वानग्निर्वोत्तरवेदिं चिन्वीत सत्त्राहीनेषु ३ तूष्णीं जुहूँ संमृज्य स्रुवँ संमार्ष्टि ४ जुहूमष्टगृहीतेन पूरयित्वा युञ्जानः प्रथमं मन इत्यष्टौ निगद्याहुतिं जुहोति ५ यदि कामयेत यज्ञँ यज्ञयशसेनार्पयेयमिति देव सवितः प्रसुव यज्ञमि-त्येतामूर्ध्व ँ! यजुषः कुर्यात् ६ ऋचा स्तोमँ समर्धयेति चतुर्गृहीतं जुहोति ७ उत्तरतो गार्हपत्यस्य देवस्य त्वा सवितुः प्रसव इत्यभ्रिमादत्ते वैणवीं कल्माषीँ सुषिरामुभयतस्तीक्ष्णामन्यतरतो वा ८ अग्रेणाहवनीयं प्रतूर्त ँ! वाजिन्ना-द्र वेत्यश्वमभिमन्त्रयते युञ्जाथाँ रासभमिति गर्दभम् ९ योगेयोगे तवस्तरमि-त्यभिप्रव्रजन्त्यश्वमग्रतो नयन्ति १० अग्निं पुरीष्यमङ्गिरस्वदाभरेति जपति ११ अग्निं पुरीष्यमङ्गिरस्वदछेम इति समेत्य पुरुषमभिमन्त्रयते यस्य वार्जँ विवृञ्जिषेत् १२ यतः सूर्यस्योदयनं ततो वल्मीकवपामपघ्नन्नग्निं पुरीष्य-मङ्गिरस्वद्भरिष्याम इति ब्रूयात् १३ अन्वग्निरुषसामग्रमक्शदिति वल्मीका-दभिप्रव्रजन्ति १४ आगत्य वाज्यध्वानमित्याखानं प्राप्य जपति १५ आक्रम्य वाजिन्द्यौस्ते पृष्ठमिति द्वाभ्यामश्वमाक्रमयति १६ आक्रम्यमाणे यजमानो यं दिष्यात्तं ब्रूयादमुमभितिष्ठेति १७ उत्क्रामेत्युत्क्रमयति १८ उदक्रमीदि-त्यश्वमभिमन्त्रयते १९ आ त्वा जिघर्म्या विश्वतः प्रत्यञ्चमिति द्वाभ्यामश्वपदे जुहोति २० परि वाजपतिस्त्वमग्ने द्युभिः परि त्वाग्ने पुरँ वयमित्येकैकया परिलिखति २१ सावित्रैरभ्रिमादत्ते चतुर्भिश्छन्दोऽन्तैः २२ देवस्य त्वा सवितुः प्रसव इत्यनुवाकशेषेण खनति २३ अपाँ पृष्ठमसीति पुष्करपर्ण ँ! विवेष्टयति २४ शर्म च स्थः सँ वसेथामित्युत्तरत आखानस्य कृष्णाजिनं पुष्करपर्णं च सँ स्तृणात्यधस्तात्कृष्णाजिनं प्राग्ग्रीवमुत्तरलोममुपरिष्टान्नाभि प्राग्द्वारं पुष्करपर्णम् २५ तस्मिन्पुरीष्योऽसि विश्वभरा इति यजुषा पुरीषमा-वपत्यृग्भिस्तिसृभिश्च त्वामग्ने पुष्करादधि तमु त्वा दध्यङ्ङृषिस्तमु त्वा पाथ्यो वृषेति गायत्रीभिर्ब्राह्मणस्योत्तराभिस्त्रिष्टुब्भी राजन्यस्योत्तमाभिर्जगतीभिर्वै-श्यस्य २६ यं कामयेतर्ध्नुयादिति तस्य गायत्रीभिश्च त्रिष्टुब्भिश्च संभरेद्गा-यत्र्! याभ्यादाय त्रिष्टुभा निवपति २७ अयं ते योनिरृत्विय इति न्युप्तमभिमृशति २८ अपो देवीः सं ते वायुरित्यद्भिराखानमुपसृजति २९ सुजातो ज्योतिषेति पुरीषमभिमन्त्रयते ३० वासो अग्ने विश्वरूपमित्युपनह्यति मौञ्जेन दाम्नार्कमयेण वा ३१ उदु तिष्ठ स्वध्वरोर्ध्व ऊ षु ण इत्यादायोत्तिष्ठति ३२ स जातो गर्भो असि रोदस्योरिति जपति ३३ स्थिरो भव वीड्वङ्ग इति गर्दभ आदधाति ३४ शिवो भव प्रजाभ्य इति पुरीषमभिमन्त्रयते ३५ अश्वप्रथमाः प्रत्यायन्ति ३६ प्रैतु वाजीत्यश्वमभिमन्त्रयते नानदद्रा सभः पत्वेति गर्दभमग्न आयाहि वीतय इति पुरीषम् ३७ ऋतँ सत्यमृतँ सत्यमिति पुरुषँ येन संगछेत तमभिमन्त्रयेत ३८ दक्षिणत आहवनीयस्य खरं कृत्वा परिश्रयति ३९ तस्मिन्दर्भाना-स्तीर्यौषधयः प्रतिगृभ्णीतेति द्वाभ्यां खरे सादयति ४० अश्वगर्दभावध्वर्यवे ददाति ४१ १


419

iv p;jseit Ã;>y;\ ivãyit 1 p,RvLklf;<$;É.r²ºr;po ih ϼit itsOÉ.¨psOjit 2 Ém]" s\ sOJyeit Ã;>y;' pÉ." s'.;rw" s\ sOjTyjlomÉ." Õã,;ÉjnSy i]É.’U,IRÕtw" xkœr;É.veRyu´ É/W,; Tv; devIitp[.OitÉ.g;RhRpTy;Tpcit 17 Ém]Sy cWR,I/Ot ”Ty.Iõ;mupcrit 18 devSTv; sivtoÃpâTvit pKv;muÃpit 19 ¬áÿÏ bOhtI .veTy;d;yoáÿÏit 20 ag[e,;hvnIy' py;RúTy %re in/;y Ém]wt;' t ¬%;' párdd;mIit Ém];y párdd;it 21 t¢;mj=Ire, vsvSTv;zŽNd®NTvit-p[.OitÉ.’tuÉ.Rr;zŽ,áÿ 22 ²xr¾Xzæv;hrit vwXySy r;jNybN/ov;R-xinhtSyeWuhtSy v; 23 ay\ yo aSy ySy t ”d\ ²xr Eten Tv\ xIWR

vi pAjaseti dvAbhyAMM viSyati 1 parNavalkalaphANTAbhiradbhirApo hi STheti tisqbhirupasqjati 2 mitraH saMM sqjyeti dvAbhyAM paxcabhiH saMbhAraiH saMM sqjatyajalomabhiH kqSNAjinasya tribhifcUrNIkqtaiH farkarAbhirveNvazgArairarma-kapAlaiH sikatAbhifca 3 saMM sqSTAMM vasubhiriti tisqbhirabhima ntr?ya patnyai prayachati 4 makhasya firo'sIti piNDamabhimqfati 5 patnyukhAM karoti tr?yuddhiM caturafrAm 6 AsnAtaM pramANaM prathayitvA tAMM samunnIyoddhIrmadhya AdadhAti 7 kriyamANAMM yajamAno'numantrayate vasavastvA kqNvantviti prathamAmuddhiMM rudra ?Astveti dvitIyAmAdityAstveti tqtIyAMM vifve tvA devA vaifvAnarAH kqNvantviti saMM lipyamAnAM dhruvAprabhqtibhiH 8 patnI dvyazgule'dhastAddvArasyAdityA rAsnA-sIti rAsnAM karoti 9 aditiSTe bilamiti dvAraMM rAsnAyAH 10 dikSu dvau caturo'STau vA stanAnkaroti 11 ikSufalAkayA nilipya kqtvAya sA mahImukhAmiti viSajati 12 feSasya tr?yAlikhitAmaSADhAmiSTakAM karoti 13 vasavastvA dhUpayantvitiprabhqtibhirgArhapatyAdafvafakena kharadefe dhUpayati 14 agreNa gArhapatyamaditiSTvA devItyApAkaM khanati 15 devAnAM tvA patnIrityukhA-mAdhAyASADhAmAdadhAti 16 kupinaiH parifritya pacanamabhyudya dhiSaNA tvA devItiprabhqtibhirgArhapatyAtpacati 17 mitrasya carSaNIdhqta ityabhIddhAmupacarati 18 devastvA savitodvapatviti pakvAmudvapati 19 uttiSTha bqhatI bhavetyAdAyottiSThati 20 agreNAhavanIyaM paryAhqtya khare nidhAya mitraitAM ta ukhAM paridadAmIti mitrAya paridadAti 21 taptAmajakSIreNa vasavastvAchqndantviti-prabhqtibhifcaturbhirAchqNatti 22 firafchittvAharati vaifyasya rAjanyabandhorvA-fanihatasyeSuhatasya vA 23 ayaMM yo asya yasya ta idaMM fira etena tvaMM fIrSaNyAmedhi , iti chede'pinidadhAti saptadhA vidIrNAMM valmIkavapAMM sapta ca mASAn 24 idamasmAkaM bhuje bhogAya bhUyAsam . iti firaH pANau kurute 25 yo'sya kauSThyajagataH pArthivasyaiva idvafI , yamaM bhazgafravo gAya yo rAjAnaparodhyaH . yamaM gAya bhazgafravo yo rAjAnaparodhyaH , yenApo nadyo dhanvAni yena dyauH pqthivI dqDhA . hiraNyakefAnsudhurAnhiraNyAkSAnayaHfaphAn , afvAnanafvato dAnaMM yamo rAjAdhitiSThati . aharaharnayamAno gA afvAnpuruSAnpafUn , vaivasvato na tqpyati surayA iva durmadaH . iti yamagAthA gAyaxfira Ahqtya mqdA pralimpati 26 2

vi pAjaseti dvAbhyAMM viSyati 1 parNavalkalaphANTAbhiradbhirApo hi STheti tisqbhirupasqjati 2 mitraH saMM sqjyeti dvAbhyAM paxcabhiH saMbhAraiH saMM sqjatyajalomabhiH kqSNAjinasya tribhifcUrNIkqtaiH farkarAbhirveNvazgArairarma-kapAlaiH sikatAbhifca 3 saMM sqSTAMM vasubhiriti tisqbhirabhimantr! ya patnyai prayachati 4 makhasya firo'sIti piNDamabhimqfati 5 patnyukhAM karoti tr! yuddhiM caturafrAm 6 AsnAtaM pramANaM prathayitvA tAMM samunnIyoddhIrmadhya AdadhAti 7 kriyamANAMM yajamAno'numantrayate vasavastvA kqNvantviti prathamAmuddhiMM rudrA stveti dvitIyAmAdityAstveti tqtIyAMM vifve tvA devA vaifvAnarAH kqNvantviti saMM lipyamAnAM dhruvAprabhqtibhiH 8 patnI dvyazgule'dhastAddvArasyAdityA rAsnA-sIti rAsnAM karoti 9 aditiSTe bilamiti dvAraMM rAsnAyAH 10 dikSu dvau caturo'STau vA stanAnkaroti 11 ikSufalAkayA nilipya kqtvAya sA mahImukhAmiti viSajati 12 feSasya tr! yAlikhitAmaSADhAmiSTakAM karoti 13 vasavastvA dhUpayantvitiprabhqtibhirgArhapatyAdafvafakena kharadefe dhUpayati 14 agreNa gArhapatyamaditiSTvA devItyApAkaM khanati 15 devAnAM tvA patnIrityukhA-mAdhAyASADhAmAdadhAti 16 kupinaiH parifritya pacanamabhyudya dhiSaNA tvA devItiprabhqtibhirgArhapatyAtpacati 17 mitrasya carSaNIdhqta ityabhIddhAmupacarati 18 devastvA savitodvapatviti pakvAmudvapati 19 uttiSTha bqhatI bhavetyAdAyottiSThati 20 agreNAhavanIyaM paryAhqtya khare nidhAya mitraitAM ta ukhAM paridadAmIti mitrAya paridadAti 21 taptAmajakSIreNa vasavastvAchqndantviti-prabhqtibhifcaturbhirAchqNatti 22 firafchittvAharati vaifyasya rAjanyabandhorvA-fanihatasyeSuhatasya vA 23 ayaMM yo asya yasya ta idaMM fira etena tvaMM fIrSaNyAmedhi , iti chede'pinidadhAti saptadhA vidIrNA MM! valmIkavapAMM sapta ca mASAn 24 idamasmAkaM bhuje bhogAya bhUyAsam . iti firaH pANau kurute 25 yo'sya kauSThyajagataH pArthivasyaiva idvafI , yamaM bhazgafravo gAya yo rAjAnaparodhyaH . yamaM gAya bhazgafravo yo rAjAnaparodhyaH , yenApo nadyo dhanvAni yena dyauH pqthivI dqDhA . hiraNyakefAnsudhurAnhiraNyAkSAnayaHfaphAn , afvAnanafvato dAnaMM yamo rAjAdhitiSThati . aharaharnayamAno gA afvAnpuruSAnpafUn , vaivasvato na tqpyati surayA iva durmadaH . iti yamagAthA gAyaxfira Ahqtya mqdA pralimpati 26 2

वि पाजसेति द्वाभ्याँ विष्यति १ पर्णवल्कलफाण्टाभिरद्भिरापो हि ष्ठेति तिसृभिरुपसृजति २ मित्रः सँ सृज्येति द्वाभ्यां पञ्चभिः संभारैः सँ सृजत्यजलोमभिः कृष्णाजिनस्य त्रिभिश्चूर्णीकृतैः शर्कराभिर्वेण्वङ्गारैरर्म-कपालैः सिकताभिश्च ३ सँ सृष्टाँ वसुभिरिति तिसृभिरभिम न्त्र्?य पत्न्यै प्रयछति ४ मखस्य शिरोऽसीति पिण्डमभिमृशति ५ पत्न्युखां करोति त्र्?युद्धिं चतुरश्राम् ६ आस्नातं प्रमाणं प्रथयित्वा ताँ समुन्नीयोद्धीर्मध्य आदधाति ७ क्रियमाणाँ यजमानोऽनुमन्त्रयते वसवस्त्वा कृण्वन्त्विति प्रथमामुद्धिँ रुद्र ?ास्त्वेति द्वितीयामादित्यास्त्वेति तृतीयाँ विश्वे त्वा देवा वैश्वानराः कृण्वन्त्विति सँ लिप्यमानां ध्रुवाप्रभृतिभिः ८ पत्नी द्व्यङ्गुलेऽधस्ताद्द्वारस्यादित्या रास्ना-सीति रास्नां करोति ९ अदितिष्टे बिलमिति द्वारँ रास्नायाः १० दिक्षु द्वौ चतुरोऽष्टौ वा स्तनान्करोति ११ इक्षुशलाकया निलिप्य कृत्वाय सा महीमुखामिति विषजति १२ शेषस्य त्र्?यालिखितामषाढामिष्टकां करोति १३ वसवस्त्वा धूपयन्त्वितिप्रभृतिभिर्गार्हपत्यादश्वशकेन खरदेशे धूपयति १४ अग्रेण गार्हपत्यमदितिष्ट्वा देवीत्यापाकं खनति १५ देवानां त्वा पत्नीरित्युखा-माधायाषाढामादधाति १६ कुपिनैः परिश्रित्य पचनमभ्युद्य धिषणा त्वा देवीतिप्रभृतिभिर्गार्हपत्यात्पचति १७ मित्रस्य चर्षणीधृत इत्यभीद्धामुपचरति १८ देवस्त्वा सवितोद्वपत्विति पक्वामुद्वपति १९ उत्तिष्ठ बृहती भवेत्यादायोत्तिष्ठति २० अग्रेणाहवनीयं पर्याहृत्य खरे निधाय मित्रैतां त उखां परिददामीति मित्राय परिददाति २१ तप्तामजक्षीरेण वसवस्त्वाछृन्दन्त्विति-प्रभृतिभिश्चतुर्भिराछृणत्ति २२ शिरश्छित्त्वाहरति वैश्यस्य राजन्यबन्धोर्वा-शनिहतस्येषुहतस्य वा २३ अयँ यो अस्य यस्य त इदँ शिर एतेन त्वँ शीर्षण्यामेधि । इति छेदेऽपिनिदधाति सप्तधा विदीर्णाँ वल्मीकवपाँ सप्त च माषान् २४ इदमस्माकं भुजे भोगाय भूयासम् ॥ इति शिरः पाणौ कुरुते २५ योऽस्य कौष्ठ्यजगतः पार्थिवस्यैव इद्वशी । यमं भङ्गश्रवो गाय यो राजानपरोध्यः ॥ यमं गाय भङ्गश्रवो यो राजानपरोध्यः । येनापो नद्यो धन्वानि येन द्यौः पृथिवी दृढा ॥ हिरण्यकेशान्सुधुरान्हिरण्याक्षानयःशफान् । अश्वाननश्वतो दानँ यमो राजाधितिष्ठति ॥ अहरहर्नयमानो गा अश्वान्पुरुषान्पशून् । वैवस्वतो न तृप्यति सुरया इव दुर्मदः ॥ इति यमगाथा गायञ्शिर आहृत्य मृदा प्रलिम्पति २६ २

वि पाजसेति द्वाभ्याँ विष्यति १ पर्णवल्कलफाण्टाभिरद्भिरापो हि ष्ठेति तिसृभिरुपसृजति २ मित्रः सँ सृज्येति द्वाभ्यां पञ्चभिः संभारैः सँ सृजत्यजलोमभिः कृष्णाजिनस्य त्रिभिश्चूर्णीकृतैः शर्कराभिर्वेण्वङ्गारैरर्म-कपालैः सिकताभिश्च ३ सँ सृष्टाँ वसुभिरिति तिसृभिरभिमन्त्र्! य पत्न्यै प्रयछति ४ मखस्य शिरोऽसीति पिण्डमभिमृशति ५ पत्न्युखां करोति त्र्! युद्धिं चतुरश्राम् ६ आस्नातं प्रमाणं प्रथयित्वा ताँ समुन्नीयोद्धीर्मध्य आदधाति ७ क्रियमाणाँ यजमानोऽनुमन्त्रयते वसवस्त्वा कृण्वन्त्विति प्रथमामुद्धिँ रुद्रा स्त्वेति द्वितीयामादित्यास्त्वेति तृतीयाँ विश्वे त्वा देवा वैश्वानराः कृण्वन्त्विति सँ लिप्यमानां ध्रुवाप्रभृतिभिः ८ पत्नी द्व्यङ्गुलेऽधस्ताद्द्वारस्यादित्या रास्ना-सीति रास्नां करोति ९ अदितिष्टे बिलमिति द्वारँ रास्नायाः १० दिक्षु द्वौ चतुरोऽष्टौ वा स्तनान्करोति ११ इक्षुशलाकया निलिप्य कृत्वाय सा महीमुखामिति विषजति १२ शेषस्य त्र्! यालिखितामषाढामिष्टकां करोति १३ वसवस्त्वा धूपयन्त्वितिप्रभृतिभिर्गार्हपत्यादश्वशकेन खरदेशे धूपयति १४ अग्रेण गार्हपत्यमदितिष्ट्वा देवीत्यापाकं खनति १५ देवानां त्वा पत्नीरित्युखा-माधायाषाढामादधाति १६ कुपिनैः परिश्रित्य पचनमभ्युद्य धिषणा त्वा देवीतिप्रभृतिभिर्गार्हपत्यात्पचति १७ मित्रस्य चर्षणीधृत इत्यभीद्धामुपचरति १८ देवस्त्वा सवितोद्वपत्विति पक्वामुद्वपति १९ उत्तिष्ठ बृहती भवेत्यादायोत्तिष्ठति २० अग्रेणाहवनीयं पर्याहृत्य खरे निधाय मित्रैतां त उखां परिददामीति मित्राय परिददाति २१ तप्तामजक्षीरेण वसवस्त्वाछृन्दन्त्विति-प्रभृतिभिश्चतुर्भिराछृणत्ति २२ शिरश्छित्त्वाहरति वैश्यस्य राजन्यबन्धोर्वा-शनिहतस्येषुहतस्य वा २३ अयँ यो अस्य यस्य त इदँ शिर एतेन त्वँ शीर्षण्यामेधि । इति छेदेऽपिनिदधाति सप्तधा विदीर्णा ँ! वल्मीकवपाँ सप्त च माषान् २४ इदमस्माकं भुजे भोगाय भूयासम् ॥ इति शिरः पाणौ कुरुते २५ योऽस्य कौष्ठ्यजगतः पार्थिवस्यैव इद्वशी । यमं भङ्गश्रवो गाय यो राजानपरोध्यः ॥ यमं गाय भङ्गश्रवो यो राजानपरोध्यः । येनापो नद्यो धन्वानि येन द्यौः पृथिवी दृढा ॥ हिरण्यकेशान्सुधुरान्हिरण्याक्षानयःशफान् । अश्वाननश्वतो दानँ यमो राजाधितिष्ठति ॥ अहरहर्नयमानो गा अश्वान्पुरुषान्पशून् । वैवस्वतो न तृप्यति सुरया इव दुर्मदः ॥ इति यमगाथा गायञ्शिर आहृत्य मृदा प्रलिम्पति २६ २


422

p s;<@;n;l.te p[;j;pTymjmɦ>y" k;me>yo ŒmOW.\ vOâã,' bStm( 1 Ésõm; s;Ém/enI>y" 2 an>y;vtRy\ ’tuivR \ xit\ s;Ém/enIrNv;h 3 p[ vo v;j; aÉ.´v ”Tyek;dx 4 sm;STv;¦ Atvo v/Ry®NTvit dx JyoitãmtI' párh;y 5 a;p[I¨ÿm; 6 ¬pemsO=ITyPsumtIâSt§" 7 JyoitãmTy; párd/;it 8 Ésõm;`;r;t( 9 ihryo `Ote c¨m¦ye vw;nr;y Ã;dxkp;lm( 23 Ésõm;/Ityju>yR" 24 a;kËTyw p[yuj ”it p óTv; kËtmɦ' p[yuj\ Sv;heit W@±juhoit ivo devSy netuárit pU,;Róitm( 25 Ésõm; mui·kr,;t( 26 ¬%;' p[vO,ÿ_ªy;hvnIye p[.Uteãv©;reWu Ð m; su É.Tq; m; su árW ”it Ã;>y;mupd/;it 27 t¢;y;' muï;nvd/;TyNyÃ; ²=p[;ɦm( 28 sNt;pen;ɦ' jnyit 29 avsOjed;hvnIym( 30 n k;meWu p[vO,Éÿ_ 31 a;úTy;vd?y;NmÉqTv; gtÅI.[R·^;d¥;´k;mSy vw´ut;d(b[÷vcRs-k;mSyopár vO=e dIPym;n' p[d;v;d;hre´' k;myet p[senen;Sy r;·^' j;yuk\ Sy;idit 32 ¬:y\ sÉm?y sÉm/ a;d/;it { (v¥" sipRr;suitárit £Úmukù `Ot;ÿ_' prSy; aÉ/ s\ vt ”Ty*duMbrI' prmSy;" pr;vt ”it vwkûtI\ yd¦e y;in k;in ceit xmImyImprxuvOK,;\ ydæyupÉjÉ×kƒit pÉ.r*duMbrI-mprxuvOK,;' twLvk¡\ v;É.crto d\ ·^;>y;' m²lMlUn¦ ”Ty;TqIm( 33 yo aSm>ymr;tIy;idit xmImyImprxuvOK,;' twLvk¡\ v;É.cr¥;d/´-jm;no y' iÃãy;ÿ' mns; ?y;yet( 34 ¬deW;' b;ônitrÉmit Ã;>y;m*-duMbrIm;d/´jm;n\ v;cyit 35 b[÷ =]\ syujeit sÉm/m;d/;it 36 3

paxca sANDAnAlabhate prAjApatyamajamagnibhyaH kAmebhyo 'fvamqSabhaMM vqSNiM bastam 1 siddhamA sAmidhenIbhyaH 2 anabhyAvartayaMM fcaturviMM fatiMM sAmidhenIranvAha 3 pra vo vAjA abhidyava ityekAdafa 4 samAstvAgna qtavo vardhayantviti dafa jyotiSmatIM parihAya 5 AprIruttamA 6 upemasqkSItyapsumatIstisraH 7 jyotiSmatyA paridadhAti 8 siddhamAghArAt 9 hiraNyagarbha iti sraucamAghAramAghArayati 10 siddhamA paryagnikaraNAt 11 uttaraM prAjApatyaM nidhAya firo'bhi paryagniM karoti 12 paryagnikqtAnutsqjya prAjApatyena saMM sthApayantyupAMM fudevatena 13 tasyAgnaye vaifvAnarAya dvAdafakapAlaH pafu-puroDAfaH 14 utsqSTAnAMM firAMM si chitvA nidadhyAt 15 hrade kAyAnpravi-dhyejjihvAfca yasmAdiSTakAfcikIrSet 16 athaitAnpaxcAlabhetAjaMM vA fvetaMM sANDaM tUparaMM vAyave niyutvate 17 tadAprIH sAmidhenIH 18 sa AdhAraH 19 tasya prAjApatyo dvAdafakapAlaH pafupuroDAfaH 20 jihvAmavadAneSu kqtvA firaH pafornidadhyAt 21 siddhaH pafubandhaH 22 dIkSaNIyAM nirvapatyAgnAvaiSNava-mekAdafakapAlamAdityebhyo ghqte carumagnaye vaifvAnarAya dvAdafakapAlam 23 siddhamAdhItayajurbhyaH 24 AkUtyai prayuja iti paxca hutvA kUtamagniM prayujaMM svAheti SaDjuhoti vifvo devasya neturiti pUrNAhutim 25 siddhamA muSTikaraNAt 26 ukhAM pravqNaktyAhavanIye prabhUteSvazgAreSu . mA su bhitthA mA su riSa iti dvAbhyAmupadadhAti 27 taptAyAM muxjAnavadadhAtyanyadvA kSiprAgnim 28 santApenAgniM janayati 29 avasqjedAhavanIyam 30 na kAmeSu pravqNakti 31 AhqtyAvadadhyAnmathitvA gatafrIrbhraSTrAdannAdyakAmasya vaidyutAdbrahmavarcasa-kAmasyopari vqkSe dIpyamAnaM pradAvAdAharedyaM kAmayeta prasenenAsya rASTraM jAyukaMM syAditi 32 ukhyaMM samidhya samidha AdadhAti dr vannaH sarpirAsutiriti krumukaM ghqtAktaM parasyA adhi saMM vata ityaudumbarIM paramasyAH parAvata iti vaikazkatIMM yadagne yAni kAni ceti famImayImaparafuvqkNAMM yadattyupajihviketi paxcabhiraudumbarI-maparafuvqkNAM tailvakIMM vAbhicarato daMM STrAbhyAM malimlUnagna ityAfvatthIm 33 yo asmabhyamarAtIyAditi famImayImaparafuvqkNAM tailvakIMM vAbhicarannAdadhadya-jamAno yaM dviSyAttaM manasA dhyAyet 34 udeSAM bAhUnatiramiti dvAbhyAmau-dumbarImAdadhadyajamAnaMM vAcayati 35 brahma kSatraMM sayujeti samidhamAdadhAti 36 3

paxca sANDAnAlabhate prAjApatyamajamagnibhyaH kAmebhyo 'fvamqSabhaMM vqSNiM bastam 1 siddhamA sAmidhenIbhyaH 2 anabhyAvartayaMM fcaturvi MM! fatiMM sAmidhenIranvAha 3 pra vo vAjA abhidyava ityekAdafa 4 samAstvAgna qtavo vardhayantviti dafa jyotiSmatIM parihAya 5 AprIruttamA 6 upemasqkSItyapsumatIstisraH 7 jyotiSmatyA paridadhAti 8 siddhamAghArAt 9 hiraNyagarbha iti sraucamAghAramAghArayati 10 siddhamA paryagnikaraNAt 11 uttaraM prAjApatyaM nidhAya firo'bhi paryagniM karoti 12 paryagnikqtAnutsqjya prAjApatyena saMM sthApayantyupAMM fudevatena 13 tasyAgnaye vaifvAnarAya dvAdafakapAlaH pafu-puroDAfaH 14 utsqSTAnAMM firAMM si chitvA nidadhyAt 15 hrade kAyAnpravi-dhyejjihvAfca yasmAdiSTakAfcikIrSet 16 athaitAnpaxcAlabhetAjaMM vA fvetaMM sANDaM tUparaMM vAyave niyutvate 17 tadAprIH sAmidhenIH 18 sa AdhAraH 19 tasya prAjApatyo dvAdafakapAlaH pafupuroDAfaH 20 jihvAmavadAneSu kqtvA firaH pafornidadhyAt 21 siddhaH pafubandhaH 22 dIkSaNIyAM nirvapatyAgnAvaiSNava-mekAdafakapAlamAdityebhyo ghqte carumagnaye vaifvAnarAya dvAdafakapAlam 23 siddhamAdhItayajurbhyaH 24 AkUtyai prayuja iti paxca hutvA kUtamagniM prayujaMM svAheti SaDjuhoti vifvo devasya neturiti pUrNAhutim 25 siddhamA muSTikaraNAt 26 ukhAM pravqNaktyAhavanIye prabhUteSvazgAreSu . mA su bhitthA mA su riSa iti dvAbhyAmupadadhAti 27 taptAyAM muxjAnavadadhAtyanyadvA kSiprAgnim 28 santApenAgniM janayati 29 avasqjedAhavanIyam 30 na kAmeSu pravqNakti 31 AhqtyAvadadhyAnmathitvA gatafrIrbhraSTrAdannAdyakAmasya vaidyutAdbrahmavarcasa-kAmasyopari vqkSe dIpyamAnaM pradAvAdAharedyaM kAmayeta prasenenAsya rASTraM jAyukaMM syAditi 32 ukhyaMM samidhya samidha AdadhAti dr vannaH sarpirAsutiriti krumukaM ghqtAktaM parasyA adhi saMM vata ityaudumbarIM paramasyAH parAvata iti vaikazkatIMM yadagne yAni kAni ceti famImayImaparafuvqkNAMM yadattyupajihviketi paxcabhiraudumbarI-maparafuvqkNAM tailvakIMM vAbhicarato daMM STrAbhyAM malimlUnagna ityAfvatthIm 33 yo asmabhyamarAtIyAditi famImayImaparafuvqkNAM tailvakIMM vAbhicarannAdadhadya-jamAno yaM dviSyAttaM manasA dhyAyet 34 udeSAM bAhUnatiramiti dvAbhyAmau-dumbarImAdadhadyajamAnaMM vAcayati 35 brahma kSatraMM sayujeti samidhamAdadhAti 36 3

पञ्च साण्डानालभते प्राजापत्यमजमग्निभ्यः कामेभ्यो ऽश्वमृषभँ वृष्णिं बस्तम् १ सिद्धमा सामिधेनीभ्यः २ अनभ्यावर्तयँ श्चतुर्विँ शतिँ सामिधेनीरन्वाह ३ प्र वो वाजा अभिद्यव इत्येकादश ४ समास्त्वाग्न ऋतवो वर्धयन्त्विति दश ज्योतिष्मतीं परिहाय ५ आप्रीरुत्तमा ६ उपेमसृक्षीत्यप्सुमतीस्तिस्रः ७ ज्योतिष्मत्या परिदधाति ८ सिद्धमाघारात् ९ हिरण्यगर्भ इति स्रौचमाघारमाघारयति १० सिद्धमा पर्यग्निकरणात् ११ उत्तरं प्राजापत्यं निधाय शिरोऽभि पर्यग्निं करोति १२ पर्यग्निकृतानुत्सृज्य प्राजापत्येन सँ स्थापयन्त्युपाँ शुदेवतेन १३ तस्याग्नये वैश्वानराय द्वादशकपालः पशु-पुरोडाशः १४ उत्सृष्टानाँ शिराँ सि छित्वा निदध्यात् १५ ह्रदे कायान्प्रवि-ध्येज्जिह्वाश्च यस्मादिष्टकाश्चिकीर्षेत् १६ अथैतान्पञ्चालभेताजँ वा श्वेतँ साण्डं तूपरँ वायवे नियुत्वते १७ तदाप्रीः सामिधेनीः १८ स आधारः १९ तस्य प्राजापत्यो द्वादशकपालः पशुपुरोडाशः २० जिह्वामवदानेषु कृत्वा शिरः पशोर्निदध्यात् २१ सिद्धः पशुबन्धः २२ दीक्षणीयां निर्वपत्याग्नावैष्णव-मेकादशकपालमादित्येभ्यो घृते चरुमग्नये वैश्वानराय द्वादशकपालम् २३ सिद्धमाधीतयजुर्भ्यः २४ आकूत्यै प्रयुज इति पञ्च हुत्वा कूतमग्निं प्रयुजँ स्वाहेति षड्जुहोति विश्वो देवस्य नेतुरिति पूर्णाहुतिम् २५ सिद्धमा मुष्टिकरणात् २६ उखां प्रवृणक्त्याहवनीये प्रभूतेष्वङ्गारेषु ॥ मा सु भित्था मा सु रिष इति द्वाभ्यामुपदधाति २७ तप्तायां मुञ्जानवदधात्यन्यद्वा क्षिप्राग्निम् २८ सन्तापेनाग्निं जनयति २९ अवसृजेदाहवनीयम् ३० न कामेषु प्रवृणक्ति ३१ आहृत्यावदध्यान्मथित्वा गतश्रीर्भ्रष्ट्रादन्नाद्यकामस्य वैद्युताद्ब्रह्मवर्चस-कामस्योपरि वृक्षे दीप्यमानं प्रदावादाहरेद्यं कामयेत प्रसेनेनास्य राष्ट्रं जायुकँ स्यादिति ३२ उख्यँ समिध्य समिध आदधाति द्र् वन्नः सर्पिरासुतिरिति क्रुमुकं घृताक्तं परस्या अधि सँ वत इत्यौदुम्बरीं परमस्याः परावत इति वैकङ्कतीँ यदग्ने यानि कानि चेति शमीमयीमपरशुवृक्णाँ यदत्त्युपजिह्विकेति पञ्चभिरौदुम्बरी-मपरशुवृक्णां तैल्वकीँ वाभिचरतो दँ ष्ट्राभ्यां मलिम्लूनग्न इत्याश्वत्थीम् ३३ यो अस्मभ्यमरातीयादिति शमीमयीमपरशुवृक्णां तैल्वकीँ वाभिचरन्नादधद्य-जमानो यं द्विष्यात्तं मनसा ध्यायेत् ३४ उदेषां बाहूनतिरमिति द्वाभ्यामौ-दुम्बरीमादधद्यजमानँ वाचयति ३५ ब्रह्म क्षत्रँ सयुजेति समिधमादधाति ३६ ३

पञ्च साण्डानालभते प्राजापत्यमजमग्निभ्यः कामेभ्यो ऽश्वमृषभँ वृष्णिं बस्तम् १ सिद्धमा सामिधेनीभ्यः २ अनभ्यावर्तयँ श्चतुर्वि ँ! शतिँ सामिधेनीरन्वाह ३ प्र वो वाजा अभिद्यव इत्येकादश ४ समास्त्वाग्न ऋतवो वर्धयन्त्विति दश ज्योतिष्मतीं परिहाय ५ आप्रीरुत्तमा ६ उपेमसृक्षीत्यप्सुमतीस्तिस्रः ७ ज्योतिष्मत्या परिदधाति ८ सिद्धमाघारात् ९ हिरण्यगर्भ इति स्रौचमाघारमाघारयति १० सिद्धमा पर्यग्निकरणात् ११ उत्तरं प्राजापत्यं निधाय शिरोऽभि पर्यग्निं करोति १२ पर्यग्निकृतानुत्सृज्य प्राजापत्येन सँ स्थापयन्त्युपाँ शुदेवतेन १३ तस्याग्नये वैश्वानराय द्वादशकपालः पशु-पुरोडाशः १४ उत्सृष्टानाँ शिराँ सि छित्वा निदध्यात् १५ ह्रदे कायान्प्रवि-ध्येज्जिह्वाश्च यस्मादिष्टकाश्चिकीर्षेत् १६ अथैतान्पञ्चालभेताजँ वा श्वेतँ साण्डं तूपरँ वायवे नियुत्वते १७ तदाप्रीः सामिधेनीः १८ स आधारः १९ तस्य प्राजापत्यो द्वादशकपालः पशुपुरोडाशः २० जिह्वामवदानेषु कृत्वा शिरः पशोर्निदध्यात् २१ सिद्धः पशुबन्धः २२ दीक्षणीयां निर्वपत्याग्नावैष्णव-मेकादशकपालमादित्येभ्यो घृते चरुमग्नये वैश्वानराय द्वादशकपालम् २३ सिद्धमाधीतयजुर्भ्यः २४ आकूत्यै प्रयुज इति पञ्च हुत्वा कूतमग्निं प्रयुजँ स्वाहेति षड्जुहोति विश्वो देवस्य नेतुरिति पूर्णाहुतिम् २५ सिद्धमा मुष्टिकरणात् २६ उखां प्रवृणक्त्याहवनीये प्रभूतेष्वङ्गारेषु ॥ मा सु भित्था मा सु रिष इति द्वाभ्यामुपदधाति २७ तप्तायां मुञ्जानवदधात्यन्यद्वा क्षिप्राग्निम् २८ सन्तापेनाग्निं जनयति २९ अवसृजेदाहवनीयम् ३० न कामेषु प्रवृणक्ति ३१ आहृत्यावदध्यान्मथित्वा गतश्रीर्भ्रष्ट्रादन्नाद्यकामस्य वैद्युताद्ब्रह्मवर्चस-कामस्योपरि वृक्षे दीप्यमानं प्रदावादाहरेद्यं कामयेत प्रसेनेनास्य राष्ट्रं जायुकँ स्यादिति ३२ उख्यँ समिध्य समिध आदधाति द्र् वन्नः सर्पिरासुतिरिति क्रुमुकं घृताक्तं परस्या अधि सँ वत इत्यौदुम्बरीं परमस्याः परावत इति वैकङ्कतीँ यदग्ने यानि कानि चेति शमीमयीमपरशुवृक्णाँ यदत्त्युपजिह्विकेति पञ्चभिरौदुम्बरी-मपरशुवृक्णां तैल्वकीँ वाभिचरतो दँ ष्ट्राभ्यां मलिम्लूनग्न इत्याश्वत्थीम् ३३ यो अस्मभ्यमरातीयादिति शमीमयीमपरशुवृक्णां तैल्वकीँ वाभिचरन्नादधद्य-जमानो यं द्विष्यात्तं मनसा ध्यायेत् ३४ उदेषां बाहूनतिरमिति द्वाभ्यामौ-दुम्बरीमादधद्यजमानँ वाचयति ३५ ब्रह्म क्षत्रँ सयुजेति समिधमादधाति ३६ ३


425

s*v,R \ ¨KmmekÉv\ xitinb;R/' ëx;no ¨Km ”it p[itmuit 1 ¬pár-

sauvarNaMM rukmamekaviMM fatinirbAdhaM dqfAno rukma iti pratimuxcati 1 upari-

sauvarNa MM! rukmamekaviMM fatinirbAdhaM dqfAno rukma iti pratimuxcati 1 upari-

सौवर्णँ रुक्ममेकविँ शतिनिर्बाधं दृशानो रुक्म इति प्रतिमुञ्चति १ उपरि-

सौवर्ण ँ! रुक्ममेकविँ शतिनिर्बाधं दृशानो रुक्म इति प्रतिमुञ्चति १ उपरि-


428

jpit 9 sup,oRŒÉs g¨Tm;²Ndv' gz Sv" pteTyu:ymu´My;?yÉ/ n;É.mu%;' /;rym;,o ivã,o" £moŒsIitp[.OitÉ." p[;›ªctu" p[£;mit 10 a£Nddɦárit £NdvtI' jpit 11 a¦eŒ>y;vitRÉ¥it ctsOÉ." punvR-tIÉ." p[d²=,m;vtRte 12 a; Tv;h;WRÉmTy;vOTy jpit 13 ¬duÿm\ v¨, p;xÉmit ²xKyp;xmuNmuit 14 a¦e bOhÉ¥Tyu:ymÉ.mN]yte 15 h\ s" xuÉcWidit h\ svTy;sN´;' ind/;it 16 sId Tv' m;turSy; ¬pSq ”it itsOÉ." s¥vtIÉ.¨:ymupitÏte 17 idvSprIitp[.OitÉ.Ã;RdxÉ.v;R-Tsp[e,opitÏte 18 mui·kr,p[.Oit dw=' kmR Ésõm( 19 v[tÉyãyNyen dev; JyoitWeTyu:y\ sÉm?y sÉm/m;d/;it `Ot;ÿ_;' p[qm;\ sÉm/;ɦ' duvSyteit g;y} y; b[;÷,Sy p[ p[;ymɦárit i]·‘.; r;jNySy Ã;>y;' g;y]I>y;\ vwXySy 20 a¥pte a¥Sy no dehIit `Ot;ÿ_;m( 21 devSy Tv; sivtu" p[sveŒÉnob;Ró>y;' pUã,o hSt;>y;m¦ye Tv; vw;nr;-y;h¨pd/ ”it sÉm/m;d/;it r;]Imupd/ ”it p[;t" 22 at è?vRmuidt a;idTye £m; ahin 23 p[itmocnp[.Oit ÉsõmopSq;n;Ts¥vtIÉ." 24 nÿ_\ v;Tsp[e,opitÏte 25 dI²=to .Oit\ vNvIt 26 p[y;Sy¥udu Tv; ive dev; ”Tyu:ym;dÿe 27 h\ s" xuÉcWidit h\ svTy; s¥vtIÉ.-’;nSy;d/;it ) p;} yo" smoPy pr;v;d/;it 28 p[ed¦e Jyoitãm;-Ny;hIit p[y;it 29 yid %jeRT£NdvTy;numN]yet 30 y´u%; pUyeRte·-k;s\ ymn;y .Sm ind?y;Tpxuk;mSy purIWm( 31 shivh;ro y;y;vr" p[y;it 32 a;po devI" p[itgO>,Iteit itsOÉ.rPsu .Sm p[vpit 33 p[s´ .Smneit Ã;>y;' .Smmu·I p[Ty;vpit 34 punvRtI>y;' p[TyeTy yq;Sq;n\ s;dÉyTv; bo`ÃtI>y;mupitÏte 35 n p[;j;pTyen;in‚¼·k;" kÚvIRt 36 it§o r;]I.ORTveitp[.OTy;»;t' dI=;párm;,m( 37 dI²=te n punvRtI-É.¨:ymupitÏte 38 mONmyIár·k;’turÅ; Ajule%;S} y;²l²%t; d²=-,;vOtoŒNy;" sVy;vOt’ %<@Õã,l+mvj| nwA³tIâSt§" Õã,;StuWpKv; inmRNqen pce¶²=,;¦ev;R 39 dI=;>y è?v| £mv;Tsp[\ smSy 4

japati 9 suparNo'si garutmAndivaM gacha svaH patetyukhyamudyamyAdhyadhi nAbhimukhAM dhArayamANo viSNoH kramo'sItiprabhqtibhiH prAzcatuH prakrAmati 10 akrandadagniriti krandavatIM japati 11 agne'bhyAvartinniti catasqbhiH punarva-tIbhiH pradakSiNamAvartate 12 A tvAhArSamityAvqtya japati 13 uduttamaMM varuNa pAfamiti fikyapAfamunmuxcati 14 agne bqhannityukhyamabhimantrayate 15 haMM saH fuciSaditi haMM savatyAsandyAM nidadhAti 16 sIda tvaM mAturasyA upastha iti tisqbhiH sannavatIbhirukhyamupatiSThate 17 divasparItiprabhqtibhirdvAdafabhirvA-tsapreNopatiSThate 18 muSTikaraNaprabhqti daikSaM karma siddham 19 vratayiSyanyena devA jyotiSetyukhyaMM samidhya samidhamAdadhAti ghqtAktAM prathamAMM samidhAgniM duvasyateti gAya tr?yA brAhmaNasya pra prAyamagniriti triSTubhA rAjanyasya dvAbhyAM gAyatrIbhyAMM vaifyasya 20 annapate annasya no dehIti ghqtAktAm 21 devasya tvA savituH prasave'fvinorbAhubhyAM pUSNo hastAbhyAmagnaye tvA vaifvAnarA-yAharupadadha iti samidhamAdadhAti rAtrImupadadha iti prAtaH 22 ata Urdhvamudita Aditye kramA ahani 23 pratimocanaprabhqti siddhamopasthAnAtsannavatIbhiH 24 naktaMM vAtsapreNopatiSThate 25 dIkSito bhqtiMM vanvIta 26 prayAsyannudu tvA vifve devA ityukhyamAdatte 27 haMM saH fuciSaditi haMM savatyA sannavatIbhi-fcAnasyAdadhAti , pA tr?yoH samopya parAvAdadhAti 28 predagne jyotiSmA-nyAhIti prayAti 29 yadi kharjetkrandavatyAnumantrayeta 30 yadyukhA pUryeteSTa-kAsaMM yamanAya bhasma nidadhyAtpafukAmasya purISam 31 sahavihAro yAyAvaraH prayAti 32 Apo devIH pratigqbhNIteti tisqbhirapsu bhasma pravapati 33 prasadya bhasmaneti dvAbhyAM bhasmamuSTI pratyAvapati 34 punarvatIbhyAM pratyetya yathAsthAnaMM sAdayitvA boghadvatIbhyAmupatiSThate 35 na prAjApatyenAniSTveSTakAH kurvIta 36 tisro rAtrIrbhqtvetiprabhqtyAmnAtaM dIkSAparimANam 37 dIkSite na punarvatI-bhirukhyamupatiSThate 38 mqnmayIriSTakAfcaturafrA qjulekhA str?yAlikhitA dakSi-NAvqto'nyAH savyAvqtafca khaNDakqSNalakSmavarjaM nairqtIstisraH kqSNAstuSapakvA nirmanthena paceddakSiNAgnervA 39 dIkSAbhya UrdhvaM kramavAtsapraMM samasya 4

japati 9 suparNo'si garutmAndivaM gacha svaH patetyukhyamudyamyAdhyadhi nAbhimukhAM dhArayamANo viSNoH kramo'sItiprabhqtibhiH prAzcatuH prakrAmati 10 akrandadagniriti krandavatIM japati 11 agne'bhyAvartinniti catasqbhiH punarva-tIbhiH pradakSiNamAvartate 12 A tvAhArSamityAvqtya japati 13 uduttamaMM varuNa pAfamiti fikyapAfamunmuxcati 14 agne bqhannityukhyamabhimantrayate 15 haMM saH fuciSaditi haMM savatyAsandyAM nidadhAti 16 sIda tvaM mAturasyA upastha iti tisqbhiH sannavatIbhirukhyamupatiSThate 17 divasparItiprabhqtibhirdvAdafabhirvA-tsapreNopatiSThate 18 muSTikaraNaprabhqti daikSaM karma siddham 19 vratayiSyanyena devA jyotiSetyukhyaMM samidhya samidhamAdadhAti ghqtAktAM prathamAMM samidhAgniM duvasyateti gAyatr! yA brAhmaNasya pra prAyamagniriti triSTubhA rAjanyasya dvAbhyAM gAyatrIbhyAMM vaifyasya 20 annapate annasya no dehIti ghqtAktAm 21 devasya tvA savituH prasave'fvinorbAhubhyAM pUSNo hastAbhyAmagnaye tvA vaifvAnarA-yAharupadadha iti samidhamAdadhAti rAtrImupadadha iti prAtaH 22 ata Urdhvamudita Aditye kramA ahani 23 pratimocanaprabhqti siddhamopasthAnAtsannavatIbhiH 24 naktaMM vAtsapreNopatiSThate 25 dIkSito bhqtiMM vanvIta 26 prayAsyannudu tvA vifve devA ityukhyamAdatte 27 haMM saH fuciSaditi haMM savatyA sannavatIbhi-fcAnasyAdadhAti , pAtr! yoH samopya parAvAdadhAti 28 predagne jyotiSmA-nyAhIti prayAti 29 yadi kharjetkrandavatyAnumantrayeta 30 yadyukhA pUryeteSTa-kAsaMM yamanAya bhasma nidadhyAtpafukAmasya purISam 31 sahavihAro yAyAvaraH prayAti 32 Apo devIH pratigqbhNIteti tisqbhirapsu bhasma pravapati 33 prasadya bhasmaneti dvAbhyAM bhasmamuSTI pratyAvapati 34 punarvatIbhyAM pratyetya yathAsthAnaMM sAdayitvA boghadvatIbhyAmupatiSThate 35 na prAjApatyenAniSTveSTakAH kurvIta 36 tisro rAtrIrbhqtvetiprabhqtyAmnAtaM dIkSAparimANam 37 dIkSite na punarvatI-bhirukhyamupatiSThate 38 mqnmayIriSTakAfcaturafrA qjulekhAstr! yAlikhitA dakSi-NAvqto'nyAH savyAvqtafca khaNDakqSNalakSmavarjaM nairqtIstisraH kqSNAstuSapakvA nirmanthena paceddakSiNAgnervA 39 dIkSAbhya UrdhvaM kramavAtsapraMM samasya 4

जपति ९ सुपर्णोऽसि गरुत्मान्दिवं गछ स्वः पतेत्युख्यमुद्यम्याध्यधि नाभिमुखां धारयमाणो विष्णोः क्रमोऽसीतिप्रभृतिभिः प्राङ्चतुः प्रक्रामति १० अक्रन्ददग्निरिति क्रन्दवतीं जपति ११ अग्नेऽभ्यावर्तिन्निति चतसृभिः पुनर्व-तीभिः प्रदक्षिणमावर्तते १२ आ त्वाहार्षमित्यावृत्य जपति १३ उदुत्तमँ वरुण पाशमिति शिक्यपाशमुन्मुञ्चति १४ अग्ने बृहन्नित्युख्यमभिमन्त्रयते १५ हँ सः शुचिषदिति हँ सवत्यासन्द्यां निदधाति १६ सीद त्वं मातुरस्या उपस्थ इति तिसृभिः सन्नवतीभिरुख्यमुपतिष्ठते १७ दिवस्परीतिप्रभृतिभिर्द्वादशभिर्वा-त्सप्रेणोपतिष्ठते १८ मुष्टिकरणप्रभृति दैक्षं कर्म सिद्धम् १९ व्रतयिष्यन्येन देवा ज्योतिषेत्युख्यँ समिध्य समिधमादधाति घृताक्तां प्रथमाँ समिधाग्निं दुवस्यतेति गाय त्र्?या ब्राह्मणस्य प्र प्रायमग्निरिति त्रिष्टुभा राजन्यस्य द्वाभ्यां गायत्रीभ्याँ वैश्यस्य २० अन्नपते अन्नस्य नो देहीति घृताक्ताम् २१ देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामग्नये त्वा वैश्वानरा-याहरुपदध इति समिधमादधाति रात्रीमुपदध इति प्रातः २२ अत ऊर्ध्वमुदित आदित्ये क्रमा अहनि २३ प्रतिमोचनप्रभृति सिद्धमोपस्थानात्सन्नवतीभिः २४ नक्तँ वात्सप्रेणोपतिष्ठते २५ दीक्षितो भृतिँ वन्वीत २६ प्रयास्यन्नुदु त्वा विश्वे देवा इत्युख्यमादत्ते २७ हँ सः शुचिषदिति हँ सवत्या सन्नवतीभि-श्चानस्यादधाति । पा त्र्?योः समोप्य परावादधाति २८ प्रेदग्ने ज्योतिष्मा-न्याहीति प्रयाति २९ यदि खर्जेत्क्रन्दवत्यानुमन्त्रयेत ३० यद्युखा पूर्येतेष्ट-कासँ यमनाय भस्म निदध्यात्पशुकामस्य पुरीषम् ३१ सहविहारो यायावरः प्रयाति ३२ आपो देवीः प्रतिगृभ्णीतेति तिसृभिरप्सु भस्म प्रवपति ३३ प्रसद्य भस्मनेति द्वाभ्यां भस्ममुष्टी प्रत्यावपति ३४ पुनर्वतीभ्यां प्रत्येत्य यथास्थानँ सादयित्वा बोघद्वतीभ्यामुपतिष्ठते ३५ न प्राजापत्येनानिष्ट्वेष्टकाः कुर्वीत ३६ तिस्रो रात्रीर्भृत्वेतिप्रभृत्याम्नातं दीक्षापरिमाणम् ३७ दीक्षिते न पुनर्वती-भिरुख्यमुपतिष्ठते ३८ मृन्मयीरिष्टकाश्चतुरश्रा ऋजुलेखा स्त्र्?यालिखिता दक्षि-णावृतोऽन्याः सव्यावृतश्च खण्डकृष्णलक्ष्मवर्जं नैरृतीस्तिस्रः कृष्णास्तुषपक्वा निर्मन्थेन पचेद्दक्षिणाग्नेर्वा ३९ दीक्षाभ्य ऊर्ध्वं क्रमवात्सप्रँ समस्य ४

जपति ९ सुपर्णोऽसि गरुत्मान्दिवं गछ स्वः पतेत्युख्यमुद्यम्याध्यधि नाभिमुखां धारयमाणो विष्णोः क्रमोऽसीतिप्रभृतिभिः प्राङ्चतुः प्रक्रामति १० अक्रन्ददग्निरिति क्रन्दवतीं जपति ११ अग्नेऽभ्यावर्तिन्निति चतसृभिः पुनर्व-तीभिः प्रदक्षिणमावर्तते १२ आ त्वाहार्षमित्यावृत्य जपति १३ उदुत्तमँ वरुण पाशमिति शिक्यपाशमुन्मुञ्चति १४ अग्ने बृहन्नित्युख्यमभिमन्त्रयते १५ हँ सः शुचिषदिति हँ सवत्यासन्द्यां निदधाति १६ सीद त्वं मातुरस्या उपस्थ इति तिसृभिः सन्नवतीभिरुख्यमुपतिष्ठते १७ दिवस्परीतिप्रभृतिभिर्द्वादशभिर्वा-त्सप्रेणोपतिष्ठते १८ मुष्टिकरणप्रभृति दैक्षं कर्म सिद्धम् १९ व्रतयिष्यन्येन देवा ज्योतिषेत्युख्यँ समिध्य समिधमादधाति घृताक्तां प्रथमाँ समिधाग्निं दुवस्यतेति गायत्र्! या ब्राह्मणस्य प्र प्रायमग्निरिति त्रिष्टुभा राजन्यस्य द्वाभ्यां गायत्रीभ्याँ वैश्यस्य २० अन्नपते अन्नस्य नो देहीति घृताक्ताम् २१ देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामग्नये त्वा वैश्वानरा-याहरुपदध इति समिधमादधाति रात्रीमुपदध इति प्रातः २२ अत ऊर्ध्वमुदित आदित्ये क्रमा अहनि २३ प्रतिमोचनप्रभृति सिद्धमोपस्थानात्सन्नवतीभिः २४ नक्तँ वात्सप्रेणोपतिष्ठते २५ दीक्षितो भृतिँ वन्वीत २६ प्रयास्यन्नुदु त्वा विश्वे देवा इत्युख्यमादत्ते २७ हँ सः शुचिषदिति हँ सवत्या सन्नवतीभि-श्चानस्यादधाति । पात्र्! योः समोप्य परावादधाति २८ प्रेदग्ने ज्योतिष्मा-न्याहीति प्रयाति २९ यदि खर्जेत्क्रन्दवत्यानुमन्त्रयेत ३० यद्युखा पूर्येतेष्ट-कासँ यमनाय भस्म निदध्यात्पशुकामस्य पुरीषम् ३१ सहविहारो यायावरः प्रयाति ३२ आपो देवीः प्रतिगृभ्णीतेति तिसृभिरप्सु भस्म प्रवपति ३३ प्रसद्य भस्मनेति द्वाभ्यां भस्ममुष्टी प्रत्यावपति ३४ पुनर्वतीभ्यां प्रत्येत्य यथास्थानँ सादयित्वा बोघद्वतीभ्यामुपतिष्ठते ३५ न प्राजापत्येनानिष्ट्वेष्टकाः कुर्वीत ३६ तिस्रो रात्रीर्भृत्वेतिप्रभृत्याम्नातं दीक्षापरिमाणम् ३७ दीक्षिते न पुनर्वती-भिरुख्यमुपतिष्ठते ३८ मृन्मयीरिष्टकाश्चतुरश्रा ऋजुलेखास्त्र्! यालिखिता दक्षि-णावृतोऽन्याः सव्यावृतश्च खण्डकृष्णलक्ष्मवर्जं नैरृतीस्तिस्रः कृष्णास्तुषपक्वा निर्मन्थेन पचेद्दक्षिणाग्नेर्वा ३९ दीक्षाभ्य ऊर्ध्वं क्रमवात्सप्रँ समस्य ४


431

apet vIteit x;l;mu%Iydex' joWyte ) tâSmNVy;m\ iv/;y m<@lm( cturÅ\ voõTy;vo+y Éct Sq párÉct SqeTyekÉv\ xTy; p[d²=,\ xkœr;É." párÅyit 1 a¦e.RSm;Sy¦e" purIWmsIit Éskt; invpit s'-D;nmsITyUW;n( 2 mÉy gOð;Ém yo no aɦ" iptr ”it ceãyïpit yj-m;no v; 3 VyUçoWÉsktmy\ so aɦárit ctsOÉ.mR?yeŒ¦e’t§" p[;cI" smIcIár·k; ¬pd/;tI@;m¦ ”it ù smIcI purSt;²°dÉs párÉcdsIit ù smIcI p’;t( 4 svR]e·kop/;nmN]eãvNttSty; devtyeTynuWjit 5 lokù pO, Éz{ ' pO,eTyety; ]yodxÉ.ɒit\ s'pUryit Ð t; aSy sUddohs ”TynuW©" 6 ÉcTy;'ÉcTy;\ ihr

apeta vIteti fAlAmukhIyadefaM joSayate , tasminvyAmaMM vidhAya maNDalam caturafraMM voddhatyAvokSya cita stha paricita sthetyekaviMM fatyA pradakSiNaMM farkarAbhiH parifrayati 1 agnerbhasmAsyagneH purISamasIti sikatA nivapati saM-jxAnamasItyUSAn 2 mayi gqhNAmi yo no agniH pitara iti ceSyaxjapati yaja-mAno vA 3 vyUhyoSasikatamayaMM so agniriti catasqbhirmadhye'gnefcatasraH prAcIH samIcIriSTakA upadadhAtIDAmagna iti dve samIcI purastAccidasi paricidasIti dve samIcI pafcAt 4 sarvatreSTakopadhAnamantreSvantatastayA devatayetyanuSajati 5 lokaM pqNa chidraM pqNetyetayA trayodafabhifcitiMM saMpUrayati . tA asya sUdadohasa ityanuSazgaH 6 cityAMcityAMM hiraNyafakalamupAsyati 7 pqSTo divIti cAtvAladefAtpurISeNa citiMM saMchAdayati 8 evaM prathame gArhapatyasya paxca citIrupadadhAti tisro dvitIya ekAM tqtIye 9 saMcite samitaMM saMkalpethAmiti caturbhirukhyaM nivapati 10 mAteva putramityukhAMM vimuxcati 11 na riktAmavekSeta 12 sikatAbhiH pUrayitvA nidadhyAddadhnA ghqtena madhunA vA 13 yadasya pAre rajasa iti fikyamAdatte 14 dakSiNAparamavAntaradefaMM yanti 15 svakqta iriNe nairqtIrupadadhAtyasunvantamayajamAnamicheti tisqbhiH parAzparAz 16 na tayAdevataM karoti 17 yaM te devI nirqtirAbabandheti jAlamiSTakAsvadhyasyati 18 rukmasUtramanuprahqtyAsandyAbhivikramayati 19 yadasya pAre rajasa ityuda-kumbheneSTakAH prasavyaM triH pariSixcanparyeti , nidhAya trirapariSixcanpratiparyeti 20 bhUtyai nama ityuktvAvartate 21 faM no devIrabhiSTaya Apo bhavantu pItaye , faMM yorabhisravantu naH . faM na Apo dhanvanyAH faM naH santvanUpyAH , faM naH samudra ?? ApaH famu naH santu kUpyAH . faM no mitraH faMM varuNaH faM no bhavatvaryamA , faM na indra fcAgnifca faM no viSNururukramaH . iti tisqbhiH parogoSThaM mArjayante 22 anapekSamANAH pratyAyanti 23 nivefanaH saMgamano vasUnAmityaindra ?? gArhapatyamupatiSThate 24 prAyaNIyAprabhqti siddhamopasadbhyaH 25 SaDupasadaH pravargyavatyaH 26 anUpasadamagniM cinvIta 27 prathamAyAmupasadi pUrvAhNikIM kqtvA yUpamachaiti 28 agreNa prAgvaMM faM triSu prakrameSvaparimite vAvakAfe pqSThyAfazkuM nihatya vedAdAnaprabhqti vediMM vidadhAti yathA some 29 UrdhvabAhunA yajamAnena veNuM pramAyottaravedidefe saptapuruSamagniMM vidadhAti 30 tasya catuHpuruSa AtmA puruSamAtrANi pakSapuchAni 31 aratniM pakSayoratyupadadhAti prAdefaM puche 32 turyapuruSaMM firo vidhAya vihitasya madhyadefe darbhastambe hiraNyaM nidhAya sajUrabdo Ayavobhirityabhijuhoti 33 prajApatiSTvA sAdayatu pqthivyAH pqSThe tayA devatayAzgirasvaddhruvA sIdeti vihitasya madhyadefe pqthivImabhimqfati 34 dakSiNataH pakSasyodyojanamantaryAmamiti sIre yugavaratrANi saMbadhnAti 35 pUSA yunaktu savitA yunaktviti tisqbhiryujyamAnamanumantrayate 36 SaDyuktena kqSati dvAdafayuktena vA 37 udasthAdgojidafvajidityucchritamanumantrayata uSTArayoH pIlvayorityanaDuhaH 38 lAzgalaM pavIravamiti paxce mAmindra hastacyutimiti SaSThI , tAsAmekaikayA dvedve sIte kqSati 39 dakSiNArdhAtpakSasyopakramya madhyena sItAM karotyuttarasmAtpakSAntAtpradakSiNAvqtA dakSiNAM pUrvAmudIcI-maparAm 40 evaM tisrastisraH sItAH kqSati dakSiNasyAH froNeradhyo-ttarasmAdaMM sAtpuchAdadhyA firasa uttarasyAH froNeradhyA dakSiNasmAdaMM sAt 41 vimucyadhvamaghnyA devayAnA iti dakSiNAprAco vimuxcati 42 tAnadhvaryave dadAti sIraM ca 43 5

apeta vIteti fAlAmukhIyadefaM joSayate , tasminvyAmaMM vidhAya maNDalam caturafraMM voddhatyAvokSya cita stha paricita sthetyekaviMM fatyA pradakSiNaMM farkarAbhiH parifrayati 1 agnerbhasmAsyagneH purISamasIti sikatA nivapati saM-jxAnamasItyUSAn 2 mayi gqhNAmi yo no agniH pitara iti ceSyaxjapati yaja-mAno vA 3 vyUhyoSasikatamayaMM so agniriti catasqbhirmadhye'gnefcatasraH prAcIH samIcIriSTakA upadadhAtIDAmagna iti dve samIcI purastAccidasi paricidasIti dve samIcI pafcAt 4 sarvatreSTakopadhAnamantreSvantatastayA devatayetyanuSajati 5 lokaM pqNa chidraM pqNetyetayA trayodafabhifcitiMM saMpUrayati . tA asya sUdadohasa ityanuSazgaH 6 cityAMcityAMM hiraNyafakalamupAsyati 7 pqSTo divIti cAtvAladefAtpurISeNa citiMM saMchAdayati 8 evaM prathame gArhapatyasya paxca citIrupadadhAti tisro dvitIya ekAM tqtIye 9 saMcite samitaMM saMkalpethAmiti caturbhirukhyaM nivapati 10 mAteva putramityukhAMM vimuxcati 11 na riktAmavekSeta 12 sikatAbhiH pUrayitvA nidadhyAddadhnA ghqtena madhunA vA 13 yadasya pAre rajasa iti fikyamAdatte 14 dakSiNAparamavAntaradefaMM yanti 15 svakqta iriNe nairqtIrupadadhAtyasunvantamayajamAnamicheti tisqbhiH parAzparAz 16 na tayAdevataM karoti 17 yaM te devI nirqtirAbabandheti jAlamiSTakAsvadhyasyati 18 rukmasUtramanuprahqtyAsandyAbhivikramayati 19 yadasya pAre rajasa ityuda-kumbheneSTakAH prasavyaM triH pariSixcanparyeti , nidhAya trirapariSixcanpratiparyeti 20 bhUtyai nama ityuktvAvartate 21 faM no devIrabhiSTaya Apo bhavantu pItaye , faMM yorabhisravantu naH . faM na Apo dhanvanyAH faM naH santvanUpyAH , faM naH samudra yA! ApaH famu naH santu kUpyAH . faM no mitraH faMM varuNaH faM no bhavatvaryamA , faM na indra fcAgnifca faM no viSNururukramaH . iti tisqbhiH parogoSThaM mArjayante 22 anapekSamANAH pratyAyanti 23 nivefanaH saMgamano vasUnAmityaindra yA! gArhapatyamupatiSThate 24 prAyaNIyAprabhqti siddhamopasadbhyaH 25 SaDupasadaH pravargyavatyaH 26 anUpasadamagniM cinvIta 27 prathamAyAmupasadi pUrvAhNikIM kqtvA yUpamachaiti 28 agreNa prAgvaMM faM triSu prakrameSvaparimite vAvakAfe pqSThyAfazkuM nihatya vedAdAnaprabhqti vediMM vidadhAti yathA some 29 UrdhvabAhunA yajamAnena veNuM pramAyottaravedidefe saptapuruSamagniMM vidadhAti 30 tasya catuHpuruSa AtmA puruSamAtrANi pakSapuchAni 31 aratniM pakSayoratyupadadhAti prAdefaM puche 32 turyapuruSaMM firo vidhAya vihitasya madhyadefe darbhastambe hiraNyaM nidhAya sajUrabdo Ayavobhirityabhijuhoti 33 prajApatiSTvA sAdayatu pqthivyAH pqSThe tayA devatayAzgirasvaddhruvA sIdeti vihitasya madhyadefe pqthivImabhimqfati 34 dakSiNataH pakSasyodyojanamantaryAmamiti sIre yugavaratrANi saMbadhnAti 35 pUSA yunaktu savitA yunaktviti tisqbhiryujyamAnamanumantrayate 36 SaDyuktena kqSati dvAdafayuktena vA 37 udasthAdgojidafvajidityucchritamanumantrayata uSTArayoH pIlvayorityanaDuhaH 38 lAzgalaM pavIravamiti paxce mAmindra hastacyutimiti SaSThI , tAsAmekaikayA dvedve sIte kqSati 39 dakSiNArdhAtpakSasyopakramya madhyena sItAM karotyuttarasmAtpakSAntAtpradakSiNAvqtA dakSiNAM pUrvAmudIcI-maparAm 40 evaM tisrastisraH sItAH kqSati dakSiNasyAH froNeradhyo-ttarasmAdaMM sAtpuchAdadhyA firasa uttarasyAH froNeradhyA dakSiNasmAdaMM sAt 41 vimucyadhvamaghnyA devayAnA iti dakSiNAprAco vimuxcati 42 tAnadhvaryave dadAti sIraM ca 43 5

अपेत वीतेति शालामुखीयदेशं जोषयते । तस्मिन्व्यामँ विधाय मण्डलम् चतुरश्रँ वोद्धत्यावोक्ष्य चित स्थ परिचित स्थेत्येकविँ शत्या प्रदक्षिणँ शर्कराभिः परिश्रयति १ अग्नेर्भस्मास्यग्नेः पुरीषमसीति सिकता निवपति सं-ज्ञानमसीत्यूषान् २ मयि गृह्णामि यो नो अग्निः पितर इति चेष्यञ्जपति यज-मानो वा ३ व्यूह्योषसिकतमयँ सो अग्निरिति चतसृभिर्मध्येऽग्नेश्चतस्रः प्राचीः समीचीरिष्टका उपदधातीडामग्न इति द्वे समीची पुरस्ताच्चिदसि परिचिदसीति द्वे समीची पश्चात् ४ सर्वत्रेष्टकोपधानमन्त्रेष्वन्ततस्तया देवतयेत्यनुषजति ५ लोकं पृण छिद्रं पृणेत्येतया त्रयोदशभिश्चितिँ संपूरयति ॥ ता अस्य सूददोहस इत्यनुषङ्गः ६ चित्यांचित्याँ हिरण्यशकलमुपास्यति ७ पृष्टो दिवीति चात्वालदेशात्पुरीषेण चितिँ संछादयति ८ एवं प्रथमे गार्हपत्यस्य पञ्च चितीरुपदधाति तिस्रो द्वितीय एकां तृतीये ९ संचिते समितँ संकल्पेथामिति चतुर्भिरुख्यं निवपति १० मातेव पुत्रमित्युखाँ विमुञ्चति ११ न रिक्तामवेक्षेत १२ सिकताभिः पूरयित्वा निदध्याद्दध्ना घृतेन मधुना वा १३ यदस्य पारे रजस इति शिक्यमादत्ते १४ दक्षिणापरमवान्तरदेशँ यन्ति १५ स्वकृत इरिणे नैरृतीरुपदधात्यसुन्वन्तमयजमानमिछेति तिसृभिः पराङ्पराङ् १६ न तयादेवतं करोति १७ यं ते देवी निरृतिराबबन्धेति जालमिष्टकास्वध्यस्यति १८ रुक्मसूत्रमनुप्रहृत्यासन्द्याभिविक्रमयति १९ यदस्य पारे रजस इत्युद-कुम्भेनेष्टकाः प्रसव्यं त्रिः परिषिञ्चन्पर्येति । निधाय त्रिरपरिषिञ्चन्प्रतिपर्येति २० भूत्यै नम इत्युक्त्वावर्तते २१ शं नो देवीरभिष्टय आपो भवन्तु पीतये । शँ योरभिस्रवन्तु नः ॥ शं न आपो धन्वन्याः शं नः सन्त्वनूप्याः । शं नः समुद्र ?? आपः शमु नः सन्तु कूप्याः ॥ शं नो मित्रः शँ वरुणः शं नो भवत्वर्यमा । शं न इन्द्र श्चाग्निश्च शं नो विष्णुरुरुक्रमः ॥ इति तिसृभिः परोगोष्ठं मार्जयन्ते २२ अनपेक्षमाणाः प्रत्यायन्ति २३ निवेशनः संगमनो वसूनामित्यैन्द्र ?? गार्हपत्यमुपतिष्ठते २४ प्रायणीयाप्रभृति सिद्धमोपसद्भ्यः २५ षडुपसदः प्रवर्ग्यवत्यः २६ अनूपसदमग्निं चिन्वीत २७ प्रथमायामुपसदि पूर्वाह्णिकीं कृत्वा यूपमछैति २८ अग्रेण प्राग्वँ शं त्रिषु प्रक्रमेष्वपरिमिते वावकाशे पृष्ठ्याशङ्कुं निहत्य वेदादानप्रभृति वेदिँ विदधाति यथा सोमे २९ ऊर्ध्वबाहुना यजमानेन वेणुं प्रमायोत्तरवेदिदेशे सप्तपुरुषमग्निँ विदधाति ३० तस्य चतुःपुरुष आत्मा पुरुषमात्राणि पक्षपुछानि ३१ अरत्निं पक्षयोरत्युपदधाति प्रादेशं पुछे ३२ तुर्यपुरुषँ शिरो विधाय विहितस्य मध्यदेशे दर्भस्तम्बे हिरण्यं निधाय सजूरब्दो आयवोभिरित्यभिजुहोति ३३ प्रजापतिष्ट्वा सादयतु पृथिव्याः पृष्ठे तया देवतयाङ्गिरस्वद्ध्रुवा सीदेति विहितस्य मध्यदेशे पृथिवीमभिमृशति ३४ दक्षिणतः पक्षस्योद्योजनमन्तर्याममिति सीरे युगवरत्राणि संबध्नाति ३५ पूषा युनक्तु सविता युनक्त्विति तिसृभिर्युज्यमानमनुमन्त्रयते ३६ षड्युक्तेन कृषति द्वादशयुक्तेन वा ३७ उदस्थाद्गोजिदश्वजिदित्युच्छ्रितमनुमन्त्रयत उष्टारयोः पील्वयोरित्यनडुहः ३८ लाङ्गलं पवीरवमिति पञ्चे मामिन्द्र हस्तच्युतिमिति षष्ठी । तासामेकैकया द्वेद्वे सीते कृषति ३९ दक्षिणार्धात्पक्षस्योपक्रम्य मध्येन सीतां करोत्युत्तरस्मात्पक्षान्तात्प्रदक्षिणावृता दक्षिणां पूर्वामुदीची-मपराम् ४० एवं तिस्रस्तिस्रः सीताः कृषति दक्षिणस्याः श्रोणेरध्यो-त्तरस्मादँ सात्पुछादध्या शिरस उत्तरस्याः श्रोणेरध्या दक्षिणस्मादँ सात् ४१ विमुच्यध्वमघ्न्या देवयाना इति दक्षिणाप्राचो विमुञ्चति ४२ तानध्वर्यवे ददाति सीरं च ४३ ५

अपेत वीतेति शालामुखीयदेशं जोषयते । तस्मिन्व्यामँ विधाय मण्डलम् चतुरश्रँ वोद्धत्यावोक्ष्य चित स्थ परिचित स्थेत्येकविँ शत्या प्रदक्षिणँ शर्कराभिः परिश्रयति १ अग्नेर्भस्मास्यग्नेः पुरीषमसीति सिकता निवपति सं-ज्ञानमसीत्यूषान् २ मयि गृह्णामि यो नो अग्निः पितर इति चेष्यञ्जपति यज-मानो वा ३ व्यूह्योषसिकतमयँ सो अग्निरिति चतसृभिर्मध्येऽग्नेश्चतस्रः प्राचीः समीचीरिष्टका उपदधातीडामग्न इति द्वे समीची पुरस्ताच्चिदसि परिचिदसीति द्वे समीची पश्चात् ४ सर्वत्रेष्टकोपधानमन्त्रेष्वन्ततस्तया देवतयेत्यनुषजति ५ लोकं पृण छिद्रं पृणेत्येतया त्रयोदशभिश्चितिँ संपूरयति ॥ ता अस्य सूददोहस इत्यनुषङ्गः ६ चित्यांचित्याँ हिरण्यशकलमुपास्यति ७ पृष्टो दिवीति चात्वालदेशात्पुरीषेण चितिँ संछादयति ८ एवं प्रथमे गार्हपत्यस्य पञ्च चितीरुपदधाति तिस्रो द्वितीय एकां तृतीये ९ संचिते समितँ संकल्पेथामिति चतुर्भिरुख्यं निवपति १० मातेव पुत्रमित्युखाँ विमुञ्चति ११ न रिक्तामवेक्षेत १२ सिकताभिः पूरयित्वा निदध्याद्दध्ना घृतेन मधुना वा १३ यदस्य पारे रजस इति शिक्यमादत्ते १४ दक्षिणापरमवान्तरदेशँ यन्ति १५ स्वकृत इरिणे नैरृतीरुपदधात्यसुन्वन्तमयजमानमिछेति तिसृभिः पराङ्पराङ् १६ न तयादेवतं करोति १७ यं ते देवी निरृतिराबबन्धेति जालमिष्टकास्वध्यस्यति १८ रुक्मसूत्रमनुप्रहृत्यासन्द्याभिविक्रमयति १९ यदस्य पारे रजस इत्युद-कुम्भेनेष्टकाः प्रसव्यं त्रिः परिषिञ्चन्पर्येति । निधाय त्रिरपरिषिञ्चन्प्रतिपर्येति २० भूत्यै नम इत्युक्त्वावर्तते २१ शं नो देवीरभिष्टय आपो भवन्तु पीतये । शँ योरभिस्रवन्तु नः ॥ शं न आपो धन्वन्याः शं नः सन्त्वनूप्याः । शं नः समुद्र या! आपः शमु नः सन्तु कूप्याः ॥ शं नो मित्रः शँ वरुणः शं नो भवत्वर्यमा । शं न इन्द्र श्चाग्निश्च शं नो विष्णुरुरुक्रमः ॥ इति तिसृभिः परोगोष्ठं मार्जयन्ते २२ अनपेक्षमाणाः प्रत्यायन्ति २३ निवेशनः संगमनो वसूनामित्यैन्द्र या! गार्हपत्यमुपतिष्ठते २४ प्रायणीयाप्रभृति सिद्धमोपसद्भ्यः २५ षडुपसदः प्रवर्ग्यवत्यः २६ अनूपसदमग्निं चिन्वीत २७ प्रथमायामुपसदि पूर्वाह्णिकीं कृत्वा यूपमछैति २८ अग्रेण प्राग्वँ शं त्रिषु प्रक्रमेष्वपरिमिते वावकाशे पृष्ठ्याशङ्कुं निहत्य वेदादानप्रभृति वेदिँ विदधाति यथा सोमे २९ ऊर्ध्वबाहुना यजमानेन वेणुं प्रमायोत्तरवेदिदेशे सप्तपुरुषमग्निँ विदधाति ३० तस्य चतुःपुरुष आत्मा पुरुषमात्राणि पक्षपुछानि ३१ अरत्निं पक्षयोरत्युपदधाति प्रादेशं पुछे ३२ तुर्यपुरुषँ शिरो विधाय विहितस्य मध्यदेशे दर्भस्तम्बे हिरण्यं निधाय सजूरब्दो आयवोभिरित्यभिजुहोति ३३ प्रजापतिष्ट्वा सादयतु पृथिव्याः पृष्ठे तया देवतयाङ्गिरस्वद्ध्रुवा सीदेति विहितस्य मध्यदेशे पृथिवीमभिमृशति ३४ दक्षिणतः पक्षस्योद्योजनमन्तर्याममिति सीरे युगवरत्राणि संबध्नाति ३५ पूषा युनक्तु सविता युनक्त्विति तिसृभिर्युज्यमानमनुमन्त्रयते ३६ षड्युक्तेन कृषति द्वादशयुक्तेन वा ३७ उदस्थाद्गोजिदश्वजिदित्युच्छ्रितमनुमन्त्रयत उष्टारयोः पील्वयोरित्यनडुहः ३८ लाङ्गलं पवीरवमिति पञ्चे मामिन्द्र हस्तच्युतिमिति षष्ठी । तासामेकैकया द्वेद्वे सीते कृषति ३९ दक्षिणार्धात्पक्षस्योपक्रम्य मध्येन सीतां करोत्युत्तरस्मात्पक्षान्तात्प्रदक्षिणावृता दक्षिणां पूर्वामुदीची-मपराम् ४० एवं तिस्रस्तिस्रः सीताः कृषति दक्षिणस्याः श्रोणेरध्यो-त्तरस्मादँ सात्पुछादध्या शिरस उत्तरस्याः श्रोणेरध्या दक्षिणस्मादँ सात् ४१ विमुच्यध्वमघ्न्या देवयाना इति दक्षिणाप्राचो विमुञ्चति ४२ तानध्वर्यवे ददाति सीरं च ४३ ५


437

pde puãkrp,| p[TyGÃ;rm/St;¥;É. tpo yoinrsITyupd/;it 1 puãkrp,Re ¨Km' p[TyKp;xmupár·;É¥b;R/' b[÷ jD;nÉmTyupd/;it 2 ¨Kme s*v,| pu¨W' p[;®Kxrsmuÿ;n\ ihry;mupd/;it Ð { Ps’-SkNdeTyÉ.mOxit 3 nmoŒStu speR>y ”it itsOÉ." spRn;mÉ.¨pitÏte 4 Õ,uãv p;j ”it pÉ.Vy;R`;ryit yq; n;É.m( 5 k;ãmRyRmyI\ §uc' `OtSy pU,;Rmymɦ" sh²§,oŒ¦e‚; tejs; s;dy;mIit d²=,t ¬pd/;Ty* duMbrI' dÝ" pU,;| .uvo yDSyeN{ Sy Tv*js; s;dy;mITyuÿrt ¬pd/;it 6 Svym;tO<,;\ xkœr;menop`[;Py .UárTyÉ.mN]yte 7 /[uv;És /¨,eit syjuW' kroit 8 p[j;pit‚; s;dyâTvit py;Ryego-pd/;it pu¨We Svym;tO<,;' b[;÷,en sh;ivduW; 9 ²xr" p[Ty;tO<,\ Sy;t( 10 aÉ.p[;y;tO<,eŒÉ.juhoit 11 pOÉqvI-m;£ÉmWÉmit yjm;no jpit 12 aivduWe vr' dd;it 13 tejoŒÉs tejo me yz¹it pUv;R \ ihry;mupd/;it yq;ÒuyudURv;R" Svym;tO<,;m( 14 pUv;R \ ihry;mupd/;it 15 ivr;@±j(yoitr/;ryºËrÉs .uvnSy ret ”it ret"Éscm( 16 Svr;@±j(yoitr/;ryTsUrÉs suvnSy ret ”it iÃtIy;' ) p[qm;y;' Éct;vpu]Sy pui],o iÃtIy;muÿm;y;m( 17 sm[;@±Jyo-itr/;ryidit JyoitWo /Oit' pUv;R \ ret" ÉsG>y;m( 18 bOhSpit‚; s;dyâTvit ivJyoitWm( 19 tSy;" pUv;| `meR·k;mrynÿ_ªyp;' Tv; g÷NTs;dy;mIit purSt;Tp[Ty-mupd/;it 22 p[;dexm;]mulU%lmuslm*duMbrm( y²°²õ Tv' gOhegOh ¬lU%lk yuJyse ) ”h ´umÿm\ vd jyt;Émv duNduÉ." Ð ”TyÉ.mN} y tâSmNv[IhInvh²Nt 23 ”d\ ivã,uivRc£m ”it Ã;>y;mupd/;it d²=,t" purSt;TSvym;tO<,;y;" p[ tiÃã,uárTyud' muslm( 24 nÿ_oW;s; SyUt; deveÉ.árTynuv;kxeWe,o%;muÿrt" purSt;TSvym;tO<,;y; y;vTyulU%lm( 25 a¦e yu+v; ih ye tveit Ã;>y;mɦ\ yojÉyTv; dÝ; m/uÉmÅe, sÉmT§vNtIit ²xrs;' Éz{ ;É, pUrÉyTv; ihr

pade puSkaraparNaM pratyagdvAramadhastAnnAbhi tapo yonirasItyupadadhAti 1 puSkaraparNe rukmaM pratyakpAfamupariSTAnnirbAdhaM brahma jajxAnamityupadadhAti 2 rukme sauvarNaM puruSaM prAkfirasamuttAnaMM hiraNyagarbha iti dvAbhyAmupadadhAti . dra psafca-skandetyabhimqfati 3 namo'stu sarpebhya iti tisqbhiH sarpanAmabhirupatiSThate 4 kqNuSva pAja iti paxcabhirvyAghArayati yathA nAbhim 5 kArSmaryamayIMM srucaM ghqtasya pUrNAmayamagniH sahasriNo'gneSTvA tejasA sAdayAmIti dakSiNata upadadhAtyau dumbarIM dadhnaH pUrNAM bhuvo yajxasyendra sya tvaujasA sAdayAmItyuttarata upadadhAti 6 svayamAtqNNAMM farkarAmafvenopaghrApya bhUrityabhimantrayate 7 dhruvAsi dharuNeti sayajuSaM karoti 8 prajApatiSTvA sAdayatviti paryAyego-padadhAti puruSe svayamAtqNNAM brAhmaNena sahAviduSA 9 firaH pratyAtqNNaMM syAt 10 abhiprANya citiM juhomotyadAbhyAtqNNe'bhijuhoti 11 pqthivI-mAkramiSamiti yajamAno japati 12 aviduSe varaM dadAti 13 tejo'si tejo me yacheti pUrvAMM hiraNyeSTakAmudapurA nAmAsItyaparAM maNDajAMM yAste agna Adra ?A? yonaya iti dakSiNAM kulAyinImuttaraMM loSTaM dUrvAmifraM kANDAtkANDA-tprarohantIti dvAbhyAmupadadhAti yathApnuyurdUrvAH svayamAtqNNAm 14 pUrvAMM hiraNyamUrdhnIMM vAmabhqtaM , kAcAvaMM sayoH syAtAMM . yAste agne sUrye ruca iti dvAbhyAmupadadhAti 15 virADjyotiradhArayadbhUrasi bhuvanasya reta iti retaHsicam 16 svarADjyotiradhArayatsUrasi suvanasya reta iti dvitIyAM , prathamAyAM citAvaputrasya putriNo dvitIyAmuttamAyAm 17 samrADjyo-tiradhArayaditi jyotiSo dhqtiM pUrvAMM retaH sigbhyAm 18 bqhaspatiSTvA sAdayatviti vifvajyotiSam 19 tasyAH pUrvAM gharmeSTakAmaraNye'dhItenAnuvAkena 20 aSADhAsi sahamAnetyaSADhAm 21 dadhnA madhumifreNa pqSataM kUrmaM madhu vAtA qtAyata iti tisqbhirabhyanaktyapAM tvA gahmantsAdayAmIti purastAtpratya-xcamupadadhAti 22 prAdefamAtramulUkhalamusalamaudumbaram yacciddhi tvaM gqhegqha ulUkhalaka yujyase , iha dyumattamaMM vada jayatAmiva dundubhiH . ityabhima ntr?ya tasminvrIhInavahanti 23 idaMM viSNurvicakrama iti dvAbhyAmupadadhAti dakSiNataH purastAtsvayamAtqNNAyAH pra tadviSNurityudaxcaM musalam 24 naktoSAsA syUtA devebhirityanuvAkafeSeNokhAmuttarataH purastAtsvayamAtqNNAyA yAvatyulUkhalam 25 agne yukSvA hi ye taveti dvAbhyAmagniMM yojayitvA dadhnA madhumifreNa samitsravantIti firasAM chidra ?ANi pUrayitvA hiraNyafakalAnapyasyatyqce tveti karNe ruce tveti savye bhAse tvetyakSiNi jyotiSe tveti savye'bhUdidamiti nAsikAyAmagnistejaseti savyAyAMM rukmo varcasetyAsye sahasradA asi sahasrAya tveti vikartane 26 AdityaM garbhamityukhAyAM puruSafIrSamupadadhAti pratyazmukhamavAkchedam 27 abhita itarANi parihAraMM spqSTvetyukhAyAMM fravaNa-khairhanubhiH pratiSThitAni vAtasya jUtimityafvafiraH purastAdajasramindumi-tyqSabhasya pafcAttvaSTurvarutrImiti vqSNardakSiNato yo agniragneriti bastasyottarataH 28 imaM mA hiMM sIrdvipAdamityutsargairyathopahitamekaikenopatiSTheta 29 puruSa-firaso'kSiNi citraM devAnAmityardharcenAbhijuhotyAprA dyAvApqthivIti savye 30 ekaM cedajafiraH syAdukhAyAmupadhAyopadhAnairutsargairlokAnupatiSTheta parihAraMM vA lokeSu tairmantrairukhAyAmupadhAyopadhAnairutsargairupatiSThate 31 pafufirAMM si svayamAtqNNAM cAntareNa na vyaveyAdyadi vyaveyAttvaMM yaviSTheti japet 32 7

pade puSkaraparNaM pratyagdvAramadhastAnnAbhi tapo yonirasItyupadadhAti 1 puSkaraparNe rukmaM pratyakpAfamupariSTAnnirbAdhaM brahma jajxAnamityupadadhAti 2 rukme sauvarNaM puruSaM prAkfirasamuttAnaMM hiraNyagarbha iti dvAbhyAmupadadhAti . dra psafca-skandetyabhimqfati 3 namo'stu sarpebhya iti tisqbhiH sarpanAmabhirupatiSThate 4 kqNuSva pAja iti paxcabhirvyAghArayati yathA nAbhim 5 kArSmaryamayIMM srucaM ghqtasya pUrNAmayamagniH sahasriNo'gneSTvA tejasA sAdayAmIti dakSiNata upadadhAtyau dumbarIM dadhnaH pUrNAM bhuvo yajxasyendra sya tvaujasA sAdayAmItyuttarata upadadhAti 6 svayamAtqNNAMM farkarAmafvenopaghrApya bhUrityabhimantrayate 7 dhruvAsi dharuNeti sayajuSaM karoti 8 prajApatiSTvA sAdayatviti paryAyego-padadhAti puruSe svayamAtqNNAM brAhmaNena sahAviduSA 9 firaH pratyAtqNNaMM syAt 10 abhiprANya citiM juhomotyadAbhyAtqNNe'bhijuhoti 11 pqthivI-mAkramiSamiti yajamAno japati 12 aviduSe varaM dadAti 13 tejo'si tejo me yacheti pUrvA MM! hiraNyeSTakAmudapurA nAmAsItyaparAM maNDajAMM yAste agna AdrA r! yonaya iti dakSiNAM kulAyinImuttaraMM loSTaM dUrvAmifraM kANDAtkANDA-tprarohantIti dvAbhyAmupadadhAti yathApnuyurdUrvAH svayamAtqNNAm 14 pUrvA MM! hiraNyamUrdhnI MM! vAmabhqtaM , kAcAvaMM sayoH syAtAMM . yAste agne sUrye ruca iti dvAbhyAmupadadhAti 15 virADjyotiradhArayadbhUrasi bhuvanasya reta iti retaHsicam 16 svarADjyotiradhArayatsUrasi suvanasya reta iti dvitIyAM , prathamAyAM citAvaputrasya putriNo dvitIyAmuttamAyAm 17 samrADjyo-tiradhArayaditi jyotiSo dhqtiM pUrvA MM! retaH sigbhyAm 18 bqhaspatiSTvA sAdayatviti vifvajyotiSam 19 tasyAH pUrvAM gharmeSTakAmaraNye'dhItenAnuvAkena 20 aSADhAsi sahamAnetyaSADhAm 21 dadhnA madhumifreNa pqSataM kUrmaM madhu vAtA qtAyata iti tisqbhirabhyanaktyapAM tvA gahmantsAdayAmIti purastAtpratya-xcamupadadhAti 22 prAdefamAtramulUkhalamusalamaudumbaram yacciddhi tvaM gqhegqha ulUkhalaka yujyase , iha dyumattamaMM vada jayatAmiva dundubhiH . ityabhimantr! ya tasminvrIhInavahanti 23 idaMM viSNurvicakrama iti dvAbhyAmupadadhAti dakSiNataH purastAtsvayamAtqNNAyAH pra tadviSNurityudaxcaM musalam 24 naktoSAsA syUtA devebhirityanuvAkafeSeNokhAmuttarataH purastAtsvayamAtqNNAyA yAvatyulUkhalam 25 agne yukSvA hi ye taveti dvAbhyAmagniMM yojayitvA dadhnA madhumifreNa samitsravantIti firasAM chidrA Ni pUrayitvA hiraNyafakalAnapyasyatyqce tveti karNe ruce tveti savye bhAse tvetyakSiNi jyotiSe tveti savye'bhUdidamiti nAsikAyAmagnistejaseti savyAyAMM rukmo varcasetyAsye sahasradA asi sahasrAya tveti vikartane 26 AdityaM garbhamityukhAyAM puruSafIrSamupadadhAti pratyazmukhamavAkchedam 27 abhita itarANi parihAraMM spqSTvetyukhAyAMM fravaNa-khairhanubhiH pratiSThitAni vAtasya jUtimityafvafiraH purastAdajasramindumi-tyqSabhasya pafcAttvaSTurvarutrImiti vqSNardakSiNato yo agniragneriti bastasyottarataH 28 imaM mA hiMM sIrdvipAdamityutsargairyathopahitamekaikenopatiSTheta 29 puruSa-firaso'kSiNi citraM devAnAmityardharcenAbhijuhotyAprA dyAvApqthivIti savye 30 ekaM cedajafiraH syAdukhAyAmupadhAyopadhAnairutsargairlokAnupatiSTheta parihAraMM vA lokeSu tairmantrairukhAyAmupadhAyopadhAnairutsargairupatiSThate 31 pafufirAMM si svayamAtqNNAM cAntareNa na vyaveyAdyadi vyaveyAttvaMM yaviSTheti japet 32 7

पदे पुष्करपर्णं प्रत्यग्द्वारमधस्तान्नाभि तपो योनिरसीत्युपदधाति १ पुष्करपर्णे रुक्मं प्रत्यक्पाशमुपरिष्टान्निर्बाधं ब्रह्म जज्ञानमित्युपदधाति २ रुक्मे सौवर्णं पुरुषं प्राक्शिरसमुत्तानँ हिरण्यगर्भ इति द्वाभ्यामुपदधाति ॥ द्र प्सश्च-स्कन्देत्यभिमृशति ३ नमोऽस्तु सर्पेभ्य इति तिसृभिः सर्पनामभिरुपतिष्ठते ४ कृणुष्व पाज इति पञ्चभिर्व्याघारयति यथा नाभिम् ५ कार्ष्मर्यमयीँ स्रुचं घृतस्य पूर्णामयमग्निः सहस्रिणोऽग्नेष्ट्वा तेजसा सादयामीति दक्षिणत उपदधात्यौ दुम्बरीं दध्नः पूर्णां भुवो यज्ञस्येन्द्र स्य त्वौजसा सादयामीत्युत्तरत उपदधाति ६ स्वयमातृण्णाँ शर्करामश्वेनोपघ्राप्य भूरित्यभिमन्त्रयते ७ ध्रुवासि धरुणेति सयजुषं करोति ८ प्रजापतिष्ट्वा सादयत्विति पर्यायेगो-पदधाति पुरुषे स्वयमातृण्णां ब्राह्मणेन सहाविदुषा ९ शिरः प्रत्यातृण्णँ स्यात् १० अभिप्राण्य चितिं जुहोमोत्यदाभ्यातृण्णेऽभिजुहोति ११ पृथिवी-माक्रमिषमिति यजमानो जपति १२ अविदुषे वरं ददाति १३ तेजोऽसि तेजो मे यछेति पूर्वाँ हिरण्येष्टकामुदपुरा नामासीत्यपरां मण्डजाँ यास्ते अग्न आद्र ?ा? योनय इति दक्षिणां कुलायिनीमुत्तरँ लोष्टं दूर्वामिश्रं काण्डात्काण्डा-त्प्ररोहन्तीति द्वाभ्यामुपदधाति यथाप्नुयुर्दूर्वाः स्वयमातृण्णाम् १४ पूर्वाँ हिरण्यमूर्ध्नीँ वामभृतं । काचावँ सयोः स्याताँ ॥ यास्ते अग्ने सूर्ये रुच इति द्वाभ्यामुपदधाति १५ विराड्ज्योतिरधारयद्भूरसि भुवनस्य रेत इति रेतःसिचम् १६ स्वराड्ज्योतिरधारयत्सूरसि सुवनस्य रेत इति द्वितीयां । प्रथमायां चितावपुत्रस्य पुत्रिणो द्वितीयामुत्तमायाम् १७ सम्राड्ज्यो-तिरधारयदिति ज्योतिषो धृतिं पूर्वाँ रेतः सिग्भ्याम् १८ बृहस्पतिष्ट्वा सादयत्विति विश्वज्योतिषम् १९ तस्याः पूर्वां घर्मेष्टकामरण्येऽधीतेनानुवाकेन २० अषाढासि सहमानेत्यषाढाम् २१ दध्ना मधुमिश्रेण पृषतं कूर्मं मधु वाता ऋतायत इति तिसृभिरभ्यनक्त्यपां त्वा गह्मन्त्सादयामीति पुरस्तात्प्रत्य-ञ्चमुपदधाति २२ प्रादेशमात्रमुलूखलमुसलमौदुम्बरम् यच्चिद्धि त्वं गृहेगृह उलूखलक युज्यसे । इह द्युमत्तमँ वद जयतामिव दुन्दुभिः ॥ इत्यभिम न्त्र्?य तस्मिन्व्रीहीनवहन्ति २३ इदँ विष्णुर्विचक्रम इति द्वाभ्यामुपदधाति दक्षिणतः पुरस्तात्स्वयमातृण्णायाः प्र तद्विष्णुरित्युदञ्चं मुसलम् २४ नक्तोषासा स्यूता देवेभिरित्यनुवाकशेषेणोखामुत्तरतः पुरस्तात्स्वयमातृण्णाया यावत्युलूखलम् २५ अग्ने युक्ष्वा हि ये तवेति द्वाभ्यामग्निँ योजयित्वा दध्ना मधुमिश्रेण समित्स्रवन्तीति शिरसां छिद्र ?ाणि पूरयित्वा हिरण्यशकलानप्यस्यत्यृचे त्वेति कर्णे रुचे त्वेति सव्ये भासे त्वेत्यक्षिणि ज्योतिषे त्वेति सव्येऽभूदिदमिति नासिकायामग्निस्तेजसेति सव्यायाँ रुक्मो वर्चसेत्यास्ये सहस्रदा असि सहस्राय त्वेति विकर्तने २६ आदित्यं गर्भमित्युखायां पुरुषशीर्षमुपदधाति प्रत्यङ्मुखमवाक्छेदम् २७ अभित इतराणि परिहारँ स्पृष्ट्वेत्युखायाँ श्रवण-खैर्हनुभिः प्रतिष्ठितानि वातस्य जूतिमित्यश्वशिरः पुरस्तादजस्रमिन्दुमि-त्यृषभस्य पश्चात्त्वष्टुर्वरुत्रीमिति वृष्णर्दक्षिणतो यो अग्निरग्नेरिति बस्तस्योत्तरतः २८ इमं मा हिँ सीर्द्विपादमित्युत्सर्गैर्यथोपहितमेकैकेनोपतिष्ठेत २९ पुरुष-शिरसोऽक्षिणि चित्रं देवानामित्यर्धर्चेनाभिजुहोत्याप्रा द्यावापृथिवीति सव्ये ३० एकं चेदजशिरः स्यादुखायामुपधायोपधानैरुत्सर्गैर्लोकानुपतिष्ठेत परिहारँ वा लोकेषु तैर्मन्त्रैरुखायामुपधायोपधानैरुत्सर्गैरुपतिष्ठते ३१ पशुशिराँ सि स्वयमातृण्णां चान्तरेण न व्यवेयाद्यदि व्यवेयात्त्वँ यविष्ठेति जपेत् ३२ ७

पदे पुष्करपर्णं प्रत्यग्द्वारमधस्तान्नाभि तपो योनिरसीत्युपदधाति १ पुष्करपर्णे रुक्मं प्रत्यक्पाशमुपरिष्टान्निर्बाधं ब्रह्म जज्ञानमित्युपदधाति २ रुक्मे सौवर्णं पुरुषं प्राक्शिरसमुत्तानँ हिरण्यगर्भ इति द्वाभ्यामुपदधाति ॥ द्र प्सश्च-स्कन्देत्यभिमृशति ३ नमोऽस्तु सर्पेभ्य इति तिसृभिः सर्पनामभिरुपतिष्ठते ४ कृणुष्व पाज इति पञ्चभिर्व्याघारयति यथा नाभिम् ५ कार्ष्मर्यमयीँ स्रुचं घृतस्य पूर्णामयमग्निः सहस्रिणोऽग्नेष्ट्वा तेजसा सादयामीति दक्षिणत उपदधात्यौ दुम्बरीं दध्नः पूर्णां भुवो यज्ञस्येन्द्र स्य त्वौजसा सादयामीत्युत्तरत उपदधाति ६ स्वयमातृण्णाँ शर्करामश्वेनोपघ्राप्य भूरित्यभिमन्त्रयते ७ ध्रुवासि धरुणेति सयजुषं करोति ८ प्रजापतिष्ट्वा सादयत्विति पर्यायेगो-पदधाति पुरुषे स्वयमातृण्णां ब्राह्मणेन सहाविदुषा ९ शिरः प्रत्यातृण्णँ स्यात् १० अभिप्राण्य चितिं जुहोमोत्यदाभ्यातृण्णेऽभिजुहोति ११ पृथिवी-माक्रमिषमिति यजमानो जपति १२ अविदुषे वरं ददाति १३ तेजोऽसि तेजो मे यछेति पूर्वा ँ! हिरण्येष्टकामुदपुरा नामासीत्यपरां मण्डजाँ यास्ते अग्न आद्रा र्! योनय इति दक्षिणां कुलायिनीमुत्तरँ लोष्टं दूर्वामिश्रं काण्डात्काण्डा-त्प्ररोहन्तीति द्वाभ्यामुपदधाति यथाप्नुयुर्दूर्वाः स्वयमातृण्णाम् १४ पूर्वा ँ! हिरण्यमूर्ध्नी ँ! वामभृतं । काचावँ सयोः स्याताँ ॥ यास्ते अग्ने सूर्ये रुच इति द्वाभ्यामुपदधाति १५ विराड्ज्योतिरधारयद्भूरसि भुवनस्य रेत इति रेतःसिचम् १६ स्वराड्ज्योतिरधारयत्सूरसि सुवनस्य रेत इति द्वितीयां । प्रथमायां चितावपुत्रस्य पुत्रिणो द्वितीयामुत्तमायाम् १७ सम्राड्ज्यो-तिरधारयदिति ज्योतिषो धृतिं पूर्वा ँ! रेतः सिग्भ्याम् १८ बृहस्पतिष्ट्वा सादयत्विति विश्वज्योतिषम् १९ तस्याः पूर्वां घर्मेष्टकामरण्येऽधीतेनानुवाकेन २० अषाढासि सहमानेत्यषाढाम् २१ दध्ना मधुमिश्रेण पृषतं कूर्मं मधु वाता ऋतायत इति तिसृभिरभ्यनक्त्यपां त्वा गह्मन्त्सादयामीति पुरस्तात्प्रत्य-ञ्चमुपदधाति २२ प्रादेशमात्रमुलूखलमुसलमौदुम्बरम् यच्चिद्धि त्वं गृहेगृह उलूखलक युज्यसे । इह द्युमत्तमँ वद जयतामिव दुन्दुभिः ॥ इत्यभिमन्त्र्! य तस्मिन्व्रीहीनवहन्ति २३ इदँ विष्णुर्विचक्रम इति द्वाभ्यामुपदधाति दक्षिणतः पुरस्तात्स्वयमातृण्णायाः प्र तद्विष्णुरित्युदञ्चं मुसलम् २४ नक्तोषासा स्यूता देवेभिरित्यनुवाकशेषेणोखामुत्तरतः पुरस्तात्स्वयमातृण्णाया यावत्युलूखलम् २५ अग्ने युक्ष्वा हि ये तवेति द्वाभ्यामग्निँ योजयित्वा दध्ना मधुमिश्रेण समित्स्रवन्तीति शिरसां छिद्रा णि पूरयित्वा हिरण्यशकलानप्यस्यत्यृचे त्वेति कर्णे रुचे त्वेति सव्ये भासे त्वेत्यक्षिणि ज्योतिषे त्वेति सव्येऽभूदिदमिति नासिकायामग्निस्तेजसेति सव्यायाँ रुक्मो वर्चसेत्यास्ये सहस्रदा असि सहस्राय त्वेति विकर्तने २६ आदित्यं गर्भमित्युखायां पुरुषशीर्षमुपदधाति प्रत्यङ्मुखमवाक्छेदम् २७ अभित इतराणि परिहारँ स्पृष्ट्वेत्युखायाँ श्रवण-खैर्हनुभिः प्रतिष्ठितानि वातस्य जूतिमित्यश्वशिरः पुरस्तादजस्रमिन्दुमि-त्यृषभस्य पश्चात्त्वष्टुर्वरुत्रीमिति वृष्णर्दक्षिणतो यो अग्निरग्नेरिति बस्तस्योत्तरतः २८ इमं मा हिँ सीर्द्विपादमित्युत्सर्गैर्यथोपहितमेकैकेनोपतिष्ठेत २९ पुरुष-शिरसोऽक्षिणि चित्रं देवानामित्यर्धर्चेनाभिजुहोत्याप्रा द्यावापृथिवीति सव्ये ३० एकं चेदजशिरः स्यादुखायामुपधायोपधानैरुत्सर्गैर्लोकानुपतिष्ठेत परिहारँ वा लोकेषु तैर्मन्त्रैरुखायामुपधायोपधानैरुत्सर्गैरुपतिष्ठते ३१ पशुशिराँ सि स्वयमातृण्णां चान्तरेण न व्यवेयाद्यदि व्यवेयात्त्वँ यविष्ठेति जपेत् ३२ ७


441

¬ÿrâSm¥\ se pu¨WÉcitmupd/;it 1 m; zNd ”itp[.Oty" py;Ry;SteW;-mek“kƒn py;Rye, yugpáÿ§âSt§ ¬pd/;it Ð /[uv;" sIdteTyNten 2 ¬ÿr;/;RTspR²xr" spRn;mÉ." pr;cInmupd/;TynuidxeÃ; nopd?y;t( 3 ap;\ TvemNTs;dy;mIitp[.OitÉ.rpSy; id=u pUv;R/;Rdup£My p[d²=,' p-popd/;it Ð g;y]e, Tv; zNds; s;dy;mIitp[.OitÉ.XzNdSy; ¬ÿrt ¬pd/;it 4 ay' puro .Uáritp[.Oty" py;Ry;SteW;mek“kƒn py;Rye,wk“k;' dxdx p[;,.Ot ¬pd/;it d²=,âSm¥\ se sVy;y;\ Åo,* d²=,;y;\ Åo,* sVye Œ\ se m?ye pmm( 5 p[;cI idGvsNt Atuárit py;Ry;" s\ yt ¬pd/;it yq; p[;,.Ot" 6 avk;SvOtVy; Ð m/u’ m;/v’eitp[.Oty" py;Ry;SteW;mek“kƒn py;Rye, yugpd(ùù ÉcTy;'ÉcTy;Ém·kƒ ¬pd/;it ct§o m?ym;y;m( 7 a¦erNt"XleWoŒsIit yqtuR svR];nuWjit /[uve sIdtÉmTyNten 8 a¦ey;RNysIit dx s\ y;NySt;s;' ùù ÉcTy;'ÉcTy;-Ém·kƒ ¬pd/;it 9 Tv;m¦e vOW.' ceikt;n' punyuRv;n' jny¥up;g;m( ) aSqUár n* g;hRpTy;in sNtu itGmen nStejs; s\ ²xx;É/ Ð ”TyOW.e, ÉcTy;'ÉcTy;Ém·k; ¬pd/;TyOjule%;" puz¹ sm' p’;Tp[;cI' purSt;-Tp[tIcImupd/;it d²=,;vOto d²=,t a;TmNyudGÃ;r;" p[TyGÃ;r;" p=e sVy;vOt ¬ÿrt a;Tmin d²=,;Ã;r;" p[;GÃ;r;" p=e 10 lokùpO,y; Écit\ s'pUryit 11 a¦e /;m;nIit Svym;tO<,;lokƒ Écit'ÉcitmÉ.mOxit 12 a¦e kç¼it Svym;tO<,;lokƒ Écit'ÉcitmÉ.juhoit 13 y; t ”WuyuRv; n;meit svR];nuWjit 14 yo aPSvNtrɦárTyek“ky; Écithom;nnumN]yte Ã;>y;muÿmm( 15 a\ Xy;vm;l>y pO·o idvIit c;Tv;l;TpurIWe, Écit\ s'z;dyit s'z;dyit 16 8

uttarasminnaMM se puruSacitimupadadhAti 1 mA chanda itiprabhqtayaH paryAyAsteSA-mekaikena paryAyeNa yugapattisrastisra upadadhAti . dhruvAH sIdatetyantena 2 uttarArdhAtsarpafiraH sarpanAmabhiH parAcInamupadadhAtyanudifedvA nopadadhyAt 3 apAMM tvemantsAdayAmItiprabhqtibhirapasyA dikSu pUrvArdhAdupakramya pradakSiNaM paxca-paxcopadadhAti . gAyatreNa tvA chandasA sAdayAmItiprabhqtibhifchandasyA uttarata upadadhAti 4 ayaM puro bhUritiprabhqtayaH paryAyAsteSAmekaikena paryAyeNaikaikAM dafadafa prANabhqta upadadhAti dakSiNasminnaMM se savyAyAMM froNau dakSiNAyAMM froNau savye '?MM se madhye paxcamam 5 prAcI digvasanta qturiti paryAyAH saMM yata upadadhAti yathA prANabhqtaH 6 avakAsvqtavyA . madhufca mAdhavafcetiprabhqtayaH paryAyAsteSAmekaikena paryAyeNa yugapaddvedve cityAMcityAmiSTake upadadhAti catasro madhyamAyAm 7 agnerantaHfleSo'sIti yathartu sarvatrAnuSajati dhruve sIdatamityantena 8 agneryAnyasIti dafa saMM yAnyastAsAM dvedve cityAMcityA-miSTake upadadhAti 9 tvAmagne vqSabhaM cekitAnaM punaryuvAnaM janayannupAgAm , asthUri nau gArhapatyAni santu tigmena nastejasA saMM fifAdhi . ityqSabheNa cityAMcityAmiSTakA upadadhAtyqjulekhAH puche samaM pafcAtprAcIM purastA-tpratIcImupadadhAti dakSiNAvqto dakSiNata AtmanyudagdvArAH pratyagdvArAH pakSe savyAvqta uttarata Atmani dakSiNAdvArAH prAgdvArAH pakSe 10 lokaMpqNayA citiMM saMpUrayati 11 agne dhAmAnIti svayamAtqNNAloke citiMcitimabhimqfati 12 agne kahyeti svayamAtqNNAloke citiMcitimabhijuhoti 13 yA ta iSuryuvA nAmeti sarvatrAnuSajati 14 yo apsvantaragnirityekaikayA citihomAnanumantrayate dvAbhyAmuttamam 15 afvaMM fyAvamAlabhya pqSTo divIti cAtvAlAtpurISeNa citiMM saMchAdayati saMchAdayati 16 8

uttarasminnaMM se puruSacitimupadadhAti 1 mA chanda itiprabhqtayaH paryAyAsteSA-mekaikena paryAyeNa yugapattisrastisra upadadhAti . dhruvAH sIdatetyantena 2 uttarArdhAtsarpafiraH sarpanAmabhiH parAcInamupadadhAtyanudifedvA nopadadhyAt 3 apAMM tvemantsAdayAmItiprabhqtibhirapasyA dikSu pUrvArdhAdupakramya pradakSiNaM paxca-paxcopadadhAti . gAyatreNa tvA chandasA sAdayAmItiprabhqtibhifchandasyA uttarata upadadhAti 4 ayaM puro bhUritiprabhqtayaH paryAyAsteSAmekaikena paryAyeNaikaikAM dafadafa prANabhqta upadadhAti dakSiNasminnaMM se savyAyAMM froNau dakSiNAyAMM froNau savye 'MM! se madhye paxcamam 5 prAcI digvasanta qturiti paryAyAH saMM yata upadadhAti yathA prANabhqtaH 6 avakAsvqtavyA . madhufca mAdhavafcetiprabhqtayaH paryAyAsteSAmekaikena paryAyeNa yugapaddvedve cityAMcityAmiSTake upadadhAti catasro madhyamAyAm 7 agnerantaHfleSo'sIti yathartu sarvatrAnuSajati dhruve sIdatamityantena 8 agneryAnyasIti dafa saMM yAnyastAsAM dvedve cityAMcityA-miSTake upadadhAti 9 tvAmagne vqSabhaM cekitAnaM punaryuvAnaM janayannupAgAm , asthUri nau gArhapatyAni santu tigmena nastejasA saMM fifAdhi . ityqSabheNa cityAMcityAmiSTakA upadadhAtyqjulekhAH puche samaM pafcAtprAcIM purastA-tpratIcImupadadhAti dakSiNAvqto dakSiNata AtmanyudagdvArAH pratyagdvArAH pakSe savyAvqta uttarata Atmani dakSiNAdvArAH prAgdvArAH pakSe 10 lokaMpqNayA citiMM saMpUrayati 11 agne dhAmAnIti svayamAtqNNAloke citiMcitimabhimqfati 12 agne kahyeti svayamAtqNNAloke citiMcitimabhijuhoti 13 yA ta iSuryuvA nAmeti sarvatrAnuSajati 14 yo apsvantaragnirityekaikayA citihomAnanumantrayate dvAbhyAmuttamam 15 afvaMM fyAvamAlabhya pqSTo divIti cAtvAlAtpurISeNa citiMM saMchAdayati saMchAdayati 16 8

उत्तरस्मिन्नँ से पुरुषचितिमुपदधाति १ मा छन्द इतिप्रभृतयः पर्यायास्तेषा-मेकैकेन पर्यायेण युगपत्तिस्रस्तिस्र उपदधाति ॥ ध्रुवाः सीदतेत्यन्तेन २ उत्तरार्धात्सर्पशिरः सर्पनामभिः पराचीनमुपदधात्यनुदिशेद्वा नोपदध्यात् ३ अपाँ त्वेमन्त्सादयामीतिप्रभृतिभिरपस्या दिक्षु पूर्वार्धादुपक्रम्य प्रदक्षिणं पञ्च-पञ्चोपदधाति ॥ गायत्रेण त्वा छन्दसा सादयामीतिप्रभृतिभिश्छन्दस्या उत्तरत उपदधाति ४ अयं पुरो भूरितिप्रभृतयः पर्यायास्तेषामेकैकेन पर्यायेणैकैकां दशदश प्राणभृत उपदधाति दक्षिणस्मिन्नँ से सव्यायाँ श्रोणौ दक्षिणायाँ श्रोणौ सव्ये ऽ?ँ से मध्ये पञ्चमम् ५ प्राची दिग्वसन्त ऋतुरिति पर्यायाः सँ यत उपदधाति यथा प्राणभृतः ६ अवकास्वृतव्या ॥ मधुश्च माधवश्चेतिप्रभृतयः पर्यायास्तेषामेकैकेन पर्यायेण युगपद्द्वेद्वे चित्यांचित्यामिष्टके उपदधाति चतस्रो मध्यमायाम् ७ अग्नेरन्तःश्लेषोऽसीति यथर्तु सर्वत्रानुषजति ध्रुवे सीदतमित्यन्तेन ८ अग्नेर्यान्यसीति दश सँ यान्यस्तासां द्वेद्वे चित्यांचित्या-मिष्टके उपदधाति ९ त्वामग्ने वृषभं चेकितानं पुनर्युवानं जनयन्नुपागाम् । अस्थूरि नौ गार्हपत्यानि सन्तु तिग्मेन नस्तेजसा सँ शिशाधि ॥ इत्यृषभेण चित्यांचित्यामिष्टका उपदधात्यृजुलेखाः पुछे समं पश्चात्प्राचीं पुरस्ता-त्प्रतीचीमुपदधाति दक्षिणावृतो दक्षिणत आत्मन्युदग्द्वाराः प्रत्यग्द्वाराः पक्षे सव्यावृत उत्तरत आत्मनि दक्षिणाद्वाराः प्राग्द्वाराः पक्षे १० लोकंपृणया चितिँ संपूरयति ११ अग्ने धामानीति स्वयमातृण्णालोके चितिंचितिमभिमृशति १२ अग्ने कह्येति स्वयमातृण्णालोके चितिंचितिमभिजुहोति १३ या त इषुर्युवा नामेति सर्वत्रानुषजति १४ यो अप्स्वन्तरग्निरित्येकैकया चितिहोमाननुमन्त्रयते द्वाभ्यामुत्तमम् १५ अश्वँ श्यावमालभ्य पृष्टो दिवीति चात्वालात्पुरीषेण चितिँ संछादयति संछादयति १६ ८

उत्तरस्मिन्नँ से पुरुषचितिमुपदधाति १ मा छन्द इतिप्रभृतयः पर्यायास्तेषा-मेकैकेन पर्यायेण युगपत्तिस्रस्तिस्र उपदधाति ॥ ध्रुवाः सीदतेत्यन्तेन २ उत्तरार्धात्सर्पशिरः सर्पनामभिः पराचीनमुपदधात्यनुदिशेद्वा नोपदध्यात् ३ अपाँ त्वेमन्त्सादयामीतिप्रभृतिभिरपस्या दिक्षु पूर्वार्धादुपक्रम्य प्रदक्षिणं पञ्च-पञ्चोपदधाति ॥ गायत्रेण त्वा छन्दसा सादयामीतिप्रभृतिभिश्छन्दस्या उत्तरत उपदधाति ४ अयं पुरो भूरितिप्रभृतयः पर्यायास्तेषामेकैकेन पर्यायेणैकैकां दशदश प्राणभृत उपदधाति दक्षिणस्मिन्नँ से सव्यायाँ श्रोणौ दक्षिणायाँ श्रोणौ सव्ये ऽँ! से मध्ये पञ्चमम् ५ प्राची दिग्वसन्त ऋतुरिति पर्यायाः सँ यत उपदधाति यथा प्राणभृतः ६ अवकास्वृतव्या ॥ मधुश्च माधवश्चेतिप्रभृतयः पर्यायास्तेषामेकैकेन पर्यायेण युगपद्द्वेद्वे चित्यांचित्यामिष्टके उपदधाति चतस्रो मध्यमायाम् ७ अग्नेरन्तःश्लेषोऽसीति यथर्तु सर्वत्रानुषजति ध्रुवे सीदतमित्यन्तेन ८ अग्नेर्यान्यसीति दश सँ यान्यस्तासां द्वेद्वे चित्यांचित्या-मिष्टके उपदधाति ९ त्वामग्ने वृषभं चेकितानं पुनर्युवानं जनयन्नुपागाम् । अस्थूरि नौ गार्हपत्यानि सन्तु तिग्मेन नस्तेजसा सँ शिशाधि ॥ इत्यृषभेण चित्यांचित्यामिष्टका उपदधात्यृजुलेखाः पुछे समं पश्चात्प्राचीं पुरस्ता-त्प्रतीचीमुपदधाति दक्षिणावृतो दक्षिणत आत्मन्युदग्द्वाराः प्रत्यग्द्वाराः पक्षे सव्यावृत उत्तरत आत्मनि दक्षिणाद्वाराः प्राग्द्वाराः पक्षे १० लोकंपृणया चितिँ संपूरयति ११ अग्ने धामानीति स्वयमातृण्णालोके चितिंचितिमभिमृशति १२ अग्ने कह्येति स्वयमातृण्णालोके चितिंचितिमभिजुहोति १३ या त इषुर्युवा नामेति सर्वत्रानुषजति १४ यो अप्स्वन्तरग्निरित्येकैकया चितिहोमाननुमन्त्रयते द्वाभ्यामुत्तमम् १५ अश्वँ श्यावमालभ्य पृष्टो दिवीति चात्वालात्पुरीषेण चितिँ संछादयति संछादयति १६ ८


446

a;pr;ÉðKy* p[vGyoRpsd;vupeTy vs²Nt 1 è?v| pUv;RÉðk¡>y;-m;ɐnIÉ.iótIy;' Écitm;r.Nte /[uv²=it/‰ŸRvyoináritp[.OitÉ." p lokƒWu 2 a;ɐnIA³tVy; anUp/IyNte sjUA³tuÉ.áritp[.OitÉ." p Ð s-jUdeRvwvRyun;/wárit svR];nuWjit 3 AtVy; v;yVy; anUp/IyNte p[;,' me p;hIitp[.OitÉ." p 4 v;yVy; apSy; anUp/IyNteŒp" ipNveit-p[.OitÉ." p 5 apSy; vySy; anUp/IyNte =]\ vyo myNt' zNd ”it ct§" pUv;R/eRŒPyyeWu pp 6 Vy;:y;t;" s;vRÉcitKyo lokùpO,; purIW' c 7 a;pr;ÉðKy* p[vGyoRpsd;vupeTy vs²Nt 8 è?v| pUv;RÉðk¡>y;' tOtIy;' Écitm;r.Nte 9 Svym;tO<,;\ xkœr;menop`[;Py .uv ”TyÉ.-mN]yte 10 ”N{ ;¦I aVyqm;n;Émit syjuW' kroit 11 ivkm;R Tv; s;dyâTvit py;Rye,opd/;it 12 n;];ivÃ;¥ vrd;nm( 13 aÉ.p[;y;tO<,eŒÉ.juhoit 14 aNtár=m;£ÉmWÉmit yjm;no jpit 15 JyoitrÉs JyoitmeR yz¹it pUv;R \ ihry;m+,y;StomIy;-É.’tuqI| Écitm;r.Nt a;xu²S]vOidit purSt;Ãäom; s¢dx ”it d²=,to .;Nt" pdx ”Tyuÿrto /¨, EkÉv\ x ”it p’;í.;R" pÉv\ x ”it m?ye ) pdx ²x·;âSt§âSt§o lokƒWUpd/;it 23 SmOt ¬pd/;Ty¦e.;R-goŒsIit purSt;idN{ Sy .;goŒsIit d²=,to nOc=s;' .;goŒsITyuÿrto Ém]Sy .;goŒsIit p’;didTy; .;go ŒsIit m?ye ) ²x·;" p;nUpd/;it 24 Eky;Stuvt p[j; a/IyNteit s¢dx sO·ImR?y ¬pd/;it 25 AtUn;' pˆIit pdx Vyu·IâSt§âSt§o lokƒWUpd/;it 26 Vy;:y;t;" s;vRÉcitKyo lokùpO,; purIW' c 27 a;pr;ÉðKy* p[vGyoRpsd;vupeTy vs²Nt 28 è?v| pUv;RÉðk¡>y;m( 1

AparAhNikyau pravargyopasadAvupetya vasanti 1 UrdhvaM pUrvAhNikIbhyA-mAfvinIbhirdvitIyAM citimArabhante dhruvakSitirdhruvayoniritiprabhqtibhiH paxca lokeSu 2 AfvinIrqtavyA anUpadhIyante sajUrqtubhiritiprabhqtibhiH paxca . sa-jUrdevairvayunAdhairiti sarvatrAnuSajati 3 qtavyA vAyavyA anUpadhIyante prANaM me pAhItiprabhqtibhiH paxca 4 vAyavyA apasyA anUpadhIyante'paH pinveti-prabhqtibhiH paxca 5 apasyA vayasyA anUpadhIyante kSatraMM vayo mayantaM chanda iti catasraH pUrvArdhe'pyayeSu paxcapaxca 6 vyAkhyAtAH sArvacitikyo lokaMpqNA purISaM ca 7 AparAhNikyau pravargyopasadAvupetya vasanti 8 UrdhvaM pUrvAhNikIbhyAM tqtIyAM citimArabhante 9 svayamAtqNNAMM farkarAmafvenopaghrApya bhuva ityabhi-mantrayate 10 indra ?AgnI avyathamAnAmiti sayajuSaM karoti 11 vifvakarmA tvA sAdayatviti paryAyeNopadadhAti 12 nAtrAvidvAnna varadAnam 13 abhiprANyA-pAnya citiM juhomItyadAbhyAtqNNe'bhijuhoti 14 antarikSamAkramiSamiti yajamAno japati 15 jyotirasi jyotirme yacheti pUrvAMM hiraNyeSTakAmaparAjitA nAmAsItyaparAM maNDalAm 16 vifvakarmA tvA sAdayatviti vifvajyotiSam 17 rAjxyasi prAcI digitiprabhqtibhiH paxca difyA lokeSu 18 Ayurme pAhItiprabhqtibhirapyayeSu dafa pUrvArdhe dvAdafadvAdafetareSu 19 mUrdhAsi rADiti-prabhqtibhirAdityadhAmnIH sapta purastAdyantrI rADitiprabhqtibhirazgirodhAmnIH sapta pafcAt 20 vyAkhyAtAH sArvacitikyo lokaMpqNA purISaM ca 21 AparAhNikyau pravargyopasadAvupetya vasanti 22 UrdhvaM pUrvAhNikIbhyAmakSNayAstomIyA-bhifcaturthIM citimArabhanta Afustrivqditi purastAdvyomA saptadafa iti dakSiNato bhAntaH paxcadafa ityuttarato dharuNa ekaviMM fa iti pafcAdgarbhAH paxcaviMM fa iti madhye , paxcadafa fiSTAstisrastisro lokeSUpadadhAti 23 smqta upadadhAtyagnerbhA-go'sIti purastAdindra sya bhAgo'sIti dakSiNato nqcakSasAM bhAgo'sItyuttarato mitrasya bhAgo'sIti pafcAdadityA bhAgo 'sIti madhye , fiSTAH paxcAnUpadadhAti 24 ekayAstuvata prajA adhIyanteti saptadafa sqSTIrmadhya upadadhAti 25 qtUnAM patnIti paxcadafa vyuSTIstisrastisro lokeSUpadadhAti 26 vyAkhyAtAH sArvacitikyo lokaMpqNA purISaM ca 27 AparAhNikyau pravargyopasadAvupetya vasanti 28 UrdhvaM pUrvAhNikIbhyAm 1

AparAhNikyau pravargyopasadAvupetya vasanti 1 UrdhvaM pUrvAhNikIbhyA-mAfvinIbhirdvitIyAM citimArabhante dhruvakSitirdhruvayoniritiprabhqtibhiH paxca lokeSu 2 AfvinIrqtavyA anUpadhIyante sajUrqtubhiritiprabhqtibhiH paxca . sa-jUrdevairvayunAdhairiti sarvatrAnuSajati 3 qtavyA vAyavyA anUpadhIyante prANaM me pAhItiprabhqtibhiH paxca 4 vAyavyA apasyA anUpadhIyante'paH pinveti-prabhqtibhiH paxca 5 apasyA vayasyA anUpadhIyante kSatraMM vayo mayantaM chanda iti catasraH pUrvArdhe'pyayeSu paxcapaxca 6 vyAkhyAtAH sArvacitikyo lokaMpqNA purISaM ca 7 AparAhNikyau pravargyopasadAvupetya vasanti 8 UrdhvaM pUrvAhNikIbhyAM tqtIyAM citimArabhante 9 svayamAtqNNAMM farkarAmafvenopaghrApya bhuva ityabhi-mantrayate 10 indrA gnI avyathamAnAmiti sayajuSaM karoti 11 vifvakarmA tvA sAdayatviti paryAyeNopadadhAti 12 nAtrAvidvAnna varadAnam 13 abhiprANyA-pAnya citiM juhomItyadAbhyAtqNNe'bhijuhoti 14 antarikSamAkramiSamiti yajamAno japati 15 jyotirasi jyotirme yacheti pUrvA MM! hiraNyeSTakAmaparAjitA nAmAsItyaparAM maNDalAm 16 vifvakarmA tvA sAdayatviti vifvajyotiSam 17 rAjxyasi prAcI digitiprabhqtibhiH paxca difyA lokeSu 18 Ayurme pAhItiprabhqtibhirapyayeSu dafa pUrvArdhe dvAdafadvAdafetareSu 19 mUrdhAsi rADiti-prabhqtibhirAdityadhAmnIH sapta purastAdyantrI rADitiprabhqtibhirazgirodhAmnIH sapta pafcAt 20 vyAkhyAtAH sArvacitikyo lokaMpqNA purISaM ca 21 AparAhNikyau pravargyopasadAvupetya vasanti 22 UrdhvaM pUrvAhNikIbhyAmakSNayAstomIyA-bhifcaturthIM citimArabhanta Afustrivqditi purastAdvyomA saptadafa iti dakSiNato bhAntaH paxcadafa ityuttarato dharuNa ekaviMM fa iti pafcAdgarbhAH paxcaviMM fa iti madhye , paxcadafa fiSTAstisrastisro lokeSUpadadhAti 23 smqta upadadhAtyagnerbhA-go'sIti purastAdindra sya bhAgo'sIti dakSiNato nqcakSasAM bhAgo'sItyuttarato mitrasya bhAgo'sIti pafcAdadityA bhAgo 'sIti madhye , fiSTAH paxcAnUpadadhAti 24 ekayAstuvata prajA adhIyanteti saptadafa sqSTIrmadhya upadadhAti 25 qtUnAM patnIti paxcadafa vyuSTIstisrastisro lokeSUpadadhAti 26 vyAkhyAtAH sArvacitikyo lokaMpqNA purISaM ca 27 AparAhNikyau pravargyopasadAvupetya vasanti 28 UrdhvaM pUrvAhNikIbhyAm 1

आपराह्णिक्यौ प्रवर्ग्योपसदावुपेत्य वसन्ति १ ऊर्ध्वं पूर्वाह्णिकीभ्या-माश्विनीभिर्द्वितीयां चितिमारभन्ते ध्रुवक्षितिर्ध्रुवयोनिरितिप्रभृतिभिः पञ्च लोकेषु २ आश्विनीरृतव्या अनूपधीयन्ते सजूरृतुभिरितिप्रभृतिभिः पञ्च ॥ स-जूर्देवैर्वयुनाधैरिति सर्वत्रानुषजति ३ ऋतव्या वायव्या अनूपधीयन्ते प्राणं मे पाहीतिप्रभृतिभिः पञ्च ४ वायव्या अपस्या अनूपधीयन्तेऽपः पिन्वेति-प्रभृतिभिः पञ्च ५ अपस्या वयस्या अनूपधीयन्ते क्षत्रँ वयो मयन्तं छन्द इति चतस्रः पूर्वार्धेऽप्ययेषु पञ्चपञ्च ६ व्याख्याताः सार्वचितिक्यो लोकंपृणा पुरीषं च ७ आपराह्णिक्यौ प्रवर्ग्योपसदावुपेत्य वसन्ति ८ ऊर्ध्वं पूर्वाह्णिकीभ्यां तृतीयां चितिमारभन्ते ९ स्वयमातृण्णाँ शर्करामश्वेनोपघ्राप्य भुव इत्यभि-मन्त्रयते १० इन्द्र ?ाग्नी अव्यथमानामिति सयजुषं करोति ११ विश्वकर्मा त्वा सादयत्विति पर्यायेणोपदधाति १२ नात्राविद्वान्न वरदानम् १३ अभिप्राण्या-पान्य चितिं जुहोमीत्यदाभ्यातृण्णेऽभिजुहोति १४ अन्तरिक्षमाक्रमिषमिति यजमानो जपति १५ ज्योतिरसि ज्योतिर्मे यछेति पूर्वाँ हिरण्येष्टकामपराजिता नामासीत्यपरां मण्डलाम् १६ विश्वकर्मा त्वा सादयत्विति विश्वज्योतिषम् १७ राज्ञ्यसि प्राची दिगितिप्रभृतिभिः पञ्च दिश्या लोकेषु १८ आयुर्मे पाहीतिप्रभृतिभिरप्ययेषु दश पूर्वार्धे द्वादशद्वादशेतरेषु १९ मूर्धासि राडिति-प्रभृतिभिरादित्यधाम्नीः सप्त पुरस्ताद्यन्त्री राडितिप्रभृतिभिरङ्गिरोधाम्नीः सप्त पश्चात् २० व्याख्याताः सार्वचितिक्यो लोकंपृणा पुरीषं च २१ आपराह्णिक्यौ प्रवर्ग्योपसदावुपेत्य वसन्ति २२ ऊर्ध्वं पूर्वाह्णिकीभ्यामक्ष्णयास्तोमीया-भिश्चतुर्थीं चितिमारभन्त आशुस्त्रिवृदिति पुरस्ताद्व्योमा सप्तदश इति दक्षिणतो भान्तः पञ्चदश इत्युत्तरतो धरुण एकविँ श इति पश्चाद्गर्भाः पञ्चविँ श इति मध्ये । पञ्चदश शिष्टास्तिस्रस्तिस्रो लोकेषूपदधाति २३ स्मृत उपदधात्यग्नेर्भा-गोऽसीति पुरस्तादिन्द्र स्य भागोऽसीति दक्षिणतो नृचक्षसां भागोऽसीत्युत्तरतो मित्रस्य भागोऽसीति पश्चाददित्या भागो ऽसीति मध्ये । शिष्टाः पञ्चानूपदधाति २४ एकयास्तुवत प्रजा अधीयन्तेति सप्तदश सृष्टीर्मध्य उपदधाति २५ ऋतूनां पत्नीति पञ्चदश व्युष्टीस्तिस्रस्तिस्रो लोकेषूपदधाति २६ व्याख्याताः सार्वचितिक्यो लोकंपृणा पुरीषं च २७ आपराह्णिक्यौ प्रवर्ग्योपसदावुपेत्य वसन्ति २८ ऊर्ध्वं पूर्वाह्णिकीभ्याम् १

आपराह्णिक्यौ प्रवर्ग्योपसदावुपेत्य वसन्ति १ ऊर्ध्वं पूर्वाह्णिकीभ्या-माश्विनीभिर्द्वितीयां चितिमारभन्ते ध्रुवक्षितिर्ध्रुवयोनिरितिप्रभृतिभिः पञ्च लोकेषु २ आश्विनीरृतव्या अनूपधीयन्ते सजूरृतुभिरितिप्रभृतिभिः पञ्च ॥ स-जूर्देवैर्वयुनाधैरिति सर्वत्रानुषजति ३ ऋतव्या वायव्या अनूपधीयन्ते प्राणं मे पाहीतिप्रभृतिभिः पञ्च ४ वायव्या अपस्या अनूपधीयन्तेऽपः पिन्वेति-प्रभृतिभिः पञ्च ५ अपस्या वयस्या अनूपधीयन्ते क्षत्रँ वयो मयन्तं छन्द इति चतस्रः पूर्वार्धेऽप्ययेषु पञ्चपञ्च ६ व्याख्याताः सार्वचितिक्यो लोकंपृणा पुरीषं च ७ आपराह्णिक्यौ प्रवर्ग्योपसदावुपेत्य वसन्ति ८ ऊर्ध्वं पूर्वाह्णिकीभ्यां तृतीयां चितिमारभन्ते ९ स्वयमातृण्णाँ शर्करामश्वेनोपघ्राप्य भुव इत्यभि-मन्त्रयते १० इन्द्रा ग्नी अव्यथमानामिति सयजुषं करोति ११ विश्वकर्मा त्वा सादयत्विति पर्यायेणोपदधाति १२ नात्राविद्वान्न वरदानम् १३ अभिप्राण्या-पान्य चितिं जुहोमीत्यदाभ्यातृण्णेऽभिजुहोति १४ अन्तरिक्षमाक्रमिषमिति यजमानो जपति १५ ज्योतिरसि ज्योतिर्मे यछेति पूर्वा ँ! हिरण्येष्टकामपराजिता नामासीत्यपरां मण्डलाम् १६ विश्वकर्मा त्वा सादयत्विति विश्वज्योतिषम् १७ राज्ञ्यसि प्राची दिगितिप्रभृतिभिः पञ्च दिश्या लोकेषु १८ आयुर्मे पाहीतिप्रभृतिभिरप्ययेषु दश पूर्वार्धे द्वादशद्वादशेतरेषु १९ मूर्धासि राडिति-प्रभृतिभिरादित्यधाम्नीः सप्त पुरस्ताद्यन्त्री राडितिप्रभृतिभिरङ्गिरोधाम्नीः सप्त पश्चात् २० व्याख्याताः सार्वचितिक्यो लोकंपृणा पुरीषं च २१ आपराह्णिक्यौ प्रवर्ग्योपसदावुपेत्य वसन्ति २२ ऊर्ध्वं पूर्वाह्णिकीभ्यामक्ष्णयास्तोमीया-भिश्चतुर्थीं चितिमारभन्त आशुस्त्रिवृदिति पुरस्ताद्व्योमा सप्तदश इति दक्षिणतो भान्तः पञ्चदश इत्युत्तरतो धरुण एकविँ श इति पश्चाद्गर्भाः पञ्चविँ श इति मध्ये । पञ्चदश शिष्टास्तिस्रस्तिस्रो लोकेषूपदधाति २३ स्मृत उपदधात्यग्नेर्भा-गोऽसीति पुरस्तादिन्द्र स्य भागोऽसीति दक्षिणतो नृचक्षसां भागोऽसीत्युत्तरतो मित्रस्य भागोऽसीति पश्चाददित्या भागो ऽसीति मध्ये । शिष्टाः पञ्चानूपदधाति २४ एकयास्तुवत प्रजा अधीयन्तेति सप्तदश सृष्टीर्मध्य उपदधाति २५ ऋतूनां पत्नीति पञ्चदश व्युष्टीस्तिस्रस्तिस्रो लोकेषूपदधाति २६ व्याख्याताः सार्वचितिक्यो लोकंपृणा पुरीषं च २७ आपराह्णिक्यौ प्रवर्ग्योपसदावुपेत्य वसन्ति २८ ऊर्ध्वं पूर्वाह्णिकीभ्याम् १


448

aspˆyoÿm;' Écitm;r.Nt a¦e j;t;Np[,ud; n" spˆ;init purSt;Tshs; j;t;Np[,ud; n" spˆ;init p’;°tu’Tv;ár\ xI Stomo vcoR { iv,Émit d²=,t" s;dyit Wo@xI Stom aojo { iv,ÉmTyuÿrtoŒ¦e" purIWmsIit purIWvtI' p’;TSvym;tO<,;y;" 1 EkXzNd ”it cTv;ár\ xt\ ivr;joŒPyyeWu dxdx 2 râXmn; =y;y =y' ÉjNveit ]yâS]\ xt\ Stom.;g; id=u ) pUv;R/;Rdup£My p[d²=,\ s¢s¢ p m~ye 3 r;DäÉs p[;cI idÉgitp[.OitÉ." p n;ksdo lokƒWu 4 ay' puro hárkƒx ”it n;ksd;mupár·;TpcU@;" p’;Tp[;cImuÿm;m( 5 p[;Cy; Tv; idx; s;dy;mIit KlO¢I¨pd/;it ²xrÉs p=puz¹Wu m?ye pmIm( 6 ivhr¥]wv ret"Éscmupd/;it 7 prmeÏI Tv; s;dyâTvit ivJyoitWm( 8 AtVye ¬p/;y purov;teitp[.OitÉ." p vOi·snIloRkƒWu 9 s\ y;Nye ¬p/;y v;c ¬pd/;TyMb; c bul; ceit s¢ pUv;R/eR 10 s²ll;y Tveitp[.OitÉ.r;idTye·k; aPyyeWu ùù m?ye c 11 aÉ/´*n;Rm;sITypr;' m<@l;m( 12 ¬ÿrt" purSt;TSvym;tO<,;y; ay\ so aɦárTy·* n;n;yjuW ¬pd/;it yq; g;hRpTye 13 pUv;| punɒit\ yen AWyStps; s]m;steit nv t;s;m·;É." 14 sm;STv;¦ Atvo v/Ry®NTvit dx ùù lokƒWu 15 è?v;R aSy sÉm/o .vNtIit Ã;dx;p[IrPyyeWu it§âSt§" 16 p[;,;dp;n\ s'tâNvit nv s'ttI" purSt;Tp[tIcI¨pd/;it 17 Ac; Tv; zNds; s;dy;mIitp[.OitÉ.rPyyeWu ùù 18 dUt\ vo ivvedsÉmit p lokƒWu 19 ”N{ o d/Ico aSqÉ.árit dx pUv;R/eR 20 zNdɒtI-¨pd/;TyPyyeWu it§âSt§oŒNtr;aNtr; aymɦ" sh²§, ”it itsOÉ.-g;Ry]IÉ.rbo?yɦárit i]·‘âB.jRnSy gop; ”it jgtIÉ." s\ sÉm-idTynu·‘âB.r; te a¦ ”/ImhIit pÉÛÉ.ren; vo aɦÉmit bOhtIÉ.r¦e v;jSy gomt ”Tyuâã,âG.ù³ it§" kroit .{ o no aɦr;óto .{ ; r;it" su.g .{ o a?vr" ) .{ ; ¬t p[xSty" Ð .{ ; ¬t p[xStyo .{ ' mn" Õ,uãv vO]tUyeR ) yen; smTsu s;sih Ð yen; smTsu s;sçv ¾Sqr; tnuih .Uár x/Rt;m( ) vnem; te aÉ.i·É." Ð ”it kkÚ²º" p[eõo a¦ ”mo a¦e aɦ' nro dIÉ/itÉ.rr

asapatnayottamAM citimArabhanta agne jAtAnpraNudA naH sapatnAniti purastAtsahasA jAtAnpraNudA naH sapatnAniti pafcAccatufcatvAriMM fI stomo varco dra viNamiti dakSiNataH sAdayati SoDafI stoma ojo dra viNamityuttarato'gneH purISamasIti purISavatIM pafcAtsvayamAtqNNAyAH 1 ekafchanda iti catvAriMM fataMM virAjo'pyayeSu dafadafa 2 rafminA kSayAya kSayaM jinveti trayastriMM fataMM stomabhAgA dikSu , pUrvArdhAdupakramya pradakSiNaMM saptasapta paxca maghye 3 rAjxyasi prAcI digitiprabhqtibhiH paxca nAkasado lokeSu 4 ayaM puro harikefa iti nAkasadAmupariSTAtpaxcacUDAH pafcAtprAcImuttamAm 5 prAcyA tvA difA sAdayAmIti kl\qptIrupadadhAti firasi pakSapucheSu madhye paxcamIm 6 viharannatraiva retaHsicamupadadhAti 7 parameSThI tvA sAdayatviti vifvajyotiSam 8 qtavye upadhAya purovAtetiprabhqtibhiH paxca vqSTisanIrlokeSu 9 saMM yAnye upadhAya vAca upadadhAtyambA ca bulA ceti sapta pUrvArdhe 10 salilAya tvetiprabhqtibhirAdityeSTakA apyayeSu dvedve madhye ca 11 adhidyaurnAmAsItyaparAM maNDalAm 12 uttarataH purastAtsvayamAtqNNAyA ayaMM so agnirityaSTau nAnAyajuSa upadadhAti yathA gArhapatye 13 pUrvAM punafcitiMM yena qSayastapasA satramAsateti nava tAsAmaSTAbhiH 14 samAstvAgna qtavo vardhayantviti dafa dvedve lokeSu 15 UrdhvA asya samidho bhavantIti dvAdafAprIrapyayeSu tisrastisraH 16 prANAdapAnaMM saMtanviti nava saMtatIH purastAtpratIcIrupadadhAti 17 qcA tvA chandasA sAdayAmItiprabhqtibhirapyayeSu dvedve 18 dUtaMM vo vifvavedasamiti paxca lokeSu 19 indra ?o dadhIco asthabhiriti dafa pUrvArdhe 20 chandafcitI-rupadadhAtyapyayeSu tisrastisro'ntarAantarA ayamagniH sahasriNa iti tisqbhi-rgAyatrIbhirabodhyagniriti triSTubbhirjanasya gopA iti jagatIbhiH saMM sami-dityanuSTubbhirA te agna idhImahIti pazktibhirenA vo agnimiti bqhatIbhiragne vAjasya gomata ityuSNigbhirdve tisraH karoti bhadra ?o no agnirAhuto bhadra ?A rAtiH subhaga bhadra ?o adhvaraH , bhadra ?A uta prafastayaH . bhadra ?A uta prafastayo bhadraM manaH kqNuSva vqtratUrye , yenA samatsu sAsahi . yenA samatsu sAsahyava sthirA tanuhi bhUri fardhatAm , vanemA te abhiSTibhiH . iti kakudbhiH preddho agna imo agne agniM naro dIdhitibhiraraNyorhastacyutI janayanta prafastam , dUredqfaM gqhapatimatharyum . iti virADbhiragne tamadyeti padapazktibhiragniMM hotAraM manya iti chandobhiragne tvaM no antamastaM tvA fociSTha dIdivo'dhA hyagna iti dvipadAbhiruttarArdhe 21 2

asapatnayottamAM citimArabhanta agne jAtAnpraNudA naH sapatnAniti purastAtsahasA jAtAnpraNudA naH sapatnAniti pafcAccatufcatvAriMM fI stomo varco dra viNamiti dakSiNataH sAdayati SoDafI stoma ojo dra viNamityuttarato'gneH purISamasIti purISavatIM pafcAtsvayamAtqNNAyAH 1 ekafchanda iti catvAriMM fataMM virAjo'pyayeSu dafadafa 2 rafminA kSayAya kSayaM jinveti trayastriMM fataMM stomabhAgA dikSu , pUrvArdhAdupakramya pradakSiNaMM saptasapta paxca maghye 3 rAjxyasi prAcI digitiprabhqtibhiH paxca nAkasado lokeSu 4 ayaM puro harikefa iti nAkasadAmupariSTAtpaxcacUDAH pafcAtprAcImuttamAm 5 prAcyA tvA difA sAdayAmIti k\ptIrupadadhAti firasi pakSapucheSu madhye paxcamIm 6 viharannatraiva retaHsicamupadadhAti 7 parameSThI tvA sAdayatviti vifvajyotiSam 8 qtavye upadhAya purovAtetiprabhqtibhiH paxca vqSTisanIrlokeSu 9 saMM yAnye upadhAya vAca upadadhAtyambA ca bulA ceti sapta pUrvArdhe 10 salilAya tvetiprabhqtibhirAdityeSTakA apyayeSu dvedve madhye ca 11 adhidyaurnAmAsItyaparAM maNDalAm 12 uttarataH purastAtsvayamAtqNNAyA ayaMM so agnirityaSTau nAnAyajuSa upadadhAti yathA gArhapatye 13 pUrvAM punafcitiMM yena qSayastapasA satramAsateti nava tAsAmaSTAbhiH 14 samAstvAgna qtavo vardhayantviti dafa dvedve lokeSu 15 UrdhvA asya samidho bhavantIti dvAdafAprIrapyayeSu tisrastisraH 16 prANAdapAnaMM saMtanviti nava saMtatIH purastAtpratIcIrupadadhAti 17 qcA tvA chandasA sAdayAmItiprabhqtibhirapyayeSu dvedve 18 dUtaMM vo vifvavedasamiti paxca lokeSu 19 indro dadhIco asthabhiriti dafa pUrvArdhe 20 chandafcitI-rupadadhAtyapyayeSu tisrastisro'ntarAantarA ayamagniH sahasriNa iti tisqbhi-rgAyatrIbhirabodhyagniriti triSTubbhirjanasya gopA iti jagatIbhiH saMM sami-dityanuSTubbhirA te agna idhImahIti pazktibhirenA vo agnimiti bqhatIbhiragne vAjasya gomata ityuSNigbhirdve tisraH karoti bhadro no agnirAhuto bhadrA rAtiH subhaga bhadro adhvaraH , bhadrA uta prafastayaH . bhadrA uta prafastayo bhadraM manaH kqNuSva vqtratUrye , yenA samatsu sAsahi . yenA samatsu sAsahyava sthirA tanuhi bhUri fardhatAm , vanemA te abhiSTibhiH . iti kakudbhiH preddho agna imo agne agniM naro dIdhitibhiraraNyorhastacyutI janayanta prafastam , dUredqfaM gqhapatimatharyum . iti virADbhiragne tamadyeti padapazktibhiragniMM hotAraM manya iti chandobhiragne tvaM no antamastaM tvA fociSTha dIdivo'dhA hyagna iti dvipadAbhiruttarArdhe 21 2

असपत्नयोत्तमां चितिमारभन्त अग्ने जातान्प्रणुदा नः सपत्नानिति पुरस्तात्सहसा जातान्प्रणुदा नः सपत्नानिति पश्चाच्चतुश्चत्वारिँ शी स्तोमो वर्चो द्र विणमिति दक्षिणतः सादयति षोडशी स्तोम ओजो द्र विणमित्युत्तरतोऽग्नेः पुरीषमसीति पुरीषवतीं पश्चात्स्वयमातृण्णायाः १ एकश्छन्द इति चत्वारिँ शतँ विराजोऽप्ययेषु दशदश २ रश्मिना क्षयाय क्षयं जिन्वेति त्रयस्त्रिँ शतँ स्तोमभागा दिक्षु । पूर्वार्धादुपक्रम्य प्रदक्षिणँ सप्तसप्त पञ्च मघ्ये ३ राज्ञ्यसि प्राची दिगितिप्रभृतिभिः पञ्च नाकसदो लोकेषु ४ अयं पुरो हरिकेश इति नाकसदामुपरिष्टात्पञ्चचूडाः पश्चात्प्राचीमुत्तमाम् ५ प्राच्या त्वा दिशा सादयामीति क्लृप्तीरुपदधाति शिरसि पक्षपुछेषु मध्ये पञ्चमीम् ६ विहरन्नत्रैव रेतःसिचमुपदधाति ७ परमेष्ठी त्वा सादयत्विति विश्वज्योतिषम् ८ ऋतव्ये उपधाय पुरोवातेतिप्रभृतिभिः पञ्च वृष्टिसनीर्लोकेषु ९ सँ यान्ये उपधाय वाच उपदधात्यम्बा च बुला चेति सप्त पूर्वार्धे १० सलिलाय त्वेतिप्रभृतिभिरादित्येष्टका अप्ययेषु द्वेद्वे मध्ये च ११ अधिद्यौर्नामासीत्यपरां मण्डलाम् १२ उत्तरतः पुरस्तात्स्वयमातृण्णाया अयँ सो अग्निरित्यष्टौ नानायजुष उपदधाति यथा गार्हपत्ये १३ पूर्वां पुनश्चितिँ येन ऋषयस्तपसा सत्रमासतेति नव तासामष्टाभिः १४ समास्त्वाग्न ऋतवो वर्धयन्त्विति दश द्वेद्वे लोकेषु १५ ऊर्ध्वा अस्य समिधो भवन्तीति द्वादशाप्रीरप्ययेषु तिस्रस्तिस्रः १६ प्राणादपानँ संतन्विति नव संततीः पुरस्तात्प्रतीचीरुपदधाति १७ ऋचा त्वा छन्दसा सादयामीतिप्रभृतिभिरप्ययेषु द्वेद्वे १८ दूतँ वो विश्ववेदसमिति पञ्च लोकेषु १९ इन्द्र ?ो दधीचो अस्थभिरिति दश पूर्वार्धे २० छन्दश्चिती-रुपदधात्यप्ययेषु तिस्रस्तिस्रोऽन्तराअन्तरा अयमग्निः सहस्रिण इति तिसृभि-र्गायत्रीभिरबोध्यग्निरिति त्रिष्टुब्भिर्जनस्य गोपा इति जगतीभिः सँ समि-दित्यनुष्टुब्भिरा ते अग्न इधीमहीति पङ्क्तिभिरेना वो अग्निमिति बृहतीभिरग्ने वाजस्य गोमत इत्युष्णिग्भिर्द्वे तिस्रः करोति भद्र ?ो नो अग्निराहुतो भद्र ?ा रातिः सुभग भद्र ?ो अध्वरः । भद्र ?ा उत प्रशस्तयः ॥ भद्र ?ा उत प्रशस्तयो भद्रं मनः कृणुष्व वृत्रतूर्ये । येना समत्सु सासहि ॥ येना समत्सु सासह्यव स्थिरा तनुहि भूरि शर्धताम् । वनेमा ते अभिष्टिभिः ॥ इति ककुद्भिः प्रेद्धो अग्न इमो अग्ने अग्निं नरो दीधितिभिररण्योर्हस्तच्युती जनयन्त प्रशस्तम् । दूरेदृशं गृहपतिमथर्युम् ॥ इति विराड्भिरग्ने तमद्येति पदपङ्क्तिभिरग्निँ होतारं मन्य इति छन्दोभिरग्ने त्वं नो अन्तमस्तं त्वा शोचिष्ठ दीदिवोऽधा ह्यग्न इति द्विपदाभिरुत्तरार्धे २१ २

असपत्नयोत्तमां चितिमारभन्त अग्ने जातान्प्रणुदा नः सपत्नानिति पुरस्तात्सहसा जातान्प्रणुदा नः सपत्नानिति पश्चाच्चतुश्चत्वारिँ शी स्तोमो वर्चो द्र विणमिति दक्षिणतः सादयति षोडशी स्तोम ओजो द्र विणमित्युत्तरतोऽग्नेः पुरीषमसीति पुरीषवतीं पश्चात्स्वयमातृण्णायाः १ एकश्छन्द इति चत्वारिँ शतँ विराजोऽप्ययेषु दशदश २ रश्मिना क्षयाय क्षयं जिन्वेति त्रयस्त्रिँ शतँ स्तोमभागा दिक्षु । पूर्वार्धादुपक्रम्य प्रदक्षिणँ सप्तसप्त पञ्च मघ्ये ३ राज्ञ्यसि प्राची दिगितिप्रभृतिभिः पञ्च नाकसदो लोकेषु ४ अयं पुरो हरिकेश इति नाकसदामुपरिष्टात्पञ्चचूडाः पश्चात्प्राचीमुत्तमाम् ५ प्राच्या त्वा दिशा सादयामीति कॢप्तीरुपदधाति शिरसि पक्षपुछेषु मध्ये पञ्चमीम् ६ विहरन्नत्रैव रेतःसिचमुपदधाति ७ परमेष्ठी त्वा सादयत्विति विश्वज्योतिषम् ८ ऋतव्ये उपधाय पुरोवातेतिप्रभृतिभिः पञ्च वृष्टिसनीर्लोकेषु ९ सँ यान्ये उपधाय वाच उपदधात्यम्बा च बुला चेति सप्त पूर्वार्धे १० सलिलाय त्वेतिप्रभृतिभिरादित्येष्टका अप्ययेषु द्वेद्वे मध्ये च ११ अधिद्यौर्नामासीत्यपरां मण्डलाम् १२ उत्तरतः पुरस्तात्स्वयमातृण्णाया अयँ सो अग्निरित्यष्टौ नानायजुष उपदधाति यथा गार्हपत्ये १३ पूर्वां पुनश्चितिँ येन ऋषयस्तपसा सत्रमासतेति नव तासामष्टाभिः १४ समास्त्वाग्न ऋतवो वर्धयन्त्विति दश द्वेद्वे लोकेषु १५ ऊर्ध्वा अस्य समिधो भवन्तीति द्वादशाप्रीरप्ययेषु तिस्रस्तिस्रः १६ प्राणादपानँ संतन्विति नव संततीः पुरस्तात्प्रतीचीरुपदधाति १७ ऋचा त्वा छन्दसा सादयामीतिप्रभृतिभिरप्ययेषु द्वेद्वे १८ दूतँ वो विश्ववेदसमिति पञ्च लोकेषु १९ इन्द्रो दधीचो अस्थभिरिति दश पूर्वार्धे २० छन्दश्चिती-रुपदधात्यप्ययेषु तिस्रस्तिस्रोऽन्तराअन्तरा अयमग्निः सहस्रिण इति तिसृभि-र्गायत्रीभिरबोध्यग्निरिति त्रिष्टुब्भिर्जनस्य गोपा इति जगतीभिः सँ समि-दित्यनुष्टुब्भिरा ते अग्न इधीमहीति पङ्क्तिभिरेना वो अग्निमिति बृहतीभिरग्ने वाजस्य गोमत इत्युष्णिग्भिर्द्वे तिस्रः करोति भद्रो नो अग्निराहुतो भद्रा रातिः सुभग भद्रो अध्वरः । भद्रा उत प्रशस्तयः ॥ भद्रा उत प्रशस्तयो भद्रं मनः कृणुष्व वृत्रतूर्ये । येना समत्सु सासहि ॥ येना समत्सु सासह्यव स्थिरा तनुहि भूरि शर्धताम् । वनेमा ते अभिष्टिभिः ॥ इति ककुद्भिः प्रेद्धो अग्न इमो अग्ने अग्निं नरो दीधितिभिररण्योर्हस्तच्युती जनयन्त प्रशस्तम् । दूरेदृशं गृहपतिमथर्युम् ॥ इति विराड्भिरग्ने तमद्येति पदपङ्क्तिभिरग्निँ होतारं मन्य इति छन्दोभिरग्ने त्वं नो अन्तमस्तं त्वा शोचिष्ठ दीदिवोऽधा ह्यग्न इति द्विपदाभिरुत्तरार्धे २१ २


451

mh;v[tmupd/;Ty;y;ih suWum; ih t ”it itsOÉ." g;y]IÉ." ²xrÉs ) rq'tr' p=eŒÉ. Tv; xUr nonum ”it ù it§Sk;r' d²=,;/eR m?yeŒPyye c ) bOhduÿrâSm\ STv;Ém²õ hv;mh ”it ù it§Sk;rmuÿr;/eR m?yeŒPyye c;Tmin v;mdeVy' ky; nɒ] a;.uvidit it§o m?ye ) yD;yÉDy' puz¹ yD; yD; vo a¦y ”it ù it§Sk;r' p’;/eR m?yeŒPyye c 1 yv; ayv; ”it s¢ pUv;R/eR 2 pOÉqVyÉs jNmneitp[.OitÉ.rPyyeWu ùù 3 y; deVy-sI·kƒ kÚm;yuRpxIvrIitp[.OitÉ.rPyyeWu it§âSt§o y; deVysI·k a;yud;R ”it nvSvnuWjTyupxIvrITyupár·;´; devI" Sqe·k;" suxev; ”it m?ye yugpáÿ§" 4 svyse Tveitp[.OitÉ.rPyyeWu it§âSt§" 5 .UySÕ-dsIitp[.OitÉ.rPyyeWu p;pIn;" p[d²=,' ppopd/;it 6 JyoitãmtI' Tv; s;dy;mIp[.OitÉ.rPyyeWu it§âSt§o ù m?ye 7 Õáÿk; n=]-mɦdeRvteitp[.OitÉ.nR=]e·k;" purSt;Tp[tIcI¨pd/;Ty¦e ¨c" Sqeit svR-];nuWjit ) purSt;iÃx;%yo" pU,;R p’;dut pU,;R purSt;duNm?yt" p*,Rm;sI Éjg;y ) ySy;' dev; aÉ. s\ ivxNt ¬ÿme n;k ”h m;dy?vm( Ð ”it p*,Rm;sImu pár·;ºr,In;m( yÿe dev; ad/u.;Rg/eymm;v;Sye s\ ivxNto mihTv; ) s; n" p[j;' Õ,uih svRvIre rÉy' no /eih su.ge suvIre Ð ”Ty-m;v;Sy;m( 8 ihry;-tO<,eŒÉ.juhoit 15 idvm;£ÉmWÉmit yjm;no jpit 16 v;yVy;muÿr;\ ivk,IR \ xkœr;' p[itp[Sq;t; p[oqdo n yvs ”it m~ye yugpTSv-ym;tO<,;lokSyopd/;it 17 Vy;:y;t\ s;vRÉcitkm( 18 purIWe, Écit\ s\ Sq;pyTyNyTSvym;tO<,;y;" 19 j;nudß' p[qm' ÉcNv;nɒ-NvIteit Vy;:y;tm( 20 3

mahAvratamupadadhAtyAyAhi suSumA hi ta iti tisqbhiH gAyatrIbhiH firasi , rathaMtaraM pakSe'bhi tvA fUra nonuma iti dve tisraskAraM dakSiNArdhe madhye'pyaye ca , bqhaduttarasmiMM stvAmiddhi havAmaha iti dve tisraskAramuttarArdhe madhye'pyaye cAtmani vAmadevyaM kayA nafcitra Abhuvaditi tisro madhye , yajxAyajxiyaM puche yajxA yajxA vo agnaya iti dve tisraskAraM pafcArdhe madhye'pyaye ca 1 yavA ayavA iti sapta pUrvArdhe 2 pqthivyasi janmanetiprabhqtibhirapyayeSu dvedve 3 yA devya-sISTake kumAryupafIvarItiprabhqtibhirapyayeSu tisrastisro yA devyasISTaka AyurdA iti navasvanuSajatyupafIvarItyupariSTAdyA devIH stheSTakAH sufevA iti madhye yugapattisraH 4 savayase tvetiprabhqtibhirapyayeSu tisrastisraH 5 bhUyaskq-dasItiprabhqtibhirapyayeSu paxcApaxcInAH pradakSiNaM paxcapaxcopadadhAti 6 jyotiSmatIM tvA sAdayAmIprabhqtibhirapyayeSu tisrastisro dve madhye 7 kqttikA nakSatra-magnirdevatetiprabhqtibhirnakSatreSTakAH purastAtpratIcIrupadadhAtyagne rucaH stheti sarva-trAnuSajati , purastAdvifAkhayoH pUrNA pafcAduta pUrNA purastAdunmadhyataH paurNamAsI jigAya , yasyAM devA abhi saMM vifanta uttame nAka iha mAdayadhvam . iti paurNamAsImu pariSTAdbharaNInAm yatte devA adadhurbhAgadheyamamAvAsye saMM vifanto mahitvA , sA naH prajAM kqNuhi sarvavIre rayiM no dhehi subhage suvIre . itya-mAvAsyAm 8 hiraNyagarbha itiprabhqtibhirapyayeSu dvedve 9 svarasi svarme yacheti pUrvAMM hiraNyeSTakAmqSabhamupadhAya lokaMpqNayA citiMM saMpUrayati 10 sva-yamAtqNNAMM farkarAmafvenopaghrApya svarityabhimantrayate 11 AyoSTvA sadane sAdayAmIti sayajuSaM karoti 12 parameSThI tvA sAdayatviti paryAyeNopadadhAti 13 nAtrAvidvAnna varadAnam 14 abhiprANyApAnya citiM juhomItyadAbhyA-tqNNe'bhijuhoti 15 divamAkramiSamiti yajamAno japati 16 vAyavyAmuttarAMM vikarNIMM farkarAM pratiprasthAtA prothadafvo na yavasa iti maghye yugapatsva-yamAtqNNAlokasyopadadhAti 17 vyAkhyAtaMM sArvacitikam 18 purISeNa citiMM saMM sthApayatyanyatsvayamAtqNNAyAH 19 jAnudaghnaM prathamaM cinvAnafci-nvIteti vyAkhyAtam 20 3

mahAvratamupadadhAtyAyAhi suSumA hi ta iti tisqbhiH gAyatrIbhiH firasi , rathaMtaraM pakSe'bhi tvA fUra nonuma iti dve tisraskAraM dakSiNArdhe madhye'pyaye ca , bqhaduttarasmiMM stvAmiddhi havAmaha iti dve tisraskAramuttarArdhe madhye'pyaye cAtmani vAmadevyaM kayA nafcitra Abhuvaditi tisro madhye , yajxAyajxiyaM puche yajxA yajxA vo agnaya iti dve tisraskAraM pafcArdhe madhye'pyaye ca 1 yavA ayavA iti sapta pUrvArdhe 2 pqthivyasi janmanetiprabhqtibhirapyayeSu dvedve 3 yA devya-sISTake kumAryupafIvarItiprabhqtibhirapyayeSu tisrastisro yA devyasISTaka AyurdA iti navasvanuSajatyupafIvarItyupariSTAdyA devIH stheSTakAH sufevA iti madhye yugapattisraH 4 savayase tvetiprabhqtibhirapyayeSu tisrastisraH 5 bhUyaskq-dasItiprabhqtibhirapyayeSu paxcApaxcInAH pradakSiNaM paxcapaxcopadadhAti 6 jyotiSmatIM tvA sAdayAmIprabhqtibhirapyayeSu tisrastisro dve madhye 7 kqttikA nakSatra-magnirdevatetiprabhqtibhirnakSatreSTakAH purastAtpratIcIrupadadhAtyagne rucaH stheti sarva-trAnuSajati , purastAdvifAkhayoH pUrNA pafcAduta pUrNA purastAdunmadhyataH paurNamAsI jigAya , yasyAM devA abhi saMM vifanta uttame nAka iha mAdayadhvam . iti paurNamAsImu pariSTAdbharaNInAm yatte devA adadhurbhAgadheyamamAvAsye saMM vifanto mahitvA , sA naH prajAM kqNuhi sarvavIre rayiM no dhehi subhage suvIre . itya-mAvAsyAm 8 hiraNyagarbha itiprabhqtibhirapyayeSu dvedve 9 svarasi svarme yacheti pUrvA MM! hiraNyeSTakAmqSabhamupadhAya lokaMpqNayA citiMM saMpUrayati 10 sva-yamAtqNNAMM farkarAmafvenopaghrApya svarityabhimantrayate 11 AyoSTvA sadane sAdayAmIti sayajuSaM karoti 12 parameSThI tvA sAdayatviti paryAyeNopadadhAti 13 nAtrAvidvAnna varadAnam 14 abhiprANyApAnya citiM juhomItyadAbhyA-tqNNe'bhijuhoti 15 divamAkramiSamiti yajamAno japati 16 vAyavyAmuttarAMM vikarNI MM! farkarAM pratiprasthAtA prothadafvo na yavasa iti maghye yugapatsva-yamAtqNNAlokasyopadadhAti 17 vyAkhyAtaMM sArvacitikam 18 purISeNa citiMM saMM sthApayatyanyatsvayamAtqNNAyAH 19 jAnudaghnaM prathamaM cinvAnafci-nvIteti vyAkhyAtam 20 3

महाव्रतमुपदधात्यायाहि सुषुमा हि त इति तिसृभिः गायत्रीभिः शिरसि । रथंतरं पक्षेऽभि त्वा शूर नोनुम इति द्वे तिस्रस्कारं दक्षिणार्धे मध्येऽप्यये च । बृहदुत्तरस्मिँ स्त्वामिद्धि हवामह इति द्वे तिस्रस्कारमुत्तरार्धे मध्येऽप्यये चात्मनि वामदेव्यं कया नश्चित्र आभुवदिति तिस्रो मध्ये । यज्ञायज्ञियं पुछे यज्ञा यज्ञा वो अग्नय इति द्वे तिस्रस्कारं पश्चार्धे मध्येऽप्यये च १ यवा अयवा इति सप्त पूर्वार्धे २ पृथिव्यसि जन्मनेतिप्रभृतिभिरप्ययेषु द्वेद्वे ३ या देव्य-सीष्टके कुमार्युपशीवरीतिप्रभृतिभिरप्ययेषु तिस्रस्तिस्रो या देव्यसीष्टक आयुर्दा इति नवस्वनुषजत्युपशीवरीत्युपरिष्टाद्या देवीः स्थेष्टकाः सुशेवा इति मध्ये युगपत्तिस्रः ४ सवयसे त्वेतिप्रभृतिभिरप्ययेषु तिस्रस्तिस्रः ५ भूयस्कृ-दसीतिप्रभृतिभिरप्ययेषु पञ्चापञ्चीनाः प्रदक्षिणं पञ्चपञ्चोपदधाति ६ ज्योतिष्मतीं त्वा सादयामीप्रभृतिभिरप्ययेषु तिस्रस्तिस्रो द्वे मध्ये ७ कृत्तिका नक्षत्र-मग्निर्देवतेतिप्रभृतिभिर्नक्षत्रेष्टकाः पुरस्तात्प्रतीचीरुपदधात्यग्ने रुचः स्थेति सर्व-त्रानुषजति । पुरस्ताद्विशाखयोः पूर्णा पश्चादुत पूर्णा पुरस्तादुन्मध्यतः पौर्णमासी जिगाय । यस्यां देवा अभि सँ विशन्त उत्तमे नाक इह मादयध्वम् ॥ इति पौर्णमासीमु परिष्टाद्भरणीनाम् यत्ते देवा अदधुर्भागधेयममावास्ये सँ विशन्तो महित्वा । सा नः प्रजां कृणुहि सर्ववीरे रयिं नो धेहि सुभगे सुवीरे ॥ इत्य-मावास्याम् ८ हिरण्यगर्भ इतिप्रभृतिभिरप्ययेषु द्वेद्वे ९ स्वरसि स्वर्मे यछेति पूर्वाँ हिरण्येष्टकामृषभमुपधाय लोकंपृणया चितिँ संपूरयति १० स्व-यमातृण्णाँ शर्करामश्वेनोपघ्राप्य स्वरित्यभिमन्त्रयते ११ आयोष्ट्वा सदने सादयामीति सयजुषं करोति १२ परमेष्ठी त्वा सादयत्विति पर्यायेणोपदधाति १३ नात्राविद्वान्न वरदानम् १४ अभिप्राण्यापान्य चितिं जुहोमीत्यदाभ्या-तृण्णेऽभिजुहोति १५ दिवमाक्रमिषमिति यजमानो जपति १६ वायव्यामुत्तराँ विकर्णीँ शर्करां प्रतिप्रस्थाता प्रोथदश्वो न यवस इति मघ्ये युगपत्स्व-यमातृण्णालोकस्योपदधाति १७ व्याख्यातँ सार्वचितिकम् १८ पुरीषेण चितिँ सँ स्थापयत्यन्यत्स्वयमातृण्णायाः १९ जानुदघ्नं प्रथमं चिन्वानश्चि-न्वीतेति व्याख्यातम् २० ३

महाव्रतमुपदधात्यायाहि सुषुमा हि त इति तिसृभिः गायत्रीभिः शिरसि । रथंतरं पक्षेऽभि त्वा शूर नोनुम इति द्वे तिस्रस्कारं दक्षिणार्धे मध्येऽप्यये च । बृहदुत्तरस्मिँ स्त्वामिद्धि हवामह इति द्वे तिस्रस्कारमुत्तरार्धे मध्येऽप्यये चात्मनि वामदेव्यं कया नश्चित्र आभुवदिति तिस्रो मध्ये । यज्ञायज्ञियं पुछे यज्ञा यज्ञा वो अग्नय इति द्वे तिस्रस्कारं पश्चार्धे मध्येऽप्यये च १ यवा अयवा इति सप्त पूर्वार्धे २ पृथिव्यसि जन्मनेतिप्रभृतिभिरप्ययेषु द्वेद्वे ३ या देव्य-सीष्टके कुमार्युपशीवरीतिप्रभृतिभिरप्ययेषु तिस्रस्तिस्रो या देव्यसीष्टक आयुर्दा इति नवस्वनुषजत्युपशीवरीत्युपरिष्टाद्या देवीः स्थेष्टकाः सुशेवा इति मध्ये युगपत्तिस्रः ४ सवयसे त्वेतिप्रभृतिभिरप्ययेषु तिस्रस्तिस्रः ५ भूयस्कृ-दसीतिप्रभृतिभिरप्ययेषु पञ्चापञ्चीनाः प्रदक्षिणं पञ्चपञ्चोपदधाति ६ ज्योतिष्मतीं त्वा सादयामीप्रभृतिभिरप्ययेषु तिस्रस्तिस्रो द्वे मध्ये ७ कृत्तिका नक्षत्र-मग्निर्देवतेतिप्रभृतिभिर्नक्षत्रेष्टकाः पुरस्तात्प्रतीचीरुपदधात्यग्ने रुचः स्थेति सर्व-त्रानुषजति । पुरस्ताद्विशाखयोः पूर्णा पश्चादुत पूर्णा पुरस्तादुन्मध्यतः पौर्णमासी जिगाय । यस्यां देवा अभि सँ विशन्त उत्तमे नाक इह मादयध्वम् ॥ इति पौर्णमासीमु परिष्टाद्भरणीनाम् यत्ते देवा अदधुर्भागधेयममावास्ये सँ विशन्तो महित्वा । सा नः प्रजां कृणुहि सर्ववीरे रयिं नो धेहि सुभगे सुवीरे ॥ इत्य-मावास्याम् ८ हिरण्यगर्भ इतिप्रभृतिभिरप्ययेषु द्वेद्वे ९ स्वरसि स्वर्मे यछेति पूर्वा ँ! हिरण्येष्टकामृषभमुपधाय लोकंपृणया चितिँ संपूरयति १० स्व-यमातृण्णाँ शर्करामश्वेनोपघ्राप्य स्वरित्यभिमन्त्रयते ११ आयोष्ट्वा सदने सादयामीति सयजुषं करोति १२ परमेष्ठी त्वा सादयत्विति पर्यायेणोपदधाति १३ नात्राविद्वान्न वरदानम् १४ अभिप्राण्यापान्य चितिं जुहोमीत्यदाभ्या-तृण्णेऽभिजुहोति १५ दिवमाक्रमिषमिति यजमानो जपति १६ वायव्यामुत्तराँ विकर्णी ँ! शर्करां प्रतिप्रस्थाता प्रोथदश्वो न यवस इति मघ्ये युगपत्स्व-यमातृण्णालोकस्योपदधाति १७ व्याख्यातँ सार्वचितिकम् १८ पुरीषेण चितिँ सँ स्थापयत्यन्यत्स्वयमातृण्णायाः १९ जानुदघ्नं प्रथमं चिन्वानश्चि-न्वीतेति व्याख्यातम् २० ३


454

s*v,;Rn;\ xkl;n;\ sh§e, sh§Sy m;sIitp[.OitÉ." svRmɦ' p[o+y `Oten p[o=it vsvSTv; ¨{ w" p’;Tp;®NTvit p’;Tp[;„Ÿ%o int;nSTv; m;¨to m¨²º¨ÿrt" p;âTvTyuÿrto d²=,;mu% a;idTy;STv; ivwdeRvw" purSt;Tp;®NTvit purSt;Tp[Ty„Ÿ%" iptrSTv; ymr;j;n" iptOÉ.dR²=,t" p;®NTvit d²=,t ¬d„Ÿ%o dev;STveN{ JyeÏ; v¨,r;j;noŒ/St;°opár·;° p;®NTvit m?ye p[;„Ÿ%" 1 p[itpár£Mye m; me a¦; ”·k; /env" s®NTvit duhenoÿr' puz;Pyy' p[Ty;rMy jpit yjm;n" 2 ¬ÿrSy;\ Åo,;vNTy;y;-Ém·k;y;\ xt¨i{ y' juhoTykœp,Ren;j=Ir' gvI/uk;sÿ_ËNv; nmSte ¨{ mNyv ”itp[.OitÉ.j;Rnudße /;rym;,o d²=,;mu%o nmo bOhÎoŒ.Rkƒ>y ”it n;É.dß ¬d„Ÿ%o nmo v;StVy;yeTy;Sydße p[;„Ÿ%" 3 p[Tyvroh;ïuhoit nmo aStu ¨{ e>yo ye idvITy;Sy;dß ¬ÿre, py;Rye, n;É.dß ¬ÿmen j;nudße 4 akœp,Rms'cre NySye´' iÃãy;ÿSy pxUn;\ s'cre NySyet( 5 yo ¨{ oŒPsu yo Œ¦* y aoW/IWu ) yo ¨{ o iv; .uvn;ivvex tSmw ¨{ ;y nmoŒStu dev;y Ð Sv;heit tSy;Ém·k;y;' g;vI/ukù c¨mupvpit 6 a;yu/' itsO/Nvmy;Écto b[;÷,;y d´;t( 7 aXm¥Uj| pvRte ²xÉÅy;-,;ÉmTyudkÚM.en;ɦ' p[sVy' i]" páriWNpyeRit ) in/;y i]rpáriW-Np[itpyeRit 8 a;¦eyp;vm;Ny;\ ²xrÉs g;y]' g;yoí;t; rqNtr' d²=,e p=e bOhduÿrâSm¥;Tmin v;mdeVy\ yD;yÉDy' puz¹ p[j;pteú³dymnOc' d²=,âSmÉ¥k=e Stut\ hot;nux\ sit 9 párgIt' n;£;med; Svym;tO<,;y; Vy;`;r,;t( 10 m<@†kƒn;vky; vetsx;%y; c smu{ Sy Tv;vky; ihmSy Tv; jr;yu,eitp[.OitÉ." s¢É." svRmɦ\ ivkWRit 11 ivnIy p[;,;Nm<@†kSy ivkWR,muTkre p[iv?yit ) y' iÃãy;ÿmetenophNy;t( 12 ”·o yDo .OguÉ.árit zNds;' doh\ yjm;n\ v;cyit 13 a*duMbrI`ORte v;syit 14 a;pr;ÉðKy* p[vGyoRpsd;vupeTy vs²Nt 15 è?v| pUv;RÉðk¡>y;' Õã,;ÉjnSyop;nh' p[itmuCy;p;Émd' Nyyn' nmSte hrse xoÉcW ”it Ã;>y;mɦm;£;mit 16 pgOhIt a;Jye ihr

sauvarNAnAMM fakalAnAMM sahasreNa sahasrasya mAsItiprabhqtibhiH sarvamagniM prokSya ghqtena prokSati vasavastvA rudrai ?H pafcAtpAntviti pafcAtprAzmukho nitAnastvA mAruto marudbhiruttarataH pAtvityuttarato dakSiNAmukha AdityAstvA vifvairdevaiH purastAtpAntviti purastAtpratyazmukhaH pitarastvA yamarAjAnaH pitqbhirdakSiNataH pAntviti dakSiNata udazmukho devAstvendra jyeSThA varuNarAjAno'dhastAccopariSTAcca pAntviti madhye prAzmukhaH 1 pratiparikramye mA me agnA iSTakA dhenavaH santviti duhenottaraM puchApyayaM pratyAramya japati yajamAnaH 2 uttarasyAMM froNAvantyAyA-miSTakAyAMM fatarudri yaM juhotyarkaparNenAjakSIraM gavIdhukAsaktUnvA namaste rudra manyava itiprabhqtibhirjAnudaghne dhArayamANo dakSiNAmukho namo bqhadbhyo'rbhakebhya iti nAbhidaghna udazmukho namo vAstavyAyetyAsyadaghne prAzmukhaH 3 pratyavarohAxjuhoti namo astu rudre bhyo ye divItyAsyAdaghna uttareNa paryAyeNa nAbhidaghna uttamena jAnudaghne 4 arkaparNamasaMcare nyasyedyaM dviSyAttasya pafUnAMM saMcare nyasyet 5 yo rudra ?o'psu yo 'gnau ya oSadhISu , yo rudra ?o vifvA bhuvanAvivefa tasmai rudra ?Aya namo'stu devAya . svAheti tasyAmiSTakAyAM gAvIdhukaM carumupavapati 6 AyudhaM tisqdhanvamayAcito brAhmaNAya dadyAt 7 afmannUrjaM parvate fifriyA-NAmityudakumbhenAgniM prasavyaM triH pariSixcanparyeti , nidhAya trirapariSi-xcanpratiparyeti 8 AgneyapAvamAnyAMM firasi gAyatraM gAyodgAtA rathantaraM dakSiNe pakSe bqhaduttarasminnAtmani vAmadevyaMM yajxAyajxiyaM puche prajApaterhqdayamanqcaM dakSiNasminnikakSe stutaMM hotAnufaMM sati 9 parigItaM nAkrAmedA svayamAtqNNAyA vyAghAraNAt 10 maNDUkenAvakayA vetasafAkhayA ca samudra sya tvAvakayA himasya tvA jarAyuNetiprabhqtibhiH saptabhiH sarvamagniMM vikarSati 11 vinIya prANAnmaNDUkasya vikarSaNamutkare pravidhyati , yaM dviSyAttametenopahanyAt 12 iSTo yajxo bhqgubhiriti chandasAM dohaMM yajamAnaMM vAcayati 13 audumbarIrghqte vAsayati 14 AparAhNikyau pravargyopasadAvupetya vasanti 15 UrdhvaM pUrvAhNikIbhyAM kqSNAjinasyopAnahaM pratimucyApAmidaM nyayanaM namaste harase fociSa iti dvAbhyAmagnimAkrAmati 16 paxcagqhIta Ajye hiraNyafakala-mekaikamavadhAya druSade vaDitiprabhqtibhiH svayamAtqNNAMM vyAghArayati yathA nAbhim 17 svarvide vaDityUrdhvAMM srucamudgqhNAti 18 dadhini madhumifre darbhamuSTiM paryAsamannapate annasya no dehIti tisqbhiH sarvamagniMM vyavokSati 19 prANadA apAnadA iti pratyavarohati 20 AparAhNikIMM sadyaH saMM sthApyotsAdya gharmapAtrANyagnISomIyAyaupasadaM barhistadvyAkhyAtam 21 4

sauvarNAnAMM fakalAnAMM sahasreNa sahasrasya mAsItiprabhqtibhiH sarvamagniM prokSya ghqtena prokSati vasavastvA rudrai H! pafcAtpAntviti pafcAtprAzmukho nitAnastvA mAruto marudbhiruttarataH pAtvityuttarato dakSiNAmukha AdityAstvA vifvairdevaiH purastAtpAntviti purastAtpratyazmukhaH pitarastvA yamarAjAnaH pitqbhirdakSiNataH pAntviti dakSiNata udazmukho devAstvendra jyeSThA varuNarAjAno'dhastAccopariSTAcca pAntviti madhye prAzmukhaH 1 pratiparikramye mA me agnA iSTakA dhenavaH santviti duhenottaraM puchApyayaM pratyAramya japati yajamAnaH 2 uttarasyAMM froNAvantyAyA-miSTakAyAMM fatarudri yaM juhotyarkaparNenAjakSIraM gavIdhukAsaktUnvA namaste rudra manyava itiprabhqtibhirjAnudaghne dhArayamANo dakSiNAmukho namo bqhadbhyo'rbhakebhya iti nAbhidaghna udazmukho namo vAstavyAyetyAsyadaghne prAzmukhaH 3 pratyavarohAxjuhoti namo astu rudre bhyo ye divItyAsyAdaghna uttareNa paryAyeNa nAbhidaghna uttamena jAnudaghne 4 arkaparNamasaMcare nyasyedyaM dviSyAttasya pafUnAMM saMcare nyasyet 5 yo rudro 'psu yo 'gnau ya oSadhISu , yo rudro vifvA bhuvanAvivefa tasmai rudrA ya namo'stu devAya . svAheti tasyAmiSTakAyAM gAvIdhukaM carumupavapati 6 AyudhaM tisqdhanvamayAcito brAhmaNAya dadyAt 7 afmannUrjaM parvate fifriyA-NAmityudakumbhenAgniM prasavyaM triH pariSixcanparyeti , nidhAya trirapariSi-xcanpratiparyeti 8 AgneyapAvamAnyAMM firasi gAyatraM gAyodgAtA rathantaraM dakSiNe pakSe bqhaduttarasminnAtmani vAmadevyaMM yajxAyajxiyaM puche prajApaterhqdayamanqcaM dakSiNasminnikakSe stutaMM hotAnufaMM sati 9 parigItaM nAkrAmedA svayamAtqNNAyA vyAghAraNAt 10 maNDUkenAvakayA vetasafAkhayA ca samudra sya tvAvakayA himasya tvA jarAyuNetiprabhqtibhiH saptabhiH sarvamagniMM vikarSati 11 vinIya prANAnmaNDUkasya vikarSaNamutkare pravidhyati , yaM dviSyAttametenopahanyAt 12 iSTo yajxo bhqgubhiriti chandasAM dohaMM yajamAnaMM vAcayati 13 audumbarIrghqte vAsayati 14 AparAhNikyau pravargyopasadAvupetya vasanti 15 UrdhvaM pUrvAhNikIbhyAM kqSNAjinasyopAnahaM pratimucyApAmidaM nyayanaM namaste harase fociSa iti dvAbhyAmagnimAkrAmati 16 paxcagqhIta Ajye hiraNyafakala-mekaikamavadhAya druSade vaDitiprabhqtibhiH svayamAtqNNAMM vyAghArayati yathA nAbhim 17 svarvide vaDityUrdhvA MM! srucamudgqhNAti 18 dadhini madhumifre darbhamuSTiM paryAsamannapate annasya no dehIti tisqbhiH sarvamagni MM! vyavokSati 19 prANadA apAnadA iti pratyavarohati 20 AparAhNikI MM! sadyaH saMM sthApyotsAdya gharmapAtrANyagnISomIyAyaupasadaM barhistadvyAkhyAtam 21 4

सौवर्णानाँ शकलानाँ सहस्रेण सहस्रस्य मासीतिप्रभृतिभिः सर्वमग्निं प्रोक्ष्य घृतेन प्रोक्षति वसवस्त्वा रुद्रै ?ः पश्चात्पान्त्विति पश्चात्प्राङ्मुखो नितानस्त्वा मारुतो मरुद्भिरुत्तरतः पात्वित्युत्तरतो दक्षिणामुख आदित्यास्त्वा विश्वैर्देवैः पुरस्तात्पान्त्विति पुरस्तात्प्रत्यङ्मुखः पितरस्त्वा यमराजानः पितृभिर्दक्षिणतः पान्त्विति दक्षिणत उदङ्मुखो देवास्त्वेन्द्र ज्येष्ठा वरुणराजानोऽधस्ताच्चोपरिष्टाच्च पान्त्विति मध्ये प्राङ्मुखः १ प्रतिपरिक्रम्ये मा मे अग्ना इष्टका धेनवः सन्त्विति दुहेनोत्तरं पुछाप्ययं प्रत्यारम्य जपति यजमानः २ उत्तरस्याँ श्रोणावन्त्याया-मिष्टकायाँ शतरुद्रि यं जुहोत्यर्कपर्णेनाजक्षीरं गवीधुकासक्तून्वा नमस्ते रुद्र मन्यव इतिप्रभृतिभिर्जानुदघ्ने धारयमाणो दक्षिणामुखो नमो बृहद्भ्योऽर्भकेभ्य इति नाभिदघ्न उदङ्मुखो नमो वास्तव्यायेत्यास्यदघ्ने प्राङ्मुखः ३ प्रत्यवरोहाञ्जुहोति नमो अस्तु रुद्रे भ्यो ये दिवीत्यास्यादघ्न उत्तरेण पर्यायेण नाभिदघ्न उत्तमेन जानुदघ्ने ४ अर्कपर्णमसंचरे न्यस्येद्यं द्विष्यात्तस्य पशूनाँ संचरे न्यस्येत् ५ यो रुद्र ?ोऽप्सु यो ऽग्नौ य ओषधीषु । यो रुद्र ?ो विश्वा भुवनाविवेश तस्मै रुद्र ?ाय नमोऽस्तु देवाय ॥ स्वाहेति तस्यामिष्टकायां गावीधुकं चरुमुपवपति ६ आयुधं तिसृधन्वमयाचितो ब्राह्मणाय दद्यात् ७ अश्मन्नूर्जं पर्वते शिश्रिया-णामित्युदकुम्भेनाग्निं प्रसव्यं त्रिः परिषिञ्चन्पर्येति । निधाय त्रिरपरिषि-ञ्चन्प्रतिपर्येति ८ आग्नेयपावमान्याँ शिरसि गायत्रं गायोद्गाता रथन्तरं दक्षिणे पक्षे बृहदुत्तरस्मिन्नात्मनि वामदेव्यँ यज्ञायज्ञियं पुछे प्रजापतेर्हृदयमनृचं दक्षिणस्मिन्निकक्षे स्तुतँ होतानुशँ सति ९ परिगीतं नाक्रामेदा स्वयमातृण्णाया व्याघारणात् १० मण्डूकेनावकया वेतसशाखया च समुद्र स्य त्वावकया हिमस्य त्वा जरायुणेतिप्रभृतिभिः सप्तभिः सर्वमग्निँ विकर्षति ११ विनीय प्राणान्मण्डूकस्य विकर्षणमुत्करे प्रविध्यति । यं द्विष्यात्तमेतेनोपहन्यात् १२ इष्टो यज्ञो भृगुभिरिति छन्दसां दोहँ यजमानँ वाचयति १३ औदुम्बरीर्घृते वासयति १४ आपराह्णिक्यौ प्रवर्ग्योपसदावुपेत्य वसन्ति १५ ऊर्ध्वं पूर्वाह्णिकीभ्यां कृष्णाजिनस्योपानहं प्रतिमुच्यापामिदं न्ययनं नमस्ते हरसे शोचिष इति द्वाभ्यामग्निमाक्रामति १६ पञ्चगृहीत आज्ये हिरण्यशकल-मेकैकमवधाय द्रुषदे वडितिप्रभृतिभिः स्वयमातृण्णाँ व्याघारयति यथा नाभिम् १७ स्वर्विदे वडित्यूर्ध्वाँ स्रुचमुद्गृह्णाति १८ दधिनि मधुमिश्रे दर्भमुष्टिं पर्यासमन्नपते अन्नस्य नो देहीति तिसृभिः सर्वमग्निँ व्यवोक्षति १९ प्राणदा अपानदा इति प्रत्यवरोहति २० आपराह्णिकीँ सद्यः सँ स्थाप्योत्साद्य घर्मपात्राण्यग्नीषोमीयायौपसदं बर्हिस्तद्व्याख्यातम् २१ ४

सौवर्णानाँ शकलानाँ सहस्रेण सहस्रस्य मासीतिप्रभृतिभिः सर्वमग्निं प्रोक्ष्य घृतेन प्रोक्षति वसवस्त्वा रुद्रै ः! पश्चात्पान्त्विति पश्चात्प्राङ्मुखो नितानस्त्वा मारुतो मरुद्भिरुत्तरतः पात्वित्युत्तरतो दक्षिणामुख आदित्यास्त्वा विश्वैर्देवैः पुरस्तात्पान्त्विति पुरस्तात्प्रत्यङ्मुखः पितरस्त्वा यमराजानः पितृभिर्दक्षिणतः पान्त्विति दक्षिणत उदङ्मुखो देवास्त्वेन्द्र ज्येष्ठा वरुणराजानोऽधस्ताच्चोपरिष्टाच्च पान्त्विति मध्ये प्राङ्मुखः १ प्रतिपरिक्रम्ये मा मे अग्ना इष्टका धेनवः सन्त्विति दुहेनोत्तरं पुछाप्ययं प्रत्यारम्य जपति यजमानः २ उत्तरस्याँ श्रोणावन्त्याया-मिष्टकायाँ शतरुद्रि यं जुहोत्यर्कपर्णेनाजक्षीरं गवीधुकासक्तून्वा नमस्ते रुद्र मन्यव इतिप्रभृतिभिर्जानुदघ्ने धारयमाणो दक्षिणामुखो नमो बृहद्भ्योऽर्भकेभ्य इति नाभिदघ्न उदङ्मुखो नमो वास्तव्यायेत्यास्यदघ्ने प्राङ्मुखः ३ प्रत्यवरोहाञ्जुहोति नमो अस्तु रुद्रे भ्यो ये दिवीत्यास्यादघ्न उत्तरेण पर्यायेण नाभिदघ्न उत्तमेन जानुदघ्ने ४ अर्कपर्णमसंचरे न्यस्येद्यं द्विष्यात्तस्य पशूनाँ संचरे न्यस्येत् ५ यो रुद्रो ऽप्सु यो ऽग्नौ य ओषधीषु । यो रुद्रो विश्वा भुवनाविवेश तस्मै रुद्रा य नमोऽस्तु देवाय ॥ स्वाहेति तस्यामिष्टकायां गावीधुकं चरुमुपवपति ६ आयुधं तिसृधन्वमयाचितो ब्राह्मणाय दद्यात् ७ अश्मन्नूर्जं पर्वते शिश्रिया-णामित्युदकुम्भेनाग्निं प्रसव्यं त्रिः परिषिञ्चन्पर्येति । निधाय त्रिरपरिषि-ञ्चन्प्रतिपर्येति ८ आग्नेयपावमान्याँ शिरसि गायत्रं गायोद्गाता रथन्तरं दक्षिणे पक्षे बृहदुत्तरस्मिन्नात्मनि वामदेव्यँ यज्ञायज्ञियं पुछे प्रजापतेर्हृदयमनृचं दक्षिणस्मिन्निकक्षे स्तुतँ होतानुशँ सति ९ परिगीतं नाक्रामेदा स्वयमातृण्णाया व्याघारणात् १० मण्डूकेनावकया वेतसशाखया च समुद्र स्य त्वावकया हिमस्य त्वा जरायुणेतिप्रभृतिभिः सप्तभिः सर्वमग्निँ विकर्षति ११ विनीय प्राणान्मण्डूकस्य विकर्षणमुत्करे प्रविध्यति । यं द्विष्यात्तमेतेनोपहन्यात् १२ इष्टो यज्ञो भृगुभिरिति छन्दसां दोहँ यजमानँ वाचयति १३ औदुम्बरीर्घृते वासयति १४ आपराह्णिक्यौ प्रवर्ग्योपसदावुपेत्य वसन्ति १५ ऊर्ध्वं पूर्वाह्णिकीभ्यां कृष्णाजिनस्योपानहं प्रतिमुच्यापामिदं न्ययनं नमस्ते हरसे शोचिष इति द्वाभ्यामग्निमाक्रामति १६ पञ्चगृहीत आज्ये हिरण्यशकल-मेकैकमवधाय द्रुषदे वडितिप्रभृतिभिः स्वयमातृण्णाँ व्याघारयति यथा नाभिम् १७ स्वर्विदे वडित्यूर्ध्वा ँ! स्रुचमुद्गृह्णाति १८ दधिनि मधुमिश्रे दर्भमुष्टिं पर्यासमन्नपते अन्नस्य नो देहीति तिसृभिः सर्वमग्नि ँ! व्यवोक्षति १९ प्राणदा अपानदा इति प्रत्यवरोहति २० आपराह्णिकी ँ! सद्यः सँ स्थाप्योत्साद्य घर्मपात्राण्यग्नीषोमीयायौपसदं बर्हिस्तद्व्याख्यातम् २१ ४


457

aɦiStGmen xoÉcWeit ctugORhIt' juhoit 1 tUã,I \ Wo@xgOhIt' gOhITv; y ”m; iv; .uvn;nITy·* ing´;/| juhoTyuÿrmnuv;kù ing´ xeWm( 2 a*duMbrI`ORtoiWt;iSt§" sÉm/ ¬denmuÿr' nyeit itsOÉ." Sv;h;k;-r;Nt;É.r;d/;it 3 Vy;:y;tmɦp[,ynm( 4 ¬du Tv; ive dev; ”Tyɦm;dÿe 5 p idxo dwvIyRDmvNtu devIárTyuÿrt" pOÏä;dexSy W²@±.r;¦I/[;´²Nt 6 p[,Iym;nSyoÿrto yjm;no v[jit d²=,to b[÷;x‘" ixx;n ”Typ[itrq' dxcRmNv;h 7 ivm;n EW idvo m?y a;St ”it Ã;>y;mupd/;Ty;¦I/[IyeŒXm;nmup/;nvel;y;m( 8 su»ôyRD a; c v=;Üdit ctuÉ.Rr;hvnIy;´²Nt 9 £m?vmɦneit pÉ.rɦm;£;mit 10 Õã,;y;" etvTs;y;" pys" pU,;Rm*duMbrI' nÿ_oW;s;¦e sh§;=eit ing´ Svym;tO<,;mÉ.juhoit 11 tSy;\ s'.;r;²Nhry;mɦ \ s;dÉyTv; sÉm?y sÉm/ a;d/;it t;\ sivtuvRreyud;hrit vw;nrIym( 15 sÕTsvRmv´it 16 a;xySy;Nv;ÉsCy iÃrÉ.`;yoRp;\ ¦ye vw;nr;y;nub[UhITynuv;cyit 17 a;Å;Vy;ɦ\ vwXn;nr\ yjeit p[eãyit 18 vW$(Õte m?ye p;É,n; juhoit 19 Aju' p[itiÏtm;xyen;É.juhoit 20 yid py;RvteRt b[;÷,Vy;:y;tm( 21 puro@;x;Ns¢ s¢kp;l;NtUã,Imupcárt;Ns\ Skroit 22 ¬pStr,;-É.`;r,w" s'p;t' m;¨twgR,wjuRhoit Åu£Jyoit’ Éc]Jyoit’eitp[.OitÉ.-dR²=,;/eR pUv;R/R AtÉj° sTyÉj°eit d²=,;/R At’ sTy’eit d²=,;/eR p’;/eRŒryo d´;ÿe>y’t§’t§o /enU" 27 aoW/Ir;ry" Sv;h; vÉ@Tyuÿr;\ s n ”d' b[÷ =]' p;iTvit svR];nuWjit t; n; ”d' b[÷ =]' p;iNTvit c Ð bOhSpitivRkmeRit Ã;dxo b[;÷,Sy p[j;pit" prmeÏIit r;jNySy;-mO@yo dUreheitrit vwXySy 32 iÃgORhIten s no .uvnSy pt ”it rq-ixrSy?y;hvnIye üTv; tm?vyRve d²=,;k;le d´;t( 33 smu{ oŒÉs n.Sv;n;{ Rd;nuáritp[.OitÉ.rï²ln; i]v;Rt' juhoit Õã,;Éjnpu$en v; 34 5

agnistigmena fociSeti caturgqhItaM juhoti 1 tUSNIMM SoDafagqhItaM gqhItvA ya imA vifvA bhuvanAnItyaSTau nigadyArdhaM juhotyuttaramanuvAkaM nigadya feSam 2 audumbarIrghqtoSitAstisraH samidha udenamuttaraM nayeti tisqbhiH svAhAkA-rAntAbhirAdadhAti 3 vyAkhyAtamagnipraNayanam 4 udu tvA vifve devA ityagnimAdatte 5 paxca difo daivIryajxamavantu devIrityuttarataH pqSThyAdefasya SaDbhirAgnIdhrAdyanti 6 praNIyamAnasyottarato yajamAno vrajati dakSiNato brahmAfuH fifAna ityapratirathaM dafarcamanvAha 7 vimAna eSa divo madhya Asta iti dvAbhyAmupadadhAtyAgnIdhrIye'fmAnamupadhAnavelAyAm 8 sumnahUryajxa A ca varkSAdati caturbhirAhavanIyAdyanti 9 kramadhvamagnineti paxcabhiragnimAkrAmati 10 kqSNAyAH fvetavatsAyAH payasaH pUrNAmaudumbarIM naktoSAsAgne sahasrAkSeti nigadya svayamAtqNNAmabhijuhoti 11 tasyAMM saMbhArAnhiraNyafakalaM ca nyupya suparNo'si garutmAnpqSThe pqthivyAH sIda AjuhvAnaH supratIka iti dvAbhyAmagniMM sAdayitvA samidhya samidha AdadhAti tAMM saviturvareNyasyeti famImayIMM vidhema te parame janmannagna ityAfvatthIM preddho agna iti vaikazkatIm 12 agne tamadyeti pazktyA juhoti sapta te agne samidha iti pUrNAhutiM citiM juhomItyanuvAkafeSeNa dvitIyAm 13 agnaye vaifvAnarAya dvAdafakapAlaM nirvapet 14 sruvaM juhUM ca saMmqjyAbhyudAharati vaifvAnarIyam 15 sakqtsarvamavadyati 16 AfayasyAnvAsicya dvirabhighAryopAMM fvagnaye vaifvAnarAyAnubrUhItyanuvAcayati 17 AfrAvyAgniMM vaifnAnaraMM yajeti preSyati 18 vaSaTkqte madhye pANinA juhoti 19 qjuM pratiSThitamAfayenAbhijuhoti 20 yadi paryAvarteta brAhmaNavyAkhyAtam 21 puroDAfAnsapta saptakapAlAntUSNImupacaritAnsaMM skaroti 22 upastaraNA-bhighAraNaiH saMpAtaM mArutairgaNairjuhoti frukrajyotifca citrajyotifcetiprabhqtibhi-rdakSiNArdhe pUrvArdha qtajicca satyajicceti dakSiNArdha qtafca satyafceti dakSiNArdhe pafcArdhe'raNye'dhItena gaNena pafcArdha IdqzcaitAdqzcetyuttarArdhe pafcArdha IdqkSAsa etAdqkSAsa ityuttarArdhe sabharaso maruto yajxa ityuttarArdhe pUrvArdhe 23 vasordhArAyai srucamaudumbarIM mahatIMM syonadaNDAM kArayedyathA vaifvAnarIye dhArA pratiSThAsyati tathAvasthApayet 24 tUSNIM dvAdafAni gqhItvAnvArabdhe yajamAne vAcayanvAjafca me prasavafca ma itiprabhqtibhiH paxcabhiranuvAkaiH saMtataMM vasordhArAM juhoti 25 ekA ca tisrafcetyA trayastriMM fatafcatasrafcASTau cetyaSTAcatvAriMM fata str?yavifca tr?yavI ceti yathAmnAtaM dhe\unfcAnaDvAMM fcAyuryajxena kalpate prANo yajxena kalpata itiprabhqtibhiH pataye'dhipataya ityantena stomafca yajufceti yathAmnAtamantataH svAhAkAraM kuryAt 26 srucamanuprahqtyAjyAtfeSe catuHfarAvaM jIvataNDulamodanaM paktvA madhyataH-kAribhyo dadyAttebhyafcatasrafcatasro dhenUH 27 oSadhIrAraNyA grAmyAfca sarpiSA saMM sqjya vAjaprasavyamaudumbareNa sruveNa juhotyagne achA vadeha na ityaSTAbhirvifve no adya maruta iti SaDbhiH 28 hutvAhutvA pA tr?yAMM saMpAtamavanayati 29 dakSiNasyAH froNeH pafcAdagnipuchasya vAsandyAM kqSNAjinamAstIrya bastAjinaM pafrukAmasya tasyAmAsInaM devasya tvA savituH prasava iti saMpAtenAbhiSixcati 30 firaso'dhyA mukhAdavasrAvayati bqhaspatiMM sAmrAjyAyeti brAhmaNamindraMM sAmrAjyAyeti rAjanyamagniMM sAmrAjyAyeti vaifyaM , na vAbhiSixcedvaifyam 31 dvAdafagqhItena dvAdafa rASTrabhqto juhotyqtASADqtadhAmetiprabhqtayaH paryAyAsteSA-mekaikena paryAyeNAhutI dvedve tasmai svAhA vaDiti pUrvAM tAbhyaH svAhA vaDityuttarAMM sa na idaM brahma kSatraM pAtviti sarvatrAnuSajati tA nA idaM brahma kSatraM pAntviti ca . bqhaspatirvifvakarmeti dvAdafo brAhmaNasya prajApatiH parameSThIti rAjanyasyA-mqDayo dUrehetirati vaifyasya 32 dvirgqhItena sa no bhuvanasya pata iti ratha-firasyadhyAhavanIye hutvA tamadhvaryave dakSiNAkAle dadyAt 33 samudra ?o'si nabhasvAnArdra dAnuritiprabhqtibhiraxjalinA trirvAtaM juhoti kqSNAjinapuTena vA 34 5

agnistigmena fociSeti caturgqhItaM juhoti 1 tUSNI MM! SoDafagqhItaM gqhItvA ya imA vifvA bhuvanAnItyaSTau nigadyArdhaM juhotyuttaramanuvAkaM nigadya feSam 2 audumbarIrghqtoSitAstisraH samidha udenamuttaraM nayeti tisqbhiH svAhAkA-rAntAbhirAdadhAti 3 vyAkhyAtamagnipraNayanam 4 udu tvA vifve devA ityagnimAdatte 5 paxca difo daivIryajxamavantu devIrityuttarataH pqSThyAdefasya SaDbhirAgnIdhrAdyanti 6 praNIyamAnasyottarato yajamAno vrajati dakSiNato brahmAfuH fifAna ityapratirathaM dafarcamanvAha 7 vimAna eSa divo madhya Asta iti dvAbhyAmupadadhAtyAgnIdhrIye'fmAnamupadhAnavelAyAm 8 sumnahUryajxa A ca varkSAdati caturbhirAhavanIyAdyanti 9 kramadhvamagnineti paxcabhiragnimAkrAmati 10 kqSNAyAH fvetavatsAyAH payasaH pUrNAmaudumbarIM naktoSAsAgne sahasrAkSeti nigadya svayamAtqNNAmabhijuhoti 11 tasyAMM saMbhArAnhiraNyafakalaM ca nyupya suparNo'si garutmAnpqSThe pqthivyAH sIda AjuhvAnaH supratIka iti dvAbhyAmagni MM! sAdayitvA samidhya samidha AdadhAti tAMM saviturvareNyasyeti famImayI MM! vidhema te parame janmannagna ityAfvatthIM preddho agna iti vaikazkatIm 12 agne tamadyeti pazktyA juhoti sapta te agne samidha iti pUrNAhutiM citiM juhomItyanuvAkafeSeNa dvitIyAm 13 agnaye vaifvAnarAya dvAdafakapAlaM nirvapet 14 sruvaM juhUM ca saMmqjyAbhyudAharati vaifvAnarIyam 15 sakqtsarvamavadyati 16 AfayasyAnvAsicya dvirabhighAryopAMM fvagnaye vaifvAnarAyAnubrUhItyanuvAcayati 17 AfrAvyAgniMM vaifnAnaraMM yajeti preSyati 18 vaSaTkqte madhye pANinA juhoti 19 qjuM pratiSThitamAfayenAbhijuhoti 20 yadi paryAvarteta brAhmaNavyAkhyAtam 21 puroDAfAnsapta saptakapAlAntUSNImupacaritAnsaMM skaroti 22 upastaraNA-bhighAraNaiH saMpAtaM mArutairgaNairjuhoti frukrajyotifca citrajyotifcetiprabhqtibhi-rdakSiNArdhe pUrvArdha qtajicca satyajicceti dakSiNArdha qtafca satyafceti dakSiNArdhe pafcArdhe'raNye'dhItena gaNena pafcArdha IdqzcaitAdqzcetyuttarArdhe pafcArdha IdqkSAsa etAdqkSAsa ityuttarArdhe sabharaso maruto yajxa ityuttarArdhe pUrvArdhe 23 vasordhArAyai srucamaudumbarIM mahatI MM! syonadaNDAM kArayedyathA vaifvAnarIye dhArA pratiSThAsyati tathAvasthApayet 24 tUSNIM dvAdafAni gqhItvAnvArabdhe yajamAne vAcayanvAjafca me prasavafca ma itiprabhqtibhiH paxcabhiranuvAkaiH saMtataMM vasordhArAM juhoti 25 ekA ca tisrafcetyA trayastriMM fatafcatasrafcASTau cetyaSTAcatvAriMM fatastr! yavifca tr! yavI ceti yathAmnAtaM dheunfcAnaDvAMM fcAyuryajxena kalpate prANo yajxena kalpata itiprabhqtibhiH pataye'dhipataya ityantena stomafca yajufceti yathAmnAtamantataH svAhAkAraM kuryAt 26 srucamanuprahqtyAjyAtfeSe catuHfarAvaM jIvataNDulamodanaM paktvA madhyataH-kAribhyo dadyAttebhyafcatasrafcatasro dhenUH 27 oSadhIrAraNyA grAmyAfca sarpiSA saMM sqjya vAjaprasavyamaudumbareNa sruveNa juhotyagne achA vadeha na ityaSTAbhirvifve no adya maruta iti SaDbhiH 28 hutvAhutvA pAtr! yAMM saMpAtamavanayati 29 dakSiNasyAH froNeH pafcAdagnipuchasya vAsandyAM kqSNAjinamAstIrya bastAjinaM pafrukAmasya tasyAmAsInaM devasya tvA savituH prasava iti saMpAtenAbhiSixcati 30 firaso'dhyA mukhAdavasrAvayati bqhaspatiMM sAmrAjyAyeti brAhmaNamindra MM! sAmrAjyAyeti rAjanyamagni MM! sAmrAjyAyeti vaifyaM , na vAbhiSixcedvaifyam 31 dvAdafagqhItena dvAdafa rASTrabhqto juhotyqtASADqtadhAmetiprabhqtayaH paryAyAsteSA-mekaikena paryAyeNAhutI dvedve tasmai svAhA vaDiti pUrvAM tAbhyaH svAhA vaDityuttarAMM sa na idaM brahma kSatraM pAtviti sarvatrAnuSajati tA nA idaM brahma kSatraM pAntviti ca . bqhaspatirvifvakarmeti dvAdafo brAhmaNasya prajApatiH parameSThIti rAjanyasyA-mqDayo dUrehetirati vaifyasya 32 dvirgqhItena sa no bhuvanasya pata iti ratha-firasyadhyAhavanIye hutvA tamadhvaryave dakSiNAkAle dadyAt 33 samudro 'si nabhasvAnArdra dAnuritiprabhqtibhiraxjalinA trirvAtaM juhoti kqSNAjinapuTena vA 34 5

अग्निस्तिग्मेन शोचिषेति चतुर्गृहीतं जुहोति १ तूष्णीँ षोडशगृहीतं गृहीत्वा य इमा विश्वा भुवनानीत्यष्टौ निगद्यार्धं जुहोत्युत्तरमनुवाकं निगद्य शेषम् २ औदुम्बरीर्घृतोषितास्तिस्रः समिध उदेनमुत्तरं नयेति तिसृभिः स्वाहाका-रान्ताभिरादधाति ३ व्याख्यातमग्निप्रणयनम् ४ उदु त्वा विश्वे देवा इत्यग्निमादत्ते ५ पञ्च दिशो दैवीर्यज्ञमवन्तु देवीरित्युत्तरतः पृष्ठ्यादेशस्य षड्भिराग्नीध्राद्यन्ति ६ प्रणीयमानस्योत्तरतो यजमानो व्रजति दक्षिणतो ब्रह्माशुः शिशान इत्यप्रतिरथं दशर्चमन्वाह ७ विमान एष दिवो मध्य आस्त इति द्वाभ्यामुपदधात्याग्नीध्रीयेऽश्मानमुपधानवेलायाम् ८ सुम्नहूर्यज्ञ आ च वर्क्षादति चतुर्भिराहवनीयाद्यन्ति ९ क्रमध्वमग्निनेति पञ्चभिरग्निमाक्रामति १० कृष्णायाः श्वेतवत्सायाः पयसः पूर्णामौदुम्बरीं नक्तोषासाग्ने सहस्राक्षेति निगद्य स्वयमातृण्णामभिजुहोति ११ तस्याँ संभारान्हिरण्यशकलं च न्युप्य सुपर्णोऽसि गरुत्मान्पृष्ठे पृथिव्याः सीद आजुह्वानः सुप्रतीक इति द्वाभ्यामग्निँ सादयित्वा समिध्य समिध आदधाति ताँ सवितुर्वरेण्यस्येति शमीमयीँ विधेम ते परमे जन्मन्नग्न इत्याश्वत्थीं प्रेद्धो अग्न इति वैकङ्कतीम् १२ अग्ने तमद्येति पङ्क्त्या जुहोति सप्त ते अग्ने समिध इति पूर्णाहुतिं चितिं जुहोमीत्यनुवाकशेषेण द्वितीयाम् १३ अग्नये वैश्वानराय द्वादशकपालं निर्वपेत् १४ स्रुवं जुहूं च संमृज्याभ्युदाहरति वैश्वानरीयम् १५ सकृत्सर्वमवद्यति १६ आशयस्यान्वासिच्य द्विरभिघार्योपाँ श्वग्नये वैश्वानरायानुब्रूहीत्यनुवाचयति १७ आश्राव्याग्निँ वैश्नानरँ यजेति प्रेष्यति १८ वषट्कृते मध्ये पाणिना जुहोति १९ ऋजुं प्रतिष्ठितमाशयेनाभिजुहोति २० यदि पर्यावर्तेत ब्राह्मणव्याख्यातम् २१ पुरोडाशान्सप्त सप्तकपालान्तूष्णीमुपचरितान्सँ स्करोति २२ उपस्तरणा-भिघारणैः संपातं मारुतैर्गणैर्जुहोति श्रुक्रज्योतिश्च चित्रज्योतिश्चेतिप्रभृतिभि-र्दक्षिणार्धे पूर्वार्ध ऋतजिच्च सत्यजिच्चेति दक्षिणार्ध ऋतश्च सत्यश्चेति दक्षिणार्धे पश्चार्धेऽरण्येऽधीतेन गणेन पश्चार्ध ईदृङ्चैतादृङ्चेत्युत्तरार्धे पश्चार्ध ईदृक्षास एतादृक्षास इत्युत्तरार्धे सभरसो मरुतो यज्ञ इत्युत्तरार्धे पूर्वार्धे २३ वसोर्धारायै स्रुचमौदुम्बरीं महतीँ स्योनदण्डां कारयेद्यथा वैश्वानरीये धारा प्रतिष्ठास्यति तथावस्थापयेत् २४ तूष्णीं द्वादशानि गृहीत्वान्वारब्धे यजमाने वाचयन्वाजश्च मे प्रसवश्च म इतिप्रभृतिभिः पञ्चभिरनुवाकैः संततँ वसोर्धारां जुहोति २५ एका च तिस्रश्चेत्या त्रयस्त्रिँ शतश्चतस्रश्चाष्टौ चेत्यष्टाचत्वारिँ शत स्त्र्?यविश्च त्र्?यवी चेति यथाम्नातं धेउन्श्चानड्वाँ श्चायुर्यज्ञेन कल्पते प्राणो यज्ञेन कल्पत इतिप्रभृतिभिः पतयेऽधिपतय इत्यन्तेन स्तोमश्च यजुश्चेति यथाम्नातमन्ततः स्वाहाकारं कुर्यात् २६ स्रुचमनुप्रहृत्याज्यात्शेषे चतुःशरावं जीवतण्डुलमोदनं पक्त्वा मध्यतः-कारिभ्यो दद्यात्तेभ्यश्चतस्रश्चतस्रो धेनूः २७ ओषधीरारण्या ग्राम्याश्च सर्पिषा सँ सृज्य वाजप्रसव्यमौदुम्बरेण स्रुवेण जुहोत्यग्ने अछा वदेह न इत्यष्टाभिर्विश्वे नो अद्य मरुत इति षड्भिः २८ हुत्वाहुत्वा पा त्र्?याँ संपातमवनयति २९ दक्षिणस्याः श्रोणेः पश्चादग्निपुछस्य वासन्द्यां कृष्णाजिनमास्तीर्य बस्ताजिनं पश्रुकामस्य तस्यामासीनं देवस्य त्वा सवितुः प्रसव इति संपातेनाभिषिञ्चति ३० शिरसोऽध्या मुखादवस्रावयति बृहस्पतिँ साम्राज्यायेति ब्राह्मणमिन्द्रँ साम्राज्यायेति राजन्यमग्निँ साम्राज्यायेति वैश्यं । न वाभिषिञ्चेद्वैश्यम् ३१ द्वादशगृहीतेन द्वादश राष्ट्रभृतो जुहोत्यृताषाडृतधामेतिप्रभृतयः पर्यायास्तेषा-मेकैकेन पर्यायेणाहुती द्वेद्वे तस्मै स्वाहा वडिति पूर्वां ताभ्यः स्वाहा वडित्युत्तराँ स न इदं ब्रह्म क्षत्रं पात्विति सर्वत्रानुषजति ता ना इदं ब्रह्म क्षत्रं पान्त्विति च ॥ बृहस्पतिर्विश्वकर्मेति द्वादशो ब्राह्मणस्य प्रजापतिः परमेष्ठीति राजन्यस्या-मृडयो दूरेहेतिरति वैश्यस्य ३२ द्विर्गृहीतेन स नो भुवनस्य पत इति रथ-शिरस्यध्याहवनीये हुत्वा तमध्वर्यवे दक्षिणाकाले दद्यात् ३३ समुद्र ?ोऽसि नभस्वानार्द्र दानुरितिप्रभृतिभिरञ्जलिना त्रिर्वातं जुहोति कृष्णाजिनपुटेन वा ३४ ५

अग्निस्तिग्मेन शोचिषेति चतुर्गृहीतं जुहोति १ तूष्णी ँ! षोडशगृहीतं गृहीत्वा य इमा विश्वा भुवनानीत्यष्टौ निगद्यार्धं जुहोत्युत्तरमनुवाकं निगद्य शेषम् २ औदुम्बरीर्घृतोषितास्तिस्रः समिध उदेनमुत्तरं नयेति तिसृभिः स्वाहाका-रान्ताभिरादधाति ३ व्याख्यातमग्निप्रणयनम् ४ उदु त्वा विश्वे देवा इत्यग्निमादत्ते ५ पञ्च दिशो दैवीर्यज्ञमवन्तु देवीरित्युत्तरतः पृष्ठ्यादेशस्य षड्भिराग्नीध्राद्यन्ति ६ प्रणीयमानस्योत्तरतो यजमानो व्रजति दक्षिणतो ब्रह्माशुः शिशान इत्यप्रतिरथं दशर्चमन्वाह ७ विमान एष दिवो मध्य आस्त इति द्वाभ्यामुपदधात्याग्नीध्रीयेऽश्मानमुपधानवेलायाम् ८ सुम्नहूर्यज्ञ आ च वर्क्षादति चतुर्भिराहवनीयाद्यन्ति ९ क्रमध्वमग्निनेति पञ्चभिरग्निमाक्रामति १० कृष्णायाः श्वेतवत्सायाः पयसः पूर्णामौदुम्बरीं नक्तोषासाग्ने सहस्राक्षेति निगद्य स्वयमातृण्णामभिजुहोति ११ तस्याँ संभारान्हिरण्यशकलं च न्युप्य सुपर्णोऽसि गरुत्मान्पृष्ठे पृथिव्याः सीद आजुह्वानः सुप्रतीक इति द्वाभ्यामग्नि ँ! सादयित्वा समिध्य समिध आदधाति ताँ सवितुर्वरेण्यस्येति शमीमयी ँ! विधेम ते परमे जन्मन्नग्न इत्याश्वत्थीं प्रेद्धो अग्न इति वैकङ्कतीम् १२ अग्ने तमद्येति पङ्क्त्या जुहोति सप्त ते अग्ने समिध इति पूर्णाहुतिं चितिं जुहोमीत्यनुवाकशेषेण द्वितीयाम् १३ अग्नये वैश्वानराय द्वादशकपालं निर्वपेत् १४ स्रुवं जुहूं च संमृज्याभ्युदाहरति वैश्वानरीयम् १५ सकृत्सर्वमवद्यति १६ आशयस्यान्वासिच्य द्विरभिघार्योपाँ श्वग्नये वैश्वानरायानुब्रूहीत्यनुवाचयति १७ आश्राव्याग्निँ वैश्नानरँ यजेति प्रेष्यति १८ वषट्कृते मध्ये पाणिना जुहोति १९ ऋजुं प्रतिष्ठितमाशयेनाभिजुहोति २० यदि पर्यावर्तेत ब्राह्मणव्याख्यातम् २१ पुरोडाशान्सप्त सप्तकपालान्तूष्णीमुपचरितान्सँ स्करोति २२ उपस्तरणा-भिघारणैः संपातं मारुतैर्गणैर्जुहोति श्रुक्रज्योतिश्च चित्रज्योतिश्चेतिप्रभृतिभि-र्दक्षिणार्धे पूर्वार्ध ऋतजिच्च सत्यजिच्चेति दक्षिणार्ध ऋतश्च सत्यश्चेति दक्षिणार्धे पश्चार्धेऽरण्येऽधीतेन गणेन पश्चार्ध ईदृङ्चैतादृङ्चेत्युत्तरार्धे पश्चार्ध ईदृक्षास एतादृक्षास इत्युत्तरार्धे सभरसो मरुतो यज्ञ इत्युत्तरार्धे पूर्वार्धे २३ वसोर्धारायै स्रुचमौदुम्बरीं महती ँ! स्योनदण्डां कारयेद्यथा वैश्वानरीये धारा प्रतिष्ठास्यति तथावस्थापयेत् २४ तूष्णीं द्वादशानि गृहीत्वान्वारब्धे यजमाने वाचयन्वाजश्च मे प्रसवश्च म इतिप्रभृतिभिः पञ्चभिरनुवाकैः संततँ वसोर्धारां जुहोति २५ एका च तिस्रश्चेत्या त्रयस्त्रिँ शतश्चतस्रश्चाष्टौ चेत्यष्टाचत्वारिँ शतस्त्र्! यविश्च त्र्! यवी चेति यथाम्नातं धेउन्श्चानड्वाँ श्चायुर्यज्ञेन कल्पते प्राणो यज्ञेन कल्पत इतिप्रभृतिभिः पतयेऽधिपतय इत्यन्तेन स्तोमश्च यजुश्चेति यथाम्नातमन्ततः स्वाहाकारं कुर्यात् २६ स्रुचमनुप्रहृत्याज्यात्शेषे चतुःशरावं जीवतण्डुलमोदनं पक्त्वा मध्यतः-कारिभ्यो दद्यात्तेभ्यश्चतस्रश्चतस्रो धेनूः २७ ओषधीरारण्या ग्राम्याश्च सर्पिषा सँ सृज्य वाजप्रसव्यमौदुम्बरेण स्रुवेण जुहोत्यग्ने अछा वदेह न इत्यष्टाभिर्विश्वे नो अद्य मरुत इति षड्भिः २८ हुत्वाहुत्वा पात्र्! याँ संपातमवनयति २९ दक्षिणस्याः श्रोणेः पश्चादग्निपुछस्य वासन्द्यां कृष्णाजिनमास्तीर्य बस्ताजिनं पश्रुकामस्य तस्यामासीनं देवस्य त्वा सवितुः प्रसव इति संपातेनाभिषिञ्चति ३० शिरसोऽध्या मुखादवस्रावयति बृहस्पतिँ साम्राज्यायेति ब्राह्मणमिन्द्र ँ! साम्राज्यायेति राजन्यमग्नि ँ! साम्राज्यायेति वैश्यं । न वाभिषिञ्चेद्वैश्यम् ३१ द्वादशगृहीतेन द्वादश राष्ट्रभृतो जुहोत्यृताषाडृतधामेतिप्रभृतयः पर्यायास्तेषा-मेकैकेन पर्यायेणाहुती द्वेद्वे तस्मै स्वाहा वडिति पूर्वां ताभ्यः स्वाहा वडित्युत्तराँ स न इदं ब्रह्म क्षत्रं पात्विति सर्वत्रानुषजति ता ना इदं ब्रह्म क्षत्रं पान्त्विति च ॥ बृहस्पतिर्विश्वकर्मेति द्वादशो ब्राह्मणस्य प्रजापतिः परमेष्ठीति राजन्यस्या-मृडयो दूरेहेतिरति वैश्यस्य ३२ द्विर्गृहीतेन स नो भुवनस्य पत इति रथ-शिरस्यध्याहवनीये हुत्वा तमध्वर्यवे दक्षिणाकाले दद्यात् ३३ समुद्रो ऽसि नभस्वानार्द्र दानुरितिप्रभृतिभिरञ्जलिना त्रिर्वातं जुहोति कृष्णाजिनपुटेन वा ३४ ५


460

pdlo.np[.Oit Ésõm; É/ãy" 16 aɦ·omcms;nu¥Iy idvo mU/;RsITyPsum-tI>y;mɦ\ s'mOxit 17 Ésõm; x\ yov;Rk;t( 18 iv te mu;Ém rxn;\ iv rXmIinit párÉ/ivmokù jpit 19 x\ YvNte s\ iSqte

padalobhanaprabhqti siddhamA dhiSNyanivapanAt 1 vaihavIbhirdhiSNyeSUpadadhAtya-fmanavamA AgnIdhra ekaviMM fatiMM ho tr?ya ekAdafa brAhmaNAchaMM sye'STASTA itareSu SaNmArjAlIye pafufrapaNe ca 2 siddhamAgnISomIyAt 3 agnaye gAyatrAya trivqte rAthantarAyeti dafahaviSaMM sarvapqSThAmagnISomIyasya pafupuroDAfamanunirvapati 4 yathA devikAhavirbhistathA pracarati 5 siddha upavasathaH 6 fvo bhUte'gniSToma ukthyo'tirAtro vA 7 siddhamA paridhInAM paridhAnAt 8 AghArasamidhamAdhA-yAgniMM yunajmi favasA ghqtenetyagniyogaM juhoti 9 imau te pakSAvindurdakSa iti pakSAvabhimqfati 10 svayaM kqNvAna iti paxcabhiranvArohAxjuhoti 11 siddhamopAkaraNAt 12 ekayUpa ekAdafinAnupAkaroti kratupafUnvA 13 siddhamA dakSiNAkAlAt 14 sauvarNaMM fatamAnaMM sthAlaM madhunaH pUrNaM dakSiNAbhiH sahAtihqtya citraM devAnAmiti yajamAno'vekSya brahmaNe prayachati 15 siddhamAgniSTomacamasebhyaH 16 agniSTomacamasAnunnIya divo mUrdhAsItyapsuma-tIbhyAmagniMM saMmqfati 17 siddhamA faMM yorvAkAt 18 vi te muxcAmi rafanAMM vi rafmIniti paridhivimokaM japati 19 faMM yvante saMM sthite

padalobhanaprabhqti siddhamA dhiSNyanivapanAt 1 vaihavIbhirdhiSNyeSUpadadhAtya-fmanavamA AgnIdhra ekaviMM fatiMM hotr! ya ekAdafa brAhmaNAchaMM sye'STASTA itareSu SaNmArjAlIye pafufrapaNe ca 2 siddhamAgnISomIyAt 3 agnaye gAyatrAya trivqte rAthantarAyeti dafahaviSaMM sarvapqSThAmagnISomIyasya pafupuroDAfamanunirvapati 4 yathA devikAhavirbhistathA pracarati 5 siddha upavasathaH 6 fvo bhUte'gniSToma ukthyo'tirAtro vA 7 siddhamA paridhInAM paridhAnAt 8 AghArasamidhamAdhA-yAgniMM yunajmi favasA ghqtenetyagniyogaM juhoti 9 imau te pakSAvindurdakSa iti pakSAvabhimqfati 10 svayaM kqNvAna iti paxcabhiranvArohAxjuhoti 11 siddhamopAkaraNAt 12 ekayUpa ekAdafinAnupAkaroti kratupafUnvA 13 siddhamA dakSiNAkAlAt 14 sauvarNa MM! fatamAnaMM sthAlaM madhunaH pUrNaM dakSiNAbhiH sahAtihqtya citraM devAnAmiti yajamAno'vekSya brahmaNe prayachati 15 siddhamAgniSTomacamasebhyaH 16 agniSTomacamasAnunnIya divo mUrdhAsItyapsuma-tIbhyAmagniMM saMmqfati 17 siddhamA faMM yorvAkAt 18 vi te muxcAmi rafanAMM vi rafmIniti paridhivimokaM japati 19 faMM yvante saMM sthite

पदलोभनप्रभृति सिद्धमा धिष्ण्यनिवपनात् १ वैहवीभिर्धिष्ण्येषूपदधात्य-श्मनवमा आग्नीध्र एकविँ शतिँ हो त्र्?य एकादश ब्राह्मणाछँ स्येऽष्टाष्टा इतरेषु षण्मार्जालीये पशुश्रपणे च २ सिद्धमाग्नीषोमीयात् ३ अग्नये गायत्राय त्रिवृते राथन्तरायेति दशहविषँ सर्वपृष्ठामग्नीषोमीयस्य पशुपुरोडाशमनुनिर्वपति ४ यथा देविकाहविर्भिस्तथा प्रचरति ५ सिद्ध उपवसथः ६ श्वो भूतेऽग्निष्टोम उक्थ्योऽतिरात्रो वा ७ सिद्धमा परिधीनां परिधानात् ८ आघारसमिधमाधा-याग्निँ युनज्मि शवसा घृतेनेत्यग्नियोगं जुहोति ९ इमौ ते पक्षाविन्दुर्दक्ष इति पक्षावभिमृशति १० स्वयं कृण्वान इति पञ्चभिरन्वारोहाञ्जुहोति ११ सिद्धमोपाकरणात् १२ एकयूप एकादशिनानुपाकरोति क्रतुपशून्वा १३ सिद्धमा दक्षिणाकालात् १४ सौवर्णँ शतमानँ स्थालं मधुनः पूर्णं दक्षिणाभिः सहातिहृत्य चित्रं देवानामिति यजमानोऽवेक्ष्य ब्रह्मणे प्रयछति १५ सिद्धमाग्निष्टोमचमसेभ्यः १६ अग्निष्टोमचमसानुन्नीय दिवो मूर्धासीत्यप्सुम-तीभ्यामग्निँ संमृशति १७ सिद्धमा शँ योर्वाकात् १८ वि ते मुञ्चामि रशनाँ वि रश्मीनिति परिधिविमोकं जपति १९ शँ य्वन्ते सँ स्थिते

पदलोभनप्रभृति सिद्धमा धिष्ण्यनिवपनात् १ वैहवीभिर्धिष्ण्येषूपदधात्य-श्मनवमा आग्नीध्र एकविँ शतिँ होत्र्! य एकादश ब्राह्मणाछँ स्येऽष्टाष्टा इतरेषु षण्मार्जालीये पशुश्रपणे च २ सिद्धमाग्नीषोमीयात् ३ अग्नये गायत्राय त्रिवृते राथन्तरायेति दशहविषँ सर्वपृष्ठामग्नीषोमीयस्य पशुपुरोडाशमनुनिर्वपति ४ यथा देविकाहविर्भिस्तथा प्रचरति ५ सिद्ध उपवसथः ६ श्वो भूतेऽग्निष्टोम उक्थ्योऽतिरात्रो वा ७ सिद्धमा परिधीनां परिधानात् ८ आघारसमिधमाधा-याग्निँ युनज्मि शवसा घृतेनेत्यग्नियोगं जुहोति ९ इमौ ते पक्षाविन्दुर्दक्ष इति पक्षावभिमृशति १० स्वयं कृण्वान इति पञ्चभिरन्वारोहाञ्जुहोति ११ सिद्धमोपाकरणात् १२ एकयूप एकादशिनानुपाकरोति क्रतुपशून्वा १३ सिद्धमा दक्षिणाकालात् १४ सौवर्ण ँ! शतमानँ स्थालं मधुनः पूर्णं दक्षिणाभिः सहातिहृत्य चित्रं देवानामिति यजमानोऽवेक्ष्य ब्रह्मणे प्रयछति १५ सिद्धमाग्निष्टोमचमसेभ्यः १६ अग्निष्टोमचमसानुन्नीय दिवो मूर्धासीत्यप्सुम-तीभ्यामग्निँ संमृशति १७ सिद्धमा शँ योर्वाकात् १८ वि ते मुञ्चामि रशनाँ वि रश्मीनिति परिधिविमोकं जपति १९ शँ य्वन्ते सँ स्थिते


464

¬Ts' juWSv m/umNtmUÉmR \ smui{ y\ s²llm; ivxSv Ð

utsaM juSasva madhumantamUrmiMM samudri yaMM salilamA vifasva .

utsaM juSasva madhumantamUrmi MM! samudri yaMM salilamA vifasva .

उत्सं जुषस्व मधुमन्तमूर्मिँ समुद्रि यँ सलिलमा विशस्व ॥

उत्सं जुषस्व मधुमन्तमूर्मि ँ! समुद्रि यँ सलिलमा विशस्व ॥


481

xrid v;jpeyen yjet Sv;r;Jyk;mo b[;÷,o r;jNyo v; 1 s¢dx dI=;iSt§ ¬psd" 2 sur;\ s'/;pyeTpárÉÅte 3 Ésõm; %rkr,;t( 4 d²=,Sy hiv/;RnSy p’;d=' p[itp[Sq;t; iÃtIy' %r' kroit smuT%;tmn;h;yRpurIWm( 5 Ésõm; t=,;t( 6 %;idr’tur§" s¢dx;riˆyURpo go/Umip·;n;' cW;lm( 7 no?v| cW;l;ditrecyit 8 Ésõm; rxn;k;l;t( 9 rxn;' párvIy s¢dxÉ.v;RsoÉ.yURp\ ve·yit 10 Ésõ ¬pvsq" 11 o.Ute s¢dxo v;jpey" Wo@ixm;n( rqNtrpOÏ" 12 dev sivt" p[suv yD' p[suv yDpit' .g;yeit svn;idWu juhoit 13 Ésõm; p;]p[yojn;t( 14 a;g[;y,Sq;lI' p[yuJy pwN{ ;y;su yjm;n\ v;cÉyTv; dÉ/g[hp;]e hotOcms;dd;>y' gOð;Tyɦ" p[;t" svn;idit tOtIyg[h\ ive dev; m¨t ”it iÃ.;gÉmd' tOtIy\ svnÉmit s'pUryit 20 a¦ye Tv; p[vOh;mIit p[.OitÉ.rek“kƒn py;Rye, Ã*Ã;v\ xU p[vOhit 21 t;nek/; s'gOç rexIn;' Tv; pTm¥;/UnomIit p[.OitÉ.Ã;R>y;'Ã;>y;' mN];>y;\ sÕTsÕd­g[hm;/Unoit 22 ¬py;mgOhItoŒÉs xu£ù Tv; xu£ xu£;y gOð;mITyÉ.mOxit 23 as¥o ôyte 24 ¬ÿre, hotugRzit 25 d²=,en;É.p[yMy g[h' d²=,' párÉ/s'É/' p[TyvSq;y kkÚ.\ åp\ vOW.Sy roct ”it juhoit 26 p[itpár£My yq;Sq;n' p;]\ s;dyit 27 ¬ixKTv' dev someit p[.OitÉ.rek“kƒn py;Rye, Ã*Ã;v\ xU p[TyvsOjit 28 d²=,; dd;it v;soŒ/Iv;so ihryyo" 29 ¬p;\ xusvn;d;np[.Oit Ésõm;É/Wv,flkyorÉ.mN],;t( 30 .Uitk;mSy;\ x‘' gOðIy;t( 31 ¬psjRnp[.Oit n Vyv;ned; hom;t( 32 yid Vyv;net

faradi vAjapeyena yajeta svArAjyakAmo brAhmaNo rAjanyo vA 1 saptadafa dIkSAstisra upasadaH 2 surAMM saMdhApayetparifrite 3 siddhamA kharakaraNAt 4 dakSiNasya havirdhAnasya pafcAdakSaM pratiprasthAtA dvitIyaM kharaM karoti samutkhAtamanAhAryapurISam 5 siddhamA takSaNAt 6 khAdirafcaturasraH saptadafAratniryUpo godhUmapiSTAnAM caSAlam 7 nordhvaM caSAlAdatirecayati 8 siddhamA rafanAkAlAt 9 rafanAM parivIya saptadafabhirvAsobhiryUpaMM veSTayati 10 siddha upavasathaH 11 fvobhUte saptadafo vAjapeyaH SoDafimAn rathantarapqSThaH 12 deva savitaH prasuva yajxaM prasuva yajxapatiM bhagAyeti savanAdiSu juhoti 13 siddhamA pAtraprayojanAt 14 AgrAyaNasthAlIM prayujya paxcaindra ?ANyatigrAhya pAtrANi prayunakti 15 dakSiNasminnaMM se saptadafa prajApatipAtrANi vAyavyAni prayunakti 16 sadhruvANi prayujyAparasminkhare pratiprasthAtA saptadafa mArttikAnupayAmAnvAladra ?oNaM ca 17 siddhamA savanIyakalafAnAMM sAdanAt 18 surAkalafaM pratiprasthAtotkaradefa AgnIdhrasya mUrdhani sAdayitvAparayA dvArA prapAdya svasminkhare sAdayati 19 nigrAbhyAsu yajamAnaMM vAcayitvA dadhigrahapAtre hotqcamasAdadAbhyaM gqhNAtyagniH prAtaH savanAditi tqtIyagrahaMM vifve devA maruta iti dvibhAgamidaM tqtIyaMM savanamiti saMpUrayati 20 agnaye tvA pravqhAmIti prabhqtibhirekaikena paryAyeNa dvaudvAvaMM fU pravqhati 21 tAnekadhA saMgqhya refInAM tvA patmannAdhUnomIti prabhqtibhirdvAbhyAMdvAbhyAM mantrAbhyAMM sakqtsakqdgrahamAdhUnoti 22 upayAmagqhIto'si fukraM tvA fukra fukrAya gqhNAmItyabhimqfati 23 asanno hUyate 24 uttareNa hoturgachati 25 dakSiNenAbhiprayamya grahaM dakSiNaM paridhisaMdhiM pratyavasthAya kakubhaMM rUpaMM vqSabhasya rocata iti juhoti 26 pratiparikramya yathAsthAnaM pAtraMM sAdayati 27 ufiktvaM deva someti prabhqtibhirekaikena paryAyeNa dvaudvAvaMM fU pratyavasqjati 28 dakSiNA dadAti vAso'dhIvAso hiraNyaM dhenUfcatasro'STau dvAdafa vAMM fvadAbhyayoH 29 upAMM fusavanAdAnaprabhqti siddhamAdhiSavaNaphalakayorabhimantraNAt 30 bhUtikAmasyAMM fuM gqhNIyAt 31 upasarjanaprabhqti na vyavAnedA homAt 32 yadi vyavAneta

faradi vAjapeyena yajeta svArAjyakAmo brAhmaNo rAjanyo vA 1 saptadafa dIkSAstisra upasadaH 2 surAMM saMdhApayetparifrite 3 siddhamA kharakaraNAt 4 dakSiNasya havirdhAnasya pafcAdakSaM pratiprasthAtA dvitIyaM kharaM karoti samutkhAtamanAhAryapurISam 5 siddhamA takSaNAt 6 khAdirafcaturasraH saptadafAratniryUpo godhUmapiSTAnAM caSAlam 7 nordhvaM caSAlAdatirecayati 8 siddhamA rafanAkAlAt 9 rafanAM parivIya saptadafabhirvAsobhiryUpaMM veSTayati 10 siddha upavasathaH 11 fvobhUte saptadafo vAjapeyaH SoDafimAn rathantarapqSThaH 12 deva savitaH prasuva yajxaM prasuva yajxapatiM bhagAyeti savanAdiSu juhoti 13 siddhamA pAtraprayojanAt 14 AgrAyaNasthAlIM prayujya paxcaindrA NyatigrAhya pAtrANi prayunakti 15 dakSiNasminnaMM se saptadafa prajApatipAtrANi vAyavyAni prayunakti 16 sadhruvANi prayujyAparasminkhare pratiprasthAtA saptadafa mArttikAnupayAmAnvAladro NaM ca 17 siddhamA savanIyakalafAnAMM sAdanAt 18 surAkalafaM pratiprasthAtotkaradefa AgnIdhrasya mUrdhani sAdayitvAparayA dvArA prapAdya svasminkhare sAdayati 19 nigrAbhyAsu yajamAnaMM vAcayitvA dadhigrahapAtre hotqcamasAdadAbhyaM gqhNAtyagniH prAtaH savanAditi tqtIyagrahaMM vifve devA maruta iti dvibhAgamidaM tqtIyaMM savanamiti saMpUrayati 20 agnaye tvA pravqhAmIti prabhqtibhirekaikena paryAyeNa dvaudvAvaMM fU pravqhati 21 tAnekadhA saMgqhya refInAM tvA patmannAdhUnomIti prabhqtibhirdvAbhyAMdvAbhyAM mantrAbhyAMM sakqtsakqdgrahamAdhUnoti 22 upayAmagqhIto'si fukraM tvA fukra fukrAya gqhNAmItyabhimqfati 23 asanno hUyate 24 uttareNa hoturgachati 25 dakSiNenAbhiprayamya grahaM dakSiNaM paridhisaMdhiM pratyavasthAya kakubhaMM rUpaMM vqSabhasya rocata iti juhoti 26 pratiparikramya yathAsthAnaM pAtraMM sAdayati 27 ufiktvaM deva someti prabhqtibhirekaikena paryAyeNa dvaudvAvaMM fU pratyavasqjati 28 dakSiNA dadAti vAso'dhIvAso hiraNyaM dhenUfcatasro'STau dvAdafa vAMM fvadAbhyayoH 29 upAMM fusavanAdAnaprabhqti siddhamAdhiSavaNaphalakayorabhimantraNAt 30 bhUtikAmasyAMM fuM gqhNIyAt 31 upasarjanaprabhqti na vyavAnedA homAt 32 yadi vyavAneta

शरदि वाजपेयेन यजेत स्वाराज्यकामो ब्राह्मणो राजन्यो वा १ सप्तदश दीक्षास्तिस्र उपसदः २ सुराँ संधापयेत्परिश्रिते ३ सिद्धमा खरकरणात् ४ दक्षिणस्य हविर्धानस्य पश्चादक्षं प्रतिप्रस्थाता द्वितीयं खरं करोति समुत्खातमनाहार्यपुरीषम् ५ सिद्धमा तक्षणात् ६ खादिरश्चतुरस्रः सप्तदशारत्निर्यूपो गोधूमपिष्टानां चषालम् ७ नोर्ध्वं चषालादतिरेचयति ८ सिद्धमा रशनाकालात् ९ रशनां परिवीय सप्तदशभिर्वासोभिर्यूपँ वेष्टयति १० सिद्ध उपवसथः ११ श्वोभूते सप्तदशो वाजपेयः षोडशिमान् रथन्तरपृष्ठः १२ देव सवितः प्रसुव यज्ञं प्रसुव यज्ञपतिं भगायेति सवनादिषु जुहोति १३ सिद्धमा पात्रप्रयोजनात् १४ आग्रायणस्थालीं प्रयुज्य पञ्चैन्द्र ?ाण्यतिग्राह्य पात्राणि प्रयुनक्ति १५ दक्षिणस्मिन्नँ से सप्तदश प्रजापतिपात्राणि वायव्यानि प्रयुनक्ति १६ सध्रुवाणि प्रयुज्यापरस्मिन्खरे प्रतिप्रस्थाता सप्तदश मार्त्तिकानुपयामान्वालद्र ?ोणं च १७ सिद्धमा सवनीयकलशानाँ सादनात् १८ सुराकलशं प्रतिप्रस्थातोत्करदेश आग्नीध्रस्य मूर्धनि सादयित्वापरया द्वारा प्रपाद्य स्वस्मिन्खरे सादयति १९ निग्राभ्यासु यजमानँ वाचयित्वा दधिग्रहपात्रे होतृचमसाददाभ्यं गृह्णात्यग्निः प्रातः सवनादिति तृतीयग्रहँ विश्वे देवा मरुत इति द्विभागमिदं तृतीयँ सवनमिति संपूरयति २० अग्नये त्वा प्रवृहामीति प्रभृतिभिरेकैकेन पर्यायेण द्वौद्वावँ शू प्रवृहति २१ तानेकधा संगृह्य रेशीनां त्वा पत्मन्नाधूनोमीति प्रभृतिभिर्द्वाभ्यांद्वाभ्यां मन्त्राभ्याँ सकृत्सकृद्ग्रहमाधूनोति २२ उपयामगृहीतोऽसि शुक्रं त्वा शुक्र शुक्राय गृह्णामीत्यभिमृशति २३ असन्नो हूयते २४ उत्तरेण होतुर्गछति २५ दक्षिणेनाभिप्रयम्य ग्रहं दक्षिणं परिधिसंधिं प्रत्यवस्थाय ककुभँ रूपँ वृषभस्य रोचत इति जुहोति २६ प्रतिपरिक्रम्य यथास्थानं पात्रँ सादयति २७ उशिक्त्वं देव सोमेति प्रभृतिभिरेकैकेन पर्यायेण द्वौद्वावँ शू प्रत्यवसृजति २८ दक्षिणा ददाति वासोऽधीवासो हिरण्यं धेनूश्चतस्रोऽष्टौ द्वादश वाँ श्वदाभ्ययोः २९ उपाँ शुसवनादानप्रभृति सिद्धमाधिषवणफलकयोरभिमन्त्रणात् ३० भूतिकामस्याँ शुं गृह्णीयात् ३१ उपसर्जनप्रभृति न व्यवानेदा होमात् ३२ यदि व्यवानेत

शरदि वाजपेयेन यजेत स्वाराज्यकामो ब्राह्मणो राजन्यो वा १ सप्तदश दीक्षास्तिस्र उपसदः २ सुराँ संधापयेत्परिश्रिते ३ सिद्धमा खरकरणात् ४ दक्षिणस्य हविर्धानस्य पश्चादक्षं प्रतिप्रस्थाता द्वितीयं खरं करोति समुत्खातमनाहार्यपुरीषम् ५ सिद्धमा तक्षणात् ६ खादिरश्चतुरस्रः सप्तदशारत्निर्यूपो गोधूमपिष्टानां चषालम् ७ नोर्ध्वं चषालादतिरेचयति ८ सिद्धमा रशनाकालात् ९ रशनां परिवीय सप्तदशभिर्वासोभिर्यूपँ वेष्टयति १० सिद्ध उपवसथः ११ श्वोभूते सप्तदशो वाजपेयः षोडशिमान् रथन्तरपृष्ठः १२ देव सवितः प्रसुव यज्ञं प्रसुव यज्ञपतिं भगायेति सवनादिषु जुहोति १३ सिद्धमा पात्रप्रयोजनात् १४ आग्रायणस्थालीं प्रयुज्य पञ्चैन्द्रा ण्यतिग्राह्य पात्राणि प्रयुनक्ति १५ दक्षिणस्मिन्नँ से सप्तदश प्रजापतिपात्राणि वायव्यानि प्रयुनक्ति १६ सध्रुवाणि प्रयुज्यापरस्मिन्खरे प्रतिप्रस्थाता सप्तदश मार्त्तिकानुपयामान्वालद्रो णं च १७ सिद्धमा सवनीयकलशानाँ सादनात् १८ सुराकलशं प्रतिप्रस्थातोत्करदेश आग्नीध्रस्य मूर्धनि सादयित्वापरया द्वारा प्रपाद्य स्वस्मिन्खरे सादयति १९ निग्राभ्यासु यजमानँ वाचयित्वा दधिग्रहपात्रे होतृचमसाददाभ्यं गृह्णात्यग्निः प्रातः सवनादिति तृतीयग्रहँ विश्वे देवा मरुत इति द्विभागमिदं तृतीयँ सवनमिति संपूरयति २० अग्नये त्वा प्रवृहामीति प्रभृतिभिरेकैकेन पर्यायेण द्वौद्वावँ शू प्रवृहति २१ तानेकधा संगृह्य रेशीनां त्वा पत्मन्नाधूनोमीति प्रभृतिभिर्द्वाभ्यांद्वाभ्यां मन्त्राभ्याँ सकृत्सकृद्ग्रहमाधूनोति २२ उपयामगृहीतोऽसि शुक्रं त्वा शुक्र शुक्राय गृह्णामीत्यभिमृशति २३ असन्नो हूयते २४ उत्तरेण होतुर्गछति २५ दक्षिणेनाभिप्रयम्य ग्रहं दक्षिणं परिधिसंधिं प्रत्यवस्थाय ककुभँ रूपँ वृषभस्य रोचत इति जुहोति २६ प्रतिपरिक्रम्य यथास्थानं पात्रँ सादयति २७ उशिक्त्वं देव सोमेति प्रभृतिभिरेकैकेन पर्यायेण द्वौद्वावँ शू प्रत्यवसृजति २८ दक्षिणा ददाति वासोऽधीवासो हिरण्यं धेनूश्चतस्रोऽष्टौ द्वादश वाँ श्वदाभ्ययोः २९ उपाँ शुसवनादानप्रभृति सिद्धमाधिषवणफलकयोरभिमन्त्रणात् ३० भूतिकामस्याँ शुं गृह्णीयात् ३१ उपसर्जनप्रभृति न व्यवानेदा होमात् ३२ यदि व्यवानेत


489

”N{ ;¦I me vcR" Õ,ut;\ vcR" somo bOhSpit" )

indra ?AgnI me varcaH kqNutAMM varcaH somo bqhaspatiH ,

indrA gnI me varcaH kqNutAMM varcaH somo bqhaspatiH ,

इन्द्र ?ाग्नी मे वर्चः कृणुताँ वर्चः सोमो बृहस्पतिः ।

इन्द्रा ग्नी मे वर्चः कृणुताँ वर्चः सोमो बृहस्पतिः ।


493

”Typ ¬pSpOxit 37 a\ d;>y* gOðIte sh§d²=,e svRvedsd²=,e sT]e ivÉjit svRpOϼ v;jpeye r;jsUyeŒme/e c 38 ¬p;\ É.Wvp[.Oit Ésõm; miNqno g[h,;t( 39 aNt¨KQy a;g[;y,' gOhITvo py;mgOhItoŒÉs &Wd' Tveitp[.OitÉ." pwN{ ;nitg[;ç;NgOð;it 40 s/[uv;NgOhITv; n xu£/;r;\ smitp;vyet( 41 { o,e v;l\ ivtTy p[itp[Sq;t; pun;tu te pár§utÉmit sur;mitp;vyit 42 kÚivd© yvmNt ”it xu£/;ry;?vyuR" s¢dx p[;j;pTy;Ng[h;NgOð;Tyy; ivϼit p[itp[Sq;topy;meWu sur;g[h;n( 43 VyTy;s' p[;j;pTy;n;' g[h,\ s;dn' c 44 1

ityapa upaspqfati 37 aMM fvadAbhyau gqhNIte sahasradakSiNe sarvavedasadakSiNe sattre vifvajiti sarvapqSThe vAjapeye rAjasUye'fvamedhe ca 38 upAMM fvabhiSavaprabhqti siddhamA manthino grahaNAt 39 antarukthya AgrAyaNaM gqhItvo payAmagqhIto'si druSadaM tvetiprabhqtibhiH paxcaindra ?AnatigrAhyAngqhNAti 40 sadhruvAngqhItvA na fukradhArAMM samatipAvayet 41 dra ?oNe vAlaMM vitatya pratiprasthAtA punAtu te parisrutamiti surAmatipAvayati 42 kuvidazga yavamanta iti fukradhArayAdhvaryuH saptadafa prAjApatyAngrahAngqhNAtyayA viSTheti pratiprasthAtopayAmeSu surAgrahAn 43 vyatyAsaM prAjApatyAnAM grahaNaMM sAdanaM ca 44 1

ityapa upaspqfati 37 aMM fvadAbhyau gqhNIte sahasradakSiNe sarvavedasadakSiNe sattre vifvajiti sarvapqSThe vAjapeye rAjasUye'fvamedhe ca 38 upAMM fvabhiSavaprabhqti siddhamA manthino grahaNAt 39 antarukthya AgrAyaNaM gqhItvo payAmagqhIto'si druSadaM tvetiprabhqtibhiH paxcaindrA natigrAhyAngqhNAti 40 sadhruvAngqhItvA na fukradhArAMM samatipAvayet 41 dro Ne vAlaMM vitatya pratiprasthAtA punAtu te parisrutamiti surAmatipAvayati 42 kuvidazga yavamanta iti fukradhArayAdhvaryuH saptadafa prAjApatyAngrahAngqhNAtyayA viSTheti pratiprasthAtopayAmeSu surAgrahAn 43 vyatyAsaM prAjApatyAnAM grahaNaMM sAdanaM ca 44 1

इत्यप उपस्पृशति ३७ अँ श्वदाभ्यौ गृह्णीते सहस्रदक्षिणे सर्ववेदसदक्षिणे सत्त्रे विश्वजिति सर्वपृष्ठे वाजपेये राजसूयेऽश्वमेधे च ३८ उपाँ श्वभिषवप्रभृति सिद्धमा मन्थिनो ग्रहणात् ३९ अन्तरुक्थ्य आग्रायणं गृहीत्वो पयामगृहीतोऽसि द्रुषदं त्वेतिप्रभृतिभिः पञ्चैन्द्र ?ानतिग्राह्यान्गृह्णाति ४० सध्रुवान्गृहीत्वा न शुक्रधाराँ समतिपावयेत् ४१ द्र ?ोणे वालँ वितत्य प्रतिप्रस्थाता पुनातु ते परिस्रुतमिति सुरामतिपावयति ४२ कुविदङ्ग यवमन्त इति शुक्रधारयाध्वर्युः सप्तदश प्राजापत्यान्ग्रहान्गृह्णात्यया विष्ठेति प्रतिप्रस्थातोपयामेषु सुराग्रहान् ४३ व्यत्यासं प्राजापत्यानां ग्रहणँ सादनं च ४४ १

इत्यप उपस्पृशति ३७ अँ श्वदाभ्यौ गृह्णीते सहस्रदक्षिणे सर्ववेदसदक्षिणे सत्त्रे विश्वजिति सर्वपृष्ठे वाजपेये राजसूयेऽश्वमेधे च ३८ उपाँ श्वभिषवप्रभृति सिद्धमा मन्थिनो ग्रहणात् ३९ अन्तरुक्थ्य आग्रायणं गृहीत्वो पयामगृहीतोऽसि द्रुषदं त्वेतिप्रभृतिभिः पञ्चैन्द्रा नतिग्राह्यान्गृह्णाति ४० सध्रुवान्गृहीत्वा न शुक्रधाराँ समतिपावयेत् ४१ द्रो णे वालँ वितत्य प्रतिप्रस्थाता पुनातु ते परिस्रुतमिति सुरामतिपावयति ४२ कुविदङ्ग यवमन्त इति शुक्रधारयाध्वर्युः सप्तदश प्राजापत्यान्ग्रहान्गृह्णात्यया विष्ठेति प्रतिप्रस्थातोपयामेषु सुराग्रहान् ४३ व्यत्यासं प्राजापत्यानां ग्रहणँ सादनं च ४४ १


496

Ésõm; rxn;k;l;t( 1 rxn;\ párvIy pxUnup;kroTy;¦eymjmwN{ ;-¦mjmwN{ \ vOâã,\ s;rSvtI' meWI' m;¨tI' pOâXn' vx;\ s;rSvTy* meãy* s¢dx p[;j;pTy;nj;HXy;m;\ StUpr;nekåp;n( 2 yq;»;t\ vp;É.’r²Nt 3 Ésõm; m;?y'idnIy;n;' invRpn;t( 4 m;?y'idnIy;É¥¨Py nwv;r' invRpit b;hRSpTy\ s¢dxxr;vm( 5 Ésõm;É/Åy,;t( 6 m;?y'idnIy;nÉ/ÉÅTy nwv;r' pyÉs Åpyit 7 Ésõm; p[cr,;t( 8 m;?y'idnIyw" p[cyR nwv;re, p[crit bOhSptyeŒnub[Uih bOhSpit\ yjeTyup;\ xudevten 9 sm;n\ iSv·-ÕTsm;n;Ém@;\ úTv; nwv;r' c;Tv;leŒvd/;it 10 Ésõm; d²=,;k;l;t( 11 Wo@xiTvRjo ihr

siddhamA rafanAkAlAt 1 rafanAMM parivIya pafUnupAkarotyAgneyamajamaindra ?A-gnamajamaindraMM vqSNiMM sArasvatIM meSIM mArutIM pqfniM vafAMM sArasvatyau meSyau saptadafa prAjApatyAnajAxfyAmAMM stUparAnekarUpAn 2 yathAmnAtaMM vapAbhifcaranti 3 siddhamA mAdhyaMdinIyAnAM nirvapanAt 4 mAdhyaMdinIyAnnirupya naivAraM nirvapati bArhaspatyaMM saptadafafarAvam 5 siddhamAdhifrayaNAt 6 mAdhyaMdinIyAnadhifritya naivAraM payasi frapayati 7 siddhamA pracaraNAt 8 mAdhyaMdinIyaiH pracarya naivAreNa pracarati bqhaspataye'nubrUhi bqhaspatiMM yajetyupAMM fudevatena 9 samAnaMM sviSTa-kqtsamAnAmiDAMM hqtvA naivAraM cAtvAle'vadadhAti 10 siddhamA dakSiNAkAlAt 11 SoDafartvijo hiraNyasraja AbadhnIte 12 vAjasya nu prasave mAtaraM mahImiti rathamupAvaharati dakSiNataH prAgvaMM fasyAhitam 13 apsvantaramqtamapsu bheSaja-mityafvAnsnapayanti vAyurvA tvA manurvA tveti yunakti 14 apAMM napAdA-fuhemanniti rarATAni pratimArSTi 15 tUSNIM SoDafa rathA yujyante 16 dAkSiNau homau hutvA saptadafa saptadafAni dadAti saptadafa niSkAnsaptadafa dAsIH saptadafa hastinaH saptadafa gavAMM fatAni saptadafAvInAMM saptadafAjAnAMM saptadafa rathAnsaptadafArohaNAni 17 saptadafa saptadafAni puSkalaiH pUrayitvA yajuryukta-madhvaryave dadAti 18 gA agrato nayanti madhyata itarANi pafcAdra thAn 19 nItAsu dakSiNAsu cAtvAlAnte yajuryukto'vatiSThata uttarata AgnIdhrasyetare 20 mAhendra kAle filpAni vyAyAtayanti 21 dikSu dundubhayo vadanti 22 uttaratafcAtvAlasya rathAkSaM nighnanti 23 tasminrathacakraM pratimuxcatyaudumbaraMM saptadafAram 24 saptadafoSapuTAnafvatthaparNeSUpanaddhAMM fcaturSu vaMM feSUpanahyati catura-fcaturaH paxcaikasmin 25 devasya savituH prasave satyasavaso varSiSThaM nAkaMM ruhe-yamiti brahmA rathacakramAruhya pradakSiNaM trirAvadhyati 26 vAjinAMM sAma gAyeti preSyati 27 ujjitIryajamAnaMM vAcayatyagnirekAkSarAmudajayaditi trInparyAyA-nagnaya ekAkSarAya chandase svAheti saptadafAhutIrjuhoti 28 viSNoH krAntamasi viSNorvikrAntamasi viSNorvikramaNamasIti yajamAnaMM yajuryuktAya prakramayati 29

siddhamA rafanAkAlAt 1 rafanAMM parivIya pafUnupAkarotyAgneyamajamaindrA -gnamajamaindra MM! vqSNiMM sArasvatIM meSIM mArutIM pqfniM vafAMM sArasvatyau meSyau saptadafa prAjApatyAnajAxfyAmAMM stUparAnekarUpAn 2 yathAmnAtaMM vapAbhifcaranti 3 siddhamA mAdhyaMdinIyAnAM nirvapanAt 4 mAdhyaMdinIyAnnirupya naivAraM nirvapati bArhaspatyaMM saptadafafarAvam 5 siddhamAdhifrayaNAt 6 mAdhyaMdinIyAnadhifritya naivAraM payasi frapayati 7 siddhamA pracaraNAt 8 mAdhyaMdinIyaiH pracarya naivAreNa pracarati bqhaspataye'nubrUhi bqhaspatiMM yajetyupAMM fudevatena 9 samAnaMM sviSTa-kqtsamAnAmiDAMM hqtvA naivAraM cAtvAle'vadadhAti 10 siddhamA dakSiNAkAlAt 11 SoDafartvijo hiraNyasraja AbadhnIte 12 vAjasya nu prasave mAtaraM mahImiti rathamupAvaharati dakSiNataH prAgvaMM fasyAhitam 13 apsvantaramqtamapsu bheSaja-mityafvAnsnapayanti vAyurvA tvA manurvA tveti yunakti 14 apAMM napAdA-fuhemanniti rarATAni pratimArSTi 15 tUSNIM SoDafa rathA yujyante 16 dAkSiNau homau hutvA saptadafa saptadafAni dadAti saptadafa niSkAnsaptadafa dAsIH saptadafa hastinaH saptadafa gavAMM fatAni saptadafAvInAMM saptadafAjAnAMM saptadafa rathAnsaptadafArohaNAni 17 saptadafa saptadafAni puSkalaiH pUrayitvA yajuryukta-madhvaryave dadAti 18 gA agrato nayanti madhyata itarANi pafcAdra thAn 19 nItAsu dakSiNAsu cAtvAlAnte yajuryukto'vatiSThata uttarata AgnIdhrasyetare 20 mAhendra kAle filpAni vyAyAtayanti 21 dikSu dundubhayo vadanti 22 uttaratafcAtvAlasya rathAkSaM nighnanti 23 tasminrathacakraM pratimuxcatyaudumbaraMM saptadafAram 24 saptadafoSapuTAnafvatthaparNeSUpanaddhAMM fcaturSu vaMM feSUpanahyati catura-fcaturaH paxcaikasmin 25 devasya savituH prasave satyasavaso varSiSThaM nAkaMM ruhe-yamiti brahmA rathacakramAruhya pradakSiNaM trirAvadhyati 26 vAjinAMM sAma gAyeti preSyati 27 ujjitIryajamAnaMM vAcayatyagnirekAkSarAmudajayaditi trInparyAyA-nagnaya ekAkSarAya chandase svAheti saptadafAhutIrjuhoti 28 viSNoH krAntamasi viSNorvikrAntamasi viSNorvikramaNamasIti yajamAnaMM yajuryuktAya prakramayati 29

सिद्धमा रशनाकालात् १ रशनाँ परिवीय पशूनुपाकरोत्याग्नेयमजमैन्द्र ?ा-ग्नमजमैन्द्रँ वृष्णिँ सारस्वतीं मेषीं मारुतीं पृश्निं वशाँ सारस्वत्यौ मेष्यौ सप्तदश प्राजापत्यानजाञ्श्यामाँ स्तूपरानेकरूपान् २ यथाम्नातँ वपाभिश्चरन्ति ३ सिद्धमा माध्यंदिनीयानां निर्वपनात् ४ माध्यंदिनीयान्निरुप्य नैवारं निर्वपति बार्हस्पत्यँ सप्तदशशरावम् ५ सिद्धमाधिश्रयणात् ६ माध्यंदिनीयानधिश्रित्य नैवारं पयसि श्रपयति ७ सिद्धमा प्रचरणात् ८ माध्यंदिनीयैः प्रचर्य नैवारेण प्रचरति बृहस्पतयेऽनुब्रूहि बृहस्पतिँ यजेत्युपाँ शुदेवतेन ९ समानँ स्विष्ट-कृत्समानामिडाँ हृत्वा नैवारं चात्वालेऽवदधाति १० सिद्धमा दक्षिणाकालात् ११ षोडशर्त्विजो हिरण्यस्रज आबध्नीते १२ वाजस्य नु प्रसवे मातरं महीमिति रथमुपावहरति दक्षिणतः प्राग्वँ शस्याहितम् १३ अप्स्वन्तरमृतमप्सु भेषज-मित्यश्वान्स्नपयन्ति वायुर्वा त्वा मनुर्वा त्वेति युनक्ति १४ अपाँ नपादा-शुहेमन्निति रराटानि प्रतिमार्ष्टि १५ तूष्णीं षोडश रथा युज्यन्ते १६ दाक्षिणौ होमौ हुत्वा सप्तदश सप्तदशानि ददाति सप्तदश निष्कान्सप्तदश दासीः सप्तदश हस्तिनः सप्तदश गवाँ शतानि सप्तदशावीनाँ सप्तदशाजानाँ सप्तदश रथान्सप्तदशारोहणानि १७ सप्तदश सप्तदशानि पुष्कलैः पूरयित्वा यजुर्युक्त-मध्वर्यवे ददाति १८ गा अग्रतो नयन्ति मध्यत इतराणि पश्चाद्र थान् १९ नीतासु दक्षिणासु चात्वालान्ते यजुर्युक्तोऽवतिष्ठत उत्तरत आग्नीध्रस्येतरे २० माहेन्द्र काले शिल्पानि व्यायातयन्ति २१ दिक्षु दुन्दुभयो वदन्ति २२ उत्तरतश्चात्वालस्य रथाक्षं निघ्नन्ति २३ तस्मिन्रथचक्रं प्रतिमुञ्चत्यौदुम्बरँ सप्तदशारम् २४ सप्तदशोषपुटानश्वत्थपर्णेषूपनद्धाँ श्चतुर्षु वँ शेषूपनह्यति चतुर-श्चतुरः पञ्चैकस्मिन् २५ देवस्य सवितुः प्रसवे सत्यसवसो वर्षिष्ठं नाकँ रुहे-यमिति ब्रह्मा रथचक्रमारुह्य प्रदक्षिणं त्रिरावध्यति २६ वाजिनाँ साम गायेति प्रेष्यति २७ उज्जितीर्यजमानँ वाचयत्यग्निरेकाक्षरामुदजयदिति त्रीन्पर्याया-नग्नय एकाक्षराय छन्दसे स्वाहेति सप्तदशाहुतीर्जुहोति २८ विष्णोः क्रान्तमसि विष्णोर्विक्रान्तमसि विष्णोर्विक्रमणमसीति यजमानँ यजुर्युक्ताय प्रक्रमयति २९

सिद्धमा रशनाकालात् १ रशनाँ परिवीय पशूनुपाकरोत्याग्नेयमजमैन्द्रा -ग्नमजमैन्द्र ँ! वृष्णिँ सारस्वतीं मेषीं मारुतीं पृश्निं वशाँ सारस्वत्यौ मेष्यौ सप्तदश प्राजापत्यानजाञ्श्यामाँ स्तूपरानेकरूपान् २ यथाम्नातँ वपाभिश्चरन्ति ३ सिद्धमा माध्यंदिनीयानां निर्वपनात् ४ माध्यंदिनीयान्निरुप्य नैवारं निर्वपति बार्हस्पत्यँ सप्तदशशरावम् ५ सिद्धमाधिश्रयणात् ६ माध्यंदिनीयानधिश्रित्य नैवारं पयसि श्रपयति ७ सिद्धमा प्रचरणात् ८ माध्यंदिनीयैः प्रचर्य नैवारेण प्रचरति बृहस्पतयेऽनुब्रूहि बृहस्पतिँ यजेत्युपाँ शुदेवतेन ९ समानँ स्विष्ट-कृत्समानामिडाँ हृत्वा नैवारं चात्वालेऽवदधाति १० सिद्धमा दक्षिणाकालात् ११ षोडशर्त्विजो हिरण्यस्रज आबध्नीते १२ वाजस्य नु प्रसवे मातरं महीमिति रथमुपावहरति दक्षिणतः प्राग्वँ शस्याहितम् १३ अप्स्वन्तरमृतमप्सु भेषज-मित्यश्वान्स्नपयन्ति वायुर्वा त्वा मनुर्वा त्वेति युनक्ति १४ अपाँ नपादा-शुहेमन्निति रराटानि प्रतिमार्ष्टि १५ तूष्णीं षोडश रथा युज्यन्ते १६ दाक्षिणौ होमौ हुत्वा सप्तदश सप्तदशानि ददाति सप्तदश निष्कान्सप्तदश दासीः सप्तदश हस्तिनः सप्तदश गवाँ शतानि सप्तदशावीनाँ सप्तदशाजानाँ सप्तदश रथान्सप्तदशारोहणानि १७ सप्तदश सप्तदशानि पुष्कलैः पूरयित्वा यजुर्युक्त-मध्वर्यवे ददाति १८ गा अग्रतो नयन्ति मध्यत इतराणि पश्चाद्र थान् १९ नीतासु दक्षिणासु चात्वालान्ते यजुर्युक्तोऽवतिष्ठत उत्तरत आग्नीध्रस्येतरे २० माहेन्द्र काले शिल्पानि व्यायातयन्ति २१ दिक्षु दुन्दुभयो वदन्ति २२ उत्तरतश्चात्वालस्य रथाक्षं निघ्नन्ति २३ तस्मिन्रथचक्रं प्रतिमुञ्चत्यौदुम्बरँ सप्तदशारम् २४ सप्तदशोषपुटानश्वत्थपर्णेषूपनद्धाँ श्चतुर्षु वँ शेषूपनह्यति चतुर-श्चतुरः पञ्चैकस्मिन् २५ देवस्य सवितुः प्रसवे सत्यसवसो वर्षिष्ठं नाकँ रुहे-यमिति ब्रह्मा रथचक्रमारुह्य प्रदक्षिणं त्रिरावध्यति २६ वाजिनाँ साम गायेति प्रेष्यति २७ उज्जितीर्यजमानँ वाचयत्यग्निरेकाक्षरामुदजयदिति त्रीन्पर्याया-नग्नय एकाक्षराय छन्दसे स्वाहेति सप्तदशाहुतीर्जुहोति २८ विष्णोः क्रान्तमसि विष्णोर्विक्रान्तमसि विष्णोर्विक्रमणमसीति यजमानँ यजुर्युक्ताय प्रक्रमयति २९


502

”it c£ƒŒÉ.mN]yte vnSpte vI@±v© ”TyÉ/Ï;nm( 30 devSy vy\ sivtu" p[sve sTysvnSy bOhSptev;RÉjno v;jÉjto v;j' jeãmeit rqm;rohit 31 v;j\ v;Éjno jyteTynuv;kù ing´;vrohit 32 avå!¼ p[itihto r;jpu] a;rohit 33 a;jin v;Éjin v;jeWu v;ÉjnIvtITy;jnI-m;dÿe 34 av;RÉs si¢rsITy;nÉ/²=pit 35 ivx ”tr;n;roh²Nt 36 ¬ÿrt’;Tv;lSy s¢dxiSvWup[Ty;seãv*duMbrI \ SqU,;' inß²Nt 37 t;' k;ϼTy;c=te 38 t;' p[d²=,' ÕTv; p[Ty;y²Nt 39 2

iti cakre'bhimantrayate vanaspate vIDvazga ityadhiSThAnam 30 devasya vayaMM savituH prasave satyasavanasya bqhaspatervAjino vAjajito vAjaM jeSmeti rathamArohati 31 vAjaMM vAjino jayatetyanuvAkaM nigadyAvarohati 32 avarUDhe pratihito rAjaputra Arohati 33 afvAjani vAjini vAjeSu vAjinIvatItyafvAjanI-mAdatte 34 arvAsi saptirasItyafvAnadhikSipati 35 vifa itarAnArohanti 36 uttaratafcAtvAlasya saptadafasviSupratyAseSvaudumbarIMM sthUNAM nighnanti 37 tAM kASThetyAcakSate 38 tAM pradakSiNaM kqtvA pratyAyanti 39 2

iti cakre'bhimantrayate vanaspate vIDvazga ityadhiSThAnam 30 devasya vayaMM savituH prasave satyasavanasya bqhaspatervAjino vAjajito vAjaM jeSmeti rathamArohati 31 vAjaMM vAjino jayatetyanuvAkaM nigadyAvarohati 32 avarUDhe pratihito rAjaputra Arohati 33 afvAjani vAjini vAjeSu vAjinIvatItyafvAjanI-mAdatte 34 arvAsi saptirasItyafvAnadhikSipati 35 vifa itarAnArohanti 36 uttaratafcAtvAlasya saptadafasviSupratyAseSvaudumbarI MM! sthUNAM nighnanti 37 tAM kASThetyAcakSate 38 tAM pradakSiNaM kqtvA pratyAyanti 39 2

इति चक्रेऽभिमन्त्रयते वनस्पते वीड्वङ्ग इत्यधिष्ठानम् ३० देवस्य वयँ सवितुः प्रसवे सत्यसवनस्य बृहस्पतेर्वाजिनो वाजजितो वाजं जेष्मेति रथमारोहति ३१ वाजँ वाजिनो जयतेत्यनुवाकं निगद्यावरोहति ३२ अवरूढे प्रतिहितो राजपुत्र आरोहति ३३ अश्वाजनि वाजिनि वाजेषु वाजिनीवतीत्यश्वाजनी-मादत्ते ३४ अर्वासि सप्तिरसीत्यश्वानधिक्षिपति ३५ विश इतरानारोहन्ति ३६ उत्तरतश्चात्वालस्य सप्तदशस्विषुप्रत्यासेष्वौदुम्बरीँ स्थूणां निघ्नन्ति ३७ तां काष्ठेत्याचक्षते ३८ तां प्रदक्षिणं कृत्वा प्रत्यायन्ति ३९ २

इति चक्रेऽभिमन्त्रयते वनस्पते वीड्वङ्ग इत्यधिष्ठानम् ३० देवस्य वयँ सवितुः प्रसवे सत्यसवनस्य बृहस्पतेर्वाजिनो वाजजितो वाजं जेष्मेति रथमारोहति ३१ वाजँ वाजिनो जयतेत्यनुवाकं निगद्यावरोहति ३२ अवरूढे प्रतिहितो राजपुत्र आरोहति ३३ अश्वाजनि वाजिनि वाजेषु वाजिनीवतीत्यश्वाजनी-मादत्ते ३४ अर्वासि सप्तिरसीत्यश्वानधिक्षिपति ३५ विश इतरानारोहन्ति ३६ उत्तरतश्चात्वालस्य सप्तदशस्विषुप्रत्यासेष्वौदुम्बरी ँ! स्थूणां निघ्नन्ति ३७ तां काष्ठेत्याचक्षते ३८ तां प्रदक्षिणं कृत्वा प्रत्यायन्ति ३९ २


505

m;heN{ ' gOhITv; Sto]mup;kroit 1 pˆI d.Rmy\ v;s" pár/ÿe t;PyR \ yjm;n" =*m\ sipRiW pyRStm>yïne v; 2 yUpm;ro+yNyjm;n" Svo roh;vehIit pˆIm;mN]yte Svo roh;veit p[Ty;h 3 ah' n;vu.yo" Svo ro+y;mITyuKTv;yuyRDen kLpte p[;,o yDen kLpt ”it sOgy;rohit 4 SvdeRv; ag;meTy;¨ç jpit yjm;n" 5 v;j;y Sv;h; p[sv;y Sv;heit ]yodx;ütIjuRhoit 6 ivx ¬ptLpeWu itÏNtoŒ¥;y Tv; v;j;y Tv; v;jÉjTy;yw TveTyUWpu$wr;ßte 7 t'tmÉ.py;RvtRte 8 a; m; v;jSy p[svo jgMy;idit rqeWu punr;sOteWu juhoit 9 ”N{ ;y v;c\ vdteit duNdu.INvdtoŒnumN]yte 10 ajIjpt vnSpty ”N{ ;y v;c\ ivmuCy-?vÉmit rqivmocnIy' juhoit 11 a;ÉjsOÎ" Õã,lmek“kù p[yzit 12 v;Éjn* v;jÉjt* v;j' ÉjTv; bOhSpte.;RgmvÉj`[tÉmit yjuyuRÿ_Sy /uy*R nwv;rmup`[;pyit 13 v;Éjn* v;jÉjt* v;j' ÉjTv; bOhSpte.;Rge inmOJyeq;Émit pOÏäyomRu%yojwRy' inm;i·R 14 yN]I r;@äN} yÉs ymnI /} yRÉs /¨,; Õãyw Tv; =em;y TveTyvrohit 15 tejoŒsIit ihryvrohte pui·rsIit bSt;Éjnm( 16 sm[;@sITy;sN´;' Õã,;Éjn-m;StIyR bSt;Éjn' pxuk;mSy ivã,o" £;NtmÉs ivã,oivR£;NtmÉs ivã,oivR£m,msIit yjm;nm;sNdI' p[£myit 17 idv' p[oÏnIm;roh t;m;¨ç p[pXywkr;y" 27 ap;vOÿeWu Wo@ixkƒWu v;jpeyk;nu¥yit hotOcmsmu:y;n( 28 sv| pUt.Oto hotOcmsm;dÿeŒ?vyuRmRu:y' c p[;j;-pTy;n;m( 29 s'pOc Sq s' m; .{ e, pOÛ¹it pUvRy; Ã;r; p[;" somw¨T£;m²Nt ivpOc Sq iv m; p;Pmn; pOÛ¹Typry; Ã;r; p[Ty" suropy;mw" 30 p[j;ptye Sv;heit vW$(Õte juhoit p[;j;pTy;n;m( 31 tUã,ImnuvW$(Õt ¬dIco-Œ©;r;nupoç sur;g[h;NVyuNmxR \ som.=;NsveR .=y²Nt 32 a/Rvx;' c suropy;m;\ ’;ÉjsOÎo hr²Nt m`uÏ;l' b[÷,e s*v,R \ r;jt\ v; kkÚ.' p[itiht;y mu:y\ sur;g[h;,;m( 33 anuy;jw" p[cyR Ésõ; s\ Sq; 34 n v;jpeyy;jI kùcn p[Tyvrohe¥ p[Tyuiÿϼ´q;vys' ceÃ;jpeyy;Éjnm( 35 sm[;É@Tyetm;c=Irn( 36 3

mAhendraM gqhItvA stotramupAkaroti 1 patnI darbhamayaMM vAsaH paridhatte tArpyaMM yajamAnaH kSaumaMM sarpiSi paryastamabhyaxjane vA 2 yUpamArokSyanyajamAnaH svo rohAvehIti patnImAmantrayate svo rohAveti pratyAha 3 ahaM nAvubhayoH svo rokSyAmItyuktvAyuryajxena kalpate prANo yajxena kalpata iti sqgayArohati 4 svardevA agAmetyAruhya japati yajamAnaH 5 vAjAya svAhA prasavAya svAheti trayodafAhutIrjuhoti 6 vifa upatalpeSu tiSThanto'nnAya tvA vAjAya tvA vAjajityAyai tvetyUSapuTairAghnate 7 taMtamabhiparyAvartate 8 A mA vAjasya prasavo jagamyAditi ratheSu punarAsqteSu juhoti 9 indra ?Aya vAcaMM vadateti dundubhInvadato'numantrayate 10 ajIjapata vanaspataya indra ?Aya vAcaMM vimucya-dhvamiti rathavimocanIyaM juhoti 11 AjisqdbhyaH kqSNalamekaikaM prayachati 12 vAjinau vAjajitau vAjaM jitvA bqhaspaterbhAgamavajighratamiti yajuryuktasya dhuryau naivAramupaghrApayati 13 vAjinau vAjajitau vAjaM jitvA bqhaspaterbhAge nimqjyethAmiti pqSThyayormukhayorjaiyaM nimArSTi 14 yantrI rADya ntr?yasi yamanI dha rtr?yasi dharuNA kqSyai tvA kSemAya tvetyavarohati 15 tejo'sIti hiraNya-mabhyavarohate puSTirasIti bastAjinam 16 samrADasItyAsandyAM kqSNAjina-mAstIrya bastAjinaM pafukAmasya viSNoH krAntamasi viSNorvikrAntamasi viSNorvikramaNamasIti yajamAnamAsandIM prakramayati 17 divaM proSThanImAroha tAmAruhya prapafyaikarANmanuSyANAM kqSyai kSemAya rayyai poSAya tvetyAsandImA-rohantamanumantrayate 18 oSadhIrAraNyA grAmyAfca sarpiSA saMM sqjya vAjaprasavya-maudumbareNa sruveNa juhotyagne achA vadeha na iti saptabhiH 19 vyAkhyAto-'bhiSekaH 20 athAsmai chatraMM prayachantyaudumbaraMM saptadafafalAkam 21 chadirasIti yajamAnaH pratigqhNAti 22 samApte fastre grahamAdatte'dhvaryurmukhyaM cAtigrAhyANAM mAhendra m 23 atigrAhyAnupatiSThante 24 indra ?Aya svAheti vaSaTkqte juhotyagre-'tigrAhyANAm 25 tUSNImanuvaSaTkqte'tigrAhyAnbhakSayate yathA mAhendra m 26 siddhamA SoDaficamasebhyaH 27 apAvqtteSu SoDafikeSu vAjapeyakAnunnayati hotqcamasamukhyAn 28 sarvaM pUtabhqto hotqcamasamAdatte'dhvaryurmukhyaM ca prAjA-patyAnAm 29 saMpqca stha saM mA bhadre Na pqzkteti pUrvayA dvArA prAxcaH somairutkrAmanti vipqca stha vi mA pApmanA pqzktetyaparayA dvArA pratyaxcaH suropayAmaiH 30 prajApataye svAheti vaSaTkqte juhoti prAjApatyAnAm 31 tUSNImanuvaSaTkqta udIco-'zgArAnupohya surAgrahAnvyunmarfaMM somabhakSAnsarve bhakSayanti 32 ardhavafAM ca suropayAmAMM fcAjisqdbhyo haranti maghuSThAlaM brahmaNe sauvarNaMM rAjataMM vA kakubhaM pratihitAya mukhyaMM surAgrahANAm 33 anuyAjaiH pracarya siddhA saMM sthA 34 na vAjapeyayAjI kaMcana pratyavarohenna pratyuttiSThedyathAvayasaM cedvAjapeyayAjinam 35 samrADityetamAcakSIran 36 3

mAhendraM gqhItvA stotramupAkaroti 1 patnI darbhamayaMM vAsaH paridhatte tArpya MM! yajamAnaH kSaumaMM sarpiSi paryastamabhyaxjane vA 2 yUpamArokSyanyajamAnaH svo rohAvehIti patnImAmantrayate svo rohAveti pratyAha 3 ahaM nAvubhayoH svo rokSyAmItyuktvAyuryajxena kalpate prANo yajxena kalpata iti sqgayArohati 4 svardevA agAmetyAruhya japati yajamAnaH 5 vAjAya svAhA prasavAya svAheti trayodafAhutIrjuhoti 6 vifa upatalpeSu tiSThanto'nnAya tvA vAjAya tvA vAjajityAyai tvetyUSapuTairAghnate 7 taMtamabhiparyAvartate 8 A mA vAjasya prasavo jagamyAditi ratheSu punarAsqteSu juhoti 9 indrA ya vAcaMM vadateti dundubhInvadato'numantrayate 10 ajIjapata vanaspataya indrA ya vAcaMM vimucya-dhvamiti rathavimocanIyaM juhoti 11 AjisqdbhyaH kqSNalamekaikaM prayachati 12 vAjinau vAjajitau vAjaM jitvA bqhaspaterbhAgamavajighratamiti yajuryuktasya dhuryau naivAramupaghrApayati 13 vAjinau vAjajitau vAjaM jitvA bqhaspaterbhAge nimqjyethAmiti pqSThyayormukhayorjaiyaM nimArSTi 14 yantrI rADyantr! yasi yamanI dhatr! ryasi dharuNA kqSyai tvA kSemAya tvetyavarohati 15 tejo'sIti hiraNya-mabhyavarohate puSTirasIti bastAjinam 16 samrADasItyAsandyAM kqSNAjina-mAstIrya bastAjinaM pafukAmasya viSNoH krAntamasi viSNorvikrAntamasi viSNorvikramaNamasIti yajamAnamAsandIM prakramayati 17 divaM proSThanImAroha tAmAruhya prapafyaikarANmanuSyANAM kqSyai kSemAya rayyai poSAya tvetyAsandImA-rohantamanumantrayate 18 oSadhIrAraNyA grAmyAfca sarpiSA saMM sqjya vAjaprasavya-maudumbareNa sruveNa juhotyagne achA vadeha na iti saptabhiH 19 vyAkhyAto-'bhiSekaH 20 athAsmai chatraMM prayachantyaudumbaraMM saptadafafalAkam 21 chadirasIti yajamAnaH pratigqhNAti 22 samApte fastre grahamAdatte'dhvaryurmukhyaM cAtigrAhyANAM mAhendra m 23 atigrAhyAnupatiSThante 24 indrA ya svAheti vaSaTkqte juhotyagre-'tigrAhyANAm 25 tUSNImanuvaSaTkqte'tigrAhyAnbhakSayate yathA mAhendra m 26 siddhamA SoDaficamasebhyaH 27 apAvqtteSu SoDafikeSu vAjapeyakAnunnayati hotqcamasamukhyAn 28 sarvaM pUtabhqto hotqcamasamAdatte'dhvaryurmukhyaM ca prAjA-patyAnAm 29 saMpqca stha saM mA bhadre Na pqzkteti pUrvayA dvArA prAxcaH somairutkrAmanti vipqca stha vi mA pApmanA pqzktetyaparayA dvArA pratyaxcaH suropayAmaiH 30 prajApataye svAheti vaSaTkqte juhoti prAjApatyAnAm 31 tUSNImanuvaSaTkqta udIco-'zgArAnupohya surAgrahAnvyunmarfa MM! somabhakSAnsarve bhakSayanti 32 ardhavafAM ca suropayAmAMM fcAjisqdbhyo haranti maghuSThAlaM brahmaNe sauvarNa MM! rAjataMM vA kakubhaM pratihitAya mukhyaMM surAgrahANAm 33 anuyAjaiH pracarya siddhA saMM sthA 34 na vAjapeyayAjI kaMcana pratyavarohenna pratyuttiSThedyathAvayasaM cedvAjapeyayAjinam 35 samrADityetamAcakSIran 36 3

माहेन्द्रं गृहीत्वा स्तोत्रमुपाकरोति १ पत्नी दर्भमयँ वासः परिधत्ते तार्प्यँ यजमानः क्षौमँ सर्पिषि पर्यस्तमभ्यञ्जने वा २ यूपमारोक्ष्यन्यजमानः स्वो रोहावेहीति पत्नीमामन्त्रयते स्वो रोहावेति प्रत्याह ३ अहं नावुभयोः स्वो रोक्ष्यामीत्युक्त्वायुर्यज्ञेन कल्पते प्राणो यज्ञेन कल्पत इति सृगयारोहति ४ स्वर्देवा अगामेत्यारुह्य जपति यजमानः ५ वाजाय स्वाहा प्रसवाय स्वाहेति त्रयोदशाहुतीर्जुहोति ६ विश उपतल्पेषु तिष्ठन्तोऽन्नाय त्वा वाजाय त्वा वाजजित्यायै त्वेत्यूषपुटैराघ्नते ७ तंतमभिपर्यावर्तते ८ आ मा वाजस्य प्रसवो जगम्यादिति रथेषु पुनरासृतेषु जुहोति ९ इन्द्र ?ाय वाचँ वदतेति दुन्दुभीन्वदतोऽनुमन्त्रयते १० अजीजपत वनस्पतय इन्द्र ?ाय वाचँ विमुच्य-ध्वमिति रथविमोचनीयं जुहोति ११ आजिसृद्भ्यः कृष्णलमेकैकं प्रयछति १२ वाजिनौ वाजजितौ वाजं जित्वा बृहस्पतेर्भागमवजिघ्रतमिति यजुर्युक्तस्य धुर्यौ नैवारमुपघ्रापयति १३ वाजिनौ वाजजितौ वाजं जित्वा बृहस्पतेर्भागे निमृज्येथामिति पृष्ठ्ययोर्मुखयोर्जैयं निमार्ष्टि १४ यन्त्री राड्य न्त्र्?यसि यमनी ध र्त्र्?यसि धरुणा कृष्यै त्वा क्षेमाय त्वेत्यवरोहति १५ तेजोऽसीति हिरण्य-मभ्यवरोहते पुष्टिरसीति बस्ताजिनम् १६ सम्राडसीत्यासन्द्यां कृष्णाजिन-मास्तीर्य बस्ताजिनं पशुकामस्य विष्णोः क्रान्तमसि विष्णोर्विक्रान्तमसि विष्णोर्विक्रमणमसीति यजमानमासन्दीं प्रक्रमयति १७ दिवं प्रोष्ठनीमारोह तामारुह्य प्रपश्यैकराण्मनुष्याणां कृष्यै क्षेमाय रय्यै पोषाय त्वेत्यासन्दीमा-रोहन्तमनुमन्त्रयते १८ ओषधीरारण्या ग्राम्याश्च सर्पिषा सँ सृज्य वाजप्रसव्य-मौदुम्बरेण स्रुवेण जुहोत्यग्ने अछा वदेह न इति सप्तभिः १९ व्याख्यातो-ऽभिषेकः २० अथास्मै छत्रँ प्रयछन्त्यौदुम्बरँ सप्तदशशलाकम् २१ छदिरसीति यजमानः प्रतिगृह्णाति २२ समाप्ते शस्त्रे ग्रहमादत्तेऽध्वर्युर्मुख्यं चातिग्राह्याणां माहेन्द्र म् २३ अतिग्राह्यानुपतिष्ठन्ते २४ इन्द्र ?ाय स्वाहेति वषट्कृते जुहोत्यग्रे-ऽतिग्राह्याणाम् २५ तूष्णीमनुवषट्कृतेऽतिग्राह्यान्भक्षयते यथा माहेन्द्र म् २६ सिद्धमा षोडशिचमसेभ्यः २७ अपावृत्तेषु षोडशिकेषु वाजपेयकानुन्नयति होतृचमसमुख्यान् २८ सर्वं पूतभृतो होतृचमसमादत्तेऽध्वर्युर्मुख्यं च प्राजा-पत्यानाम् २९ संपृच स्थ सं मा भद्रे ण पृङ्क्तेति पूर्वया द्वारा प्राञ्चः सोमैरुत्क्रामन्ति विपृच स्थ वि मा पाप्मना पृङ्क्तेत्यपरया द्वारा प्रत्यञ्चः सुरोपयामैः ३० प्रजापतये स्वाहेति वषट्कृते जुहोति प्राजापत्यानाम् ३१ तूष्णीमनुवषट्कृत उदीचो-ऽङ्गारानुपोह्य सुराग्रहान्व्युन्मर्शँ सोमभक्षान्सर्वे भक्षयन्ति ३२ अर्धवशां च सुरोपयामाँ श्चाजिसृद्भ्यो हरन्ति मघुष्ठालं ब्रह्मणे सौवर्णँ राजतँ वा ककुभं प्रतिहिताय मुख्यँ सुराग्रहाणाम् ३३ अनुयाजैः प्रचर्य सिद्धा सँ स्था ३४ न वाजपेययाजी कंचन प्रत्यवरोहेन्न प्रत्युत्तिष्ठेद्यथावयसं चेद्वाजपेययाजिनम् ३५ सम्राडित्येतमाचक्षीरन् ३६ ३

माहेन्द्रं गृहीत्वा स्तोत्रमुपाकरोति १ पत्नी दर्भमयँ वासः परिधत्ते तार्प्य ँ! यजमानः क्षौमँ सर्पिषि पर्यस्तमभ्यञ्जने वा २ यूपमारोक्ष्यन्यजमानः स्वो रोहावेहीति पत्नीमामन्त्रयते स्वो रोहावेति प्रत्याह ३ अहं नावुभयोः स्वो रोक्ष्यामीत्युक्त्वायुर्यज्ञेन कल्पते प्राणो यज्ञेन कल्पत इति सृगयारोहति ४ स्वर्देवा अगामेत्यारुह्य जपति यजमानः ५ वाजाय स्वाहा प्रसवाय स्वाहेति त्रयोदशाहुतीर्जुहोति ६ विश उपतल्पेषु तिष्ठन्तोऽन्नाय त्वा वाजाय त्वा वाजजित्यायै त्वेत्यूषपुटैराघ्नते ७ तंतमभिपर्यावर्तते ८ आ मा वाजस्य प्रसवो जगम्यादिति रथेषु पुनरासृतेषु जुहोति ९ इन्द्रा य वाचँ वदतेति दुन्दुभीन्वदतोऽनुमन्त्रयते १० अजीजपत वनस्पतय इन्द्रा य वाचँ विमुच्य-ध्वमिति रथविमोचनीयं जुहोति ११ आजिसृद्भ्यः कृष्णलमेकैकं प्रयछति १२ वाजिनौ वाजजितौ वाजं जित्वा बृहस्पतेर्भागमवजिघ्रतमिति यजुर्युक्तस्य धुर्यौ नैवारमुपघ्रापयति १३ वाजिनौ वाजजितौ वाजं जित्वा बृहस्पतेर्भागे निमृज्येथामिति पृष्ठ्ययोर्मुखयोर्जैयं निमार्ष्टि १४ यन्त्री राड्यन्त्र्! यसि यमनी धत्र्! र्यसि धरुणा कृष्यै त्वा क्षेमाय त्वेत्यवरोहति १५ तेजोऽसीति हिरण्य-मभ्यवरोहते पुष्टिरसीति बस्ताजिनम् १६ सम्राडसीत्यासन्द्यां कृष्णाजिन-मास्तीर्य बस्ताजिनं पशुकामस्य विष्णोः क्रान्तमसि विष्णोर्विक्रान्तमसि विष्णोर्विक्रमणमसीति यजमानमासन्दीं प्रक्रमयति १७ दिवं प्रोष्ठनीमारोह तामारुह्य प्रपश्यैकराण्मनुष्याणां कृष्यै क्षेमाय रय्यै पोषाय त्वेत्यासन्दीमा-रोहन्तमनुमन्त्रयते १८ ओषधीरारण्या ग्राम्याश्च सर्पिषा सँ सृज्य वाजप्रसव्य-मौदुम्बरेण स्रुवेण जुहोत्यग्ने अछा वदेह न इति सप्तभिः १९ व्याख्यातो-ऽभिषेकः २० अथास्मै छत्रँ प्रयछन्त्यौदुम्बरँ सप्तदशशलाकम् २१ छदिरसीति यजमानः प्रतिगृह्णाति २२ समाप्ते शस्त्रे ग्रहमादत्तेऽध्वर्युर्मुख्यं चातिग्राह्याणां माहेन्द्र म् २३ अतिग्राह्यानुपतिष्ठन्ते २४ इन्द्रा य स्वाहेति वषट्कृते जुहोत्यग्रे-ऽतिग्राह्याणाम् २५ तूष्णीमनुवषट्कृतेऽतिग्राह्यान्भक्षयते यथा माहेन्द्र म् २६ सिद्धमा षोडशिचमसेभ्यः २७ अपावृत्तेषु षोडशिकेषु वाजपेयकानुन्नयति होतृचमसमुख्यान् २८ सर्वं पूतभृतो होतृचमसमादत्तेऽध्वर्युर्मुख्यं च प्राजा-पत्यानाम् २९ संपृच स्थ सं मा भद्रे ण पृङ्क्तेति पूर्वया द्वारा प्राञ्चः सोमैरुत्क्रामन्ति विपृच स्थ वि मा पाप्मना पृङ्क्तेत्यपरया द्वारा प्रत्यञ्चः सुरोपयामैः ३० प्रजापतये स्वाहेति वषट्कृते जुहोति प्राजापत्यानाम् ३१ तूष्णीमनुवषट्कृत उदीचो-ऽङ्गारानुपोह्य सुराग्रहान्व्युन्मर्श ँ! सोमभक्षान्सर्वे भक्षयन्ति ३२ अर्धवशां च सुरोपयामाँ श्चाजिसृद्भ्यो हरन्ति मघुष्ठालं ब्रह्मणे सौवर्ण ँ! राजतँ वा ककुभं प्रतिहिताय मुख्यँ सुराग्रहाणाम् ३३ अनुयाजैः प्रचर्य सिद्धा सँ स्था ३४ न वाजपेययाजी कंचन प्रत्यवरोहेन्न प्रत्युत्तिष्ठेद्यथावयसं चेद्वाजपेययाजिनम् ३५ सम्राडित्येतमाचक्षीरन् ३६ ३


510

¬.y' Ã;dx;h" sT]mhIn’ 1 Eko vhvo v; 2 apIv;noŒhInen yjer\ St;ndI²=t; y;jyeyu" 3 teW;\ y;jne doWS]yodx;n;m( 4 ¬psTSveko dI=et 5 gOhpits¢dx;" sm;nkLp;" 6 SvymOiTvjo b[;÷,;" sT]mupeyu" 7 teW;' d;n' invteRt;idto v¨,indeRx’ 8 y;iSmNyD A²õ" s; n" sheTyuKTv; gOhpterɦWu m?yt"k;árp[.OtyoŒ¦INs'invpeyu" 9 .vt' n" smns;ivit jpe´oyo invpe´eW;' c;É/invpeyu" 10 s;iv];É, üTv; Vyp;d;y;¦INpOqgɦho];É, juüyu" 11 Ésõmo%;y;" kr,;t( 12 gOhpterɦWu /Upnpcn' kÚyuR" 13 s'NyuPy pxubN/en yjern( 14 yqw·k;" p[;gupsÎ" Syu" 15 Svkm;Rivp[itWe/e sveRW;\ y;jm;n-mekvd;»;tmUhet büWu 16 Ésõm; p[vr;t( 17 Ev\ hot;r\ vOTv; sv;RNp[vO,Ite ) sm;ngo];nVyviht;NsÕTsÕTp[itpu¨W\ Vyviht;n( 18 sm;¢e Vyp;d;y;¦INpOqgɦho];É, juüyu" 19 Ésõm; dI=,Iy;y;" 20 cw]Ip=Sy s¢My;' p[;Gv\ xe s'NyuPy dI=erNsveR suNvNt" 21 sveR yjm;n.;g' p[;Xn²Nt 22 a>yuNdnp[.Oit p;vn;Ntmek“kSy gOhpit-mu%;n?vyuRmR?yt"k;ár,o dI=yit p[itp[Sq;t; pˆIr?vyuRmu%;Np[itp[-Sq;t;É/Rno ne·; pˆI" p[itp[Sq;tOmu%;¥e·; tOtIÉyn ¬¥et; pˆIneR·È-mu%;nu¥et; p;idn" s Ev pˆIrNyo b[;÷, ¬¥et;rm( 23 Ésõm; pU,;Rüte" 24 Õã,;ÉjndI=;id p[;vr,;Ntmek“kSy Ésõ\ sÉmd;/;nm( 25 ¨Km-p[itmocn;id v;Tsp[;Ntmek“kSy mui·kr,;´;vedn;Ntmek“kSy dw=' kmR Ésõm( 26 v[t;ÿ_;mïä;TsveRW;\ v[teãvhIne .Oit \ vNvIrn( 27 Ã;dx dI=;" 28 Ésõm; £y;t( 29 sWo@ixkƒŒÉ/k,IR r;j£y,I 30 Ã;dxopsd" 31 p[qm;y;\ VyUhn;Nt' ÕTv; vs²Nt 32 o.Ute ÉcitmNyiSm¥hin purIWmNyiSm¥hNyek;dx;y;\ ivkWR,;Nt' ÕTv; vs²Nt 33 o.Ute sveRŒÉ.iWCyNte 34 p[vOte mw];v¨,;y dI²=t-d<@;Np[yz²Nt 35 Ésõ ¬pvsq" 36 o.Ute p[;y,IyoŒitr;]" 37 Ésõm; r;D ¬p;vhr,;t( 38 aNyen v;ss; Ã;dx' .;gmup;vhrit 39 Ésõm; stnukr,;t( 40 stnuÕt' p/; Vyuduç p[;,g[hwrÉ.mOxTyy' puro .Uárit py;Ryw" p[itidx' pmen m?ye 41 p[;y,IyodynIyyodRxme c;hNy\ d;>y* p[;,g[h;’ 42 Ésõm; p[vr;t( 43 a·;iv?mxkl;-n;d;y;Å;vmOtup[wW;idÉ.vOR,Ite yq;»;t\ hot;rmɦdwRvIn;\ ivx;' purEteme suNvNto yjm;n; mnuãy;,;ÉmTyUhen yjm;n;" 44 Ésõm; .=,;t( 45 gOhpityRjm;ncms' .=yit 46 Ésõm; d²=,;k;l;t( 47 d;²=,* hom* üTvedmh' m;' kLy;y;' p[b[vIÉm Ém];v¨,;>y;\ ive>yo deve>yo b[;÷,e>y" soMye>y" sompe>yo b[÷Nv;c\ yz¹Ty;vedyit 54 pˆIs\ y;j;Nt;Nyh;in s'itÏNte 55 tdnu v;c\ yz²Nt 56 ay;’;¦eŒsIit svRp[;yɒÿ' üTv; sÉm/ a;d/;it 57 ”?m;bihR" s'nç párút;su vstIvrIWu v;c\ ivsOjNte 58 1

ubhayaM dvAdafAhaH sattramahInafca 1 eko vahavo vA 2 apIvAno'hInena yajeraMM stAnadIkSitA yAjayeyuH 3 teSAMM yAjane doSastrayodafAnAm 4 upasatsveko dIkSeta 5 gqhapatisaptadafAH samAnakalpAH 6 svayamqtvijo brAhmaNAH sattramupeyuH 7 teSAM dAnaM nivartetAdito varuNanirdefafca 8 yAsminyajxa qddhiH sA naH sahetyuktvA gqhapateragniSu madhyataHkAriprabhqtayo'gnInsaMnivapeyuH 9 bhavataM naH samanasAviti japedyoyo nivapedyeSAM cAdhinivapeyuH 10 sAvitrANi hutvA vyapAdAyAgnInpqthagagnihotrANi juhuyuH 11 siddhamokhAyAH karaNAt 12 gqhapateragniSu dhUpanapacanaM kuryuH 13 saMnyupya pafubandhena yajeran 14 yathaiSTakAH prAgupasadbhyaH syuH 15 svakarmAvipratiSedhe sarveSAMM yAjamAna-mekavadAmnAtamUheta bahuSu 16 siddhamA pravarAt 17 evaMM hotAraMM vqtvA sarvAnpravqNIte , samAnagotrAnavyavahitAnsakqtsakqtpratipuruSaMM vyavahitAn 18 samApte vyapAdAyAgnInpqthagagnihotrANi juhuyuH 19 siddhamA dIkSaNIyAyAH 20 caitrIpakSasya saptamyAM prAgvaMM fe saMnyupya dIkSeransarve sunvantaH 21 sarve yajamAnabhAgaM prAfnanti 22 abhyundanaprabhqti pAvanAntamekaikasya gqhapati-mukhAnadhvaryurmadhyataHkAriNo dIkSayati pratiprasthAtA patnIradhvaryumukhAnpratipra-sthAtArdhino neSTA patnIH pratiprasthAtqmukhAnneSTA tqtIyina unnetA patnIrneSTq-mukhAnunnetA pAdinaH sa eva patnIranyo brAhmaNa unnetAram 23 siddhamA pUrNAhuteH 24 kqSNAjinadIkSAdi prAvaraNAntamekaikasya siddhaMM samidAdhAnam 25 rukma-pratimocanAdi vAtsaprAntamekaikasya muSTikaraNAdyAvedanAntamekaikasya daikSaM karma siddham 26 vratAktAmaxjyAtsarveSAMM vrateSvahIne bhqtiMM vanvIran 27 dvAdafa dIkSAH 28 siddhamA krayAt 29 saSoDafike'dhikarNI rAjakrayaNI 30 dvAdafopasadaH 31 prathamAyAMM vyUhanAntaM kqtvA vasanti 32 fvobhUte citimanyasminnahani purISamanyasminnahanyekAdafAyAMM vikarSaNAntaM kqtvA vasanti 33 fvobhUte sarve'bhiSicyante 34 pravqte maitrAvaruNAya dIkSita-daNDAnprayachanti 35 siddha upavasathaH 36 fvobhUte prAyaNIyo'tirAtraH 37 siddhamA rAjxa upAvaharaNAt 38 anyena vAsasA dvAdafaM bhAgamupAvaharati 39 siddhamA satanukaraNAt 40 satanukqtaM paxcadhA vyuduhya prANagrahairabhimqfatyayaM puro bhUriti paryAyaiH pratidifaM paxcamena madhye 41 prAyaNIyodayanIyayordafame cAhanyaMM fvadAbhyau prANagrahAfca 42 siddhamA pravarAt 43 aSTAvidhmafakalA-nAdAyAfrAvamqtupraiSAdibhirvqNIte yathAmnAtaMM hotAramagnirdaivInAMM vifAM puraeteme sunvanto yajamAnA manuSyANAmityUhena yajamAnAH 44 siddhamA bhakSaNAt 45 gqhapatiryajamAnacamasaM bhakSayati 46 siddhamA dakSiNAkAlAt 47 dAkSiNau homau hutvedamahaM mAM kalyANyai kIrtyai svargAya lokAyAmqtatvAya dakSiNaM dadAmIti dakSiNApathena kqSNAjinAni dhUnvanto'haraharAvrajeyuH , prAsarpakaM ca dadyurhiraNyaMM vAso gavAMM svAdanyAdahIne sahasram 48 samadhA vibhajyAnvahaM dadyuH 49 uttame'hani viSANAprAsanaMM sakhyavisarjanaM ca 50 savanAnteSu vyutsarpanti 51 purastAdyajxAyajxiyasya vasatIvarIrgqhNAti 52 siddhamA hAri-yojanAt 53 atipreSita agnIdhraH svasya dhiSNyasya pafcAtsadyaH-sutyAmindra ?AgnibhyAM prabravImi mitrAvaruNAbhyAMM vifvebhyo devebhyo brAhmaNebhyaH somyebhyaH somapebhyo brahmanvAcaMM yachetyAvedayati 54 patnIsaMM yAjAntAnyahAni saMtiSThante 55 tadanu vAcaMM yachanti 56 ayAfcAgne'sIti sarvaprAyafcittaM hutvA samidha AdadhAti 57 idhmAbarhiH saMnahya parihqtAsu vasatIvarISu vAcaMM visqjante 58 1

ubhayaM dvAdafAhaH sattramahInafca 1 eko vahavo vA 2 apIvAno'hInena yajeraMM stAnadIkSitA yAjayeyuH 3 teSAMM yAjane doSastrayodafAnAm 4 upasatsveko dIkSeta 5 gqhapatisaptadafAH samAnakalpAH 6 svayamqtvijo brAhmaNAH sattramupeyuH 7 teSAM dAnaM nivartetAdito varuNanirdefafca 8 yAsminyajxa qddhiH sA naH sahetyuktvA gqhapateragniSu madhyataHkAriprabhqtayo'gnInsaMnivapeyuH 9 bhavataM naH samanasAviti japedyoyo nivapedyeSAM cAdhinivapeyuH 10 sAvitrANi hutvA vyapAdAyAgnInpqthagagnihotrANi juhuyuH 11 siddhamokhAyAH karaNAt 12 gqhapateragniSu dhUpanapacanaM kuryuH 13 saMnyupya pafubandhena yajeran 14 yathaiSTakAH prAgupasadbhyaH syuH 15 svakarmAvipratiSedhe sarveSAMM yAjamAna-mekavadAmnAtamUheta bahuSu 16 siddhamA pravarAt 17 evaMM hotAraMM vqtvA sarvAnpravqNIte , samAnagotrAnavyavahitAnsakqtsakqtpratipuruSaMM vyavahitAn 18 samApte vyapAdAyAgnInpqthagagnihotrANi juhuyuH 19 siddhamA dIkSaNIyAyAH 20 caitrIpakSasya saptamyAM prAgvaMM fe saMnyupya dIkSeransarve sunvantaH 21 sarve yajamAnabhAgaM prAfnanti 22 abhyundanaprabhqti pAvanAntamekaikasya gqhapati-mukhAnadhvaryurmadhyataHkAriNo dIkSayati pratiprasthAtA patnIradhvaryumukhAnpratipra-sthAtArdhino neSTA patnIH pratiprasthAtqmukhAnneSTA tqtIyina unnetA patnIrneSTq-mukhAnunnetA pAdinaH sa eva patnIranyo brAhmaNa unnetAram 23 siddhamA pUrNAhuteH 24 kqSNAjinadIkSAdi prAvaraNAntamekaikasya siddhaMM samidAdhAnam 25 rukma-pratimocanAdi vAtsaprAntamekaikasya muSTikaraNAdyAvedanAntamekaikasya daikSaM karma siddham 26 vratAktAmaxjyAtsarveSAMM vrateSvahIne bhqti MM! vanvIran 27 dvAdafa dIkSAH 28 siddhamA krayAt 29 saSoDafike'dhikarNI rAjakrayaNI 30 dvAdafopasadaH 31 prathamAyAMM vyUhanAntaM kqtvA vasanti 32 fvobhUte citimanyasminnahani purISamanyasminnahanyekAdafAyAMM vikarSaNAntaM kqtvA vasanti 33 fvobhUte sarve'bhiSicyante 34 pravqte maitrAvaruNAya dIkSita-daNDAnprayachanti 35 siddha upavasathaH 36 fvobhUte prAyaNIyo'tirAtraH 37 siddhamA rAjxa upAvaharaNAt 38 anyena vAsasA dvAdafaM bhAgamupAvaharati 39 siddhamA satanukaraNAt 40 satanukqtaM paxcadhA vyuduhya prANagrahairabhimqfatyayaM puro bhUriti paryAyaiH pratidifaM paxcamena madhye 41 prAyaNIyodayanIyayordafame cAhanyaMM fvadAbhyau prANagrahAfca 42 siddhamA pravarAt 43 aSTAvidhmafakalA-nAdAyAfrAvamqtupraiSAdibhirvqNIte yathAmnAtaMM hotAramagnirdaivInAMM vifAM puraeteme sunvanto yajamAnA manuSyANAmityUhena yajamAnAH 44 siddhamA bhakSaNAt 45 gqhapatiryajamAnacamasaM bhakSayati 46 siddhamA dakSiNAkAlAt 47 dAkSiNau homau hutvedamahaM mAM kalyANyai kIrtyai svargAya lokAyAmqtatvAya dakSiNaM dadAmIti dakSiNApathena kqSNAjinAni dhUnvanto'haraharAvrajeyuH , prAsarpakaM ca dadyurhiraNyaMM vAso gavAMM svAdanyAdahIne sahasram 48 samadhA vibhajyAnvahaM dadyuH 49 uttame'hani viSANAprAsanaMM sakhyavisarjanaM ca 50 savanAnteSu vyutsarpanti 51 purastAdyajxAyajxiyasya vasatIvarIrgqhNAti 52 siddhamA hAri-yojanAt 53 atipreSita agnIdhraH svasya dhiSNyasya pafcAtsadyaH-sutyAmindrA gnibhyAM prabravImi mitrAvaruNAbhyAMM vifvebhyo devebhyo brAhmaNebhyaH somyebhyaH somapebhyo brahmanvAcaMM yachetyAvedayati 54 patnIsaMM yAjAntAnyahAni saMtiSThante 55 tadanu vAcaMM yachanti 56 ayAfcAgne'sIti sarvaprAyafcittaM hutvA samidha AdadhAti 57 idhmAbarhiH saMnahya parihqtAsu vasatIvarISu vAcaMM visqjante 58 1

उभयं द्वादशाहः सत्त्रमहीनश्च १ एको वहवो वा २ अपीवानोऽहीनेन यजेरँ स्तानदीक्षिता याजयेयुः ३ तेषाँ याजने दोषस्त्रयोदशानाम् ४ उपसत्स्वेको दीक्षेत ५ गृहपतिसप्तदशाः समानकल्पाः ६ स्वयमृत्विजो ब्राह्मणाः सत्त्रमुपेयुः ७ तेषां दानं निवर्तेतादितो वरुणनिर्देशश्च ८ यास्मिन्यज्ञ ऋद्धिः सा नः सहेत्युक्त्वा गृहपतेरग्निषु मध्यतःकारिप्रभृतयोऽग्नीन्संनिवपेयुः ९ भवतं नः समनसाविति जपेद्योयो निवपेद्येषां चाधिनिवपेयुः १० सावित्राणि हुत्वा व्यपादायाग्नीन्पृथगग्निहोत्राणि जुहुयुः ११ सिद्धमोखायाः करणात् १२ गृहपतेरग्निषु धूपनपचनं कुर्युः १३ संन्युप्य पशुबन्धेन यजेरन् १४ यथैष्टकाः प्रागुपसद्भ्यः स्युः १५ स्वकर्माविप्रतिषेधे सर्वेषाँ याजमान-मेकवदाम्नातमूहेत बहुषु १६ सिद्धमा प्रवरात् १७ एवँ होतारँ वृत्वा सर्वान्प्रवृणीते । समानगोत्रानव्यवहितान्सकृत्सकृत्प्रतिपुरुषँ व्यवहितान् १८ समाप्ते व्यपादायाग्नीन्पृथगग्निहोत्राणि जुहुयुः १९ सिद्धमा दीक्षणीयायाः २० चैत्रीपक्षस्य सप्तम्यां प्राग्वँ शे संन्युप्य दीक्षेरन्सर्वे सुन्वन्तः २१ सर्वे यजमानभागं प्राश्नन्ति २२ अभ्युन्दनप्रभृति पावनान्तमेकैकस्य गृहपति-मुखानध्वर्युर्मध्यतःकारिणो दीक्षयति प्रतिप्रस्थाता पत्नीरध्वर्युमुखान्प्रतिप्र-स्थातार्धिनो नेष्टा पत्नीः प्रतिप्रस्थातृमुखान्नेष्टा तृतीयिन उन्नेता पत्नीर्नेष्टृ-मुखानुन्नेता पादिनः स एव पत्नीरन्यो ब्राह्मण उन्नेतारम् २३ सिद्धमा पूर्णाहुतेः २४ कृष्णाजिनदीक्षादि प्रावरणान्तमेकैकस्य सिद्धँ समिदाधानम् २५ रुक्म-प्रतिमोचनादि वात्सप्रान्तमेकैकस्य मुष्टिकरणाद्यावेदनान्तमेकैकस्य दैक्षं कर्म सिद्धम् २६ व्रताक्तामञ्ज्यात्सर्वेषाँ व्रतेष्वहीने भृतिँ वन्वीरन् २७ द्वादश दीक्षाः २८ सिद्धमा क्रयात् २९ सषोडशिकेऽधिकर्णी राजक्रयणी ३० द्वादशोपसदः ३१ प्रथमायाँ व्यूहनान्तं कृत्वा वसन्ति ३२ श्वोभूते चितिमन्यस्मिन्नहनि पुरीषमन्यस्मिन्नहन्येकादशायाँ विकर्षणान्तं कृत्वा वसन्ति ३३ श्वोभूते सर्वेऽभिषिच्यन्ते ३४ प्रवृते मैत्रावरुणाय दीक्षित-दण्डान्प्रयछन्ति ३५ सिद्ध उपवसथः ३६ श्वोभूते प्रायणीयोऽतिरात्रः ३७ सिद्धमा राज्ञ उपावहरणात् ३८ अन्येन वाससा द्वादशं भागमुपावहरति ३९ सिद्धमा सतनुकरणात् ४० सतनुकृतं पञ्चधा व्युदुह्य प्राणग्रहैरभिमृशत्ययं पुरो भूरिति पर्यायैः प्रतिदिशं पञ्चमेन मध्ये ४१ प्रायणीयोदयनीययोर्दशमे चाहन्यँ श्वदाभ्यौ प्राणग्रहाश्च ४२ सिद्धमा प्रवरात् ४३ अष्टाविध्मशकला-नादायाश्रावमृतुप्रैषादिभिर्वृणीते यथाम्नातँ होतारमग्निर्दैवीनाँ विशां पुरएतेमे सुन्वन्तो यजमाना मनुष्याणामित्यूहेन यजमानाः ४४ सिद्धमा भक्षणात् ४५ गृहपतिर्यजमानचमसं भक्षयति ४६ सिद्धमा दक्षिणाकालात् ४७ दाक्षिणौ होमौ हुत्वेदमहं मां कल्याण्यै कीर्त्यै स्वर्गाय लोकायामृतत्वाय दक्षिणं ददामीति दक्षिणापथेन कृष्णाजिनानि धून्वन्तोऽहरहराव्रजेयुः । प्रासर्पकं च दद्युर्हिरण्यँ वासो गवाँ स्वादन्यादहीने सहस्रम् ४८ समधा विभज्यान्वहं दद्युः ४९ उत्तमेऽहनि विषाणाप्रासनँ सख्यविसर्जनं च ५० सवनान्तेषु व्युत्सर्पन्ति ५१ पुरस्ताद्यज्ञायज्ञियस्य वसतीवरीर्गृह्णाति ५२ सिद्धमा हारि-योजनात् ५३ अतिप्रेषित अग्नीध्रः स्वस्य धिष्ण्यस्य पश्चात्सद्यः-सुत्यामिन्द्र ?ाग्निभ्यां प्रब्रवीमि मित्रावरुणाभ्याँ विश्वेभ्यो देवेभ्यो ब्राह्मणेभ्यः सोम्येभ्यः सोमपेभ्यो ब्रह्मन्वाचँ यछेत्यावेदयति ५४ पत्नीसँ याजान्तान्यहानि संतिष्ठन्ते ५५ तदनु वाचँ यछन्ति ५६ अयाश्चाग्नेऽसीति सर्वप्रायश्चित्तं हुत्वा समिध आदधाति ५७ इध्माबर्हिः संनह्य परिहृतासु वसतीवरीषु वाचँ विसृजन्ते ५८ १

उभयं द्वादशाहः सत्त्रमहीनश्च १ एको वहवो वा २ अपीवानोऽहीनेन यजेरँ स्तानदीक्षिता याजयेयुः ३ तेषाँ याजने दोषस्त्रयोदशानाम् ४ उपसत्स्वेको दीक्षेत ५ गृहपतिसप्तदशाः समानकल्पाः ६ स्वयमृत्विजो ब्राह्मणाः सत्त्रमुपेयुः ७ तेषां दानं निवर्तेतादितो वरुणनिर्देशश्च ८ यास्मिन्यज्ञ ऋद्धिः सा नः सहेत्युक्त्वा गृहपतेरग्निषु मध्यतःकारिप्रभृतयोऽग्नीन्संनिवपेयुः ९ भवतं नः समनसाविति जपेद्योयो निवपेद्येषां चाधिनिवपेयुः १० सावित्राणि हुत्वा व्यपादायाग्नीन्पृथगग्निहोत्राणि जुहुयुः ११ सिद्धमोखायाः करणात् १२ गृहपतेरग्निषु धूपनपचनं कुर्युः १३ संन्युप्य पशुबन्धेन यजेरन् १४ यथैष्टकाः प्रागुपसद्भ्यः स्युः १५ स्वकर्माविप्रतिषेधे सर्वेषाँ याजमान-मेकवदाम्नातमूहेत बहुषु १६ सिद्धमा प्रवरात् १७ एवँ होतारँ वृत्वा सर्वान्प्रवृणीते । समानगोत्रानव्यवहितान्सकृत्सकृत्प्रतिपुरुषँ व्यवहितान् १८ समाप्ते व्यपादायाग्नीन्पृथगग्निहोत्राणि जुहुयुः १९ सिद्धमा दीक्षणीयायाः २० चैत्रीपक्षस्य सप्तम्यां प्राग्वँ शे संन्युप्य दीक्षेरन्सर्वे सुन्वन्तः २१ सर्वे यजमानभागं प्राश्नन्ति २२ अभ्युन्दनप्रभृति पावनान्तमेकैकस्य गृहपति-मुखानध्वर्युर्मध्यतःकारिणो दीक्षयति प्रतिप्रस्थाता पत्नीरध्वर्युमुखान्प्रतिप्र-स्थातार्धिनो नेष्टा पत्नीः प्रतिप्रस्थातृमुखान्नेष्टा तृतीयिन उन्नेता पत्नीर्नेष्टृ-मुखानुन्नेता पादिनः स एव पत्नीरन्यो ब्राह्मण उन्नेतारम् २३ सिद्धमा पूर्णाहुतेः २४ कृष्णाजिनदीक्षादि प्रावरणान्तमेकैकस्य सिद्धँ समिदाधानम् २५ रुक्म-प्रतिमोचनादि वात्सप्रान्तमेकैकस्य मुष्टिकरणाद्यावेदनान्तमेकैकस्य दैक्षं कर्म सिद्धम् २६ व्रताक्तामञ्ज्यात्सर्वेषाँ व्रतेष्वहीने भृति ँ! वन्वीरन् २७ द्वादश दीक्षाः २८ सिद्धमा क्रयात् २९ सषोडशिकेऽधिकर्णी राजक्रयणी ३० द्वादशोपसदः ३१ प्रथमायाँ व्यूहनान्तं कृत्वा वसन्ति ३२ श्वोभूते चितिमन्यस्मिन्नहनि पुरीषमन्यस्मिन्नहन्येकादशायाँ विकर्षणान्तं कृत्वा वसन्ति ३३ श्वोभूते सर्वेऽभिषिच्यन्ते ३४ प्रवृते मैत्रावरुणाय दीक्षित-दण्डान्प्रयछन्ति ३५ सिद्ध उपवसथः ३६ श्वोभूते प्रायणीयोऽतिरात्रः ३७ सिद्धमा राज्ञ उपावहरणात् ३८ अन्येन वाससा द्वादशं भागमुपावहरति ३९ सिद्धमा सतनुकरणात् ४० सतनुकृतं पञ्चधा व्युदुह्य प्राणग्रहैरभिमृशत्ययं पुरो भूरिति पर्यायैः प्रतिदिशं पञ्चमेन मध्ये ४१ प्रायणीयोदयनीययोर्दशमे चाहन्यँ श्वदाभ्यौ प्राणग्रहाश्च ४२ सिद्धमा प्रवरात् ४३ अष्टाविध्मशकला-नादायाश्रावमृतुप्रैषादिभिर्वृणीते यथाम्नातँ होतारमग्निर्दैवीनाँ विशां पुरएतेमे सुन्वन्तो यजमाना मनुष्याणामित्यूहेन यजमानाः ४४ सिद्धमा भक्षणात् ४५ गृहपतिर्यजमानचमसं भक्षयति ४६ सिद्धमा दक्षिणाकालात् ४७ दाक्षिणौ होमौ हुत्वेदमहं मां कल्याण्यै कीर्त्यै स्वर्गाय लोकायामृतत्वाय दक्षिणं ददामीति दक्षिणापथेन कृष्णाजिनानि धून्वन्तोऽहरहराव्रजेयुः । प्रासर्पकं च दद्युर्हिरण्यँ वासो गवाँ स्वादन्यादहीने सहस्रम् ४८ समधा विभज्यान्वहं दद्युः ४९ उत्तमेऽहनि विषाणाप्रासनँ सख्यविसर्जनं च ५० सवनान्तेषु व्युत्सर्पन्ति ५१ पुरस्ताद्यज्ञायज्ञियस्य वसतीवरीर्गृह्णाति ५२ सिद्धमा हारि-योजनात् ५३ अतिप्रेषित अग्नीध्रः स्वस्य धिष्ण्यस्य पश्चात्सद्यः-सुत्यामिन्द्रा ग्निभ्यां प्रब्रवीमि मित्रावरुणाभ्याँ विश्वेभ्यो देवेभ्यो ब्राह्मणेभ्यः सोम्येभ्यः सोमपेभ्यो ब्रह्मन्वाचँ यछेत्यावेदयति ५४ पत्नीसँ याजान्तान्यहानि संतिष्ठन्ते ५५ तदनु वाचँ यछन्ति ५६ अयाश्चाग्नेऽसीति सर्वप्रायश्चित्तं हुत्वा समिध आदधाति ५७ इध्माबर्हिः संनह्य परिहृतासु वसतीवरीषु वाचँ विसृजन्ते ५८ १


513

aNvh' pOÏä" W@hSt;yte 1 tSy s´²S]vOdɦ·omo rq'trs;m; 2 Ésõm; bihãpvm;n;t( 3 p[;y,IyodynIyyobRih" Stuvte sdsItreWu 4 mheN{ Sy rqxBden d.;R>y;\ Sto]mup;kroit 5 svR] pOÏäixLpeWu d.*R 6 bihveRid rq\ vtRyit 7 ahrhyoRgivmok;Nv;rM.;Nv;roh;PsumTy;-vhs't;n;’ vstIvrIár?m;bihR" pys;' dohnm( 8 "suTy;mt è?vRm;-¦I/[m;vedyit 9 pdx ¬KQyo bOhTs;m; 10 duNduÉ.xBden Sto]mup;-kroit yid n Stnyet( 11 s¢dx ¬KQyo vwåps;m; 12 ¬pvIjnen Sto]mup;kroit 13 ivÉ/ritg[;ç;,;\ yq; v;jpeye 14 EkÉv\ x" Wo@xI vwr;js;m; 15 a¦ a;yU\ iW pvs ”Ty;¦eymitg[;ç' gOð;Ty¦e’ Tv; b[÷,’ tejs; juhomIit juhoTy¦ a;yu" kroit .=yt" 16 ar,I>y;\ Sto]mup;kroit 17 avk;m;StIyoRí;tuår;vɦ' mNqit 18 tm?v-yuR.Rvt' n" smns;ivTy;hvnIye üTv; p[eõo a¦ ”it ivr;j;É.juhoit 19 i],v ¬KQy" x;Kvrs;m; 20 aojStdSy itiTvW ”TywN{ mitg[;ç' gOð;tIN{ Sy c Tv; =]Sy c*js; juhomIit juhotIN{ *jSk;reit .=yt" 21 a²º" s;vk;É." Sto]mup;kroit 22 s\ î;dym;n;su Stuvte 23 sm;¢e m;j;RlIye inny²Nt 24 ]yâS]\ x ¬KQyo rwvts;m; 25 aëÅ¥Sy kƒtv ”it s*yRmitg[;ç' gOð;it sUyRSy c Tv*W/In;' c vcRs; juhomIit juhoit sUyR .[;jSk;reit .=yt" 26 SvymOtuyju" WÏmh" 27 p[wWe, y;Jy;\ s'd/;it 28 ye3 yj;mheŒÉn;?vyUR a;?vyRv;ëtun; som' ipbtm(

anvahaM pqSThyaH SaDahastAyate 1 tasya sadyastrivqdagniSTomo rathaMtarasAmA 2 siddhamA bahiSpavamAnAt 3 prAyaNIyodayanIyayorbahiH stuvate sadasItareSu 4 mahendra sya rathafabdena darbhAbhyAMM stotramupAkaroti 5 sarvatra pqSThyafilpeSu darbhau 6 bahirvedi rathaMM vartayati 7 aharaharyogavimokAnvArambhAnvArohApsumatyA-vahasaMtAnAfca vasatIvarIridhmAbarhiH payasAM dohanam 8 fvaHsutyAmata UrdhvamA-gnIdhramAvedayati 9 paxcadafa ukthyo bqhatsAmA 10 dundubhifabdena stotramupA-karoti yadi na stanayet 11 saptadafa ukthyo vairUpasAmA 12 upavIjanena stotramupAkaroti 13 vidhiratigrAhyANAMM yathA vAjapeye 14 ekaviMM faH SoDafI vairAjasAmA 15 agna AyUMM Si pavasa ityAgneyamatigrAhyaM gqhNAtyagnefca tvA brahmaNafca tejasA juhomIti juhotyagna AyuH karoti bhakSayataH 16 araNIbhyAMM stotramupAkaroti 17 avakAmAstIryodgAturUrAvagniM manthati 18 tamadhva-ryurbhavataM naH samanasAvityAhavanIye hutvA preddho agna iti virAjAbhijuhoti 19 triNava ukthyaH fAkvarasAmA 20 ojastadasya titviSa ityaindra matigrAhyaM gqhNAtIndra sya ca tvA kSatrasya caujasA juhomIti juhotIndra ?aujaskAreti bhakSayataH 21 adbhiH sAvakAbhiH stotramupAkaroti 22 saMM hrAdayamAnAsu stuvate 23 samApte mArjAlIye ninayanti 24 trayastriMM fa ukthyo raivatasAmA 25 adqfrannasya ketava iti sauryamatigrAhyaM gqhNAti sUryasya ca tvauSadhInAM ca varcasA juhomIti juhoti sUrya bhrAjaskAreti bhakSayataH 26 svayamqtuyajuH SaSThamahaH 27 praiSeNa yAjyAMM saMdadhAti 28 ye3 yajAmahe'fvinAdhvaryU AdhvaryavAdqtunA somaM pibatam

anvahaM pqSThyaH SaDahastAyate 1 tasya sadyastrivqdagniSTomo rathaMtarasAmA 2 siddhamA bahiSpavamAnAt 3 prAyaNIyodayanIyayorbahiH stuvate sadasItareSu 4 mahendra sya rathafabdena darbhAbhyAMM stotramupAkaroti 5 sarvatra pqSThyafilpeSu darbhau 6 bahirvedi rathaMM vartayati 7 aharaharyogavimokAnvArambhAnvArohApsumatyA-vahasaMtAnAfca vasatIvarIridhmAbarhiH payasAM dohanam 8 fvaHsutyAmata UrdhvamA-gnIdhramAvedayati 9 paxcadafa ukthyo bqhatsAmA 10 dundubhifabdena stotramupA-karoti yadi na stanayet 11 saptadafa ukthyo vairUpasAmA 12 upavIjanena stotramupAkaroti 13 vidhiratigrAhyANAMM yathA vAjapeye 14 ekaviMM faH SoDafI vairAjasAmA 15 agna AyUMM Si pavasa ityAgneyamatigrAhyaM gqhNAtyagnefca tvA brahmaNafca tejasA juhomIti juhotyagna AyuH karoti bhakSayataH 16 araNIbhyAMM stotramupAkaroti 17 avakAmAstIryodgAturUrAvagniM manthati 18 tamadhva-ryurbhavataM naH samanasAvityAhavanIye hutvA preddho agna iti virAjAbhijuhoti 19 triNava ukthyaH fAkvarasAmA 20 ojastadasya titviSa ityaindra matigrAhyaM gqhNAtIndra sya ca tvA kSatrasya caujasA juhomIti juhotIndrau jaskAreti bhakSayataH 21 adbhiH sAvakAbhiH stotramupAkaroti 22 saMM hrAdayamAnAsu stuvate 23 samApte mArjAlIye ninayanti 24 trayastriMM fa ukthyo raivatasAmA 25 adqfrannasya ketava iti sauryamatigrAhyaM gqhNAti sUryasya ca tvauSadhInAM ca varcasA juhomIti juhoti sUrya bhrAjaskAreti bhakSayataH 26 svayamqtuyajuH SaSThamahaH 27 praiSeNa yAjyAMM saMdadhAti 28 ye3 yajAmahe'fvinAdhvaryU AdhvaryavAdqtunA somaM pibatam

अन्वहं पृष्ठ्यः षडहस्तायते १ तस्य सद्यस्त्रिवृदग्निष्टोमो रथंतरसामा २ सिद्धमा बहिष्पवमानात् ३ प्रायणीयोदयनीययोर्बहिः स्तुवते सदसीतरेषु ४ महेन्द्र स्य रथशब्देन दर्भाभ्याँ स्तोत्रमुपाकरोति ५ सर्वत्र पृष्ठ्यशिल्पेषु दर्भौ ६ बहिर्वेदि रथँ वर्तयति ७ अहरहर्योगविमोकान्वारम्भान्वारोहाप्सुमत्या-वहसंतानाश्च वसतीवरीरिध्माबर्हिः पयसां दोहनम् ८ श्वःसुत्यामत ऊर्ध्वमा-ग्नीध्रमावेदयति ९ पञ्चदश उक्थ्यो बृहत्सामा १० दुन्दुभिशब्देन स्तोत्रमुपा-करोति यदि न स्तनयेत् ११ सप्तदश उक्थ्यो वैरूपसामा १२ उपवीजनेन स्तोत्रमुपाकरोति १३ विधिरतिग्राह्याणाँ यथा वाजपेये १४ एकविँ शः षोडशी वैराजसामा १५ अग्न आयूँ षि पवस इत्याग्नेयमतिग्राह्यं गृह्णात्यग्नेश्च त्वा ब्रह्मणश्च तेजसा जुहोमीति जुहोत्यग्न आयुः करोति भक्षयतः १६ अरणीभ्याँ स्तोत्रमुपाकरोति १७ अवकामास्तीर्योद्गातुरूरावग्निं मन्थति १८ तमध्व-र्युर्भवतं नः समनसावित्याहवनीये हुत्वा प्रेद्धो अग्न इति विराजाभिजुहोति १९ त्रिणव उक्थ्यः शाक्वरसामा २० ओजस्तदस्य तित्विष इत्यैन्द्र मतिग्राह्यं गृह्णातीन्द्र स्य च त्वा क्षत्रस्य चौजसा जुहोमीति जुहोतीन्द्र ?ौजस्कारेति भक्षयतः २१ अद्भिः सावकाभिः स्तोत्रमुपाकरोति २२ सँ ह्रादयमानासु स्तुवते २३ समाप्ते मार्जालीये निनयन्ति २४ त्रयस्त्रिँ श उक्थ्यो रैवतसामा २५ अदृश्रन्नस्य केतव इति सौर्यमतिग्राह्यं गृह्णाति सूर्यस्य च त्वौषधीनां च वर्चसा जुहोमीति जुहोति सूर्य भ्राजस्कारेति भक्षयतः २६ स्वयमृतुयजुः षष्ठमहः २७ प्रैषेण याज्याँ संदधाति २८ ये३ यजामहेऽश्विनाध्वर्यू आध्वर्यवादृतुना सोमं पिबतम्

अन्वहं पृष्ठ्यः षडहस्तायते १ तस्य सद्यस्त्रिवृदग्निष्टोमो रथंतरसामा २ सिद्धमा बहिष्पवमानात् ३ प्रायणीयोदयनीययोर्बहिः स्तुवते सदसीतरेषु ४ महेन्द्र स्य रथशब्देन दर्भाभ्याँ स्तोत्रमुपाकरोति ५ सर्वत्र पृष्ठ्यशिल्पेषु दर्भौ ६ बहिर्वेदि रथँ वर्तयति ७ अहरहर्योगविमोकान्वारम्भान्वारोहाप्सुमत्या-वहसंतानाश्च वसतीवरीरिध्माबर्हिः पयसां दोहनम् ८ श्वःसुत्यामत ऊर्ध्वमा-ग्नीध्रमावेदयति ९ पञ्चदश उक्थ्यो बृहत्सामा १० दुन्दुभिशब्देन स्तोत्रमुपा-करोति यदि न स्तनयेत् ११ सप्तदश उक्थ्यो वैरूपसामा १२ उपवीजनेन स्तोत्रमुपाकरोति १३ विधिरतिग्राह्याणाँ यथा वाजपेये १४ एकविँ शः षोडशी वैराजसामा १५ अग्न आयूँ षि पवस इत्याग्नेयमतिग्राह्यं गृह्णात्यग्नेश्च त्वा ब्रह्मणश्च तेजसा जुहोमीति जुहोत्यग्न आयुः करोति भक्षयतः १६ अरणीभ्याँ स्तोत्रमुपाकरोति १७ अवकामास्तीर्योद्गातुरूरावग्निं मन्थति १८ तमध्व-र्युर्भवतं नः समनसावित्याहवनीये हुत्वा प्रेद्धो अग्न इति विराजाभिजुहोति १९ त्रिणव उक्थ्यः शाक्वरसामा २० ओजस्तदस्य तित्विष इत्यैन्द्र मतिग्राह्यं गृह्णातीन्द्र स्य च त्वा क्षत्रस्य चौजसा जुहोमीति जुहोतीन्द्रौ जस्कारेति भक्षयतः २१ अद्भिः सावकाभिः स्तोत्रमुपाकरोति २२ सँ ह्रादयमानासु स्तुवते २३ समाप्ते मार्जालीये निनयन्ति २४ त्रयस्त्रिँ श उक्थ्यो रैवतसामा २५ अदृश्रन्नस्य केतव इति सौर्यमतिग्राह्यं गृह्णाति सूर्यस्य च त्वौषधीनां च वर्चसा जुहोमीति जुहोति सूर्य भ्राजस्कारेति भक्षयतः २६ स्वयमृतुयजुः षष्ठमहः २७ प्रैषेण याज्याँ संदधाति २८ ये३ यजामहेऽश्विनाध्वर्यू आध्वर्यवादृतुना सोमं पिबतम्


521

pOÛ\ hvI \ iW m/un; ih kù gtmq; som' ipbt\ v;ÉjnIvsU Ð

pqzktaMM havIMM Si madhunA hi kaM gatamathA somaM pibataMM vAjinIvasU .

pqzktaMM havI MM! Si madhunA hi kaM gatamathA somaM pibataMM vAjinIvasU .

पृङ्क्तँ हवीँ षि मधुना हि कं गतमथा सोमं पिबतँ वाजिनीवसू ॥

पृङ्क्तँ हवी ँ! षि मधुना हि कं गतमथा सोमं पिबतँ वाजिनीवसू ॥


523

”it VyU!¼ 30 aɦ' gOhpit' g;hRpTy;idit smU!¼ 31 VyU!¼ŒNy; i]·‘b;»;t; 32 gv;\ s;\ v;xnen Sto]mup;kroit 33 tOtIysvn ¬KQyeWu ixLp' p[itgr" 34 v;l²%Ly;Nmw];v¨,o ivhrit 35 vOW;kip' b[;÷,;z\ sI x\ sTyevy;m¨tmz;v;k" 36 W@he s\ iSqte m?vXn²Nt `Ot\ v; 37 ¬KQy;XzNdom;St;yNte ctuivR \ x’tu’Tv;ár\ xoŒ·;cTv;ár \ x" 38 2

iti vyUDhe 30 agniM gqhapatiM gArhapatyAditi samUDhe 31 vyUDhe'nyA triSTubAmnAtA 32 gavAMM sAMM vAfanena stotramupAkaroti 33 tqtIyasavana ukthyeSu filpaM pratigaraH 34 vAlakhilyAnmaitrAvaruNo viharati 35 vqSAkapiM brAhmaNAchaMM sI faMM satyevayAmarutamachAvAkaH 36 SaDahe saMM sthite madhvafnanti ghqtaMM vA 37 ukthyAfchandomAstAyante caturviMM fafcatufcatvAriMM fo'STAcatvAriMM faH 38 2

iti vyUDhe 30 agniM gqhapatiM gArhapatyAditi samUDhe 31 vyUDhe'nyA triSTubAmnAtA 32 gavAMM sAMM vAfanena stotramupAkaroti 33 tqtIyasavana ukthyeSu filpaM pratigaraH 34 vAlakhilyAnmaitrAvaruNo viharati 35 vqSAkapiM brAhmaNAchaMM sI faMM satyevayAmarutamachAvAkaH 36 SaDahe saMM sthite madhvafnanti ghqtaMM vA 37 ukthyAfchandomAstAyante caturvi MM! fafcatufcatvAriMM fo'STAcatvAri MM! faH 38 2

इति व्यूढे ३० अग्निं गृहपतिं गार्हपत्यादिति समूढे ३१ व्यूढेऽन्या त्रिष्टुबाम्नाता ३२ गवाँ साँ वाशनेन स्तोत्रमुपाकरोति ३३ तृतीयसवन उक्थ्येषु शिल्पं प्रतिगरः ३४ वालखिल्यान्मैत्रावरुणो विहरति ३५ वृषाकपिं ब्राह्मणाछँ सी शँ सत्येवयामरुतमछावाकः ३६ षडहे सँ स्थिते मध्वश्नन्ति घृतँ वा ३७ उक्थ्याश्छन्दोमास्तायन्ते चतुर्विँ शश्चतुश्चत्वारिँ शोऽष्टाचत्वारिँ शः ३८ २

इति व्यूढे ३० अग्निं गृहपतिं गार्हपत्यादिति समूढे ३१ व्यूढेऽन्या त्रिष्टुबाम्नाता ३२ गवाँ साँ वाशनेन स्तोत्रमुपाकरोति ३३ तृतीयसवन उक्थ्येषु शिल्पं प्रतिगरः ३४ वालखिल्यान्मैत्रावरुणो विहरति ३५ वृषाकपिं ब्राह्मणाछँ सी शँ सत्येवयामरुतमछावाकः ३६ षडहे सँ स्थिते मध्वश्नन्ति घृतँ वा ३७ उक्थ्याश्छन्दोमास्तायन्ते चतुर्वि ँ! शश्चतुश्चत्वारिँ शोऽष्टाचत्वारि ँ! शः ३८ २


526

ctuivR \ xoŒÉ¦·omo dxmmhrivv;Kym( 1 tiSm¥pht;y p[itåpw" xBdw" párhreyu" 2 tq; ce¥ xKnuyub[R÷; gOhpit¨p{ ·;ro v; ivb[Uyu" 3 y;v=r* ivb[UyuSt* ho]e vedyern( 4 t;mnu·‘.' pro=\ s'p;dyet( 5 pˆIs\ y;j;Nte p[;oŒ>yudeTy

caturviMM fo'gniSTomo dafamamaharavivAkyam 1 tasminnapahatAya pratirUpaiH fabdaiH parihareyuH 2 tathA cenna faknuyurbrahmA gqhapatirupadra STAro vA vibrUyuH 3 yAvakSarau vibrUyustau hotre vedayeran 4 tAmanuSTubhaM parokSaMM saMpAdayet 5 patnIsaMM yAjAnte prAxco'bhyudetya

caturvi MM! fo'gniSTomo dafamamaharavivAkyam 1 tasminnapahatAya pratirUpaiH fabdaiH parihareyuH 2 tathA cenna faknuyurbrahmA gqhapatirupadra STAro vA vibrUyuH 3 yAvakSarau vibrUyustau hotre vedayeran 4 tAmanuSTubhaM parokSaMM saMpAdayet 5 patnIsaMM yAjAnte prAxco'bhyudetya

चतुर्विँ शोऽग्निष्टोमो दशममहरविवाक्यम् १ तस्मिन्नपहताय प्रतिरूपैः शब्दैः परिहरेयुः २ तथा चेन्न शक्नुयुर्ब्रह्मा गृहपतिरुपद्र ष्टारो वा विब्रूयुः ३ यावक्षरौ विब्रूयुस्तौ होत्रे वेदयेरन् ४ तामनुष्टुभं परोक्षँ संपादयेत् ५ पत्नीसँ याजान्ते प्राञ्चोऽभ्युदेत्य

चतुर्वि ँ! शोऽग्निष्टोमो दशममहरविवाक्यम् १ तस्मिन्नपहताय प्रतिरूपैः शब्दैः परिहरेयुः २ तथा चेन्न शक्नुयुर्ब्रह्मा गृहपतिरुपद्र ष्टारो वा विब्रूयुः ३ यावक्षरौ विब्रूयुस्तौ होत्रे वेदयेरन् ४ तामनुष्टुभं परोक्षँ संपादयेत् ५ पत्नीसँ याजान्ते प्राञ्चोऽभ्युदेत्य


534

”Ty;hvnIymupitÏNte 6 sd" p[sOPyopivx²Nt 7 hiv/;Rn' p[p´;?vyuR-m;Rns' g[h' gOð;it 8 ”m;' p;]' ÕTv; v;yu\ sommupy;mgOhItoŒÉs p[j;ptye Tveit mns; g[h,s;dne Sto]op;kr,' c 9 s;pRr;DIWu pr;cIWu StuTv; hot;rmI=te 10 t;Sv?vyuRmRns; p[itgO,;it 11 a?vyoR b[÷ vd;veTy;-mN]yte 12 ao \ hotárTy?vyuR" 13 Vyvs;y' ctuhoRt¿Nhot; Vy;c·e shW—o]; s¢hot;rmNtt" 14 ao\ hotStq; hotárit p[itgO,;it 15 p[itgIyR ctuhoRt¿NhotárTyuKTv; p[j;pit\ s¢dx\ Vy;c·e 16 a?vyuRhoRt; yeW;\ v;?vyuR" p[j;pit\ s¢dx\ yDeŒNv;yÿ\ vedk; AÝuv²Nt vwte s²T]," 17 nwW;\ yDo Vyqte p[j;pt* yDen p[it ---- ²Nt 18 ao Å;vyeTy;»;tm( 19 EW vw p[j;pit" s¢dxo yDeŒNv;yÿ" 20 y´nu ---y;y; Eit yid y;Jy;y; at’ devenwit 21 nwW;\ yDo Vyqte p[j;pt* yDen p[ititϲNt 22 aom?vyoR tq;?vyR ”it p[itgO,;it 23 p[itgIyR sm;¢e xS]e g[h;d;np[.Oit mns; kÚvRNTy; .=,;t( 24 smI=,muphv" 25 jgCzNds; .=y²Nt 26 aip/;y sd ”h /Oitárh Sv/Oitáritp[.OitÉ.r*duMbrIm;r>y v;c\ yz²Nt 27 a;É/vO=sUy;Rd; v; n=]dxRn;dnit£;mNt* É/ãyudeTy

ityAhavanIyamupatiSThante 6 sadaH prasqpyopavifanti 7 havirdhAnaM prapadyAdhvaryu-rmAnasaM grahaM gqhNAti 8 imAM pAtraM kqtvA vAyuMM somamupayAmagqhIto'si prajApataye tveti manasA grahaNasAdane stotropAkaraNaM ca 9 sArparAjxISu parAcISu stutvA hotAramIkSate 10 tAsvadhvaryurmanasA pratigqNAti 11 adhvaryo brahma vadAvetyA-mantrayate 12 oMM hotarityadhvaryuH 13 vyavasAyaM caturhotQnhotA vyAcaSTe sahaSaDDhotrA saptahotAramantataH 14 oMM hotastathA hotariti pratigqNAti 15 pratigIrya caturhotQnhotarityuktvA prajApatiMM saptadafaMM vyAcaSTe 16 adhvaryurhotA yeSAMM vAdhvaryuH prajApatiMM saptadafaMM yajxe'nvAyattaMM vedakA qdhnuvanti vaite sattriNaH 17 naiSAMM yajxo vyathate prajApatau yajxena prati ---- nti 18 o frAvayetyAmnAtam 19 eSa vai prajApatiH saptadafo yajxe'nvAyattaH 20 yadyanu ---yAyA eti yadi yAjyAyA atafca devenaiti 21 naiSAMM yajxo vyathate prajApatau yajxena pratitiSThanti 22 omadhvaryo tathAdhvarya iti pratigqNAti 23 pratigIrya samApte fastre grahAdAnaprabhqti manasA kurvantyA bhakSaNAt 24 samIkSaNamupahavaH 25 jagacchandasA bhakSayanti 26 apidhAya sada iha dhqtiriha svadhqtiritiprabhqtibhiraudumbarImArabhya vAcaMM yachanti 27 AdhivqkSasUryAdA vA nakSatradarfanAdanatikrAmantau dhiSNyAnadhvaryU kqSNAjinamanvArabhete 28 samanvArabdhAH prAxco'bhyudetya

ityAhavanIyamupatiSThante 6 sadaH prasqpyopavifanti 7 havirdhAnaM prapadyAdhvaryu-rmAnasaM grahaM gqhNAti 8 imAM pAtraM kqtvA vAyuMM somamupayAmagqhIto'si prajApataye tveti manasA grahaNasAdane stotropAkaraNaM ca 9 sArparAjxISu parAcISu stutvA hotAramIkSate 10 tAsvadhvaryurmanasA pratigqNAti 11 adhvaryo brahma vadAvetyA-mantrayate 12 o MM! hotarityadhvaryuH 13 vyavasAyaM caturhotQnhotA vyAcaSTe sahaSaDDhotrA saptahotAramantataH 14 oMM hotastathA hotariti pratigqNAti 15 pratigIrya caturhotQnhotarityuktvA prajApatiMM saptadafaMM vyAcaSTe 16 adhvaryurhotA yeSAMM vAdhvaryuH prajApatiMM saptadafaMM yajxe'nvAyattaMM vedakA qdhnuvanti vaite sattriNaH 17 naiSAMM yajxo vyathate prajApatau yajxena prati ---- nti 18 o frAvayetyAmnAtam 19 eSa vai prajApatiH saptadafo yajxe'nvAyattaH 20 yadyanu ---yAyA eti yadi yAjyAyA atafca devenaiti 21 naiSAMM yajxo vyathate prajApatau yajxena pratitiSThanti 22 omadhvaryo tathAdhvarya iti pratigqNAti 23 pratigIrya samApte fastre grahAdAnaprabhqti manasA kurvantyA bhakSaNAt 24 samIkSaNamupahavaH 25 jagacchandasA bhakSayanti 26 apidhAya sada iha dhqtiriha svadhqtiritiprabhqtibhiraudumbarImArabhya vAcaMM yachanti 27 AdhivqkSasUryAdA vA nakSatradarfanAdanatikrAmantau dhiSNyAnadhvaryU kqSNAjinamanvArabhete 28 samanvArabdhAH prAxco'bhyudetya

इत्याहवनीयमुपतिष्ठन्ते ६ सदः प्रसृप्योपविशन्ति ७ हविर्धानं प्रपद्याध्वर्यु-र्मानसं ग्रहं गृह्णाति ८ इमां पात्रं कृत्वा वायुँ सोममुपयामगृहीतोऽसि प्रजापतये त्वेति मनसा ग्रहणसादने स्तोत्रोपाकरणं च ९ सार्पराज्ञीषु पराचीषु स्तुत्वा होतारमीक्षते १० तास्वध्वर्युर्मनसा प्रतिगृणाति ११ अध्वर्यो ब्रह्म वदावेत्या-मन्त्रयते १२ ओँ होतरित्यध्वर्युः १३ व्यवसायं चतुर्होतॄन्होता व्याचष्टे सहषड्ढोत्रा सप्तहोतारमन्ततः १४ ओँ होतस्तथा होतरिति प्रतिगृणाति १५ प्रतिगीर्य चतुर्होतॄन्होतरित्युक्त्वा प्रजापतिँ सप्तदशँ व्याचष्टे १६ अध्वर्युर्होता येषाँ वाध्वर्युः प्रजापतिँ सप्तदशँ यज्ञेऽन्वायत्तँ वेदका ऋध्नुवन्ति वैते सत्त्रिणः १७ नैषाँ यज्ञो व्यथते प्रजापतौ यज्ञेन प्रति ---- न्ति १८ ओ श्रावयेत्याम्नातम् १९ एष वै प्रजापतिः सप्तदशो यज्ञेऽन्वायत्तः २० यद्यनु ---याया एति यदि याज्याया अतश्च देवेनैति २१ नैषाँ यज्ञो व्यथते प्रजापतौ यज्ञेन प्रतितिष्ठन्ति २२ ओमध्वर्यो तथाध्वर्य इति प्रतिगृणाति २३ प्रतिगीर्य समाप्ते शस्त्रे ग्रहादानप्रभृति मनसा कुर्वन्त्या भक्षणात् २४ समीक्षणमुपहवः २५ जगच्छन्दसा भक्षयन्ति २६ अपिधाय सद इह धृतिरिह स्वधृतिरितिप्रभृतिभिरौदुम्बरीमारभ्य वाचँ यछन्ति २७ आधिवृक्षसूर्यादा वा नक्षत्रदर्शनादनतिक्रामन्तौ धिष्ण्यानध्वर्यू कृष्णाजिनमन्वारभेते २८ समन्वारब्धाः प्राञ्चोऽभ्युदेत्य

इत्याहवनीयमुपतिष्ठन्ते ६ सदः प्रसृप्योपविशन्ति ७ हविर्धानं प्रपद्याध्वर्यु-र्मानसं ग्रहं गृह्णाति ८ इमां पात्रं कृत्वा वायुँ सोममुपयामगृहीतोऽसि प्रजापतये त्वेति मनसा ग्रहणसादने स्तोत्रोपाकरणं च ९ सार्पराज्ञीषु पराचीषु स्तुत्वा होतारमीक्षते १० तास्वध्वर्युर्मनसा प्रतिगृणाति ११ अध्वर्यो ब्रह्म वदावेत्या-मन्त्रयते १२ ओ ँ! होतरित्यध्वर्युः १३ व्यवसायं चतुर्होतॄन्होता व्याचष्टे सहषड्ढोत्रा सप्तहोतारमन्ततः १४ ओँ होतस्तथा होतरिति प्रतिगृणाति १५ प्रतिगीर्य चतुर्होतॄन्होतरित्युक्त्वा प्रजापतिँ सप्तदशँ व्याचष्टे १६ अध्वर्युर्होता येषाँ वाध्वर्युः प्रजापतिँ सप्तदशँ यज्ञेऽन्वायत्तँ वेदका ऋध्नुवन्ति वैते सत्त्रिणः १७ नैषाँ यज्ञो व्यथते प्रजापतौ यज्ञेन प्रति ---- न्ति १८ ओ श्रावयेत्याम्नातम् १९ एष वै प्रजापतिः सप्तदशो यज्ञेऽन्वायत्तः २० यद्यनु ---याया एति यदि याज्याया अतश्च देवेनैति २१ नैषाँ यज्ञो व्यथते प्रजापतौ यज्ञेन प्रतितिष्ठन्ति २२ ओमध्वर्यो तथाध्वर्य इति प्रतिगृणाति २३ प्रतिगीर्य समाप्ते शस्त्रे ग्रहादानप्रभृति मनसा कुर्वन्त्या भक्षणात् २४ समीक्षणमुपहवः २५ जगच्छन्दसा भक्षयन्ति २६ अपिधाय सद इह धृतिरिह स्वधृतिरितिप्रभृतिभिरौदुम्बरीमारभ्य वाचँ यछन्ति २७ आधिवृक्षसूर्यादा वा नक्षत्रदर्शनादनतिक्रामन्तौ धिष्ण्यानध्वर्यू कृष्णाजिनमन्वारभेते २८ समन्वारब्धाः प्राञ्चोऽभ्युदेत्य


536

yuv' tÉmN{ ;pvRt; puroyu/; yo n" pOtNy;dp t'tÉmõt\ vj[e, t'tÉmõtm( )

yuvaM tamindra ?AparvatA puroyudhA yo naH pqtanyAdapa taMtamiddhataMM vajreNa taMtamiddhatam ,

yuvaM tamindrA parvatA puroyudhA yo naH pqtanyAdapa taMtamiddhataMM vajreNa taMtamiddhatam ,

युवं तमिन्द्र ?ापर्वता पुरोयुधा यो नः पृतन्यादप तंतमिद्धतँ वज्रेण तंतमिद्धतम् ।

युवं तमिन्द्रा पर्वता पुरोयुधा यो नः पृतन्यादप तंतमिद्धतँ वज्रेण तंतमिद्धतम् ।


545

Ã;dx;he g[h;g[;É, 1 EeN{ v;yv;g[' p[;y,IyodynIyyodRxme c;hn( 2 pUvRiSmNpOÏä} yh EeN{ v;yv;g[\ xuk;g[m;g[;y,;g[m( 3 smU! ¬ÿr-iSmNpOÏä} yhe zNdomeWu c } ynIk;n>ySyedq VyU! a;g[;y,;g[mwN{ -v;yv;g[' ù xu£;g[e a;g[;y,;g[mwN{ v;yv;g[m( 4 ¬p;\ É.Wvo Ã;dx-ÕTvoŒ·*ÕTv Ek;dxÕTvoŒq zNdomeãvek;dxÕTvo Ã;dxÕTvo-Œ·*ÕTv" 5 Eten kp;lyog; Vy;:y;t; .=mN];’ pvm;n;numN],;in c 6 mh' ”N{ o y aojseit g;y]I m;heN{ Sy puro¨G.uvSTvÉmN{ eit zNdomeWu c 7 pxukLp" 8 ivút;nek;dixn;n;l.te 9 a;¦eyoŒj ¬dynIye 10 sT];dudvs;y pOÏxmnIywrɦ·omw" sh§d²=,wyRjern( 11 Ã;dx;h-p[Õty" sT];hIn;" 12

dvAdafAhe grahAgrANi 1 aindra vAyavAgraM prAyaNIyodayanIyayordafame cAhan 2 pUrvasminpqSThya tr?yaha aindra vAyavAgraMM fukAgramAgrAyaNAgram 3 samUDha uttara-sminpqSThya tr?yahe chandomeSu ca tr?yanIkAnabhyasyedatha vyUDha AgrAyaNAgramaindra -vAyavAgraM dve fukrAgre AgrAyaNAgramaindra vAyavAgram 4 upAMM fvabhiSavo dvAdafa-kqtvo'STaukqtva ekAdafakqtvo'tha chandomeSvekAdafakqtvo dvAdafakqtvo-'STaukqtvaH 5 etena kapAlayogA vyAkhyAtA bhakSamantrAfca pavamAnAnumantraNAni ca 6 mahaM indra ?o ya ojaseti gAyatrI mAhendra sya purorugbhuvastvamindre ti chandomeSu ca 7 pafukalpaH 8 vihqtAnekAdafinAnAlabhate 9 Agneyo'ja udayanIye 10 sattrAdudavasAya pqSThafamanIyairagniSTomaiH sahasradakSiNairyajeran 11 dvAdafAha-prakqtayaH sattrAhInAH 12

dvAdafAhe grahAgrANi 1 aindra vAyavAgraM prAyaNIyodayanIyayordafame cAhan 2 pUrvasminpqSThyatr! yaha aindra vAyavAgraMM fukAgramAgrAyaNAgram 3 samUDha uttara-sminpqSThyatr! yahe chandomeSu ca tr! yanIkAnabhyasyedatha vyUDha AgrAyaNAgramaindra -vAyavAgraM dve fukrAgre AgrAyaNAgramaindra vAyavAgram 4 upAMM fvabhiSavo dvAdafa-kqtvo'STaukqtva ekAdafakqtvo'tha chandomeSvekAdafakqtvo dvAdafakqtvo-'STaukqtvaH 5 etena kapAlayogA vyAkhyAtA bhakSamantrAfca pavamAnAnumantraNAni ca 6 mahaM indro ya ojaseti gAyatrI mAhendra sya purorugbhuvastvamindre ti chandomeSu ca 7 pafukalpaH 8 vihqtAnekAdafinAnAlabhate 9 Agneyo'ja udayanIye 10 sattrAdudavasAya pqSThafamanIyairagniSTomaiH sahasradakSiNairyajeran 11 dvAdafAha-prakqtayaH sattrAhInAH 12

द्वादशाहे ग्रहाग्राणि १ ऐन्द्र वायवाग्रं प्रायणीयोदयनीययोर्दशमे चाहन् २ पूर्वस्मिन्पृष्ठ्य त्र्?यह ऐन्द्र वायवाग्रँ शुकाग्रमाग्रायणाग्रम् ३ समूढ उत्तर-स्मिन्पृष्ठ्य त्र्?यहे छन्दोमेषु च त्र्?यनीकानभ्यस्येदथ व्यूढ आग्रायणाग्रमैन्द्र -वायवाग्रं द्वे शुक्राग्रे आग्रायणाग्रमैन्द्र वायवाग्रम् ४ उपाँ श्वभिषवो द्वादश-कृत्वोऽष्टौकृत्व एकादशकृत्वोऽथ छन्दोमेष्वेकादशकृत्वो द्वादशकृत्वो-ऽष्टौकृत्वः ५ एतेन कपालयोगा व्याख्याता भक्षमन्त्राश्च पवमानानुमन्त्रणानि च ६ महं इन्द्र ?ो य ओजसेति गायत्री माहेन्द्र स्य पुरोरुग्भुवस्त्वमिन्द्रे ति छन्दोमेषु च ७ पशुकल्पः ८ विहृतानेकादशिनानालभते ९ आग्नेयोऽज उदयनीये १० सत्त्रादुदवसाय पृष्ठशमनीयैरग्निष्टोमैः सहस्रदक्षिणैर्यजेरन् ११ द्वादशाह-प्रकृतयः सत्त्राहीनाः १२

द्वादशाहे ग्रहाग्राणि १ ऐन्द्र वायवाग्रं प्रायणीयोदयनीययोर्दशमे चाहन् २ पूर्वस्मिन्पृष्ठ्यत्र्! यह ऐन्द्र वायवाग्रँ शुकाग्रमाग्रायणाग्रम् ३ समूढ उत्तर-स्मिन्पृष्ठ्यत्र्! यहे छन्दोमेषु च त्र्! यनीकानभ्यस्येदथ व्यूढ आग्रायणाग्रमैन्द्र -वायवाग्रं द्वे शुक्राग्रे आग्रायणाग्रमैन्द्र वायवाग्रम् ४ उपाँ श्वभिषवो द्वादश-कृत्वोऽष्टौकृत्व एकादशकृत्वोऽथ छन्दोमेष्वेकादशकृत्वो द्वादशकृत्वो-ऽष्टौकृत्वः ५ एतेन कपालयोगा व्याख्याता भक्षमन्त्राश्च पवमानानुमन्त्रणानि च ६ महं इन्द्रो य ओजसेति गायत्री माहेन्द्र स्य पुरोरुग्भुवस्त्वमिन्द्रे ति छन्दोमेषु च ७ पशुकल्पः ८ विहृतानेकादशिनानालभते ९ आग्नेयोऽज उदयनीये १० सत्त्रादुदवसाय पृष्ठशमनीयैरग्निष्टोमैः सहस्रदक्षिणैर्यजेरन् ११ द्वादशाह-प्रकृतयः सत्त्राहीनाः १२


547

gv;myn;y m;`Ip=Sy Ã;dXy;' dI=ern( 13 Ésõm; p[;y,Iy;itr;];t( 14 tSm;dU?vRmuKQy’tuivR \ x" p[;y,Iy" 15 ttoŒÉ.Plv" W@ho Jyoitrɦ·omo g*¨KQy a;yu¨KQyo g*¨KQy a;yu¨KQyo Jyoitrɦ·om" 16 t' ctur>yseTpOÏä\ W@hmupy²Nt s m;s" 17 ten cturo m;s;Ny²Nt 18 ]yoŒÉ.Plv;" W@h;" pOÏy" W@hoŒÉ.ÉjT]y" Svrs;m;noŒÉ¦·om; ¬KQy; v; 19 teãvNvh\ s'tnoTyitg[;ç;NsvR]opy;ms;dn' c 20 ¬py;mgOhItoŒÉs p[j;ptye Tv; p[j;>y ”it gOð;TyeW te yoin" p[j;ptye Tv; p[j;>y ”it s;dyit p[j;ptye p[j;>y ”it juhoTyNtár=;y Tv; vnSpty ”it gOð;TyeW te yoinrNtár=;y Tv; vnSpty ”it s;dy-TyNtár=;y vnSpty ”it juhoTyÎSTv*W/I>y ”it gOð;TyeW te yoinrÎSTv*W/I>y ”it s;dyTyÎ aoW/I>y ”it juhoit 21 as;v;-idto Ãäh" s m;s" 22 pUvRp= Eks'.;yR" 23 tSm;dU?vR \ ivWuv;-Nsidv;k¡TyR 4

gavAmayanAya mAghIpakSasya dvAdafyAM dIkSeran 13 siddhamA prAyaNIyAtirAtrAt 14 tasmAdUrdhvamukthyafcaturviMM faH prAyaNIyaH 15 tato'bhiplavaH SaDaho jyotiragniSTomo gaurukthya Ayurukthyo gaurukthya Ayurukthyo jyotiragniSTomaH 16 taM caturabhyasetpqSThyaMM SaDahamupayanti sa mAsaH 17 tena caturo mAsAnyanti 18 trayo'bhiplavAH SaDahAH pqSThayaH SaDaho'bhijittrayaH svarasAmAno'gniSTomA ukthyA vA 19 teSvanvahaMM saMtanotyatigrAhyAnsarvatropayAmasAdanaM ca 20 upayAmagqhIto'si prajApataye tvA prajAbhya iti gqhNAtyeSa te yoniH prajApataye tvA prajAbhya iti sAdayati prajApataye prajAbhya iti juhotyantarikSAya tvA vanaspataya iti gqhNAtyeSa te yonirantarikSAya tvA vanaspataya iti sAdaya-tyantarikSAya vanaspataya iti juhotyadbhyastvauSadhIbhya iti gqhNAtyeSa te yoniradbhyastvauSadhIbhya iti sAdayatyadbhya oSadhIbhya iti juhoti 21 asAvA-dito dvyahaH sa mAsaH 22 pUrvapakSa ekasaMbhAryaH 23 tasmAdUrdhvaMM viSuvA-nsadivAkIrtya 4

gavAmayanAya mAghIpakSasya dvAdafyAM dIkSeran 13 siddhamA prAyaNIyAtirAtrAt 14 tasmAdUrdhvamukthyafcaturvi MM! faH prAyaNIyaH 15 tato'bhiplavaH SaDaho jyotiragniSTomo gaurukthya Ayurukthyo gaurukthya Ayurukthyo jyotiragniSTomaH 16 taM caturabhyasetpqSThyaMM SaDahamupayanti sa mAsaH 17 tena caturo mAsAnyanti 18 trayo'bhiplavAH SaDahAH pqSThayaH SaDaho'bhijittrayaH svarasAmAno'gniSTomA ukthyA vA 19 teSvanvahaMM saMtanotyatigrAhyAnsarvatropayAmasAdanaM ca 20 upayAmagqhIto'si prajApataye tvA prajAbhya iti gqhNAtyeSa te yoniH prajApataye tvA prajAbhya iti sAdayati prajApataye prajAbhya iti juhotyantarikSAya tvA vanaspataya iti gqhNAtyeSa te yonirantarikSAya tvA vanaspataya iti sAdaya-tyantarikSAya vanaspataya iti juhotyadbhyastvauSadhIbhya iti gqhNAtyeSa te yoniradbhyastvauSadhIbhya iti sAdayatyadbhya oSadhIbhya iti juhoti 21 asAvA-dito dvyahaH sa mAsaH 22 pUrvapakSa ekasaMbhAryaH 23 tasmAdUrdhva MM! viSuvA-nsadivAkIrtya 4

गवामयनाय माघीपक्षस्य द्वादश्यां दीक्षेरन् १३ सिद्धमा प्रायणीयातिरात्रात् १४ तस्मादूर्ध्वमुक्थ्यश्चतुर्विँ शः प्रायणीयः १५ ततोऽभिप्लवः षडहो ज्योतिरग्निष्टोमो गौरुक्थ्य आयुरुक्थ्यो गौरुक्थ्य आयुरुक्थ्यो ज्योतिरग्निष्टोमः १६ तं चतुरभ्यसेत्पृष्ठ्यँ षडहमुपयन्ति स मासः १७ तेन चतुरो मासान्यन्ति १८ त्रयोऽभिप्लवाः षडहाः पृष्ठयः षडहोऽभिजित्त्रयः स्वरसामानोऽग्निष्टोमा उक्थ्या वा १९ तेष्वन्वहँ संतनोत्यतिग्राह्यान्सर्वत्रोपयामसादनं च २० उपयामगृहीतोऽसि प्रजापतये त्वा प्रजाभ्य इति गृह्णात्येष ते योनिः प्रजापतये त्वा प्रजाभ्य इति सादयति प्रजापतये प्रजाभ्य इति जुहोत्यन्तरिक्षाय त्वा वनस्पतय इति गृह्णात्येष ते योनिरन्तरिक्षाय त्वा वनस्पतय इति सादय-त्यन्तरिक्षाय वनस्पतय इति जुहोत्यद्भ्यस्त्वौषधीभ्य इति गृह्णात्येष ते योनिरद्भ्यस्त्वौषधीभ्य इति सादयत्यद्भ्य ओषधीभ्य इति जुहोति २१ असावा-दितो द्व्यहः स मासः २२ पूर्वपक्ष एकसंभार्यः २३ तस्मादूर्ध्वँ विषुवा-न्सदिवाकीर्त्य ४

गवामयनाय माघीपक्षस्य द्वादश्यां दीक्षेरन् १३ सिद्धमा प्रायणीयातिरात्रात् १४ तस्मादूर्ध्वमुक्थ्यश्चतुर्वि ँ! शः प्रायणीयः १५ ततोऽभिप्लवः षडहो ज्योतिरग्निष्टोमो गौरुक्थ्य आयुरुक्थ्यो गौरुक्थ्य आयुरुक्थ्यो ज्योतिरग्निष्टोमः १६ तं चतुरभ्यसेत्पृष्ठ्यँ षडहमुपयन्ति स मासः १७ तेन चतुरो मासान्यन्ति १८ त्रयोऽभिप्लवाः षडहाः पृष्ठयः षडहोऽभिजित्त्रयः स्वरसामानोऽग्निष्टोमा उक्थ्या वा १९ तेष्वन्वहँ संतनोत्यतिग्राह्यान्सर्वत्रोपयामसादनं च २० उपयामगृहीतोऽसि प्रजापतये त्वा प्रजाभ्य इति गृह्णात्येष ते योनिः प्रजापतये त्वा प्रजाभ्य इति सादयति प्रजापतये प्रजाभ्य इति जुहोत्यन्तरिक्षाय त्वा वनस्पतय इति गृह्णात्येष ते योनिरन्तरिक्षाय त्वा वनस्पतय इति सादय-त्यन्तरिक्षाय वनस्पतय इति जुहोत्यद्भ्यस्त्वौषधीभ्य इति गृह्णात्येष ते योनिरद्भ्यस्त्वौषधीभ्य इति सादयत्यद्भ्य ओषधीभ्य इति जुहोति २१ असावा-दितो द्व्यहः स मासः २२ पूर्वपक्ष एकसंभार्यः २३ तस्मादूर्ध्व ँ! विषुवा-न्सदिवाकीर्त्य ४


550

Ekiv\ xoŒÉ¦·om" 1 ¬idte p[;trnuv;kmup;kroit 2 tiSm¥it-g[;ç;NgOð;it vOÿ;Ns'tnInu du Ty' j;tvedsÉmit s*yRm;vOÿ;Ns'tnI-noW/I>yoŒÎo vnSpit>yoŒNtár=;y p[j;>y" p[j;ptye v;cSpitÉmit vwkmR,my; ivϼit p[;j;pTym( 3 s*yoRŒj" et ¬p;lM>y ¬p;\ xudevt" 4 y´StÉmte h;yoRŒjo n Sy;TsUyoR idvo idivWÎo iv;NmuTv\ hs" s n" pWRdit iÃW ”it juhoit 5 ¬ÿriSmNp=Sy;vOÿ;" Svrs;m;no-ŒÉ.Plv;’ 6 è?vR \ ivWuvt" Svrs;m;n" 7 teãv;vOÿ;" s'tny" 8 teW;' p[qme su];m;,ÉmTy;idTymitg[;ç' gOð;it 9 o.Ute vwkmR,;Nt* VyTy;sm; mh;v[t;íÈð;it 10 ivÉjiCzLp" svRpOÏo m;?y'idne pOϼWu ixLp;in 11 pOÏä" W@hS]yâS]\ x;rM.," 12 ]yoŒÉ.Plv;" W@h;" 13 pOÏä" W@hS]yâS]\ x;rM.,’Tv;roŒÉ.Plv;" W@h;" s m;s" 14 ten cturo m;s;Ny²Nt 15 ]yoŒÉ.Plv;" W@h; a;yu’ g*’ ù ahnI Ã;dx;hSy dx;h;in 16 è?vR \ ivWuvtoŒ·;Év\ xTyho mh;v[t' c;itr;]’ m;s" 17 ”it iÃs'.;yRmqwks'.;yRm( 18 pOÏä" W@hS]yâS]\ -x;rM.,’Tv;roŒÉ.Plv;" W@h;" s m;s" 19 ten p m;s;Ny²Nt 20 Ã;vÉ.Plv* W@h;v;yu’ g*’ ù ahnI Ã;dx;hSy dx;h;NyU?vR \ ivWuvt’turho mh;v[t' c;itr;]’ m;s" 21 5

ekaviMM fo'gniSTomaH 1 udite prAtaranuvAkamupAkaroti 2 tasminnati-grAhyAngqhNAti vqttAnsaMtanInu du tyaM jAtavedasamiti sauryamAvqttAnsaMtanI-noSadhIbhyo'dbhyo vanaspatibhyo'ntarikSAya prajAbhyaH prajApataye vAcaspatimiti vaifvakarmaNamayA viSTheti prAjApatyam 3 sauryo'jaH fveta upAlambhya upAMM fudevataH 4 yadyastamite hAryo'jo na syAtsUryo divo diviSadbhyo vifvAnmuxcatvaMM hasaH sa naH parSadati dviSa iti juhoti 5 uttarasminpakSasyAvqttAH svarasAmAno-'bhiplavAfca 6 UrdhvaMM viSuvataH svarasAmAnaH 7 teSvAvqttAH saMtanayaH 8 teSAM prathame sutrAmANamityAdityamatigrAhyaM gqhNAti 9 fvobhUte vaifvakarmaNAntau vyatyAsamA mahAvratAdgqhNAti 10 vifvajicchilpaH sarvapqSTho mAdhyaMdine pqSTheSu filpAni 11 pqSThyaH SaDahastrayastriMM fArambhaNaH 12 trayo'bhiplavAH SaDahAH 13 pqSThyaH SaDahastrayastriMM fArambhaNafcatvAro'bhiplavAH SaDahAH sa mAsaH 14 tena caturo mAsAnyanti 15 trayo'bhiplavAH SaDahA Ayufca gaufca dve ahanI dvAdafAhasya dafAhAni 16 UrdhvaMM viSuvato'STAviMM fatyaho mahAvrataM cAtirAtrafca mAsaH 17 iti dvisaMbhAryamathaikasaMbhAryam 18 pqSThyaH SaDahastrayastriMM -fArambhaNafcatvAro'bhiplavAH SaDahAH sa mAsaH 19 tena paxca mAsAnyanti 20 dvAvabhiplavau SaDahAvAyufca gaufca dve ahanI dvAdafAhasya dafAhAnyUrdhvaMM viSuvatafcaturaho mahAvrataM cAtirAtrafca mAsaH 21 5

ekaviMM fo'gniSTomaH 1 udite prAtaranuvAkamupAkaroti 2 tasminnati-grAhyAngqhNAti vqttAnsaMtanInu du tyaM jAtavedasamiti sauryamAvqttAnsaMtanI-noSadhIbhyo'dbhyo vanaspatibhyo'ntarikSAya prajAbhyaH prajApataye vAcaspatimiti vaifvakarmaNamayA viSTheti prAjApatyam 3 sauryo'jaH fveta upAlambhya upAMM fudevataH 4 yadyastamite hAryo'jo na syAtsUryo divo diviSadbhyo vifvAnmuxcatvaMM hasaH sa naH parSadati dviSa iti juhoti 5 uttarasminpakSasyAvqttAH svarasAmAno-'bhiplavAfca 6 Urdhva MM! viSuvataH svarasAmAnaH 7 teSvAvqttAH saMtanayaH 8 teSAM prathame sutrAmANamityAdityamatigrAhyaM gqhNAti 9 fvobhUte vaifvakarmaNAntau vyatyAsamA mahAvratAdgqhNAti 10 vifvajicchilpaH sarvapqSTho mAdhyaMdine pqSTheSu filpAni 11 pqSThyaH SaDahastrayastriMM fArambhaNaH 12 trayo'bhiplavAH SaDahAH 13 pqSThyaH SaDahastrayastriMM fArambhaNafcatvAro'bhiplavAH SaDahAH sa mAsaH 14 tena caturo mAsAnyanti 15 trayo'bhiplavAH SaDahA Ayufca gaufca dve ahanI dvAdafAhasya dafAhAni 16 Urdhva MM! viSuvato'STAviMM fatyaho mahAvrataM cAtirAtrafca mAsaH 17 iti dvisaMbhAryamathaikasaMbhAryam 18 pqSThyaH SaDahastrayastriMM -fArambhaNafcatvAro'bhiplavAH SaDahAH sa mAsaH 19 tena paxca mAsAnyanti 20 dvAvabhiplavau SaDahAvAyufca gaufca dve ahanI dvAdafAhasya dafAhAnyUrdhva MM! viSuvatafcaturaho mahAvrataM cAtirAtrafca mAsaH 21 5

एकविँ शोऽग्निष्टोमः १ उदिते प्रातरनुवाकमुपाकरोति २ तस्मिन्नति-ग्राह्यान्गृह्णाति वृत्तान्संतनीनु दु त्यं जातवेदसमिति सौर्यमावृत्तान्संतनी-नोषधीभ्योऽद्भ्यो वनस्पतिभ्योऽन्तरिक्षाय प्रजाभ्यः प्रजापतये वाचस्पतिमिति वैश्वकर्मणमया विष्ठेति प्राजापत्यम् ३ सौर्योऽजः श्वेत उपालम्भ्य उपाँ शुदेवतः ४ यद्यस्तमिते हार्योऽजो न स्यात्सूर्यो दिवो दिविषद्भ्यो विश्वान्मुञ्चत्वँ हसः स नः पर्षदति द्विष इति जुहोति ५ उत्तरस्मिन्पक्षस्यावृत्ताः स्वरसामानो-ऽभिप्लवाश्च ६ ऊर्ध्वँ विषुवतः स्वरसामानः ७ तेष्वावृत्ताः संतनयः ८ तेषां प्रथमे सुत्रामाणमित्यादित्यमतिग्राह्यं गृह्णाति ९ श्वोभूते वैश्वकर्मणान्तौ व्यत्यासमा महाव्रताद्गृह्णाति १० विश्वजिच्छिल्पः सर्वपृष्ठो माध्यंदिने पृष्ठेषु शिल्पानि ११ पृष्ठ्यः षडहस्त्रयस्त्रिँ शारम्भणः १२ त्रयोऽभिप्लवाः षडहाः १३ पृष्ठ्यः षडहस्त्रयस्त्रिँ शारम्भणश्चत्वारोऽभिप्लवाः षडहाः स मासः १४ तेन चतुरो मासान्यन्ति १५ त्रयोऽभिप्लवाः षडहा आयुश्च गौश्च द्वे अहनी द्वादशाहस्य दशाहानि १६ ऊर्ध्वँ विषुवतोऽष्टाविँ शत्यहो महाव्रतं चातिरात्रश्च मासः १७ इति द्विसंभार्यमथैकसंभार्यम् १८ पृष्ठ्यः षडहस्त्रयस्त्रिँ -शारम्भणश्चत्वारोऽभिप्लवाः षडहाः स मासः १९ तेन पञ्च मासान्यन्ति २० द्वावभिप्लवौ षडहावायुश्च गौश्च द्वे अहनी द्वादशाहस्य दशाहान्यूर्ध्वँ विषुवतश्चतुरहो महाव्रतं चातिरात्रश्च मासः २१ ५

एकविँ शोऽग्निष्टोमः १ उदिते प्रातरनुवाकमुपाकरोति २ तस्मिन्नति-ग्राह्यान्गृह्णाति वृत्तान्संतनीनु दु त्यं जातवेदसमिति सौर्यमावृत्तान्संतनी-नोषधीभ्योऽद्भ्यो वनस्पतिभ्योऽन्तरिक्षाय प्रजाभ्यः प्रजापतये वाचस्पतिमिति वैश्वकर्मणमया विष्ठेति प्राजापत्यम् ३ सौर्योऽजः श्वेत उपालम्भ्य उपाँ शुदेवतः ४ यद्यस्तमिते हार्योऽजो न स्यात्सूर्यो दिवो दिविषद्भ्यो विश्वान्मुञ्चत्वँ हसः स नः पर्षदति द्विष इति जुहोति ५ उत्तरस्मिन्पक्षस्यावृत्ताः स्वरसामानो-ऽभिप्लवाश्च ६ ऊर्ध्व ँ! विषुवतः स्वरसामानः ७ तेष्वावृत्ताः संतनयः ८ तेषां प्रथमे सुत्रामाणमित्यादित्यमतिग्राह्यं गृह्णाति ९ श्वोभूते वैश्वकर्मणान्तौ व्यत्यासमा महाव्रताद्गृह्णाति १० विश्वजिच्छिल्पः सर्वपृष्ठो माध्यंदिने पृष्ठेषु शिल्पानि ११ पृष्ठ्यः षडहस्त्रयस्त्रिँ शारम्भणः १२ त्रयोऽभिप्लवाः षडहाः १३ पृष्ठ्यः षडहस्त्रयस्त्रिँ शारम्भणश्चत्वारोऽभिप्लवाः षडहाः स मासः १४ तेन चतुरो मासान्यन्ति १५ त्रयोऽभिप्लवाः षडहा आयुश्च गौश्च द्वे अहनी द्वादशाहस्य दशाहानि १६ ऊर्ध्व ँ! विषुवतोऽष्टाविँ शत्यहो महाव्रतं चातिरात्रश्च मासः १७ इति द्विसंभार्यमथैकसंभार्यम् १८ पृष्ठ्यः षडहस्त्रयस्त्रिँ -शारम्भणश्चत्वारोऽभिप्लवाः षडहाः स मासः १९ तेन पञ्च मासान्यन्ति २० द्वावभिप्लवौ षडहावायुश्च गौश्च द्वे अहनी द्वादशाहस्य दशाहान्यूर्ध्व ँ! विषुवतश्चतुरहो महाव्रतं चातिरात्रश्च मासः २१ ५


553

mh;v[t' pÉv\ xoŒÉ¦·om" 1 ¬idte p[;trnuv;kmup;kroit 2 tiSm¥it-g[;çp;];É, p[yunKTykœg[h;y p pUv| d²=,muÿrmpr' m?y a;TmnIn' ) pOϼ>yo vOÿe>y" s'tin>y" s*y;Ry; vOÿe>y" s'tin>y a;idTyvwkmR-,p[;j;pTye>yo ) vOi·g[h;y m;iÿRkù ctuStn\ ) s;rSvt;y Wo@x' pOiXnp[;,g[he>y" pdx vwã,v' Ã;i]\ x' b;hRSpTy' ]yâS]\ xm( 3 a\ d;>y* yq;k;l' pOiXnp[;,g[hwrÉ.mOxit 4 v;yurÉs p[;,o n;m Sv;h; Tv; dev;y siv]e vcoR me d; Ð a;yurÉs c=un;Rm Sv;h; Tv; dev;y /;]e Åo]' me d; Ð åpmÉs v,oR n;m Sv;h; Tv; dev;yeN{ ;y =]' me d;" Ð ÅutmÉs sTy' n;m Sv;h; Tv; dev;y bOhSptye r;ySpoW' me d; Ð .UÉmrÉs .Uitn;Rm Sv;h; Tv; deve>y" iptO>yoŒp;moW/In;' g.| me d; Ð AtSy Tv; Vyo»e gOð;MyOtSy Tv; iv/mR,e gOð;MyOtSy Tv; JyoitWe gOð;MyOtSy Tv; sTy;y gOð;MyOtSy Tv; m;];yw gOð;Myy' puro .Uárit pOiXnp[;,g[h;Nyq;k;l' gOð;it 5 ”N{ Émí;Éqn ”it pUv;R/;Rdupy;mgOhItoŒsIN{ ;y Tv;kœvt ”it gOð;TyeW te yoinárNd;y Tv;kœvt ”it s;dyTyÉ. Tv; xUr nonum ”it d²=,;/eR Tv;Ém²õ hv;mh ”Tyuÿr;/eR

mahAvrataM paxcaviMM fo'gniSTomaH 1 udite prAtaranuvAkamupAkaroti 2 tasminnati-grAhyapAtrANi prayunaktyarkagrahAya paxca pUrvaM dakSiNamuttaramaparaM madhya AtmanInaM , pqSThebhyo vqttebhyaH saMtanibhyaH sauryAyA vqttebhyaH saMtanibhya Adityavaifvakarma-NaprAjApatyebhyo , vqSTigrahAya mArttikaM catustanaMM , sArasvatAya SoDafaM pqfniprANagrahebhyaH paxcadafa vaiSNavaM dvAtriMM faM bArhaspatyaM trayastriMM fam 3 aMM fvadAbhyau yathAkAlaM pqfniprANagrahairabhimqfati 4 vAyurasi prANo nAma svAhA tvA devAya savitre varco me dA . Ayurasi cakSurnAma svAhA tvA devAya dhAtre frotraM me dA . rUpamasi varNo nAma svAhA tvA devAyendra ?Aya kSatraM me dAH . frutamasi satyaM nAma svAhA tvA devAya bqhaspataye rAyaspoSaM me dA . bhUmirasi bhUtirnAma svAhA tvA devebhyaH pitqbhyo'pAmoSadhInAM garbhaM me dA . qtasya tvA vyomne gqhNAmyqtasya tvA vidharmaNe gqhNAmyqtasya tvA jyotiSe gqhNAmyqtasya tvA satyAya gqhNAmyqtasya tvA mAtrAyai gqhNAmyayaM puro bhUriti pqfniprANagrahAnyathAkAlaM gqhNAti 5 indra midgAthina iti pUrvArdhAdupayAmagqhIto'sIndra ?Aya tvArkavata iti gqhNAtyeSa te yonirindAya tvArkavata iti sAdayatyabhi tvA fUra nonuma iti dakSiNArdhe tvAmiddhi havAmaha ityuttarArdhe

mahAvrataM paxcaviMM fo'gniSTomaH 1 udite prAtaranuvAkamupAkaroti 2 tasminnati-grAhyapAtrANi prayunaktyarkagrahAya paxca pUrvaM dakSiNamuttaramaparaM madhya AtmanInaM , pqSThebhyo vqttebhyaH saMtanibhyaH sauryAyA vqttebhyaH saMtanibhya Adityavaifvakarma-NaprAjApatyebhyo , vqSTigrahAya mArttikaM catustanaMM , sArasvatAya SoDafaM pqfniprANagrahebhyaH paxcadafa vaiSNavaM dvAtriMM faM bArhaspatyaM trayastriMM fam 3 aMM fvadAbhyau yathAkAlaM pqfniprANagrahairabhimqfati 4 vAyurasi prANo nAma svAhA tvA devAya savitre varco me dA . Ayurasi cakSurnAma svAhA tvA devAya dhAtre frotraM me dA . rUpamasi varNo nAma svAhA tvA devAyendrA ya kSatraM me dAH . frutamasi satyaM nAma svAhA tvA devAya bqhaspataye rAyaspoSaM me dA . bhUmirasi bhUtirnAma svAhA tvA devebhyaH pitqbhyo'pAmoSadhInAM garbhaM me dA . qtasya tvA vyomne gqhNAmyqtasya tvA vidharmaNe gqhNAmyqtasya tvA jyotiSe gqhNAmyqtasya tvA satyAya gqhNAmyqtasya tvA mAtrAyai gqhNAmyayaM puro bhUriti pqfniprANagrahAnyathAkAlaM gqhNAti 5 indra midgAthina iti pUrvArdhAdupayAmagqhIto'sIndrA ya tvArkavata iti gqhNAtyeSa te yonirindAya tvArkavata iti sAdayatyabhi tvA fUra nonuma iti dakSiNArdhe tvAmiddhi havAmaha ityuttarArdhe

महाव्रतं पञ्चविँ शोऽग्निष्टोमः १ उदिते प्रातरनुवाकमुपाकरोति २ तस्मिन्नति-ग्राह्यपात्राणि प्रयुनक्त्यर्कग्रहाय पञ्च पूर्वं दक्षिणमुत्तरमपरं मध्य आत्मनीनं । पृष्ठेभ्यो वृत्तेभ्यः संतनिभ्यः सौर्याया वृत्तेभ्यः संतनिभ्य आदित्यवैश्वकर्म-णप्राजापत्येभ्यो । वृष्टिग्रहाय मार्त्तिकं चतुस्तनँ । सारस्वताय षोडशं पृश्निप्राणग्रहेभ्यः पञ्चदश वैष्णवं द्वात्रिँ शं बार्हस्पत्यं त्रयस्त्रिँ शम् ३ अँ श्वदाभ्यौ यथाकालं पृश्निप्राणग्रहैरभिमृशति ४ वायुरसि प्राणो नाम स्वाहा त्वा देवाय सवित्रे वर्चो मे दा ॥ आयुरसि चक्षुर्नाम स्वाहा त्वा देवाय धात्रे श्रोत्रं मे दा ॥ रूपमसि वर्णो नाम स्वाहा त्वा देवायेन्द्र ?ाय क्षत्रं मे दाः ॥ श्रुतमसि सत्यं नाम स्वाहा त्वा देवाय बृहस्पतये रायस्पोषं मे दा ॥ भूमिरसि भूतिर्नाम स्वाहा त्वा देवेभ्यः पितृभ्योऽपामोषधीनां गर्भं मे दा ॥ ऋतस्य त्वा व्योम्ने गृह्णाम्यृतस्य त्वा विधर्मणे गृह्णाम्यृतस्य त्वा ज्योतिषे गृह्णाम्यृतस्य त्वा सत्याय गृह्णाम्यृतस्य त्वा मात्रायै गृह्णाम्ययं पुरो भूरिति पृश्निप्राणग्रहान्यथाकालं गृह्णाति ५ इन्द्र मिद्गाथिन इति पूर्वार्धादुपयामगृहीतोऽसीन्द्र ?ाय त्वार्कवत इति गृह्णात्येष ते योनिरिन्दाय त्वार्कवत इति सादयत्यभि त्वा शूर नोनुम इति दक्षिणार्धे त्वामिद्धि हवामह इत्युत्तरार्धे

महाव्रतं पञ्चविँ शोऽग्निष्टोमः १ उदिते प्रातरनुवाकमुपाकरोति २ तस्मिन्नति-ग्राह्यपात्राणि प्रयुनक्त्यर्कग्रहाय पञ्च पूर्वं दक्षिणमुत्तरमपरं मध्य आत्मनीनं । पृष्ठेभ्यो वृत्तेभ्यः संतनिभ्यः सौर्याया वृत्तेभ्यः संतनिभ्य आदित्यवैश्वकर्म-णप्राजापत्येभ्यो । वृष्टिग्रहाय मार्त्तिकं चतुस्तनँ । सारस्वताय षोडशं पृश्निप्राणग्रहेभ्यः पञ्चदश वैष्णवं द्वात्रिँ शं बार्हस्पत्यं त्रयस्त्रिँ शम् ३ अँ श्वदाभ्यौ यथाकालं पृश्निप्राणग्रहैरभिमृशति ४ वायुरसि प्राणो नाम स्वाहा त्वा देवाय सवित्रे वर्चो मे दा ॥ आयुरसि चक्षुर्नाम स्वाहा त्वा देवाय धात्रे श्रोत्रं मे दा ॥ रूपमसि वर्णो नाम स्वाहा त्वा देवायेन्द्रा य क्षत्रं मे दाः ॥ श्रुतमसि सत्यं नाम स्वाहा त्वा देवाय बृहस्पतये रायस्पोषं मे दा ॥ भूमिरसि भूतिर्नाम स्वाहा त्वा देवेभ्यः पितृभ्योऽपामोषधीनां गर्भं मे दा ॥ ऋतस्य त्वा व्योम्ने गृह्णाम्यृतस्य त्वा विधर्मणे गृह्णाम्यृतस्य त्वा ज्योतिषे गृह्णाम्यृतस्य त्वा सत्याय गृह्णाम्यृतस्य त्वा मात्रायै गृह्णाम्ययं पुरो भूरिति पृश्निप्राणग्रहान्यथाकालं गृह्णाति ५ इन्द्र मिद्गाथिन इति पूर्वार्धादुपयामगृहीतोऽसीन्द्रा य त्वार्कवत इति गृह्णात्येष ते योनिरिन्दाय त्वार्कवत इति सादयत्यभि त्वा शूर नोनुम इति दक्षिणार्धे त्वामिद्धि हवामह इत्युत्तरार्धे


557

yD' c nStNv' c p[j;' c;idTywár{ " sh sIW/;tu Ð

yajxaM ca nastanvaM ca prajAM cAdityairidra ?H saha sISadhAtu .

yajxaM ca nastanvaM ca prajAM cAdityairidra H! saha sISadhAtu .

यज्ञं च नस्तन्वं च प्रजां चादित्यैरिद्र ?ः सह सीषधातु ॥

यज्ञं च नस्तन्वं च प्रजां चादित्यैरिद्र ः! सह सीषधातु ॥


571

”Tyupy;mgOhItoŒSyidTyw Tv; ctuåÞy; ”it tOtIyg[h' mhImU Wu m;trÉmit iÃtIy.;gÉmd' tOtIy\ svnÉmit s'pUryTyeW te yoinridTyw Tv; ctuåÞy; ”it s;dyit Ð p;vk; n" srSvtIit s;rSvt\ Ð v;yursIit pOiXn-p[;,g[h;ind\ ivã,uárit vwã,v' Ð bOhSpit" p[qm' j;ym;n ”it b;hRSpTym( 7 6

ityupayAmagqhIto'syadityai tvA caturUdhnyA iti tqtIyagrahaM mahImU Su mAtaramiti dvitIyabhAgamidaM tqtIyaMM savanamiti saMpUrayatyeSa te yoniradityai tvA caturUdhnyA iti sAdayati . pAvakA naH sarasvatIti sArasvataMM . vAyurasIti pqfni-prANagrahAnidaMM viSNuriti vaiSNavaM . bqhaspatiH prathamaM jAyamAna iti bArhaspatyam 7 6

ityupayAmagqhIto'syadityai tvA caturUÞyA iti tqtIyagrahaM mahImU Su mAtaramiti dvitIyabhAgamidaM tqtIyaMM savanamiti saMpUrayatyeSa te yoniradityai tvA caturUÞyA iti sAdayati . pAvakA naH sarasvatIti sArasvataMM . vAyurasIti pqfni-prANagrahAnidaMM viSNuriti vaiSNavaM . bqhaspatiH prathamaM jAyamAna iti bArhaspatyam 7 6

इत्युपयामगृहीतोऽस्यदित्यै त्वा चतुरूध्न्या इति तृतीयग्रहं महीमू षु मातरमिति द्वितीयभागमिदं तृतीयँ सवनमिति संपूरयत्येष ते योनिरदित्यै त्वा चतुरूध्न्या इति सादयति ॥ पावका नः सरस्वतीति सारस्वतँ ॥ वायुरसीति पृश्नि-प्राणग्रहानिदँ विष्णुरिति वैष्णवं ॥ बृहस्पतिः प्रथमं जायमान इति बार्हस्पत्यम् ७ ६

इत्युपयामगृहीतोऽस्यदित्यै त्वा चतुरूÞया इति तृतीयग्रहं महीमू षु मातरमिति द्वितीयभागमिदं तृतीयँ सवनमिति संपूरयत्येष ते योनिरदित्यै त्वा चतुरूÞया इति सादयति ॥ पावका नः सरस्वतीति सारस्वतँ ॥ वायुरसीति पृश्नि-प्राणग्रहानिदँ विष्णुरिति वैष्णवं ॥ बृहस्पतिः प्रथमं जायमान इति बार्हस्पत्यम् ७ ६


598

”it innIy p[itpáry²Nt 10 ag[e, m;j;RlIy\ xU{ ;y*R cmR Vy;yz¹te v;x\ et' párm<@lÉmm ¬Ã;sIk;ár, ”me du.URtm£É¥it bihveRid xU{ ”meŒr;Tsuárme sUdm£É¥TyNtveR´;yR" ) s'ÉjTy p[sdSy;d/;it 11 d²=,Sy;\ veidÅo,* párÉÅte vOWlÉmqun* .vtoŒpgr;É.gr* ) pUvoR bü v; ”meŒiSmNsT]eŒkÚxlmc;WuRrpIKloj;npvm;n;init bihveR´pgro bü v; ”meŒiSmNsT]e kÚxlmc;WuR" pIKloj;Npvm;n;inTyNtveR´É.gro pUvR" 12 b[÷c;rI pu\ ’lI c;n;yRkmR¥vk¡É,R du’árt' inr;ÕtÉmit bihveRid pu\ ’lI É/KTv; j;r' prSy jnSy inm;RjRin pu¨WSypu¨WSy ixXn-p[,ejnITyNtveRid b[÷c;rI 13 ¬ÿrtStIqRSy;py;n;y;vk;x' ÕTvo-pár·;í[Iv\ v;x\ et' cmR ivß²Nt 14 ySy; r;j.áÿ_StSy;StLpo r;jpu]o b[;÷,o r;jNyo v; 15 ag[e, yUp;v$\ s'nçit 16 s'nõkvc" p[d²=,\ ivh;r' prITy i]r;yMy i]r;v?yit .sid m?ye g[Iv;su ) p[;›Ú´My ctuqRmSt; invtRyit 17 flkm;¨ç p[itgO,;it Tve £tumip vOï²Nt iv ”it pUv;R/;Rid­ÃyRdete i].RvNTyUm; ”it d²=,;/;RTSv;do" Sv;dIy" Sv;dun; sOj; sÉmTyuÿr;/;Rdd" su m/u m/un;É. yo/Iárit p’;/;Rt( 18 vOi·g[h' dÉ/g[hp;]eŒvnyit 19 a;idTye m;heN{ e, üte ´ug[h,m;TmnIne-Œvnyit 20 a;iîym;,;N.=;Np[Tyvroh²Nt 21 mhSte .=y;Ém .gRSte .=y;Ém Stom' te .=y;Ém yxSte .=y;My¥;´' te .=y;mITy;Tmin t' .=yt" 22 Vy;:y;toŒ>yStÉmte hom" 23 7

iti ninIya pratipariyanti 10 agreNa mArjAlIyaMM fUdra ?Aryau carma vyAyachete vAfaMM fvetaM parimaNDalamima udvAsIkAriNa ime durbhUtamakranniti bahirvedi fUdra ime'rAtsurime sUdamakrannityantarvedyAryaH , saMjitya prasadasyAdadhAti 11 dakSiNasyAMM vedifroNau parifrite vqSalamithunau bhavato'pagarAbhigarau , pUrvo bahu vA ime'sminsattre'kufalamacArSurapIklojAnapavamAnAniti bahirvedyapagaro bahu vA ime'sminsattre kufalamacArSuH pIklojAnpavamAnAnityantarvedyabhigaro pUrvaH 12 brahmacArI puMM fcalI cAnAryakarmannavakIrNi dufcaritaM nirAkqtamiti bahirvedi puMM fcalI dhiktvA jAraM parasya janasya nirmArjani puruSasyapuruSasya fifna-praNejanItyantarvedi brahmacArI 13 uttaratastIrthasyApayAnAyAvakAfaM kqtvo-pariSTAdgrIvaMM vAfaMM fvetaM carma vighnanti 14 yasyA rAjabhaktistasyAstalpo rAjaputro brAhmaNo rAjanyo vA 15 agreNa yUpAvaTaMM saMnahyati 16 saMnaddhakavacaH pradakSiNaMM vihAraM parItya trirAyamya trirAvadhyati bhasadi madhye grIvAsu , prAzudyamya caturthamastA nivartayati 17 phalakamAruhya pratigqNAti tve kratumapi vqxjanti vifva iti pUrvArdhAddviryadete trirbhavantyUmA iti dakSiNArdhAtsvAdoH svAdIyaH svAdunA sqjA samityuttarArdhAdadaH su madhu madhunAbhi yodhIriti pafcArdhAt 18 vqSTigrahaM dadhigrahapAtre'vanayati 19 Aditye mAhendre Na hute dyugrahaNamAtmanIne-'vanayati 20 AhriyamANAnbhakSAnpratyavarohanti 21 mahaste bhakSayAmi bhargaste bhakSayAmi stomaM te bhakSayAmi yafaste bhakSayAmyannAdyaM te bhakSayAmItyAtmani taM bhakSayataH 22 vyAkhyAto'bhyastamite homaH 23 7

iti ninIya pratipariyanti 10 agreNa mArjAlIyaMM fUdrA ryau carma vyAyachete vAfaMM fvetaM parimaNDalamima udvAsIkAriNa ime durbhUtamakranniti bahirvedi fUdra ime'rAtsurime sUdamakrannityantarvedyAryaH , saMjitya prasadasyAdadhAti 11 dakSiNasyAMM vedifroNau parifrite vqSalamithunau bhavato'pagarAbhigarau , pUrvo bahu vA ime'sminsattre'kufalamacArSurapIklojAnapavamAnAniti bahirvedyapagaro bahu vA ime'sminsattre kufalamacArSuH pIklojAnpavamAnAnityantarvedyabhigaro pUrvaH 12 brahmacArI puMM fcalI cAnAryakarmannavakIrNi dufcaritaM nirAkqtamiti bahirvedi puMM fcalI dhiktvA jAraM parasya janasya nirmArjani puruSasyapuruSasya fifna-praNejanItyantarvedi brahmacArI 13 uttaratastIrthasyApayAnAyAvakAfaM kqtvo-pariSTAdgrIvaMM vAfaMM fvetaM carma vighnanti 14 yasyA rAjabhaktistasyAstalpo rAjaputro brAhmaNo rAjanyo vA 15 agreNa yUpAvaTaMM saMnahyati 16 saMnaddhakavacaH pradakSiNaMM vihAraM parItya trirAyamya trirAvadhyati bhasadi madhye grIvAsu , prAzudyamya caturthamastA nivartayati 17 phalakamAruhya pratigqNAti tve kratumapi vqxjanti vifva iti pUrvArdhAddviryadete trirbhavantyUmA iti dakSiNArdhAtsvAdoH svAdIyaH svAdunA sqjA samityuttarArdhAdadaH su madhu madhunAbhi yodhIriti pafcArdhAt 18 vqSTigrahaM dadhigrahapAtre'vanayati 19 Aditye mAhendre Na hute dyugrahaNamAtmanIne-'vanayati 20 AhriyamANAnbhakSAnpratyavarohanti 21 mahaste bhakSayAmi bhargaste bhakSayAmi stomaM te bhakSayAmi yafaste bhakSayAmyannAdyaM te bhakSayAmItyAtmani taM bhakSayataH 22 vyAkhyAto'bhyastamite homaH 23 7

इति निनीय प्रतिपरियन्ति १० अग्रेण मार्जालीयँ शूद्र ?ार्यौ चर्म व्यायछेते वाशँ श्वेतं परिमण्डलमिम उद्वासीकारिण इमे दुर्भूतमक्रन्निति बहिर्वेदि शूद्र इमेऽरात्सुरिमे सूदमक्रन्नित्यन्तर्वेद्यार्यः । संजित्य प्रसदस्यादधाति ११ दक्षिणस्याँ वेदिश्रोणौ परिश्रिते वृषलमिथुनौ भवतोऽपगराभिगरौ । पूर्वो बहु वा इमेऽस्मिन्सत्त्रेऽकुशलमचार्षुरपीक्लोजानपवमानानिति बहिर्वेद्यपगरो बहु वा इमेऽस्मिन्सत्त्रे कुशलमचार्षुः पीक्लोजान्पवमानानित्यन्तर्वेद्यभिगरो पूर्वः १२ ब्रह्मचारी पुँ श्चली चानार्यकर्मन्नवकीर्णि दुश्चरितं निराकृतमिति बहिर्वेदि पुँ श्चली धिक्त्वा जारं परस्य जनस्य निर्मार्जनि पुरुषस्यपुरुषस्य शिश्न-प्रणेजनीत्यन्तर्वेदि ब्रह्मचारी १३ उत्तरतस्तीर्थस्यापयानायावकाशं कृत्वो-परिष्टाद्ग्रीवँ वाशँ श्वेतं चर्म विघ्नन्ति १४ यस्या राजभक्तिस्तस्यास्तल्पो राजपुत्रो ब्राह्मणो राजन्यो वा १५ अग्रेण यूपावटँ संनह्यति १६ संनद्धकवचः प्रदक्षिणँ विहारं परीत्य त्रिरायम्य त्रिरावध्यति भसदि मध्ये ग्रीवासु । प्राङुद्यम्य चतुर्थमस्ता निवर्तयति १७ फलकमारुह्य प्रतिगृणाति त्वे क्रतुमपि वृञ्जन्ति विश्व इति पूर्वार्धाद्द्विर्यदेते त्रिर्भवन्त्यूमा इति दक्षिणार्धात्स्वादोः स्वादीयः स्वादुना सृजा समित्युत्तरार्धाददः सु मधु मधुनाभि योधीरिति पश्चार्धात् १८ वृष्टिग्रहं दधिग्रहपात्रेऽवनयति १९ आदित्ये माहेन्द्रे ण हुते द्युग्रहणमात्मनीने-ऽवनयति २० आह्रियमाणान्भक्षान्प्रत्यवरोहन्ति २१ महस्ते भक्षयामि भर्गस्ते भक्षयामि स्तोमं ते भक्षयामि यशस्ते भक्षयाम्यन्नाद्यं ते भक्षयामीत्यात्मनि तं भक्षयतः २२ व्याख्यातोऽभ्यस्तमिते होमः २३ ७

इति निनीय प्रतिपरियन्ति १० अग्रेण मार्जालीयँ शूद्रा र्यौ चर्म व्यायछेते वाशँ श्वेतं परिमण्डलमिम उद्वासीकारिण इमे दुर्भूतमक्रन्निति बहिर्वेदि शूद्र इमेऽरात्सुरिमे सूदमक्रन्नित्यन्तर्वेद्यार्यः । संजित्य प्रसदस्यादधाति ११ दक्षिणस्याँ वेदिश्रोणौ परिश्रिते वृषलमिथुनौ भवतोऽपगराभिगरौ । पूर्वो बहु वा इमेऽस्मिन्सत्त्रेऽकुशलमचार्षुरपीक्लोजानपवमानानिति बहिर्वेद्यपगरो बहु वा इमेऽस्मिन्सत्त्रे कुशलमचार्षुः पीक्लोजान्पवमानानित्यन्तर्वेद्यभिगरो पूर्वः १२ ब्रह्मचारी पुँ श्चली चानार्यकर्मन्नवकीर्णि दुश्चरितं निराकृतमिति बहिर्वेदि पुँ श्चली धिक्त्वा जारं परस्य जनस्य निर्मार्जनि पुरुषस्यपुरुषस्य शिश्न-प्रणेजनीत्यन्तर्वेदि ब्रह्मचारी १३ उत्तरतस्तीर्थस्यापयानायावकाशं कृत्वो-परिष्टाद्ग्रीवँ वाशँ श्वेतं चर्म विघ्नन्ति १४ यस्या राजभक्तिस्तस्यास्तल्पो राजपुत्रो ब्राह्मणो राजन्यो वा १५ अग्रेण यूपावटँ संनह्यति १६ संनद्धकवचः प्रदक्षिणँ विहारं परीत्य त्रिरायम्य त्रिरावध्यति भसदि मध्ये ग्रीवासु । प्राङुद्यम्य चतुर्थमस्ता निवर्तयति १७ फलकमारुह्य प्रतिगृणाति त्वे क्रतुमपि वृञ्जन्ति विश्व इति पूर्वार्धाद्द्विर्यदेते त्रिर्भवन्त्यूमा इति दक्षिणार्धात्स्वादोः स्वादीयः स्वादुना सृजा समित्युत्तरार्धाददः सु मधु मधुनाभि योधीरिति पश्चार्धात् १८ वृष्टिग्रहं दधिग्रहपात्रेऽवनयति १९ आदित्ये माहेन्द्रे ण हुते द्युग्रहणमात्मनीने-ऽवनयति २० आह्रियमाणान्भक्षान्प्रत्यवरोहन्ति २१ महस्ते भक्षयामि भर्गस्ते भक्षयामि स्तोमं ते भक्षयामि यशस्ते भक्षयाम्यन्नाद्यं ते भक्षयामीत्यात्मनि तं भक्षयतः २२ व्याख्यातोऽभ्यस्तमिते होमः २३ ७


600

Ã;dx;ihk;n;muÿ_o g[hkLp" 1 EeN{ v;yv;g[\ xu£;g[ÉmTyÉ.PlveŒ>y-Syed;vOÿe xu£p[.Oit ) Svrs;»;' p[qmoÿmyor;yuiW cwN{ v;yv;g[\ xu£;-g[mtoŒNyt( 2 pxuKlOi¢" 3 Ek;dixn;" p[;y,IyodynIyyorwN{ ;¦*-ŒNt/;Rvip v; £tupxv" svRiSm¥wN{ ;¦o v; 4 W@‘p;lM>y; ) b;hRSpTy" ixitpOÏS]yâS]\ xeŒhin ´;v;pOÉqvIy; /enuXzNdome tSy; vTso v;yve iÃtIye v;ce pOiXnStOtIyeŒidTyw vx;ivv;Kye vwkmR, AW.²S]åp Et ¬.yto mh;v[te 5 aip vwk;dixn;iNvút;n>yset( 6 EekÉv\ x;-SttoŒitárÿ_;" pxvo ) vwã,vo v;mn EkÉv\ xe i],v ¬p;lM>y ¬p;\ xudevt a;¦eyoŒj" 7 ¬TsOJym;n;n;' gv;myne Ã;dxoTsjRn;in 8 Ésõm; ]yâS]\ x;t( 9 ]yâS]\ xeŒhnIN{ ;y s;'n;Yy;y vTs;np;kroit 10 pur; vstIvrI,;' párhr,;¶ohyit 11 párút;su vstIvrIWu ÃähesuTy;m;×yTyupody\ "suTy;muidte 12 v;Gyt;" p[;j;pTyen s\ Sq;py²Nt 13 Ésõm; s;Ém/enI>y" ) s;ÉmtUã,Ikƒn cwkkp;len s;Ém/enIrnuv;cyit 14 ¬p;\ xudevtSy vpy; p[cy;R¦ye vsumte p[;tr·;kp;l' invRpit 15 at¢e p[;tdoRhe s;y'dohm;nIy sm;s;´ p[crTyu°w" p[wWvÎ;m( 16 a;¦I/[.;g;Nte somp;nw’mswdRÝStOtIy' .=y²Nt 17 ”N{ ;y m¨Tvt Ek;dxkp;l' m?y'idne sm;s;´ p[crTyu°w" p[wWvÎ;m( 18 a;¦I/[.;g;Nte somp;nw’mswdRÝ ”tr;/| .=y²Nt 19 ive>yo deve>yo Ã;dxkp;lmpr;ð¼ sm;s;´ p[crTyu°w" p[wWvÎ;m( 20 a;¦I/[.;g;Nte somp;nw’mswdRÝ" xeW' .=y²Nt 21 pˆIs\ y;j;Nte s\ iSqte "suTy;-m;×yit 22 o.Ute sotumevop£mNte 23 teW;metTp[qmmuTsjRnm( 24 tt’Tv;ár m;Ésm;És p[;gÉ.Éjt" WÏmU?vR \ ivÉjt" s¢m' ttoŒ·;-Év\ xTyhe tt’Tv;ár m;Ésm;És 25 t;in cedÉ/k;in Syurm;v;Sy;y;' dI=ernq ceTs'pUr,;in Ã;dXy;' Ã;dXy;m( 26 8

dvAdafAhikAnAmukto grahakalpaH 1 aindra vAyavAgraMM fukrAgramityabhiplave'bhya-syedAvqtte fukraprabhqti , svarasAmnAM prathamottamayorAyuSi caindra vAyavAgraMM fukrA-gramato'nyat 2 pafukl\qptiH 3 ekAdafinAH prAyaNIyodayanIyayoraindra ?Agnau-'ntardhAvapi vA kratupafavaH sarvasminnaindra ?Agno vA 4 SaDupAlambhyA , bArhaspatyaH fitipqSThastrayastriMM fe'hani dyAvApqthivIyA dhenufchandome tasyA vatso vAyave dvitIye vAce pqfnistqtIye'dityai vafAvivAkye vaifvakarmaNa qSabhastrirUpa eta ubhayato mahAvrate 5 api vaikAdafinAnvihqtAnabhyaset 6 aikaviMM fA-stato'tiriktAH pafavo , vaiSNavo vAmana ekaviMM fe triNava upAlambhya upAMM fudevata Agneyo'jaH 7 utsqjyamAnAnAM gavAmayane dvAdafotsarjanAni 8 siddhamA trayastriMM fAt 9 trayastriMM fe'hanIndra ?Aya sAMnAyyAya vatsAnapAkaroti 10 purA vasatIvarINAM pariharaNAddohayati 11 parihqtAsu vasatIvarISu dvyahesutyAmAhvayatyupodayaMM fvaHsutyAmudite 12 vAgyatAH prAjApatyena saMM sthApayanti 13 siddhamA sAmidhenIbhyaH , sAmitUSNIkena caikakapAlena sAmidhenIranuvAcayati 14 upAMM fudevatasya vapayA pracaryAgnaye vasumate prAtaraSTAkapAlaM nirvapati 15 atapte prAtardohe sAyaMdohamAnIya samAsAdya pracaratyuccaiH praiSavadbhyAm 16 AgnIdhrabhAgAnte somapAnaifcamasairdadhnastqtIyaM bhakSayanti 17 indra ?Aya marutvata ekAdafakapAlaM madhyaMdine samAsAdya pracaratyuccaiH praiSavadbhyAm 18 AgnIdhrabhAgAnte somapAnaifcamasairdadhna itarArdhaM bhakSayanti 19 vifvebhyo devebhyo dvAdafakapAlamaparAhNe samAsAdya pracaratyuccaiH praiSavadbhyAm 20 AgnIdhrabhAgAnte somapAnaifcamasairdadhnaH feSaM bhakSayanti 21 patnIsaMM yAjAnte saMM sthite fvaHsutyA-mAhvayati 22 fvobhUte sotumevopakramante 23 teSAmetatprathamamutsarjanam 24 tatafcatvAri mAsimAsi prAgabhijitaH SaSThamUrdhvaMM vifvajitaH saptamaM tato'STA-viMM fatyahe tatafcatvAri mAsimAsi 25 tAni cedadhikAni syuramAvAsyAyAM dIkSeranatha cetsaMpUraNAni dvAdafyAM dvAdafyAm 26 8

dvAdafAhikAnAmukto grahakalpaH 1 aindra vAyavAgraMM fukrAgramityabhiplave'bhya-syedAvqtte fukraprabhqti , svarasAmnAM prathamottamayorAyuSi caindra vAyavAgraMM fukrA-gramato'nyat 2 pafuk\ptiH 3 ekAdafinAH prAyaNIyodayanIyayoraindrA gnau-'ntardhAvapi vA kratupafavaH sarvasminnaindrA gno vA 4 SaDupAlambhyA , bArhaspatyaH fitipqSThastrayastriMM fe'hani dyAvApqthivIyA dhenufchandome tasyA vatso vAyave dvitIye vAce pqfnistqtIye'dityai vafAvivAkye vaifvakarmaNa qSabhastrirUpa eta ubhayato mahAvrate 5 api vaikAdafinAnvihqtAnabhyaset 6 aikaviMM fA-stato'tiriktAH pafavo , vaiSNavo vAmana ekaviMM fe triNava upAlambhya upAMM fudevata Agneyo'jaH 7 utsqjyamAnAnAM gavAmayane dvAdafotsarjanAni 8 siddhamA trayastriMM fAt 9 trayastriMM fe'hanIndrA ya sAMnAyyAya vatsAnapAkaroti 10 purA vasatIvarINAM pariharaNAddohayati 11 parihqtAsu vasatIvarISu dvyahesutyAmAhvayatyupodayaMM fvaHsutyAmudite 12 vAgyatAH prAjApatyena saMM sthApayanti 13 siddhamA sAmidhenIbhyaH , sAmitUSNIkena caikakapAlena sAmidhenIranuvAcayati 14 upAMM fudevatasya vapayA pracaryAgnaye vasumate prAtaraSTAkapAlaM nirvapati 15 atapte prAtardohe sAyaMdohamAnIya samAsAdya pracaratyuccaiH praiSavadbhyAm 16 AgnIdhrabhAgAnte somapAnaifcamasairdadhnastqtIyaM bhakSayanti 17 indrA ya marutvata ekAdafakapAlaM madhyaMdine samAsAdya pracaratyuccaiH praiSavadbhyAm 18 AgnIdhrabhAgAnte somapAnaifcamasairdadhna itarArdhaM bhakSayanti 19 vifvebhyo devebhyo dvAdafakapAlamaparAhNe samAsAdya pracaratyuccaiH praiSavadbhyAm 20 AgnIdhrabhAgAnte somapAnaifcamasairdadhnaH feSaM bhakSayanti 21 patnIsaMM yAjAnte saMM sthite fvaHsutyA-mAhvayati 22 fvobhUte sotumevopakramante 23 teSAmetatprathamamutsarjanam 24 tatafcatvAri mAsimAsi prAgabhijitaH SaSThamUrdhva MM! vifvajitaH saptamaM tato'STA-viMM fatyahe tatafcatvAri mAsimAsi 25 tAni cedadhikAni syuramAvAsyAyAM dIkSeranatha cetsaMpUraNAni dvAdafyAM dvAdafyAm 26 8

द्वादशाहिकानामुक्तो ग्रहकल्पः १ ऐन्द्र वायवाग्रँ शुक्राग्रमित्यभिप्लवेऽभ्य-स्येदावृत्ते शुक्रप्रभृति । स्वरसाम्नां प्रथमोत्तमयोरायुषि चैन्द्र वायवाग्रँ शुक्रा-ग्रमतोऽन्यत् २ पशुक्लृप्तिः ३ एकादशिनाः प्रायणीयोदयनीययोरैन्द्र ?ाग्नौ-ऽन्तर्धावपि वा क्रतुपशवः सर्वस्मिन्नैन्द्र ?ाग्नो वा ४ षडुपालम्भ्या । बार्हस्पत्यः शितिपृष्ठस्त्रयस्त्रिँ शेऽहनि द्यावापृथिवीया धेनुश्छन्दोमे तस्या वत्सो वायवे द्वितीये वाचे पृश्निस्तृतीयेऽदित्यै वशाविवाक्ये वैश्वकर्मण ऋषभस्त्रिरूप एत उभयतो महाव्रते ५ अपि वैकादशिनान्विहृतानभ्यसेत् ६ ऐकविँ शा-स्ततोऽतिरिक्ताः पशवो । वैष्णवो वामन एकविँ शे त्रिणव उपालम्भ्य उपाँ शुदेवत आग्नेयोऽजः ७ उत्सृज्यमानानां गवामयने द्वादशोत्सर्जनानि ८ सिद्धमा त्रयस्त्रिँ शात् ९ त्रयस्त्रिँ शेऽहनीन्द्र ?ाय सांनाय्याय वत्सानपाकरोति १० पुरा वसतीवरीणां परिहरणाद्दोहयति ११ परिहृतासु वसतीवरीषु द्व्यहेसुत्यामाह्वयत्युपोदयँ श्वःसुत्यामुदिते १२ वाग्यताः प्राजापत्येन सँ स्थापयन्ति १३ सिद्धमा सामिधेनीभ्यः । सामितूष्णीकेन चैककपालेन सामिधेनीरनुवाचयति १४ उपाँ शुदेवतस्य वपया प्रचर्याग्नये वसुमते प्रातरष्टाकपालं निर्वपति १५ अतप्ते प्रातर्दोहे सायंदोहमानीय समासाद्य प्रचरत्युच्चैः प्रैषवद्भ्याम् १६ आग्नीध्रभागान्ते सोमपानैश्चमसैर्दध्नस्तृतीयं भक्षयन्ति १७ इन्द्र ?ाय मरुत्वत एकादशकपालं मध्यंदिने समासाद्य प्रचरत्युच्चैः प्रैषवद्भ्याम् १८ आग्नीध्रभागान्ते सोमपानैश्चमसैर्दध्न इतरार्धं भक्षयन्ति १९ विश्वेभ्यो देवेभ्यो द्वादशकपालमपराह्णे समासाद्य प्रचरत्युच्चैः प्रैषवद्भ्याम् २० आग्नीध्रभागान्ते सोमपानैश्चमसैर्दध्नः शेषं भक्षयन्ति २१ पत्नीसँ याजान्ते सँ स्थिते श्वःसुत्या-माह्वयति २२ श्वोभूते सोतुमेवोपक्रमन्ते २३ तेषामेतत्प्रथममुत्सर्जनम् २४ ततश्चत्वारि मासिमासि प्रागभिजितः षष्ठमूर्ध्वँ विश्वजितः सप्तमं ततोऽष्टा-विँ शत्यहे ततश्चत्वारि मासिमासि २५ तानि चेदधिकानि स्युरमावास्यायां दीक्षेरनथ चेत्संपूरणानि द्वादश्यां द्वादश्याम् २६ ८

द्वादशाहिकानामुक्तो ग्रहकल्पः १ ऐन्द्र वायवाग्रँ शुक्राग्रमित्यभिप्लवेऽभ्य-स्येदावृत्ते शुक्रप्रभृति । स्वरसाम्नां प्रथमोत्तमयोरायुषि चैन्द्र वायवाग्रँ शुक्रा-ग्रमतोऽन्यत् २ पशुकॢप्तिः ३ एकादशिनाः प्रायणीयोदयनीययोरैन्द्रा ग्नौ-ऽन्तर्धावपि वा क्रतुपशवः सर्वस्मिन्नैन्द्रा ग्नो वा ४ षडुपालम्भ्या । बार्हस्पत्यः शितिपृष्ठस्त्रयस्त्रिँ शेऽहनि द्यावापृथिवीया धेनुश्छन्दोमे तस्या वत्सो वायवे द्वितीये वाचे पृश्निस्तृतीयेऽदित्यै वशाविवाक्ये वैश्वकर्मण ऋषभस्त्रिरूप एत उभयतो महाव्रते ५ अपि वैकादशिनान्विहृतानभ्यसेत् ६ ऐकविँ शा-स्ततोऽतिरिक्ताः पशवो । वैष्णवो वामन एकविँ शे त्रिणव उपालम्भ्य उपाँ शुदेवत आग्नेयोऽजः ७ उत्सृज्यमानानां गवामयने द्वादशोत्सर्जनानि ८ सिद्धमा त्रयस्त्रिँ शात् ९ त्रयस्त्रिँ शेऽहनीन्द्रा य सांनाय्याय वत्सानपाकरोति १० पुरा वसतीवरीणां परिहरणाद्दोहयति ११ परिहृतासु वसतीवरीषु द्व्यहेसुत्यामाह्वयत्युपोदयँ श्वःसुत्यामुदिते १२ वाग्यताः प्राजापत्येन सँ स्थापयन्ति १३ सिद्धमा सामिधेनीभ्यः । सामितूष्णीकेन चैककपालेन सामिधेनीरनुवाचयति १४ उपाँ शुदेवतस्य वपया प्रचर्याग्नये वसुमते प्रातरष्टाकपालं निर्वपति १५ अतप्ते प्रातर्दोहे सायंदोहमानीय समासाद्य प्रचरत्युच्चैः प्रैषवद्भ्याम् १६ आग्नीध्रभागान्ते सोमपानैश्चमसैर्दध्नस्तृतीयं भक्षयन्ति १७ इन्द्रा य मरुत्वत एकादशकपालं मध्यंदिने समासाद्य प्रचरत्युच्चैः प्रैषवद्भ्याम् १८ आग्नीध्रभागान्ते सोमपानैश्चमसैर्दध्न इतरार्धं भक्षयन्ति १९ विश्वेभ्यो देवेभ्यो द्वादशकपालमपराह्णे समासाद्य प्रचरत्युच्चैः प्रैषवद्भ्याम् २० आग्नीध्रभागान्ते सोमपानैश्चमसैर्दध्नः शेषं भक्षयन्ति २१ पत्नीसँ याजान्ते सँ स्थिते श्वःसुत्या-माह्वयति २२ श्वोभूते सोतुमेवोपक्रमन्ते २३ तेषामेतत्प्रथममुत्सर्जनम् २४ ततश्चत्वारि मासिमासि प्रागभिजितः षष्ठमूर्ध्व ँ! विश्वजितः सप्तमं ततोऽष्टा-विँ शत्यहे ततश्चत्वारि मासिमासि २५ तानि चेदधिकानि स्युरमावास्यायां दीक्षेरनथ चेत्संपूरणानि द्वादश्यां द्वादश्याम् २६ ८


607

aq;nug[h;NVy;:y;Sy;m" 1 s;y\ hom\ vopody' juüy;Tp[;thoRm\ vop;St-mym( 2 k;len k;l' n;it£medɦho]Sy dxRpU,Rm;syo’;tum;RSypvR,;' pxubN/Sy;g[;y,Sy c 3 vW;RSv.[s'`;te y´nStÉmte juüy;TpunrStÉmte ) y´Vyu·;y;' punVyuR·;y;m( 4 n SkNde¥ Vyqt ”it h ivD;yte 5 AWyo h p[ a;sNp[yoÉgk; a;s\ SteŒ/Rm;s;y;/Rm;s;y;ɦho]mjuhvu" 6 tSm;´;y;vr a;my;Vy;toR v; soŒ/Rm;s;y;/Rm;s;y;ɦho]' juhoit 7 ctudRx ctugORhIt;in sÕdu¥yTyek; sÉmTsÕõom" ) soŒ/Rm;s;y kLpte 8 hom;N§uCyu¥yeT§uvpU,;R \ ’tudRx g;hRpTyd²=,;¦äoStq;-pr;n( 9 yq;Åut' tq; mN];hom* s>y;vsQyyo" 10 Etenwv ctuhoRme, p[;thoRmo Vy;:y;t" 11 Wy;-min‚;g[;y,en pxun; v;¦ye tNtumteŒ¦ye pÉqÕteŒ·;kp;l* in¨Py;-g[;y,' kÚvIRt 12 s\ vTsr;üteŒÉ¦ho]e dxRpU,Rm;s;>y;min‚;g[;y,en pxun;¦ye tNtumteŒ¦ye pÉqÕteŒ·;kp;l;v¦ye vw;nr;y Ã;dxkp;l' in¨Py;Ntárt;Nhom;ïuüy;dip v; pU,;Rüit\ üTv; n;i{ yet hom;n( 13 aɦho]' dxRpU,Rm;s* p;g[;y,Émit svRmv;Òoit 14 a;g[;y,' ÕTv;hvnIye vr' d´;í*v;Rso v;Sq;ne ivD;yte 15 ”²N{ ye, v; EW vIyeR, VyO?yte ySy ipt; ipt;mh" som' n ipbeidit 16 tSm;º=;,;' .oJy;n;' mUl;n;' fl;n;mip v; pU,Rp;]' d´;¥ Tvev n yjet 17 1

athAnugrahAnvyAkhyAsyAmaH 1 sAyaMM homaMM vopodayaM juhuyAtprAtarhomaMM vopAsta-mayam 2 kAlena kAlaM nAtikramedagnihotrasya darfapUrNamAsayofcAturmAsyaparvaNAM pafubandhasyAgrAyaNasya ca 3 varSAsvabhrasaMghAte yadyanastamite juhuyAtpunarastamite , yadyavyuSTAyAM punarvyuSTAyAm 4 na skandenna vyathata iti ha vijxAyate 5 qSayo ha pra AsanprayogikA AsaMM ste'rdhamAsAyArdhamAsAyAgnihotramajuhavuH 6 tasmAdyAyAvara AmayAvyArto vA so'rdhamAsAyArdhamAsAyAgnihotraM juhoti 7 caturdafa caturgqhItAni sakqdunnayatyekA samitsakqddhomaH , so'rdhamAsAya kalpate 8 homAnsrucyunnayetsruvapUrNAMM fcaturdafa gArhapatyadakSiNAgnyostathA-parAn 9 yathAfrutaM tathA mantrAhomau sabhyAvasathyayoH 10 etenaiva caturhomeNa prAtarhomo vyAkhyAtaH 11 SaNmAsAhute'gnihotre darfapUrNamAsAbhyA-maniSTvAgrAyaNena pafunA vAgnaye tantumate'gnaye pathikqte'STAkapAlau nirupyA-grAyaNaM kurvIta 12 saMM vatsarAhute'gnihotre darfapUrNamAsAbhyAmaniSTvAgrAyaNena pafunAgnaye tantumate'gnaye pathikqte'STAkapAlAvagnaye vaifvAnarAya dvAdafakapAlaM nirupyAntaritAnhomAxjuhuyAdapi vA pUrNAhutiMM hutvA nAdri yeta homAn 13 agnihotraM darfapUrNamAsau pafvAgrAyaNamiti sarvamavApnoti 14 AgrAyaNaM kqtvAhavanIye varaM dadyAdgaurvAso vAfvasthAne vijxAyate 15 indri yeNa vA eSa vIryeNa vyqdhyate yasya pitA pitAmahaH somaM na pibediti 16 tasmAdbhakSANAM bhojyAnAM mUlAnAM phalAnAmapi vA pUrNapAtraM dadyAnna tveva na yajeta 17 1

athAnugrahAnvyAkhyAsyAmaH 1 sAyaMM homaMM vopodayaM juhuyAtprAtarhomaMM vopAsta-mayam 2 kAlena kAlaM nAtikramedagnihotrasya darfapUrNamAsayofcAturmAsyaparvaNAM pafubandhasyAgrAyaNasya ca 3 varSAsvabhrasaMghAte yadyanastamite juhuyAtpunarastamite , yadyavyuSTAyAM punarvyuSTAyAm 4 na skandenna vyathata iti ha vijxAyate 5 qSayo ha pra AsanprayogikA AsaMM ste'rdhamAsAyArdhamAsAyAgnihotramajuhavuH 6 tasmAdyAyAvara AmayAvyArto vA so'rdhamAsAyArdhamAsAyAgnihotraM juhoti 7 caturdafa caturgqhItAni sakqdunnayatyekA samitsakqddhomaH , so'rdhamAsAya kalpate 8 homAnsrucyunnayetsruvapUrNA MM! fcaturdafa gArhapatyadakSiNAgnyostathA-parAn 9 yathAfrutaM tathA mantrAhomau sabhyAvasathyayoH 10 etenaiva caturhomeNa prAtarhomo vyAkhyAtaH 11 SaNmAsAhute'gnihotre darfapUrNamAsAbhyA-maniSTvAgrAyaNena pafunA vAgnaye tantumate'gnaye pathikqte'STAkapAlau nirupyA-grAyaNaM kurvIta 12 saMM vatsarAhute'gnihotre darfapUrNamAsAbhyAmaniSTvAgrAyaNena pafunAgnaye tantumate'gnaye pathikqte'STAkapAlAvagnaye vaifvAnarAya dvAdafakapAlaM nirupyAntaritAnhomAxjuhuyAdapi vA pUrNAhutiMM hutvA nAdri yeta homAn 13 agnihotraM darfapUrNamAsau pafvAgrAyaNamiti sarvamavApnoti 14 AgrAyaNaM kqtvAhavanIye varaM dadyAdgaurvAso vAfvasthAne vijxAyate 15 indri yeNa vA eSa vIryeNa vyqdhyate yasya pitA pitAmahaH somaM na pibediti 16 tasmAdbhakSANAM bhojyAnAM mUlAnAM phalAnAmapi vA pUrNapAtraM dadyAnna tveva na yajeta 17 1

अथानुग्रहान्व्याख्यास्यामः १ सायँ होमँ वोपोदयं जुहुयात्प्रातर्होमँ वोपास्त-मयम् २ कालेन कालं नातिक्रमेदग्निहोत्रस्य दर्शपूर्णमासयोश्चातुर्मास्यपर्वणां पशुबन्धस्याग्रायणस्य च ३ वर्षास्वभ्रसंघाते यद्यनस्तमिते जुहुयात्पुनरस्तमिते । यद्यव्युष्टायां पुनर्व्युष्टायाम् ४ न स्कन्देन्न व्यथत इति ह विज्ञायते ५ ऋषयो ह प्र आसन्प्रयोगिका आसँ स्तेऽर्धमासायार्धमासायाग्निहोत्रमजुहवुः ६ तस्माद्यायावर आमयाव्यार्तो वा सोऽर्धमासायार्धमासायाग्निहोत्रं जुहोति ७ चतुर्दश चतुर्गृहीतानि सकृदुन्नयत्येका समित्सकृद्धोमः । सोऽर्धमासाय कल्पते ८ होमान्स्रुच्युन्नयेत्स्रुवपूर्णाँ श्चतुर्दश गार्हपत्यदक्षिणाग्न्योस्तथा-परान् ९ यथाश्रुतं तथा मन्त्राहोमौ सभ्यावसथ्ययोः १० एतेनैव चतुर्होमेण प्रातर्होमो व्याख्यातः ११ षण्मासाहुतेऽग्निहोत्रे दर्शपूर्णमासाभ्या-मनिष्ट्वाग्रायणेन पशुना वाग्नये तन्तुमतेऽग्नये पथिकृतेऽष्टाकपालौ निरुप्या-ग्रायणं कुर्वीत १२ सँ वत्सराहुतेऽग्निहोत्रे दर्शपूर्णमासाभ्यामनिष्ट्वाग्रायणेन पशुनाग्नये तन्तुमतेऽग्नये पथिकृतेऽष्टाकपालावग्नये वैश्वानराय द्वादशकपालं निरुप्यान्तरितान्होमाञ्जुहुयादपि वा पूर्णाहुतिँ हुत्वा नाद्रि येत होमान् १३ अग्निहोत्रं दर्शपूर्णमासौ पश्वाग्रायणमिति सर्वमवाप्नोति १४ आग्रायणं कृत्वाहवनीये वरं दद्याद्गौर्वासो वाश्वस्थाने विज्ञायते १५ इन्द्रि येण वा एष वीर्येण व्यृध्यते यस्य पिता पितामहः सोमं न पिबेदिति १६ तस्माद्भक्षाणां भोज्यानां मूलानां फलानामपि वा पूर्णपात्रं दद्यान्न त्वेव न यजेत १७ १

अथानुग्रहान्व्याख्यास्यामः १ सायँ होमँ वोपोदयं जुहुयात्प्रातर्होमँ वोपास्त-मयम् २ कालेन कालं नातिक्रमेदग्निहोत्रस्य दर्शपूर्णमासयोश्चातुर्मास्यपर्वणां पशुबन्धस्याग्रायणस्य च ३ वर्षास्वभ्रसंघाते यद्यनस्तमिते जुहुयात्पुनरस्तमिते । यद्यव्युष्टायां पुनर्व्युष्टायाम् ४ न स्कन्देन्न व्यथत इति ह विज्ञायते ५ ऋषयो ह प्र आसन्प्रयोगिका आसँ स्तेऽर्धमासायार्धमासायाग्निहोत्रमजुहवुः ६ तस्माद्यायावर आमयाव्यार्तो वा सोऽर्धमासायार्धमासायाग्निहोत्रं जुहोति ७ चतुर्दश चतुर्गृहीतानि सकृदुन्नयत्येका समित्सकृद्धोमः । सोऽर्धमासाय कल्पते ८ होमान्स्रुच्युन्नयेत्स्रुवपूर्णा ँ! श्चतुर्दश गार्हपत्यदक्षिणाग्न्योस्तथा-परान् ९ यथाश्रुतं तथा मन्त्राहोमौ सभ्यावसथ्ययोः १० एतेनैव चतुर्होमेण प्रातर्होमो व्याख्यातः ११ षण्मासाहुतेऽग्निहोत्रे दर्शपूर्णमासाभ्या-मनिष्ट्वाग्रायणेन पशुना वाग्नये तन्तुमतेऽग्नये पथिकृतेऽष्टाकपालौ निरुप्या-ग्रायणं कुर्वीत १२ सँ वत्सराहुतेऽग्निहोत्रे दर्शपूर्णमासाभ्यामनिष्ट्वाग्रायणेन पशुनाग्नये तन्तुमतेऽग्नये पथिकृतेऽष्टाकपालावग्नये वैश्वानराय द्वादशकपालं निरुप्यान्तरितान्होमाञ्जुहुयादपि वा पूर्णाहुतिँ हुत्वा नाद्रि येत होमान् १३ अग्निहोत्रं दर्शपूर्णमासौ पश्वाग्रायणमिति सर्वमवाप्नोति १४ आग्रायणं कृत्वाहवनीये वरं दद्याद्गौर्वासो वाश्वस्थाने विज्ञायते १५ इन्द्रि येण वा एष वीर्येण व्यृध्यते यस्य पिता पितामहः सोमं न पिबेदिति १६ तस्माद्भक्षाणां भोज्यानां मूलानां फलानामपि वा पूर्णपात्रं दद्यान्न त्वेव न यजेत १७ १


610

a;Jy' invRpit 1 tdl;.e twl' p[itinÉ/Stdl;.e dÉ/ pyo v; 3 tdl;.e yvip·;in t<@‘lip·;in v; 2 a²º" s\ sOJy;Jy;q;RNkÚvIRt 3 d.;R" párStr,e 4 teW;ml;.e pvRvtIÉ." k;<@vtIÉ.r*W/IÉ." Str,;-q;RNkÚvIRt k$sIrxUWxu<#nlpárv;hmUtpvLvjvjRm( 5 iÃ"p[;dex;-nI?mk;Ï;in 6 arÉ,’tur©‘loTse/; W@©‘livSt;r; ctuivR \ xTy-©‘ldI`;R ) mUl;d·;©‘lmuTsOJy .Uy’;NyT} y©‘l' devyoinárit :y;t; t] mNqeõ‘t;xnm( 7 ariˆm;];" pár/y" x;%; piv]' c p[;dex-m;];vl\ ivp;É,tlctu.;RgStu kp;lp[m;,m( 8 t;Ny·* mOd; s\ sOJy g;hRpTye p[qyit 9 Etenwv; ]yâS]\ x;d; ]yâS]\ x;d(/[sIyoîsIy" kp;lp[m;,\ vWIRyovWIRy" p[TyupkWR" Sy;t( 10 sv;RÉ, kp;l;in p[qyTyxfm;]Émit 11 yduÿ_' tdVyÿ_mu°;vc; ç; .v²Nt 12 i]h;y,Sywv;Sy ctumRui·" puro@;xo .vit ´;v;pOÉqvIyoŒip 13 Evmev;vix·' ip·lep' kÚvRiNt 14 tOtIy;/eye n;Jy.;g; ”Jyete ”it g*tmSt* n px* n som ”it v;TSy" 15 i£yte ) c=uWI v; Ete yDSy yd;Jy.;g* 16 yd;Jy.;g;vNtáry;°=uWI yDSy;Ntáry;idit h ivD;yte 17 2

AjyaM nirvapati 1 tadalAbhe tailaM pratinidhistadalAbhe dadhi payo vA 3 tadalAbhe yavapiSTAni taNDulapiSTAni vA 2 adbhiH saMM sqjyAjyArthAnkurvIta 3 darbhAH paristaraNe 4 teSAmalAbhe parvavatIbhiH kANDavatIbhirauSadhIbhiH staraNA-rthAnkurvIta kaTasIrafUSafuNThanalaparivAhamUtapavalvajavarjam 5 dviHprAdefA-nIdhmakASThAni 6 araNifcaturazgulotsedhA SaDazgulavistArA caturviMM fatya-zguladIrghA , mUlAdaSTAzgulamutsqjya bhUyafcAnya ttr?yazgulaM devayoniriti khyAtA tatra mantheddhutAfanam 7 aratnimAtrAH paridhayaH fAkhA pavitraM ca prAdefa-mAtrAvalaMM vipANitalacaturbhAgastu kapAlapramANam 8 tAnyaSTau mqdA saMM sqjya gArhapatye prathayati 9 etenaivA trayastriMM fAdA trayastriMM fAddhrasIyohrasIyaH kapAlapramANaMM varSIyovarSIyaH pratyupakarSaH syAt 10 sarvANi kapAlAni prathayatyafvafaphamAtramiti 11 yaduktaM tadavyaktamuccAvacA hyafvA bhavanti 12 trihAyaNasyaivAfvasya caturmuSTiH puroDAfo bhavati dyAvApqthivIyo'pi 13 evamevAvafiSTaM piSTalepaM kurvanti 14 tqtIyAdheye nAjyabhAgA ijyete iti gautamastau na pafau na soma iti vAtsyaH 15 kriyate , cakSuSI vA ete yajxasya yadAjyabhAgau 16 yadAjyabhAgAvantariyAccakSuSI yajxasyAntariyAditi ha vijxAyate 17 2

AjyaM nirvapati 1 tadalAbhe tailaM pratinidhistadalAbhe dadhi payo vA 3 tadalAbhe yavapiSTAni taNDulapiSTAni vA 2 adbhiH saMM sqjyAjyArthAnkurvIta 3 darbhAH paristaraNe 4 teSAmalAbhe parvavatIbhiH kANDavatIbhirauSadhIbhiH staraNA-rthAnkurvIta kaTasIrafUSafuNThanalaparivAhamUtapavalvajavarjam 5 dviHprAdefA-nIdhmakASThAni 6 araNifcaturazgulotsedhA SaDazgulavistArA caturvi MM! fatya-zguladIrghA , mUlAdaSTAzgulamutsqjya bhUyafcAnyattr! yazgulaM devayoniriti khyAtA tatra mantheddhutAfanam 7 aratnimAtrAH paridhayaH fAkhA pavitraM ca prAdefa-mAtrAvalaMM vipANitalacaturbhAgastu kapAlapramANam 8 tAnyaSTau mqdA saMM sqjya gArhapatye prathayati 9 etenaivA trayastriMM fAdA trayastriMM fAddhrasIyohrasIyaH kapAlapramANaMM varSIyovarSIyaH pratyupakarSaH syAt 10 sarvANi kapAlAni prathayatyafvafaphamAtramiti 11 yaduktaM tadavyaktamuccAvacA hyafvA bhavanti 12 trihAyaNasyaivAfvasya caturmuSTiH puroDAfo bhavati dyAvApqthivIyo'pi 13 evamevAvafiSTaM piSTalepaM kurvanti 14 tqtIyAdheye nAjyabhAgA ijyete iti gautamastau na pafau na soma iti vAtsyaH 15 kriyate , cakSuSI vA ete yajxasya yadAjyabhAgau 16 yadAjyabhAgAvantariyAccakSuSI yajxasyAntariyAditi ha vijxAyate 17 2

आज्यं निर्वपति १ तदलाभे तैलं प्रतिनिधिस्तदलाभे दधि पयो वा ३ तदलाभे यवपिष्टानि तण्डुलपिष्टानि वा २ अद्भिः सँ सृज्याज्यार्थान्कुर्वीत ३ दर्भाः परिस्तरणे ४ तेषामलाभे पर्ववतीभिः काण्डवतीभिरौषधीभिः स्तरणा-र्थान्कुर्वीत कटसीरशूषशुण्ठनलपरिवाहमूतपवल्वजवर्जम् ५ द्विःप्रादेशा-नीध्मकाष्ठानि ६ अरणिश्चतुरङ्गुलोत्सेधा षडङ्गुलविस्तारा चतुर्विँ शत्य-ङ्गुलदीर्घा । मूलादष्टाङ्गुलमुत्सृज्य भूयश्चान्य त्त्र्?यङ्गुलं देवयोनिरिति ख्याता तत्र मन्थेद्धुताशनम् ७ अरत्निमात्राः परिधयः शाखा पवित्रं च प्रादेश-मात्रावलँ विपाणितलचतुर्भागस्तु कपालप्रमाणम् ८ तान्यष्टौ मृदा सँ सृज्य गार्हपत्ये प्रथयति ९ एतेनैवा त्रयस्त्रिँ शादा त्रयस्त्रिँ शाद्ध्रसीयोह्रसीयः कपालप्रमाणँ वर्षीयोवर्षीयः प्रत्युपकर्षः स्यात् १० सर्वाणि कपालानि प्रथयत्यश्वशफमात्रमिति ११ यदुक्तं तदव्यक्तमुच्चावचा ह्यश्वा भवन्ति १२ त्रिहायणस्यैवाश्वस्य चतुर्मुष्टिः पुरोडाशो भवति द्यावापृथिवीयोऽपि १३ एवमेवावशिष्टं पिष्टलेपं कुर्वन्ति १४ तृतीयाधेये नाज्यभागा इज्येते इति गौतमस्तौ न पशौ न सोम इति वात्स्यः १५ क्रियते । चक्षुषी वा एते यज्ञस्य यदाज्यभागौ १६ यदाज्यभागावन्तरियाच्चक्षुषी यज्ञस्यान्तरियादिति ह विज्ञायते १७ २

आज्यं निर्वपति १ तदलाभे तैलं प्रतिनिधिस्तदलाभे दधि पयो वा ३ तदलाभे यवपिष्टानि तण्डुलपिष्टानि वा २ अद्भिः सँ सृज्याज्यार्थान्कुर्वीत ३ दर्भाः परिस्तरणे ४ तेषामलाभे पर्ववतीभिः काण्डवतीभिरौषधीभिः स्तरणा-र्थान्कुर्वीत कटसीरशूषशुण्ठनलपरिवाहमूतपवल्वजवर्जम् ५ द्विःप्रादेशा-नीध्मकाष्ठानि ६ अरणिश्चतुरङ्गुलोत्सेधा षडङ्गुलविस्तारा चतुर्वि ँ! शत्य-ङ्गुलदीर्घा । मूलादष्टाङ्गुलमुत्सृज्य भूयश्चान्यत्त्र्! यङ्गुलं देवयोनिरिति ख्याता तत्र मन्थेद्धुताशनम् ७ अरत्निमात्राः परिधयः शाखा पवित्रं च प्रादेश-मात्रावलँ विपाणितलचतुर्भागस्तु कपालप्रमाणम् ८ तान्यष्टौ मृदा सँ सृज्य गार्हपत्ये प्रथयति ९ एतेनैवा त्रयस्त्रिँ शादा त्रयस्त्रिँ शाद्ध्रसीयोह्रसीयः कपालप्रमाणँ वर्षीयोवर्षीयः प्रत्युपकर्षः स्यात् १० सर्वाणि कपालानि प्रथयत्यश्वशफमात्रमिति ११ यदुक्तं तदव्यक्तमुच्चावचा ह्यश्वा भवन्ति १२ त्रिहायणस्यैवाश्वस्य चतुर्मुष्टिः पुरोडाशो भवति द्यावापृथिवीयोऽपि १३ एवमेवावशिष्टं पिष्टलेपं कुर्वन्ति १४ तृतीयाधेये नाज्यभागा इज्येते इति गौतमस्तौ न पशौ न सोम इति वात्स्यः १५ क्रियते । चक्षुषी वा एते यज्ञस्य यदाज्यभागौ १६ यदाज्यभागावन्तरियाच्चक्षुषी यज्ञस्यान्तरियादिति ह विज्ञायते १७ २


619

p;ɦk\ Vy;:y;Sy;m" 1 s;y'p[;tr;/;nvdɦp[,yn\ xuN/nsÉmN/n-párStr,pyuR=,\ Vy;:y;t\ hom’ 2 a¦e s>y párW´ juWSv Sv;heit s>ye juhoTy¦ a;vsQy párW´ juWSv Sv;heTy;vsQye homxeWm( 3 Vy;úitÉ.yRq;»;t\ üTvot noŒihbuRÞy ”it svRk;l a;g[;y,e c s>y;-vsQyyojuRhoit 4 p[,Ite s>y;vsQy* p[,yit ) n k;My;su 5 iv-D;yte h p v; Ete p[;,;p;nsm;nVy;nod;n;SteW;\ v; Ete /OTyw gu¢äw p;¦y" p[,IyNte 6 p;Ûo yDo ) y;v;nev yDStm;lB/" 7 5

paxcAgnikaMM vyAkhyAsyAmaH 1 sAyaMprAtarAdhAnavadagnipraNayanaMM fundhanasamindhana-paristaraNaparyukSaNaMM vyAkhyAtaMM homafca 2 agne sabhya pariSadya juSasva svAheti sabhye juhotyagna Avasathya pariSadya juSasva svAhetyAvasathye homafeSam 3 vyAhqtibhiryathAmnAtaMM hutvota no'hirbudhnya iti sarvakAla AgrAyaNe ca sabhyA-vasathyayorjuhoti 4 praNIte sabhyAvasathyau praNayati , na kAmyAsu 5 vi-jxAyate ha paxca vA ete prANApAnasamAnavyAnodAnAsteSAMM vA ete dhqtyai guptyai paxcAgnayaH praNIyante 6 pAzkto yajxo , yAvAneva yajxastamAlabdhaH 7 5

paxcAgnikaMM vyAkhyAsyAmaH 1 sAyaMprAtarAdhAnavadagnipraNayanaMM fundhanasamindhana-paristaraNaparyukSaNaMM vyAkhyAtaMM homafca 2 agne sabhya pariSadya juSasva svAheti sabhye juhotyagna Avasathya pariSadya juSasva svAhetyAvasathye homafeSam 3 vyAhqtibhiryathAmnAtaMM hutvota no'hirbuÞya iti sarvakAla AgrAyaNe ca sabhyA-vasathyayorjuhoti 4 praNIte sabhyAvasathyau praNayati , na kAmyAsu 5 vi-jxAyate ha paxca vA ete prANApAnasamAnavyAnodAnAsteSAMM vA ete dhqtyai guptyai paxcAgnayaH praNIyante 6 pAzkto yajxo , yAvAneva yajxastamAlabdhaH 7 5

पञ्चाग्निकँ व्याख्यास्यामः १ सायंप्रातराधानवदग्निप्रणयनँ शुन्धनसमिन्धन-परिस्तरणपर्युक्षणँ व्याख्यातँ होमश्च २ अग्ने सभ्य परिषद्य जुषस्व स्वाहेति सभ्ये जुहोत्यग्न आवसथ्य परिषद्य जुषस्व स्वाहेत्यावसथ्ये होमशेषम् ३ व्याहृतिभिर्यथाम्नातँ हुत्वोत नोऽहिर्बुध्न्य इति सर्वकाल आग्रायणे च सभ्या-वसथ्ययोर्जुहोति ४ प्रणीते सभ्यावसथ्यौ प्रणयति । न काम्यासु ५ वि-ज्ञायते ह पञ्च वा एते प्राणापानसमानव्यानोदानास्तेषाँ वा एते धृत्यै गुप्त्यै पञ्चाग्नयः प्रणीयन्ते ६ पाङ्क्तो यज्ञो । यावानेव यज्ञस्तमालब्धः ७ ५

पञ्चाग्निकँ व्याख्यास्यामः १ सायंप्रातराधानवदग्निप्रणयनँ शुन्धनसमिन्धन-परिस्तरणपर्युक्षणँ व्याख्यातँ होमश्च २ अग्ने सभ्य परिषद्य जुषस्व स्वाहेति सभ्ये जुहोत्यग्न आवसथ्य परिषद्य जुषस्व स्वाहेत्यावसथ्ये होमशेषम् ३ व्याहृतिभिर्यथाम्नातँ हुत्वोत नोऽहिर्बुÞय इति सर्वकाल आग्रायणे च सभ्या-वसथ्ययोर्जुहोति ४ प्रणीते सभ्यावसथ्यौ प्रणयति । न काम्यासु ५ वि-ज्ञायते ह पञ्च वा एते प्राणापानसमानव्यानोदानास्तेषाँ वा एते धृत्यै गुप्त्यै पञ्चाग्नयः प्रणीयन्ते ६ पाङ्क्तो यज्ञो । यावानेव यज्ञस्तमालब्धः ७ ५


622

aq p[m;yukoŒ¦In;d/It 1 nt|u n n=]' n joWÉytu' n s'.;r;n;i{ yet 2 n s;pRr;DIrNv;h n `mRixr" p[;h 3 b[÷*dn' n pcet( 4 ko h tùd yc(zªvo .ivãytIit s'.;r;qe vLmIkvp;' d.;R \ ’ NyuPy mN];n;vtRyet( 5 ivD;yte h pOÉqvI xÉmStSy; EW g.oR ydTq" 6 tSm;dr,I a;úTy t;>y;mɦ' mÉqTv; .Uárit g;hRpTym;d?y;ºÚv ”it d²=,;ɦ \ SvárTy;hvnIy' .U.uRv" Svárit s>y;vsQy* 7 yid p[;KpU,;Rüte" p[mIyet üTv; pU,;Rüitm;iht;ɦivÉ/n; d;hyeyuyR´U?vRm;¦eyI \ s\ Sq;Py y´U-?vRm;¦eYy; ”i·s\ Sq' kÚy;RdÉm[ym;,e c;t è?vRmpárÉmtw" £tuÉ.yRjet 8 6

atha pramAyuko'gnInAdadhIta 1 nartuM na nakSatraM na joSayituM na saMbhArAnAdri yeta 2 na sArparAjxIranvAha na gharmafiraH prAha 3 brahmaudanaM na pacet 4 ko ha tadveda yacchvo bhaviSyatIti saMbhArAthe valmIkavapAM darbhAMM fca nyupya mantrAnAvartayet 5 vijxAyate ha pqthivI famistasyA eSa garbho yadafvatthaH 6 tasmAdaraNI Ahqtya tAbhyAmagniM mathitvA bhUriti gArhapatyamAdadhyAdbhuva iti dakSiNAgniMM svarityAhavanIyaM bhUrbhuvaH svariti sabhyAvasathyau 7 yadi prAkpUrNAhuteH pramIyeta hutvA pUrNAhutimAhitAgnividhinA dAhayeyuryadyUrdhvamAgneyIMM saMM sthApya yadyU-rdhvamAgneyyA iSTisaMM sthaM kuryAdamriyamANe cAta UrdhvamaparimitaiH kratubhiryajeta 8 6

atha pramAyuko'gnInAdadhIta 1 nartuM na nakSatraM na joSayituM na saMbhArAnAdri yeta 2 na sArparAjxIranvAha na gharmafiraH prAha 3 brahmaudanaM na pacet 4 ko ha tadveda yacchvo bhaviSyatIti saMbhArAthe valmIkavapAM darbhA MM! fca nyupya mantrAnAvartayet 5 vijxAyate ha pqthivI famistasyA eSa garbho yadafvatthaH 6 tasmAdaraNI Ahqtya tAbhyAmagniM mathitvA bhUriti gArhapatyamAdadhyAdbhuva iti dakSiNAgni MM! svarityAhavanIyaM bhUrbhuvaH svariti sabhyAvasathyau 7 yadi prAkpUrNAhuteH pramIyeta hutvA pUrNAhutimAhitAgnividhinA dAhayeyuryadyUrdhvamAgneyI MM! saMM sthApya yadyU-rdhvamAgneyyA iSTisaMM sthaM kuryAdamriyamANe cAta UrdhvamaparimitaiH kratubhiryajeta 8 6

अथ प्रमायुकोऽग्नीनादधीत १ नर्तुं न नक्षत्रं न जोषयितुं न संभारानाद्रि येत २ न सार्पराज्ञीरन्वाह न घर्मशिरः प्राह ३ ब्रह्मौदनं न पचेत् ४ को ह तद्वेद यच्छ्वो भविष्यतीति संभाराथे वल्मीकवपां दर्भाँ श्च न्युप्य मन्त्रानावर्तयेत् ५ विज्ञायते ह पृथिवी शमिस्तस्या एष गर्भो यदश्वत्थः ६ तस्मादरणी आहृत्य ताभ्यामग्निं मथित्वा भूरिति गार्हपत्यमादध्याद्भुव इति दक्षिणाग्निँ स्वरित्याहवनीयं भूर्भुवः स्वरिति सभ्यावसथ्यौ ७ यदि प्राक्पूर्णाहुतेः प्रमीयेत हुत्वा पूर्णाहुतिमाहिताग्निविधिना दाहयेयुर्यद्यूर्ध्वमाग्नेयीँ सँ स्थाप्य यद्यू-र्ध्वमाग्नेय्या इष्टिसँ स्थं कुर्यादम्रियमाणे चात ऊर्ध्वमपरिमितैः क्रतुभिर्यजेत ८ ६

अथ प्रमायुकोऽग्नीनादधीत १ नर्तुं न नक्षत्रं न जोषयितुं न संभारानाद्रि येत २ न सार्पराज्ञीरन्वाह न घर्मशिरः प्राह ३ ब्रह्मौदनं न पचेत् ४ को ह तद्वेद यच्छ्वो भविष्यतीति संभाराथे वल्मीकवपां दर्भा ँ! श्च न्युप्य मन्त्रानावर्तयेत् ५ विज्ञायते ह पृथिवी शमिस्तस्या एष गर्भो यदश्वत्थः ६ तस्मादरणी आहृत्य ताभ्यामग्निं मथित्वा भूरिति गार्हपत्यमादध्याद्भुव इति दक्षिणाग्नि ँ! स्वरित्याहवनीयं भूर्भुवः स्वरिति सभ्यावसथ्यौ ७ यदि प्राक्पूर्णाहुतेः प्रमीयेत हुत्वा पूर्णाहुतिमाहिताग्निविधिना दाहयेयुर्यद्यूर्ध्वमाग्नेयी ँ! सँ स्थाप्य यद्यू-र्ध्वमाग्नेय्या इष्टिसँ स्थं कुर्यादम्रियमाणे चात ऊर्ध्वमपरिमितैः क्रतुभिर्यजेत ८ ६


637

pdxd;=;y,yDen SvgRk;mo yjet 1 t]o.;ivJy;k;l* ù p*,Rm;Sy* ù c;m;v;Sye 2 t] y; pUv;R p*,Rm;sI s;numityoRÿr; s; r;k; y; pUv;Rm;v;Sy; s; ÉsnIv;lI yoÿr; s; kÚô" 3 t;Sv;¦ey"puro@;xo ) Œ¦IWomIyo iÃtIy" pUv;RSy;' p*,Rm;Sy;mwN{ ;¦IŒm;v;Sy;y;mwN{ ' d?yuÿr-Sy;' p*,Rm;Sy;' mw];v¨

paxcadafadAkSAyaNayajxena svargakAmo yajeta 1 tatrobhAvijyAkAlau dve paurNamAsyau dve cAmAvAsye 2 tatra yA pUrvA paurNamAsI sAnumatiryottarA sA rAkA yA pUrvAmAvAsyA sA sinIvAlI yottarA sA kuhUH 3 tAsvAgneyaHpuroDAfo , 'gnISomIyo dvitIyaH pUrvAsyAM paurNamAsyAmaindra ?AgnI'mAvAsyAyAmaindraM dadhyuttara-syAM paurNamAsyAM maitrAvaruNyAmikSottarasyAmamAvAsyAyAm 4 indraMM vo vifva-tasparyA te fuSma iti dadhna A no mitrAvaruNA pra bAhavetyAmikSAMM vaifvadevaM ca vAjinam 5 hiraNyaM dakSiNA 6 11

paxcadafadAkSAyaNayajxena svargakAmo yajeta 1 tatrobhAvijyAkAlau dve paurNamAsyau dve cAmAvAsye 2 tatra yA pUrvA paurNamAsI sAnumatiryottarA sA rAkA yA pUrvAmAvAsyA sA sinIvAlI yottarA sA kuhUH 3 tAsvAgneyaHpuroDAfo , 'gnISomIyo dvitIyaH pUrvAsyAM paurNamAsyAmaindrA gnI'mAvAsyAyAmaindraM dadhyuttara-syAM paurNamAsyAM maitrAvaruNyAmikSottarasyAmamAvAsyAyAm 4 indra MM! vo vifva-tasparyA te fuSma iti dadhna A no mitrAvaruNA pra bAhavetyAmikSAMM vaifvadevaM ca vAjinam 5 hiraNyaM dakSiNA 6 11

पञ्चदशदाक्षायणयज्ञेन स्वर्गकामो यजेत १ तत्रोभाविज्याकालौ द्वे पौर्णमास्यौ द्वे चामावास्ये २ तत्र या पूर्वा पौर्णमासी सानुमतिर्योत्तरा सा राका या पूर्वामावास्या सा सिनीवाली योत्तरा सा कुहूः ३ तास्वाग्नेयःपुरोडाशो । ऽग्नीषोमीयो द्वितीयः पूर्वास्यां पौर्णमास्यामैन्द्र ?ाग्नीऽमावास्यायामैन्द्रं दध्युत्तर-स्यां पौर्णमास्यां मैत्रावरुण्यामिक्षोत्तरस्याममावास्यायाम् ४ इन्द्रँ वो विश्व-तस्पर्या ते शुष्म इति दध्न आ नो मित्रावरुणा प्र बाहवेत्यामिक्षाँ वैश्वदेवं च वाजिनम् ५ हिरण्यं दक्षिणा ६ ११

पञ्चदशदाक्षायणयज्ञेन स्वर्गकामो यजेत १ तत्रोभाविज्याकालौ द्वे पौर्णमास्यौ द्वे चामावास्ये २ तत्र या पूर्वा पौर्णमासी सानुमतिर्योत्तरा सा राका या पूर्वामावास्या सा सिनीवाली योत्तरा सा कुहूः ३ तास्वाग्नेयःपुरोडाशो । ऽग्नीषोमीयो द्वितीयः पूर्वास्यां पौर्णमास्यामैन्द्रा ग्नीऽमावास्यायामैन्द्रं दध्युत्तर-स्यां पौर्णमास्यां मैत्रावरुण्यामिक्षोत्तरस्याममावास्यायाम् ४ इन्द्र ँ! वो विश्व-तस्पर्या ते शुष्म इति दध्न आ नो मित्रावरुणा प्र बाहवेत्यामिक्षाँ वैश्वदेवं च वाजिनम् ५ हिरण्यं दक्षिणा ६ ११


640

aq yUp;v$Sy ivÉ/\ Vy;:y;Sy;m" 1 SqUl" kÚBjo bülo ivpulo Vy;vOÿ" kÚi$SkN/" sOkkÚBjo glul" xuãk;g[o vLy;vei·t" suiWro lo-ihto lyjG/o `u,jG/oŒLps;roŒMbus;r ”Tyin·;" ) /nu"p[k;ro-ŒnupUVy;R smo büx;%o büp,R ”it p[xSt;" 2 EteW;mev;nupUVy;RTp[c;r;n( Vy;:y;Sy;m" 3 mr,ú{ og;b;/o vW;RTyy ) a;g;r' d;hen;Sy nXyit 4 p[j; yuvmrÉ,k; .v²Nt ) kÚÏo g<@m;l; a;my;Vy" 5 Å;õ-kLp;init pUveRWUÿreWu p[itÏ;k;m\ yog=em' b[÷vcRs\ SvgRgmnÉmTyuÿreWu sveRWu v;ip SvgRgmnm( 6 12

atha yUpAvaTasya vidhiMM vyAkhyAsyAmaH 1 sthUlaH kubjo bahulo vipulo vyAvqttaH kuTiskandhaH sqkakubjo galulaH fuSkAgro valyAveSTitaH suSiro lo-hito layajagdho ghuNajagdho'lpasAro'mbusAra ityaniSTAH , dhanuHprakAro-'nupUrvyA samo bahufAkho bahuparNa iti prafastAH 2 eteSAmevAnupUrvyAtpracArAn vyAkhyAsyAmaH 3 maraNahqdra ?ogAbAdho varSAtyaya , AgAraM dAhenAsya nafyati 4 prajA yuvamaraNikA bhavanti , kuSTho gaNDamAlA AmayAvyaH 5 frAddha-kalpAniti pUrveSUttareSu pratiSThAkAmaMM yogakSemaM brahmavarcasaMM svargagamanamityuttareSu sarveSu vApi svargagamanam 6 12

atha yUpAvaTasya vidhiMM vyAkhyAsyAmaH 1 sthUlaH kubjo bahulo vipulo vyAvqttaH kuTiskandhaH sqkakubjo galulaH fuSkAgro valyAveSTitaH suSiro lo-hito layajagdho ghuNajagdho'lpasAro'mbusAra ityaniSTAH , dhanuHprakAro-'nupUrvyA samo bahufAkho bahuparNa iti prafastAH 2 eteSAmevAnupUrvyAtpracArAn vyAkhyAsyAmaH 3 maraNahqdro gAbAdho varSAtyaya , AgAraM dAhenAsya nafyati 4 prajA yuvamaraNikA bhavanti , kuSTho gaNDamAlA AmayAvyaH 5 frAddha-kalpAniti pUrveSUttareSu pratiSThAkAmaMM yogakSemaM brahmavarcasaMM svargagamanamityuttareSu sarveSu vApi svargagamanam 6 12

अथ यूपावटस्य विधिँ व्याख्यास्यामः १ स्थूलः कुब्जो बहुलो विपुलो व्यावृत्तः कुटिस्कन्धः सृककुब्जो गलुलः शुष्काग्रो वल्यावेष्टितः सुषिरो लो-हितो लयजग्धो घुणजग्धोऽल्पसारोऽम्बुसार इत्यनिष्टाः । धनुःप्रकारो-ऽनुपूर्व्या समो बहुशाखो बहुपर्ण इति प्रशस्ताः २ एतेषामेवानुपूर्व्यात्प्रचारान् व्याख्यास्यामः ३ मरणहृद्र ?ोगाबाधो वर्षात्यय । आगारं दाहेनास्य नश्यति ४ प्रजा युवमरणिका भवन्ति । कुष्ठो गण्डमाला आमयाव्यः ५ श्राद्ध-कल्पानिति पूर्वेषूत्तरेषु प्रतिष्ठाकामँ योगक्षेमं ब्रह्मवर्चसँ स्वर्गगमनमित्युत्तरेषु सर्वेषु वापि स्वर्गगमनम् ६ १२

अथ यूपावटस्य विधिँ व्याख्यास्यामः १ स्थूलः कुब्जो बहुलो विपुलो व्यावृत्तः कुटिस्कन्धः सृककुब्जो गलुलः शुष्काग्रो वल्यावेष्टितः सुषिरो लो-हितो लयजग्धो घुणजग्धोऽल्पसारोऽम्बुसार इत्यनिष्टाः । धनुःप्रकारो-ऽनुपूर्व्या समो बहुशाखो बहुपर्ण इति प्रशस्ताः २ एतेषामेवानुपूर्व्यात्प्रचारान् व्याख्यास्यामः ३ मरणहृद्रो गाबाधो वर्षात्यय । आगारं दाहेनास्य नश्यति ४ प्रजा युवमरणिका भवन्ति । कुष्ठो गण्डमाला आमयाव्यः ५ श्राद्ध-कल्पानिति पूर्वेषूत्तरेषु प्रतिष्ठाकामँ योगक्षेमं ब्रह्मवर्चसँ स्वर्गगमनमित्युत्तरेषु सर्वेषु वापि स्वर्गगमनम् ६ १२


643

aq yUpSy z¹dne v+y;m" 1 p[;' p;tyet( 2 y´U?vRmuTpteTpTNyNyiSmNmn" kárãytIit iv´;´id mUle suiWr ¬dr;b;/o yid tle ixrso y´nuvei·t" p;;Rvb;/o ) y´É¦Ï; ivÉz´et p[m;yuko yjm;n" Sy;´id pOÏä; pˆI yid d²=,; JyeÏ" pu]o y´uÿr;nuJyeÏo yid d²=,pUv;R b[÷; yid d²=,;-proí;t; y´uÿr;pr; hot; y´uÿrpUv;R?vyuR" 3 yjvm;nmn;»;t\ v; juü-y;T];t;rÉmit k;jv' Tv' no a¦e s Tv' no a¦ ”Tyn;»;tm( 4 yid yUp;v$e %;ym;neŒiSq.SmtuWkp;lkƒx; v; iv´erÉ¥dmh\ yDSy duár·' inãÕNt;mITyuTkre invpedNy] v; 5 n;itSqUl" k;yR" =u/' p[j;nIyunoR-ŒTy,u¨.ymev;Ntr; yDen vw dev; anu£Émãy;m" 6 yjm;nSy;©‘²l-párg[ho rxn;bN/ne ) xuLben ityR®›ªnm;y n xuLbm©‘²lpvRÉ.ÉmRmIte 7 aNt;>y;m©‘²lpvRÉ, dx.;gm/St;{ xn;rTNyNtre l=,Sy;pcy ) Evmevopár·;{ xn;rTNyNtre l=,Sy;pcy" 8 kÚÏs'Émt' %r' kroit 9 c;Tv;lkmR Vy;:y;tm( 10 y´v/;y pun¨²d(/[yet p[m;yuko yjm;n" Sy;t( 11 punrNyq;v/;Syind' jpeNm; yD\ ih \ És·Émit 12 p.;gopr; yUp; .vNTyuÿr; W@±v; iv.JyNt a; Ã;dxrˆe²S]riˆárTyuÿreW;m( 13 13

atha yUpasya chedane vakSyAmaH 1 prAxcaM pAtayet 2 yadyUrdhvamutpatetpatnyanyasminmanaH kariSyatIti vidyAdyadi mUle suSira udarAbAdho yadi tale firaso yadyanuveSTitaH pArfvAvabAdho , yadyagniSThA vichidyeta pramAyuko yajamAnaH syAdyadi pqSThyA patnI yadi dakSiNA jyeSThaH putro yadyuttarAnujyeSTho yadi dakSiNapUrvA brahmA yadi dakSiNA-parodgAtA yadyuttarAparA hotA yadyuttarapUrvAdhvaryuH 3 yajavamAnamanAmnAtaMM vA juhu-yAttrAtAramiti kAjavaM tvaM no agne sa tvaM no agna ityanAmnAtam 4 yadi yUpAvaTe khAyamAne'sthibhasmatuSakapAlakefA vA vidyerannidamahaMM yajxasya duriSTaM niSkqntAmItyutkare nivapedanyatra vA 5 nAtisthUlaH kAryaH kSudhaM prajAnIyurno-'tyaNurubhayamevAntarA yajxena vai devA anukramiSyAmaH 6 yajamAnasyAzguli-parigraho rafanAbandhane , fulbena tiryaznimAya na fulbamazguliparvabhirmimIte 7 antAbhyAmazguliparvaNi dafabhAgamadhastAdra fanAratnyantare lakSaNasyApacaya , evamevopariSTAdra fanAratnyantare lakSaNasyApacayaH 8 kuSThasaMmitaM kharaM karoti 9 cAtvAlakarma vyAkhyAtam 10 yadyavadhAya punaruddhriyeta pramAyuko yajamAnaH syAt 11 punaranyathAvadhAsyanidaM japenmA yajxaMM hiMM siSTamiti 12 paxcabhAgoparA yUpA bhavantyuttarA SaDvA vibhajyanta A dvAdafaratnestriratnirityuttareSAm 13 13

atha yUpasya chedane vakSyAmaH 1 prAxcaM pAtayet 2 yadyUrdhvamutpatetpatnyanyasminmanaH kariSyatIti vidyAdyadi mUle suSira udarAbAdho yadi tale firaso yadyanuveSTitaH pArfvAvabAdho , yadyagniSThA vichidyeta pramAyuko yajamAnaH syAdyadi pqSThyA patnI yadi dakSiNA jyeSThaH putro yadyuttarAnujyeSTho yadi dakSiNapUrvA brahmA yadi dakSiNA-parodgAtA yadyuttarAparA hotA yadyuttarapUrvAdhvaryuH 3 yajavamAnamanAmnAtaMM vA juhu-yAttrAtAramiti kAjavaM tvaM no agne sa tvaM no agna ityanAmnAtam 4 yadi yUpAvaTe khAyamAne'sthibhasmatuSakapAlakefA vA vidyerannidamahaMM yajxasya duriSTaM niSkqntAmItyutkare nivapedanyatra vA 5 nAtisthUlaH kAryaH kSudhaM prajAnIyurno-'tyaNurubhayamevAntarA yajxena vai devA anukramiSyAmaH 6 yajamAnasyAzguli-parigraho rafanAbandhane , fulbena tiryaznimAya na fulbamazguliparvabhirmimIte 7 antAbhyAmazguliparvaNi dafabhAgamadhastAdra fanAratnyantare lakSaNasyApacaya , evamevopariSTAdra fanAratnyantare lakSaNasyApacayaH 8 kuSThasaMmitaM kharaM karoti 9 cAtvAlakarma vyAkhyAtam 10 yadyavadhAya punaruddhriyeta pramAyuko yajamAnaH syAt 11 punaranyathAvadhAsyanidaM japenmA yajxaMM hi MM! siSTamiti 12 paxcabhAgoparA yUpA bhavantyuttarA SaDvA vibhajyanta A dvAdafaratnestriratnirityuttareSAm 13 13

अथ यूपस्य छेदने वक्ष्यामः १ प्राञ्चं पातयेत् २ यद्यूर्ध्वमुत्पतेत्पत्न्यन्यस्मिन्मनः करिष्यतीति विद्याद्यदि मूले सुषिर उदराबाधो यदि तले शिरसो यद्यनुवेष्टितः पार्श्वावबाधो । यद्यग्निष्ठा विछिद्येत प्रमायुको यजमानः स्याद्यदि पृष्ठ्या पत्नी यदि दक्षिणा ज्येष्ठः पुत्रो यद्युत्तरानुज्येष्ठो यदि दक्षिणपूर्वा ब्रह्मा यदि दक्षिणा-परोद्गाता यद्युत्तरापरा होता यद्युत्तरपूर्वाध्वर्युः ३ यजवमानमनाम्नातँ वा जुहु-यात्त्रातारमिति काजवं त्वं नो अग्ने स त्वं नो अग्न इत्यनाम्नातम् ४ यदि यूपावटे खायमानेऽस्थिभस्मतुषकपालकेशा वा विद्येरन्निदमहँ यज्ञस्य दुरिष्टं निष्कृन्तामीत्युत्करे निवपेदन्यत्र वा ५ नातिस्थूलः कार्यः क्षुधं प्रजानीयुर्नो-ऽत्यणुरुभयमेवान्तरा यज्ञेन वै देवा अनुक्रमिष्यामः ६ यजमानस्याङ्गुलि-परिग्रहो रशनाबन्धने । शुल्बेन तिर्यङ्निमाय न शुल्बमङ्गुलिपर्वभिर्मिमीते ७ अन्ताभ्यामङ्गुलिपर्वणि दशभागमधस्ताद्र शनारत्न्यन्तरे लक्षणस्यापचय । एवमेवोपरिष्टाद्र शनारत्न्यन्तरे लक्षणस्यापचयः ८ कुष्ठसंमितं खरं करोति ९ चात्वालकर्म व्याख्यातम् १० यद्यवधाय पुनरुद्ध्रियेत प्रमायुको यजमानः स्यात् ११ पुनरन्यथावधास्यनिदं जपेन्मा यज्ञँ हिँ सिष्टमिति १२ पञ्चभागोपरा यूपा भवन्त्युत्तरा षड्वा विभज्यन्त आ द्वादशरत्नेस्त्रिरत्निरित्युत्तरेषाम् १३ १३

अथ यूपस्य छेदने वक्ष्यामः १ प्राञ्चं पातयेत् २ यद्यूर्ध्वमुत्पतेत्पत्न्यन्यस्मिन्मनः करिष्यतीति विद्याद्यदि मूले सुषिर उदराबाधो यदि तले शिरसो यद्यनुवेष्टितः पार्श्वावबाधो । यद्यग्निष्ठा विछिद्येत प्रमायुको यजमानः स्याद्यदि पृष्ठ्या पत्नी यदि दक्षिणा ज्येष्ठः पुत्रो यद्युत्तरानुज्येष्ठो यदि दक्षिणपूर्वा ब्रह्मा यदि दक्षिणा-परोद्गाता यद्युत्तरापरा होता यद्युत्तरपूर्वाध्वर्युः ३ यजवमानमनाम्नातँ वा जुहु-यात्त्रातारमिति काजवं त्वं नो अग्ने स त्वं नो अग्न इत्यनाम्नातम् ४ यदि यूपावटे खायमानेऽस्थिभस्मतुषकपालकेशा वा विद्येरन्निदमहँ यज्ञस्य दुरिष्टं निष्कृन्तामीत्युत्करे निवपेदन्यत्र वा ५ नातिस्थूलः कार्यः क्षुधं प्रजानीयुर्नो-ऽत्यणुरुभयमेवान्तरा यज्ञेन वै देवा अनुक्रमिष्यामः ६ यजमानस्याङ्गुलि-परिग्रहो रशनाबन्धने । शुल्बेन तिर्यङ्निमाय न शुल्बमङ्गुलिपर्वभिर्मिमीते ७ अन्ताभ्यामङ्गुलिपर्वणि दशभागमधस्ताद्र शनारत्न्यन्तरे लक्षणस्यापचय । एवमेवोपरिष्टाद्र शनारत्न्यन्तरे लक्षणस्यापचयः ८ कुष्ठसंमितं खरं करोति ९ चात्वालकर्म व्याख्यातम् १० यद्यवधाय पुनरुद्ध्रियेत प्रमायुको यजमानः स्यात् ११ पुनरन्यथावधास्यनिदं जपेन्मा यज्ञँ हि ँ! सिष्टमिति १२ पञ्चभागोपरा यूपा भवन्त्युत्तरा षड्वा विभज्यन्त आ द्वादशरत्नेस्त्रिरत्निरित्युत्तरेषाम् १३ १३


649

aq s;vnSy pxo¨õÈtvp;vd;nSy iv.;g\ Vy;:y;Sy;m" 1 hnU sÉj×¼ p[Stotu" k<#" k;kÚd;¦I/[Sy Xyen\ v= ¬í;tudR²=,' p;Rm?vyoR" sVy' p[itp[Sq;tudR²=, è¨b[R÷," sVy" sdSy;n;mu.* mt˜* ne·‘rz;v;kSy c*Ï Enyo" s;/;r," p;d* gOhpterv;KSkN/;’ mÉ,k;iSt§’ k¡ks; a/R \ vwkt| c hotuiSt§’ k¡ks; a/R \ vwkt| co¥etuiSt§’ k¡ks;

atha sAvanasya paforuddhqtavapAvadAnasya vibhAgaMM vyAkhyAsyAmaH 1 hanU sajihve prastotuH kaNThaH kAkudAgnIdhrasya fyenaMM vakSa udgAturdakSiNaM pArfvamadhvaryoH savyaM pratiprasthAturdakSiNa UrurbrahmaNaH savyaH sadasyAnAmubhau matasnau neSTurachAvAkasya cauSTha enayoH sAdhAraNaH pAdau gqhapateravAkskandhAfca maNikAstisrafca kIkasA ardhaMM vaikartaM ca hotustisrafca kIkasA ardhaMM vaikartaM connetustisrafca kIkasA

atha sAvanasya paforuddhqtavapAvadAnasya vibhAgaMM vyAkhyAsyAmaH 1 hanU sajihve prastotuH kaNThaH kAkudAgnIdhrasya fyenaMM vakSa udgAturdakSiNaM pArfvamadhvaryoH savyaM pratiprasthAturdakSiNa UrurbrahmaNaH savyaH sadasyAnAmubhau matasnau neSTurachAvAkasya cauSTha enayoH sAdhAraNaH pAdau gqhapateravAkskandhAfca maNikAstisrafca kIkasA ardha MM! vaikartaM ca hotustisrafca kIkasA ardha MM! vaikartaM connetustisrafca kIkasA

अथ सावनस्य पशोरुद्धृतवपावदानस्य विभागँ व्याख्यास्यामः १ हनू सजिह्वे प्रस्तोतुः कण्ठः काकुदाग्नीध्रस्य श्येनँ वक्ष उद्गातुर्दक्षिणं पार्श्वमध्वर्योः सव्यं प्रतिप्रस्थातुर्दक्षिण ऊरुर्ब्रह्मणः सव्यः सदस्यानामुभौ मतस्नौ नेष्टुरछावाकस्य चौष्ठ एनयोः साधारणः पादौ गृहपतेरवाक्स्कन्धाश्च मणिकास्तिस्रश्च कीकसा अर्धँ वैकर्तं च होतुस्तिस्रश्च कीकसा अर्धँ वैकर्तं चोन्नेतुस्तिस्रश्च कीकसा

अथ सावनस्य पशोरुद्धृतवपावदानस्य विभागँ व्याख्यास्यामः १ हनू सजिह्वे प्रस्तोतुः कण्ठः काकुदाग्नीध्रस्य श्येनँ वक्ष उद्गातुर्दक्षिणं पार्श्वमध्वर्योः सव्यं प्रतिप्रस्थातुर्दक्षिण ऊरुर्ब्रह्मणः सव्यः सदस्यानामुभौ मतस्नौ नेष्टुरछावाकस्य चौष्ठ एनयोः साधारणः पादौ गृहपतेरवाक्स्कन्धाश्च मणिकास्तिस्रश्च कीकसा अर्ध ँ! वैकर्तं च होतुस्तिस्रश्च कीकसा अर्ध ँ! वैकर्तं चोन्नेतुस्तिस्रश्च कीकसा


651

a/R \ vwkt| c xÉmtu" 2 tCzÉmt; b[;÷,;y d´;´oŒb[;÷," Sy;t( 3 j;`nI pˆä;St;\ s; b[;÷,;y d´;t( 4 ixr" sub[÷

ardhaMM vaikartaM ca famituH 2 tacchamitA brAhmaNAya dadyAdyo'brAhmaNaH syAt 3 jAghanI patnyAstAMM sA brAhmaNAya dadyAt 4 firaH subrahmaNyasya , yacchvaHsutyAM prAhAsyAjinam 5 tA evaitAH SaTtriMM fatamekapadA yajxaMM vahanti SaTtriMM fadakSarA bqhatI bArhatAH pafavo bArhataH puruSo ya evaMM vidvAnvibhajet 6 yathaiva pifAcAH saunikA vA --- tAdqk 7 --- dyavadAya vAyavyAyAmAnuSaH purovAca , tata idaM manuSyA viduH 8 15

ardha MM! vaikartaM ca famituH 2 tacchamitA brAhmaNAya dadyAdyo'brAhmaNaH syAt 3 jAghanI patnyAstAMM sA brAhmaNAya dadyAt 4 firaH subrahmaNyasya , yacchvaHsutyAM prAhAsyAjinam 5 tA evaitAH SaTtriMM fatamekapadA yajxaMM vahanti SaTtri MM! fadakSarA bqhatI bArhatAH pafavo bArhataH puruSo ya evaMM vidvAnvibhajet 6 yathaiva pifAcAH saunikA vA --- tAdqk 7 --- dyavadAya vAyavyAyAmAnuSaH purovAca , tata idaM manuSyA viduH 8 15

अर्धँ वैकर्तं च शमितुः २ तच्छमिता ब्राह्मणाय दद्याद्योऽब्राह्मणः स्यात् ३ जाघनी पत्न्यास्ताँ सा ब्राह्मणाय दद्यात् ४ शिरः सुब्रह्मण्यस्य । यच्छ्वःसुत्यां प्राहास्याजिनम् ५ ता एवैताः षट्त्रिँ शतमेकपदा यज्ञँ वहन्ति षट्त्रिँ शदक्षरा बृहती बार्हताः पशवो बार्हतः पुरुषो य एवँ विद्वान्विभजेत् ६ यथैव पिशाचाः सौनिका वा --- तादृक् ७ --- द्यवदाय वायव्यायामानुषः पुरोवाच । तत इदं मनुष्या विदुः ८ १५

अर्ध ँ! वैकर्तं च शमितुः २ तच्छमिता ब्राह्मणाय दद्याद्योऽब्राह्मणः स्यात् ३ जाघनी पत्न्यास्ताँ सा ब्राह्मणाय दद्यात् ४ शिरः सुब्रह्मण्यस्य । यच्छ्वःसुत्यां प्राहास्याजिनम् ५ ता एवैताः षट्त्रिँ शतमेकपदा यज्ञँ वहन्ति षट्त्रि ँ! शदक्षरा बृहती बार्हताः पशवो बार्हतः पुरुषो य एवँ विद्वान्विभजेत् ६ यथैव पिशाचाः सौनिका वा --- तादृक् ७ --- द्यवदाय वायव्यायामानुषः पुरोवाच । तत इदं मनुष्या विदुः ८ १५


657

aqo.;y;ÉjkLp' k;ml;Éyn" sm;mn²Nt 1 vsNte vwdevene‚; g[Iãme punvwRdeven yjet 2 vW;Rsu v¨,p[`;swár‚; xrid punvR¨,p[`;swyRjet 3 hemNte s;kme/wár‚; ixixre pun" s;kme/wyRjet 4 t]o.;ivJy;k;l* 5 o.Ute xun;sIyR\ s´o v; 6 aq párPlvwyRjet ) tSy hiv-W;mek“kƒn;hrho yjet 7 p[s;´Sk“yRjet 8 p[k;r;Ntre p[;tr;üit\ üTv; pUv;Rð¼ vwdeven yjet m?y;öe v¨,p[`;swrpr;ð¼ s;kme/w" ) o.Ute xun;sIyR \ s´o v; 9 aq smStwyRjet 10 o.Ute vwdev\ o.Ute v¨,p[`;s; Ãäh\ s;kme/;" o.Ute xun;sIyR \ s´o v; 11 aïs; v; EW pq; SvgRlokmeit y" smStw’;tum;RSywyRjet 12 s Etwár·äNtw" pNtw" som;Ntwv;R yjet 13 aip v; v¨,p[`;s;Nte vw;nrp;jRNy;dIn;' c Év\ xithivW;Émi·' invRpit } yMbkpun¨ÿ_vjRm( 14 sm;noŒv.Oq" iptOyD’ s;kmeÉ/kStN];vyv" 15 s´" sm;Òuy;t( 16 17

athobhAyAjikalpaM kAmalAyinaH samAmananti 1 vasante vaifvadeveneSTvA grISme punarvaifvadevena yajeta 2 varSAsu varuNapraghAsairiSTvA faradi punarvaruNapraghAsairyajeta 3 hemante sAkamedhairiSTvA fifire punaH sAkamedhairyajeta 4 tatrobhAvijyAkAlau 5 fvobhUte funAsIryaMM sadyo vA 6 atha pariplavairyajeta , tasya havi-SAmekaikenAharaho yajeta 7 prasAdyaskairyajeta 8 prakArAntare prAtarAhutiMM hutvA pUrvAhNe vaifvadevena yajeta madhyAhne varuNapraghAsairaparAhNe sAkamedhaiH , fvobhUte funAsIryaMM sadyo vA 9 atha samastairyajeta 10 fvobhUte vaifvadevaMM fvobhUte varuNapraghAsA dvyahaMM sAkamedhAH fvobhUte funAsIryaMM sadyo vA 11 axjasA vA eSa pathA svargalokameti yaH samastaifcAturmAsyairyajeta 12 sa etairiSTyantaiH pafvantaiH somAntairvA yajeta 13 api vA varuNapraghAsAnte vaifvAnarapArjanyAdInAM ca viMM fatihaviSAmiSTiM nirvapati tr?yambakapunaruktavarjam 14 samAno'vabhqthaH pitqyajxafca sAkamedhikastantrAvayavaH 15 sadyaH samApnuyAt 16 17

athobhAyAjikalpaM kAmalAyinaH samAmananti 1 vasante vaifvadeveneSTvA grISme punarvaifvadevena yajeta 2 varSAsu varuNapraghAsairiSTvA faradi punarvaruNapraghAsairyajeta 3 hemante sAkamedhairiSTvA fifire punaH sAkamedhairyajeta 4 tatrobhAvijyAkAlau 5 fvobhUte funAsIryaMM sadyo vA 6 atha pariplavairyajeta , tasya havi-SAmekaikenAharaho yajeta 7 prasAdyaskairyajeta 8 prakArAntare prAtarAhutiMM hutvA pUrvAhNe vaifvadevena yajeta madhyAhne varuNapraghAsairaparAhNe sAkamedhaiH , fvobhUte funAsIrya MM! sadyo vA 9 atha samastairyajeta 10 fvobhUte vaifvadevaMM fvobhUte varuNapraghAsA dvyahaMM sAkamedhAH fvobhUte funAsIrya MM! sadyo vA 11 axjasA vA eSa pathA svargalokameti yaH samastaifcAturmAsyairyajeta 12 sa etairiSTyantaiH pafvantaiH somAntairvA yajeta 13 api vA varuNapraghAsAnte vaifvAnarapArjanyAdInAM ca viMM fatihaviSAmiSTiM nirvapati tr! yambakapunaruktavarjam 14 samAno'vabhqthaH pitqyajxafca sAkamedhikastantrAvayavaH 15 sadyaH samApnuyAt 16 17

अथोभायाजिकल्पं कामलायिनः समामनन्ति १ वसन्ते वैश्वदेवेनेष्ट्वा ग्रीष्मे पुनर्वैश्वदेवेन यजेत २ वर्षासु वरुणप्रघासैरिष्ट्वा शरदि पुनर्वरुणप्रघासैर्यजेत ३ हेमन्ते साकमेधैरिष्ट्वा शिशिरे पुनः साकमेधैर्यजेत ४ तत्रोभाविज्याकालौ ५ श्वोभूते शुनासीर्यँ सद्यो वा ६ अथ परिप्लवैर्यजेत । तस्य हवि-षामेकैकेनाहरहो यजेत ७ प्रसाद्यस्कैर्यजेत ८ प्रकारान्तरे प्रातराहुतिँ हुत्वा पूर्वाह्णे वैश्वदेवेन यजेत मध्याह्ने वरुणप्रघासैरपराह्णे साकमेधैः । श्वोभूते शुनासीर्यँ सद्यो वा ९ अथ समस्तैर्यजेत १० श्वोभूते वैश्वदेवँ श्वोभूते वरुणप्रघासा द्व्यहँ साकमेधाः श्वोभूते शुनासीर्यँ सद्यो वा ११ अञ्जसा वा एष पथा स्वर्गलोकमेति यः समस्तैश्चातुर्मास्यैर्यजेत १२ स एतैरिष्ट्यन्तैः पश्वन्तैः सोमान्तैर्वा यजेत १३ अपि वा वरुणप्रघासान्ते वैश्वानरपार्जन्यादीनां च विँ शतिहविषामिष्टिं निर्वपति त्र्?यम्बकपुनरुक्तवर्जम् १४ समानोऽवभृथः पितृयज्ञश्च साकमेधिकस्तन्त्रावयवः १५ सद्यः समाप्नुयात् १६ १७

अथोभायाजिकल्पं कामलायिनः समामनन्ति १ वसन्ते वैश्वदेवेनेष्ट्वा ग्रीष्मे पुनर्वैश्वदेवेन यजेत २ वर्षासु वरुणप्रघासैरिष्ट्वा शरदि पुनर्वरुणप्रघासैर्यजेत ३ हेमन्ते साकमेधैरिष्ट्वा शिशिरे पुनः साकमेधैर्यजेत ४ तत्रोभाविज्याकालौ ५ श्वोभूते शुनासीर्यँ सद्यो वा ६ अथ परिप्लवैर्यजेत । तस्य हवि-षामेकैकेनाहरहो यजेत ७ प्रसाद्यस्कैर्यजेत ८ प्रकारान्तरे प्रातराहुतिँ हुत्वा पूर्वाह्णे वैश्वदेवेन यजेत मध्याह्ने वरुणप्रघासैरपराह्णे साकमेधैः । श्वोभूते शुनासीर्य ँ! सद्यो वा ९ अथ समस्तैर्यजेत १० श्वोभूते वैश्वदेवँ श्वोभूते वरुणप्रघासा द्व्यहँ साकमेधाः श्वोभूते शुनासीर्य ँ! सद्यो वा ११ अञ्जसा वा एष पथा स्वर्गलोकमेति यः समस्तैश्चातुर्मास्यैर्यजेत १२ स एतैरिष्ट्यन्तैः पश्वन्तैः सोमान्तैर्वा यजेत १३ अपि वा वरुणप्रघासान्ते वैश्वानरपार्जन्यादीनां च विँ शतिहविषामिष्टिं निर्वपति त्र्! यम्बकपुनरुक्तवर्जम् १४ समानोऽवभृथः पितृयज्ञश्च साकमेधिकस्तन्त्रावयवः १५ सद्यः समाप्नुयात् १६ १७


660

Vy;:y;toŒme/" pu¨Wme/’ ) svRme/\ Vy;:y;Sy;m" 1 tSy;hgR,-S]I

vyAkhyAto'fvamedhaH puruSamedhafca , sarvamedhaMM vyAkhyAsyAmaH 1 tasyAhargaNa-strINyAfvamedhikAni paxca pauruSamedhikAni vAjapeyo'ptoryAmaH 2 yadaharapto-ryAmastadahaH sarvANi 3 sarvANAMM vanaspatInAM purastAtsviSTakqto rasaM juhotyeSa eva nirargalaH 4 dakSiNAkAle sarvasvaM dadyAt 5 sakulyAnAma ntr?yA-tmanyagnInsamAropayet 6 vijxAyate haitadvA agnidhAnaMM hastasya yatpANista-ssAtpANau samAropayet 7 vijxAyate ha yasya vA amuSya difi yadyagnaya-stAmabhimukho japet 8 vijxAyate yatra vA etatkva ca yajamAnaMM santaMM yajxa-syAfIrgachediti frutiH 9 tatra yAni sAMM sparfikAni na tAni kriyerandharmapAtrANi 10 devatA dra vyamiti sAmAnyasaMnipAte'kSarasAmAnyAdvifeSaH 11 18

vyAkhyAto'fvamedhaH puruSamedhafca , sarvamedhaMM vyAkhyAsyAmaH 1 tasyAhargaNa-strINyAfvamedhikAni paxca pauruSamedhikAni vAjapeyo'ptoryAmaH 2 yadaharapto-ryAmastadahaH sarvANi 3 sarvANAMM vanaspatInAM purastAtsviSTakqto rasaM juhotyeSa eva nirargalaH 4 dakSiNAkAle sarvasvaM dadyAt 5 sakulyAnAmantr! yA-tmanyagnInsamAropayet 6 vijxAyate haitadvA agnidhAnaMM hastasya yatpANista-ssAtpANau samAropayet 7 vijxAyate ha yasya vA amuSya difi yadyagnaya-stAmabhimukho japet 8 vijxAyate yatra vA etatkva ca yajamAnaMM santaMM yajxa-syAfIrgachediti frutiH 9 tatra yAni sAMM sparfikAni na tAni kriyerandharmapAtrANi 10 devatA dra vyamiti sAmAnyasaMnipAte'kSarasAmAnyAdvifeSaH 11 18

व्याख्यातोऽश्वमेधः पुरुषमेधश्च । सर्वमेधँ व्याख्यास्यामः १ तस्याहर्गण-स्त्रीण्याश्वमेधिकानि पञ्च पौरुषमेधिकानि वाजपेयोऽप्तोर्यामः २ यदहरप्तो-र्यामस्तदहः सर्वाणि ३ सर्वाणाँ वनस्पतीनां पुरस्तात्स्विष्टकृतो रसं जुहोत्येष एव निरर्गलः ४ दक्षिणाकाले सर्वस्वं दद्यात् ५ सकुल्यानाम न्त्र्?या-त्मन्यग्नीन्समारोपयेत् ६ विज्ञायते हैतद्वा अग्निधानँ हस्तस्य यत्पाणिस्त-स्सात्पाणौ समारोपयेत् ७ विज्ञायते ह यस्य वा अमुष्य दिशि यद्यग्नय-स्तामभिमुखो जपेत् ८ विज्ञायते यत्र वा एतत्क्व च यजमानँ सन्तँ यज्ञ-स्याशीर्गछेदिति श्रुतिः ९ तत्र यानि साँ स्पर्शिकानि न तानि क्रियेरन्धर्मपात्राणि १० देवता द्र व्यमिति सामान्यसंनिपातेऽक्षरसामान्याद्विशेषः ११ १८

व्याख्यातोऽश्वमेधः पुरुषमेधश्च । सर्वमेधँ व्याख्यास्यामः १ तस्याहर्गण-स्त्रीण्याश्वमेधिकानि पञ्च पौरुषमेधिकानि वाजपेयोऽप्तोर्यामः २ यदहरप्तो-र्यामस्तदहः सर्वाणि ३ सर्वाणाँ वनस्पतीनां पुरस्तात्स्विष्टकृतो रसं जुहोत्येष एव निरर्गलः ४ दक्षिणाकाले सर्वस्वं दद्यात् ५ सकुल्यानामन्त्र्! या-त्मन्यग्नीन्समारोपयेत् ६ विज्ञायते हैतद्वा अग्निधानँ हस्तस्य यत्पाणिस्त-स्सात्पाणौ समारोपयेत् ७ विज्ञायते ह यस्य वा अमुष्य दिशि यद्यग्नय-स्तामभिमुखो जपेत् ८ विज्ञायते यत्र वा एतत्क्व च यजमानँ सन्तँ यज्ञ-स्याशीर्गछेदिति श्रुतिः ९ तत्र यानि साँ स्पर्शिकानि न तानि क्रियेरन्धर्मपात्राणि १० देवता द्र व्यमिति सामान्यसंनिपातेऽक्षरसामान्याद्विशेषः ११ १८


663

aq;iht;¦e" p[mItSy ivÉ/\ Vy;:y;Sy;m" 1 aÉ.v;Ny;NySy; govRTsen y; g*duRçte s;É.v;Ny; g*" 2 duG/m/St;T§uGd<@¼ sÉm/' /;rym;,o úTv; juhoit 3 yid nÿ_' p[mIyet p[;tr;üit' p[p;´;prp=e p[mIyet;ɦho]-dx;R>y;' pUvRp=\ s'p;dyet( 4 yid d²=,;yne p[mIyet;ɦho]e, dxR-pU,Rm;s;>y;Ém‚; xrIrd;h;dhten v;ss; p;dtodxen p[z;´ p[eih p[ehIit d²=,pUvRSy;' idix n;yyet( 5 c£¡vt; v;hyeiCzrmg[to nyit 6 tSy vTm;RnunyNTyg[to ivh;r;¥;yye´Dp;];É, p’;d( D;tyoŒNveyu" p’;t( 7 cTv;r AiTvj ¬ã,IiW,oŒht;in v;s;\ SypsVym;vOTy d²=,pUvRSy;' idXyɦ' p[,Iyei·' kÚvR²Nt 8 som;y iptOmte W$(kp;l" puro@;x ) ¬ÿ;n;in kp;l;in ) tUã,I' tmnve=m;,;" p[creyuyRq; ip} y;y;m( 9 luPyet y;jm;n\ spˆIkm;iv.URy;smuÿrÉmit ce@;Nt; s'itÏte 10 ag[e, g;hRpTympre,;hvnIy\ yjm;nm;]I' kW|U %;Tv; tSy;' Écit' ÉcNvIt 11 Õã,;Éjnm;StIyR itlwrvk¡y;RtIqeRn xrIr' p[p;´ ÉcTy;m;roPy itlw-rvk¡y;R s*Svg;Ry lok;y Sv;heit mns; pU,;Rüit' juüy;t( 12 Éz{ eWu ihr

athAhitAgneH pramItasya vidhiMM vyAkhyAsyAmaH 1 abhivAnyAnyasyA gorvatsena yA gaurduhyate sAbhivAnyA gauH 2 dugdhamadhastAtsrugdaNDe samidhaM dhArayamANo hqtvA juhoti 3 yadi naktaM pramIyeta prAtarAhutiM prapAdyAparapakSe pramIyetAgnihotra-darfAbhyAM pUrvapakSaMM saMpAdayet 4 yadi dakSiNAyane pramIyetAgnihotreNa darfa-pUrNamAsAbhyAmiSTvA farIradAhAdahatena vAsasA pAdatodafena prachAdya prehi prehIti dakSiNapUrvasyAM difi nAyayet 5 cakrIvatA vAhayecchiramagrato nayati 6 tasya vartmAnunayantyagrato vihArAnnAyayedyajxapAtrANi pafcAd jxAtayo'nveyuH pafcAt 7 catvAra qtvija uSNISiNo'hatAni vAsAMM syapasavyamAvqtya dakSiNapUrvasyAM difyagniM praNIyeSTiM kurvanti 8 somAya pitqmate SaTkapAlaH puroDAfa , uttAnAni kapAlAni , tUSNIM tamanavekSamANAH pracareyuryathA pi tr?yAyAm 9 lupyeta yAjamAnaMM sapatnIkamAvirbhUyAsamuttaramiti ceDAntA saMtiSThate 10 agreNa gArhapatyamapareNAhavanIyaMM yajamAnamAtrIM karSUM khAtvA tasyAM citiM cinvIta 11 kqSNAjinamAstIrya tilairavakIryAtIrthena farIraM prapAdya cityAmAropya tilai-ravakIryA sausvargAya lokAya svAheti manasA pUrNAhutiM juhuyAt 12 chidre Su hiraNyafakalAnapyasyatyqce tveti dakSiNasminkarNachidre ruce tveti savye bhAse tveti dakSiNasminnakSichidre jyotiSe tveti savye'bhUdidamiti dakSiNasminnA-sikAchidre 'gnervaifvAnarasyeti savye'gnistejasetyAsye 13 hiraNyagarbha ityAsye juhuyAdvyAhqtibhifca 14 Asecanavanti pAtrANi payasaH pUrayitvA dakSiNa-sminnaMM se juhUMM sahaprastarAMM sAdayati savya upabhqtamurasi dhruvAM mukhe'gnihotrahavanIM nAsikayoH sruvau lalATe prAfitraharaNaMM firasi kapAlAnyAjyadhAnIMM vedaM cAsye sahiraNyafakalaM puroDAfaM kukSyoH sAMnAyyadhAnyAvupasthe'raNI vakSasi famyAM pArfvayoH sphyopaveSAvudara iDApAtrImUrvorulUkhalaM musalaM pAdayoH fakaTamantarorU itarANi yajxAzgAni 15 agnicitifcedekaviMM fatimiSTakAH kqSNAH samantA-dupadadhyAdatha vA lohitAH 16 ajAM gAMM vaikavarNAM dakSiNAparasyAM difi fava-nirharaNasya prathinA ghAtayet 17 tasyA vapAmutkhidya mukhaM prachAdya tilai-ravakIryAzgeSvazgAnyabhividadhAti dakSiNeSu dakSiNAni savyeSu savyAni firasi firafcarmaNA prachAdya 18 yadi tAM na ghAtayedgArhapatye payaH frapayitvA tasya santA-namuddhqtya mukhaM prachAdya tilairavakIryolaparAjIbhistisqbhirAdIpayet 19 yadi gArhapatyAtprathamaH farIraM prApnuyAddevalokaM gamiSyatIti vidyAdyadi dakSiNAgneH pitqlokaMM yadyAhavanIyAdbrahmalokaMM yadi yugapatsarvAMM llokAngamiSyatIti vidyAt 20 saMM sqSTeSvagniSu chandogastriH prathamaMM sAma gAyati nAke suparNamiti tveSaste dhUma qNvatIti dhUma udite'gne mqDa mahaM asIti prajvalite 21 hiraNyeta fakalena parilikhettAMM hiraNyalekhAM manasAdhvaryustriH pariSixcedyathA pi tr?yAyAm 22 tUSNIM pratiparItya pAdato'vasthAya namo mahimna iti paxca-bhirupatiSThate 23 19

athAhitAgneH pramItasya vidhiMM vyAkhyAsyAmaH 1 abhivAnyAnyasyA gorvatsena yA gaurduhyate sAbhivAnyA gauH 2 dugdhamadhastAtsrugdaNDe samidhaM dhArayamANo hqtvA juhoti 3 yadi naktaM pramIyeta prAtarAhutiM prapAdyAparapakSe pramIyetAgnihotra-darfAbhyAM pUrvapakSaMM saMpAdayet 4 yadi dakSiNAyane pramIyetAgnihotreNa darfa-pUrNamAsAbhyAmiSTvA farIradAhAdahatena vAsasA pAdatodafena prachAdya prehi prehIti dakSiNapUrvasyAM difi nAyayet 5 cakrIvatA vAhayecchiramagrato nayati 6 tasya vartmAnunayantyagrato vihArAnnAyayedyajxapAtrANi pafcAd jxAtayo'nveyuH pafcAt 7 catvAra qtvija uSNISiNo'hatAni vAsAMM syapasavyamAvqtya dakSiNapUrvasyAM difyagniM praNIyeSTiM kurvanti 8 somAya pitqmate SaTkapAlaH puroDAfa , uttAnAni kapAlAni , tUSNIM tamanavekSamANAH pracareyuryathA pitr! yAyAm 9 lupyeta yAjamAnaMM sapatnIkamAvirbhUyAsamuttaramiti ceDAntA saMtiSThate 10 agreNa gArhapatyamapareNAhavanIyaMM yajamAnamAtrIM karSUM khAtvA tasyAM citiM cinvIta 11 kqSNAjinamAstIrya tilairavakIryAtIrthena farIraM prapAdya cityAmAropya tilai-ravakIryA sausvargAya lokAya svAheti manasA pUrNAhutiM juhuyAt 12 chidre Su hiraNyafakalAnapyasyatyqce tveti dakSiNasminkarNachidre ruce tveti savye bhAse tveti dakSiNasminnakSichidre jyotiSe tveti savye'bhUdidamiti dakSiNasminnA-sikAchidre 'gnervaifvAnarasyeti savye'gnistejasetyAsye 13 hiraNyagarbha ityAsye juhuyAdvyAhqtibhifca 14 Asecanavanti pAtrANi payasaH pUrayitvA dakSiNa-sminnaMM se juhUMM sahaprastarAMM sAdayati savya upabhqtamurasi dhruvAM mukhe'gnihotrahavanIM nAsikayoH sruvau lalATe prAfitraharaNaMM firasi kapAlAnyAjyadhAnI MM! vedaM cAsye sahiraNyafakalaM puroDAfaM kukSyoH sAMnAyyadhAnyAvupasthe'raNI vakSasi famyAM pArfvayoH sphyopaveSAvudara iDApAtrImUrvorulUkhalaM musalaM pAdayoH fakaTamantarorU itarANi yajxAzgAni 15 agnicitifcedekaviMM fatimiSTakAH kqSNAH samantA-dupadadhyAdatha vA lohitAH 16 ajAM gAMM vaikavarNAM dakSiNAparasyAM difi fava-nirharaNasya prathinA ghAtayet 17 tasyA vapAmutkhidya mukhaM prachAdya tilai-ravakIryAzgeSvazgAnyabhividadhAti dakSiNeSu dakSiNAni savyeSu savyAni firasi firafcarmaNA prachAdya 18 yadi tAM na ghAtayedgArhapatye payaH frapayitvA tasya santA-namuddhqtya mukhaM prachAdya tilairavakIryolaparAjIbhistisqbhirAdIpayet 19 yadi gArhapatyAtprathamaH farIraM prApnuyAddevalokaM gamiSyatIti vidyAdyadi dakSiNAgneH pitqlokaMM yadyAhavanIyAdbrahmalokaMM yadi yugapatsarvAMM llokAngamiSyatIti vidyAt 20 saMM sqSTeSvagniSu chandogastriH prathamaMM sAma gAyati nAke suparNamiti tveSaste dhUma qNvatIti dhUma udite'gne mqDa mahaM asIti prajvalite 21 hiraNyeta fakalena parilikhettAMM hiraNyalekhAM manasAdhvaryustriH pariSixcedyathA pitr! yAyAm 22 tUSNIM pratiparItya pAdato'vasthAya namo mahimna iti paxca-bhirupatiSThate 23 19

अथाहिताग्नेः प्रमीतस्य विधिँ व्याख्यास्यामः १ अभिवान्यान्यस्या गोर्वत्सेन या गौर्दुह्यते साभिवान्या गौः २ दुग्धमधस्तात्स्रुग्दण्डे समिधं धारयमाणो हृत्वा जुहोति ३ यदि नक्तं प्रमीयेत प्रातराहुतिं प्रपाद्यापरपक्षे प्रमीयेताग्निहोत्र-दर्शाभ्यां पूर्वपक्षँ संपादयेत् ४ यदि दक्षिणायने प्रमीयेताग्निहोत्रेण दर्श-पूर्णमासाभ्यामिष्ट्वा शरीरदाहादहतेन वाससा पादतोदशेन प्रछाद्य प्रेहि प्रेहीति दक्षिणपूर्वस्यां दिशि नाययेत् ५ चक्रीवता वाहयेच्छिरमग्रतो नयति ६ तस्य वर्त्मानुनयन्त्यग्रतो विहारान्नाययेद्यज्ञपात्राणि पश्चाद् ज्ञातयोऽन्वेयुः पश्चात् ७ चत्वार ऋत्विज उष्णीषिणोऽहतानि वासाँ स्यपसव्यमावृत्य दक्षिणपूर्वस्यां दिश्यग्निं प्रणीयेष्टिं कुर्वन्ति ८ सोमाय पितृमते षट्कपालः पुरोडाश । उत्तानानि कपालानि । तूष्णीं तमनवेक्षमाणाः प्रचरेयुर्यथा पि त्र्?यायाम् ९ लुप्येत याजमानँ सपत्नीकमाविर्भूयासमुत्तरमिति चेडान्ता संतिष्ठते १० अग्रेण गार्हपत्यमपरेणाहवनीयँ यजमानमात्रीं कर्षूं खात्वा तस्यां चितिं चिन्वीत ११ कृष्णाजिनमास्तीर्य तिलैरवकीर्यातीर्थेन शरीरं प्रपाद्य चित्यामारोप्य तिलै-रवकीर्या सौस्वर्गाय लोकाय स्वाहेति मनसा पूर्णाहुतिं जुहुयात् १२ छिद्रे षु हिरण्यशकलानप्यस्यत्यृचे त्वेति दक्षिणस्मिन्कर्णछिद्रे रुचे त्वेति सव्ये भासे त्वेति दक्षिणस्मिन्नक्षिछिद्रे ज्योतिषे त्वेति सव्येऽभूदिदमिति दक्षिणस्मिन्ना-सिकाछिद्रे ऽग्नेर्वैश्वानरस्येति सव्येऽग्निस्तेजसेत्यास्ये १३ हिरण्यगर्भ इत्यास्ये जुहुयाद्व्याहृतिभिश्च १४ आसेचनवन्ति पात्राणि पयसः पूरयित्वा दक्षिण-स्मिन्नँ से जुहूँ सहप्रस्तराँ सादयति सव्य उपभृतमुरसि ध्रुवां मुखेऽग्निहोत्रहवनीं नासिकयोः स्रुवौ ललाटे प्राशित्रहरणँ शिरसि कपालान्याज्यधानीँ वेदं चास्ये सहिरण्यशकलं पुरोडाशं कुक्ष्योः सांनाय्यधान्यावुपस्थेऽरणी वक्षसि शम्यां पार्श्वयोः स्फ्योपवेषावुदर इडापात्रीमूर्वोरुलूखलं मुसलं पादयोः शकटमन्तरोरू इतराणि यज्ञाङ्गानि १५ अग्निचितिश्चेदेकविँ शतिमिष्टकाः कृष्णाः समन्ता-दुपदध्यादथ वा लोहिताः १६ अजां गाँ वैकवर्णां दक्षिणापरस्यां दिशि शव-निर्हरणस्य प्रथिना घातयेत् १७ तस्या वपामुत्खिद्य मुखं प्रछाद्य तिलै-रवकीर्याङ्गेष्वङ्गान्यभिविदधाति दक्षिणेषु दक्षिणानि सव्येषु सव्यानि शिरसि शिरश्चर्मणा प्रछाद्य १८ यदि तां न घातयेद्गार्हपत्ये पयः श्रपयित्वा तस्य सन्ता-नमुद्धृत्य मुखं प्रछाद्य तिलैरवकीर्योलपराजीभिस्तिसृभिरादीपयेत् १९ यदि गार्हपत्यात्प्रथमः शरीरं प्राप्नुयाद्देवलोकं गमिष्यतीति विद्याद्यदि दक्षिणाग्नेः पितृलोकँ यद्याहवनीयाद्ब्रह्मलोकँ यदि युगपत्सर्वाँ ल्लोकान्गमिष्यतीति विद्यात् २० सँ सृष्टेष्वग्निषु छन्दोगस्त्रिः प्रथमँ साम गायति नाके सुपर्णमिति त्वेषस्ते धूम ऋण्वतीति धूम उदितेऽग्ने मृड महं असीति प्रज्वलिते २१ हिरण्येत शकलेन परिलिखेत्ताँ हिरण्यलेखां मनसाध्वर्युस्त्रिः परिषिञ्चेद्यथा पि त्र्?यायाम् २२ तूष्णीं प्रतिपरीत्य पादतोऽवस्थाय नमो महिम्न इति पञ्च-भिरुपतिष्ठते २३ १९

अथाहिताग्नेः प्रमीतस्य विधिँ व्याख्यास्यामः १ अभिवान्यान्यस्या गोर्वत्सेन या गौर्दुह्यते साभिवान्या गौः २ दुग्धमधस्तात्स्रुग्दण्डे समिधं धारयमाणो हृत्वा जुहोति ३ यदि नक्तं प्रमीयेत प्रातराहुतिं प्रपाद्यापरपक्षे प्रमीयेताग्निहोत्र-दर्शाभ्यां पूर्वपक्षँ संपादयेत् ४ यदि दक्षिणायने प्रमीयेताग्निहोत्रेण दर्श-पूर्णमासाभ्यामिष्ट्वा शरीरदाहादहतेन वाससा पादतोदशेन प्रछाद्य प्रेहि प्रेहीति दक्षिणपूर्वस्यां दिशि नाययेत् ५ चक्रीवता वाहयेच्छिरमग्रतो नयति ६ तस्य वर्त्मानुनयन्त्यग्रतो विहारान्नाययेद्यज्ञपात्राणि पश्चाद् ज्ञातयोऽन्वेयुः पश्चात् ७ चत्वार ऋत्विज उष्णीषिणोऽहतानि वासाँ स्यपसव्यमावृत्य दक्षिणपूर्वस्यां दिश्यग्निं प्रणीयेष्टिं कुर्वन्ति ८ सोमाय पितृमते षट्कपालः पुरोडाश । उत्तानानि कपालानि । तूष्णीं तमनवेक्षमाणाः प्रचरेयुर्यथा पित्र्! यायाम् ९ लुप्येत याजमानँ सपत्नीकमाविर्भूयासमुत्तरमिति चेडान्ता संतिष्ठते १० अग्रेण गार्हपत्यमपरेणाहवनीयँ यजमानमात्रीं कर्षूं खात्वा तस्यां चितिं चिन्वीत ११ कृष्णाजिनमास्तीर्य तिलैरवकीर्यातीर्थेन शरीरं प्रपाद्य चित्यामारोप्य तिलै-रवकीर्या सौस्वर्गाय लोकाय स्वाहेति मनसा पूर्णाहुतिं जुहुयात् १२ छिद्रे षु हिरण्यशकलानप्यस्यत्यृचे त्वेति दक्षिणस्मिन्कर्णछिद्रे रुचे त्वेति सव्ये भासे त्वेति दक्षिणस्मिन्नक्षिछिद्रे ज्योतिषे त्वेति सव्येऽभूदिदमिति दक्षिणस्मिन्ना-सिकाछिद्रे ऽग्नेर्वैश्वानरस्येति सव्येऽग्निस्तेजसेत्यास्ये १३ हिरण्यगर्भ इत्यास्ये जुहुयाद्व्याहृतिभिश्च १४ आसेचनवन्ति पात्राणि पयसः पूरयित्वा दक्षिण-स्मिन्नँ से जुहूँ सहप्रस्तराँ सादयति सव्य उपभृतमुरसि ध्रुवां मुखेऽग्निहोत्रहवनीं नासिकयोः स्रुवौ ललाटे प्राशित्रहरणँ शिरसि कपालान्याज्यधानी ँ! वेदं चास्ये सहिरण्यशकलं पुरोडाशं कुक्ष्योः सांनाय्यधान्यावुपस्थेऽरणी वक्षसि शम्यां पार्श्वयोः स्फ्योपवेषावुदर इडापात्रीमूर्वोरुलूखलं मुसलं पादयोः शकटमन्तरोरू इतराणि यज्ञाङ्गानि १५ अग्निचितिश्चेदेकविँ शतिमिष्टकाः कृष्णाः समन्ता-दुपदध्यादथ वा लोहिताः १६ अजां गाँ वैकवर्णां दक्षिणापरस्यां दिशि शव-निर्हरणस्य प्रथिना घातयेत् १७ तस्या वपामुत्खिद्य मुखं प्रछाद्य तिलै-रवकीर्याङ्गेष्वङ्गान्यभिविदधाति दक्षिणेषु दक्षिणानि सव्येषु सव्यानि शिरसि शिरश्चर्मणा प्रछाद्य १८ यदि तां न घातयेद्गार्हपत्ये पयः श्रपयित्वा तस्य सन्ता-नमुद्धृत्य मुखं प्रछाद्य तिलैरवकीर्योलपराजीभिस्तिसृभिरादीपयेत् १९ यदि गार्हपत्यात्प्रथमः शरीरं प्राप्नुयाद्देवलोकं गमिष्यतीति विद्याद्यदि दक्षिणाग्नेः पितृलोकँ यद्याहवनीयाद्ब्रह्मलोकँ यदि युगपत्सर्वाँ ल्लोकान्गमिष्यतीति विद्यात् २० सँ सृष्टेष्वग्निषु छन्दोगस्त्रिः प्रथमँ साम गायति नाके सुपर्णमिति त्वेषस्ते धूम ऋण्वतीति धूम उदितेऽग्ने मृड महं असीति प्रज्वलिते २१ हिरण्येत शकलेन परिलिखेत्ताँ हिरण्यलेखां मनसाध्वर्युस्त्रिः परिषिञ्चेद्यथा पित्र्! यायाम् २२ तूष्णीं प्रतिपरीत्य पादतोऽवस्थाय नमो महिम्न इति पञ्च-भिरुपतिष्ठते २३ १९


669

dex;NtrSqe p[ete s'g[;mhte v; xrIrm;úTy ivÉ/n; d;hyet( 1 yid t¥ ivNdedSqINy;úTy tw" pu¨W;Õit' ÕTv; m/usipRW;>yJy ÉcTy;m;roPy ivÉ/n; d;hyet( 2 yid sv| n ivNdeid·' ÕTv; k=m;dIpye´Dp;];É, c 3 sveR D;ty ¬dkù kÚvR²Nt d*ih];nPyekƒ 4 sVykiniÏky; d.;RNtihRty;muãmw p[yz;mITyudk;NteŒï²l' innyedekmekSy;' ctu’tuQy;R \ s¢ s¢My;' dx dxMy;m( 5 dxr;]m;x*cvt;' gu¢;xn\ s'cyn' c ctuQy;Rm( 6 ayuGm;Nb[;÷,;N.ojyet( 7 dx;dmvk;\ xmI \ vS];vÕTy c hár{ ' =Irodkƒn;SqINyÉ.iWCy sVykiniÏky; pl;xvONten c;SqIin pT]pu$ p[;Syit 8 d²=,pUvRSy;' idix kW|U %;Tv; v;Égit invpet( 9 d²=,;' dd;it dx /enUdRx;n@‘ho dx v;s;\ És dx k;\ Sy;in 10 p[;,;p;n;>y;\ v; Ete vO?yNte ye mOt;y kÚvR²Nt 11 tSm;Ts\ vTsr' tp’ yogxIl" Sy;TW

defAntarasthe prete saMgrAmahate vA farIramAhqtya vidhinA dAhayet 1 yadi tanna vindedasthInyAhqtya taiH puruSAkqtiM kqtvA madhusarpiSAbhyajya cityAmAropya vidhinA dAhayet 2 yadi sarvaM na vindediSTaM kqtvA kakSamAdIpayedyajxapAtrANi ca 3 sarve jxAtaya udakaM kurvanti dauhitrAnapyeke 4 savyakaniSThikayA darbhAntarhitayAmuSmai prayachAmItyudakAnte'xjaliM ninayedekamekasyAM catufcaturthyAMM sapta saptamyAM dafa dafamyAm 5 dafarAtramAfaucavatAM guptAfanaMM saMcayanaM ca caturthyAm 6 ayugmAnbrAhmaNAnbhojayet 7 dafAdamavakAMM famIMM vastrAvakqtya ca haridraM kSIrodakenAsthInyabhiSicya savyakaniSThikayA palAfavqntena cAsthIni pattrapuTa prAsyati 8 dakSiNapUrvasyAM difi karSUM khAtvA vAgiti nivapet 9 dakSiNAM dadAti dafa dhenUrdafAnaDuho dafa vAsAMM si dafa kAMM syAni 10 prANApAnAbhyAMM vA ete vqdhyante ye mqtAya kurvanti 11 tasmAtsaMM vatsaraM tapafca yogafIlaH syAtSaNmAsamityeke 12 pitaraM bhrAtaramupAdhyAyaMM vA yAjayi-tvAnulipyate 13 evaM kqte cedAgachedagnInutpAdyAyuSyairiSTvAta UrdhvamaparimitaiH kratubhiryajeta 14 21

defAntarasthe prete saMgrAmahate vA farIramAhqtya vidhinA dAhayet 1 yadi tanna vindedasthInyAhqtya taiH puruSAkqtiM kqtvA madhusarpiSAbhyajya cityAmAropya vidhinA dAhayet 2 yadi sarvaM na vindediSTaM kqtvA kakSamAdIpayedyajxapAtrANi ca 3 sarve jxAtaya udakaM kurvanti dauhitrAnapyeke 4 savyakaniSThikayA darbhAntarhitayAmuSmai prayachAmItyudakAnte'xjaliM ninayedekamekasyAM catufcaturthyA MM! sapta saptamyAM dafa dafamyAm 5 dafarAtramAfaucavatAM guptAfanaMM saMcayanaM ca caturthyAm 6 ayugmAnbrAhmaNAnbhojayet 7 dafAdamavakAMM famI MM! vastrAvakqtya ca haridraM kSIrodakenAsthInyabhiSicya savyakaniSThikayA palAfavqntena cAsthIni pattrapuTa prAsyati 8 dakSiNapUrvasyAM difi karSUM khAtvA vAgiti nivapet 9 dakSiNAM dadAti dafa dhenUrdafAnaDuho dafa vAsAMM si dafa kAMM syAni 10 prANApAnAbhyAMM vA ete vqdhyante ye mqtAya kurvanti 11 tasmAtsaMM vatsaraM tapafca yogafIlaH syAtSaNmAsamityeke 12 pitaraM bhrAtaramupAdhyAyaMM vA yAjayi-tvAnulipyate 13 evaM kqte cedAgachedagnInutpAdyAyuSyairiSTvAta UrdhvamaparimitaiH kratubhiryajeta 14 21

देशान्तरस्थे प्रेते संग्रामहते वा शरीरमाहृत्य विधिना दाहयेत् १ यदि तन्न विन्देदस्थीन्याहृत्य तैः पुरुषाकृतिं कृत्वा मधुसर्पिषाभ्यज्य चित्यामारोप्य विधिना दाहयेत् २ यदि सर्वं न विन्देदिष्टं कृत्वा कक्षमादीपयेद्यज्ञपात्राणि च ३ सर्वे ज्ञातय उदकं कुर्वन्ति दौहित्रानप्येके ४ सव्यकनिष्ठिकया दर्भान्तर्हितयामुष्मै प्रयछामीत्युदकान्तेऽञ्जलिं निनयेदेकमेकस्यां चतुश्चतुर्थ्याँ सप्त सप्तम्यां दश दशम्याम् ५ दशरात्रमाशौचवतां गुप्ताशनँ संचयनं च चतुर्थ्याम् ६ अयुग्मान्ब्राह्मणान्भोजयेत् ७ दशादमवकाँ शमीँ वस्त्रावकृत्य च हरिद्रं क्षीरोदकेनास्थीन्यभिषिच्य सव्यकनिष्ठिकया पलाशवृन्तेन चास्थीनि पत्त्रपुट प्रास्यति ८ दक्षिणपूर्वस्यां दिशि कर्षूं खात्वा वागिति निवपेत् ९ दक्षिणां ददाति दश धेनूर्दशानडुहो दश वासाँ सि दश काँ स्यानि १० प्राणापानाभ्याँ वा एते वृध्यन्ते ये मृताय कुर्वन्ति ११ तस्मात्सँ वत्सरं तपश्च योगशीलः स्यात्षण्मासमित्येके १२ पितरं भ्रातरमुपाध्यायँ वा याजयि-त्वानुलिप्यते १३ एवं कृते चेदागछेदग्नीनुत्पाद्यायुष्यैरिष्ट्वात ऊर्ध्वमपरिमितैः क्रतुभिर्यजेत १४ २१

देशान्तरस्थे प्रेते संग्रामहते वा शरीरमाहृत्य विधिना दाहयेत् १ यदि तन्न विन्देदस्थीन्याहृत्य तैः पुरुषाकृतिं कृत्वा मधुसर्पिषाभ्यज्य चित्यामारोप्य विधिना दाहयेत् २ यदि सर्वं न विन्देदिष्टं कृत्वा कक्षमादीपयेद्यज्ञपात्राणि च ३ सर्वे ज्ञातय उदकं कुर्वन्ति दौहित्रानप्येके ४ सव्यकनिष्ठिकया दर्भान्तर्हितयामुष्मै प्रयछामीत्युदकान्तेऽञ्जलिं निनयेदेकमेकस्यां चतुश्चतुर्थ्या ँ! सप्त सप्तम्यां दश दशम्याम् ५ दशरात्रमाशौचवतां गुप्ताशनँ संचयनं च चतुर्थ्याम् ६ अयुग्मान्ब्राह्मणान्भोजयेत् ७ दशादमवकाँ शमी ँ! वस्त्रावकृत्य च हरिद्रं क्षीरोदकेनास्थीन्यभिषिच्य सव्यकनिष्ठिकया पलाशवृन्तेन चास्थीनि पत्त्रपुट प्रास्यति ८ दक्षिणपूर्वस्यां दिशि कर्षूं खात्वा वागिति निवपेत् ९ दक्षिणां ददाति दश धेनूर्दशानडुहो दश वासाँ सि दश काँ स्यानि १० प्राणापानाभ्याँ वा एते वृध्यन्ते ये मृताय कुर्वन्ति ११ तस्मात्सँ वत्सरं तपश्च योगशीलः स्यात्षण्मासमित्येके १२ पितरं भ्रातरमुपाध्यायँ वा याजयि-त्वानुलिप्यते १३ एवं कृते चेदागछेदग्नीनुत्पाद्यायुष्यैरिष्ट्वात ऊर्ध्वमपरिमितैः क्रतुभिर्यजेत १४ २१


672

axITy/R \ ixrÉs d´;í[Iv;y;' tu dxwv tu )

afItyardhaMM firasi dadyAdgrIvAyAM tu dafaiva tu ,

afItyardha MM! firasi dadyAdgrIvAyAM tu dafaiva tu ,

अशीत्यर्धँ शिरसि दद्याद्ग्रीवायां तु दशैव तु ।

अशीत्यर्ध ँ! शिरसि दद्याद्ग्रीवायां तु दशैव तु ।


678

a·;/R \ vOW,yodR´;d(Ã;dx;/| p[jnne )

aSTArdhaMM vqSaNayordadyAddvAdafArdhaM prajanane ,

aSTArdha MM! vqSaNayordadyAddvAdafArdhaM prajanane ,

अष्टार्धँ वृषणयोर्दद्याद्द्वादशार्धं प्रजनने ।

अष्टार्ध ँ! वृषणयोर्दद्याद्द्वादशार्धं प्रजनने ।


685

pTy* p[eteŒnɦk;y;Jy; S]Iit x;kLy" 1 s; kq' p.;g' pár-creTpárcyRyeTy;h m;¨k" 2 yid ivc;árt; suv[t; Sy;d?vyuR" pˆIm-nub[Uy;d;vsQyÉmm' párcret( 3 yid ivÿ; suv[teit Éc]seno v;TSy;yn a;c;yR" p[etpˆä; ivc;re 4 pitTve p[yuÿ_; td(v[t; t¶u"%; td;c;r; ml-idG/wkve,I xuÉcv;s; 5 noTsveWu gz¹¥;k;le ˜;y;¥ úãyedek-k;lmXnIt párcreCzªvÅU \ xur' gu¨m( 6 sugN/§âGvvÉjRt;vsQy' párcreTp;kyD/meR, 7 p*,Rm;Sy;mm;v;Sy;y;m;¦ey" Sq;lIp;k" s;y'p[;thoRm" ) pvRk;le cem; devt; yjet som' Tv·;r' dev;n;' pˆI r;k;\ ÉsnIv;lI' kÚômɦ' gOhpitm( 8 a;Jyenwv juüy;t( 9 sh;vdet* Émqun* s'.vt" sh;¦In;/ÿ" sh p[j;" p[jnyt" 10 pUvoR yjm;nSy lokoŒpr" pˆä;" 11 d²=,;?y;R ySm;Tp[oiWtSy;xáÿ_vto pˆI v[t' /;ryeÿSm;-d/R.;ÉgnI .vit 12 y;Jy;" ²S]yoŒ/R.;KpˆI yDe yjm;nSy 13 yd;hvnIye juhoit tid·\ yD\ yjm;nSy g;hRpTye üt' pˆä;" 14 smv;ye c s' pˆI pTy; suÕteWu gzt;Émit s'bN/dxRn;t( 15 imqunSy ²S]y; ivÕtTv;NmN]b[;÷,kLpeãvevmev dxRyit Åuit" 16 t]wkƒ mOt;' pˆI \ x;l;ɦn; dh²Nt inmRNqen;Nye svwRrɦÉ.rpre ) t¥ sUÿ_m( 17

patyau prete'nagnikAyAjyA strIti fAkalyaH 1 sA kathaM paxcabhAgaM pari-caretparicaryayetyAha mArukaH 2 yadi vicAritA suvratA syAdadhvaryuH patnIma-nubrUyAdAvasathyamimaM paricaret 3 yadi vittA suvrateti citraseno vAtsyAyana AcAryaH pretapatnyA vicAre 4 patitve prayuktA tadvratA tadduHkhA tadAcArA mala-digdhaikaveNI fucivAsA 5 notsaveSu gachennAkAle snAyAnna hqSyedeka-kAlamafnIta paricarecchvafrUMM fvafuraM gurum 6 sugandhasragvivarjitAvasathyaM paricaretpAkayajxadharmeNa 7 paurNamAsyAmamAvAsyAyAmAgneyaH sthAlIpAkaH sAyaMprAtarhomaH , parvakAle cemA devatA yajeta somaM tvaSTAraM devAnAM patnI rAkAMM sinIvAlIM kuhUmagniM gqhapatim 8 Ajyenaiva juhuyAt 9 sahAvadetau mithunau saMbhavataH sahAgnInAdhattaH saha prajAH prajanayataH 10 pUrvo yajamAnasya loko'paraH patnyAH 11 dakSiNArdhyA yasmAtproSitasyAfaktivato patnI vrataM dhArayettasmA-dardhabhAginI bhavati 12 yAjyAH striyo'rdhabhAkpatnI yajxe yajamAnasya 13 yadAhavanIye juhoti tadiSTaMM yajxaMM yajamAnasya gArhapatye hutaM patnyAH 14 samavAye ca saM patnI patyA sukqteSu gachatAmiti saMbandhadarfanAt 15 mithunasya striyA vikqtatvAnmantrabrAhmaNakalpeSvevameva darfayati frutiH 16 tatraike mqtAM patnIMM fAlAgninA dahanti nirmanthenAnye sarvairagnibhirapare , tanna sUktam 17

patyau prete'nagnikAyAjyA strIti fAkalyaH 1 sA kathaM paxcabhAgaM pari-caretparicaryayetyAha mArukaH 2 yadi vicAritA suvratA syAdadhvaryuH patnIma-nubrUyAdAvasathyamimaM paricaret 3 yadi vittA suvrateti citraseno vAtsyAyana AcAryaH pretapatnyA vicAre 4 patitve prayuktA tadvratA tadduHkhA tadAcArA mala-digdhaikaveNI fucivAsA 5 notsaveSu gachennAkAle snAyAnna hqSyedeka-kAlamafnIta paricarecchvafrU MM! fvafuraM gurum 6 sugandhasragvivarjitAvasathyaM paricaretpAkayajxadharmeNa 7 paurNamAsyAmamAvAsyAyAmAgneyaH sthAlIpAkaH sAyaMprAtarhomaH , parvakAle cemA devatA yajeta somaM tvaSTAraM devAnAM patnI rAkAMM sinIvAlIM kuhUmagniM gqhapatim 8 Ajyenaiva juhuyAt 9 sahAvadetau mithunau saMbhavataH sahAgnInAdhattaH saha prajAH prajanayataH 10 pUrvo yajamAnasya loko'paraH patnyAH 11 dakSiNArdhyA yasmAtproSitasyAfaktivato patnI vrataM dhArayettasmA-dardhabhAginI bhavati 12 yAjyAH striyo'rdhabhAkpatnI yajxe yajamAnasya 13 yadAhavanIye juhoti tadiSTaMM yajxaMM yajamAnasya gArhapatye hutaM patnyAH 14 samavAye ca saM patnI patyA sukqteSu gachatAmiti saMbandhadarfanAt 15 mithunasya striyA vikqtatvAnmantrabrAhmaNakalpeSvevameva darfayati frutiH 16 tatraike mqtAM patnI MM! fAlAgninA dahanti nirmanthenAnye sarvairagnibhirapare , tanna sUktam 17

पत्यौ प्रेतेऽनग्निकायाज्या स्त्रीति शाकल्यः १ सा कथं पञ्चभागं परि-चरेत्परिचर्ययेत्याह मारुकः २ यदि विचारिता सुव्रता स्यादध्वर्युः पत्नीम-नुब्रूयादावसथ्यमिमं परिचरेत् ३ यदि वित्ता सुव्रतेति चित्रसेनो वात्स्यायन आचार्यः प्रेतपत्न्या विचारे ४ पतित्वे प्रयुक्ता तद्व्रता तद्दुःखा तदाचारा मल-दिग्धैकवेणी शुचिवासा ५ नोत्सवेषु गछेन्नाकाले स्नायान्न हृष्येदेक-कालमश्नीत परिचरेच्छ्वश्रूँ श्वशुरं गुरुम् ६ सुगन्धस्रग्विवर्जितावसथ्यं परिचरेत्पाकयज्ञधर्मेण ७ पौर्णमास्याममावास्यायामाग्नेयः स्थालीपाकः सायंप्रातर्होमः । पर्वकाले चेमा देवता यजेत सोमं त्वष्टारं देवानां पत्नी राकाँ सिनीवालीं कुहूमग्निं गृहपतिम् ८ आज्येनैव जुहुयात् ९ सहावदेतौ मिथुनौ संभवतः सहाग्नीनाधत्तः सह प्रजाः प्रजनयतः १० पूर्वो यजमानस्य लोकोऽपरः पत्न्याः ११ दक्षिणार्ध्या यस्मात्प्रोषितस्याशक्तिवतो पत्नी व्रतं धारयेत्तस्मा-दर्धभागिनी भवति १२ याज्याः स्त्रियोऽर्धभाक्पत्नी यज्ञे यजमानस्य १३ यदाहवनीये जुहोति तदिष्टँ यज्ञँ यजमानस्य गार्हपत्ये हुतं पत्न्याः १४ समवाये च सं पत्नी पत्या सुकृतेषु गछतामिति संबन्धदर्शनात् १५ मिथुनस्य स्त्रिया विकृतत्वान्मन्त्रब्राह्मणकल्पेष्वेवमेव दर्शयति श्रुतिः १६ तत्रैके मृतां पत्नीँ शालाग्निना दहन्ति निर्मन्थेनान्ये सर्वैरग्निभिरपरे । तन्न सूक्तम् १७

पत्यौ प्रेतेऽनग्निकायाज्या स्त्रीति शाकल्यः १ सा कथं पञ्चभागं परि-चरेत्परिचर्ययेत्याह मारुकः २ यदि विचारिता सुव्रता स्यादध्वर्युः पत्नीम-नुब्रूयादावसथ्यमिमं परिचरेत् ३ यदि वित्ता सुव्रतेति चित्रसेनो वात्स्यायन आचार्यः प्रेतपत्न्या विचारे ४ पतित्वे प्रयुक्ता तद्व्रता तद्दुःखा तदाचारा मल-दिग्धैकवेणी शुचिवासा ५ नोत्सवेषु गछेन्नाकाले स्नायान्न हृष्येदेक-कालमश्नीत परिचरेच्छ्वश्रू ँ! श्वशुरं गुरुम् ६ सुगन्धस्रग्विवर्जितावसथ्यं परिचरेत्पाकयज्ञधर्मेण ७ पौर्णमास्याममावास्यायामाग्नेयः स्थालीपाकः सायंप्रातर्होमः । पर्वकाले चेमा देवता यजेत सोमं त्वष्टारं देवानां पत्नी राकाँ सिनीवालीं कुहूमग्निं गृहपतिम् ८ आज्येनैव जुहुयात् ९ सहावदेतौ मिथुनौ संभवतः सहाग्नीनाधत्तः सह प्रजाः प्रजनयतः १० पूर्वो यजमानस्य लोकोऽपरः पत्न्याः ११ दक्षिणार्ध्या यस्मात्प्रोषितस्याशक्तिवतो पत्नी व्रतं धारयेत्तस्मा-दर्धभागिनी भवति १२ याज्याः स्त्रियोऽर्धभाक्पत्नी यज्ञे यजमानस्य १३ यदाहवनीये जुहोति तदिष्टँ यज्ञँ यजमानस्य गार्हपत्ये हुतं पत्न्याः १४ समवाये च सं पत्नी पत्या सुकृतेषु गछतामिति संबन्धदर्शनात् १५ मिथुनस्य स्त्रिया विकृतत्वान्मन्त्रब्राह्मणकल्पेष्वेवमेव दर्शयति श्रुतिः १६ तत्रैके मृतां पत्नी ँ! शालाग्निना दहन्ति निर्मन्थेनान्ये सर्वैरग्निभिरपरे । तन्न सूक्तम् १७


703

aq;t" s'Ny;sivÉ/ \ Vy;:y;Sy;m" 1 gOhSqe p[yogo ) ŒpTymuTp;´ ë‚;pTyeŒpTy;in v; teW;\ vOiÿ' kLpÉyTv; gu,vit pu]e kÚ$ŸMbm;veXy;-q;Sy;ɦivinyog" 2 a¦ye pÉqÕteŒ·;kp;lm¦ye vw;nr;y Ã;dx-kp;l' invRpet( 3 Vy;:y;t" p[yog" Ésõ' invRp,m( 4 d²=,;k;le svRSv' d´;t( 5 skÚLy;n;mN} y;TmNy¦INsm;ropyeTs%; çɦvwR s;=I suÕtSy duãÕtSyeTyymqR" 6 ay' te yoinA³iTvy ”Ty;hvnIye g;hRpTye d²=,;¦* c;Tm;n' p[t;pyet( 7 sv;RÉ, yDp;];y a;úto idG>y Ev gzTyevm( 10 aq .veTyNte-Œipiv?yTynpe=m;,o v[jit 11 yTs;y' p[;Xn;it soŒSy s;y\ homo yTp[;t" soŒSy p[;thoRmo y¶xeR tÃ; dxR \ yTpU,Rm;se tTp*,Rm;Sym( 12 y¥vSy;Xn;it ten;Sy;g[;y,mv;Òoit ) yÃsNte kƒxXmÅu v;pyte soŒSy;ɦ·om" 13 EW s'Ny;so ) Œr

athAtaH saMnyAsavidhiMM vyAkhyAsyAmaH 1 gqhasthe prayogo , 'patyamutpAdya dqSTvApatye'patyAni vA teSAMM vqttiM kalpayitvA guNavati putre kuTumbamAvefyA-thAsyAgniviniyogaH 2 agnaye pathikqte'STAkapAlamagnaye vaifvAnarAya dvAdafa-kapAlaM nirvapet 3 vyAkhyAtaH prayogaH siddhaM nirvapaNam 4 dakSiNAkAle sarvasvaM dadyAt 5 sakulyAnAma ntr?yAtmanyagnInsamAropayetsakhA hyagnirvai sAkSI sukqtasya duSkqtasyetyayamarthaH 6 ayaM te yonirqtviya ityAhavanIye gArhapatye dakSiNAgnau cAtmAnaM pratApayet 7 sarvANi yajxapAtrANyantarvedi puruSAkqtiM kqtvolaparAjIbhistisqbhirAdIpayet 8 adyAtra trayyA vAcA vadati 9 yo no agnirmayi gqhNAmItyAhavanIyAdgArhapatyAddakSiNAgnefca bhasmamuSTiM gqhNAti , yathAyaM bhasmamuSTirdigbhya Ahqto digbhya eva gachatyevam 10 atha bhavetyante-'pividhyatyanapekSamANo vrajati 11 yatsAyaM prAfnAti so'sya sAyaMM homo yatprAtaH so'sya prAtarhomo yaddarfe tadvA darfaMM yatpUrNamAse tatpaurNamAsyam 12 yannavasyAfnAti tenAsyAgrAyaNamavApnoti , yadvasante kefafmafru vApayate so'syAgniSTomaH 13 eSa saMnyAso , 'raNyaMM vrajati mUlaphalabhakSo'tyanta-bhaikSabhakSo vA 14 ata UrdhvamagnipravefanaMM vIrAdhvAnamanAfakaMM vA vqddhAframaMM vAgachati 15 na punarAgachati , yadyAgachati vIrahA bhavati 16 25

athAtaH saMnyAsavidhi MM! vyAkhyAsyAmaH 1 gqhasthe prayogo , 'patyamutpAdya dqSTvApatye'patyAni vA teSAMM vqttiM kalpayitvA guNavati putre kuTumbamAvefyA-thAsyAgniviniyogaH 2 agnaye pathikqte'STAkapAlamagnaye vaifvAnarAya dvAdafa-kapAlaM nirvapet 3 vyAkhyAtaH prayogaH siddhaM nirvapaNam 4 dakSiNAkAle sarvasvaM dadyAt 5 sakulyAnAmantr! yAtmanyagnInsamAropayetsakhA hyagnirvai sAkSI sukqtasya duSkqtasyetyayamarthaH 6 ayaM te yonirqtviya ityAhavanIye gArhapatye dakSiNAgnau cAtmAnaM pratApayet 7 sarvANi yajxapAtrANyantarvedi puruSAkqtiM kqtvolaparAjIbhistisqbhirAdIpayet 8 adyAtra trayyA vAcA vadati 9 yo no agnirmayi gqhNAmItyAhavanIyAdgArhapatyAddakSiNAgnefca bhasmamuSTiM gqhNAti , yathAyaM bhasmamuSTirdigbhya Ahqto digbhya eva gachatyevam 10 atha bhavetyante-'pividhyatyanapekSamANo vrajati 11 yatsAyaM prAfnAti so'sya sAyaMM homo yatprAtaH so'sya prAtarhomo yaddarfe tadvA darfa MM! yatpUrNamAse tatpaurNamAsyam 12 yannavasyAfnAti tenAsyAgrAyaNamavApnoti , yadvasante kefafmafru vApayate so'syAgniSTomaH 13 eSa saMnyAso , 'raNyaMM vrajati mUlaphalabhakSo'tyanta-bhaikSabhakSo vA 14 ata UrdhvamagnipravefanaMM vIrAdhvAnamanAfakaMM vA vqddhAframaMM vAgachati 15 na punarAgachati , yadyAgachati vIrahA bhavati 16 25

अथातः संन्यासविधिँ व्याख्यास्यामः १ गृहस्थे प्रयोगो । ऽपत्यमुत्पाद्य दृष्ट्वापत्येऽपत्यानि वा तेषाँ वृत्तिं कल्पयित्वा गुणवति पुत्रे कुटुम्बमावेश्या-थास्याग्निविनियोगः २ अग्नये पथिकृतेऽष्टाकपालमग्नये वैश्वानराय द्वादश-कपालं निर्वपेत् ३ व्याख्यातः प्रयोगः सिद्धं निर्वपणम् ४ दक्षिणाकाले सर्वस्वं दद्यात् ५ सकुल्यानाम न्त्र्?यात्मन्यग्नीन्समारोपयेत्सखा ह्यग्निर्वै साक्षी सुकृतस्य दुष्कृतस्येत्ययमर्थः ६ अयं ते योनिरृत्विय इत्याहवनीये गार्हपत्ये दक्षिणाग्नौ चात्मानं प्रतापयेत् ७ सर्वाणि यज्ञपात्राण्यन्तर्वेदि पुरुषाकृतिं कृत्वोलपराजीभिस्तिसृभिरादीपयेत् ८ अद्यात्र त्रय्या वाचा वदति ९ यो नो अग्निर्मयि गृह्णामीत्याहवनीयाद्गार्हपत्याद्दक्षिणाग्नेश्च भस्ममुष्टिं गृह्णाति । यथायं भस्ममुष्टिर्दिग्भ्य आहृतो दिग्भ्य एव गछत्येवम् १० अथ भवेत्यन्ते-ऽपिविध्यत्यनपेक्षमाणो व्रजति ११ यत्सायं प्राश्नाति सोऽस्य सायँ होमो यत्प्रातः सोऽस्य प्रातर्होमो यद्दर्शे तद्वा दर्शँ यत्पूर्णमासे तत्पौर्णमास्यम् १२ यन्नवस्याश्नाति तेनास्याग्रायणमवाप्नोति । यद्वसन्ते केशश्मश्रु वापयते सोऽस्याग्निष्टोमः १३ एष संन्यासो । ऽरण्यँ व्रजति मूलफलभक्षोऽत्यन्त-भैक्षभक्षो वा १४ अत ऊर्ध्वमग्निप्रवेशनँ वीराध्वानमनाशकँ वा वृद्धाश्रमँ वागछति १५ न पुनरागछति । यद्यागछति वीरहा भवति १६ २५

अथातः संन्यासविधि ँ! व्याख्यास्यामः १ गृहस्थे प्रयोगो । ऽपत्यमुत्पाद्य दृष्ट्वापत्येऽपत्यानि वा तेषाँ वृत्तिं कल्पयित्वा गुणवति पुत्रे कुटुम्बमावेश्या-थास्याग्निविनियोगः २ अग्नये पथिकृतेऽष्टाकपालमग्नये वैश्वानराय द्वादश-कपालं निर्वपेत् ३ व्याख्यातः प्रयोगः सिद्धं निर्वपणम् ४ दक्षिणाकाले सर्वस्वं दद्यात् ५ सकुल्यानामन्त्र्! यात्मन्यग्नीन्समारोपयेत्सखा ह्यग्निर्वै साक्षी सुकृतस्य दुष्कृतस्येत्ययमर्थः ६ अयं ते योनिरृत्विय इत्याहवनीये गार्हपत्ये दक्षिणाग्नौ चात्मानं प्रतापयेत् ७ सर्वाणि यज्ञपात्राण्यन्तर्वेदि पुरुषाकृतिं कृत्वोलपराजीभिस्तिसृभिरादीपयेत् ८ अद्यात्र त्रय्या वाचा वदति ९ यो नो अग्निर्मयि गृह्णामीत्याहवनीयाद्गार्हपत्याद्दक्षिणाग्नेश्च भस्ममुष्टिं गृह्णाति । यथायं भस्ममुष्टिर्दिग्भ्य आहृतो दिग्भ्य एव गछत्येवम् १० अथ भवेत्यन्ते-ऽपिविध्यत्यनपेक्षमाणो व्रजति ११ यत्सायं प्राश्नाति सोऽस्य सायँ होमो यत्प्रातः सोऽस्य प्रातर्होमो यद्दर्शे तद्वा दर्श ँ! यत्पूर्णमासे तत्पौर्णमास्यम् १२ यन्नवस्याश्नाति तेनास्याग्रायणमवाप्नोति । यद्वसन्ते केशश्मश्रु वापयते सोऽस्याग्निष्टोमः १३ एष संन्यासो । ऽरण्यँ व्रजति मूलफलभक्षोऽत्यन्त-भैक्षभक्षो वा १४ अत ऊर्ध्वमग्निप्रवेशनँ वीराध्वानमनाशकँ वा वृद्धाश्रमँ वागछति १५ न पुनरागछति । यद्यागछति वीरहा भवति १६ २५


706

aq;tStIqRs'c;r;NVy;:y;Sy;m" 1 a;hvnIyoTkr;vNtr; tIq| c;Tv;-loTkr;vNtr; iÃtIy' c;Tv;l;hvnIy;vNtr; tOtIym;hvnIy\ §uc-’;Ntre, ctuq| d²=,iSmNpárÉ/s'/* pmm( 2 a;¦ey' p[qm\ v;¨,' iÃtIy\ v;yVy' tOtIym;ɐn' ctuqR \ vwã,v' pmm( 3 EteW;m;nupUVy;R p[c;r;NVy;:y;Sy;m" 4 a;hvnIyoTkr;vNtr; p;];,;' pˆIn;' kNy;n;-mudk;n;m;Jy;n;\ hivW;\ sÉm/;\ s\ Sk;rsm;hr,dohntIqRm( 5 c;-Tv;loTkr;vNtriTvRj;' p[vexn\ yjm;nSy c sds’opgmnm( 6 c;Tv;l;hvnIy;vNtr; j;`nIpár£m,' pxupár£m,\ vp;y; yUpSy c;Nv;h;rm( 7 a;hvnIy\ §uc’;Ntre,;?vyuRyjm;nyodR²=,;it£m,' p[it£m,mnuVy;:y;tm( 8 d²=,iSmNpárÉ/s'/;v;Å;v,p[eW,Sv;h;-k;rvW$(k;rnmSk;rsÉmd;üitloktIqRm( 9 Et;in vw p tIq;Rin .v²Nt 10 ye p s\ vTsr;StIqeRWu p[itiÏt;" pÉÛárit ivD;yte 11 atIqRp[p¥; AiTvj" pur;yuW" p[m;yuk; .v²Nt ) tIqRp[p¥;" svR-m;yuyR²Nt 12 y Ev\ ivÃ;Np[creTsveR k;m; aSy smO?yNte 13 ato ydNyq; p[cred/RmSy yDSy v¨,p;xwbR?yte ) n;Sy yDo dev'gmo .vit n;Sy yDo dev'gmo .vtIit 14 26

athAtastIrthasaMcArAnvyAkhyAsyAmaH 1 AhavanIyotkarAvantarA tIrthaM cAtvA-lotkarAvantarA dvitIyaM cAtvAlAhavanIyAvantarA tqtIyamAhavanIyaMM sruca-fcAntareNa caturthaM dakSiNasminparidhisaMdhau paxcamam 2 AgneyaM prathamaMM vAruNaM dvitIyaMM vAyavyaM tqtIyamAfvinaM caturthaMM vaiSNavaM paxcamam 3 eteSAmAnupUrvyA pracArAnvyAkhyAsyAmaH 4 AhavanIyotkarAvantarA pAtrANAM patnInAM kanyAnA-mudakAnAmAjyAnAMM haviSAMM samidhAMM saMM skArasamAharaNadohanatIrtham 5 cA-tvAlotkarAvantarartvijAM pravefanaMM yajamAnasya ca sadasafcopagamanam 6 cAtvAlAhavanIyAvantarA jAghanIparikramaNaM pafuparikramaNaMM vapAyA yUpasya cAnvAhAram 7 AhavanIyaMM srucafcAntareNAdhvaryuyajamAnayordakSiNAtikramaNaM pratikramaNamanuvyAkhyAtam 8 dakSiNasminparidhisaMdhAvAfrAvaNapreSaNasvAhA-kAravaSaTkAranamaskArasamidAhutilokatIrtham 9 etAni vai paxca tIrthAni bhavanti 10 ye paxca saMM vatsarAstIrtheSu pratiSThitAH pazktiriti vijxAyate 11 atIrthaprapannA qtvijaH purAyuSaH pramAyukA bhavanti , tIrthaprapannAH sarva-mAyuryanti 12 ya evaMM vidvAnpracaretsarve kAmA asya samqdhyante 13 ato yadanyathA pracaredardhamasya yajxasya varuNapAfairbadhyate , nAsya yajxo devaMgamo bhavati nAsya yajxo devaMgamo bhavatIti 14 26

athAtastIrthasaMcArAnvyAkhyAsyAmaH 1 AhavanIyotkarAvantarA tIrthaM cAtvA-lotkarAvantarA dvitIyaM cAtvAlAhavanIyAvantarA tqtIyamAhavanIyaMM sruca-fcAntareNa caturthaM dakSiNasminparidhisaMdhau paxcamam 2 AgneyaM prathamaMM vAruNaM dvitIyaMM vAyavyaM tqtIyamAfvinaM caturtha MM! vaiSNavaM paxcamam 3 eteSAmAnupUrvyA pracArAnvyAkhyAsyAmaH 4 AhavanIyotkarAvantarA pAtrANAM patnInAM kanyAnA-mudakAnAmAjyAnAMM haviSAMM samidhAMM saMM skArasamAharaNadohanatIrtham 5 cA-tvAlotkarAvantarartvijAM pravefanaMM yajamAnasya ca sadasafcopagamanam 6 cAtvAlAhavanIyAvantarA jAghanIparikramaNaM pafuparikramaNaMM vapAyA yUpasya cAnvAhAram 7 AhavanIyaMM srucafcAntareNAdhvaryuyajamAnayordakSiNAtikramaNaM pratikramaNamanuvyAkhyAtam 8 dakSiNasminparidhisaMdhAvAfrAvaNapreSaNasvAhA-kAravaSaTkAranamaskArasamidAhutilokatIrtham 9 etAni vai paxca tIrthAni bhavanti 10 ye paxca saMM vatsarAstIrtheSu pratiSThitAH pazktiriti vijxAyate 11 atIrthaprapannA qtvijaH purAyuSaH pramAyukA bhavanti , tIrthaprapannAH sarva-mAyuryanti 12 ya evaMM vidvAnpracaretsarve kAmA asya samqdhyante 13 ato yadanyathA pracaredardhamasya yajxasya varuNapAfairbadhyate , nAsya yajxo devaMgamo bhavati nAsya yajxo devaMgamo bhavatIti 14 26

अथातस्तीर्थसंचारान्व्याख्यास्यामः १ आहवनीयोत्करावन्तरा तीर्थं चात्वा-लोत्करावन्तरा द्वितीयं चात्वालाहवनीयावन्तरा तृतीयमाहवनीयँ स्रुच-श्चान्तरेण चतुर्थं दक्षिणस्मिन्परिधिसंधौ पञ्चमम् २ आग्नेयं प्रथमँ वारुणं द्वितीयँ वायव्यं तृतीयमाश्विनं चतुर्थँ वैष्णवं पञ्चमम् ३ एतेषामानुपूर्व्या प्रचारान्व्याख्यास्यामः ४ आहवनीयोत्करावन्तरा पात्राणां पत्नीनां कन्याना-मुदकानामाज्यानाँ हविषाँ समिधाँ सँ स्कारसमाहरणदोहनतीर्थम् ५ चा-त्वालोत्करावन्तरर्त्विजां प्रवेशनँ यजमानस्य च सदसश्चोपगमनम् ६ चात्वालाहवनीयावन्तरा जाघनीपरिक्रमणं पशुपरिक्रमणँ वपाया यूपस्य चान्वाहारम् ७ आहवनीयँ स्रुचश्चान्तरेणाध्वर्युयजमानयोर्दक्षिणातिक्रमणं प्रतिक्रमणमनुव्याख्यातम् ८ दक्षिणस्मिन्परिधिसंधावाश्रावणप्रेषणस्वाहा-कारवषट्कारनमस्कारसमिदाहुतिलोकतीर्थम् ९ एतानि वै पञ्च तीर्थानि भवन्ति १० ये पञ्च सँ वत्सरास्तीर्थेषु प्रतिष्ठिताः पङ्क्तिरिति विज्ञायते ११ अतीर्थप्रपन्ना ऋत्विजः पुरायुषः प्रमायुका भवन्ति । तीर्थप्रपन्नाः सर्व-मायुर्यन्ति १२ य एवँ विद्वान्प्रचरेत्सर्वे कामा अस्य समृध्यन्ते १३ अतो यदन्यथा प्रचरेदर्धमस्य यज्ञस्य वरुणपाशैर्बध्यते । नास्य यज्ञो देवंगमो भवति नास्य यज्ञो देवंगमो भवतीति १४ २६

अथातस्तीर्थसंचारान्व्याख्यास्यामः १ आहवनीयोत्करावन्तरा तीर्थं चात्वा-लोत्करावन्तरा द्वितीयं चात्वालाहवनीयावन्तरा तृतीयमाहवनीयँ स्रुच-श्चान्तरेण चतुर्थं दक्षिणस्मिन्परिधिसंधौ पञ्चमम् २ आग्नेयं प्रथमँ वारुणं द्वितीयँ वायव्यं तृतीयमाश्विनं चतुर्थ ँ! वैष्णवं पञ्चमम् ३ एतेषामानुपूर्व्या प्रचारान्व्याख्यास्यामः ४ आहवनीयोत्करावन्तरा पात्राणां पत्नीनां कन्याना-मुदकानामाज्यानाँ हविषाँ समिधाँ सँ स्कारसमाहरणदोहनतीर्थम् ५ चा-त्वालोत्करावन्तरर्त्विजां प्रवेशनँ यजमानस्य च सदसश्चोपगमनम् ६ चात्वालाहवनीयावन्तरा जाघनीपरिक्रमणं पशुपरिक्रमणँ वपाया यूपस्य चान्वाहारम् ७ आहवनीयँ स्रुचश्चान्तरेणाध्वर्युयजमानयोर्दक्षिणातिक्रमणं प्रतिक्रमणमनुव्याख्यातम् ८ दक्षिणस्मिन्परिधिसंधावाश्रावणप्रेषणस्वाहा-कारवषट्कारनमस्कारसमिदाहुतिलोकतीर्थम् ९ एतानि वै पञ्च तीर्थानि भवन्ति १० ये पञ्च सँ वत्सरास्तीर्थेषु प्रतिष्ठिताः पङ्क्तिरिति विज्ञायते ११ अतीर्थप्रपन्ना ऋत्विजः पुरायुषः प्रमायुका भवन्ति । तीर्थप्रपन्नाः सर्व-मायुर्यन्ति १२ य एवँ विद्वान्प्रचरेत्सर्वे कामा अस्य समृध्यन्ते १३ अतो यदन्यथा प्रचरेदर्धमस्य यज्ञस्य वरुणपाशैर्बध्यते । नास्य यज्ञो देवंगमो भवति नास्य यज्ञो देवंगमो भवतीति १४ २६


711

aq r;jsUysU]p[;rM." ) r;j; r;Jyk;mo r;jsUyen yjet 1 .;gRvo hot; 2 a;yuJy;mm;v;Sy;y;\ v; yjnIyeŒhNyɦ·om;y Jyoit·om;y dI=te 3 s Ésõ" s'itÏte 4 o.UteŒnumTy; a·;kp;l' invRpit 5 Ésõm;É/vpn;t( 6 p[;gÉ/vpn;TxMy;xIW| ëWd; sm' kÚy;Rt( 7 ye p[Ty" xMy;mitxIyNte t¥wA³tmekkp;lm( 8 tUã,I' d²=,;¦* ÅpyTy;numt' g;hRpTy ) ¬.* sh êt* kÚvR²Nt 9 Ésõm; p[cr,;t( 10 a;Jy.;g;>y;' p[cyR vIih Sv;h;üit' juW;, ”it d²=,;¦* juW' juhoit 11 d²=,; preTy SvÕt ”ár, EkoLmukù in/;y iv§\ Ésk;y;" k;<@;>y;' juhoit juW;,; inA³itveRtu Sv;heit juhoit 12 v;s" Õã,' É.¥;Nt' d²=,; 13 Sv;h; nmo y ”d' ck;reit g;hRpTye üTv;numten p[cr²Nt 14 d²=,;k;le /enudR²=,; 15 Ésõm; vedStr,;t( 16 aq y ¬d" xMy;mitxIyNte t;nudKpreTy vLmIkvp;muõÈTyedmhmmuãy;muãy;y,Sy =ei]ymvyj ”TyuKTv; juhotI dmhmmuãy;muãy;y,Sy =ei]ymipd/;-mIit lo·en;ipd/;it 17 o.Ut a;idTye>yo .uvÃÎo `Ote c¨áritp[.Oit yq;»;tm( 18 o.Ut a;g[;y,o ) vTs" p[qmjo d²=,; 19 o.Ute c;tum;RSy;in p*,Rm;Sy;m;r>y s\ vTsreŒpvjRyet( 20 o.Ut ”N{ turIy-m;¦eyoŒ·;kp;lo v;¨,o yvmy’å r*{ o g;vI/uk’¨rwN{ ' dÉ/ ) /enurn@±v;hI d²=,; 21 ap;' Nyyn;dp;m;g;Rn;hr²Nt ) t;Nsÿ_UNÕTv; o.Ute p[;gudy;dp;m;geR, p[cr²Nt 22 d²=,; preTy SvÕt ”ár, EkoLmukù in/;y p,Rmyen §uve, devSy Tv; sivtu" p[sv ”it juhoit 23 ht\ r=oŒvÉ/ãm r= ”TynUpitÏte ) vro d²=,; 24 s;y' pe?mIy;nvnIy p/; VyudUç¼?m;n;d/;it 25 ye dev;" pur"sd ”it pUv;R/eR juhoit p[d²=,muÿrwrnupár£;m' n p[itpár£My pmen m?ye 26 ”dmh\ r=oŒÉ.smUh;mIit p[.OitÉ.r;hvnIy\ smUç;¦ye pur"sde Sv;heit pUv;R/eR juhoit p[d²=,muÿrwrnupár£;m' n p[itpár£My pmen m?ye 27 rq" pv;hI d²=,; 28 am;v;Sy;y;' inix pe?mIyen yjet yo r=o>yo Éb.Iy;²Tpx;ce>yo v; 29 o.Ute deivk;pÏ*hI d²=,; 30 o.Ute i]W\ yuÿ_m;¦;vwã,v Ek;dxkp;l EeN{ ;vwã,v’¨vwRã,v²S]kp;lo ) v;mno d²=,; 31 o.Ut ¬ÿr\ som;p*ã, Ek;dxkp;l EeN{ ;p*ã,’¨" p*ã,’¨" ) Xy;mo d²=,; 32 o.Ute vw;nr\ v;¨,m¦ye vw;nr;y Ã;dxkp;l ”y;Nv;¨,o yvmy’¨ihRry è?vR" punrwN{ Ek;dxkp;lo r;Do gOh ) AW.o d²=,; 38 o.Ute p[yog;ivN{ ;y;\ homuc Ek;dxkp;l' invRpeidN{ ;y su];M, Ek;dxkp;lmOW.o d²=,; 39 aNvh\ yjet 40 p;vR," pvRÉ, 41 ]w/;tVyy;NyTsh§' d²=,; 42 1

atha rAjasUyasUtraprArambhaH , rAjA rAjyakAmo rAjasUyena yajeta 1 bhArgavo hotA 2 AfvayujyAmamAvAsyAyAMM vA yajanIye'hanyagniSTomAya jyotiSTomAya dIkSate 3 sa siddhaH saMtiSThate 4 fvobhUte'numatyA aSTAkapAlaM nirvapati 5 siddhamAdhivapanAt 6 prAgadhivapanAtfamyAfIrSaM dqSadA samaM kuryAt 7 ye pratyaxcaH famyAmatifIyante tannairqtamekakapAlam 8 tUSNIM dakSiNAgnau frapayatyAnumataM gArhapatya , ubhau saha fqtau kurvanti 9 siddhamA pracaraNAt 10 AjyabhAgAbhyAM pracarya vIhi svAhAhutiM juSANa iti dakSiNAgnau juSaM juhoti 11 dakSiNA paretya svakqta iriNa ekolmukaM nidhAya visraMM sikAyAH kANDAbhyAM juhoti juSANA nirqtirvetu svAheti juhoti 12 vAsaH kqSNaM bhinnAntaM dakSiNA 13 svAhA namo ya idaM cakAreti gArhapatye hutvAnumatena pracaranti 14 dakSiNAkAle dhenurdakSiNA 15 siddhamA vedastaraNAt 16 atha ya udaxcaH famyAmatifIyante tAnudakparetya valmIkavapAmuddhqtyedamahamamuSyAmuSyAyaNasya kSetriyamavayaja ityuktvA juhotI damahamamuSyAmuSyAyaNasya kSetriyamapidadhA-mIti loSTenApidadhAti 17 fvobhUta Adityebhyo bhuvadvadbhyo ghqte caruritiprabhqti yathAmnAtam 18 fvobhUta AgrAyaNo , vatsaH prathamajo dakSiNA 19 fvobhUte cAturmAsyAni paurNamAsyAmArabhya saMM vatsare'pavarjayet 20 fvobhUta indra turIya-mAgneyo'STAkapAlo vAruNo yavamayafcarU raudra ?o gAvIdhukafcaruraindraM dadhi , dhenuranaDvAhI dakSiNA 21 apAM nyayanAdapAmArgAnAharanti , tAnsaktUnkqtvA fvobhUte prAgudayAdapAmArgeNa pracaranti 22 dakSiNA paretya svakqta iriNa ekolmukaM nidhAya parNamayena sruveNa devasya tvA savituH prasava iti juhoti 23 hataMM rakSo'vadhiSma rakSa ityanUpatiSThate , varo dakSiNA 24 sAyaM paxcedhmIyAnavanIya paxcadhA vyudUhyedhmAnAdadhAti 25 ye devAH puraHsada iti pUrvArdhe juhoti pradakSiNamuttarairanuparikrAmaM na pratiparikramya paxcamena madhye 26 idamahaMM rakSo'bhisamUhAmIti prabhqtibhirAhavanIyaMM samUhyAgnaye puraHsade svAheti pUrvArdhe juhoti pradakSiNamuttarairanuparikrAmaM na pratiparikramya paxcamena madhye 27 rathaH paxcavAhI dakSiNA 28 amAvAsyAyAM nifi paxcedhmIyena yajeta yo rakSobhyo bibhIyAtpifAcebhyo vA 29 fvobhUte devikApaSThauhI dakSiNA 30 fvobhUte triSaMM yuktamAgnAvaiSNava ekAdafakapAla aindra ?AvaiSNavafcarurvaiSNavastrikapAlo , vAmano dakSiNA 31 fvobhUta uttaraMM somApauSNa ekAdafakapAla aindra ?ApauSNafcaruH pauSNafcaruH , fyAmo dakSiNA 32 fvobhUte vaifvAnaraMM vAruNamagnaye vaifvAnarAya dvAdafakapAla iyAnvAruNo yavamayafcarurhiraNyaM cAfvafca dakSiNA 33 fvobhUte bArhaspatyafcarurbrahmaNo gqha iti prabhqtayo ratninaH 34 ta iSTipariveSaM dadyuryeSAM gqheSvanvahaMM yajeta 35 azguSThaparvamAtro nairqtafcarurnakhanirbhinnAnAM , tUSNIM dakSiNAgnau frapayati 36 dakSiNA paretya svakqta iriNa ekolmukaM nidhAya pradare vA nirqtyai svAheti juhoti 37 ratnibhya UrdhvaH punaraindra ekAdafakapAlo rAjxo gqha , qSabho dakSiNA 38 fvobhUte prayogAvindra ?AyAMM homuca ekAdafakapAlaM nirvapedindra ?Aya sutrAmNa ekAdafakapAlamqSabho dakSiNA 39 anvahaMM yajeta 40 pArvaNaH parvaNi 41 traidhAtavyayAnyatsahasraM dakSiNA 42 1

atha rAjasUyasUtraprArambhaH , rAjA rAjyakAmo rAjasUyena yajeta 1 bhArgavo hotA 2 AfvayujyAmamAvAsyAyAMM vA yajanIye'hanyagniSTomAya jyotiSTomAya dIkSate 3 sa siddhaH saMtiSThate 4 fvobhUte'numatyA aSTAkapAlaM nirvapati 5 siddhamAdhivapanAt 6 prAgadhivapanAtfamyAfIrSaM dqSadA samaM kuryAt 7 ye pratyaxcaH famyAmatifIyante tannairqtamekakapAlam 8 tUSNIM dakSiNAgnau frapayatyAnumataM gArhapatya , ubhau saha fqtau kurvanti 9 siddhamA pracaraNAt 10 AjyabhAgAbhyAM pracarya vIhi svAhAhutiM juSANa iti dakSiNAgnau juSaM juhoti 11 dakSiNA paretya svakqta iriNa ekolmukaM nidhAya visraMM sikAyAH kANDAbhyAM juhoti juSANA nirqtirvetu svAheti juhoti 12 vAsaH kqSNaM bhinnAntaM dakSiNA 13 svAhA namo ya idaM cakAreti gArhapatye hutvAnumatena pracaranti 14 dakSiNAkAle dhenurdakSiNA 15 siddhamA vedastaraNAt 16 atha ya udaxcaH famyAmatifIyante tAnudakparetya valmIkavapAmuddhqtyedamahamamuSyAmuSyAyaNasya kSetriyamavayaja ityuktvA juhotI damahamamuSyAmuSyAyaNasya kSetriyamapidadhA-mIti loSTenApidadhAti 17 fvobhUta Adityebhyo bhuvadvadbhyo ghqte caruritiprabhqti yathAmnAtam 18 fvobhUta AgrAyaNo , vatsaH prathamajo dakSiNA 19 fvobhUte cAturmAsyAni paurNamAsyAmArabhya saMM vatsare'pavarjayet 20 fvobhUta indra turIya-mAgneyo'STAkapAlo vAruNo yavamayafcarU raudro gAvIdhukafcaruraindraM dadhi , dhenuranaDvAhI dakSiNA 21 apAM nyayanAdapAmArgAnAharanti , tAnsaktUnkqtvA fvobhUte prAgudayAdapAmArgeNa pracaranti 22 dakSiNA paretya svakqta iriNa ekolmukaM nidhAya parNamayena sruveNa devasya tvA savituH prasava iti juhoti 23 hataMM rakSo'vadhiSma rakSa ityanUpatiSThate , varo dakSiNA 24 sAyaM paxcedhmIyAnavanIya paxcadhA vyudUhyedhmAnAdadhAti 25 ye devAH puraHsada iti pUrvArdhe juhoti pradakSiNamuttarairanuparikrAmaM na pratiparikramya paxcamena madhye 26 idamahaMM rakSo'bhisamUhAmIti prabhqtibhirAhavanIyaMM samUhyAgnaye puraHsade svAheti pUrvArdhe juhoti pradakSiNamuttarairanuparikrAmaM na pratiparikramya paxcamena madhye 27 rathaH paxcavAhI dakSiNA 28 amAvAsyAyAM nifi paxcedhmIyena yajeta yo rakSobhyo bibhIyAtpifAcebhyo vA 29 fvobhUte devikApaSThauhI dakSiNA 30 fvobhUte triSaMM yuktamAgnAvaiSNava ekAdafakapAla aindrA vaiSNavafcarurvaiSNavastrikapAlo , vAmano dakSiNA 31 fvobhUta uttaraMM somApauSNa ekAdafakapAla aindrA pauSNafcaruH pauSNafcaruH , fyAmo dakSiNA 32 fvobhUte vaifvAnaraMM vAruNamagnaye vaifvAnarAya dvAdafakapAla iyAnvAruNo yavamayafcarurhiraNyaM cAfvafca dakSiNA 33 fvobhUte bArhaspatyafcarurbrahmaNo gqha iti prabhqtayo ratninaH 34 ta iSTipariveSaM dadyuryeSAM gqheSvanvahaMM yajeta 35 azguSThaparvamAtro nairqtafcarurnakhanirbhinnAnAM , tUSNIM dakSiNAgnau frapayati 36 dakSiNA paretya svakqta iriNa ekolmukaM nidhAya pradare vA nirqtyai svAheti juhoti 37 ratnibhya UrdhvaH punaraindra ekAdafakapAlo rAjxo gqha , qSabho dakSiNA 38 fvobhUte prayogAvindrA yAMM homuca ekAdafakapAlaM nirvapedindrA ya sutrAmNa ekAdafakapAlamqSabho dakSiNA 39 anvahaMM yajeta 40 pArvaNaH parvaNi 41 traidhAtavyayAnyatsahasraM dakSiNA 42 1

अथ राजसूयसूत्रप्रारम्भः । राजा राज्यकामो राजसूयेन यजेत १ भार्गवो होता २ आश्वयुज्याममावास्यायाँ वा यजनीयेऽहन्यग्निष्टोमाय ज्योतिष्टोमाय दीक्षते ३ स सिद्धः संतिष्ठते ४ श्वोभूतेऽनुमत्या अष्टाकपालं निर्वपति ५ सिद्धमाधिवपनात् ६ प्रागधिवपनात्शम्याशीर्षं दृषदा समं कुर्यात् ७ ये प्रत्यञ्चः शम्यामतिशीयन्ते तन्नैरृतमेककपालम् ८ तूष्णीं दक्षिणाग्नौ श्रपयत्यानुमतं गार्हपत्य । उभौ सह शृतौ कुर्वन्ति ९ सिद्धमा प्रचरणात् १० आज्यभागाभ्यां प्रचर्य वीहि स्वाहाहुतिं जुषाण इति दक्षिणाग्नौ जुषं जुहोति ११ दक्षिणा परेत्य स्वकृत इरिण एकोल्मुकं निधाय विस्रँ सिकायाः काण्डाभ्यां जुहोति जुषाणा निरृतिर्वेतु स्वाहेति जुहोति १२ वासः कृष्णं भिन्नान्तं दक्षिणा १३ स्वाहा नमो य इदं चकारेति गार्हपत्ये हुत्वानुमतेन प्रचरन्ति १४ दक्षिणाकाले धेनुर्दक्षिणा १५ सिद्धमा वेदस्तरणात् १६ अथ य उदञ्चः शम्यामतिशीयन्ते तानुदक्परेत्य वल्मीकवपामुद्धृत्येदमहममुष्यामुष्यायणस्य क्षेत्रियमवयज इत्युक्त्वा जुहोती दमहममुष्यामुष्यायणस्य क्षेत्रियमपिदधा-मीति लोष्टेनापिदधाति १७ श्वोभूत आदित्येभ्यो भुवद्वद्भ्यो घृते चरुरितिप्रभृति यथाम्नातम् १८ श्वोभूत आग्रायणो । वत्सः प्रथमजो दक्षिणा १९ श्वोभूते चातुर्मास्यानि पौर्णमास्यामारभ्य सँ वत्सरेऽपवर्जयेत् २० श्वोभूत इन्द्र तुरीय-माग्नेयोऽष्टाकपालो वारुणो यवमयश्चरू रौद्र ?ो गावीधुकश्चरुरैन्द्रं दधि । धेनुरनड्वाही दक्षिणा २१ अपां न्ययनादपामार्गानाहरन्ति । तान्सक्तून्कृत्वा श्वोभूते प्रागुदयादपामार्गेण प्रचरन्ति २२ दक्षिणा परेत्य स्वकृत इरिण एकोल्मुकं निधाय पर्णमयेन स्रुवेण देवस्य त्वा सवितुः प्रसव इति जुहोति २३ हतँ रक्षोऽवधिष्म रक्ष इत्यनूपतिष्ठते । वरो दक्षिणा २४ सायं पञ्चेध्मीयानवनीय पञ्चधा व्युदूह्येध्मानादधाति २५ ये देवाः पुरःसद इति पूर्वार्धे जुहोति प्रदक्षिणमुत्तरैरनुपरिक्रामं न प्रतिपरिक्रम्य पञ्चमेन मध्ये २६ इदमहँ रक्षोऽभिसमूहामीति प्रभृतिभिराहवनीयँ समूह्याग्नये पुरःसदे स्वाहेति पूर्वार्धे जुहोति प्रदक्षिणमुत्तरैरनुपरिक्रामं न प्रतिपरिक्रम्य पञ्चमेन मध्ये २७ रथः पञ्चवाही दक्षिणा २८ अमावास्यायां निशि पञ्चेध्मीयेन यजेत यो रक्षोभ्यो बिभीयात्पिशाचेभ्यो वा २९ श्वोभूते देविकापष्ठौही दक्षिणा ३० श्वोभूते त्रिषँ युक्तमाग्नावैष्णव एकादशकपाल ऐन्द्र ?ावैष्णवश्चरुर्वैष्णवस्त्रिकपालो । वामनो दक्षिणा ३१ श्वोभूत उत्तरँ सोमापौष्ण एकादशकपाल ऐन्द्र ?ापौष्णश्चरुः पौष्णश्चरुः । श्यामो दक्षिणा ३२ श्वोभूते वैश्वानरँ वारुणमग्नये वैश्वानराय द्वादशकपाल इयान्वारुणो यवमयश्चरुर्हिरण्यं चाश्वश्च दक्षिणा ३३ श्वोभूते बार्हस्पत्यश्चरुर्ब्रह्मणो गृह इति प्रभृतयो रत्निनः ३४ त इष्टिपरिवेषं दद्युर्येषां गृहेष्वन्वहँ यजेत ३५ अङ्गुष्ठपर्वमात्रो नैरृतश्चरुर्नखनिर्भिन्नानां । तूष्णीं दक्षिणाग्नौ श्रपयति ३६ दक्षिणा परेत्य स्वकृत इरिण एकोल्मुकं निधाय प्रदरे वा निरृत्यै स्वाहेति जुहोति ३७ रत्निभ्य ऊर्ध्वः पुनरैन्द्र एकादशकपालो राज्ञो गृह । ऋषभो दक्षिणा ३८ श्वोभूते प्रयोगाविन्द्र ?ायाँ होमुच एकादशकपालं निर्वपेदिन्द्र ?ाय सुत्राम्ण एकादशकपालमृषभो दक्षिणा ३९ अन्वहँ यजेत ४० पार्वणः पर्वणि ४१ त्रैधातव्ययान्यत्सहस्रं दक्षिणा ४२ १

अथ राजसूयसूत्रप्रारम्भः । राजा राज्यकामो राजसूयेन यजेत १ भार्गवो होता २ आश्वयुज्याममावास्यायाँ वा यजनीयेऽहन्यग्निष्टोमाय ज्योतिष्टोमाय दीक्षते ३ स सिद्धः संतिष्ठते ४ श्वोभूतेऽनुमत्या अष्टाकपालं निर्वपति ५ सिद्धमाधिवपनात् ६ प्रागधिवपनात्शम्याशीर्षं दृषदा समं कुर्यात् ७ ये प्रत्यञ्चः शम्यामतिशीयन्ते तन्नैरृतमेककपालम् ८ तूष्णीं दक्षिणाग्नौ श्रपयत्यानुमतं गार्हपत्य । उभौ सह शृतौ कुर्वन्ति ९ सिद्धमा प्रचरणात् १० आज्यभागाभ्यां प्रचर्य वीहि स्वाहाहुतिं जुषाण इति दक्षिणाग्नौ जुषं जुहोति ११ दक्षिणा परेत्य स्वकृत इरिण एकोल्मुकं निधाय विस्रँ सिकायाः काण्डाभ्यां जुहोति जुषाणा निरृतिर्वेतु स्वाहेति जुहोति १२ वासः कृष्णं भिन्नान्तं दक्षिणा १३ स्वाहा नमो य इदं चकारेति गार्हपत्ये हुत्वानुमतेन प्रचरन्ति १४ दक्षिणाकाले धेनुर्दक्षिणा १५ सिद्धमा वेदस्तरणात् १६ अथ य उदञ्चः शम्यामतिशीयन्ते तानुदक्परेत्य वल्मीकवपामुद्धृत्येदमहममुष्यामुष्यायणस्य क्षेत्रियमवयज इत्युक्त्वा जुहोती दमहममुष्यामुष्यायणस्य क्षेत्रियमपिदधा-मीति लोष्टेनापिदधाति १७ श्वोभूत आदित्येभ्यो भुवद्वद्भ्यो घृते चरुरितिप्रभृति यथाम्नातम् १८ श्वोभूत आग्रायणो । वत्सः प्रथमजो दक्षिणा १९ श्वोभूते चातुर्मास्यानि पौर्णमास्यामारभ्य सँ वत्सरेऽपवर्जयेत् २० श्वोभूत इन्द्र तुरीय-माग्नेयोऽष्टाकपालो वारुणो यवमयश्चरू रौद्रो गावीधुकश्चरुरैन्द्रं दधि । धेनुरनड्वाही दक्षिणा २१ अपां न्ययनादपामार्गानाहरन्ति । तान्सक्तून्कृत्वा श्वोभूते प्रागुदयादपामार्गेण प्रचरन्ति २२ दक्षिणा परेत्य स्वकृत इरिण एकोल्मुकं निधाय पर्णमयेन स्रुवेण देवस्य त्वा सवितुः प्रसव इति जुहोति २३ हतँ रक्षोऽवधिष्म रक्ष इत्यनूपतिष्ठते । वरो दक्षिणा २४ सायं पञ्चेध्मीयानवनीय पञ्चधा व्युदूह्येध्मानादधाति २५ ये देवाः पुरःसद इति पूर्वार्धे जुहोति प्रदक्षिणमुत्तरैरनुपरिक्रामं न प्रतिपरिक्रम्य पञ्चमेन मध्ये २६ इदमहँ रक्षोऽभिसमूहामीति प्रभृतिभिराहवनीयँ समूह्याग्नये पुरःसदे स्वाहेति पूर्वार्धे जुहोति प्रदक्षिणमुत्तरैरनुपरिक्रामं न प्रतिपरिक्रम्य पञ्चमेन मध्ये २७ रथः पञ्चवाही दक्षिणा २८ अमावास्यायां निशि पञ्चेध्मीयेन यजेत यो रक्षोभ्यो बिभीयात्पिशाचेभ्यो वा २९ श्वोभूते देविकापष्ठौही दक्षिणा ३० श्वोभूते त्रिषँ युक्तमाग्नावैष्णव एकादशकपाल ऐन्द्रा वैष्णवश्चरुर्वैष्णवस्त्रिकपालो । वामनो दक्षिणा ३१ श्वोभूत उत्तरँ सोमापौष्ण एकादशकपाल ऐन्द्रा पौष्णश्चरुः पौष्णश्चरुः । श्यामो दक्षिणा ३२ श्वोभूते वैश्वानरँ वारुणमग्नये वैश्वानराय द्वादशकपाल इयान्वारुणो यवमयश्चरुर्हिरण्यं चाश्वश्च दक्षिणा ३३ श्वोभूते बार्हस्पत्यश्चरुर्ब्रह्मणो गृह इति प्रभृतयो रत्निनः ३४ त इष्टिपरिवेषं दद्युर्येषां गृहेष्वन्वहँ यजेत ३५ अङ्गुष्ठपर्वमात्रो नैरृतश्चरुर्नखनिर्भिन्नानां । तूष्णीं दक्षिणाग्नौ श्रपयति ३६ दक्षिणा परेत्य स्वकृत इरिण एकोल्मुकं निधाय प्रदरे वा निरृत्यै स्वाहेति जुहोति ३७ रत्निभ्य ऊर्ध्वः पुनरैन्द्र एकादशकपालो राज्ञो गृह । ऋषभो दक्षिणा ३८ श्वोभूते प्रयोगाविन्द्रा याँ होमुच एकादशकपालं निर्वपेदिन्द्रा य सुत्राम्ण एकादशकपालमृषभो दक्षिणा ३९ अन्वहँ यजेत ४० पार्वणः पर्वणि ४१ त्रैधातव्ययान्यत्सहस्रं दक्षिणा ४२ १


714

mw];b;hRSpTymÉ.WecnIySy dI=,Iy;y;m( 1 Svy\ ¨g(,;y; aTq-x;%;y;" p;]' .vit 2 purSt;Czªvet;\ etvTs;' duh²Nt 3 tTSvy' mUz³it Svy' mQyte Svy\ ivlInm;Jy' .vit 4 aq mw];b;hRSpTy\ hivinRvRpit 5 a/| bihRWo lun;TyvR \ Svy\ lUnm/RÉm?mSy kroTy/R \ Svy'Õtm/R \ ve´;" kroTy/R \ Svy'Õtm( 6 ye =oidÏ;St<@‘l;St' b;hRSpTy' c¨\ êt' kÚvR²Nt 7 t];Jym;/;y Svy\ ivlInm;ÉsCy SqivÏ;n;vp²Nt 8 ¬.* sm;hTy sh êt* kÚvR²Nt 9 Ésõm; s;dn;t( 10 anuõte mw]-m;s;dyTyu«te b;hRSpTym( 11 Ésõm; p[cr,;t( 12 mw]e, pUveR, p[cr²Nt 13 ao mw]Sy d²=,; ixitpOÏo b;hRSpTySy et; v; svTso.yo" 14 Ã;dx dI=;" 15 Ésõm; £y;t( 16 sh som* £¡,NTyÉ.WecnIydexe yqo¶¼xwvRTstrw" s;<@ø" 17 d;xpeÉykù b[÷,o gOhe ind/;it 18 Ésõ-m;¦IWomIy;t( 19 a¦ye gOhpty a;ptNt;n;ÉmTy·* devsuv;\ hvI\ ãy-¦IWomIySy pxupuro@;xmnuinvRpit 20 yq; deivk;hivÉ.RStq; p[crit 21 Ésõm; iSv·Õt" 22 p[;²KSv·Õt" sivt; Tv; p[sv;n;\ suvt;-Émit b[÷,o hStm;l>y yjm;nm;Åvy²Nt 23 amuÉmit n;m gOð;Ty;-muãy;y,Émit go]mmuãy;" pu]Émit m;turmuãy;\ ivxIit Sv;r;Jym;x;ste ivix mhte =];y mhte j;nr;Jy;yeit svR];nuWjit 24 Ésõ ¬pvsq" 25 o.UteŒÉ.WecnIy" s¢dx ¬KQyo bOhTpOÏ" 26 Ésõm; m?y'idnI-y;n;' invRp,;t( 27 m?y'idnIy;É¥¨Py m;¨tmekÉv\ xitkp;l' invRpit 28 Ésõmop/;n;t( 29 xu£Jyoit’ Éc]Jyoit’eit p[.OitÉ.gR,wrek-Év\ xit' kp;l;Nyupd/;it vwdevI' c pysI' tUã,I \ s\ Skroit 30 Ésõm; d²=,;k;l;t( 31 Evms'Émt; d²=,; dd;Tyyut\ v; 32 m¨TvtIyw" p[cyR m;¨ten p[crit pySy; c 33 devIr;po ap;' np;idTyÉ.hvmp;' c ]IÉ, gOð;it 34 devIr;po ap;' np;idit s;rSvtIn;\ Ð r;·^d; Sq r;·^mmuãmw dÿeit svR];nuWjit 35 vOWoÉmRrsIit p[tIps;ár,In;\ vOWse-noŒsITyNvIps;ár,In;mp;' pitrsIit nd;dp[h;vrI Sqeit Sq;vr;,;' párv;ih,I Sqeit v;ihnIn;mo jiSvnI Sqeit y; ¬HxIy /;veyum;RNd; Sqeit mNd\ vhNtIn;\ v[j²=t Sqeit kËPy;n;\ sUyRvcRs Sq sUyRTvcs Sqit y; a;tpit vWRit y;’ párdëÅe m¨t;moj Sqeit î;dunIn;\ vx; Sqeit p[uãv;,;\ xKvrI Sqeit go¨LBy;n;\ iv.Ot Sq jn.Ot ”it dÝ" Xl+,Sy; n;/O·;sIit `OtSy; p;moW/In;\ rs ”it m/un" 36 devIr;po m/umtI" s\ sOJy?vÉmit ivStOte p;]e s\ sOJyoÿre, ho]Iy' pár£My; n;/O·;" sIdteit p’;TpotuÉ/Rã

maitrAbArhaspatyamabhiSecanIyasya dIkSaNIyAyAm 1 svayaMM rugNAyA afvattha-fAkhAyAH pAtraM bhavati 2 purastAcchvetAMM fvetavatsAM duhanti 3 tatsvayaM mUrchati svayaM mathyate svayaMM vilInamAjyaM bhavati 4 atha maitrAbArhaspatyaMM havirnirvapati 5 ardhaM barhiSo lunAtyarvaMM svayaMM lUnamardhamidhmasya karotyardhaMM svayaMkqtamardhaMM vedyAH karotyardhaMM svayaMkqtam 6 ye kSodiSThAstaNDulAstaM bArhaspatyaM caruMM fqtaM kurvanti 7 tatrAjyamAdhAya svayaMM vilInamAsicya sthaviSThAnAvapanti 8 ubhau samAhatya saha fqtau kurvanti 9 siddhamA sAdanAt 10 anuddhate maitra-mAsAdayatyudghate bArhaspatyam 11 siddhamA pracaraNAt 12 maitreNa pUrveNa pracaranti 13 afvo maitrasya dakSiNA fitipqSTho bArhaspatyasya fvetA vA savatsobhayoH 14 dvAdafa dIkSAH 15 siddhamA krayAt 16 saha somau krINantyabhiSecanIyadefe yathoddefairvatsataraiH sANDaiH 17 dAfapeyikaM brahmaNo gqhe nidadhAti 18 siddha-mAgnISomIyAt 19 agnaye gqhapataya ApatantAnAmityaSTau devasuvAMM havIMM Sya-gnISomIyasya pafupuroDAfamanunirvapati 20 yathA devikAhavirbhistathA pracarati 21 siddhamA sviSTakqtaH 22 prAksviSTakqtaH savitA tvA prasavAnAMM suvatA-miti brahmaNo hastamAlabhya yajamAnamAfravayanti 23 amumiti nAma gqhNAtyA-muSyAyaNamiti gotramamuSyAH putramiti mAturamuSyAMM vifIti svArAjyamAfAsate vifi mahate kSatrAya mahate jAnarAjyAyeti sarvatrAnuSajati 24 siddha upavasathaH 25 fvobhUte'bhiSecanIyaH saptadafa ukthyo bqhatpqSThaH 26 siddhamA madhyaMdinI-yAnAM nirvapaNAt 27 madhyaMdinIyAnnirupya mArutamekaviMM fatikapAlaM nirvapati 28 siddhamopadhAnAt 29 fukrajyotifca citrajyotifceti prabhqtibhirgaNaireka-viMM fatiM kapAlAnyupadadhAti vaifvadevIM ca payasIM tUSNIMM saMM skaroti 30 siddhamA dakSiNAkAlAt 31 evamasaMmitA dakSiNA dadAtyayutaMM vA 32 marutvatIyaiH pracarya mArutena pracarati payasyA ca 33 devIrApo apAM napAdityabhihavamapAM ca trINi gqhNAti 34 devIrApo apAM napAditi sArasvatInAMM . rASTradA stha rASTramamuSmai datteti sarvatrAnuSajati 35 vqSormirasIti pratIpasAriNInAMM vqSase-no'sItyanvIpasAriNInAmapAM patirasIti nadAdaprahAvarI stheti sthAvarANAM parivAhiNI stheti vAhinInAmo jasvinI stheti yA uxfIya dhAveyurmAndA stheti mandaMM vahantInAMM vrajakSita stheti kUpyAnAMM sUryavarcasa stha sUryatvacasa sthati yA Atapati varSati yAfca paridadqfre marutAmoja stheti hrAdunInAMM vafA stheti pruSvANAMM fakvarI stheti gorulbyAnAMM vifvabhqta stha janabhqta iti dadhnaH flakSNasyA nAdhqSTAsIti ghqtasyA pAmoSadhInAMM rasa iti madhunaH 36 devIrApo madhumatIH saMM sqjyadhvamiti vistqte pAtre saMM sqjyottareNa hotrIyaM parikramyA nAdhqSTAH sIdateti pafcAtpoturdhiSNyasya sAdayati 37 2

maitrAbArhaspatyamabhiSecanIyasya dIkSaNIyAyAm 1 svayaMM rugNAyA afvattha-fAkhAyAH pAtraM bhavati 2 purastAcchvetAMM fvetavatsAM duhanti 3 tatsvayaM mUrchati svayaM mathyate svayaMM vilInamAjyaM bhavati 4 atha maitrAbArhaspatyaMM havirnirvapati 5 ardhaM barhiSo lunAtyarva MM! svayaMM lUnamardhamidhmasya karotyardha MM! svayaMkqtamardha MM! vedyAH karotyardha MM! svayaMkqtam 6 ye kSodiSThAstaNDulAstaM bArhaspatyaM caruMM fqtaM kurvanti 7 tatrAjyamAdhAya svayaMM vilInamAsicya sthaviSThAnAvapanti 8 ubhau samAhatya saha fqtau kurvanti 9 siddhamA sAdanAt 10 anuddhate maitra-mAsAdayatyudghate bArhaspatyam 11 siddhamA pracaraNAt 12 maitreNa pUrveNa pracaranti 13 afvo maitrasya dakSiNA fitipqSTho bArhaspatyasya fvetA vA savatsobhayoH 14 dvAdafa dIkSAH 15 siddhamA krayAt 16 saha somau krINantyabhiSecanIyadefe yathoddefairvatsataraiH sANDaiH 17 dAfapeyikaM brahmaNo gqhe nidadhAti 18 siddha-mAgnISomIyAt 19 agnaye gqhapataya ApatantAnAmityaSTau devasuvAMM havIMM Sya-gnISomIyasya pafupuroDAfamanunirvapati 20 yathA devikAhavirbhistathA pracarati 21 siddhamA sviSTakqtaH 22 prAksviSTakqtaH savitA tvA prasavAnAMM suvatA-miti brahmaNo hastamAlabhya yajamAnamAfravayanti 23 amumiti nAma gqhNAtyA-muSyAyaNamiti gotramamuSyAH putramiti mAturamuSyAMM vifIti svArAjyamAfAsate vifi mahate kSatrAya mahate jAnarAjyAyeti sarvatrAnuSajati 24 siddha upavasathaH 25 fvobhUte'bhiSecanIyaH saptadafa ukthyo bqhatpqSThaH 26 siddhamA madhyaMdinI-yAnAM nirvapaNAt 27 madhyaMdinIyAnnirupya mArutamekaviMM fatikapAlaM nirvapati 28 siddhamopadhAnAt 29 fukrajyotifca citrajyotifceti prabhqtibhirgaNaireka-viMM fatiM kapAlAnyupadadhAti vaifvadevIM ca payasIM tUSNI MM! saMM skaroti 30 siddhamA dakSiNAkAlAt 31 evamasaMmitA dakSiNA dadAtyayutaMM vA 32 marutvatIyaiH pracarya mArutena pracarati payasyA ca 33 devIrApo apAM napAdityabhihavamapAM ca trINi gqhNAti 34 devIrApo apAM napAditi sArasvatInAMM . rASTradA stha rASTramamuSmai datteti sarvatrAnuSajati 35 vqSormirasIti pratIpasAriNInAMM vqSase-no'sItyanvIpasAriNInAmapAM patirasIti nadAdaprahAvarI stheti sthAvarANAM parivAhiNI stheti vAhinInAmo jasvinI stheti yA uxfIya dhAveyurmAndA stheti mandaMM vahantInAMM vrajakSita stheti kUpyAnAMM sUryavarcasa stha sUryatvacasa sthati yA Atapati varSati yAfca paridadqfre marutAmoja stheti hrAdunInAMM vafA stheti pruSvANAMM fakvarI stheti gorulbyAnAMM vifvabhqta stha janabhqta iti dadhnaH flakSNasyA nAdhqSTAsIti ghqtasyA pAmoSadhInAMM rasa iti madhunaH 36 devIrApo madhumatIH saMM sqjyadhvamiti vistqte pAtre saMM sqjyottareNa hotrIyaM parikramyA nAdhqSTAH sIdateti pafcAtpoturdhiSNyasya sAdayati 37 2

मैत्राबार्हस्पत्यमभिषेचनीयस्य दीक्षणीयायाम् १ स्वयँ रुग्णाया अश्वत्थ-शाखायाः पात्रं भवति २ पुरस्ताच्छ्वेताँ श्वेतवत्सां दुहन्ति ३ तत्स्वयं मूर्छति स्वयं मथ्यते स्वयँ विलीनमाज्यं भवति ४ अथ मैत्राबार्हस्पत्यँ हविर्निर्वपति ५ अर्धं बर्हिषो लुनात्यर्वँ स्वयँ लूनमर्धमिध्मस्य करोत्यर्धँ स्वयंकृतमर्धँ वेद्याः करोत्यर्धँ स्वयंकृतम् ६ ये क्षोदिष्ठास्तण्डुलास्तं बार्हस्पत्यं चरुँ शृतं कुर्वन्ति ७ तत्राज्यमाधाय स्वयँ विलीनमासिच्य स्थविष्ठानावपन्ति ८ उभौ समाहत्य सह शृतौ कुर्वन्ति ९ सिद्धमा सादनात् १० अनुद्धते मैत्र-मासादयत्युद्घते बार्हस्पत्यम् ११ सिद्धमा प्रचरणात् १२ मैत्रेण पूर्वेण प्रचरन्ति १३ अश्वो मैत्रस्य दक्षिणा शितिपृष्ठो बार्हस्पत्यस्य श्वेता वा सवत्सोभयोः १४ द्वादश दीक्षाः १५ सिद्धमा क्रयात् १६ सह सोमौ क्रीणन्त्यभिषेचनीयदेशे यथोद्देशैर्वत्सतरैः साण्डैः १७ दाशपेयिकं ब्रह्मणो गृहे निदधाति १८ सिद्ध-माग्नीषोमीयात् १९ अग्नये गृहपतय आपतन्तानामित्यष्टौ देवसुवाँ हवीँ ष्य-ग्नीषोमीयस्य पशुपुरोडाशमनुनिर्वपति २० यथा देविकाहविर्भिस्तथा प्रचरति २१ सिद्धमा स्विष्टकृतः २२ प्राक्स्विष्टकृतः सविता त्वा प्रसवानाँ सुवता-मिति ब्रह्मणो हस्तमालभ्य यजमानमाश्रवयन्ति २३ अमुमिति नाम गृह्णात्या-मुष्यायणमिति गोत्रममुष्याः पुत्रमिति मातुरमुष्याँ विशीति स्वाराज्यमाशासते विशि महते क्षत्राय महते जानराज्यायेति सर्वत्रानुषजति २४ सिद्ध उपवसथः २५ श्वोभूतेऽभिषेचनीयः सप्तदश उक्थ्यो बृहत्पृष्ठः २६ सिद्धमा मध्यंदिनी-यानां निर्वपणात् २७ मध्यंदिनीयान्निरुप्य मारुतमेकविँ शतिकपालं निर्वपति २८ सिद्धमोपधानात् २९ शुक्रज्योतिश्च चित्रज्योतिश्चेति प्रभृतिभिर्गणैरेक-विँ शतिं कपालान्युपदधाति वैश्वदेवीं च पयसीं तूष्णीँ सँ स्करोति ३० सिद्धमा दक्षिणाकालात् ३१ एवमसंमिता दक्षिणा ददात्ययुतँ वा ३२ मरुत्वतीयैः प्रचर्य मारुतेन प्रचरति पयस्या च ३३ देवीरापो अपां नपादित्यभिहवमपां च त्रीणि गृह्णाति ३४ देवीरापो अपां नपादिति सारस्वतीनाँ ॥ राष्ट्रदा स्थ राष्ट्रममुष्मै दत्तेति सर्वत्रानुषजति ३५ वृषोर्मिरसीति प्रतीपसारिणीनाँ वृषसे-नोऽसीत्यन्वीपसारिणीनामपां पतिरसीति नदादप्रहावरी स्थेति स्थावराणां परिवाहिणी स्थेति वाहिनीनामो जस्विनी स्थेति या उञ्शीय धावेयुर्मान्दा स्थेति मन्दँ वहन्तीनाँ व्रजक्षित स्थेति कूप्यानाँ सूर्यवर्चस स्थ सूर्यत्वचस स्थति या आतपति वर्षति याश्च परिददृश्रे मरुतामोज स्थेति ह्रादुनीनाँ वशा स्थेति प्रुष्वाणाँ शक्वरी स्थेति गोरुल्ब्यानाँ विश्वभृत स्थ जनभृत इति दध्नः श्लक्ष्णस्या नाधृष्टासीति घृतस्या पामोषधीनाँ रस इति मधुनः ३६ देवीरापो मधुमतीः सँ सृज्यध्वमिति विस्तृते पात्रे सँ सृज्योत्तरेण होत्रीयं परिक्रम्या नाधृष्टाः सीदतेति पश्चात्पोतुर्धिष्ण्यस्य सादयति ३७ २

मैत्राबार्हस्पत्यमभिषेचनीयस्य दीक्षणीयायाम् १ स्वयँ रुग्णाया अश्वत्थ-शाखायाः पात्रं भवति २ पुरस्ताच्छ्वेताँ श्वेतवत्सां दुहन्ति ३ तत्स्वयं मूर्छति स्वयं मथ्यते स्वयँ विलीनमाज्यं भवति ४ अथ मैत्राबार्हस्पत्यँ हविर्निर्वपति ५ अर्धं बर्हिषो लुनात्यर्व ँ! स्वयँ लूनमर्धमिध्मस्य करोत्यर्ध ँ! स्वयंकृतमर्ध ँ! वेद्याः करोत्यर्ध ँ! स्वयंकृतम् ६ ये क्षोदिष्ठास्तण्डुलास्तं बार्हस्पत्यं चरुँ शृतं कुर्वन्ति ७ तत्राज्यमाधाय स्वयँ विलीनमासिच्य स्थविष्ठानावपन्ति ८ उभौ समाहत्य सह शृतौ कुर्वन्ति ९ सिद्धमा सादनात् १० अनुद्धते मैत्र-मासादयत्युद्घते बार्हस्पत्यम् ११ सिद्धमा प्रचरणात् १२ मैत्रेण पूर्वेण प्रचरन्ति १३ अश्वो मैत्रस्य दक्षिणा शितिपृष्ठो बार्हस्पत्यस्य श्वेता वा सवत्सोभयोः १४ द्वादश दीक्षाः १५ सिद्धमा क्रयात् १६ सह सोमौ क्रीणन्त्यभिषेचनीयदेशे यथोद्देशैर्वत्सतरैः साण्डैः १७ दाशपेयिकं ब्रह्मणो गृहे निदधाति १८ सिद्ध-माग्नीषोमीयात् १९ अग्नये गृहपतय आपतन्तानामित्यष्टौ देवसुवाँ हवीँ ष्य-ग्नीषोमीयस्य पशुपुरोडाशमनुनिर्वपति २० यथा देविकाहविर्भिस्तथा प्रचरति २१ सिद्धमा स्विष्टकृतः २२ प्राक्स्विष्टकृतः सविता त्वा प्रसवानाँ सुवता-मिति ब्रह्मणो हस्तमालभ्य यजमानमाश्रवयन्ति २३ अमुमिति नाम गृह्णात्या-मुष्यायणमिति गोत्रममुष्याः पुत्रमिति मातुरमुष्याँ विशीति स्वाराज्यमाशासते विशि महते क्षत्राय महते जानराज्यायेति सर्वत्रानुषजति २४ सिद्ध उपवसथः २५ श्वोभूतेऽभिषेचनीयः सप्तदश उक्थ्यो बृहत्पृष्ठः २६ सिद्धमा मध्यंदिनी-यानां निर्वपणात् २७ मध्यंदिनीयान्निरुप्य मारुतमेकविँ शतिकपालं निर्वपति २८ सिद्धमोपधानात् २९ शुक्रज्योतिश्च चित्रज्योतिश्चेति प्रभृतिभिर्गणैरेक-विँ शतिं कपालान्युपदधाति वैश्वदेवीं च पयसीं तूष्णी ँ! सँ स्करोति ३० सिद्धमा दक्षिणाकालात् ३१ एवमसंमिता दक्षिणा ददात्ययुतँ वा ३२ मरुत्वतीयैः प्रचर्य मारुतेन प्रचरति पयस्या च ३३ देवीरापो अपां नपादित्यभिहवमपां च त्रीणि गृह्णाति ३४ देवीरापो अपां नपादिति सारस्वतीनाँ ॥ राष्ट्रदा स्थ राष्ट्रममुष्मै दत्तेति सर्वत्रानुषजति ३५ वृषोर्मिरसीति प्रतीपसारिणीनाँ वृषसे-नोऽसीत्यन्वीपसारिणीनामपां पतिरसीति नदादप्रहावरी स्थेति स्थावराणां परिवाहिणी स्थेति वाहिनीनामो जस्विनी स्थेति या उञ्शीय धावेयुर्मान्दा स्थेति मन्दँ वहन्तीनाँ व्रजक्षित स्थेति कूप्यानाँ सूर्यवर्चस स्थ सूर्यत्वचस स्थति या आतपति वर्षति याश्च परिददृश्रे मरुतामोज स्थेति ह्रादुनीनाँ वशा स्थेति प्रुष्वाणाँ शक्वरी स्थेति गोरुल्ब्यानाँ विश्वभृत स्थ जनभृत इति दध्नः श्लक्ष्णस्या नाधृष्टासीति घृतस्या पामोषधीनाँ रस इति मधुनः ३६ देवीरापो मधुमतीः सँ सृज्यध्वमिति विस्तृते पात्रे सँ सृज्योत्तरेण होत्रीयं परिक्रम्या नाधृष्टाः सीदतेति पश्चात्पोतुर्धिष्ण्यस्य सादयति ३७ २


717

d.Ryo" p[itmuCy; in.O·msIit ¨Kmm;dÿe 1 xu£; v" xu£ƒ, pun;mIit ¨Kme,oTpun;it 2 Sv;h; r;jsUy; ”it ¨KmmNvvsOjit 3 s/m;do ´u»ä; èj;R Ek; ”it Vy;nyit p;l;x;Tq*duMbrnwyg[o/w" 4 ¨{ yÿe Égárpr' n;meit xeWm;¦I/[Iye juhoit 5 som; ”N{ o v¨, ”it yjm;n\ v;cyit 6 dÉ/ m/u xãp;y;m( 16 ag[e, sd" somSy iTviWrsIit Vy;`[cmR ivve·ä p[;Gg[Ivlomm;StO,;it 17 td;¨ç jpit yjm;n" p[TySt' nmuce" ixr ”it pd; sIs' p<@g;y p[TySyTyve·; dNdxUk; ”it loiht;ys' kƒxv;p;y 18 mOTyo" p;hIit r;jt\ ¨Kym/St;Tp;dyo¨pkWRit s*v,R \ ¨Kmm( 19 a¦ye Sv;h; som;y Sv;heit W$(p;q;Rin juhoit 20 somSy Tv; ´u»eneit smy; s*v,Rm-É.iWit p;l;xen d²=,to b[÷;Tqen p’;ÃwXy a*duMbre,oÿrto .[;tOVy" purSt;´o jNyo Ém]\ s nwyg[o/en 21 p;l;xe s'p;t;nvnIy;¦I/[e s;d-yit 22 ”N{ ;y Sv;heit W$(p;q;Rin juhoit 23 ”N{ Sy yoinrsIit ivW;,;mnumN]yte sm;vvO]¥/r;gudÿ_; ”TyÉ.WekmU?v| n;.eiS]" 24 ”N{ Sy vj[oŒÉs v;jsinárit c;Tv;l;Nte rqmup;vhrit Ém];v¨-,yoSTv; p[x;S]o" p[ixW; yunJmIit yunáÿ_ 25 ivã,o" £moŒsIit c£ƒ p;dm;d/;it spˆheTy;rohit 26 m¨t;' p[sve jyeit y;NtmnumN]yte 27

darbhayoH pratimucyA nibhqSTamasIti rukmamAdatte 1 fukrA vaH fukreNa punAmIti rukmeNotpunAti 2 svAhA rAjasUyA iti rukmamanvavasqjati 3 sadhamAdo dyumnyA UrjA ekA iti vyAnayati pAlAfAfvatthaudumbaranaiyagrodhaiH 4 rudra yatte giriparaM nAmeti feSamAgnIdhrIye juhoti 5 somA indra ?o varuNa iti yajamAnaMM vAcayati 6 dadhi madhu faSpANyaudumbare yajamAnamAfayati 7 kSatrasya yonirasIti tArpyeNa dIkSitavasanamabhidhatte . kSatrasyolbamasIti pANDaraMM saMM fuddham 8 kSatrasya nAbhirasItyuSNISeNa saMnahyati 9 navanItena saMdhApya paxcAfatA dakSiNamakSi cAzkta ekapaxcAfatA 10 apa upaspqfyAvitto agni-rgqhapatiriti gArhapatyAnte yajamAnamAvedayatyeSa te janate rAjeti yajamAnamAha . somo'smAkaM brAhmaNAnAMM rAjeti japati 11 indra sya vajro'si vArtraghna ityadhijyaM dhanuH prayachati 12 fatrubAdhanA stheti trInbANavataH pradAya pAta prAxcaM pAta pratyaxcamiti japati 13 mitro'sIti dakSiNamupAvaharati varuNo'sIti savyaMM saheSubhiH 14 hiraNyavarNamuSaso vyuSTA ityetAbhirabhimantrayeta 15 samidhamAtiSTheti prabhqtibhirdifo'nunikrAmati manasA na padAbhyAm 16 agreNa sadaH somasya tviSirasIti vyAghracarma viveSTya prAggrIvalomamAstqNAti 17 tadAruhya japati yajamAnaH pratyastaM namuceH fira iti padA sIsaM paNDagAya pratyasyatyaveSTA dandafUkA iti lohitAyasaM kefavApAya 18 mqtyoH pAhIti rAjataMM rukyamadhastAtpAdayorupakarSati sauvarNaMM rukmam 19 agnaye svAhA somAya svAheti SaTpArthAni juhoti 20 somasya tvA dyumneneti samayA sauvarNama-bhiSixcati pAlAfena dakSiNato brahmAfvatthena pafcAdvaifya audumbareNottarato bhrAtqvyaH purastAdyo janyo mitraMM sa naiyagrodhena 21 pAlAfe saMpAtAnavanIyAgnIdhre sAda-yati 22 indra ?Aya svAheti SaTpArthAni juhoti 23 indra sya yonirasIti viSANAmanumantrayate samAvavqtrannadharAgudaktA ityabhiSekamUrdhvaM nAbhestriH 24 indra sya vajro'si vAjasaniriti cAtvAlAnte rathamupAvaharati mitrAvaru-NayostvA prafAstroH prafiSA yunajmIti yunakti 25 viSNoH kramo'sIti cakre pAdamAdadhAti sapatnahetyArohati 26 marutAM prasave jayeti yAntamanumantrayate 27

darbhayoH pratimucyA nibhqSTamasIti rukmamAdatte 1 fukrA vaH fukreNa punAmIti rukmeNotpunAti 2 svAhA rAjasUyA iti rukmamanvavasqjati 3 sadhamAdo dyumnyA UrjA ekA iti vyAnayati pAlAfAfvatthaudumbaranaiyagrodhaiH 4 rudra yatte giriparaM nAmeti feSamAgnIdhrIye juhoti 5 somA indro varuNa iti yajamAnaMM vAcayati 6 dadhi madhu faSpANyaudumbare yajamAnamAfayati 7 kSatrasya yonirasIti tArpyeNa dIkSitavasanamabhidhatte . kSatrasyolbamasIti pANDaraMM saMM fuddham 8 kSatrasya nAbhirasItyuSNISeNa saMnahyati 9 navanItena saMdhApya paxcAfatA dakSiNamakSi cAzkta ekapaxcAfatA 10 apa upaspqfyAvitto agni-rgqhapatiriti gArhapatyAnte yajamAnamAvedayatyeSa te janate rAjeti yajamAnamAha . somo'smAkaM brAhmaNAnAMM rAjeti japati 11 indra sya vajro'si vArtraghna ityadhijyaM dhanuH prayachati 12 fatrubAdhanA stheti trInbANavataH pradAya pAta prAxcaM pAta pratyaxcamiti japati 13 mitro'sIti dakSiNamupAvaharati varuNo'sIti savyaMM saheSubhiH 14 hiraNyavarNamuSaso vyuSTA ityetAbhirabhimantrayeta 15 samidhamAtiSTheti prabhqtibhirdifo'nunikrAmati manasA na padAbhyAm 16 agreNa sadaH somasya tviSirasIti vyAghracarma viveSTya prAggrIvalomamAstqNAti 17 tadAruhya japati yajamAnaH pratyastaM namuceH fira iti padA sIsaM paNDagAya pratyasyatyaveSTA dandafUkA iti lohitAyasaM kefavApAya 18 mqtyoH pAhIti rAjataMM rukyamadhastAtpAdayorupakarSati sauvarNa MM! rukmam 19 agnaye svAhA somAya svAheti SaTpArthAni juhoti 20 somasya tvA dyumneneti samayA sauvarNama-bhiSixcati pAlAfena dakSiNato brahmAfvatthena pafcAdvaifya audumbareNottarato bhrAtqvyaH purastAdyo janyo mitraMM sa naiyagrodhena 21 pAlAfe saMpAtAnavanIyAgnIdhre sAda-yati 22 indrA ya svAheti SaTpArthAni juhoti 23 indra sya yonirasIti viSANAmanumantrayate samAvavqtrannadharAgudaktA ityabhiSekamUrdhvaM nAbhestriH 24 indra sya vajro'si vAjasaniriti cAtvAlAnte rathamupAvaharati mitrAvaru-NayostvA prafAstroH prafiSA yunajmIti yunakti 25 viSNoH kramo'sIti cakre pAdamAdadhAti sapatnahetyArohati 26 marutAM prasave jayeti yAntamanumantrayate 27

दर्भयोः प्रतिमुच्या निभृष्टमसीति रुक्ममादत्ते १ शुक्रा वः शुक्रेण पुनामीति रुक्मेणोत्पुनाति २ स्वाहा राजसूया इति रुक्ममन्ववसृजति ३ सधमादो द्युम्न्या ऊर्जा एका इति व्यानयति पालाशाश्वत्थौदुम्बरनैयग्रोधैः ४ रुद्र यत्ते गिरिपरं नामेति शेषमाग्नीध्रीये जुहोति ५ सोमा इन्द्र ?ो वरुण इति यजमानँ वाचयति ६ दधि मधु शष्पाण्यौदुम्बरे यजमानमाशयति ७ क्षत्रस्य योनिरसीति तार्प्येण दीक्षितवसनमभिधत्ते ॥ क्षत्रस्योल्बमसीति पाण्डरँ सँ शुद्धम् ८ क्षत्रस्य नाभिरसीत्युष्णीषेण संनह्यति ९ नवनीतेन संधाप्य पञ्चाशता दक्षिणमक्षि चाङ्क्त एकपञ्चाशता १० अप उपस्पृश्यावित्तो अग्नि-र्गृहपतिरिति गार्हपत्यान्ते यजमानमावेदयत्येष ते जनते राजेति यजमानमाह ॥ सोमोऽस्माकं ब्राह्मणानाँ राजेति जपति ११ इन्द्र स्य वज्रोऽसि वार्त्रघ्न इत्यधिज्यं धनुः प्रयछति १२ शत्रुबाधना स्थेति त्रीन्बाणवतः प्रदाय पात प्राञ्चं पात प्रत्यञ्चमिति जपति १३ मित्रोऽसीति दक्षिणमुपावहरति वरुणोऽसीति सव्यँ सहेषुभिः १४ हिरण्यवर्णमुषसो व्युष्टा इत्येताभिरभिमन्त्रयेत १५ समिधमातिष्ठेति प्रभृतिभिर्दिशोऽनुनिक्रामति मनसा न पदाभ्याम् १६ अग्रेण सदः सोमस्य त्विषिरसीति व्याघ्रचर्म विवेष्ट्य प्राग्ग्रीवलोममास्तृणाति १७ तदारुह्य जपति यजमानः प्रत्यस्तं नमुचेः शिर इति पदा सीसं पण्डगाय प्रत्यस्यत्यवेष्टा दन्दशूका इति लोहितायसं केशवापाय १८ मृत्योः पाहीति राजतँ रुक्यमधस्तात्पादयोरुपकर्षति सौवर्णँ रुक्मम् १९ अग्नये स्वाहा सोमाय स्वाहेति षट्पार्थानि जुहोति २० सोमस्य त्वा द्युम्नेनेति समया सौवर्णम-भिषिञ्चति पालाशेन दक्षिणतो ब्रह्माश्वत्थेन पश्चाद्वैश्य औदुम्बरेणोत्तरतो भ्रातृव्यः पुरस्ताद्यो जन्यो मित्रँ स नैयग्रोधेन २१ पालाशे संपातानवनीयाग्नीध्रे साद-यति २२ इन्द्र ?ाय स्वाहेति षट्पार्थानि जुहोति २३ इन्द्र स्य योनिरसीति विषाणामनुमन्त्रयते समाववृत्रन्नधरागुदक्ता इत्यभिषेकमूर्ध्वं नाभेस्त्रिः २४ इन्द्र स्य वज्रोऽसि वाजसनिरिति चात्वालान्ते रथमुपावहरति मित्रावरु-णयोस्त्वा प्रशास्त्रोः प्रशिषा युनज्मीति युनक्ति २५ विष्णोः क्रमोऽसीति चक्रे पादमादधाति सपत्नहेत्यारोहति २६ मरुतां प्रसवे जयेति यान्तमनुमन्त्रयते २७

दर्भयोः प्रतिमुच्या निभृष्टमसीति रुक्ममादत्ते १ शुक्रा वः शुक्रेण पुनामीति रुक्मेणोत्पुनाति २ स्वाहा राजसूया इति रुक्ममन्ववसृजति ३ सधमादो द्युम्न्या ऊर्जा एका इति व्यानयति पालाशाश्वत्थौदुम्बरनैयग्रोधैः ४ रुद्र यत्ते गिरिपरं नामेति शेषमाग्नीध्रीये जुहोति ५ सोमा इन्द्रो वरुण इति यजमानँ वाचयति ६ दधि मधु शष्पाण्यौदुम्बरे यजमानमाशयति ७ क्षत्रस्य योनिरसीति तार्प्येण दीक्षितवसनमभिधत्ते ॥ क्षत्रस्योल्बमसीति पाण्डरँ सँ शुद्धम् ८ क्षत्रस्य नाभिरसीत्युष्णीषेण संनह्यति ९ नवनीतेन संधाप्य पञ्चाशता दक्षिणमक्षि चाङ्क्त एकपञ्चाशता १० अप उपस्पृश्यावित्तो अग्नि-र्गृहपतिरिति गार्हपत्यान्ते यजमानमावेदयत्येष ते जनते राजेति यजमानमाह ॥ सोमोऽस्माकं ब्राह्मणानाँ राजेति जपति ११ इन्द्र स्य वज्रोऽसि वार्त्रघ्न इत्यधिज्यं धनुः प्रयछति १२ शत्रुबाधना स्थेति त्रीन्बाणवतः प्रदाय पात प्राञ्चं पात प्रत्यञ्चमिति जपति १३ मित्रोऽसीति दक्षिणमुपावहरति वरुणोऽसीति सव्यँ सहेषुभिः १४ हिरण्यवर्णमुषसो व्युष्टा इत्येताभिरभिमन्त्रयेत १५ समिधमातिष्ठेति प्रभृतिभिर्दिशोऽनुनिक्रामति मनसा न पदाभ्याम् १६ अग्रेण सदः सोमस्य त्विषिरसीति व्याघ्रचर्म विवेष्ट्य प्राग्ग्रीवलोममास्तृणाति १७ तदारुह्य जपति यजमानः प्रत्यस्तं नमुचेः शिर इति पदा सीसं पण्डगाय प्रत्यस्यत्यवेष्टा दन्दशूका इति लोहितायसं केशवापाय १८ मृत्योः पाहीति राजतँ रुक्यमधस्तात्पादयोरुपकर्षति सौवर्ण ँ! रुक्मम् १९ अग्नये स्वाहा सोमाय स्वाहेति षट्पार्थानि जुहोति २० सोमस्य त्वा द्युम्नेनेति समया सौवर्णम-भिषिञ्चति पालाशेन दक्षिणतो ब्रह्माश्वत्थेन पश्चाद्वैश्य औदुम्बरेणोत्तरतो भ्रातृव्यः पुरस्ताद्यो जन्यो मित्रँ स नैयग्रोधेन २१ पालाशे संपातानवनीयाग्नीध्रे साद-यति २२ इन्द्रा य स्वाहेति षट्पार्थानि जुहोति २३ इन्द्र स्य योनिरसीति विषाणामनुमन्त्रयते समाववृत्रन्नधरागुदक्ता इत्यभिषेकमूर्ध्वं नाभेस्त्रिः २४ इन्द्र स्य वज्रोऽसि वाजसनिरिति चात्वालान्ते रथमुपावहरति मित्रावरु-णयोस्त्वा प्रशास्त्रोः प्रशिषा युनज्मीति युनक्ति २५ विष्णोः क्रमोऽसीति चक्रे पादमादधाति सपत्नहेत्यारोहति २६ मरुतां प्रसवे जयेति यान्तमनुमन्त्रयते २७


719

as;ivdev' goAjIkmN/o NyiSmɥN{ o jnuWemuvoc )

asAvidevaM goqjIkamandho nyasminnindra ?o januSemuvoca ,

asAvidevaM goqjIkamandho nyasminnindro januSemuvoca ,

असाविदेवं गोऋजीकमन्धो न्यस्मिन्निन्द्र ?ो जनुषेमुवोच ।

असाविदेवं गोऋजीकमन्धो न्यस्मिन्निन्द्रो जनुषेमुवोच ।


723

”TywN{ ä; i]·‘.; b[÷;Nveit 28 r;jNy' Éjn;it ) tSmw t;ÉmWumSyit 29 v[t' gOhITv;¢' mn" sÉm²N{ ye,eTyuKTv; vtRte 30 EW vj[o v;js;tm-Sten n* pu]o v;j\ seidit pˆäw /Nv;in p[yzit 31 t;Nyï²ln; p[it-gOð;it 32 m;¨tSy pySy;’ smvd;y;in¨ÿ_ƒn iSv·Õt; p[cyR ¨Km;nnumN]yt 3

ityaindra ?? triSTubhA brahmAnveti 28 rAjanyaM jinAti , tasmai tAmiSumasyati 29 vrataM gqhItvAptaM manaH samindri yeNetyuktvA vartate 30 eSa vajro vAjasAtama-stena nau putro vAjaMM sediti patnyai dhanvAni prayachati 31 tAnyaxjalinA prati-gqhNAti 32 mArutasya payasyAfca samavadAyAniruktena sviSTakqtA pracarya rukmAnanumantrayata 3

ityaindra yA! triSTubhA brahmAnveti 28 rAjanyaM jinAti , tasmai tAmiSumasyati 29 vrataM gqhItvAptaM manaH samindri yeNetyuktvA vartate 30 eSa vajro vAjasAtama-stena nau putro vAjaMM sediti patnyai dhanvAni prayachati 31 tAnyaxjalinA prati-gqhNAti 32 mArutasya payasyAfca samavadAyAniruktena sviSTakqtA pracarya rukmAnanumantrayata 3

इत्यैन्द्र ?? त्रिष्टुभा ब्रह्मान्वेति २८ राजन्यं जिनाति । तस्मै तामिषुमस्यति २९ व्रतं गृहीत्वाप्तं मनः समिन्द्रि येणेत्युक्त्वा वर्तते ३० एष वज्रो वाजसातम-स्तेन नौ पुत्रो वाजँ सेदिति पत्न्यै धन्वानि प्रयछति ३१ तान्यञ्जलिना प्रति-गृह्णाति ३२ मारुतस्य पयस्याश्च समवदायानिरुक्तेन स्विष्टकृता प्रचर्य रुक्माननुमन्त्रयत ३

इत्यैन्द्र या! त्रिष्टुभा ब्रह्मान्वेति २८ राजन्यं जिनाति । तस्मै तामिषुमस्यति २९ व्रतं गृहीत्वाप्तं मनः समिन्द्रि येणेत्युक्त्वा वर्तते ३० एष वज्रो वाजसातम-स्तेन नौ पुत्रो वाजँ सेदिति पत्न्यै धन्वानि प्रयछति ३१ तान्यञ्जलिना प्रति-गृह्णाति ३२ मारुतस्य पयस्याश्च समवदायानिरुक्तेन स्विष्टकृता प्रचर्य रुक्माननुमन्त्रयत ३


726

”ydsIit r;jt\ s*v,R \ sU]\ yu›ª›sIit s*v,R \ sU]mUgRsITy*duMbr\ hártsU]m( 1 Ém]oŒsIit d²=,mup;vhrit v¨,oŒsIit sVym( 2 sh;yu/' p[Ty' ÕTv; p[itiht;y p[yzit 3 sdÉs smh\ ivwdeRvwárit hSt;v;Ém=;m>yvhrit 4 t] te ihryvrohit 6 pxUn;' mNyurÉs tvev me mNyu.URy;idit p[itmuit 7 p[it Ty¥;m r;Jym/;yIit jpit 8 Syon;És suWdeTyuÿrt a;hvnIySy;sNdImvSq;pyit Syon;m;sId suWd;m;sIdeTy;sNdIm;rohNtmnumN]yte inWs;d /Otv[t ”Ty;å!m( 9 a¦ye Sv;h; som;y Sv;heit rqivmocnIn' juhoit 10 h\ s" xuÉcWidit sh s;rÉqn; rqv;hne rqm;d/;it 11 a?vyRve xt' dTv;vrohit d;SyNv; 12 =ym;,o ihry;m( 16 b[÷\ STv' me b[÷;sIit yjm;no m?yt"k;ár,;mek“km;mN]yte 17 sivt;És sTysv ”it b[÷; p[Ty;h Ém]oŒÉs suxev ”Tyuí;teN{ oŒÉs sTy*j; ”it hot; v¨,oŒÉs iv*j; ”Ty?vyuR" 18 EW vj[Sten me r?yeit SFy' p[yzit b[÷; yjm;n;y yjm;n" p[itiht;y p[itiht" sen;Nye sen;nIp[.Oty a;=É,v;p;t( 19 SFyen;É/devt' ÕTv; Õts'pUt;NsUdyÉ¥vpit 20 t] pÏ*hI p[suvit 21 t;' cTv;ro ivdIVyNte b[;÷,o r;jNyo vwXy" xU{ " 22 teW;\ y" pr;jyte s yjm;nSy goWu pÏ*hImipsOjit 23 tt’tu"xtm=;n-voç;ho²º¥\ r;D ”it Ð idxo a>y.UdyÉmit p;=;Nyjm;n;y p[yzit 24 =e]' b[÷,e dd;it ) vr\ vO,Ite 25 m©Lyn;»o ×yit suXlok;" sum©l;" sTyr;j;n ”it 26 pˆIlokƒ p[itihtSy m;trmupSpOXy p[itihtmNv;r>y p[j;pte n TvidTyety; g;hRpTye n;mVyitW©Ö juhoit p;l;xs'p;tm( 27 as; amuãy pu]oŒmuãy;s* pu] ”it n;mnI VyitWjit 28 vy\ Sy;m ptyo ryI,;Émit p[itiht\ v;cyit 29 m;¨tSy pySy;’ smvd;ye@;mupôy .=yNte 30 4

iyadasIti rAjataMM sauvarNaMM sUtraMM yuzzasIti sauvarNaMM sUtramUrgasItyaudumbaraMM haritasUtram 1 mitro'sIti dakSiNamupAvaharati varuNo'sIti savyam 2 sahAyudhaM pratyaxcaM kqtvA pratihitAya prayachati 3 sadasi samahaMM vifvairdevairiti hastAvAmikSAmabhyavaharati 4 tatra te hiraNye dadAtyaudumbaraMM vAbadhnIte 5 namo mAtre pqthivyA iti vArAhI upAnahA abhyavarohati 6 pafUnAM manyurasi taveva me manyurbhUyAditi pratimuxcati 7 prati tyannAma rAjyamadhAyIti japati 8 syonAsi suSadetyuttarata AhavanIyasyAsandImavasthApayati syonAmAsIda suSadAmAsIdetyAsandImArohantamanumantrayate niSasAda dhqtavrata ityArUDham 9 agnaye svAhA somAya svAheti rathavimocanInaM juhoti 10 haMM saH fuciSaditi saha sArathinA rathavAhane rathamAdadhAti 11 adhvaryave fataM datvAvarohati dAsyanvA 12 kSayamANo hiraNyakUrce hiraNyakafipuni cAsInaH faunaHfepaMM hotA vyAcaste 13 adhvaryuH pratigqNAtyadhvaryo brahma vadAmetyAmantrayata AMM hotarityqkSu tathA hotariti gAthAsu 14 samApte fataMM hotre dadAti sahasraM pratigaritre 15 madhyataHkAriNo yajamAnaM paryupavifanti pratihitafcodaxco ratninaH senAnIprabhqtayo'nye takSarathakArAbhyAm 16 brahmaMM stvaM me brahmAsIti yajamAno madhyataHkAriNAmekaikamAmantrayate 17 savitAsi satyasava iti brahmA pratyAha mitro'si sufeva ityudgAtendra ?o'si satyaujA iti hotA varuNo'si vifvaujA ityadhvaryuH 18 eSa vajrastena me radhyeti sphyaM prayachati brahmA yajamAnAya yajamAnaH pratihitAya pratihitaH senAnye senAnIprabhqtaya AkSaNivApAt 19 sphyenAdhidevataM kqtvA kqtasaMpUtAnsUdayannivapati 20 tatra paSThauhI prasuvati 21 tAM catvAro vidIvyante brAhmaNo rAjanyo vaifyaH fUdra ?H 22 teSAMM yaH parAjayate sa yajamAnasya goSu paSThauhImapisqjati 23 tatafcatuHfatamakSAna-vohyAhodbhinnaMM rAjxa iti . difo abhyabhUdayamiti paxcAkSAnyajamAnAya prayachati 24 kSetraM brahmaNe dadAti , varaMM vqNIte 25 mazgalyanAmno hvayati suflokAH sumazgalAH satyarAjAna iti 26 patnIloke pratihitasya mAtaramupaspqfya pratihitamanvArabhya prajApate na tvadityetayA gArhapatye nAmavyatiSazgaM juhoti pAlAfasaMpAtam 27 asA amuSya putro'muSyAsau putra iti nAmanI vyatiSajati 28 vayaMM syAma patayo rayINAmiti pratihitaMM vAcayati 29 mArutasya payasyAfca samavadAyeDAmupahUya bhakSayante 30 4

iyadasIti rAjataMM sauvarNa MM! sUtraMM yuzzasIti sauvarNa MM! sUtramUrgasItyaudumbaraMM haritasUtram 1 mitro'sIti dakSiNamupAvaharati varuNo'sIti savyam 2 sahAyudhaM pratyaxcaM kqtvA pratihitAya prayachati 3 sadasi samahaMM vifvairdevairiti hastAvAmikSAmabhyavaharati 4 tatra te hiraNye dadAtyaudumbaraMM vAbadhnIte 5 namo mAtre pqthivyA iti vArAhI upAnahA abhyavarohati 6 pafUnAM manyurasi taveva me manyurbhUyAditi pratimuxcati 7 prati tyannAma rAjyamadhAyIti japati 8 syonAsi suSadetyuttarata AhavanIyasyAsandImavasthApayati syonAmAsIda suSadAmAsIdetyAsandImArohantamanumantrayate niSasAda dhqtavrata ityArUDham 9 agnaye svAhA somAya svAheti rathavimocanInaM juhoti 10 haMM saH fuciSaditi saha sArathinA rathavAhane rathamAdadhAti 11 adhvaryave fataM datvAvarohati dAsyanvA 12 kSayamANo hiraNyakUrce hiraNyakafipuni cAsInaH faunaHfepaMM hotA vyAcaste 13 adhvaryuH pratigqNAtyadhvaryo brahma vadAmetyAmantrayata AMM hotarityqkSu tathA hotariti gAthAsu 14 samApte fataMM hotre dadAti sahasraM pratigaritre 15 madhyataHkAriNo yajamAnaM paryupavifanti pratihitafcodaxco ratninaH senAnIprabhqtayo'nye takSarathakArAbhyAm 16 brahmaMM stvaM me brahmAsIti yajamAno madhyataHkAriNAmekaikamAmantrayate 17 savitAsi satyasava iti brahmA pratyAha mitro'si sufeva ityudgAtendro 'si satyaujA iti hotA varuNo'si vifvaujA ityadhvaryuH 18 eSa vajrastena me radhyeti sphyaM prayachati brahmA yajamAnAya yajamAnaH pratihitAya pratihitaH senAnye senAnIprabhqtaya AkSaNivApAt 19 sphyenAdhidevataM kqtvA kqtasaMpUtAnsUdayannivapati 20 tatra paSThauhI prasuvati 21 tAM catvAro vidIvyante brAhmaNo rAjanyo vaifyaH fUdra H! 22 teSAMM yaH parAjayate sa yajamAnasya goSu paSThauhImapisqjati 23 tatafcatuHfatamakSAna-vohyAhodbhinnaMM rAjxa iti . difo abhyabhUdayamiti paxcAkSAnyajamAnAya prayachati 24 kSetraM brahmaNe dadAti , varaMM vqNIte 25 mazgalyanAmno hvayati suflokAH sumazgalAH satyarAjAna iti 26 patnIloke pratihitasya mAtaramupaspqfya pratihitamanvArabhya prajApate na tvadityetayA gArhapatye nAmavyatiSazgaM juhoti pAlAfasaMpAtam 27 asA amuSya putro'muSyAsau putra iti nAmanI vyatiSajati 28 vayaMM syAma patayo rayINAmiti pratihitaMM vAcayati 29 mArutasya payasyAfca samavadAyeDAmupahUya bhakSayante 30 4

इयदसीति राजतँ सौवर्णँ सूत्रँ युङ्ङसीति सौवर्णँ सूत्रमूर्गसीत्यौदुम्बरँ हरितसूत्रम् १ मित्रोऽसीति दक्षिणमुपावहरति वरुणोऽसीति सव्यम् २ सहायुधं प्रत्यञ्चं कृत्वा प्रतिहिताय प्रयछति ३ सदसि समहँ विश्वैर्देवैरिति हस्तावामिक्षामभ्यवहरति ४ तत्र ते हिरण्ये ददात्यौदुम्बरँ वाबध्नीते ५ नमो मात्रे पृथिव्या इति वाराही उपानहा अभ्यवरोहति ६ पशूनां मन्युरसि तवेव मे मन्युर्भूयादिति प्रतिमुञ्चति ७ प्रति त्यन्नाम राज्यमधायीति जपति ८ स्योनासि सुषदेत्युत्तरत आहवनीयस्यासन्दीमवस्थापयति स्योनामासीद सुषदामासीदेत्यासन्दीमारोहन्तमनुमन्त्रयते निषसाद धृतव्रत इत्यारूढम् ९ अग्नये स्वाहा सोमाय स्वाहेति रथविमोचनीनं जुहोति १० हँ सः शुचिषदिति सह सारथिना रथवाहने रथमादधाति ११ अध्वर्यवे शतं दत्वावरोहति दास्यन्वा १२ क्षयमाणो हिरण्यकूर्चे हिरण्यकशिपुनि चासीनः शौनःशेपँ होता व्याचस्ते १३ अध्वर्युः प्रतिगृणात्यध्वर्यो ब्रह्म वदामेत्यामन्त्रयत आँ होतरित्यृक्षु तथा होतरिति गाथासु १४ समाप्ते शतँ होत्रे ददाति सहस्रं प्रतिगरित्रे १५ मध्यतःकारिणो यजमानं पर्युपविशन्ति प्रतिहितश्चोदञ्चो रत्निनः सेनानीप्रभृतयोऽन्ये तक्षरथकाराभ्याम् १६ ब्रह्मँ स्त्वं मे ब्रह्मासीति यजमानो मध्यतःकारिणामेकैकमामन्त्रयते १७ सवितासि सत्यसव इति ब्रह्मा प्रत्याह मित्रोऽसि सुशेव इत्युद्गातेन्द्र ?ोऽसि सत्यौजा इति होता वरुणोऽसि विश्वौजा इत्यध्वर्युः १८ एष वज्रस्तेन मे रध्येति स्फ्यं प्रयछति ब्रह्मा यजमानाय यजमानः प्रतिहिताय प्रतिहितः सेनान्ये सेनानीप्रभृतय आक्षणिवापात् १९ स्फ्येनाधिदेवतं कृत्वा कृतसंपूतान्सूदयन्निवपति २० तत्र पष्ठौही प्रसुवति २१ तां चत्वारो विदीव्यन्ते ब्राह्मणो राजन्यो वैश्यः शूद्र ?ः २२ तेषाँ यः पराजयते स यजमानस्य गोषु पष्ठौहीमपिसृजति २३ ततश्चतुःशतमक्षान-वोह्याहोद्भिन्नँ राज्ञ इति ॥ दिशो अभ्यभूदयमिति पञ्चाक्षान्यजमानाय प्रयछति २४ क्षेत्रं ब्रह्मणे ददाति । वरँ वृणीते २५ मङ्गल्यनाम्नो ह्वयति सुश्लोकाः सुमङ्गलाः सत्यराजान इति २६ पत्नीलोके प्रतिहितस्य मातरमुपस्पृश्य प्रतिहितमन्वारभ्य प्रजापते न त्वदित्येतया गार्हपत्ये नामव्यतिषङ्गं जुहोति पालाशसंपातम् २७ असा अमुष्य पुत्रोऽमुष्यासौ पुत्र इति नामनी व्यतिषजति २८ वयँ स्याम पतयो रयीणामिति प्रतिहितँ वाचयति २९ मारुतस्य पयस्याश्च समवदायेडामुपहूय भक्षयन्ते ३० ४

इयदसीति राजतँ सौवर्ण ँ! सूत्रँ युङ्ङसीति सौवर्ण ँ! सूत्रमूर्गसीत्यौदुम्बरँ हरितसूत्रम् १ मित्रोऽसीति दक्षिणमुपावहरति वरुणोऽसीति सव्यम् २ सहायुधं प्रत्यञ्चं कृत्वा प्रतिहिताय प्रयछति ३ सदसि समहँ विश्वैर्देवैरिति हस्तावामिक्षामभ्यवहरति ४ तत्र ते हिरण्ये ददात्यौदुम्बरँ वाबध्नीते ५ नमो मात्रे पृथिव्या इति वाराही उपानहा अभ्यवरोहति ६ पशूनां मन्युरसि तवेव मे मन्युर्भूयादिति प्रतिमुञ्चति ७ प्रति त्यन्नाम राज्यमधायीति जपति ८ स्योनासि सुषदेत्युत्तरत आहवनीयस्यासन्दीमवस्थापयति स्योनामासीद सुषदामासीदेत्यासन्दीमारोहन्तमनुमन्त्रयते निषसाद धृतव्रत इत्यारूढम् ९ अग्नये स्वाहा सोमाय स्वाहेति रथविमोचनीनं जुहोति १० हँ सः शुचिषदिति सह सारथिना रथवाहने रथमादधाति ११ अध्वर्यवे शतं दत्वावरोहति दास्यन्वा १२ क्षयमाणो हिरण्यकूर्चे हिरण्यकशिपुनि चासीनः शौनःशेपँ होता व्याचस्ते १३ अध्वर्युः प्रतिगृणात्यध्वर्यो ब्रह्म वदामेत्यामन्त्रयत आँ होतरित्यृक्षु तथा होतरिति गाथासु १४ समाप्ते शतँ होत्रे ददाति सहस्रं प्रतिगरित्रे १५ मध्यतःकारिणो यजमानं पर्युपविशन्ति प्रतिहितश्चोदञ्चो रत्निनः सेनानीप्रभृतयोऽन्ये तक्षरथकाराभ्याम् १६ ब्रह्मँ स्त्वं मे ब्रह्मासीति यजमानो मध्यतःकारिणामेकैकमामन्त्रयते १७ सवितासि सत्यसव इति ब्रह्मा प्रत्याह मित्रोऽसि सुशेव इत्युद्गातेन्द्रो ऽसि सत्यौजा इति होता वरुणोऽसि विश्वौजा इत्यध्वर्युः १८ एष वज्रस्तेन मे रध्येति स्फ्यं प्रयछति ब्रह्मा यजमानाय यजमानः प्रतिहिताय प्रतिहितः सेनान्ये सेनानीप्रभृतय आक्षणिवापात् १९ स्फ्येनाधिदेवतं कृत्वा कृतसंपूतान्सूदयन्निवपति २० तत्र पष्ठौही प्रसुवति २१ तां चत्वारो विदीव्यन्ते ब्राह्मणो राजन्यो वैश्यः शूद्र ः! २२ तेषाँ यः पराजयते स यजमानस्य गोषु पष्ठौहीमपिसृजति २३ ततश्चतुःशतमक्षान-वोह्याहोद्भिन्नँ राज्ञ इति ॥ दिशो अभ्यभूदयमिति पञ्चाक्षान्यजमानाय प्रयछति २४ क्षेत्रं ब्रह्मणे ददाति । वरँ वृणीते २५ मङ्गल्यनाम्नो ह्वयति सुश्लोकाः सुमङ्गलाः सत्यराजान इति २६ पत्नीलोके प्रतिहितस्य मातरमुपस्पृश्य प्रतिहितमन्वारभ्य प्रजापते न त्वदित्येतया गार्हपत्ये नामव्यतिषङ्गं जुहोति पालाशसंपातम् २७ असा अमुष्य पुत्रोऽमुष्यासौ पुत्र इति नामनी व्यतिषजति २८ वयँ स्याम पतयो रयीणामिति प्रतिहितँ वाचयति २९ मारुतस्य पयस्याश्च समवदायेडामुपहूय भक्षयन्ते ३० ४


740

puy" xtm;n' dd;it 14 m*ïI' d.RmyI\ v; Ã;dx;riˆ' ]yodx;riˆ\ v;É./;nI' b[÷*dnen Nyu´em;-mgO>,É¥it rxn;m;dÿe 15 b[÷¥' .NTSy;mIit b[÷;,m;mN]yte 16 t' b/;n deve>y ”Tynuj;n;it 17 aÉ./; asIit i]h;y,mmÉ.-ind/;it Õã,' ipx©m¨,ipx©\ v; somp\ sompyo" pu]m( 18 ipturnuj;y;" pu]mg[to ny²Nt ) ;n' ctur=\ sw/[kƒ, muslen p* \ ’leyoŒNvwit 19 apoŒ>yvnIy;' purSt;Tp[Ty„Ÿ%mvSq;pyit 20 svwRStw" s;/| cTv;roŒ?vyRv" 21 p[j;ptye Tv; ju·' p[o=;mIit p[.OitÉ.rek“k;Tp[o=it sveR>ySTv; deve>y ”it sveR svRt" 22 sw/[kƒ, muslen p* \ ’ley" ;n\ h²Nt 23 yo avRNt' Éj`;\ stIit hNym;ne jpit yjm;n" 24 d²=,' pd' pUvRmupo´My pro mtR" pr" eTy/St;Czªv;n' d²=,;p" Pl;vyit 25 ¬T£;mNtmmwWIkƒnodUhen vetsx;%y;>yudUh²Nt 26 a¦ye Sv;h; som;y Sv;heTynuv;kƒn =rNtmnumN]yte 27 ”d\ ivã,u" p[tiÃã,uidRvo ivã, ”it i]Wu pdeWu juhoit p[odkƒ 28 iv.Um;R]; p[.U" ip]eTymÉ.mN]yte 29 a;idTy;n;' pTv;iNvhITyuTsOjit 30 xt;y kvÉcn;' tLPye>yo r;jpu]e>yo dev; a;x;p;l; ”Ty' párdd;it 31 ctu"xt;" p;lyNTy-invtRyNt" 32 1

puNyanAmni devayajane rAjAfvamedhena yajeta sarvAnkAmAnavarurutsamAno'muM ca lokamabhijigISan 1 apadAtInqtvijaH samAnAvahanti 2 phAlgunyAM paurNamAsyAM prAjApatyamqSabhaM tUparaMM sarvarUpamAlabheta 3 hutAyAMM vapAyAM cAtvAle mArjayitvA sarvA difo rathA abhidhAvanti 4 rAjAfvamedhena yajeta tama-nujAnIteti 5 sa siddhaH saMtiSThate 6 etamevAlabheta sarvakAmaH 7 pUrvAM paurNamAsImupoSyottarAmupavaset 8 brahmaudanAyAstamayamanu vAcaMM yachanti 9 udite vaitasamidhmamupasamAdhAya dra STre nama upadra STre nama iti prabhqtibhirAditya-mupatiSThate 10 hiraNyagarbha iti dvAdafa pUrNAhutIrjuhoti 11 catuSkeSvapsu dakSiNAgnau brahmaudanaMM frapayati rukmAnabhito'dhastAdra ?AjatamupariSTAtsauvarNam 12 pafcAdgArhapatyasya madhyAtkAriNaH prAfnanti 13 tebhyaH fatamAnaM dadAti 14 mauxjIM darbhamayIMM vA dvAdafAratniM trayodafAratniMM vAbhidhAnIM brahmaudanena nyudyemA-magqbhNanniti rafanAmAdatte 15 brahmannafvaM bhantsyAmIti brahmANamAmantrayate 16 taM badhAna devebhya ityanujAnAti 17 abhidhA asIti trihAyaNamafvamabhi-nidadhAti kqSNaM pifazgamaruNapifazgaMM vA somapaMM somapayoH putram 18 pituranujAyAH putramagrato nayanti , fvAnaM caturakSaMM saidhrakeNa musalena pauMM fcaleyo'nvaiti 19 apo'bhyavanIyAfvaM purastAtpratyazmukhamavasthApayati 20 sarvaistaiH sArdhaM catvAro'dhvaryavaH 21 prajApataye tvA juSTaM prokSAmIti prabhqtibhirekaikAtprokSati sarvebhyastvA devebhya iti sarve sarvataH 22 saidhrakeNa musalena pauMM fcaleyaH fvAnaMM hanti 23 yo arvantaM jighAMM satIti hanyamAne japati yajamAnaH 24 dakSiNaM padaM pUrvamupodyamya paro martaH paraH fvetyadhastAcchvAnaM dakSiNApaH plAvayati 25 utkrAmantamafvamaiSIkenodUhena vetasafAkhayAbhyudUhanti 26 agnaye svAhA somAya svAhetyanuvAkena kSarantamanumantrayate 27 idaMM viSNuH pratadviSNurdivo viSNa iti triSu padeSu juhoti prodake 28 vibhUrmAtrA prabhUH pitretyafvamabhimantrayate 29 AdityAnAM patvAnvihItyutsqjati 30 fatAya kavacinAM talpyebhyo rAjaputrebhyo devA AfApAlA ityafvaM paridadAti 31 catuHfatAH pAlayantya-nivartayantaH 32 1

puNyanAmni devayajane rAjAfvamedhena yajeta sarvAnkAmAnavarurutsamAno'muM ca lokamabhijigISan 1 apadAtInqtvijaH samAnAvahanti 2 phAlgunyAM paurNamAsyAM prAjApatyamqSabhaM tUparaMM sarvarUpamAlabheta 3 hutAyAMM vapAyAM cAtvAle mArjayitvA sarvA difo rathA abhidhAvanti 4 rAjAfvamedhena yajeta tama-nujAnIteti 5 sa siddhaH saMtiSThate 6 etamevAlabheta sarvakAmaH 7 pUrvAM paurNamAsImupoSyottarAmupavaset 8 brahmaudanAyAstamayamanu vAcaMM yachanti 9 udite vaitasamidhmamupasamAdhAya dra STre nama upadra STre nama iti prabhqtibhirAditya-mupatiSThate 10 hiraNyagarbha iti dvAdafa pUrNAhutIrjuhoti 11 catuSkeSvapsu dakSiNAgnau brahmaudanaMM frapayati rukmAnabhito'dhastAdrA jatamupariSTAtsauvarNam 12 pafcAdgArhapatyasya madhyAtkAriNaH prAfnanti 13 tebhyaH fatamAnaM dadAti 14 mauxjIM darbhamayIMM vA dvAdafAratniM trayodafAratniMM vAbhidhAnIM brahmaudanena nyudyemA-magqbhNanniti rafanAmAdatte 15 brahmannafvaM bhantsyAmIti brahmANamAmantrayate 16 taM badhAna devebhya ityanujAnAti 17 abhidhA asIti trihAyaNamafvamabhi-nidadhAti kqSNaM pifazgamaruNapifazgaMM vA somapaMM somapayoH putram 18 pituranujAyAH putramagrato nayanti , fvAnaM caturakSaMM saidhrakeNa musalena pau MM! fcaleyo'nvaiti 19 apo'bhyavanIyAfvaM purastAtpratyazmukhamavasthApayati 20 sarvaistaiH sArdhaM catvAro'dhvaryavaH 21 prajApataye tvA juSTaM prokSAmIti prabhqtibhirekaikAtprokSati sarvebhyastvA devebhya iti sarve sarvataH 22 saidhrakeNa musalena pau MM! fcaleyaH fvAnaMM hanti 23 yo arvantaM jighAMM satIti hanyamAne japati yajamAnaH 24 dakSiNaM padaM pUrvamupodyamya paro martaH paraH fvetyadhastAcchvAnaM dakSiNApaH plAvayati 25 utkrAmantamafvamaiSIkenodUhena vetasafAkhayAbhyudUhanti 26 agnaye svAhA somAya svAhetyanuvAkena kSarantamanumantrayate 27 idaMM viSNuH pratadviSNurdivo viSNa iti triSu padeSu juhoti prodake 28 vibhUrmAtrA prabhUH pitretyafvamabhimantrayate 29 AdityAnAM patvAnvihItyutsqjati 30 fatAya kavacinAM talpyebhyo rAjaputrebhyo devA AfApAlA ityafvaM paridadAti 31 catuHfatAH pAlayantya-nivartayantaH 32 1

पुण्यनाम्नि देवयजने राजाश्वमेधेन यजेत सर्वान्कामानवरुरुत्समानोऽमुं च लोकमभिजिगीषन् १ अपदातीनृत्विजः समानावहन्ति २ फाल्गुन्यां पौर्णमास्यां प्राजापत्यमृषभं तूपरँ सर्वरूपमालभेत ३ हुतायाँ वपायां चात्वाले मार्जयित्वा सर्वा दिशो रथा अभिधावन्ति ४ राजाश्वमेधेन यजेत तम-नुजानीतेति ५ स सिद्धः संतिष्ठते ६ एतमेवालभेत सर्वकामः ७ पूर्वां पौर्णमासीमुपोष्योत्तरामुपवसेत् ८ ब्रह्मौदनायास्तमयमनु वाचँ यछन्ति ९ उदिते वैतसमिध्ममुपसमाधाय द्र ष्ट्रे नम उपद्र ष्ट्रे नम इति प्रभृतिभिरादित्य-मुपतिष्ठते १० हिरण्यगर्भ इति द्वादश पूर्णाहुतीर्जुहोति ११ चतुष्केष्वप्सु दक्षिणाग्नौ ब्रह्मौदनँ श्रपयति रुक्मानभितोऽधस्ताद्र ?ाजतमुपरिष्टात्सौवर्णम् १२ पश्चाद्गार्हपत्यस्य मध्यात्कारिणः प्राश्नन्ति १३ तेभ्यः शतमानं ददाति १४ मौञ्जीं दर्भमयीँ वा द्वादशारत्निं त्रयोदशारत्निँ वाभिधानीं ब्रह्मौदनेन न्युद्येमा-मगृभ्णन्निति रशनामादत्ते १५ ब्रह्मन्नश्वं भन्त्स्यामीति ब्रह्माणमामन्त्रयते १६ तं बधान देवेभ्य इत्यनुजानाति १७ अभिधा असीति त्रिहायणमश्वमभि-निदधाति कृष्णं पिशङ्गमरुणपिशङ्गँ वा सोमपँ सोमपयोः पुत्रम् १८ पितुरनुजायाः पुत्रमग्रतो नयन्ति । श्वानं चतुरक्षँ सैध्रकेण मुसलेन पौँ श्चलेयोऽन्वैति १९ अपोऽभ्यवनीयाश्वं पुरस्तात्प्रत्यङ्मुखमवस्थापयति २० सर्वैस्तैः सार्धं चत्वारोऽध्वर्यवः २१ प्रजापतये त्वा जुष्टं प्रोक्षामीति प्रभृतिभिरेकैकात्प्रोक्षति सर्वेभ्यस्त्वा देवेभ्य इति सर्वे सर्वतः २२ सैध्रकेण मुसलेन पौँ श्चलेयः श्वानँ हन्ति २३ यो अर्वन्तं जिघाँ सतीति हन्यमाने जपति यजमानः २४ दक्षिणं पदं पूर्वमुपोद्यम्य परो मर्तः परः श्वेत्यधस्ताच्छ्वानं दक्षिणापः प्लावयति २५ उत्क्रामन्तमश्वमैषीकेनोदूहेन वेतसशाखयाभ्युदूहन्ति २६ अग्नये स्वाहा सोमाय स्वाहेत्यनुवाकेन क्षरन्तमनुमन्त्रयते २७ इदँ विष्णुः प्रतद्विष्णुर्दिवो विष्ण इति त्रिषु पदेषु जुहोति प्रोदके २८ विभूर्मात्रा प्रभूः पित्रेत्यश्वमभिमन्त्रयते २९ आदित्यानां पत्वान्विहीत्युत्सृजति ३० शताय कवचिनां तल्प्येभ्यो राजपुत्रेभ्यो देवा आशापाला इत्यश्वं परिददाति ३१ चतुःशताः पालयन्त्य-निवर्तयन्तः ३२ १

पुण्यनाम्नि देवयजने राजाश्वमेधेन यजेत सर्वान्कामानवरुरुत्समानोऽमुं च लोकमभिजिगीषन् १ अपदातीनृत्विजः समानावहन्ति २ फाल्गुन्यां पौर्णमास्यां प्राजापत्यमृषभं तूपरँ सर्वरूपमालभेत ३ हुतायाँ वपायां चात्वाले मार्जयित्वा सर्वा दिशो रथा अभिधावन्ति ४ राजाश्वमेधेन यजेत तम-नुजानीतेति ५ स सिद्धः संतिष्ठते ६ एतमेवालभेत सर्वकामः ७ पूर्वां पौर्णमासीमुपोष्योत्तरामुपवसेत् ८ ब्रह्मौदनायास्तमयमनु वाचँ यछन्ति ९ उदिते वैतसमिध्ममुपसमाधाय द्र ष्ट्रे नम उपद्र ष्ट्रे नम इति प्रभृतिभिरादित्य-मुपतिष्ठते १० हिरण्यगर्भ इति द्वादश पूर्णाहुतीर्जुहोति ११ चतुष्केष्वप्सु दक्षिणाग्नौ ब्रह्मौदनँ श्रपयति रुक्मानभितोऽधस्ताद्रा जतमुपरिष्टात्सौवर्णम् १२ पश्चाद्गार्हपत्यस्य मध्यात्कारिणः प्राश्नन्ति १३ तेभ्यः शतमानं ददाति १४ मौञ्जीं दर्भमयीँ वा द्वादशारत्निं त्रयोदशारत्निँ वाभिधानीं ब्रह्मौदनेन न्युद्येमा-मगृभ्णन्निति रशनामादत्ते १५ ब्रह्मन्नश्वं भन्त्स्यामीति ब्रह्माणमामन्त्रयते १६ तं बधान देवेभ्य इत्यनुजानाति १७ अभिधा असीति त्रिहायणमश्वमभि-निदधाति कृष्णं पिशङ्गमरुणपिशङ्गँ वा सोमपँ सोमपयोः पुत्रम् १८ पितुरनुजायाः पुत्रमग्रतो नयन्ति । श्वानं चतुरक्षँ सैध्रकेण मुसलेन पौ ँ! श्चलेयोऽन्वैति १९ अपोऽभ्यवनीयाश्वं पुरस्तात्प्रत्यङ्मुखमवस्थापयति २० सर्वैस्तैः सार्धं चत्वारोऽध्वर्यवः २१ प्रजापतये त्वा जुष्टं प्रोक्षामीति प्रभृतिभिरेकैकात्प्रोक्षति सर्वेभ्यस्त्वा देवेभ्य इति सर्वे सर्वतः २२ सैध्रकेण मुसलेन पौ ँ! श्चलेयः श्वानँ हन्ति २३ यो अर्वन्तं जिघाँ सतीति हन्यमाने जपति यजमानः २४ दक्षिणं पदं पूर्वमुपोद्यम्य परो मर्तः परः श्वेत्यधस्ताच्छ्वानं दक्षिणापः प्लावयति २५ उत्क्रामन्तमश्वमैषीकेनोदूहेन वेतसशाखयाभ्युदूहन्ति २६ अग्नये स्वाहा सोमाय स्वाहेत्यनुवाकेन क्षरन्तमनुमन्त्रयते २७ इदँ विष्णुः प्रतद्विष्णुर्दिवो विष्ण इति त्रिषु पदेषु जुहोति प्रोदके २८ विभूर्मात्रा प्रभूः पित्रेत्यश्वमभिमन्त्रयते २९ आदित्यानां पत्वान्विहीत्युत्सृजति ३० शताय कवचिनां तल्प्येभ्यो राजपुत्रेभ्यो देवा आशापाला इत्यश्वं परिददाति ३१ चतुःशताः पालयन्त्य-निवर्तयन्तः ३२ १


743

¬p;\ xu s;iv]IÉ." p[crit 1 siv]eŒ·;kp;l' pUv;Rð¼ invRpet( 2 ih'k;r;y Sv;heit p[.OitÉ.rek] p;xtm;ütIjuRhoit 3 siv]e p[siv] Ek;-dxkp;l' m?y'idne ) siv]e p[siv]e Ã;dxkp;lmpr;ð¼ 4 ”h /Oitárh Sv/Oitárit p[.OitÉ." p[;²KSv·Õt’t§ a;ütIjuRhoit 5 s\ vTsr-Émi·É.yRjet;ütI’ juüy;t( 6 vI,;g;Éqn;vupg;yet;ÉmTyyjq; ”Ty-pcq; ”Tydd; ”it itsOÉ.idRv; b[;÷, ”Tyyu?yq; ”it kLy;,mkÚ¨q; ”Tymu\ s'g[;mmjyq; ”it itsOÉ.nRÿ_\ r;jNy ”it 7 s'inp;te inTy;-pUv;Rn;x;cetx'kƒt;;%re invRped;ɐnIÉ./;Rn; mOg;%re yid n;gz¹t( 8 v@v;PyyeŒpIi·r;»;t; 9 s\ vTsr;dU?vR \ Whmit yjit 10 tiSm-¥u%;m;z;dn;Nt;' kÚvR²Nt 11 sm;¢e vI,;g;Éq>y;\ xte dd;TynÉs yuÿ_ƒ c;rq* 12 v[jeŒ' p[¨?y dmy²Nt 13 s¢My;' pxubN/oŒ·My;' ]w/;tVy; dI=,Iy; 14 Ésõm;/Ityju>yR" 15 k;y Sv;h; kSmw Sv;heit p[.OtIin ]IÉ, vwdeVy;NyNvh\ s¢My;' p;?vrk;É, üTv; W@;ɦk;in juhoTyuÿm;in c vwdeVy;in 16 pU,;Rüitp[.Oit ÉsõmopsÎ" 17 a; b[÷Nb[;÷, ”it b[÷; j;tmu:ymupitÏte 18 s\ vTsr' dI=; Ã;dxopsd" 19 i]St;v; veidStq;ɦnoRÿrvedI 20 rqv;hne hiv/;Rne 21 yUp;nekÉv\ xit\ s'Émnoit ) nwcud;rvoŒÉ¦Ï EkÉv\ xTyriˆ" p*tud;r-v;vupSq;v;n* W$(%;idr;" W$(p;l;x;" W@±bwLv;S]yoŒNye ]yoŒNye ) m?yme v;hin Év\ xit \ s'Émnoit 22 yq;k;l' idG>yo vstIvrIgORhITv; sm;nIy s;dyTye vmuÿr;>y;muKQy;itr;];>y;m( 23 aNvh' pOÏä;n-itg[;ç;NgOð;it 24 m?yme pOÏixLp' kÚy;Rt( 25 Ésõ ¬pvsq" 26 o.Ute ctu·omoŒÉ¦·omo rq'trpOÏ" 27 Ésõ' pˆIs\ y;j;Nt\ s'itÏte 28 ¬ptLpyor;sIn;v>yStÉmte §uv;>y;' jüt" 29 sÿ_UN/;n; msUSy;in krM.;\ Ll;j;NpOquk;²Np[y©‘t<@‘l;Ns\ sOJy;¥en juhoTy¦ye Sv;h; som;y Sv;heit p[.OitÉ.rwkxt;t( 30 EkSmw Sv;h; Ã;>y;\ Sv;heTyete-n;>y;vtRyNsvRr;]' juhoit yuâG.r¥myuâG.r;Jy\ Vyu·äw Sv;heit Vyu·;y;\ Svg;Ry Sv;heitTy>yuidte 31 2

upAMM fu sAvitrIbhiH pracarati 1 savitre'STAkapAlaM pUrvAhNe nirvapet 2 hiMkArAya svAheti prabhqtibhirekatra paxcAfatamAhutIrjuhoti 3 savitre prasavitra ekA-dafakapAlaM madhyaMdine , savitre prasavitre dvAdafakapAlamaparAhNe 4 iha dhqtiriha svadhqtiriti prabhqtibhiH prAksviSTakqtafcatasra AhutIrjuhoti 5 saMM vatsara-miSTibhiryajetAhutIfca juhuyAt 6 vINAgAthinAvupagAyetAmityayajathA itya-pacathA ityadadA iti tisqbhirdivA brAhmaNa ityayudhyathA iti kalyANamakuruthA ityamuMM saMgrAmamajayathA iti tisqbhirnaktaMM rAjanya iti 7 saMnipAte nityA-pUrvAnAfAcetafaMketAfvAkhare nirvapedAfvinIbhirdhAnA mqgAkhare yadi nAgachet 8 vaDavApyaye'pISTirAmnAtA 9 saMM vatsarAdUrdhvaMM Sahamati yajati 10 tasmi-nnukhAmAchAdanAntAM kurvanti 11 samApte vINAgAthibhyAMM fate dadAtyanasi yukte cAfvarathau 12 vraje'fvaM prarudhya damayanti 13 saptamyAM pafubandho'STamyAM traidhAtavyA dIkSaNIyA 14 siddhamAdhItayajurbhyaH 15 kAya svAhA kasmai svAheti prabhqtIni trINi vaifvadevyAnyanvahaMM saptamyAM paxcAdhvarakANi hutvA SaDAgnikAni juhotyuttamAni ca vaifvadevyAni 16 pUrNAhutiprabhqti siddhamopasadbhyaH 17 A brahmanbrAhmaNa iti brahmA jAtamukhyamupatiSThate 18 saMM vatsaraM dIkSA dvAdafopasadaH 19 tristAvA vedistathAgnirnottaravedI 20 rathavAhane havirdhAne 21 yUpAnekaviMM fatiMM saMminoti , naicudAravo'gniSTha ekaviMM fatyaratniH pautudAra-vAvupasthAvAnau SaTkhAdirAH SaTpAlAfAH SaDbailvAstrayo'nye trayo'nye , madhyame vAhani viMM fatiMM saMminoti 22 yathAkAlaM digbhyo vasatIvarIrgqhItvA samAnIya sAdayatye vamuttarAbhyAmukthyAtirAtrAbhyAm 23 anvahaM pqSThyAna-tigrAhyAngqhNAti 24 madhyame pqSThafilpaM kuryAt 25 siddha upavasathaH 26 fvobhUte catuSTomo'gniSTomo rathaMtarapqSThaH 27 siddhaM patnIsaMM yAjAntaMM saMtiSThate 28 upatalpayorAsInAvabhyastamite sruvAbhyAM jahutaH 29 saktUndhAnA masUsyAni karambhAMM llAjAnpqthukAnpriyazgutaNDulAnsaMM sqjyAnnena juhotyagnaye svAhA somAya svAheti prabhqtibhiraikafatAt 30 ekasmai svAhA dvAbhyAMM svAhetyete-nAbhyAvartayansarvarAtraM juhoti yugbhirannamayugbhirAjyaMM vyuSTyai svAheti vyuSTAyAMM svargAya svAhetityabhyudite 31 2

upAMM fu sAvitrIbhiH pracarati 1 savitre'STAkapAlaM pUrvAhNe nirvapet 2 hiMkArAya svAheti prabhqtibhirekatra paxcAfatamAhutIrjuhoti 3 savitre prasavitra ekA-dafakapAlaM madhyaMdine , savitre prasavitre dvAdafakapAlamaparAhNe 4 iha dhqtiriha svadhqtiriti prabhqtibhiH prAksviSTakqtafcatasra AhutIrjuhoti 5 saMM vatsara-miSTibhiryajetAhutIfca juhuyAt 6 vINAgAthinAvupagAyetAmityayajathA itya-pacathA ityadadA iti tisqbhirdivA brAhmaNa ityayudhyathA iti kalyANamakuruthA ityamuMM saMgrAmamajayathA iti tisqbhirnaktaMM rAjanya iti 7 saMnipAte nityA-pUrvAnAfAcetafaMketAfvAkhare nirvapedAfvinIbhirdhAnA mqgAkhare yadi nAgachet 8 vaDavApyaye'pISTirAmnAtA 9 saMM vatsarAdUrdhva MM! Sahamati yajati 10 tasmi-nnukhAmAchAdanAntAM kurvanti 11 samApte vINAgAthibhyAMM fate dadAtyanasi yukte cAfvarathau 12 vraje'fvaM prarudhya damayanti 13 saptamyAM pafubandho'STamyAM traidhAtavyA dIkSaNIyA 14 siddhamAdhItayajurbhyaH 15 kAya svAhA kasmai svAheti prabhqtIni trINi vaifvadevyAnyanvahaMM saptamyAM paxcAdhvarakANi hutvA SaDAgnikAni juhotyuttamAni ca vaifvadevyAni 16 pUrNAhutiprabhqti siddhamopasadbhyaH 17 A brahmanbrAhmaNa iti brahmA jAtamukhyamupatiSThate 18 saMM vatsaraM dIkSA dvAdafopasadaH 19 tristAvA vedistathAgnirnottaravedI 20 rathavAhane havirdhAne 21 yUpAnekaviMM fatiMM saMminoti , naicudAravo'gniSTha ekaviMM fatyaratniH pautudAra-vAvupasthAvAnau SaTkhAdirAH SaTpAlAfAH SaDbailvAstrayo'nye trayo'nye , madhyame vAhani viMM fati MM! saMminoti 22 yathAkAlaM digbhyo vasatIvarIrgqhItvA samAnIya sAdayatye vamuttarAbhyAmukthyAtirAtrAbhyAm 23 anvahaM pqSThyAna-tigrAhyAngqhNAti 24 madhyame pqSThafilpaM kuryAt 25 siddha upavasathaH 26 fvobhUte catuSTomo'gniSTomo rathaMtarapqSThaH 27 siddhaM patnIsaMM yAjAntaMM saMtiSThate 28 upatalpayorAsInAvabhyastamite sruvAbhyAM jahutaH 29 saktUndhAnA masUsyAni karambhAMM llAjAnpqthukAnpriyazgutaNDulAnsaMM sqjyAnnena juhotyagnaye svAhA somAya svAheti prabhqtibhiraikafatAt 30 ekasmai svAhA dvAbhyAMM svAhetyete-nAbhyAvartayansarvarAtraM juhoti yugbhirannamayugbhirAjyaMM vyuSTyai svAheti vyuSTAyAMM svargAya svAhetityabhyudite 31 2

उपाँ शु सावित्रीभिः प्रचरति १ सवित्रेऽष्टाकपालं पूर्वाह्णे निर्वपेत् २ हिंकाराय स्वाहेति प्रभृतिभिरेकत्र पञ्चाशतमाहुतीर्जुहोति ३ सवित्रे प्रसवित्र एका-दशकपालं मध्यंदिने । सवित्रे प्रसवित्रे द्वादशकपालमपराह्णे ४ इह धृतिरिह स्वधृतिरिति प्रभृतिभिः प्राक्स्विष्टकृतश्चतस्र आहुतीर्जुहोति ५ सँ वत्सर-मिष्टिभिर्यजेताहुतीश्च जुहुयात् ६ वीणागाथिनावुपगायेतामित्ययजथा इत्य-पचथा इत्यददा इति तिसृभिर्दिवा ब्राह्मण इत्ययुध्यथा इति कल्याणमकुरुथा इत्यमुँ संग्राममजयथा इति तिसृभिर्नक्तँ राजन्य इति ७ संनिपाते नित्या-पूर्वानाशाचेतशंकेताश्वाखरे निर्वपेदाश्विनीभिर्धाना मृगाखरे यदि नागछेत् ८ वडवाप्ययेऽपीष्टिराम्नाता ९ सँ वत्सरादूर्ध्वँ षहमति यजति १० तस्मि-न्नुखामाछादनान्तां कुर्वन्ति ११ समाप्ते वीणागाथिभ्याँ शते ददात्यनसि युक्ते चाश्वरथौ १२ व्रजेऽश्वं प्ररुध्य दमयन्ति १३ सप्तम्यां पशुबन्धोऽष्टम्यां त्रैधातव्या दीक्षणीया १४ सिद्धमाधीतयजुर्भ्यः १५ काय स्वाहा कस्मै स्वाहेति प्रभृतीनि त्रीणि वैश्वदेव्यान्यन्वहँ सप्तम्यां पञ्चाध्वरकाणि हुत्वा षडाग्निकानि जुहोत्युत्तमानि च वैश्वदेव्यानि १६ पूर्णाहुतिप्रभृति सिद्धमोपसद्भ्यः १७ आ ब्रह्मन्ब्राह्मण इति ब्रह्मा जातमुख्यमुपतिष्ठते १८ सँ वत्सरं दीक्षा द्वादशोपसदः १९ त्रिस्तावा वेदिस्तथाग्निर्नोत्तरवेदी २० रथवाहने हविर्धाने २१ यूपानेकविँ शतिँ संमिनोति । नैचुदारवोऽग्निष्ठ एकविँ शत्यरत्निः पौतुदार-वावुपस्थावानौ षट्खादिराः षट्पालाशाः षड्बैल्वास्त्रयोऽन्ये त्रयोऽन्ये । मध्यमे वाहनि विँ शतिँ संमिनोति २२ यथाकालं दिग्भ्यो वसतीवरीर्गृहीत्वा समानीय सादयत्ये वमुत्तराभ्यामुक्थ्यातिरात्राभ्याम् २३ अन्वहं पृष्ठ्यान-तिग्राह्यान्गृह्णाति २४ मध्यमे पृष्ठशिल्पं कुर्यात् २५ सिद्ध उपवसथः २६ श्वोभूते चतुष्टोमोऽग्निष्टोमो रथंतरपृष्ठः २७ सिद्धं पत्नीसँ याजान्तँ संतिष्ठते २८ उपतल्पयोरासीनावभ्यस्तमिते स्रुवाभ्यां जहुतः २९ सक्तून्धाना मसूस्यानि करम्भाँ ल्लाजान्पृथुकान्प्रियङ्गुतण्डुलान्सँ सृज्यान्नेन जुहोत्यग्नये स्वाहा सोमाय स्वाहेति प्रभृतिभिरैकशतात् ३० एकस्मै स्वाहा द्वाभ्याँ स्वाहेत्येते-नाभ्यावर्तयन्सर्वरात्रं जुहोति युग्भिरन्नमयुग्भिराज्यँ व्युष्ट्यै स्वाहेति व्युष्टायाँ स्वर्गाय स्वाहेतित्यभ्युदिते ३१ २

उपाँ शु सावित्रीभिः प्रचरति १ सवित्रेऽष्टाकपालं पूर्वाह्णे निर्वपेत् २ हिंकाराय स्वाहेति प्रभृतिभिरेकत्र पञ्चाशतमाहुतीर्जुहोति ३ सवित्रे प्रसवित्र एका-दशकपालं मध्यंदिने । सवित्रे प्रसवित्रे द्वादशकपालमपराह्णे ४ इह धृतिरिह स्वधृतिरिति प्रभृतिभिः प्राक्स्विष्टकृतश्चतस्र आहुतीर्जुहोति ५ सँ वत्सर-मिष्टिभिर्यजेताहुतीश्च जुहुयात् ६ वीणागाथिनावुपगायेतामित्ययजथा इत्य-पचथा इत्यददा इति तिसृभिर्दिवा ब्राह्मण इत्ययुध्यथा इति कल्याणमकुरुथा इत्यमुँ संग्राममजयथा इति तिसृभिर्नक्तँ राजन्य इति ७ संनिपाते नित्या-पूर्वानाशाचेतशंकेताश्वाखरे निर्वपेदाश्विनीभिर्धाना मृगाखरे यदि नागछेत् ८ वडवाप्ययेऽपीष्टिराम्नाता ९ सँ वत्सरादूर्ध्व ँ! षहमति यजति १० तस्मि-न्नुखामाछादनान्तां कुर्वन्ति ११ समाप्ते वीणागाथिभ्याँ शते ददात्यनसि युक्ते चाश्वरथौ १२ व्रजेऽश्वं प्ररुध्य दमयन्ति १३ सप्तम्यां पशुबन्धोऽष्टम्यां त्रैधातव्या दीक्षणीया १४ सिद्धमाधीतयजुर्भ्यः १५ काय स्वाहा कस्मै स्वाहेति प्रभृतीनि त्रीणि वैश्वदेव्यान्यन्वहँ सप्तम्यां पञ्चाध्वरकाणि हुत्वा षडाग्निकानि जुहोत्युत्तमानि च वैश्वदेव्यानि १६ पूर्णाहुतिप्रभृति सिद्धमोपसद्भ्यः १७ आ ब्रह्मन्ब्राह्मण इति ब्रह्मा जातमुख्यमुपतिष्ठते १८ सँ वत्सरं दीक्षा द्वादशोपसदः १९ त्रिस्तावा वेदिस्तथाग्निर्नोत्तरवेदी २० रथवाहने हविर्धाने २१ यूपानेकविँ शतिँ संमिनोति । नैचुदारवोऽग्निष्ठ एकविँ शत्यरत्निः पौतुदार-वावुपस्थावानौ षट्खादिराः षट्पालाशाः षड्बैल्वास्त्रयोऽन्ये त्रयोऽन्ये । मध्यमे वाहनि विँ शति ँ! संमिनोति २२ यथाकालं दिग्भ्यो वसतीवरीर्गृहीत्वा समानीय सादयत्ये वमुत्तराभ्यामुक्थ्यातिरात्राभ्याम् २३ अन्वहं पृष्ठ्यान-तिग्राह्यान्गृह्णाति २४ मध्यमे पृष्ठशिल्पं कुर्यात् २५ सिद्ध उपवसथः २६ श्वोभूते चतुष्टोमोऽग्निष्टोमो रथंतरपृष्ठः २७ सिद्धं पत्नीसँ याजान्तँ संतिष्ठते २८ उपतल्पयोरासीनावभ्यस्तमिते स्रुवाभ्यां जहुतः २९ सक्तून्धाना मसूस्यानि करम्भाँ ल्लाजान्पृथुकान्प्रियङ्गुतण्डुलान्सँ सृज्यान्नेन जुहोत्यग्नये स्वाहा सोमाय स्वाहेति प्रभृतिभिरैकशतात् ३० एकस्मै स्वाहा द्वाभ्याँ स्वाहेत्येते-नाभ्यावर्तयन्सर्वरात्रं जुहोति युग्भिरन्नमयुग्भिराज्यँ व्युष्ट्यै स्वाहेति व्युष्टायाँ स्वर्गाय स्वाहेतित्यभ्युदिते ३१ २


752

”TySy g[Iv;su inãkù p[itmuit 7 XyenoŒÉs g;y]' zNd" sup,oRŒÉs i]·‘PzNd" s%;És g;y]' zNd ”TySy puzm;r>y pvm;n\ spR²Nt 8 ¬ÿrt" xten Tv; p[vO,JmITyuí;t;rm;h tSy;pvrmOiTvjoŒpvOt;" 9 xtmuí;]e ddit 10 a;St;v;Nte v@v;mps;?y;\ s'£my²Nt 11 ¬ÿrto inãkƒ, Tv; xtpre,op×y;m ”m;' devt;muí;yeTyuí;t;rm;h tSyop×;n-mOiTvj ”m;' devt;mupôt;" 12 xt' inãkù coí;]e dd;it 13 ¬.y' kÚvRNTyuíIqms'£Ndn' c 14 sm;¢e xtm;nmuí;tO>y" p[yzit 15 Ésõmop;kr,;t( 16 Ãy;nwk;dixn;nup;kroit Pl=x;%yetr;ne pyR©ä;nvz;dyNto y;mÉmN{ ;y SvpSy;y vehÃwã,vo v;nn ”it yUp.;jo ) b.[ur¨,b.[uárit p[.OtI iNve>yo deve>y" pOWt ”TyNt;n( 17 büxBde ]INp[tIy;T} yvyo g;y} y; ”Ty?y/Rh;yn;Np;vy²S]·‘.e p;vr;²NdTy-v;ho jgTyw iÃh;yn;\ ²S]vTs; anu·‘.e i]h;yn;\ StuyRv;h ¬iã,he ctuh;Ry-n;NpÏv;ho ivr;j ”it pÏ*h" 18 yuï²Nt b[ÝÉmTy¨,ipx©\ yuJy-m;nmnumN]yte yuïNTySy k;MyeTyuÿr* kƒtu' Õy;' duNduÉ.m( 19 a;mUrjeit jpit 20 p[;g-É.p[y;y p[d²=,m;vRtyit 21 p[yuÿ_;n;m¨,ipx©mpoŒ>yvnIy yÃ;toŒpo agnIgÉ¥it p[Ty;nyit yqop;ÕtmviSqtm( 22 a>yï²Nt vsvSTv;ïiNTvit k;s;Mbven mihWI mu%;d?y; b;×o ¨{ ;STv;ïiNTvit g*Lgulven v;v;t; n;.er;idTy;STv;ïiNTvit m*StÕten párvOKTy; puz;t( 23 i]s;h§;Nk;c;\ LlomSv;vy²Nt .Uárit mihWI s*v,;RN.uv ”it v;v;t; r;jt;NSvárit párvOÿ_I xÄmy;n( 24 l;jI x;cITy¥homxeW' pˆäoŒ;yopikr²Nt 25 y];´;ÿid·kƒ p[ikret( 26 a;Jy\ hom-xeWmÉ.Wek;y ind/;it 27 hot; b[÷; c;NvɦÏmÉ.toŒNyoŒNy' pOzt" k" iSvdek;k¡ crit sUyR Ek;k¡ crtIit p[Xnp[itvcn;t( 28 3

ityafvasya grIvAsu niSkaM pratimuxcati 7 fyeno'si gAyatraM chandaH suparNo'si triSTupchandaH sakhAsi gAyatraM chanda ityafvasya puchamArabhya pavamAnaMM sarpanti 8 uttarataH fatena tvA pravqNajmItyudgAtAramAha tasyApavaramqtvijo'pavqtAH 9 fatamudgAtre dadati 10 AstAvAnte vaDavAmapasAdhyAfvaMM saMkramayanti 11 uttarato niSkeNa tvA fatapareNopahvayAma imAM devatAmudgAyetyudgAtAramAha tasyopahvAna-mqtvija imAM devatAmupahUtAH 12 fataM niSkaM codgAtre dadAti 13 ubhayaM kurvantyudgIthamafvasaMkrandanaM ca 14 samApte fatamAnamudgAtqbhyaH prayachati 15 siddhamopAkaraNAt 16 dvayAnaikAdafinAnupAkaroti plakSafAkhayetarAnafve paryazgyAnavachAdayanto yAmamindra ?Aya svapasyAya vehadvaiSNavo vAnana iti yUpabhAjo , babhruraruNababhruriti prabhqtI nvifvebhyo devebhyaH pqSata ityantAn 17 bahufabde trInpratIyA ttr?yavayo gAya tr?yA ityadhyardhahAyanAnpaxcAvayastriSTubhe paxcAvarAnditya-vAho jagatyai dvihAyanAMM strivatsA anuSTubhe trihAyanAMM sturyavAha uSNihe caturhAya-nAnpaSThavAho virAja iti paSThauhaH 18 yuxjanti bradhnamityaruNapifazgaMM yujya-mAnamanumantrayate yuxjantyasya kAmyetyuttarau ketuM kqNvannaketava iti dhvajaM jImutasyeveti saMnaddhakavacaM dhatte---tISudhiMM rathe tiSThannayatIti sArathiM tIvrAnghoSAnkqNvata ityafvAnvanaspate vIDvazga iti tisqbhI rathaMM svAduSaMM sada iti tisqbhirjanayataH suparNaMM vasta itISumahiriva bhogairiti talamAjazghantI-tyafvAjanImu pafvAsayeti dvAbhyAM dundubhim 19 AmUrajeti japati 20 prAga-bhiprayAya pradakSiNamArvatayati 21 prayuktAnAmaruNapifazgamapo'bhyavanIya yadvAto'po aganIganniti pratyAnayati yathopAkqtamavasthitam 22 abhyaxjanti vasavastvAxjantviti kAsAmbavena mahiSI mukhAdadhyA bAhvo rudra ?AstvAxjantviti gaulgulavena vAvAtA nAbherAdityAstvAxjantviti maustakqtena parivqktyA puchAt 23 trisAhasrAnkAcAMM llomasvAvayanti bhUriti mahiSI sauvarNAnbhuva iti vAvAtA rAjatAnsvariti parivqktI fazkhamayAn 24 lAjI fAcItyannahomafeSaM patnyo'fvAyopakiranti 25 yatrAdyAttadiSTake prakiret 26 AjyaMM homa-feSamabhiSekAya nidadhAti 27 hotA brahmA cAnvagniSThamabhito'nyo'nyaM pqchataH kaH svidekAkI carati sUrya ekAkI caratIti prafnaprativacanAt 28 3

ityafvasya grIvAsu niSkaM pratimuxcati 7 fyeno'si gAyatraM chandaH suparNo'si triSTupchandaH sakhAsi gAyatraM chanda ityafvasya puchamArabhya pavamAnaMM sarpanti 8 uttarataH fatena tvA pravqNajmItyudgAtAramAha tasyApavaramqtvijo'pavqtAH 9 fatamudgAtre dadati 10 AstAvAnte vaDavAmapasAdhyAfvaMM saMkramayanti 11 uttarato niSkeNa tvA fatapareNopahvayAma imAM devatAmudgAyetyudgAtAramAha tasyopahvAna-mqtvija imAM devatAmupahUtAH 12 fataM niSkaM codgAtre dadAti 13 ubhayaM kurvantyudgIthamafvasaMkrandanaM ca 14 samApte fatamAnamudgAtqbhyaH prayachati 15 siddhamopAkaraNAt 16 dvayAnaikAdafinAnupAkaroti plakSafAkhayetarAnafve paryazgyAnavachAdayanto yAmamindrA ya svapasyAya vehadvaiSNavo vAnana iti yUpabhAjo , babhruraruNababhruriti prabhqtI nvifvebhyo devebhyaH pqSata ityantAn 17 bahufabde trInpratIyAttr! yavayo gAyatr! yA ityadhyardhahAyanAnpaxcAvayastriSTubhe paxcAvarAnditya-vAho jagatyai dvihAyanAMM strivatsA anuSTubhe trihAyanAMM sturyavAha uSNihe caturhAya-nAnpaSThavAho virAja iti paSThauhaH 18 yuxjanti bradhnamityaruNapifazgaMM yujya-mAnamanumantrayate yuxjantyasya kAmyetyuttarau ketuM kqNvannaketava iti dhvajaM jImutasyeveti saMnaddhakavacaM dhatte---tISudhi MM! rathe tiSThannayatIti sArathiM tIvrAnghoSAnkqNvata ityafvAnvanaspate vIDvazga iti tisqbhI rathaMM svAduSaMM sada iti tisqbhirjanayataH suparNa MM! vasta itISumahiriva bhogairiti talamAjazghantI-tyafvAjanImu pafvAsayeti dvAbhyAM dundubhim 19 AmUrajeti japati 20 prAga-bhiprayAya pradakSiNamArvatayati 21 prayuktAnAmaruNapifazgamapo'bhyavanIya yadvAto'po aganIganniti pratyAnayati yathopAkqtamavasthitam 22 abhyaxjanti vasavastvAxjantviti kAsAmbavena mahiSI mukhAdadhyA bAhvo rudrA stvAxjantviti gaulgulavena vAvAtA nAbherAdityAstvAxjantviti maustakqtena parivqktyA puchAt 23 trisAhasrAnkAcAMM llomasvAvayanti bhUriti mahiSI sauvarNAnbhuva iti vAvAtA rAjatAnsvariti parivqktI fazkhamayAn 24 lAjI fAcItyannahomafeSaM patnyo'fvAyopakiranti 25 yatrAdyAttadiSTake prakiret 26 AjyaMM homa-feSamabhiSekAya nidadhAti 27 hotA brahmA cAnvagniSThamabhito'nyo'nyaM pqchataH kaH svidekAkI carati sUrya ekAkI caratIti prafnaprativacanAt 28 3

इत्यश्वस्य ग्रीवासु निष्कं प्रतिमुञ्चति ७ श्येनोऽसि गायत्रं छन्दः सुपर्णोऽसि त्रिष्टुप्छन्दः सखासि गायत्रं छन्द इत्यश्वस्य पुछमारभ्य पवमानँ सर्पन्ति ८ उत्तरतः शतेन त्वा प्रवृणज्मीत्युद्गातारमाह तस्यापवरमृत्विजोऽपवृताः ९ शतमुद्गात्रे ददति १० आस्तावान्ते वडवामपसाध्याश्वँ संक्रमयन्ति ११ उत्तरतो निष्केण त्वा शतपरेणोपह्वयाम इमां देवतामुद्गायेत्युद्गातारमाह तस्योपह्वान-मृत्विज इमां देवतामुपहूताः १२ शतं निष्कं चोद्गात्रे ददाति १३ उभयं कुर्वन्त्युद्गीथमश्वसंक्रन्दनं च १४ समाप्ते शतमानमुद्गातृभ्यः प्रयछति १५ सिद्धमोपाकरणात् १६ द्वयानैकादशिनानुपाकरोति प्लक्षशाखयेतरानश्वे पर्यङ्ग्यानवछादयन्तो याममिन्द्र ?ाय स्वपस्याय वेहद्वैष्णवो वानन इति यूपभाजो । बभ्रुररुणबभ्रुरिति प्रभृती न्विश्वेभ्यो देवेभ्यः पृषत इत्यन्तान् १७ बहुशब्दे त्रीन्प्रतीया त्त्र्?यवयो गाय त्र्?या इत्यध्यर्धहायनान्पञ्चावयस्त्रिष्टुभे पञ्चावरान्दित्य-वाहो जगत्यै द्विहायनाँ स्त्रिवत्सा अनुष्टुभे त्रिहायनाँ स्तुर्यवाह उष्णिहे चतुर्हाय-नान्पष्ठवाहो विराज इति पष्ठौहः १८ युञ्जन्ति ब्रध्नमित्यरुणपिशङ्गँ युज्य-मानमनुमन्त्रयते युञ्जन्त्यस्य काम्येत्युत्तरौ केतुं कृण्वन्नकेतव इति ध्वजं जीमुतस्येवेति संनद्धकवचं धत्ते---तीषुधिँ रथे तिष्ठन्नयतीति सारथिं तीव्रान्घोषान्कृण्वत इत्यश्वान्वनस्पते वीड्वङ्ग इति तिसृभी रथँ स्वादुषँ सद इति तिसृभिर्जनयतः सुपर्णँ वस्त इतीषुमहिरिव भोगैरिति तलमाजङ्घन्ती-त्यश्वाजनीमु पश्वासयेति द्वाभ्यां दुन्दुभिम् १९ आमूरजेति जपति २० प्राग-भिप्रयाय प्रदक्षिणमार्वतयति २१ प्रयुक्तानामरुणपिशङ्गमपोऽभ्यवनीय यद्वातोऽपो अगनीगन्निति प्रत्यानयति यथोपाकृतमवस्थितम् २२ अभ्यञ्जन्ति वसवस्त्वाञ्जन्त्विति कासाम्बवेन महिषी मुखादध्या बाह्वो रुद्र ?ास्त्वाञ्जन्त्विति गौल्गुलवेन वावाता नाभेरादित्यास्त्वाञ्जन्त्विति मौस्तकृतेन परिवृक्त्या पुछात् २३ त्रिसाहस्रान्काचाँ ल्लोमस्वावयन्ति भूरिति महिषी सौवर्णान्भुव इति वावाता राजतान्स्वरिति परिवृक्ती शङ्खमयान् २४ लाजी शाचीत्यन्नहोमशेषं पत्न्योऽश्वायोपकिरन्ति २५ यत्राद्यात्तदिष्टके प्रकिरेत् २६ आज्यँ होम-शेषमभिषेकाय निदधाति २७ होता ब्रह्मा चान्वग्निष्ठमभितोऽन्योऽन्यं पृछतः कः स्विदेकाकी चरति सूर्य एकाकी चरतीति प्रश्नप्रतिवचनात् २८ ३

इत्यश्वस्य ग्रीवासु निष्कं प्रतिमुञ्चति ७ श्येनोऽसि गायत्रं छन्दः सुपर्णोऽसि त्रिष्टुप्छन्दः सखासि गायत्रं छन्द इत्यश्वस्य पुछमारभ्य पवमानँ सर्पन्ति ८ उत्तरतः शतेन त्वा प्रवृणज्मीत्युद्गातारमाह तस्यापवरमृत्विजोऽपवृताः ९ शतमुद्गात्रे ददति १० आस्तावान्ते वडवामपसाध्याश्वँ संक्रमयन्ति ११ उत्तरतो निष्केण त्वा शतपरेणोपह्वयाम इमां देवतामुद्गायेत्युद्गातारमाह तस्योपह्वान-मृत्विज इमां देवतामुपहूताः १२ शतं निष्कं चोद्गात्रे ददाति १३ उभयं कुर्वन्त्युद्गीथमश्वसंक्रन्दनं च १४ समाप्ते शतमानमुद्गातृभ्यः प्रयछति १५ सिद्धमोपाकरणात् १६ द्वयानैकादशिनानुपाकरोति प्लक्षशाखयेतरानश्वे पर्यङ्ग्यानवछादयन्तो याममिन्द्रा य स्वपस्याय वेहद्वैष्णवो वानन इति यूपभाजो । बभ्रुररुणबभ्रुरिति प्रभृती न्विश्वेभ्यो देवेभ्यः पृषत इत्यन्तान् १७ बहुशब्दे त्रीन्प्रतीयात्त्र्! यवयो गायत्र्! या इत्यध्यर्धहायनान्पञ्चावयस्त्रिष्टुभे पञ्चावरान्दित्य-वाहो जगत्यै द्विहायनाँ स्त्रिवत्सा अनुष्टुभे त्रिहायनाँ स्तुर्यवाह उष्णिहे चतुर्हाय-नान्पष्ठवाहो विराज इति पष्ठौहः १८ युञ्जन्ति ब्रध्नमित्यरुणपिशङ्गँ युज्य-मानमनुमन्त्रयते युञ्जन्त्यस्य काम्येत्युत्तरौ केतुं कृण्वन्नकेतव इति ध्वजं जीमुतस्येवेति संनद्धकवचं धत्ते---तीषुधि ँ! रथे तिष्ठन्नयतीति सारथिं तीव्रान्घोषान्कृण्वत इत्यश्वान्वनस्पते वीड्वङ्ग इति तिसृभी रथँ स्वादुषँ सद इति तिसृभिर्जनयतः सुपर्ण ँ! वस्त इतीषुमहिरिव भोगैरिति तलमाजङ्घन्ती-त्यश्वाजनीमु पश्वासयेति द्वाभ्यां दुन्दुभिम् १९ आमूरजेति जपति २० प्राग-भिप्रयाय प्रदक्षिणमार्वतयति २१ प्रयुक्तानामरुणपिशङ्गमपोऽभ्यवनीय यद्वातोऽपो अगनीगन्निति प्रत्यानयति यथोपाकृतमवस्थितम् २२ अभ्यञ्जन्ति वसवस्त्वाञ्जन्त्विति कासाम्बवेन महिषी मुखादध्या बाह्वो रुद्रा स्त्वाञ्जन्त्विति गौल्गुलवेन वावाता नाभेरादित्यास्त्वाञ्जन्त्विति मौस्तकृतेन परिवृक्त्या पुछात् २३ त्रिसाहस्रान्काचाँ ल्लोमस्वावयन्ति भूरिति महिषी सौवर्णान्भुव इति वावाता राजतान्स्वरिति परिवृक्ती शङ्खमयान् २४ लाजी शाचीत्यन्नहोमशेषं पत्न्योऽश्वायोपकिरन्ति २५ यत्राद्यात्तदिष्टके प्रकिरेत् २६ आज्यँ होम-शेषमभिषेकाय निदधाति २७ होता ब्रह्मा चान्वग्निष्ठमभितोऽन्योऽन्यं पृछतः कः स्विदेकाकी चरति सूर्य एकाकी चरतीति प्रश्नप्रतिवचनात् २८ ३


755

Ésõm; inyojn;t( 1 yuïit b[ÝÉmTy¨,ipx©mɦϼ inyunáÿ_ tUpr-gomOg* c;mÉ.to dx pyR©ä;nvz;dyNto y;mÉmN{ ;y SvpSy;y vehÃwã,vo v;mn ”it yUp.;jo b.[ur¨,b.[uárit p[.OtIn( 2 vsNt;y kipïl;init p[.Oty a;ryud;nyit tUã,IÉmtre xt\ s;/| pˆä; 12 ivhTy kƒx;nud­g[Qy sVy;-Nd²=,;nUåNß;n; g,;n;' Tv; g,pit\ hv;mh ”it d²=,p;dm'p[d²=,' i]" páryNTyud­g[Qy d²=,;Nkƒx;nudKp;d\ sVy;nUån(ß;n;" p[sVy' i]" páry²Nt 13 vso mmeit p;d;Ny`[it párÉÅte 14 av;iKxrsmuÿ;n-m;hmj;in g.R/Émit pTNymÉ.me/it 15 dÉ/£;V,o ak;árWÉm-TyuiCz^t;y;\ sveR jp²Nt 16 p[TyiKxrs" sUcIÉ." pˆäoŒÉspq;NkLp-y²Nt g;y]I i]·‘Ébit Ã;>y;' mihWI s*v,IRÉ.r; hnu>y;' .Ody;T£o@;-duÿr;>y;\ v;v;t; r;jtIÉ.r; puz;t( 17 n;Sy vp; ) cN{ ”it med a;c=te tt’oõr²Nt 18 ¬ÿrtoŒSy cN{ \ Åpyit 19

siddhamA niyojanAt 1 yuxjati bradhnamityaruNapifazgamagniSThe niyunakti tUpara-gomqgau cAfvamabhito dafa paryazgyAnavachAdayanto yAmamindra ?Aya svapasyAya vehadvaiSNavo vAmana iti yUpabhAjo babhruraruNababhruriti prabhqtIn 2 vasantAya kapixjalAniti prabhqtaya AraNyAsteSAM dafa paxcadafina ekAdafa dafinaH 3 tAnyUpAntareSu trayodafatrayodafa vyatyAsaM , nAzgiSu pluSimafakAnkaraNDeSu sarpAnpaxjareSu mqgavyAghrasiMM hAnkumbheSu makaramatsyamaNDUkAxjAleSu pakSiNaH kArAsu hastinaH nauSu caudakAni yathArthamitarAn 4 siddhamA paryagnikaraNAt 5 paryagnikqtAnutsqjanti puruSAnye ca grAmyANAmutsarjanadharmANaH 6 siddhamA prakramaNAt 7 pauSNamajamafvasyAgrato nayanti 8 avasthitAyAfvAya darbha-mupAsyati vAso'dhIvAso hiraNyakafipUni ca 9 galApraveSTanena prAjA-patyAnsaMjxapayanti fAmUlenAfvam 10 prANAya svAhApAnAya svAhA vyAnAya svAheti saMjxapyamAne tisra AhutIrjuhoti 11 ambyambika iti mahiSI-mabhyudAnayati tUSNImitare fataMM sArdhaM patnyA 12 vihatya kefAnudgrathya savyA-ndakSiNAnUrUnghnAnA gaNAnAM tvA gaNapatiMM havAmaha iti dakSiNapAdamafvaMpradakSiNaM triH pariyantyudgrathya dakSiNAnkefAnudakpAdaMM savyAnUrUnghnAnAH prasavyaM triH pariyanti 13 vaso mameti pAdAnyaghrati parifrite 14 avAkfirasamuttAna-mAhamajAni garbhadhamiti patnyafvamabhimedhati 15 dadhikrAvNo akAriSami-tyucchritAyAMM sarve japanti 16 pratyakfirasaH sUcIbhiH patnyo'sipathAnkalpa-yanti gAyatrI triSTubiti dvAbhyAM mahiSI sauvarNIbhirA hanubhyAM bhqdayAtkroDA-duttarAbhyAMM vAvAtA rAjatIbhirA puchAt 17 nAfvasya vapA , candra iti meda AcakSate tatafcoddharanti 18 uttarato'fvasya candraMM frapayati 19

siddhamA niyojanAt 1 yuxjati bradhnamityaruNapifazgamagniSThe niyunakti tUpara-gomqgau cAfvamabhito dafa paryazgyAnavachAdayanto yAmamindrA ya svapasyAya vehadvaiSNavo vAmana iti yUpabhAjo babhruraruNababhruriti prabhqtIn 2 vasantAya kapixjalAniti prabhqtaya AraNyAsteSAM dafa paxcadafina ekAdafa dafinaH 3 tAnyUpAntareSu trayodafatrayodafa vyatyAsaM , nAzgiSu pluSimafakAnkaraNDeSu sarpAnpaxjareSu mqgavyAghrasi MM! hAnkumbheSu makaramatsyamaNDUkAxjAleSu pakSiNaH kArAsu hastinaH nauSu caudakAni yathArthamitarAn 4 siddhamA paryagnikaraNAt 5 paryagnikqtAnutsqjanti puruSAnye ca grAmyANAmutsarjanadharmANaH 6 siddhamA prakramaNAt 7 pauSNamajamafvasyAgrato nayanti 8 avasthitAyAfvAya darbha-mupAsyati vAso'dhIvAso hiraNyakafipUni ca 9 galApraveSTanena prAjA-patyAnsaMjxapayanti fAmUlenAfvam 10 prANAya svAhApAnAya svAhA vyAnAya svAheti saMjxapyamAne tisra AhutIrjuhoti 11 ambyambika iti mahiSI-mabhyudAnayati tUSNImitare fataMM sArdhaM patnyA 12 vihatya kefAnudgrathya savyA-ndakSiNAnUrUnghnAnA gaNAnAM tvA gaNapatiMM havAmaha iti dakSiNapAdamafvaMpradakSiNaM triH pariyantyudgrathya dakSiNAnkefAnudakpAdaMM savyAnUrUnghnAnAH prasavyaM triH pariyanti 13 vaso mameti pAdAnyaghrati parifrite 14 avAkfirasamuttAna-mAhamajAni garbhadhamiti patnyafvamabhimedhati 15 dadhikrAvNo akAriSami-tyucchritAyAMM sarve japanti 16 pratyakfirasaH sUcIbhiH patnyo'sipathAnkalpa-yanti gAyatrI triSTubiti dvAbhyAM mahiSI sauvarNIbhirA hanubhyAM bhqdayAtkroDA-duttarAbhyAMM vAvAtA rAjatIbhirA puchAt 17 nAfvasya vapA , candra iti meda AcakSate tatafcoddharanti 18 uttarato'fvasya candra MM! frapayati 19

सिद्धमा नियोजनात् १ युञ्जति ब्रध्नमित्यरुणपिशङ्गमग्निष्ठे नियुनक्ति तूपर-गोमृगौ चाश्वमभितो दश पर्यङ्ग्यानवछादयन्तो याममिन्द्र ?ाय स्वपस्याय वेहद्वैष्णवो वामन इति यूपभाजो बभ्रुररुणबभ्रुरिति प्रभृतीन् २ वसन्ताय कपिञ्जलानिति प्रभृतय आरण्यास्तेषां दश पञ्चदशिन एकादश दशिनः ३ तान्यूपान्तरेषु त्रयोदशत्रयोदश व्यत्यासं । नाङ्गिषु प्लुषिमशकान्करण्डेषु सर्पान्पञ्जरेषु मृगव्याघ्रसिँ हान्कुम्भेषु मकरमत्स्यमण्डूकाञ्जालेषु पक्षिणः कारासु हस्तिनः नौषु चौदकानि यथार्थमितरान् ४ सिद्धमा पर्यग्निकरणात् ५ पर्यग्निकृतानुत्सृजन्ति पुरुषान्ये च ग्राम्याणामुत्सर्जनधर्माणः ६ सिद्धमा प्रक्रमणात् ७ पौष्णमजमश्वस्याग्रतो नयन्ति ८ अवस्थितायाश्वाय दर्भ-मुपास्यति वासोऽधीवासो हिरण्यकशिपूनि च ९ गलाप्रवेष्टनेन प्राजा-पत्यान्संज्ञपयन्ति शामूलेनाश्वम् १० प्राणाय स्वाहापानाय स्वाहा व्यानाय स्वाहेति संज्ञप्यमाने तिस्र आहुतीर्जुहोति ११ अम्ब्यम्बिक इति महिषी-मभ्युदानयति तूष्णीमितरे शतँ सार्धं पत्न्या १२ विहत्य केशानुद्ग्रथ्य सव्या-न्दक्षिणानूरून्घ्नाना गणानां त्वा गणपतिँ हवामह इति दक्षिणपादमश्वंप्रदक्षिणं त्रिः परियन्त्युद्ग्रथ्य दक्षिणान्केशानुदक्पादँ सव्यानूरून्घ्नानाः प्रसव्यं त्रिः परियन्ति १३ वसो ममेति पादान्यघ्रति परिश्रिते १४ अवाक्शिरसमुत्तान-माहमजानि गर्भधमिति पत्न्यश्वमभिमेधति १५ दधिक्राव्णो अकारिषमि-त्युच्छ्रितायाँ सर्वे जपन्ति १६ प्रत्यक्शिरसः सूचीभिः पत्न्योऽसिपथान्कल्प-यन्ति गायत्री त्रिष्टुबिति द्वाभ्यां महिषी सौवर्णीभिरा हनुभ्यां भृदयात्क्रोडा-दुत्तराभ्याँ वावाता राजतीभिरा पुछात् १७ नाश्वस्य वपा । चन्द्र इति मेद आचक्षते ततश्चोद्धरन्ति १८ उत्तरतोऽश्वस्य चन्द्रँ श्रपयति १९

सिद्धमा नियोजनात् १ युञ्जति ब्रध्नमित्यरुणपिशङ्गमग्निष्ठे नियुनक्ति तूपर-गोमृगौ चाश्वमभितो दश पर्यङ्ग्यानवछादयन्तो याममिन्द्रा य स्वपस्याय वेहद्वैष्णवो वामन इति यूपभाजो बभ्रुररुणबभ्रुरिति प्रभृतीन् २ वसन्ताय कपिञ्जलानिति प्रभृतय आरण्यास्तेषां दश पञ्चदशिन एकादश दशिनः ३ तान्यूपान्तरेषु त्रयोदशत्रयोदश व्यत्यासं । नाङ्गिषु प्लुषिमशकान्करण्डेषु सर्पान्पञ्जरेषु मृगव्याघ्रसि ँ! हान्कुम्भेषु मकरमत्स्यमण्डूकाञ्जालेषु पक्षिणः कारासु हस्तिनः नौषु चौदकानि यथार्थमितरान् ४ सिद्धमा पर्यग्निकरणात् ५ पर्यग्निकृतानुत्सृजन्ति पुरुषान्ये च ग्राम्याणामुत्सर्जनधर्माणः ६ सिद्धमा प्रक्रमणात् ७ पौष्णमजमश्वस्याग्रतो नयन्ति ८ अवस्थितायाश्वाय दर्भ-मुपास्यति वासोऽधीवासो हिरण्यकशिपूनि च ९ गलाप्रवेष्टनेन प्राजा-पत्यान्संज्ञपयन्ति शामूलेनाश्वम् १० प्राणाय स्वाहापानाय स्वाहा व्यानाय स्वाहेति संज्ञप्यमाने तिस्र आहुतीर्जुहोति ११ अम्ब्यम्बिक इति महिषी-मभ्युदानयति तूष्णीमितरे शतँ सार्धं पत्न्या १२ विहत्य केशानुद्ग्रथ्य सव्या-न्दक्षिणानूरून्घ्नाना गणानां त्वा गणपतिँ हवामह इति दक्षिणपादमश्वंप्रदक्षिणं त्रिः परियन्त्युद्ग्रथ्य दक्षिणान्केशानुदक्पादँ सव्यानूरून्घ्नानाः प्रसव्यं त्रिः परियन्ति १३ वसो ममेति पादान्यघ्रति परिश्रिते १४ अवाक्शिरसमुत्तान-माहमजानि गर्भधमिति पत्न्यश्वमभिमेधति १५ दधिक्राव्णो अकारिषमि-त्युच्छ्रितायाँ सर्वे जपन्ति १६ प्रत्यक्शिरसः सूचीभिः पत्न्योऽसिपथान्कल्प-यन्ति गायत्री त्रिष्टुबिति द्वाभ्यां महिषी सौवर्णीभिरा हनुभ्यां भृदयात्क्रोडा-दुत्तराभ्याँ वावाता राजतीभिरा पुछात् १७ नाश्वस्य वपा । चन्द्र इति मेद आचक्षते ततश्चोद्धरन्ति १८ उत्तरतोऽश्वस्य चन्द्र ँ! श्रपयति १९


761

Sv;heTy;hvnIye ]IHxOtip<@;n;d/;it 20 ¬ÿrtoŒSy vwtse k$eŒvd;y;it£Myetryorv´it 21 aÉ.to vp;' mihm;n* juhoit Sv;h; deve>y ”it purSt;Ts*v,Ren ive>yo deve>y" Sv;heTyupár·;{ ;jten 22 p[j;pty ”Tyup;\ xu hySy z;gSyo§Sy cN{ vp;n;' medsoŒnub[UhI-Tynuv;cyit 23 a;Å;Vy p[j;pty ”Tyup;\ xu hySy z;gSyo§Sy cN{ vp;n;' meds" p[eãyeit p[crit 24 yq;vd;n\ smvd;yoÿreW;' pxUn;\ ive>yo deve>y" z;g;n;' meW;,;mu§;,;\ vp;n;' medsoŒnub[UhITynuv;cyit 25 a;Å;Vy ive>yo deve>y" z;g;n;' meW;,;mu§;,;\ vp;n;' meds" p[eãyeit p[crit 26 sUkrivkt| p[;j;pTy\ ivxs²Nt 27 ¬ÿrtoŒSy xoÉ,t\ Åpyit ) xoÉ,te tejnITy;c=te 28 avd;n;Nyvd;y;vd;nx" p[;j;-pTy;HÅpy²Nt 29 xULymSy kÚy;Rt( 30 4

svAhetyAhavanIye trIxfqtapiNDAnAdadhAti 20 uttarato'fvasya vaitase kaTe'vadAyAtikramyetarayoravadyati 21 abhito vapAM mahimAnau juhoti svAhA devebhya iti purastAtsauvarNena vifvebhyo devebhyaH svAhetyupariSTAdra ?Ajatena 22 prajApataya ityupAMM fu hayasya chAgasyosrasya candra vapAnAM medaso'nubrUhI-tyanuvAcayati 23 AfrAvya prajApataya ityupAMM fu hayasya chAgasyosrasya candra vapAnAM medasaH preSyeti pracarati 24 yathAvadAnaMM samavadAyottareSAM pafUnAMM vifvebhyo devebhyaH chAgAnAM meSANAmusrANAMM vapAnAM medaso'nubrUhItyanuvAcayati 25 AfrAvya vifvebhyo devebhyaH chAgAnAM meSANAmusrANAMM vapAnAM medasaH preSyeti pracarati 26 sUkaravikartaM prAjApatyaMM vifasanti 27 uttarato'fvasya foNitaMM frapayati , foNite tejanItyAcakSate 28 avadAnAnyavadAyAvadAnafaH prAjA-patyAxfrapayanti 29 fUlyamafvasya kuryAt 30 4

svAhetyAhavanIye trIxfqtapiNDAnAdadhAti 20 uttarato'fvasya vaitase kaTe'vadAyAtikramyetarayoravadyati 21 abhito vapAM mahimAnau juhoti svAhA devebhya iti purastAtsauvarNena vifvebhyo devebhyaH svAhetyupariSTAdrA jatena 22 prajApataya ityupAMM fu hayasya chAgasyosrasya candra vapAnAM medaso'nubrUhI-tyanuvAcayati 23 AfrAvya prajApataya ityupAMM fu hayasya chAgasyosrasya candra vapAnAM medasaH preSyeti pracarati 24 yathAvadAnaMM samavadAyottareSAM pafUnAMM vifvebhyo devebhyaH chAgAnAM meSANAmusrANAMM vapAnAM medaso'nubrUhItyanuvAcayati 25 AfrAvya vifvebhyo devebhyaH chAgAnAM meSANAmusrANAMM vapAnAM medasaH preSyeti pracarati 26 sUkaravikartaM prAjApatyaMM vifasanti 27 uttarato'fvasya foNitaMM frapayati , foNite tejanItyAcakSate 28 avadAnAnyavadAyAvadAnafaH prAjA-patyAxfrapayanti 29 fUlyamafvasya kuryAt 30 4

स्वाहेत्याहवनीये त्रीञ्शृतपिण्डानादधाति २० उत्तरतोऽश्वस्य वैतसे कटेऽवदायातिक्रम्येतरयोरवद्यति २१ अभितो वपां महिमानौ जुहोति स्वाहा देवेभ्य इति पुरस्तात्सौवर्णेन विश्वेभ्यो देवेभ्यः स्वाहेत्युपरिष्टाद्र ?ाजतेन २२ प्रजापतय इत्युपाँ शु हयस्य छागस्योस्रस्य चन्द्र वपानां मेदसोऽनुब्रूही-त्यनुवाचयति २३ आश्राव्य प्रजापतय इत्युपाँ शु हयस्य छागस्योस्रस्य चन्द्र वपानां मेदसः प्रेष्येति प्रचरति २४ यथावदानँ समवदायोत्तरेषां पशूनाँ विश्वेभ्यो देवेभ्यः छागानां मेषाणामुस्राणाँ वपानां मेदसोऽनुब्रूहीत्यनुवाचयति २५ आश्राव्य विश्वेभ्यो देवेभ्यः छागानां मेषाणामुस्राणाँ वपानां मेदसः प्रेष्येति प्रचरति २६ सूकरविकर्तं प्राजापत्यँ विशसन्ति २७ उत्तरतोऽश्वस्य शोणितँ श्रपयति । शोणिते तेजनीत्याचक्षते २८ अवदानान्यवदायावदानशः प्राजा-पत्याञ्श्रपयन्ति २९ शूल्यमश्वस्य कुर्यात् ३० ४

स्वाहेत्याहवनीये त्रीञ्शृतपिण्डानादधाति २० उत्तरतोऽश्वस्य वैतसे कटेऽवदायातिक्रम्येतरयोरवद्यति २१ अभितो वपां महिमानौ जुहोति स्वाहा देवेभ्य इति पुरस्तात्सौवर्णेन विश्वेभ्यो देवेभ्यः स्वाहेत्युपरिष्टाद्रा जतेन २२ प्रजापतय इत्युपाँ शु हयस्य छागस्योस्रस्य चन्द्र वपानां मेदसोऽनुब्रूही-त्यनुवाचयति २३ आश्राव्य प्रजापतय इत्युपाँ शु हयस्य छागस्योस्रस्य चन्द्र वपानां मेदसः प्रेष्येति प्रचरति २४ यथावदानँ समवदायोत्तरेषां पशूनाँ विश्वेभ्यो देवेभ्यः छागानां मेषाणामुस्राणाँ वपानां मेदसोऽनुब्रूहीत्यनुवाचयति २५ आश्राव्य विश्वेभ्यो देवेभ्यः छागानां मेषाणामुस्राणाँ वपानां मेदसः प्रेष्येति प्रचरति २६ सूकरविकर्तं प्राजापत्यँ विशसन्ति २७ उत्तरतोऽश्वस्य शोणितँ श्रपयति । शोणिते तेजनीत्याचक्षते २८ अवदानान्यवदायावदानशः प्राजा-पत्याञ्श्रपयन्ति २९ शूल्यमश्वस्य कुर्यात् ३० ४


764

Ésõm; d²=,;k;l;t( 1 k;mp[;¢; d²=,; dd;it yid k;mm;vyet( 2 yTp[;Cy;' idXyb[;÷,;n;\ ivÿ\ Sy;ÿd?vyRve d´;T=e]iÃpdvjR \ y¶²=,Sy;' td(b[÷,e yTp[tICy;' tõo]e ydudICy;' tduí;]e 3 m;heN{ ' gOhITv; Sto]mup;kroit 4 a¦ a;yU\ iW pvs ”it s¢;n;' p[qm;St;" purSt;dÉ.WekSy kÚy;RTp[j;pit’rit g.eR aNtárit s¢;n;' p[qm;St;" purSt;Tp[;,.Ot ¬pár·;dp;n.Ot" 5 És\ hcmR

siddhamA dakSiNAkAlAt 1 kAmaprAptA dakSiNA dadAti yadi kAmamAvayet 2 yatprAcyAM difyabrAhmaNAnAMM vittaMM syAttadadhvaryave dadyAtkSetradvipadavarjaMM yaddakSiNasyAM tadbrahmaNe yatpratIcyAM taddhotre yadudIcyAM tadudgAtre 3 mAhendraM gqhItvA stotramupAkaroti 4 agna AyUMM Si pavasa iti saptAnAM prathamAstAH purastAdabhiSekasya kuryAtprajApatifcarati garbhe antariti saptAnAM prathamAstAH purastAtprANabhqta upariSTAdapAnabhqtaH 5 siMM hacarmaNyabhiSicyate 6 qSabha-carmopariSTAddhriyate 7 sahasrafqzgo vqSabho jAtavedA iti sauvarNaMM rukmamupariSTAddhArayansaMpAtenAbhiSixcati prajApatiM pArameSThyAyeti yathAkAmam 8 samiddho axjankqdaraM matInAmityAprIbhirhastaM gqhNAti 9

siddhamA dakSiNAkAlAt 1 kAmaprAptA dakSiNA dadAti yadi kAmamAvayet 2 yatprAcyAM difyabrAhmaNAnAMM vittaMM syAttadadhvaryave dadyAtkSetradvipadavarja MM! yaddakSiNasyAM tadbrahmaNe yatpratIcyAM taddhotre yadudIcyAM tadudgAtre 3 mAhendraM gqhItvA stotramupAkaroti 4 agna AyUMM Si pavasa iti saptAnAM prathamAstAH purastAdabhiSekasya kuryAtprajApatifcarati garbhe antariti saptAnAM prathamAstAH purastAtprANabhqta upariSTAdapAnabhqtaH 5 siMM hacarmaNyabhiSicyate 6 qSabha-carmopariSTAddhriyate 7 sahasrafqzgo vqSabho jAtavedA iti sauvarNa MM! rukmamupariSTAddhArayansaMpAtenAbhiSixcati prajApatiM pArameSThyAyeti yathAkAmam 8 samiddho axjankqdaraM matInAmityAprIbhirhastaM gqhNAti 9

सिद्धमा दक्षिणाकालात् १ कामप्राप्ता दक्षिणा ददाति यदि काममावयेत् २ यत्प्राच्यां दिश्यब्राह्मणानाँ वित्तँ स्यात्तदध्वर्यवे दद्यात्क्षेत्रद्विपदवर्जँ यद्दक्षिणस्यां तद्ब्रह्मणे यत्प्रतीच्यां तद्धोत्रे यदुदीच्यां तदुद्गात्रे ३ माहेन्द्रं गृहीत्वा स्तोत्रमुपाकरोति ४ अग्न आयूँ षि पवस इति सप्तानां प्रथमास्ताः पुरस्तादभिषेकस्य कुर्यात्प्रजापतिश्चरति गर्भे अन्तरिति सप्तानां प्रथमास्ताः पुरस्तात्प्राणभृत उपरिष्टादपानभृतः ५ सिँ हचर्मण्यभिषिच्यते ६ ऋषभ-चर्मोपरिष्टाद्ध्रियते ७ सहस्रशृङ्गो वृषभो जातवेदा इति सौवर्णँ रुक्ममुपरिष्टाद्धारयन्संपातेनाभिषिञ्चति प्रजापतिं पारमेष्ठ्यायेति यथाकामम् ८ समिद्धो अञ्जन्कृदरं मतीनामित्याप्रीभिर्हस्तं गृह्णाति ९

सिद्धमा दक्षिणाकालात् १ कामप्राप्ता दक्षिणा ददाति यदि काममावयेत् २ यत्प्राच्यां दिश्यब्राह्मणानाँ वित्तँ स्यात्तदध्वर्यवे दद्यात्क्षेत्रद्विपदवर्ज ँ! यद्दक्षिणस्यां तद्ब्रह्मणे यत्प्रतीच्यां तद्धोत्रे यदुदीच्यां तदुद्गात्रे ३ माहेन्द्रं गृहीत्वा स्तोत्रमुपाकरोति ४ अग्न आयूँ षि पवस इति सप्तानां प्रथमास्ताः पुरस्तादभिषेकस्य कुर्यात्प्रजापतिश्चरति गर्भे अन्तरिति सप्तानां प्रथमास्ताः पुरस्तात्प्राणभृत उपरिष्टादपानभृतः ५ सिँ हचर्मण्यभिषिच्यते ६ ऋषभ-चर्मोपरिष्टाद्ध्रियते ७ सहस्रशृङ्गो वृषभो जातवेदा इति सौवर्ण ँ! रुक्ममुपरिष्टाद्धारयन्संपातेनाभिषिञ्चति प्रजापतिं पारमेष्ठ्यायेति यथाकामम् ८ समिद्धो अञ्जन्कृदरं मतीनामित्याप्रीभिर्हस्तं गृह्णाति ९


770

”it mu%\ ivmO·e 10 j;gt;iNvã,u£m;N£;mit 11 m;sn;m;in juhoit 12 ¬ÿrtoŒSy vwtse k$eŒv´it 13 gomOgk<#¹n tejNy;\ iSv·Õto vW$(k;re juhoit 14 axfƒn pˆIs\ y;jyTyySmyen v¨,;v.Oqe·* 15 vwtse k$e p[;j;pTy;Ns'Écnoit p[;;vtUpr* p[Ty' gomOgm( 16 vW$(Õte r;jpu];’Tv;r a;d/Ty;hvnIye 17 p[Ty;üTy;Jy' gOhITv; x;d' d²º" Sv;h; ySy;ryNmOg;re·ä;my;vI v; 31 ¬dgudv-s;y;]wt;Nk;l;.[Unj;nnupUvR \ vw i]x;%e inyojned;¦ey' m?ym EeN{ ' d²=, a;ɐnmuÿre 32 Ésõ" pxubN/" 33 Ã;dx b[÷*dn;NpKTv; m?yt"-k;ár>yo d´;ÿe>yo Ã;dx c /enU" 34 aip v; deivk;É.ár‚; mOg;re·ä; yjet yjet 35 5

iti mukhaMM vimqSTe 10 jAgatAnviSNukramAnkrAmati 11 mAsanAmAni juhoti 12 uttarato'fvasya vaitase kaTe'vadyati 13 gomqgakaNThena tejanyAMM sviSTakqto vaSaTkAre juhoti 14 afvafaphena patnIsaMM yAjayatyayasmayena varuNAvabhqtheSTau 15 vaitase kaTe prAjApatyAnsaMcinoti prAxcAvafvatUparau pratyaxcaM gomqgam 16 vaSaTkqte rAjaputrAfcatvAra AdadhatyAhavanIye 17 pratyAhutyAjyaM gqhItvA fAdaM dadbhiH svAhA yasyAraNye'dhItenAnuvAkena 18 mA no mitro varuNa ityafvastomIyAH SoDafAhutIrjuhoti 19 siddha upavasathaH 20 fvobhUte sarvastomo'tirAtraH 21 siddhamopAkaraNAt 22 gavyAnaikAdafinAnupAkaroti 23 siddhamAvabhqthAt 24 durmagadasyAsyadaghna udake'vasthitasya jumbakAya svAheti mUrdhani tisra AhutIrjuhoti mqtyave svAhetyapsu brahmahatyAyai svAheti dvitIyAm 25 tarati mqtyuM tarati pApmAnaM tarati brahmahatyAMM yo'fvamedhena yajate yafcaivaMM veda 26 yAvanto'fvasya hUyamAnasya gandhamavajighranti sarve te puNyalokA bhavanti 27 siddhamAnUbandhyAyAH 28 nava saurIH fvetA anUbandhyAstAsAMM vapAsu hUyamAnAsu prativAtaM tiSTheranmucyante pApakqtaH 29 tAsAM pafupuro-DAfamanvaMM homuca iti dafahaviSA mqgAreSTiM nirvapati 30 sarvapqSThayA bhUtikAmo yajetAbhifasyamAno vA , bibhyanmqgAreSTyAmayAvI vA 31 udagudava-sAyAtraitAnkAlAbhrUnajAnanupUrvaMM vai trifAkhe niyojanedAgneyaM madhyama aindraM dakSiNa Afvinamuttare 32 siddhaH pafubandhaH 33 dvAdafa brahmaudanAnpaktvA madhyataH-kAribhyo dadyAttebhyo dvAdafa ca dhenUH 34 api vA devikAbhiriSTvA mqgAreSTyA yajeta yajeta 35 5

iti mukhaMM vimqSTe 10 jAgatAnviSNukramAnkrAmati 11 mAsanAmAni juhoti 12 uttarato'fvasya vaitase kaTe'vadyati 13 gomqgakaNThena tejanyAMM sviSTakqto vaSaTkAre juhoti 14 afvafaphena patnIsaMM yAjayatyayasmayena varuNAvabhqtheSTau 15 vaitase kaTe prAjApatyAnsaMcinoti prAxcAvafvatUparau pratyaxcaM gomqgam 16 vaSaTkqte rAjaputrAfcatvAra AdadhatyAhavanIye 17 pratyAhutyAjyaM gqhItvA fAdaM dadbhiH svAhA yasyAraNye'dhItenAnuvAkena 18 mA no mitro varuNa ityafvastomIyAH SoDafAhutIrjuhoti 19 siddha upavasathaH 20 fvobhUte sarvastomo'tirAtraH 21 siddhamopAkaraNAt 22 gavyAnaikAdafinAnupAkaroti 23 siddhamAvabhqthAt 24 durmagadasyAsyadaghna udake'vasthitasya jumbakAya svAheti mUrdhani tisra AhutIrjuhoti mqtyave svAhetyapsu brahmahatyAyai svAheti dvitIyAm 25 tarati mqtyuM tarati pApmAnaM tarati brahmahatyAMM yo'fvamedhena yajate yafcaivaMM veda 26 yAvanto'fvasya hUyamAnasya gandhamavajighranti sarve te puNyalokA bhavanti 27 siddhamAnUbandhyAyAH 28 nava saurIH fvetA anUbandhyAstAsAMM vapAsu hUyamAnAsu prativAtaM tiSTheranmucyante pApakqtaH 29 tAsAM pafupuro-DAfamanvaMM homuca iti dafahaviSA mqgAreSTiM nirvapati 30 sarvapqSThayA bhUtikAmo yajetAbhifasyamAno vA , bibhyanmqgAreSTyAmayAvI vA 31 udagudava-sAyAtraitAnkAlAbhrUnajAnanupUrva MM! vai trifAkhe niyojanedAgneyaM madhyama aindraM dakSiNa Afvinamuttare 32 siddhaH pafubandhaH 33 dvAdafa brahmaudanAnpaktvA madhyataH-kAribhyo dadyAttebhyo dvAdafa ca dhenUH 34 api vA devikAbhiriSTvA mqgAreSTyA yajeta yajeta 35 5

इति मुखँ विमृष्टे १० जागतान्विष्णुक्रमान्क्रामति ११ मासनामानि जुहोति १२ उत्तरतोऽश्वस्य वैतसे कटेऽवद्यति १३ गोमृगकण्ठेन तेजन्याँ स्विष्टकृतो वषट्कारे जुहोति १४ अश्वशफेन पत्नीसँ याजयत्ययस्मयेन वरुणावभृथेष्टौ १५ वैतसे कटे प्राजापत्यान्संचिनोति प्राञ्चावश्वतूपरौ प्रत्यञ्चं गोमृगम् १६ वषट्कृते राजपुत्राश्चत्वार आदधत्याहवनीये १७ प्रत्याहुत्याज्यं गृहीत्वा शादं दद्भिः स्वाहा यस्यारण्येऽधीतेनानुवाकेन १८ मा नो मित्रो वरुण इत्यश्वस्तोमीयाः षोडशाहुतीर्जुहोति १९ सिद्ध उपवसथः २० श्वोभूते सर्वस्तोमोऽतिरात्रः २१ सिद्धमोपाकरणात् २२ गव्यानैकादशिनानुपाकरोति २३ सिद्धमावभृथात् २४ दुर्मगदस्यास्यदघ्न उदकेऽवस्थितस्य जुम्बकाय स्वाहेति मूर्धनि तिस्र आहुतीर्जुहोति मृत्यवे स्वाहेत्यप्सु ब्रह्महत्यायै स्वाहेति द्वितीयाम् २५ तरति मृत्युं तरति पाप्मानं तरति ब्रह्महत्याँ योऽश्वमेधेन यजते यश्चैवँ वेद २६ यावन्तोऽश्वस्य हूयमानस्य गन्धमवजिघ्रन्ति सर्वे ते पुण्यलोका भवन्ति २७ सिद्धमानूबन्ध्यायाः २८ नव सौरीः श्वेता अनूबन्ध्यास्तासाँ वपासु हूयमानासु प्रतिवातं तिष्ठेरन्मुच्यन्ते पापकृतः २९ तासां पशुपुरो-डाशमन्वँ होमुच इति दशहविषा मृगारेष्टिं निर्वपति ३० सर्वपृष्ठया भूतिकामो यजेताभिशस्यमानो वा । बिभ्यन्मृगारेष्ट्यामयावी वा ३१ उदगुदव-सायात्रैतान्कालाभ्रूनजाननुपूर्वँ वै त्रिशाखे नियोजनेदाग्नेयं मध्यम ऐन्द्रं दक्षिण आश्विनमुत्तरे ३२ सिद्धः पशुबन्धः ३३ द्वादश ब्रह्मौदनान्पक्त्वा मध्यतः-कारिभ्यो दद्यात्तेभ्यो द्वादश च धेनूः ३४ अपि वा देविकाभिरिष्ट्वा मृगारेष्ट्या यजेत यजेत ३५ ५

इति मुखँ विमृष्टे १० जागतान्विष्णुक्रमान्क्रामति ११ मासनामानि जुहोति १२ उत्तरतोऽश्वस्य वैतसे कटेऽवद्यति १३ गोमृगकण्ठेन तेजन्याँ स्विष्टकृतो वषट्कारे जुहोति १४ अश्वशफेन पत्नीसँ याजयत्ययस्मयेन वरुणावभृथेष्टौ १५ वैतसे कटे प्राजापत्यान्संचिनोति प्राञ्चावश्वतूपरौ प्रत्यञ्चं गोमृगम् १६ वषट्कृते राजपुत्राश्चत्वार आदधत्याहवनीये १७ प्रत्याहुत्याज्यं गृहीत्वा शादं दद्भिः स्वाहा यस्यारण्येऽधीतेनानुवाकेन १८ मा नो मित्रो वरुण इत्यश्वस्तोमीयाः षोडशाहुतीर्जुहोति १९ सिद्ध उपवसथः २० श्वोभूते सर्वस्तोमोऽतिरात्रः २१ सिद्धमोपाकरणात् २२ गव्यानैकादशिनानुपाकरोति २३ सिद्धमावभृथात् २४ दुर्मगदस्यास्यदघ्न उदकेऽवस्थितस्य जुम्बकाय स्वाहेति मूर्धनि तिस्र आहुतीर्जुहोति मृत्यवे स्वाहेत्यप्सु ब्रह्महत्यायै स्वाहेति द्वितीयाम् २५ तरति मृत्युं तरति पाप्मानं तरति ब्रह्महत्याँ योऽश्वमेधेन यजते यश्चैवँ वेद २६ यावन्तोऽश्वस्य हूयमानस्य गन्धमवजिघ्रन्ति सर्वे ते पुण्यलोका भवन्ति २७ सिद्धमानूबन्ध्यायाः २८ नव सौरीः श्वेता अनूबन्ध्यास्तासाँ वपासु हूयमानासु प्रतिवातं तिष्ठेरन्मुच्यन्ते पापकृतः २९ तासां पशुपुरो-डाशमन्वँ होमुच इति दशहविषा मृगारेष्टिं निर्वपति ३० सर्वपृष्ठया भूतिकामो यजेताभिशस्यमानो वा । बिभ्यन्मृगारेष्ट्यामयावी वा ३१ उदगुदव-सायात्रैतान्कालाभ्रूनजाननुपूर्व ँ! वै त्रिशाखे नियोजनेदाग्नेयं मध्यम ऐन्द्रं दक्षिण आश्विनमुत्तरे ३२ सिद्धः पशुबन्धः ३३ द्वादश ब्रह्मौदनान्पक्त्वा मध्यतः-कारिभ्यो दद्यात्तेभ्यो द्वादश च धेनूः ३४ अपि वा देविकाभिरिष्ट्वा मृगारेष्ट्या यजेत यजेत ३५ ५


777

,IR \ xtm;nI' Ã;dxpu<@rIk;' m;l;' p[itmute 17 pOÏä;nitg[;ç;NgOð;it 18 t;nnupOÏ' juhoit i£yNte c pOÏäixLp;in 19 d²=,;k;le svRveds' m;l;' c dd;it 20 vwr;j\ hotOs;m bOhÃ,Rm( 21 av.Oq;dudeTy sk,Rpuz;\ svRkl;\ roih,I \ vTsTvcm;z;dyte 22 s\ Sq;Pyodvs;nIy;muã,I-ãy/"xyoŒmOTp;]mu.ytStI+,;mÉ.[m*duMbrIm;d;y %in]jIvn a*du-Mbre it§o r;]IvRsit 23 xtm;ixre duh²Nt 24 ¬.ys;m;no bOhTpOÏ;" 25 1

rNIMM fatamAnIM dvAdafapuNDarIkAM mAlAM pratimuxcate 17 pqSThyAnatigrAhyAngqhNAti 18 tAnanupqSThaM juhoti kriyante ca pqSThyafilpAni 19 dakSiNAkAle sarvavedasaM mAlAM ca dadAti 20 vairAjaMM hotqsAma bqhadvarNam 21 avabhqthAdudetya sakarNapuchAMM sarvakalAMM rohiNIMM vatsatvacamAchAdayate 22 saMM sthApyodavasAnIyAmuSNI-SyadhaHfayo'mqtpAtramubhayatastIkSNAmabhrimaudumbarImAdAya khanitrajIvana audu-mbare tisro rAtrIrvasati 23 fatamAfire duhanti 24 ubhayasAmAno bqhatpqSThAH 25 1

rNI MM! fatamAnIM dvAdafapuNDarIkAM mAlAM pratimuxcate 17 pqSThyAnatigrAhyAngqhNAti 18 tAnanupqSThaM juhoti kriyante ca pqSThyafilpAni 19 dakSiNAkAle sarvavedasaM mAlAM ca dadAti 20 vairAjaMM hotqsAma bqhadvarNam 21 avabhqthAdudetya sakarNapuchAMM sarvakalAMM rohiNI MM! vatsatvacamAchAdayate 22 saMM sthApyodavasAnIyAmuSNI-SyadhaHfayo'mqtpAtramubhayatastIkSNAmabhrimaudumbarImAdAya khanitrajIvana audu-mbare tisro rAtrIrvasati 23 fatamAfire duhanti 24 ubhayasAmAno bqhatpqSThAH 25 1

र्णीँ शतमानीं द्वादशपुण्डरीकां मालां प्रतिमुञ्चते १७ पृष्ठ्यानतिग्राह्यान्गृह्णाति १८ ताननुपृष्ठं जुहोति क्रियन्ते च पृष्ठ्यशिल्पानि १९ दक्षिणाकाले सर्ववेदसं मालां च ददाति २० वैराजँ होतृसाम बृहद्वर्णम् २१ अवभृथादुदेत्य सकर्णपुछाँ सर्वकलाँ रोहिणीँ वत्सत्वचमाछादयते २२ सँ स्थाप्योदवसानीयामुष्णी-ष्यधःशयोऽमृत्पात्रमुभयतस्तीक्ष्णामभ्रिमौदुम्बरीमादाय खनित्रजीवन औदु-म्बरे तिस्रो रात्रीर्वसति २३ शतमाशिरे दुहन्ति २४ उभयसामानो बृहत्पृष्ठाः २५ १

र्णी ँ! शतमानीं द्वादशपुण्डरीकां मालां प्रतिमुञ्चते १७ पृष्ठ्यानतिग्राह्यान्गृह्णाति १८ ताननुपृष्ठं जुहोति क्रियन्ते च पृष्ठ्यशिल्पानि १९ दक्षिणाकाले सर्ववेदसं मालां च ददाति २० वैराजँ होतृसाम बृहद्वर्णम् २१ अवभृथादुदेत्य सकर्णपुछाँ सर्वकलाँ रोहिणी ँ! वत्सत्वचमाछादयते २२ सँ स्थाप्योदवसानीयामुष्णी-ष्यधःशयोऽमृत्पात्रमुभयतस्तीक्ष्णामभ्रिमौदुम्बरीमादाय खनित्रजीवन औदु-म्बरे तिस्रो रात्रीर्वसति २३ शतमाशिरे दुहन्ति २४ उभयसामानो बृहत्पृष्ठाः २५ १


780

W$(s;´S£;" 1 teW;m;idTy;n;' i]vOTp[qmo ) .[;tOVyv;NSvgRk;m" pxuk;mo yjet 2 mh;r;]e =IrëtInrqeãv;/;yiTvRj" sm;ny²Nt ) --- yujoí;t;r' p’;id­Ã£ox;id­Ãyuj; hot;r' d²=,t" £ox;TSqUár,; b[÷;,m( 3 ëitnvnItm;Jym( 4 ¬vRr; veid" 5 ¬idte dI=y²Nt 6 s´" sv| kÚvR²Nt 7 s;<@²S]vTs" som£y," 8 ¬psTsu i]Sq;ne s'mILy p[cr²Nt 9 c;Tv;ldexe l;©leW;' %lev;lI' inhTy yv;NÕW²Nt ) teW;muÿrveid' É/ãyïIt nopár·;Tp;d* p[=;lyet 16 EtSywvwkÉv\ xmɦ·oms;m ÕTv; b[÷vcRsk;mo yjet 17 ai©rs;mnu£¡yR a;nuj;vro hIn ”v Sy;Ts Eten yjet 18 S]Ig*" som£y,I 19 a\ et' b[÷,e dd;it ipx©Ç \ v@v;muí;]e 20 iveW;' dev;n;\ ivÉjÉzLp" svRpOÏ" ) svRk;mo yjet ) yq; ivÉjt( 21 ”N{ Sy Xyeno vÉsÏSy v;É.crNyjet 22 ”ár,m?yvSyeTÕ·\ v;nu¢m( 23 loihtoã,IW; loihtvsn; invIt; AiTvj" %@±gp;,y" p;¨ãyNt ”v p[cr²Nt 24 rq* hiv/;Rne invtRÉyTvop;ï²Nt xvvhnm>yeTy;-É/Wv,flkƒ gornuStrÉ,Ky;’m;RÉ/Wv,m( 25 SFy;g[o yUpoŒcW;l-StwLvko b;/ko v; ) xrmy' bihRvwR.Itk ”?m" 26 mNQyg[;Ng[h;-É¥d/;Ty;g[;y,Sy pur" 27 a¦ye ¨{ vte loihtoŒj" svnIy" 28 nvnv d²=,; dd;it 29 p[j;pte¨²ºdeki]k ) EW;' lok;n;mu²º²º" s\ yjet 30 2

SaTsAdyaskrAH 1 teSAmAdityAnAM trivqtprathamo , bhrAtqvyavAnsvargakAmaH pafukAmo yajeta 2 mahArAtre kSIradqtInafvaratheSvAdhAyartvijaH samAnayanti , --- yujodgAtAraM pafcAddvikrofAddviyujA hotAraM dakSiNataH krofAtsthUriNA brahmANam 3 dqtinavanItamAjyam 4 urvarA vediH 5 udite dIkSayanti 6 sadyaH sarvaM kurvanti 7 sANDastrivatsaH somakrayaNaH 8 upasatsu tristhAne saMmIlya pracaranti 9 cAtvAladefe lAzgaleSAM khalevAlIM nihatya yavAnkqSanti , teSAmuttaravediM dhiSNyAMfca nivapanti 10 Avqtya khalevAlIM prokSaNaprabhqti yUpaM kurvanti , yavakalApi caSAlam 11 agnISomIyakAle'gnISomIyena pafupuroDAfena pracarya vasatIvarIrgqhNAti 12 savanIyakAle yUpaMM saMmitya pafUnupAkarotyagnISomIyaMM savanIyamanUbandhyAm 13 dakSiNAkAle'fvaMM fvetaMM rukyapratimuktamAzgirasAyodgAtre dadyAt 14 anUbandhyAkAle maitrAvaruNa ekakapAlaH payasyA vA 15 saMM vatsaraM nAxjIta nAbhyaxjIta nopariSTAtpAdau prakSAlayeta 16 etasyaivaikaviMM famagniSTomasAma kqtvA brahmavarcasakAmo yajeta 17 azgirasAmanukrIrya AnujAvaro hIna iva syAtsa etena yajeta 18 strIgauH somakrayaNI 19 afvaMM fvetaM brahmaNe dadAti pifazgIMM vaDavAmudgAtre 20 vifveSAM devAnAMM vifvajichilpaH sarvapqSThaH , sarvakAmo yajeta , yathA vifvajit 21 indra sya fyeno vasiSThasya vAbhicaranyajeta 22 iriNamadhyavasyetkqSTaMM vAnuptam 23 lohitoSNISA lohitavasanA nivItA qtvijaH khaDgapANayaH pAruSyanta iva pracaranti 24 rathau havirdhAne nivartayitvopAxjanti favavahanamabhyetyA-dhiSavaNaphalake goranustaraNikyAfcarmAdhiSavaNam 25 sphyAgro yUpo'caSAla-stailvako bAdhako vA , faramayaM barhirvaibhItaka idhmaH 26 manthyagrAngrahA-nnidadhAtyAgrAyaNasya puraH 27 agnaye rudra vate lohito'jaH savanIyaH 28 navanava dakSiNA dadAti 29 prajApaterudbhidekatrika , eSAM lokAnAmudbhidbhiH saMM yajeta 30 2

SaTsAdyaskrAH 1 teSAmAdityAnAM trivqtprathamo , bhrAtqvyavAnsvargakAmaH pafukAmo yajeta 2 mahArAtre kSIradqtInafvaratheSvAdhAyartvijaH samAnayanti , --- yujodgAtAraM pafcAddvikrofAddviyujA hotAraM dakSiNataH krofAtsthUriNA brahmANam 3 dqtinavanItamAjyam 4 urvarA vediH 5 udite dIkSayanti 6 sadyaH sarvaM kurvanti 7 sANDastrivatsaH somakrayaNaH 8 upasatsu tristhAne saMmIlya pracaranti 9 cAtvAladefe lAzgaleSAM khalevAlIM nihatya yavAnkqSanti , teSAmuttaravediM dhiSNyAMfca nivapanti 10 Avqtya khalevAlIM prokSaNaprabhqti yUpaM kurvanti , yavakalApi caSAlam 11 agnISomIyakAle'gnISomIyena pafupuroDAfena pracarya vasatIvarIrgqhNAti 12 savanIyakAle yUpaMM saMmitya pafUnupAkarotyagnISomIyaMM savanIyamanUbandhyAm 13 dakSiNAkAle'fvaMM fvetaMM rukyapratimuktamAzgirasAyodgAtre dadyAt 14 anUbandhyAkAle maitrAvaruNa ekakapAlaH payasyA vA 15 saMM vatsaraM nAxjIta nAbhyaxjIta nopariSTAtpAdau prakSAlayeta 16 etasyaivaikaviMM famagniSTomasAma kqtvA brahmavarcasakAmo yajeta 17 azgirasAmanukrIrya AnujAvaro hIna iva syAtsa etena yajeta 18 strIgauH somakrayaNI 19 afvaMM fvetaM brahmaNe dadAti pifazgI MM! vaDavAmudgAtre 20 vifveSAM devAnAMM vifvajichilpaH sarvapqSThaH , sarvakAmo yajeta , yathA vifvajit 21 indra sya fyeno vasiSThasya vAbhicaranyajeta 22 iriNamadhyavasyetkqSTaMM vAnuptam 23 lohitoSNISA lohitavasanA nivItA qtvijaH khaDgapANayaH pAruSyanta iva pracaranti 24 rathau havirdhAne nivartayitvopAxjanti favavahanamabhyetyA-dhiSavaNaphalake goranustaraNikyAfcarmAdhiSavaNam 25 sphyAgro yUpo'caSAla-stailvako bAdhako vA , faramayaM barhirvaibhItaka idhmaH 26 manthyagrAngrahA-nnidadhAtyAgrAyaNasya puraH 27 agnaye rudra vate lohito'jaH savanIyaH 28 navanava dakSiNA dadAti 29 prajApaterudbhidekatrika , eSAM lokAnAmudbhidbhiH saMM yajeta 30 2

षट्साद्यस्क्राः १ तेषामादित्यानां त्रिवृत्प्रथमो । भ्रातृव्यवान्स्वर्गकामः पशुकामो यजेत २ महारात्रे क्षीरदृतीनश्वरथेष्वाधायर्त्विजः समानयन्ति । --- युजोद्गातारं पश्चाद्द्विक्रोशाद्द्वियुजा होतारं दक्षिणतः क्रोशात्स्थूरिणा ब्रह्माणम् ३ दृतिनवनीतमाज्यम् ४ उर्वरा वेदिः ५ उदिते दीक्षयन्ति ६ सद्यः सर्वं कुर्वन्ति ७ साण्डस्त्रिवत्सः सोमक्रयणः ८ उपसत्सु त्रिस्थाने संमील्य प्रचरन्ति ९ चात्वालदेशे लाङ्गलेषां खलेवालीं निहत्य यवान्कृषन्ति । तेषामुत्तरवेदिं धिष्ण्यांश्च निवपन्ति १० आवृत्य खलेवालीं प्रोक्षणप्रभृति यूपं कुर्वन्ति । यवकलापि चषालम् ११ अग्नीषोमीयकालेऽग्नीषोमीयेन पशुपुरोडाशेन प्रचर्य वसतीवरीर्गृह्णाति १२ सवनीयकाले यूपँ संमित्य पशूनुपाकरोत्यग्नीषोमीयँ सवनीयमनूबन्ध्याम् १३ दक्षिणाकालेऽश्वँ श्वेतँ रुक्यप्रतिमुक्तमाङ्गिरसायोद्गात्रे दद्यात् १४ अनूबन्ध्याकाले मैत्रावरुण एककपालः पयस्या वा १५ सँ वत्सरं नाञ्जीत नाभ्यञ्जीत नोपरिष्टात्पादौ प्रक्षालयेत १६ एतस्यैवैकविँ शमग्निष्टोमसाम कृत्वा ब्रह्मवर्चसकामो यजेत १७ अङ्गिरसामनुक्रीर्य आनुजावरो हीन इव स्यात्स एतेन यजेत १८ स्त्रीगौः सोमक्रयणी १९ अश्वँ श्वेतं ब्रह्मणे ददाति पिशङ्गीँ वडवामुद्गात्रे २० विश्वेषां देवानाँ विश्वजिछिल्पः सर्वपृष्ठः । सर्वकामो यजेत । यथा विश्वजित् २१ इन्द्र स्य श्येनो वसिष्ठस्य वाभिचरन्यजेत २२ इरिणमध्यवस्येत्कृष्टँ वानुप्तम् २३ लोहितोष्णीषा लोहितवसना निवीता ऋत्विजः खड्गपाणयः पारुष्यन्त इव प्रचरन्ति २४ रथौ हविर्धाने निवर्तयित्वोपाञ्जन्ति शववहनमभ्येत्या-धिषवणफलके गोरनुस्तरणिक्याश्चर्माधिषवणम् २५ स्फ्याग्रो यूपोऽचषाल-स्तैल्वको बाधको वा । शरमयं बर्हिर्वैभीतक इध्मः २६ मन्थ्यग्रान्ग्रहा-न्निदधात्याग्रायणस्य पुरः २७ अग्नये रुद्र वते लोहितोऽजः सवनीयः २८ नवनव दक्षिणा ददाति २९ प्रजापतेरुद्भिदेकत्रिक । एषां लोकानामुद्भिद्भिः सँ यजेत ३० २

षट्साद्यस्क्राः १ तेषामादित्यानां त्रिवृत्प्रथमो । भ्रातृव्यवान्स्वर्गकामः पशुकामो यजेत २ महारात्रे क्षीरदृतीनश्वरथेष्वाधायर्त्विजः समानयन्ति । --- युजोद्गातारं पश्चाद्द्विक्रोशाद्द्वियुजा होतारं दक्षिणतः क्रोशात्स्थूरिणा ब्रह्माणम् ३ दृतिनवनीतमाज्यम् ४ उर्वरा वेदिः ५ उदिते दीक्षयन्ति ६ सद्यः सर्वं कुर्वन्ति ७ साण्डस्त्रिवत्सः सोमक्रयणः ८ उपसत्सु त्रिस्थाने संमील्य प्रचरन्ति ९ चात्वालदेशे लाङ्गलेषां खलेवालीं निहत्य यवान्कृषन्ति । तेषामुत्तरवेदिं धिष्ण्यांश्च निवपन्ति १० आवृत्य खलेवालीं प्रोक्षणप्रभृति यूपं कुर्वन्ति । यवकलापि चषालम् ११ अग्नीषोमीयकालेऽग्नीषोमीयेन पशुपुरोडाशेन प्रचर्य वसतीवरीर्गृह्णाति १२ सवनीयकाले यूपँ संमित्य पशूनुपाकरोत्यग्नीषोमीयँ सवनीयमनूबन्ध्याम् १३ दक्षिणाकालेऽश्वँ श्वेतँ रुक्यप्रतिमुक्तमाङ्गिरसायोद्गात्रे दद्यात् १४ अनूबन्ध्याकाले मैत्रावरुण एककपालः पयस्या वा १५ सँ वत्सरं नाञ्जीत नाभ्यञ्जीत नोपरिष्टात्पादौ प्रक्षालयेत १६ एतस्यैवैकविँ शमग्निष्टोमसाम कृत्वा ब्रह्मवर्चसकामो यजेत १७ अङ्गिरसामनुक्रीर्य आनुजावरो हीन इव स्यात्स एतेन यजेत १८ स्त्रीगौः सोमक्रयणी १९ अश्वँ श्वेतं ब्रह्मणे ददाति पिशङ्गी ँ! वडवामुद्गात्रे २० विश्वेषां देवानाँ विश्वजिछिल्पः सर्वपृष्ठः । सर्वकामो यजेत । यथा विश्वजित् २१ इन्द्र स्य श्येनो वसिष्ठस्य वाभिचरन्यजेत २२ इरिणमध्यवस्येत्कृष्टँ वानुप्तम् २३ लोहितोष्णीषा लोहितवसना निवीता ऋत्विजः खड्गपाणयः पारुष्यन्त इव प्रचरन्ति २४ रथौ हविर्धाने निवर्तयित्वोपाञ्जन्ति शववहनमभ्येत्या-धिषवणफलके गोरनुस्तरणिक्याश्चर्माधिषवणम् २५ स्फ्याग्रो यूपोऽचषाल-स्तैल्वको बाधको वा । शरमयं बर्हिर्वैभीतक इध्मः २६ मन्थ्यग्रान्ग्रहा-न्निदधात्याग्रायणस्य पुरः २७ अग्नये रुद्र वते लोहितोऽजः सवनीयः २८ नवनव दक्षिणा ददाति २९ प्रजापतेरुद्भिदेकत्रिक । एषां लोकानामुद्भिद्भिः सँ यजेत ३० २


783

dev;n;' p[qmo v[;TyStom’tu"Wo@xI 1 Åoi]y;Nv[;Ty;\ ’Tv;ár p;vn;qR \ yjern( 2 teW;\ Vyïn;Nyuã,IW' p[todo Jy;îo@o rqo ivpq" flk;StI,R" Õã,dx\ v;so nIlbl=e aÉjne r;jto ¨KmStíÈhpte" 3 aqetreW;' d;mtUW;É, vlUk;in loihtp[m;,;in iÃW'/INyÉjn;in 4 ]yâS]\ xt;-]yâS]\ xt; gOhpitmÉ. sm;y²Nt 5 a' ctuiS]\ x' gOhpter;hrit 6 a¦In;/;y gOhpterɦWu s'NyuPy yjern( 7 Ésõm; d²=,;k;l;t( 8 y' iÃãy;ÿSmw v[;Ty²l©;in d´;d(v[;Ty/n' c ) d²=,wvm( 9 nOx\ s; in²Ndt; ¬KQyen W$(Wo@ixn; ctu"Wo@ixn; ) kinÏ;" k;inÏäen iÃWo@ixn; ) JyeÏ; JywÏäen ) JywÏäk;mo yjet 10 ¬.ys;m; rq'trpOÏ" 11 svRStomeno.ys;»; bOhTpOϼn;¦erɦ·‘t; 12 p[vGy;RSteW;' p[qmeŒ¦äOtmÉ. xS];É, 13 i]vOdɦ·‘dɦ·om" 14 tSy v;yVy;-SvekÉv\ xmɦ·oms;m ÕTv; b[÷vcRsk;mo yjet 15 EtSywv revtIWu v;rvNtIymɦ·oms;m ÕTv; pxuk;mo yjet 16 Jyoit·omen;ɦ·‘t; yDiv.[·o yjet ySm;Ã; Stom;iÃ.[\ xet 17 Stomen s¢dxen;-my;Vy¥;´k;m" p[itÏ;k;mo v; yjet 18 p[j;pterpUvR²S]vOt; p[qmo ) .[;tOVyv;NSvgRk;m" pxuk;mo v; yjet 19 jmd¦eárWurÉ.crNyjet sm;nkLpXyenm( 20 bOhSpitsv" ) puro/;k;m" Sq;pTyk;mo b[÷-vcRsk;mo v; yjet 21 a¨,o ÉmÉmRr"pár§GvI i]xui£y" 22 p[;t"svne s¥eWu n;r;x\ seãvek;dx d²=,; Vy;idxit 23 aÃ;dx; m;?y'idne Vy;idXyo.yI d²=,;k;leŒitk;lyit 24 m;heN{ k;leŒnuõt a;JySy v;jp[sVy\ üTvoÿrveder;sN´;m;sIn' bOhSpit' puro/yeit yq;k;mmÉ.iWit 25 tOtIysvne s¥eWu n;r;x\ seãvek;@x d²=,; Vy;idxit 26 anUbN?y;yw d²=,;k;leŒitk;lyit 27 xun-Sk,RStom" svRSv;ro ) y ”z¹Ts´" p[eTy SvgR \ lokÉmy;Émit s Eten yjet 28 xu<#oŒj" svnIy" ) Õt;¥' d²=,; ) v;mdeVy' pOÏm( 29 a;.Rve StUym;ne b[;÷,;" s\ Sq;pyt me yDÉmTyuKTv; d²=,t a*duMby;R d²=,;ixr;" p[;vOto inW´te ) tt Ev s'itÏte 30 tSy .=;Nm;j;RlIye inny²Nt 31 av.Oqvel;y;mtIqeRn inúTy;v.Oqe p[Pl;Vy;Nyen v;ss; p[z;´ yq;sVy\ s\ vexy²Nt 32 pyoRW,vel;y;m;hvnIy;¶h²Nt 33 jIv¥v.Oq' gz¹t( 34 3

devAnAM prathamo vrAtyastomafcatuHSoDafI 1 frotriyAnvrAtyAMM fcatvAri pAvanArthaMM yajeran 2 teSAMM vyaxjanAnyuSNISaM pratodo jyAhroDo ratho vipathaH phalakAstIrNaH kqSNadafaMM vAso nIlabalakSe ajine rAjato rukmastadgqhapateH 3 athetareSAM dAmatUSANi valUkAni lohitapramANAni dviSaMdhInyajinAni 4 trayastriMM fatA-trayastriMM fatA gqhapatimabhi samAyanti 5 afvaM catustriMM faM gqhapaterAharati 6 agnInAdhAya gqhapateragniSu saMnyupya yajeran 7 siddhamA dakSiNAkAlAt 8 yaM dviSyAttasmai vrAtyalizgAni dadyAdvrAtyadhanaM ca , dakSiNaivam 9 nqfaMM sA ninditA ukthyena SaTSoDafinA catuHSoDafinA , kaniSThAH kAniSThyena dviSoDafinA , jyeSThA jyaiSThyena , jyaiSThyakAmo yajeta 10 ubhayasAmA rathaMtarapqSThaH 11 sarvastomenobhayasAmnA bqhatpqSThenAgneragniSTutA 12 pravargyAsteSAM prathame'gnyqtamabhi fastrANi 13 trivqdagniSTudagniSTomaH 14 tasya vAyavyA-svekaviMM famagniSTomasAma kqtvA brahmavarcasakAmo yajeta 15 etasyaiva revatISu vAravantIyamagniSTomasAma kqtvA pafukAmo yajeta 16 jyotiSTomenAgniSTutA yajxavibhraSTo yajeta yasmAdvA stomAdvibhraMM feta 17 stomena saptadafenA-mayAvyannAdyakAmaH pratiSThAkAmo vA yajeta 18 prajApaterapUrvastrivqtA prathamo , bhrAtqvyavAnsvargakAmaH pafukAmo vA yajeta 19 jamadagneriSurabhicaranyajeta samAnakalpafyenam 20 bqhaspatisavaH , purodhAkAmaH sthApatyakAmo brahma-varcasakAmo vA yajeta 21 aruNo mirmiraHparisragvI trifukriyaH 22 prAtaHsavane sanneSu nArAfaMM seSvekAdafa dakSiNA vyAdifati 23 afvadvAdafA mAdhyaMdine vyAdifyobhayI dakSiNAkAle'tikAlayati 24 mAhendra kAle'nuddhata Ajyasya vAjaprasavyaMM hutvottaravederAsandyAmAsInaM bqhaspatiM purodhayeti yathAkAmamabhiSixcati 25 tqtIyasavane sanneSu nArAfaMM seSvekADafa dakSiNA vyAdifati 26 anUbandhyAyai dakSiNAkAle'tikAlayati 27 funa-skarNastomaH sarvasvAro , ya ichetsadyaH pretya svargaMM lokamiyAmiti sa etena yajeta 28 fuNTho'jaH savanIyaH , kqtAnnaM dakSiNA , vAmadevyaM pqSTham 29 Arbhave stUyamAne brAhmaNAH saMM sthApayata me yajxamityuktvA dakSiNata audumbaryA dakSiNAfirAH prAvqto niSadyate , tata eva saMtiSThate 30 tasya bhakSAnmArjAlIye ninayanti 31 avabhqthavelAyAmatIrthena nihqtyAvabhqthe praplAvyAnyena vAsasA prachAdya yathAsavyaMM saMM vefayanti 32 paryoSaNavelAyAmAhavanIyAddahanti 33 jIvannavabhqthaM gachet 34 3

devAnAM prathamo vrAtyastomafcatuHSoDafI 1 frotriyAnvrAtyAMM fcatvAri pAvanArtha MM! yajeran 2 teSAMM vyaxjanAnyuSNISaM pratodo jyAhroDo ratho vipathaH phalakAstIrNaH kqSNadafaMM vAso nIlabalakSe ajine rAjato rukmastadgqhapateH 3 athetareSAM dAmatUSANi valUkAni lohitapramANAni dviSaMdhInyajinAni 4 trayastriMM fatA-trayastriMM fatA gqhapatimabhi samAyanti 5 afvaM catustriMM faM gqhapaterAharati 6 agnInAdhAya gqhapateragniSu saMnyupya yajeran 7 siddhamA dakSiNAkAlAt 8 yaM dviSyAttasmai vrAtyalizgAni dadyAdvrAtyadhanaM ca , dakSiNaivam 9 nqfaMM sA ninditA ukthyena SaTSoDafinA catuHSoDafinA , kaniSThAH kAniSThyena dviSoDafinA , jyeSThA jyaiSThyena , jyaiSThyakAmo yajeta 10 ubhayasAmA rathaMtarapqSThaH 11 sarvastomenobhayasAmnA bqhatpqSThenAgneragniSTutA 12 pravargyAsteSAM prathame'gnyqtamabhi fastrANi 13 trivqdagniSTudagniSTomaH 14 tasya vAyavyA-svekaviMM famagniSTomasAma kqtvA brahmavarcasakAmo yajeta 15 etasyaiva revatISu vAravantIyamagniSTomasAma kqtvA pafukAmo yajeta 16 jyotiSTomenAgniSTutA yajxavibhraSTo yajeta yasmAdvA stomAdvibhraMM feta 17 stomena saptadafenA-mayAvyannAdyakAmaH pratiSThAkAmo vA yajeta 18 prajApaterapUrvastrivqtA prathamo , bhrAtqvyavAnsvargakAmaH pafukAmo vA yajeta 19 jamadagneriSurabhicaranyajeta samAnakalpafyenam 20 bqhaspatisavaH , purodhAkAmaH sthApatyakAmo brahma-varcasakAmo vA yajeta 21 aruNo mirmiraHparisragvI trifukriyaH 22 prAtaHsavane sanneSu nArAfaMM seSvekAdafa dakSiNA vyAdifati 23 afvadvAdafA mAdhyaMdine vyAdifyobhayI dakSiNAkAle'tikAlayati 24 mAhendra kAle'nuddhata Ajyasya vAjaprasavyaMM hutvottaravederAsandyAmAsInaM bqhaspatiM purodhayeti yathAkAmamabhiSixcati 25 tqtIyasavane sanneSu nArAfaMM seSvekADafa dakSiNA vyAdifati 26 anUbandhyAyai dakSiNAkAle'tikAlayati 27 funa-skarNastomaH sarvasvAro , ya ichetsadyaH pretya svarga MM! lokamiyAmiti sa etena yajeta 28 fuNTho'jaH savanIyaH , kqtAnnaM dakSiNA , vAmadevyaM pqSTham 29 Arbhave stUyamAne brAhmaNAH saMM sthApayata me yajxamityuktvA dakSiNata audumbaryA dakSiNAfirAH prAvqto niSadyate , tata eva saMtiSThate 30 tasya bhakSAnmArjAlIye ninayanti 31 avabhqthavelAyAmatIrthena nihqtyAvabhqthe praplAvyAnyena vAsasA prachAdya yathAsavyaMM saMM vefayanti 32 paryoSaNavelAyAmAhavanIyAddahanti 33 jIvannavabhqthaM gachet 34 3

देवानां प्रथमो व्रात्यस्तोमश्चतुःषोडशी १ श्रोत्रियान्व्रात्याँ श्चत्वारि पावनार्थँ यजेरन् २ तेषाँ व्यञ्जनान्युष्णीषं प्रतोदो ज्याह्रोडो रथो विपथः फलकास्तीर्णः कृष्णदशँ वासो नीलबलक्षे अजिने राजतो रुक्मस्तद्गृहपतेः ३ अथेतरेषां दामतूषाणि वलूकानि लोहितप्रमाणानि द्विषंधीन्यजिनानि ४ त्रयस्त्रिँ शता-त्रयस्त्रिँ शता गृहपतिमभि समायन्ति ५ अश्वं चतुस्त्रिँ शं गृहपतेराहरति ६ अग्नीनाधाय गृहपतेरग्निषु संन्युप्य यजेरन् ७ सिद्धमा दक्षिणाकालात् ८ यं द्विष्यात्तस्मै व्रात्यलिङ्गानि दद्याद्व्रात्यधनं च । दक्षिणैवम् ९ नृशँ सा निन्दिता उक्थ्येन षट्षोडशिना चतुःषोडशिना । कनिष्ठाः कानिष्ठ्येन द्विषोडशिना । ज्येष्ठा ज्यैष्ठ्येन । ज्यैष्ठ्यकामो यजेत १० उभयसामा रथंतरपृष्ठः ११ सर्वस्तोमेनोभयसाम्ना बृहत्पृष्ठेनाग्नेरग्निष्टुता १२ प्रवर्ग्यास्तेषां प्रथमेऽग्न्यृतमभि शस्त्राणि १३ त्रिवृदग्निष्टुदग्निष्टोमः १४ तस्य वायव्या-स्वेकविँ शमग्निष्टोमसाम कृत्वा ब्रह्मवर्चसकामो यजेत १५ एतस्यैव रेवतीषु वारवन्तीयमग्निष्टोमसाम कृत्वा पशुकामो यजेत १६ ज्योतिष्टोमेनाग्निष्टुता यज्ञविभ्रष्टो यजेत यस्माद्वा स्तोमाद्विभ्रँ शेत १७ स्तोमेन सप्तदशेना-मयाव्यन्नाद्यकामः प्रतिष्ठाकामो वा यजेत १८ प्रजापतेरपूर्वस्त्रिवृता प्रथमो । भ्रातृव्यवान्स्वर्गकामः पशुकामो वा यजेत १९ जमदग्नेरिषुरभिचरन्यजेत समानकल्पश्येनम् २० बृहस्पतिसवः । पुरोधाकामः स्थापत्यकामो ब्रह्म-वर्चसकामो वा यजेत २१ अरुणो मिर्मिरःपरिस्रग्वी त्रिशुक्रियः २२ प्रातःसवने सन्नेषु नाराशँ सेष्वेकादश दक्षिणा व्यादिशति २३ अश्वद्वादशा माध्यंदिने व्यादिश्योभयी दक्षिणाकालेऽतिकालयति २४ माहेन्द्र कालेऽनुद्धत आज्यस्य वाजप्रसव्यँ हुत्वोत्तरवेदेरासन्द्यामासीनं बृहस्पतिं पुरोधयेति यथाकाममभिषिञ्चति २५ तृतीयसवने सन्नेषु नाराशँ सेष्वेकाडश दक्षिणा व्यादिशति २६ अनूबन्ध्यायै दक्षिणाकालेऽतिकालयति २७ शुन-स्कर्णस्तोमः सर्वस्वारो । य इछेत्सद्यः प्रेत्य स्वर्गँ लोकमियामिति स एतेन यजेत २८ शुण्ठोऽजः सवनीयः । कृतान्नं दक्षिणा । वामदेव्यं पृष्ठम् २९ आर्भवे स्तूयमाने ब्राह्मणाः सँ स्थापयत मे यज्ञमित्युक्त्वा दक्षिणत औदुम्बर्या दक्षिणाशिराः प्रावृतो निषद्यते । तत एव संतिष्ठते ३० तस्य भक्षान्मार्जालीये निनयन्ति ३१ अवभृथवेलायामतीर्थेन निहृत्यावभृथे प्रप्लाव्यान्येन वाससा प्रछाद्य यथासव्यँ सँ वेशयन्ति ३२ पर्योषणवेलायामाहवनीयाद्दहन्ति ३३ जीवन्नवभृथं गछेत् ३४ ३

देवानां प्रथमो व्रात्यस्तोमश्चतुःषोडशी १ श्रोत्रियान्व्रात्याँ श्चत्वारि पावनार्थ ँ! यजेरन् २ तेषाँ व्यञ्जनान्युष्णीषं प्रतोदो ज्याह्रोडो रथो विपथः फलकास्तीर्णः कृष्णदशँ वासो नीलबलक्षे अजिने राजतो रुक्मस्तद्गृहपतेः ३ अथेतरेषां दामतूषाणि वलूकानि लोहितप्रमाणानि द्विषंधीन्यजिनानि ४ त्रयस्त्रिँ शता-त्रयस्त्रिँ शता गृहपतिमभि समायन्ति ५ अश्वं चतुस्त्रिँ शं गृहपतेराहरति ६ अग्नीनाधाय गृहपतेरग्निषु संन्युप्य यजेरन् ७ सिद्धमा दक्षिणाकालात् ८ यं द्विष्यात्तस्मै व्रात्यलिङ्गानि दद्याद्व्रात्यधनं च । दक्षिणैवम् ९ नृशँ सा निन्दिता उक्थ्येन षट्षोडशिना चतुःषोडशिना । कनिष्ठाः कानिष्ठ्येन द्विषोडशिना । ज्येष्ठा ज्यैष्ठ्येन । ज्यैष्ठ्यकामो यजेत १० उभयसामा रथंतरपृष्ठः ११ सर्वस्तोमेनोभयसाम्ना बृहत्पृष्ठेनाग्नेरग्निष्टुता १२ प्रवर्ग्यास्तेषां प्रथमेऽग्न्यृतमभि शस्त्राणि १३ त्रिवृदग्निष्टुदग्निष्टोमः १४ तस्य वायव्या-स्वेकविँ शमग्निष्टोमसाम कृत्वा ब्रह्मवर्चसकामो यजेत १५ एतस्यैव रेवतीषु वारवन्तीयमग्निष्टोमसाम कृत्वा पशुकामो यजेत १६ ज्योतिष्टोमेनाग्निष्टुता यज्ञविभ्रष्टो यजेत यस्माद्वा स्तोमाद्विभ्रँ शेत १७ स्तोमेन सप्तदशेना-मयाव्यन्नाद्यकामः प्रतिष्ठाकामो वा यजेत १८ प्रजापतेरपूर्वस्त्रिवृता प्रथमो । भ्रातृव्यवान्स्वर्गकामः पशुकामो वा यजेत १९ जमदग्नेरिषुरभिचरन्यजेत समानकल्पश्येनम् २० बृहस्पतिसवः । पुरोधाकामः स्थापत्यकामो ब्रह्म-वर्चसकामो वा यजेत २१ अरुणो मिर्मिरःपरिस्रग्वी त्रिशुक्रियः २२ प्रातःसवने सन्नेषु नाराशँ सेष्वेकादश दक्षिणा व्यादिशति २३ अश्वद्वादशा माध्यंदिने व्यादिश्योभयी दक्षिणाकालेऽतिकालयति २४ माहेन्द्र कालेऽनुद्धत आज्यस्य वाजप्रसव्यँ हुत्वोत्तरवेदेरासन्द्यामासीनं बृहस्पतिं पुरोधयेति यथाकाममभिषिञ्चति २५ तृतीयसवने सन्नेषु नाराशँ सेष्वेकाडश दक्षिणा व्यादिशति २६ अनूबन्ध्यायै दक्षिणाकालेऽतिकालयति २७ शुन-स्कर्णस्तोमः सर्वस्वारो । य इछेत्सद्यः प्रेत्य स्वर्ग ँ! लोकमियामिति स एतेन यजेत २८ शुण्ठोऽजः सवनीयः । कृतान्नं दक्षिणा । वामदेव्यं पृष्ठम् २९ आर्भवे स्तूयमाने ब्राह्मणाः सँ स्थापयत मे यज्ञमित्युक्त्वा दक्षिणत औदुम्बर्या दक्षिणाशिराः प्रावृतो निषद्यते । तत एव संतिष्ठते ३० तस्य भक्षान्मार्जालीये निनयन्ति ३१ अवभृथवेलायामतीर्थेन निहृत्यावभृथे प्रप्लाव्यान्येन वाससा प्रछाद्य यथासव्यँ सँ वेशयन्ति ३२ पर्योषणवेलायामाहवनीयाद्दहन्ति ३३ जीवन्नवभृथं गछेत् ३४ ३


786

p[j;pte¨phVyoŒin¨ÿ_" s¢dx;n;' p[qmo ) .[;tOVyv;NSvgRk;m" pxuk;mo v; yjet 1 a" Xy;vo d²=,; ) s b[÷,e dey" 2 somSytRpeyo bOhTpOÏ" ) p[itÏ;k;mo v; yjet 3 nv dI=;iSt§ ¬psdoŒp[vGy;Ü" 4 `Otv[t* .vto viWRϼn;©‘lpvR,; smmNyctu"Sq;ne îÉsϼnetr;su 5 Ésõm; spR,;t( 6 AtmuKTv; p[spR²Nt 7 Ésõm; d²=,;k;l;t( 8 somcms' ÕtSy r;Do Œ\ xUn;' pU,| d²=,;É." sh;-itúTy sgo];y b[÷,e dd;it ) ten s yjet 9 a¦edUR,;x" ) SvgRk;mo yjet 10 a;¦eym·;kp;l' pUv;Rð¼ invRpeTs*y| c¨mhNy¦ye vw;nr;y Ã;dxkp;lmpr;ð¼ c;N{ ms' c¨ù nÿ_m( 11 nÿ_m/Rm;s' purSt;Tpáryjit 12 dI=,Iy;y;' Ã;dxm;n' p[;y,Iy;y;m;itQy;y;' ù ctuivR \ xitm;ne iÃSt;v²T]St;vdupsTSv¦IWomIye svnIye svneŒnusvnm( 13 tOtIysvne s¥eWu n;r;x\ seWUdynIy;y;\ §jmuí;]e 14 vwXyStomen vwXy" pxuk;mo yjet 15 p[j; TvSy inmI²ltev .vit 16 /enuxtm;ixre duh²Nt ) t; Ev d²=,;" 17 t;s;mupvsqe ctuâS]\ xt; dÉ/ k;ryit 18 p[;t"svn ¬p;/;y kp;l;in W$(Wi·' dohyTy/R \ Åpyit 19 s'pUt\ r;j;n' g[h;\ ’ p[itduh; páriWit êten m;?y'idne 20 kyu¥Iy ju×t" p[cr²Nt 27 a?vyuR’ms;?vyRv-’;z;v;k;y p[itgIyR svR.=;N.=yNTy?vyuR’ms;?vyRv’wvmuÿryo" svnyo" 28 v;jpeyr;jsUy* Vy;:y;t* 29 4

prajApaterupahavyo'niruktaH saptadafAnAM prathamo , bhrAtqvyavAnsvargakAmaH pafukAmo vA yajeta 1 afvaH fyAvo dakSiNA , sa brahmaNe deyaH 2 somasyartapeyo bqhatpqSThaH , pratiSThAkAmo vA yajeta 3 nava dIkSAstisra upasado'pravargyAH 4 ghqtavratau bhavato varSiSThenAzgulaparvaNA samamanyacatuHsthAne hrasiSThenetarAsu 5 siddhamA sarpaNAt 6 qtamuktvA prasarpanti 7 siddhamA dakSiNAkAlAt 8 somacamasaM kqtasya rAjxo '?MM fUnAM pUrNaM dakSiNAbhiH sahA-tihqtya sagotrAya brahmaNe dadAti , tena sa yajeta 9 agnerdUNAfaH , svargakAmo yajeta 10 AgneyamaSTAkapAlaM pUrvAhNe nirvapetsauryaM carumahanyagnaye vaifvAnarAya dvAdafakapAlamaparAhNe cAndra masaM caruM naktam 11 naktamardhamAsaM purastAtpariyajati 12 dIkSaNIyAyAM dvAdafamAnaM prAyaNIyAyAmAtithyAyAM dve caturviMM fatimAne dvistAvattristAvadupasatsvagnISomIye savanIye savane'nusavanam 13 tqtIyasavane sanneSu nArAfaMM seSUdayanIyAyAMM srajamudgAtre 14 vaifyastomena vaifyaH pafukAmo yajeta 15 prajA tvasya nimIliteva bhavati 16 dhenufatamAfire duhanti , tA eva dakSiNAH 17 tAsAmupavasathe catustriMM fatA dadhi kArayati 18 prAtaHsavana upAdhAya kapAlAni SaTSaSTiM dohayatyardhaMM frapayati 19 saMpUtaMM rAjAnaM grahAMM fca pratiduhA pariSixcati fqtena mAdhyaMdine 20 kaNvarathaMtaraM pqSTham 21 indra sya tIvrasudukthyo rathaMtarapqSThaH , somAtipavito rAjA yudhyamAno grAmakAmo bhUtikAmaH pratiSThAkAmo vA yajeta 22 siddhamA vedikAlAt 23 yAvAdyUpAMM vedimuddhanti 24 prAcImekAdafinIMM saMminoti 25 garbhiNI-fatamAfire duhanti yathA vaifyastome , vaDavA ca garbhiNyaH 26 abhakSayantaH svacamasAnupodyachanto'trAbhyunnIya juhvataH pracaranti 27 adhvaryufcamasAdhvaryava-fcAchAvAkAya pratigIrya sarvabhakSAnbhakSayantyadhvaryufcamasAdhvaryavafcaivamuttarayoH savanayoH 28 vAjapeyarAjasUyau vyAkhyAtau 29 4

prajApaterupahavyo'niruktaH saptadafAnAM prathamo , bhrAtqvyavAnsvargakAmaH pafukAmo vA yajeta 1 afvaH fyAvo dakSiNA , sa brahmaNe deyaH 2 somasyartapeyo bqhatpqSThaH , pratiSThAkAmo vA yajeta 3 nava dIkSAstisra upasado'pravargyAH 4 ghqtavratau bhavato varSiSThenAzgulaparvaNA samamanyacatuHsthAne hrasiSThenetarAsu 5 siddhamA sarpaNAt 6 qtamuktvA prasarpanti 7 siddhamA dakSiNAkAlAt 8 somacamasaM kqtasya rAjxo 'MM! fUnAM pUrNaM dakSiNAbhiH sahA-tihqtya sagotrAya brahmaNe dadAti , tena sa yajeta 9 agnerdUNAfaH , svargakAmo yajeta 10 AgneyamaSTAkapAlaM pUrvAhNe nirvapetsauryaM carumahanyagnaye vaifvAnarAya dvAdafakapAlamaparAhNe cAndra masaM caruM naktam 11 naktamardhamAsaM purastAtpariyajati 12 dIkSaNIyAyAM dvAdafamAnaM prAyaNIyAyAmAtithyAyAM dve caturvi MM! fatimAne dvistAvattristAvadupasatsvagnISomIye savanIye savane'nusavanam 13 tqtIyasavane sanneSu nArAfaMM seSUdayanIyAyAMM srajamudgAtre 14 vaifyastomena vaifyaH pafukAmo yajeta 15 prajA tvasya nimIliteva bhavati 16 dhenufatamAfire duhanti , tA eva dakSiNAH 17 tAsAmupavasathe catustriMM fatA dadhi kArayati 18 prAtaHsavana upAdhAya kapAlAni SaTSaSTiM dohayatyardha MM! frapayati 19 saMpUtaMM rAjAnaM grahAMM fca pratiduhA pariSixcati fqtena mAdhyaMdine 20 kaNvarathaMtaraM pqSTham 21 indra sya tIvrasudukthyo rathaMtarapqSThaH , somAtipavito rAjA yudhyamAno grAmakAmo bhUtikAmaH pratiSThAkAmo vA yajeta 22 siddhamA vedikAlAt 23 yAvAdyUpAMM vedimuddhanti 24 prAcImekAdafinI MM! saMminoti 25 garbhiNI-fatamAfire duhanti yathA vaifyastome , vaDavA ca garbhiNyaH 26 abhakSayantaH svacamasAnupodyachanto'trAbhyunnIya juhvataH pracaranti 27 adhvaryufcamasAdhvaryava-fcAchAvAkAya pratigIrya sarvabhakSAnbhakSayantyadhvaryufcamasAdhvaryavafcaivamuttarayoH savanayoH 28 vAjapeyarAjasUyau vyAkhyAtau 29 4

प्रजापतेरुपहव्योऽनिरुक्तः सप्तदशानां प्रथमो । भ्रातृव्यवान्स्वर्गकामः पशुकामो वा यजेत १ अश्वः श्यावो दक्षिणा । स ब्रह्मणे देयः २ सोमस्यर्तपेयो बृहत्पृष्ठः । प्रतिष्ठाकामो वा यजेत ३ नव दीक्षास्तिस्र उपसदोऽप्रवर्ग्याः ४ घृतव्रतौ भवतो वर्षिष्ठेनाङ्गुलपर्वणा सममन्यचतुःस्थाने ह्रसिष्ठेनेतरासु ५ सिद्धमा सर्पणात् ६ ऋतमुक्त्वा प्रसर्पन्ति ७ सिद्धमा दक्षिणाकालात् ८ सोमचमसं कृतस्य राज्ञो ऽ?ँ शूनां पूर्णं दक्षिणाभिः सहा-तिहृत्य सगोत्राय ब्रह्मणे ददाति । तेन स यजेत ९ अग्नेर्दूणाशः । स्वर्गकामो यजेत १० आग्नेयमष्टाकपालं पूर्वाह्णे निर्वपेत्सौर्यं चरुमहन्यग्नये वैश्वानराय द्वादशकपालमपराह्णे चान्द्र मसं चरुं नक्तम् ११ नक्तमर्धमासं पुरस्तात्परियजति १२ दीक्षणीयायां द्वादशमानं प्रायणीयायामातिथ्यायां द्वे चतुर्विँ शतिमाने द्विस्तावत्त्रिस्तावदुपसत्स्वग्नीषोमीये सवनीये सवनेऽनुसवनम् १३ तृतीयसवने सन्नेषु नाराशँ सेषूदयनीयायाँ स्रजमुद्गात्रे १४ वैश्यस्तोमेन वैश्यः पशुकामो यजेत १५ प्रजा त्वस्य निमीलितेव भवति १६ धेनुशतमाशिरे दुहन्ति । ता एव दक्षिणाः १७ तासामुपवसथे चतुस्त्रिँ शता दधि कारयति १८ प्रातःसवन उपाधाय कपालानि षट्षष्टिं दोहयत्यर्धँ श्रपयति १९ संपूतँ राजानं ग्रहाँ श्च प्रतिदुहा परिषिञ्चति शृतेन माध्यंदिने २० कण्वरथंतरं पृष्ठम् २१ इन्द्र स्य तीव्रसुदुक्थ्यो रथंतरपृष्ठः । सोमातिपवितो राजा युध्यमानो ग्रामकामो भूतिकामः प्रतिष्ठाकामो वा यजेत २२ सिद्धमा वेदिकालात् २३ यावाद्यूपाँ वेदिमुद्धन्ति २४ प्राचीमेकादशिनीँ संमिनोति २५ गर्भिणी-शतमाशिरे दुहन्ति यथा वैश्यस्तोमे । वडवा च गर्भिण्यः २६ अभक्षयन्तः स्वचमसानुपोद्यछन्तोऽत्राभ्युन्नीय जुह्वतः प्रचरन्ति २७ अध्वर्युश्चमसाध्वर्यव-श्चाछावाकाय प्रतिगीर्य सर्वभक्षान्भक्षयन्त्यध्वर्युश्चमसाध्वर्यवश्चैवमुत्तरयोः सवनयोः २८ वाजपेयराजसूयौ व्याख्यातौ २९ ४

प्रजापतेरुपहव्योऽनिरुक्तः सप्तदशानां प्रथमो । भ्रातृव्यवान्स्वर्गकामः पशुकामो वा यजेत १ अश्वः श्यावो दक्षिणा । स ब्रह्मणे देयः २ सोमस्यर्तपेयो बृहत्पृष्ठः । प्रतिष्ठाकामो वा यजेत ३ नव दीक्षास्तिस्र उपसदोऽप्रवर्ग्याः ४ घृतव्रतौ भवतो वर्षिष्ठेनाङ्गुलपर्वणा सममन्यचतुःस्थाने ह्रसिष्ठेनेतरासु ५ सिद्धमा सर्पणात् ६ ऋतमुक्त्वा प्रसर्पन्ति ७ सिद्धमा दक्षिणाकालात् ८ सोमचमसं कृतस्य राज्ञो ऽँ! शूनां पूर्णं दक्षिणाभिः सहा-तिहृत्य सगोत्राय ब्रह्मणे ददाति । तेन स यजेत ९ अग्नेर्दूणाशः । स्वर्गकामो यजेत १० आग्नेयमष्टाकपालं पूर्वाह्णे निर्वपेत्सौर्यं चरुमहन्यग्नये वैश्वानराय द्वादशकपालमपराह्णे चान्द्र मसं चरुं नक्तम् ११ नक्तमर्धमासं पुरस्तात्परियजति १२ दीक्षणीयायां द्वादशमानं प्रायणीयायामातिथ्यायां द्वे चतुर्वि ँ! शतिमाने द्विस्तावत्त्रिस्तावदुपसत्स्वग्नीषोमीये सवनीये सवनेऽनुसवनम् १३ तृतीयसवने सन्नेषु नाराशँ सेषूदयनीयायाँ स्रजमुद्गात्रे १४ वैश्यस्तोमेन वैश्यः पशुकामो यजेत १५ प्रजा त्वस्य निमीलितेव भवति १६ धेनुशतमाशिरे दुहन्ति । ता एव दक्षिणाः १७ तासामुपवसथे चतुस्त्रिँ शता दधि कारयति १८ प्रातःसवन उपाधाय कपालानि षट्षष्टिं दोहयत्यर्ध ँ! श्रपयति १९ संपूतँ राजानं ग्रहाँ श्च प्रतिदुहा परिषिञ्चति शृतेन माध्यंदिने २० कण्वरथंतरं पृष्ठम् २१ इन्द्र स्य तीव्रसुदुक्थ्यो रथंतरपृष्ठः । सोमातिपवितो राजा युध्यमानो ग्रामकामो भूतिकामः प्रतिष्ठाकामो वा यजेत २२ सिद्धमा वेदिकालात् २३ यावाद्यूपाँ वेदिमुद्धन्ति २४ प्राचीमेकादशिनी ँ! संमिनोति २५ गर्भिणी-शतमाशिरे दुहन्ति यथा वैश्यस्तोमे । वडवा च गर्भिण्यः २६ अभक्षयन्तः स्वचमसानुपोद्यछन्तोऽत्राभ्युन्नीय जुह्वतः प्रचरन्ति २७ अध्वर्युश्चमसाध्वर्यव-श्चाछावाकाय प्रतिगीर्य सर्वभक्षान्भक्षयन्त्यध्वर्युश्चमसाध्वर्यवश्चैवमुत्तरयोः सवनयोः २८ वाजपेयराजसूयौ व्याख्यातौ २९ ४


790

g;vo .go g;v ”N{ o me az;Ng;v" somSy p[qmSy .=" )

gAvo bhago gAva indra ?o me achAngAvaH somasya prathamasya bhakSaH ,

gAvo bhago gAva indro me achAngAvaH somasya prathamasya bhakSaH ,

गावो भगो गाव इन्द्र ?ो मे अछान्गावः सोमस्य प्रथमस्य भक्षः ।

गावो भगो गाव इन्द्रो मे अछान्गावः सोमस्य प्रथमस्य भक्षः ।


794

”it m;heN{ k;le v;cÉyTv; p;rmeÏä;yeit yq;k;m' p[itduh; páriWit 23 p[j;pitividN{ ivTStomkÚl;y* m¨t;' m¨TStom" ) pui·k;mo yjet 24 ten ]INy;jyet( 25 ”N{ ;¦äo" kÚl;yo ) y" k;myet kÚl;yÉmv p[D;y;" pxUn;\ Sy;Émit s Eten yjetwten y;jyet( 26 ”N{ SyeN{ Stom ¬KQyo bOhTpOÏo ) r;Jym;x\ sm;no yjet 27 AW.;,;' Ã;dxxt' d²=,; 28 a¦e" Stomo ) r;jpuroiht* s;yuJyk;m* yjey;t;' puro/;k;mo v; b[;÷," 29 iv`nSten pxuk;m" 30 s'd\ xen;É.crNyjeteN{ Sy 31 Ésõm; veidk;l;t( 32 y;v´Up;\ veidmuõ²Nt 33 p[;cI' p[v,dex Ek;dixnI \ s'Émnoit 34 AW.;,;' Ã;dxsh§' d²=,;sh§' c 35 ÅI·om; Ã;dx;ɦmduKQy; v; ) sveRŒyutd²=,;Stw" ÅIk;mo yjet 36 AiW·om;" Wo@x;¢oy;Rm;" ) sveRŒyutp[yutd²=,;Stw" svRk;mo yjet 37 5

iti mAhendra kAle vAcayitvA pArameSThyAyeti yathAkAmaM pratiduhA pariSixcati 23 prajApatividindra vitstomakulAyau marutAM marutstomaH , puSTikAmo yajeta 24 tena trInyAjayet 25 indra ?AgnyoH kulAyo , yaH kAmayeta kulAyamiva prajxAyAH pafUnAMM syAmiti sa etena yajetaitena yAjayet 26 indra syendra stoma ukthyo bqhatpqSTho , rAjyamAfaMM samAno yajeta 27 qSabhANAM dvAdafafataM dakSiNA 28 agneH stomo , rAjapurohitau sAyujyakAmau yajeyAtAM purodhAkAmo vA brAhmaNaH 29 vighanastena pafukAmaH 30 saMdaMM fenAbhicaranyajetendra sya 31 siddhamA vedikAlAt 32 yAvadyUpAMM vedimuddhanti 33 prAcIM pravaNadefa ekAdafinIMM saMminoti 34 qSabhANAM dvAdafasahasraM dakSiNAfvasahasraM ca 35 frISTomA dvAdafAgnimadukthyA vA , sarve'yutadakSiNAstaiH frIkAmo yajeta 36 qSiSTomAH SoDafAptoryAmAH , sarve'yutaprayutadakSiNAstaiH sarvakAmo yajeta 37 5

iti mAhendra kAle vAcayitvA pArameSThyAyeti yathAkAmaM pratiduhA pariSixcati 23 prajApatividindra vitstomakulAyau marutAM marutstomaH , puSTikAmo yajeta 24 tena trInyAjayet 25 indrA gnyoH kulAyo , yaH kAmayeta kulAyamiva prajxAyAH pafUnAMM syAmiti sa etena yajetaitena yAjayet 26 indra syendra stoma ukthyo bqhatpqSTho , rAjyamAfaMM samAno yajeta 27 qSabhANAM dvAdafafataM dakSiNA 28 agneH stomo , rAjapurohitau sAyujyakAmau yajeyAtAM purodhAkAmo vA brAhmaNaH 29 vighanastena pafukAmaH 30 saMdaMM fenAbhicaranyajetendra sya 31 siddhamA vedikAlAt 32 yAvadyUpAMM vedimuddhanti 33 prAcIM pravaNadefa ekAdafinI MM! saMminoti 34 qSabhANAM dvAdafasahasraM dakSiNAfvasahasraM ca 35 frISTomA dvAdafAgnimadukthyA vA , sarve'yutadakSiNAstaiH frIkAmo yajeta 36 qSiSTomAH SoDafAptoryAmAH , sarve'yutaprayutadakSiNAstaiH sarvakAmo yajeta 37 5

इति माहेन्द्र काले वाचयित्वा पारमेष्ठ्यायेति यथाकामं प्रतिदुहा परिषिञ्चति २३ प्रजापतिविदिन्द्र वित्स्तोमकुलायौ मरुतां मरुत्स्तोमः । पुष्टिकामो यजेत २४ तेन त्रीन्याजयेत् २५ इन्द्र ?ाग्न्योः कुलायो । यः कामयेत कुलायमिव प्रज्ञायाः पशूनाँ स्यामिति स एतेन यजेतैतेन याजयेत् २६ इन्द्र स्येन्द्र स्तोम उक्थ्यो बृहत्पृष्ठो । राज्यमाशँ समानो यजेत २७ ऋषभाणां द्वादशशतं दक्षिणा २८ अग्नेः स्तोमो । राजपुरोहितौ सायुज्यकामौ यजेयातां पुरोधाकामो वा ब्राह्मणः २९ विघनस्तेन पशुकामः ३० संदँ शेनाभिचरन्यजेतेन्द्र स्य ३१ सिद्धमा वेदिकालात् ३२ यावद्यूपाँ वेदिमुद्धन्ति ३३ प्राचीं प्रवणदेश एकादशिनीँ संमिनोति ३४ ऋषभाणां द्वादशसहस्रं दक्षिणाश्वसहस्रं च ३५ श्रीष्टोमा द्वादशाग्निमदुक्थ्या वा । सर्वेऽयुतदक्षिणास्तैः श्रीकामो यजेत ३६ ऋषिष्टोमाः षोडशाप्तोर्यामाः । सर्वेऽयुतप्रयुतदक्षिणास्तैः सर्वकामो यजेत ३७ ५

इति माहेन्द्र काले वाचयित्वा पारमेष्ठ्यायेति यथाकामं प्रतिदुहा परिषिञ्चति २३ प्रजापतिविदिन्द्र वित्स्तोमकुलायौ मरुतां मरुत्स्तोमः । पुष्टिकामो यजेत २४ तेन त्रीन्याजयेत् २५ इन्द्रा ग्न्योः कुलायो । यः कामयेत कुलायमिव प्रज्ञायाः पशूनाँ स्यामिति स एतेन यजेतैतेन याजयेत् २६ इन्द्र स्येन्द्र स्तोम उक्थ्यो बृहत्पृष्ठो । राज्यमाशँ समानो यजेत २७ ऋषभाणां द्वादशशतं दक्षिणा २८ अग्नेः स्तोमो । राजपुरोहितौ सायुज्यकामौ यजेयातां पुरोधाकामो वा ब्राह्मणः २९ विघनस्तेन पशुकामः ३० संदँ शेनाभिचरन्यजेतेन्द्र स्य ३१ सिद्धमा वेदिकालात् ३२ यावद्यूपाँ वेदिमुद्धन्ति ३३ प्राचीं प्रवणदेश एकादशिनी ँ! संमिनोति ३४ ऋषभाणां द्वादशसहस्रं दक्षिणाश्वसहस्रं च ३५ श्रीष्टोमा द्वादशाग्निमदुक्थ्या वा । सर्वेऽयुतदक्षिणास्तैः श्रीकामो यजेत ३६ ऋषिष्टोमाः षोडशाप्तोर्यामाः । सर्वेऽयुतप्रयुतदक्षिणास्तैः सर्वकामो यजेत ३७ ५


799

pxum²º’;tum;RSywyRjet 1 EteW;\ v[t' k;l' d²=,;\ yq; hivyRÉDy;n;Ém-?m;bihR" p*,Rm;sIinvtRn' c 2 tSytSy pvR," purStTp;xuKy;rM.,Iy; 3 vwdeven yjet 4 c;Tv;lp[.Oit Vy;`;r,;Nt' luPyte 5 o.Ute vwdev" px‘" 6 Ésõm; inyojn;t( 7 m?yme pár/* px‘' inyunáÿ_ párÉ/xklen Sv¨kmoRTkre v; c;Tv;lkmR svRm( 8 v;Éjnen cárTv; v;pnk;le invtRyit 9 cturo m;s;¥ m;\ smXn;tIit Vy;:y;tm( 10 v¨,p[`;seWu pUv;| p*,Rm;sImupoãy m;¨tI' meWIm;l.et 11 ¬ÿrveidm( 12 Émnoit yUp\ yUpe inyunáÿ_ 13 as'sO·eŒNt"pár?y©;r;Nd²=,;poç krM.p;];É, juhoit 14 üt;y;\ vp;y;' c;Tv;le m;jRÉyTv; v;¨

pafumadbhifcAturmAsyairyajeta 1 eteSAMM vrataM kAlaM dakSiNAMM yathA haviryajxiyAnAmi-dhmAbarhiH paurNamAsInivartanaM ca 2 tasyatasya parvaNaH purastatpAfukyArambhaNIyA 3 vaifvadevena yajeta 4 cAtvAlaprabhqti vyAghAraNAntaM lupyate 5 fvobhUte vaifvadevaH pafuH 6 siddhamA niyojanAt 7 madhyame paridhau pafuM niyunakti paridhifakalena svarukarmotkare vA cAtvAlakarma sarvam 8 vAjinena caritvA vApanakAle nivartayati 9 caturo mAsAnna mAMM samafnAtIti vyAkhyAtam 10 varuNapraghAseSu pUrvAM paurNamAsImupoSya mArutIM meSImAlabheta 11 uttaravedim 12 minoti yUpaMM yUpe niyunakti 13 asaMsqSTe'ntaHparidhyazgArAndakSiNApohya karambhapAtrANi juhoti 14 hutAyAMM vapAyAM cAtvAle mArjayitvA vAruNyai vatsAnapAkaroti 15 na svaruM juhoti , na yUpamanudifati 16 auttarave-dike'gnihotraM juhoti 17 fvobhUte vAruNo meSaH pafu 18 avabhqthAdudetya vAruNapraghAsikena caritvA yUpamanudifati 19 vApanakAle nivartayati 20 caturo mAsAnna mAMM samafnAtIti vyAkhyAtam 21 sAkamedheSu pUrvasyAM paurNamAsyAmAgneyaH pafuruttarasyAmaindra ?Agno yajanIye vA prAjApatya ekAdafinA vA pafu 22 avabhqthAdudetya pitqyajxena carantyata ekolmukena tr?yambakAnyanti 23 pratyetyAparasminnagnitantra Adityena caritvA yUpamanudifati 24 vApana-kAle nivartayati 25 caturo mAsAnna mAMM samafnAtIti vyAkhyAtam 26 funAsIrye vAyavyaH pafurupAMM fudevataH , sa vaifvadevena vyAkhyAtaH 27 prati-parva havIMM Si pafupuroDAfeSvanvAyAtayati yathA devikAH , tairupAMM fu tathA pracaranti 28 varuNapraghAseSu sapta pUrvasminvAruNyekakapAlAvuttarasmin 29 sAkamedheSvanIkavatsAMtapanau prathame yathAkAlaM gqhamedhIyapUrNadarvyau madhyame krIDinamuttame mahAhavIMM Si 30 funAsIrye cAmnAtaH pafuH sAmo vA 31 7

pafumadbhifcAturmAsyairyajeta 1 eteSAMM vrataM kAlaM dakSiNAMM yathA haviryajxiyAnAmi-dhmAbarhiH paurNamAsInivartanaM ca 2 tasyatasya parvaNaH purastatpAfukyArambhaNIyA 3 vaifvadevena yajeta 4 cAtvAlaprabhqti vyAghAraNAntaM lupyate 5 fvobhUte vaifvadevaH pafuH 6 siddhamA niyojanAt 7 madhyame paridhau pafuM niyunakti paridhifakalena svarukarmotkare vA cAtvAlakarma sarvam 8 vAjinena caritvA vApanakAle nivartayati 9 caturo mAsAnna mAMM samafnAtIti vyAkhyAtam 10 varuNapraghAseSu pUrvAM paurNamAsImupoSya mArutIM meSImAlabheta 11 uttaravedim 12 minoti yUpaMM yUpe niyunakti 13 asaMsqSTe'ntaHparidhyazgArAndakSiNApohya karambhapAtrANi juhoti 14 hutAyAMM vapAyAM cAtvAle mArjayitvA vAruNyai vatsAnapAkaroti 15 na svaruM juhoti , na yUpamanudifati 16 auttarave-dike'gnihotraM juhoti 17 fvobhUte vAruNo meSaH pafu 18 avabhqthAdudetya vAruNapraghAsikena caritvA yUpamanudifati 19 vApanakAle nivartayati 20 caturo mAsAnna mAMM samafnAtIti vyAkhyAtam 21 sAkamedheSu pUrvasyAM paurNamAsyAmAgneyaH pafuruttarasyAmaindrA gno yajanIye vA prAjApatya ekAdafinA vA pafu 22 avabhqthAdudetya pitqyajxena carantyata ekolmukena tr! yambakAnyanti 23 pratyetyAparasminnagnitantra Adityena caritvA yUpamanudifati 24 vApana-kAle nivartayati 25 caturo mAsAnna mAMM samafnAtIti vyAkhyAtam 26 funAsIrye vAyavyaH pafurupAMM fudevataH , sa vaifvadevena vyAkhyAtaH 27 prati-parva havI MM! Si pafupuroDAfeSvanvAyAtayati yathA devikAH , tairupAMM fu tathA pracaranti 28 varuNapraghAseSu sapta pUrvasminvAruNyekakapAlAvuttarasmin 29 sAkamedheSvanIkavatsAMtapanau prathame yathAkAlaM gqhamedhIyapUrNadarvyau madhyame krIDinamuttame mahAhavI MM! Si 30 funAsIrye cAmnAtaH pafuH sAmo vA 31 7

पशुमद्भिश्चातुर्मास्यैर्यजेत १ एतेषाँ व्रतं कालं दक्षिणाँ यथा हविर्यज्ञियानामि-ध्माबर्हिः पौर्णमासीनिवर्तनं च २ तस्यतस्य पर्वणः पुरस्तत्पाशुक्यारम्भणीया ३ वैश्वदेवेन यजेत ४ चात्वालप्रभृति व्याघारणान्तं लुप्यते ५ श्वोभूते वैश्वदेवः पशुः ६ सिद्धमा नियोजनात् ७ मध्यमे परिधौ पशुं नियुनक्ति परिधिशकलेन स्वरुकर्मोत्करे वा चात्वालकर्म सर्वम् ८ वाजिनेन चरित्वा वापनकाले निवर्तयति ९ चतुरो मासान्न माँ समश्नातीति व्याख्यातम् १० वरुणप्रघासेषु पूर्वां पौर्णमासीमुपोष्य मारुतीं मेषीमालभेत ११ उत्तरवेदिम् १२ मिनोति यूपँ यूपे नियुनक्ति १३ असंसृष्टेऽन्तःपरिध्यङ्गारान्दक्षिणापोह्य करम्भपात्राणि जुहोति १४ हुतायाँ वपायां चात्वाले मार्जयित्वा वारुण्यै वत्सानपाकरोति १५ न स्वरुं जुहोति । न यूपमनुदिशति १६ औत्तरवे-दिकेऽग्निहोत्रं जुहोति १७ श्वोभूते वारुणो मेषः पशु १८ अवभृथादुदेत्य वारुणप्रघासिकेन चरित्वा यूपमनुदिशति १९ वापनकाले निवर्तयति २० चतुरो मासान्न माँ समश्नातीति व्याख्यातम् २१ साकमेधेषु पूर्वस्यां पौर्णमास्यामाग्नेयः पशुरुत्तरस्यामैन्द्र ?ाग्नो यजनीये वा प्राजापत्य एकादशिना वा पशु २२ अवभृथादुदेत्य पितृयज्ञेन चरन्त्यत एकोल्मुकेन त्र्?यम्बकान्यन्ति २३ प्रत्येत्यापरस्मिन्नग्नितन्त्र आदित्येन चरित्वा यूपमनुदिशति २४ वापन-काले निवर्तयति २५ चतुरो मासान्न माँ समश्नातीति व्याख्यातम् २६ शुनासीर्ये वायव्यः पशुरुपाँ शुदेवतः । स वैश्वदेवेन व्याख्यातः २७ प्रति-पर्व हवीँ षि पशुपुरोडाशेष्वन्वायातयति यथा देविकाः । तैरुपाँ शु तथा प्रचरन्ति २८ वरुणप्रघासेषु सप्त पूर्वस्मिन्वारुण्येककपालावुत्तरस्मिन् २९ साकमेधेष्वनीकवत्सांतपनौ प्रथमे यथाकालं गृहमेधीयपूर्णदर्व्यौ मध्यमे क्रीडिनमुत्तमे महाहवीँ षि ३० शुनासीर्ये चाम्नातः पशुः सामो वा ३१ ७

पशुमद्भिश्चातुर्मास्यैर्यजेत १ एतेषाँ व्रतं कालं दक्षिणाँ यथा हविर्यज्ञियानामि-ध्माबर्हिः पौर्णमासीनिवर्तनं च २ तस्यतस्य पर्वणः पुरस्तत्पाशुक्यारम्भणीया ३ वैश्वदेवेन यजेत ४ चात्वालप्रभृति व्याघारणान्तं लुप्यते ५ श्वोभूते वैश्वदेवः पशुः ६ सिद्धमा नियोजनात् ७ मध्यमे परिधौ पशुं नियुनक्ति परिधिशकलेन स्वरुकर्मोत्करे वा चात्वालकर्म सर्वम् ८ वाजिनेन चरित्वा वापनकाले निवर्तयति ९ चतुरो मासान्न माँ समश्नातीति व्याख्यातम् १० वरुणप्रघासेषु पूर्वां पौर्णमासीमुपोष्य मारुतीं मेषीमालभेत ११ उत्तरवेदिम् १२ मिनोति यूपँ यूपे नियुनक्ति १३ असंसृष्टेऽन्तःपरिध्यङ्गारान्दक्षिणापोह्य करम्भपात्राणि जुहोति १४ हुतायाँ वपायां चात्वाले मार्जयित्वा वारुण्यै वत्सानपाकरोति १५ न स्वरुं जुहोति । न यूपमनुदिशति १६ औत्तरवे-दिकेऽग्निहोत्रं जुहोति १७ श्वोभूते वारुणो मेषः पशु १८ अवभृथादुदेत्य वारुणप्रघासिकेन चरित्वा यूपमनुदिशति १९ वापनकाले निवर्तयति २० चतुरो मासान्न माँ समश्नातीति व्याख्यातम् २१ साकमेधेषु पूर्वस्यां पौर्णमास्यामाग्नेयः पशुरुत्तरस्यामैन्द्रा ग्नो यजनीये वा प्राजापत्य एकादशिना वा पशु २२ अवभृथादुदेत्य पितृयज्ञेन चरन्त्यत एकोल्मुकेन त्र्! यम्बकान्यन्ति २३ प्रत्येत्यापरस्मिन्नग्नितन्त्र आदित्येन चरित्वा यूपमनुदिशति २४ वापन-काले निवर्तयति २५ चतुरो मासान्न माँ समश्नातीति व्याख्यातम् २६ शुनासीर्ये वायव्यः पशुरुपाँ शुदेवतः । स वैश्वदेवेन व्याख्यातः २७ प्रति-पर्व हवी ँ! षि पशुपुरोडाशेष्वन्वायातयति यथा देविकाः । तैरुपाँ शु तथा प्रचरन्ति २८ वरुणप्रघासेषु सप्त पूर्वस्मिन्वारुण्येककपालावुत्तरस्मिन् २९ साकमेधेष्वनीकवत्सांतपनौ प्रथमे यथाकालं गृहमेधीयपूर्णदर्व्यौ मध्यमे क्रीडिनमुत्तमे महाहवी ँ! षि ३० शुनासीर्ये चाम्नातः पशुः सामो वा ३१ ७


802

s*Myw’;tum;RSywyRjet 1 vwdevSy lokƒ i]vOdɦ·omo ) dx dI=;iSt§ ¬psd" 2 yUpoÿrveid' invtRyit 3 É/ãy" 13 o.Ut ¬KQy" 14 ctudRXy;\ v¨,tuWinãk;sen v¨,\ yjit 15 p[TyeTy mw];v;¨

saumyaifcAturmAsyairyajeta 1 vaifvadevasya loke trivqdagniSTomo , dafa dIkSAstisra upasadaH 2 yUpottaravediM nivartayati 3 dhiSNyeSu lakSaNAnyeva karoti 4 UrdhvaMM hAriyojanAdvAjinena caranti 5 ahataMM vAso'vabhqthAdudetya bArhaspatyA-nUbandhyA 6 vApanakAle nivartayati 7 caturo mAsAnna mAMM samafnAtIti vyAkhyAtam 8 varuNapraghAsAnAMM loke dvyahaH , SoDafa dIkSA dvAdafopasadaH 9 jyotiragniSTomaH pUrvaH 10 dhiSNyeSUttaravediM nivapati 11 minoti yUpaMM , yUpe niyunakti 12 prAtaHsavane dhiSNyeSu vihqteSu mArjAlIye'gnimupadhAraye-tkarambhapAtrebhyaH 13 fvobhUta ukthyaH 14 caturdafyAMM varuNatuSaniSkAsena varuNaMM yajati 15 pratyetya maitrAvAruNyanUbandhyA 16 vApanakAle nivartayati 17 caturo mAsAnna mAMM samafnAtIti vyAkhyAtam 18 sAkamedhAnAMM loke tr?yahaH , paxcadafa dIkSA dvAdafopasadaH 19 agniSToma ukthyo'tirAtraH 20 caturdafyAM tqtIyasya tqtIya savane dhiSNyeSu vihqteSu mArjAlIye'gnimupasamAdhAya pitq-yajxAyodayanIyAdUrdhvaMM pitqyajxena caranti 21 ata ekolmukena tr?yambakAnyanti 22 pratyetya sUryAnUbandhyA vafA 23 pafupuroDAfamAdityaM carumanvAyAtayati 24 yUpamanudifati 25 vApanakAle nivartayati 26 caturo mAsAnna mAMsa-mafnAtIti vyAkhyAtam 27 funAsIryasya loke trivqdagniSTomo jyoti-ragniSTomaH 28 AfvinyanUbandhyA vaifvadevena vyAkhyAtA 29 pratiparvahavIMM Si prAtaHsavanikeSvanvAyAtayati yathA pafumatsu 30 purA vasatIvarINAM pariharaNAdgqhamedhIyaH , purA prAtaranuvAkAtpUrNadarvI yathA pafumatsu 31 ye pafavaste'nvahaMM savanIyAH 32 paxcAfaddakSiNA uttame dvAdafaMM fatamuttame dvAdafaMM fatam 33 8

saumyaifcAturmAsyairyajeta 1 vaifvadevasya loke trivqdagniSTomo , dafa dIkSAstisra upasadaH 2 yUpottaravediM nivartayati 3 dhiSNyeSu lakSaNAnyeva karoti 4 Urdhva MM! hAriyojanAdvAjinena caranti 5 ahataMM vAso'vabhqthAdudetya bArhaspatyA-nUbandhyA 6 vApanakAle nivartayati 7 caturo mAsAnna mAMM samafnAtIti vyAkhyAtam 8 varuNapraghAsAnAMM loke dvyahaH , SoDafa dIkSA dvAdafopasadaH 9 jyotiragniSTomaH pUrvaH 10 dhiSNyeSUttaravediM nivapati 11 minoti yUpaMM , yUpe niyunakti 12 prAtaHsavane dhiSNyeSu vihqteSu mArjAlIye'gnimupadhAraye-tkarambhapAtrebhyaH 13 fvobhUta ukthyaH 14 caturdafyAMM varuNatuSaniSkAsena varuNaMM yajati 15 pratyetya maitrAvAruNyanUbandhyA 16 vApanakAle nivartayati 17 caturo mAsAnna mAMM samafnAtIti vyAkhyAtam 18 sAkamedhAnAMM loke tr! yahaH , paxcadafa dIkSA dvAdafopasadaH 19 agniSToma ukthyo'tirAtraH 20 caturdafyAM tqtIyasya tqtIya savane dhiSNyeSu vihqteSu mArjAlIye'gnimupasamAdhAya pitq-yajxAyodayanIyAdUrdhva MM! pitqyajxena caranti 21 ata ekolmukena tr! yambakAnyanti 22 pratyetya sUryAnUbandhyA vafA 23 pafupuroDAfamAdityaM carumanvAyAtayati 24 yUpamanudifati 25 vApanakAle nivartayati 26 caturo mAsAnna mAMsa-mafnAtIti vyAkhyAtam 27 funAsIryasya loke trivqdagniSTomo jyoti-ragniSTomaH 28 AfvinyanUbandhyA vaifvadevena vyAkhyAtA 29 pratiparvahavI MM! Si prAtaHsavanikeSvanvAyAtayati yathA pafumatsu 30 purA vasatIvarINAM pariharaNAdgqhamedhIyaH , purA prAtaranuvAkAtpUrNadarvI yathA pafumatsu 31 ye pafavaste'nvahaMM savanIyAH 32 paxcAfaddakSiNA uttame dvAdafaMM fatamuttame dvAdafaMM fatam 33 8

सौम्यैश्चातुर्मास्यैर्यजेत १ वैश्वदेवस्य लोके त्रिवृदग्निष्टोमो । दश दीक्षास्तिस्र उपसदः २ यूपोत्तरवेदिं निवर्तयति ३ धिष्ण्येषु लक्षणान्येव करोति ४ ऊर्ध्वँ हारियोजनाद्वाजिनेन चरन्ति ५ अहतँ वासोऽवभृथादुदेत्य बार्हस्पत्या-नूबन्ध्या ६ वापनकाले निवर्तयति ७ चतुरो मासान्न माँ समश्नातीति व्याख्यातम् ८ वरुणप्रघासानाँ लोके द्व्यहः । षोडश दीक्षा द्वादशोपसदः ९ ज्योतिरग्निष्टोमः पूर्वः १० धिष्ण्येषूत्तरवेदिं निवपति ११ मिनोति यूपँ । यूपे नियुनक्ति १२ प्रातःसवने धिष्ण्येषु विहृतेषु मार्जालीयेऽग्निमुपधारये-त्करम्भपात्रेभ्यः १३ श्वोभूत उक्थ्यः १४ चतुर्दश्याँ वरुणतुषनिष्कासेन वरुणँ यजति १५ प्रत्येत्य मैत्रावारुण्यनूबन्ध्या १६ वापनकाले निवर्तयति १७ चतुरो मासान्न माँ समश्नातीति व्याख्यातम् १८ साकमेधानाँ लोके त्र्?यहः । पञ्चदश दीक्षा द्वादशोपसदः १९ अग्निष्टोम उक्थ्योऽतिरात्रः २० चतुर्दश्यां तृतीयस्य तृतीय सवने धिष्ण्येषु विहृतेषु मार्जालीयेऽग्निमुपसमाधाय पितृ-यज्ञायोदयनीयादूर्ध्वँ पितृयज्ञेन चरन्ति २१ अत एकोल्मुकेन त्र्?यम्बकान्यन्ति २२ प्रत्येत्य सूर्यानूबन्ध्या वशा २३ पशुपुरोडाशमादित्यं चरुमन्वायातयति २४ यूपमनुदिशति २५ वापनकाले निवर्तयति २६ चतुरो मासान्न मांस-मश्नातीति व्याख्यातम् २७ शुनासीर्यस्य लोके त्रिवृदग्निष्टोमो ज्योति-रग्निष्टोमः २८ आश्विन्यनूबन्ध्या वैश्वदेवेन व्याख्याता २९ प्रतिपर्वहवीँ षि प्रातःसवनिकेष्वन्वायातयति यथा पशुमत्सु ३० पुरा वसतीवरीणां परिहरणाद्गृहमेधीयः । पुरा प्रातरनुवाकात्पूर्णदर्वी यथा पशुमत्सु ३१ ये पशवस्तेऽन्वहँ सवनीयाः ३२ पञ्चाशद्दक्षिणा उत्तमे द्वादशँ शतमुत्तमे द्वादशँ शतम् ३३ ८

सौम्यैश्चातुर्मास्यैर्यजेत १ वैश्वदेवस्य लोके त्रिवृदग्निष्टोमो । दश दीक्षास्तिस्र उपसदः २ यूपोत्तरवेदिं निवर्तयति ३ धिष्ण्येषु लक्षणान्येव करोति ४ ऊर्ध्व ँ! हारियोजनाद्वाजिनेन चरन्ति ५ अहतँ वासोऽवभृथादुदेत्य बार्हस्पत्या-नूबन्ध्या ६ वापनकाले निवर्तयति ७ चतुरो मासान्न माँ समश्नातीति व्याख्यातम् ८ वरुणप्रघासानाँ लोके द्व्यहः । षोडश दीक्षा द्वादशोपसदः ९ ज्योतिरग्निष्टोमः पूर्वः १० धिष्ण्येषूत्तरवेदिं निवपति ११ मिनोति यूपँ । यूपे नियुनक्ति १२ प्रातःसवने धिष्ण्येषु विहृतेषु मार्जालीयेऽग्निमुपधारये-त्करम्भपात्रेभ्यः १३ श्वोभूत उक्थ्यः १४ चतुर्दश्याँ वरुणतुषनिष्कासेन वरुणँ यजति १५ प्रत्येत्य मैत्रावारुण्यनूबन्ध्या १६ वापनकाले निवर्तयति १७ चतुरो मासान्न माँ समश्नातीति व्याख्यातम् १८ साकमेधानाँ लोके त्र्! यहः । पञ्चदश दीक्षा द्वादशोपसदः १९ अग्निष्टोम उक्थ्योऽतिरात्रः २० चतुर्दश्यां तृतीयस्य तृतीय सवने धिष्ण्येषु विहृतेषु मार्जालीयेऽग्निमुपसमाधाय पितृ-यज्ञायोदयनीयादूर्ध्व ँ! पितृयज्ञेन चरन्ति २१ अत एकोल्मुकेन त्र्! यम्बकान्यन्ति २२ प्रत्येत्य सूर्यानूबन्ध्या वशा २३ पशुपुरोडाशमादित्यं चरुमन्वायातयति २४ यूपमनुदिशति २५ वापनकाले निवर्तयति २६ चतुरो मासान्न मांस-मश्नातीति व्याख्यातम् २७ शुनासीर्यस्य लोके त्रिवृदग्निष्टोमो ज्योति-रग्निष्टोमः २८ आश्विन्यनूबन्ध्या वैश्वदेवेन व्याख्याता २९ प्रतिपर्वहवी ँ! षि प्रातःसवनिकेष्वन्वायातयति यथा पशुमत्सु ३० पुरा वसतीवरीणां परिहरणाद्गृहमेधीयः । पुरा प्रातरनुवाकात्पूर्णदर्वी यथा पशुमत्सु ३१ ये पशवस्तेऽन्वहँ सवनीयाः ३२ पञ्चाशद्दक्षिणा उत्तमे द्वादशँ शतमुत्तमे द्वादशँ शतम् ३३ ८


807

¬pár·;ditr;]; Ãähp[.OtyoŒhIn; Ã;dx;hpyRNt;" 1 p*,Rm;sIdI=;" 2 m;s;pvg;R ¬psd" sTy;n;\ xeWe, ) dI=; aNy]vcn;t( 3 t]wk;ihk-xBdeãvwk;ihk; /m;R dxr;i]k; ”treWu 4 yq; pOÏä; g[h;g[;É, } ynIk; v; 5 Ek;dixn;Nsm/; iv.jeduÿmmuÿmeŒip v; 6 Eek;ihkxBdeWu £tupxv Ek;dixn; ”treWu 7 a;i©rso Ãäh;n;' p[qmSte n yjet y" pu

upariSTAdatirAtrA dvyahaprabhqtayo'hInA dvAdafAhaparyantAH 1 paurNamAsIdIkSAH 2 mAsApavargA upasadaH satyAnAMM feSeNa , dIkSA anyatravacanAt 3 tatraikAhika-fabdeSvaikAhikA dharmA dafarAtrikA itareSu 4 yathA pqSThyA grahAgrANi tr?yanIkA vA 5 ekAdafinAnsamadhA vibhajeduttamamuttame'pi vA 6 aikAhikafabdeSu kratupafava ekAdafinA itareSu 7 Azgiraso dvyahAnAM prathamaste na yajeta yaH puNyo hIna iva manyeta prajAkAmaH pafukAmo vA 8 jyotiragniSTomaH pUrvaMM sarvastomo'tirAtraH SoDafimAnuttaram 9 caitrarathena rAjA vijigISamANo yajeta 10 jyotirukthyaH pUrvamAyuratirAtraH SoDafimAnuttaram 11 kApivanena yajeta ya ichedarUkSaH pafumAnsyAmiti yo vA pafumAnrUkSa iva manyeta prajAkAmaH pafukAmo vA 12 trivqtpaxcadafo'gniSTomaH pUrvaMM sarvastomo'tirAtraH SoDa-fimAnuttaram 13 vifveSAM devAnAM gargatrirAtraH , sarvakAmo yajetAmuM ca lokamabhijigISan 14 dafarAtrasyAdita str?yahastasyAntare ahanI viparIte , tasminrAtriH saSoDafikA 15 saptasaptAnvahamAfire duhanti 16 dakSiNAkAle trirUpA paSTauhI rUpasaMpannA sahasratamyupakl\qptA 17 trayastriMM fataM trINi ca fatAni dadAti 18 tAsu tvavasthitAsu

upariSTAdatirAtrA dvyahaprabhqtayo'hInA dvAdafAhaparyantAH 1 paurNamAsIdIkSAH 2 mAsApavargA upasadaH satyAnAMM feSeNa , dIkSA anyatravacanAt 3 tatraikAhika-fabdeSvaikAhikA dharmA dafarAtrikA itareSu 4 yathA pqSThyA grahAgrANi tr! yanIkA vA 5 ekAdafinAnsamadhA vibhajeduttamamuttame'pi vA 6 aikAhikafabdeSu kratupafava ekAdafinA itareSu 7 Azgiraso dvyahAnAM prathamaste na yajeta yaH puNyo hIna iva manyeta prajAkAmaH pafukAmo vA 8 jyotiragniSTomaH pUrva MM! sarvastomo'tirAtraH SoDafimAnuttaram 9 caitrarathena rAjA vijigISamANo yajeta 10 jyotirukthyaH pUrvamAyuratirAtraH SoDafimAnuttaram 11 kApivanena yajeta ya ichedarUkSaH pafumAnsyAmiti yo vA pafumAnrUkSa iva manyeta prajAkAmaH pafukAmo vA 12 trivqtpaxcadafo'gniSTomaH pUrva MM! sarvastomo'tirAtraH SoDa-fimAnuttaram 13 vifveSAM devAnAM gargatrirAtraH , sarvakAmo yajetAmuM ca lokamabhijigISan 14 dafarAtrasyAditastr! yahastasyAntare ahanI viparIte , tasminrAtriH saSoDafikA 15 saptasaptAnvahamAfire duhanti 16 dakSiNAkAle trirUpA paSTauhI rUpasaMpannA sahasratamyupak\ptA 17 trayastriMM fataM trINi ca fatAni dadAti 18 tAsu tvavasthitAsu

उपरिष्टादतिरात्रा द्व्यहप्रभृतयोऽहीना द्वादशाहपर्यन्ताः १ पौर्णमासीदीक्षाः २ मासापवर्गा उपसदः सत्यानाँ शेषेण । दीक्षा अन्यत्रवचनात् ३ तत्रैकाहिक-शब्देष्वैकाहिका धर्मा दशरात्रिका इतरेषु ४ यथा पृष्ठ्या ग्रहाग्राणि त्र्?यनीका वा ५ एकादशिनान्समधा विभजेदुत्तममुत्तमेऽपि वा ६ ऐकाहिकशब्देषु क्रतुपशव एकादशिना इतरेषु ७ आङ्गिरसो द्व्यहानां प्रथमस्ते न यजेत यः पुण्यो हीन इव मन्येत प्रजाकामः पशुकामो वा ८ ज्योतिरग्निष्टोमः पूर्वँ सर्वस्तोमोऽतिरात्रः षोडशिमानुत्तरम् ९ चैत्ररथेन राजा विजिगीषमाणो यजेत १० ज्योतिरुक्थ्यः पूर्वमायुरतिरात्रः षोडशिमानुत्तरम् ११ कापिवनेन यजेत य इछेदरूक्षः पशुमान्स्यामिति यो वा पशुमान्रूक्ष इव मन्येत प्रजाकामः पशुकामो वा १२ त्रिवृत्पञ्चदशोऽग्निष्टोमः पूर्वँ सर्वस्तोमोऽतिरात्रः षोड-शिमानुत्तरम् १३ विश्वेषां देवानां गर्गत्रिरात्रः । सर्वकामो यजेतामुं च लोकमभिजिगीषन् १४ दशरात्रस्यादित स्त्र्?यहस्तस्यान्तरे अहनी विपरीते । तस्मिन्रात्रिः सषोडशिका १५ सप्तसप्तान्वहमाशिरे दुहन्ति १६ दक्षिणाकाले त्रिरूपा पष्टौही रूपसंपन्ना सहस्रतम्युपक्लृप्ता १७ त्रयस्त्रिँ शतं त्रीणि च शतानि ददाति १८ तासु त्ववस्थितासु

उपरिष्टादतिरात्रा द्व्यहप्रभृतयोऽहीना द्वादशाहपर्यन्ताः १ पौर्णमासीदीक्षाः २ मासापवर्गा उपसदः सत्यानाँ शेषेण । दीक्षा अन्यत्रवचनात् ३ तत्रैकाहिक-शब्देष्वैकाहिका धर्मा दशरात्रिका इतरेषु ४ यथा पृष्ठ्या ग्रहाग्राणि त्र्! यनीका वा ५ एकादशिनान्समधा विभजेदुत्तममुत्तमेऽपि वा ६ ऐकाहिकशब्देषु क्रतुपशव एकादशिना इतरेषु ७ आङ्गिरसो द्व्यहानां प्रथमस्ते न यजेत यः पुण्यो हीन इव मन्येत प्रजाकामः पशुकामो वा ८ ज्योतिरग्निष्टोमः पूर्व ँ! सर्वस्तोमोऽतिरात्रः षोडशिमानुत्तरम् ९ चैत्ररथेन राजा विजिगीषमाणो यजेत १० ज्योतिरुक्थ्यः पूर्वमायुरतिरात्रः षोडशिमानुत्तरम् ११ कापिवनेन यजेत य इछेदरूक्षः पशुमान्स्यामिति यो वा पशुमान्रूक्ष इव मन्येत प्रजाकामः पशुकामो वा १२ त्रिवृत्पञ्चदशोऽग्निष्टोमः पूर्व ँ! सर्वस्तोमोऽतिरात्रः षोड-शिमानुत्तरम् १३ विश्वेषां देवानां गर्गत्रिरात्रः । सर्वकामो यजेतामुं च लोकमभिजिगीषन् १४ दशरात्रस्यादितस्त्र्! यहस्तस्यान्तरे अहनी विपरीते । तस्मिन्रात्रिः सषोडशिका १५ सप्तसप्तान्वहमाशिरे दुहन्ति १६ दक्षिणाकाले त्रिरूपा पष्टौही रूपसंपन्ना सहस्रतम्युपकॢप्ता १७ त्रयस्त्रिँ शतं त्रीणि च शतानि ददाति १८ तासु त्ववस्थितासु


847

”it { o,klxmv`[;pyit 27 k;My;És ip[y;És hVy;sI@¼ rNte ju·e srSvit mih ivÅut Et;in teŒßäe n;m;in deveWu n" suÕto b[Uy;idit gon;m;in d²=,e k,Re yjm;no jpit 28 tSy; dxkl; b[÷,e dd;it p;¦I/e 29 Ek; mmeTy;iht;\ yjm;nSy goϼ ivsOjit 30 a¥met;>y;' t;Py| c dd;it tSy iÃ.;g' b[÷,e 31 ¬ÿme tOtIy' ) t;su v;mn"

iti dra ?oNakalafamavaghrApayati 27 kAmyAsi priyAsi havyAsIDe rante juSTe sarasvati mahi vifruta etAni te'ghnye nAmAni deveSu naH sukqto brUyAditi gonAmAni dakSiNe karNe yajamAno japati 28 tasyA dafakalA brahmaNe dadAti paxcAgnIdhe 29 ekA mametyAhitAMM yajamAnasya goSThe visqjati 30 annametAbhyAM tArpyaM ca dadAti tasya dvibhAgaM brahmaNe 31 uttame tqtIyaM , tAsu vAmanaH

iti dro NakalafamavaghrApayati 27 kAmyAsi priyAsi havyAsIDe rante juSTe sarasvati mahi vifruta etAni te'ghnye nAmAni deveSu naH sukqto brUyAditi gonAmAni dakSiNe karNe yajamAno japati 28 tasyA dafakalA brahmaNe dadAti paxcAgnIdhe 29 ekA mametyAhitAMM yajamAnasya goSThe visqjati 30 annametAbhyAM tArpyaM ca dadAti tasya dvibhAgaM brahmaNe 31 uttame tqtIyaM , tAsu vAmanaH

इति द्र ?ोणकलशमवघ्रापयति २७ काम्यासि प्रियासि हव्यासीडे रन्ते जुष्टे सरस्वति महि विश्रुत एतानि तेऽघ्न्ये नामानि देवेषु नः सुकृतो ब्रूयादिति गोनामानि दक्षिणे कर्णे यजमानो जपति २८ तस्या दशकला ब्रह्मणे ददाति पञ्चाग्नीधे २९ एका ममेत्याहिताँ यजमानस्य गोष्ठे विसृजति ३० अन्नमेताभ्यां तार्प्यं च ददाति तस्य द्विभागं ब्रह्मणे ३१ उत्तमे तृतीयं । तासु वामनः

इति द्रो णकलशमवघ्रापयति २७ काम्यासि प्रियासि हव्यासीडे रन्ते जुष्टे सरस्वति महि विश्रुत एतानि तेऽघ्न्ये नामानि देवेषु नः सुकृतो ब्रूयादिति गोनामानि दक्षिणे कर्णे यजमानो जपति २८ तस्या दशकला ब्रह्मणे ददाति पञ्चाग्नीधे २९ एका ममेत्याहिताँ यजमानस्य गोष्ठे विसृजति ३० अन्नमेताभ्यां तार्प्यं च ददाति तस्य द्विभागं ब्रह्मणे ३१ उत्तमे तृतीयं । तासु वामनः


855

”it 32 y a;WeRyoŒivÃ;\ StSmw xtm( 33 yq; ggRi]r;] Evmek“k\ s;h§' dTv; sh§tmIkmR kroit 34 p[j;pteri]r;]" s Vy;:y;t" 35 ”N{ ;¦äovwRdi]r;]o ) r;j; ivÉjgIWm;,o yjet 36 ]y²S]vOto-Œitr;];" Wo@ixmNt" 37 a;idTy;n;' z;Ndom" --- 38 -- pr;k" ) SvgRk;mo yjet 39 ggRi]r;]e, Vy;:y;t ) Et¶¼v;n;meWyet( 40 1

iti 32 ya ArSeyo'vidvAMM stasmai fatam 33 yathA gargatrirAtra evamekaikaMM sAhasraM datvA sahasratamIkarma karoti 34 prajApaterafvatrirAtraH sa vyAkhyAtaH 35 indra ?AgnyorvaidatrirAtro , rAjA vijigISamANo yajeta 36 trayastrivqto-'tirAtrAH SoDafimantaH 37 AdityAnAM chAndomaH --- 38 -- parAkaH , svargakAmo yajeta 39 gargatrirAtreNa vyAkhyAta , etaddevAnAmeSayet 40 1

iti 32 ya ArSeyo'vidvAMM stasmai fatam 33 yathA gargatrirAtra evamekaikaMM sAhasraM datvA sahasratamIkarma karoti 34 prajApaterafvatrirAtraH sa vyAkhyAtaH 35 indrA gnyorvaidatrirAtro , rAjA vijigISamANo yajeta 36 trayastrivqto-'tirAtrAH SoDafimantaH 37 AdityAnAM chAndomaH --- 38 -- parAkaH , svargakAmo yajeta 39 gargatrirAtreNa vyAkhyAta , etaddevAnAmeSayet 40 1

इति ३२ य आर्षेयोऽविद्वाँ स्तस्मै शतम् ३३ यथा गर्गत्रिरात्र एवमेकैकँ साहस्रं दत्वा सहस्रतमीकर्म करोति ३४ प्रजापतेरश्वत्रिरात्रः स व्याख्यातः ३५ इन्द्र ?ाग्न्योर्वैदत्रिरात्रो । राजा विजिगीषमाणो यजेत ३६ त्रयस्त्रिवृतो-ऽतिरात्राः षोडशिमन्तः ३७ आदित्यानां छान्दोमः --- ३८ -- पराकः । स्वर्गकामो यजेत ३९ गर्गत्रिरात्रेण व्याख्यात । एतद्देवानामेषयेत् ४० १

इति ३२ य आर्षेयोऽविद्वाँ स्तस्मै शतम् ३३ यथा गर्गत्रिरात्र एवमेकैकँ साहस्रं दत्वा सहस्रतमीकर्म करोति ३४ प्रजापतेरश्वत्रिरात्रः स व्याख्यातः ३५ इन्द्रा ग्न्योर्वैदत्रिरात्रो । राजा विजिगीषमाणो यजेत ३६ त्रयस्त्रिवृतो-ऽतिरात्राः षोडशिमन्तः ३७ आदित्यानां छान्दोमः --- ३८ -- पराकः । स्वर्गकामो यजेत ३९ गर्गत्रिरात्रेण व्याख्यात । एतद्देवानामेषयेत् ४० १


858

a]e’tuvIRr’tur;];,;' p[qmo ) y ”z¹°Tv;ro me vIr; a;j;yerÉ¥it s Eten yjet 1 aɦ·om ¬KQy;vitr;]" 2 jmd¦eiótIyo ) ŒpárÉmt;' pui·ÉmzNyjet 3 Év\ xitdIR=; Ã;dxopsd" 4 anUpsd' puro@;x;NtUã,I-mupcárt;HÅpyit 5 al'ÕTy;Jyw" sh s;dyit 6 ¬psd; p[cy;R¦e vehoR]\ ver?vrm; iptr\ vw;nrmvse kárN{ ;y deve>yo juüt;\ hivárTyOju' p[itiÏt\ üTvopsd' juhoit ) tq;pr;ÉðKy;m( 7 Eten vw /meR,oÿr;su iÃkp;l' i]kp;l' kp;l;>yu°yen; Ã;dxkp;l;t( 8 dev;vɐn* m/ukxy;´em\ yD\ yjm;n;y ÉmÉm=tÉmN{ ;y deve>yo juüt;\ hivdeRv ivã, ¬vR´;iSmNyDe yjm;n;y iv£mSveN{ ;y deve>yo juüt;\ hivdeRv som reto/; a´;iSmNyDe yjm;n;yw/IN{ ;y deve>yo juüt;\ hivdeRv /;t" su/;t;´;iSmNyDe yjm;n;yw/IN{ ;y deve>yo juüt;\ hivdeRv; g[;v;,o m/umtIm´;iSmNyDe yjm;n;y v;c\ vdteN{ ;y deve>yo juüt;\ hivdeRVynu-mteŒNv´em\ yD\ yjm;n;y mNySveN{ ;y deve>yo juüt;\ hivdeRVyidte Sv;idTym´;iSmNyDe yjm;n;y;suvSveN{ ;y deve>yo juüt;\ hÉv" sd"-sd" p[j;v;nO.ujuRW;,o D ”N{ ;y deve>yo juüt;\ hivdeRv Tv·" sureto/; a´;iSmNyDe yjm;n;yw/IN{ ;y deve>yo juüt;\ hivárit Sv;h;k;r;-Ntwr;d/;it 9 aɦ·om ¬KQy;vitr;]" 10 vÉsÏSy s\ spR" ) p[j;it-k;mo yjet 11 aɦ·om ¬KQy;vitr;]" 12 iv;Ém]Sy s'jyo ) r;j; ivÉjgIWm;,o yjet 13 i]vOdɦ·om" pdx ¬KQy" s¢dx ¬KQy EkÉv\ xoŒitr;]" 14 iveW;' dev;n;m>y;s©ä" p;ho ) .[;tO-Vyv;NSvgRk;m" pxuk;mo v; yjet 15 a;idt" p;ho dxr;i]k" ) pme r;i]mRht;m( 16 m¨TStom" px;rdIyo ) .Um;n' p[ePsNyjet 17 vwx;:y;mm;v;Sy;y;\ yjnIyeŒhin pxubN/;yopvsit 18 Ésõmop;kr,;t( 19 s¢dx pOXnI²S]vTs; ap[vIt; ¬p;kroit 20 s¢dx pOXnInu+,oŒn@‘h" pvW;RnnUp?yRit 21 sveRWu pxubN?yeWUp;kr,' p[o=,-mupp;yn' pyRɦkr,m( 22 ¬+,;muTsjRn' cetr;É." s\ Sq;py²Nt 23 p[;yɒÿ;in ) yid p[;sh; hreyuárN{ ;y;p[sç;ywk;dxkp;l' in¨Py;q;Ny' t{ Up' tÃ,| tÃysmup;kroit 24 yid kË$" k;," Åo,o v; b;hRSpTy' c¨\ yid k;,o vwv s*yRmekkp;l\ ) yid Sv.[' gtR \ v; .*mmekkp;l\ ) yid pteTv;yVy' c¨\ ) y´vsIde¥wA³t' c¨\ ) y´NyoŒNyen;pt;yet p[;j;pTy' Ã;dxkp;l' in¨Py;q;Ny' t{ Up' tÃ,| tÃysmup;kroit 25 m;¨Tyo vTstyR" s\ vTsre r;jIvTyo iÃtIye kLm;W;" tOtIye nvnI-tpOXnIr¨,;’tuqeR ipx©Ç" pme 26 som;SviSmNyjnIye dI=te 27 a·;dx dI=; Ã;dxopsd" 28 i]vOdɦ·om" pdx ¬KQy" pdxo-Œitr;]" s¢dxoŒitr;]" 29 EeN{ ;m;¨t; ¬=;," svnIy;S]y EkiSm-¥hin poÿme 30 2

atrefcaturvIrafcaturAtrANAM prathamo , ya icheccatvAro me vIrA AjAyeranniti sa etena yajeta 1 agniSToma ukthyAvatirAtraH 2 jamadagnerdvitIyo , 'parimitAM puSTimichanyajeta 3 viMM fatirdIkSA dvAdafopasadaH 4 anUpasadaM puroDAfAntUSNI-mupacaritAxfrapayati 5 alaMkqtyAjyaiH saha sAdayati 6 upasadA pracaryAgne verhotraMM veradhvaramA pitaraMM vaifvAnaramavase karindra ?Aya devebhyo juhutAMM havirityqjuM pratiSThitaMM hutvopasadaM juhoti , tathAparAhNikyAm 7 etena vai dharmeNottarAsu dvikapAlaM trikapAlaM kapAlAbhyuccayenA dvAdafakapAlAt 8 devAvafvinau madhukafayAdyemaMM yajxaMM yajamAnAya mimikSatamindra ?Aya devebhyo juhutAMM havirdeva viSNa urvadyAsminyajxe yajamAnAya vikramasvendra ?Aya devebhyo juhutAMM havirdeva soma retodhA adyAsminyajxe yajamAnAyaidhIndra ?Aya devebhyo juhutAMM havirdeva dhAtaH sudhAtAdyAsminyajxe yajamAnAyaidhIndra ?Aya devebhyo juhutAMM havirdevA grAvANo madhumatImadyAsminyajxe yajamAnAya vAcaMM vadatendra ?Aya devebhyo juhutAMM havirdevyanu-mate'nvadyemaMM yajxaMM yajamAnAya manyasvendra ?Aya devebhyo juhutAMM havirdevyadite svAdityamadyAsminyajxe yajamAnAyAsuvasvendra ?Aya devebhyo juhutAMM haviH sadaH-sadaH prajAvAnqbhurjuSANo jxa indra ?Aya devebhyo juhutAMM havirdeva tvaSTaH suretodhA adyAsminyajxe yajamAnAyaidhIndra ?Aya devebhyo juhutAMM haviriti svAhAkArA-ntairAdadhAti 9 agniSToma ukthyAvatirAtraH 10 vasiSThasya saMM sarpaH , prajAti-kAmo yajeta 11 agniSToma ukthyAvatirAtraH 12 vifvAmitrasya saMjayo , rAjA vijigISamANo yajeta 13 trivqdagniSTomaH paxcadafa ukthyaH saptadafa ukthya ekaviMM fo'tirAtraH 14 vifveSAM devAnAmabhyAsazgyaH paxcAho , bhrAtq-vyavAnsvargakAmaH pafukAmo vA yajeta 15 AditaH paxcAho dafarAtrikaH , paxcame rAtrirmahatAm 16 marutstomaH paxcafAradIyo , bhUmAnaM prepsanyajeta 17 vaifAkhyAmamAvAsyAyAMM yajanIye'hani pafubandhAyopavasati 18 siddhamopAkaraNAt 19 saptadafa pqfnIstrivatsA apravItA upAkaroti 20 saptadafa pqfnInukSNo'naDuhaH paxcavarSAnanUpardhyati 21 sarveSu pafubandhyeSUpAkaraNaM prokSaNa-mupapAyanaM paryagnikaraNam 22 ukSNAmutsarjanaM cetarAbhiH saMM sthApayanti 23 prAyafcittAni , yadi prAsahA hareyurindra ?AyAprasahyAyaikAdafakapAlaM nirupyAthAnyaM tadrU paM tadvarNaM tadvayasamupAkaroti 24 yadi kUTaH kANaH froNo vA bArhaspatyaM caruMM yadi kANo vaiva sauryamekakapAlaMM , yadi svabhraM gartaMM vA bhaumamekakapAlaMM , yadi patetvAyavyaM caruMM , yadyavasIdennairqtaM caruMM , yadyanyo'nyenApatAyeta prAjApatyaM dvAdafakapAlaM nirupyAthAnyaM tadrU paM tadvarNaM tadvayasamupAkaroti 25 mArutyo vatsataryaH saMM vatsare rAjIvatyo dvitIye kalmASAH tqtIye navanI-tapqfnIraruNAfcaturthe pifazgIH paxcame 26 somAsvasminyajanIye dIkSate 27 aSTAdafa dIkSA dvAdafopasadaH 28 trivqdagniSTomaH paxcadafa ukthyaH paxcadafo-'tirAtraH saptadafo'tirAtraH 29 aindra ?AmArutA ukSANaH savanIyAstraya ekasmi-nnahani paxcottame 30 2

atrefcaturvIrafcaturAtrANAM prathamo , ya icheccatvAro me vIrA AjAyeranniti sa etena yajeta 1 agniSToma ukthyAvatirAtraH 2 jamadagnerdvitIyo , 'parimitAM puSTimichanyajeta 3 viMM fatirdIkSA dvAdafopasadaH 4 anUpasadaM puroDAfAntUSNI-mupacaritAxfrapayati 5 alaMkqtyAjyaiH saha sAdayati 6 upasadA pracaryAgne verhotraMM veradhvaramA pitaraMM vaifvAnaramavase karindrA ya devebhyo juhutAMM havirityqjuM pratiSThitaMM hutvopasadaM juhoti , tathAparAhNikyAm 7 etena vai dharmeNottarAsu dvikapAlaM trikapAlaM kapAlAbhyuccayenA dvAdafakapAlAt 8 devAvafvinau madhukafayAdyemaMM yajxaMM yajamAnAya mimikSatamindrA ya devebhyo juhutAMM havirdeva viSNa urvadyAsminyajxe yajamAnAya vikramasvendrA ya devebhyo juhutAMM havirdeva soma retodhA adyAsminyajxe yajamAnAyaidhIndrA ya devebhyo juhutAMM havirdeva dhAtaH sudhAtAdyAsminyajxe yajamAnAyaidhIndrA ya devebhyo juhutAMM havirdevA grAvANo madhumatImadyAsminyajxe yajamAnAya vAcaMM vadatendrA ya devebhyo juhutAMM havirdevyanu-mate'nvadyemaMM yajxaMM yajamAnAya manyasvendrA ya devebhyo juhutAMM havirdevyadite svAdityamadyAsminyajxe yajamAnAyAsuvasvendrA ya devebhyo juhutAMM haviH sadaH-sadaH prajAvAnqbhurjuSANo jxa indrA ya devebhyo juhutAMM havirdeva tvaSTaH suretodhA adyAsminyajxe yajamAnAyaidhIndrA ya devebhyo juhutAMM haviriti svAhAkArA-ntairAdadhAti 9 agniSToma ukthyAvatirAtraH 10 vasiSThasya saMM sarpaH , prajAti-kAmo yajeta 11 agniSToma ukthyAvatirAtraH 12 vifvAmitrasya saMjayo , rAjA vijigISamANo yajeta 13 trivqdagniSTomaH paxcadafa ukthyaH saptadafa ukthya ekaviMM fo'tirAtraH 14 vifveSAM devAnAmabhyAsazgyaH paxcAho , bhrAtq-vyavAnsvargakAmaH pafukAmo vA yajeta 15 AditaH paxcAho dafarAtrikaH , paxcame rAtrirmahatAm 16 marutstomaH paxcafAradIyo , bhUmAnaM prepsanyajeta 17 vaifAkhyAmamAvAsyAyAMM yajanIye'hani pafubandhAyopavasati 18 siddhamopAkaraNAt 19 saptadafa pqfnIstrivatsA apravItA upAkaroti 20 saptadafa pqfnInukSNo'naDuhaH paxcavarSAnanUpardhyati 21 sarveSu pafubandhyeSUpAkaraNaM prokSaNa-mupapAyanaM paryagnikaraNam 22 ukSNAmutsarjanaM cetarAbhiH saMM sthApayanti 23 prAyafcittAni , yadi prAsahA hareyurindrA yAprasahyAyaikAdafakapAlaM nirupyAthAnyaM tadrU paM tadvarNaM tadvayasamupAkaroti 24 yadi kUTaH kANaH froNo vA bArhaspatyaM caruMM yadi kANo vaiva sauryamekakapAlaMM , yadi svabhraM garta MM! vA bhaumamekakapAlaMM , yadi patetvAyavyaM caruMM , yadyavasIdennairqtaM caruMM , yadyanyo'nyenApatAyeta prAjApatyaM dvAdafakapAlaM nirupyAthAnyaM tadrU paM tadvarNaM tadvayasamupAkaroti 25 mArutyo vatsataryaH saMM vatsare rAjIvatyo dvitIye kalmASAH tqtIye navanI-tapqfnIraruNAfcaturthe pifazgIH paxcame 26 somAsvasminyajanIye dIkSate 27 aSTAdafa dIkSA dvAdafopasadaH 28 trivqdagniSTomaH paxcadafa ukthyaH paxcadafo-'tirAtraH saptadafo'tirAtraH 29 aindrA mArutA ukSANaH savanIyAstraya ekasmi-nnahani paxcottame 30 2

अत्रेश्चतुर्वीरश्चतुरात्राणां प्रथमो । य इछेच्चत्वारो मे वीरा आजायेरन्निति स एतेन यजेत १ अग्निष्टोम उक्थ्यावतिरात्रः २ जमदग्नेर्द्वितीयो । ऽपरिमितां पुष्टिमिछन्यजेत ३ विँ शतिर्दीक्षा द्वादशोपसदः ४ अनूपसदं पुरोडाशान्तूष्णी-मुपचरिताञ्श्रपयति ५ अलंकृत्याज्यैः सह सादयति ६ उपसदा प्रचर्याग्ने वेर्होत्रँ वेरध्वरमा पितरँ वैश्वानरमवसे करिन्द्र ?ाय देवेभ्यो जुहुताँ हविरित्यृजुं प्रतिष्ठितँ हुत्वोपसदं जुहोति । तथापराह्णिक्याम् ७ एतेन वै धर्मेणोत्तरासु द्विकपालं त्रिकपालं कपालाभ्युच्चयेना द्वादशकपालात् ८ देवावश्विनौ मधुकशयाद्येमँ यज्ञँ यजमानाय मिमिक्षतमिन्द्र ?ाय देवेभ्यो जुहुताँ हविर्देव विष्ण उर्वद्यास्मिन्यज्ञे यजमानाय विक्रमस्वेन्द्र ?ाय देवेभ्यो जुहुताँ हविर्देव सोम रेतोधा अद्यास्मिन्यज्ञे यजमानायैधीन्द्र ?ाय देवेभ्यो जुहुताँ हविर्देव धातः सुधाताद्यास्मिन्यज्ञे यजमानायैधीन्द्र ?ाय देवेभ्यो जुहुताँ हविर्देवा ग्रावाणो मधुमतीमद्यास्मिन्यज्ञे यजमानाय वाचँ वदतेन्द्र ?ाय देवेभ्यो जुहुताँ हविर्देव्यनु-मतेऽन्वद्येमँ यज्ञँ यजमानाय मन्यस्वेन्द्र ?ाय देवेभ्यो जुहुताँ हविर्देव्यदिते स्वादित्यमद्यास्मिन्यज्ञे यजमानायासुवस्वेन्द्र ?ाय देवेभ्यो जुहुताँ हविः सदः-सदः प्रजावानृभुर्जुषाणो ज्ञ इन्द्र ?ाय देवेभ्यो जुहुताँ हविर्देव त्वष्टः सुरेतोधा अद्यास्मिन्यज्ञे यजमानायैधीन्द्र ?ाय देवेभ्यो जुहुताँ हविरिति स्वाहाकारा-न्तैरादधाति ९ अग्निष्टोम उक्थ्यावतिरात्रः १० वसिष्ठस्य सँ सर्पः । प्रजाति-कामो यजेत ११ अग्निष्टोम उक्थ्यावतिरात्रः १२ विश्वामित्रस्य संजयो । राजा विजिगीषमाणो यजेत १३ त्रिवृदग्निष्टोमः पञ्चदश उक्थ्यः सप्तदश उक्थ्य एकविँ शोऽतिरात्रः १४ विश्वेषां देवानामभ्यासङ्ग्यः पञ्चाहो । भ्रातृ-व्यवान्स्वर्गकामः पशुकामो वा यजेत १५ आदितः पञ्चाहो दशरात्रिकः । पञ्चमे रात्रिर्महताम् १६ मरुत्स्तोमः पञ्चशारदीयो । भूमानं प्रेप्सन्यजेत १७ वैशाख्याममावास्यायाँ यजनीयेऽहनि पशुबन्धायोपवसति १८ सिद्धमोपाकरणात् १९ सप्तदश पृश्नीस्त्रिवत्सा अप्रवीता उपाकरोति २० सप्तदश पृश्नीनुक्ष्णोऽनडुहः पञ्चवर्षाननूपर्ध्यति २१ सर्वेषु पशुबन्ध्येषूपाकरणं प्रोक्षण-मुपपायनं पर्यग्निकरणम् २२ उक्ष्णामुत्सर्जनं चेतराभिः सँ स्थापयन्ति २३ प्रायश्चित्तानि । यदि प्रासहा हरेयुरिन्द्र ?ायाप्रसह्यायैकादशकपालं निरुप्याथान्यं तद्रू पं तद्वर्णं तद्वयसमुपाकरोति २४ यदि कूटः काणः श्रोणो वा बार्हस्पत्यं चरुँ यदि काणो वैव सौर्यमेककपालँ । यदि स्वभ्रं गर्तँ वा भौममेककपालँ । यदि पतेत्वायव्यं चरुँ । यद्यवसीदेन्नैरृतं चरुँ । यद्यन्योऽन्येनापतायेत प्राजापत्यं द्वादशकपालं निरुप्याथान्यं तद्रू पं तद्वर्णं तद्वयसमुपाकरोति २५ मारुत्यो वत्सतर्यः सँ वत्सरे राजीवत्यो द्वितीये कल्माषाः तृतीये नवनी-तपृश्नीररुणाश्चतुर्थे पिशङ्गीः पञ्चमे २६ सोमास्वस्मिन्यजनीये दीक्षते २७ अष्टादश दीक्षा द्वादशोपसदः २८ त्रिवृदग्निष्टोमः पञ्चदश उक्थ्यः पञ्चदशो-ऽतिरात्रः सप्तदशोऽतिरात्रः २९ ऐन्द्र ?ामारुता उक्षाणः सवनीयास्त्रय एकस्मि-न्नहनि पञ्चोत्तमे ३० २

अत्रेश्चतुर्वीरश्चतुरात्राणां प्रथमो । य इछेच्चत्वारो मे वीरा आजायेरन्निति स एतेन यजेत १ अग्निष्टोम उक्थ्यावतिरात्रः २ जमदग्नेर्द्वितीयो । ऽपरिमितां पुष्टिमिछन्यजेत ३ विँ शतिर्दीक्षा द्वादशोपसदः ४ अनूपसदं पुरोडाशान्तूष्णी-मुपचरिताञ्श्रपयति ५ अलंकृत्याज्यैः सह सादयति ६ उपसदा प्रचर्याग्ने वेर्होत्रँ वेरध्वरमा पितरँ वैश्वानरमवसे करिन्द्रा य देवेभ्यो जुहुताँ हविरित्यृजुं प्रतिष्ठितँ हुत्वोपसदं जुहोति । तथापराह्णिक्याम् ७ एतेन वै धर्मेणोत्तरासु द्विकपालं त्रिकपालं कपालाभ्युच्चयेना द्वादशकपालात् ८ देवावश्विनौ मधुकशयाद्येमँ यज्ञँ यजमानाय मिमिक्षतमिन्द्रा य देवेभ्यो जुहुताँ हविर्देव विष्ण उर्वद्यास्मिन्यज्ञे यजमानाय विक्रमस्वेन्द्रा य देवेभ्यो जुहुताँ हविर्देव सोम रेतोधा अद्यास्मिन्यज्ञे यजमानायैधीन्द्रा य देवेभ्यो जुहुताँ हविर्देव धातः सुधाताद्यास्मिन्यज्ञे यजमानायैधीन्द्रा य देवेभ्यो जुहुताँ हविर्देवा ग्रावाणो मधुमतीमद्यास्मिन्यज्ञे यजमानाय वाचँ वदतेन्द्रा य देवेभ्यो जुहुताँ हविर्देव्यनु-मतेऽन्वद्येमँ यज्ञँ यजमानाय मन्यस्वेन्द्रा य देवेभ्यो जुहुताँ हविर्देव्यदिते स्वादित्यमद्यास्मिन्यज्ञे यजमानायासुवस्वेन्द्रा य देवेभ्यो जुहुताँ हविः सदः-सदः प्रजावानृभुर्जुषाणो ज्ञ इन्द्रा य देवेभ्यो जुहुताँ हविर्देव त्वष्टः सुरेतोधा अद्यास्मिन्यज्ञे यजमानायैधीन्द्रा य देवेभ्यो जुहुताँ हविरिति स्वाहाकारा-न्तैरादधाति ९ अग्निष्टोम उक्थ्यावतिरात्रः १० वसिष्ठस्य सँ सर्पः । प्रजाति-कामो यजेत ११ अग्निष्टोम उक्थ्यावतिरात्रः १२ विश्वामित्रस्य संजयो । राजा विजिगीषमाणो यजेत १३ त्रिवृदग्निष्टोमः पञ्चदश उक्थ्यः सप्तदश उक्थ्य एकविँ शोऽतिरात्रः १४ विश्वेषां देवानामभ्यासङ्ग्यः पञ्चाहो । भ्रातृ-व्यवान्स्वर्गकामः पशुकामो वा यजेत १५ आदितः पञ्चाहो दशरात्रिकः । पञ्चमे रात्रिर्महताम् १६ मरुत्स्तोमः पञ्चशारदीयो । भूमानं प्रेप्सन्यजेत १७ वैशाख्याममावास्यायाँ यजनीयेऽहनि पशुबन्धायोपवसति १८ सिद्धमोपाकरणात् १९ सप्तदश पृश्नीस्त्रिवत्सा अप्रवीता उपाकरोति २० सप्तदश पृश्नीनुक्ष्णोऽनडुहः पञ्चवर्षाननूपर्ध्यति २१ सर्वेषु पशुबन्ध्येषूपाकरणं प्रोक्षण-मुपपायनं पर्यग्निकरणम् २२ उक्ष्णामुत्सर्जनं चेतराभिः सँ स्थापयन्ति २३ प्रायश्चित्तानि । यदि प्रासहा हरेयुरिन्द्रा याप्रसह्यायैकादशकपालं निरुप्याथान्यं तद्रू पं तद्वर्णं तद्वयसमुपाकरोति २४ यदि कूटः काणः श्रोणो वा बार्हस्पत्यं चरुँ यदि काणो वैव सौर्यमेककपालँ । यदि स्वभ्रं गर्त ँ! वा भौममेककपालँ । यदि पतेत्वायव्यं चरुँ । यद्यवसीदेन्नैरृतं चरुँ । यद्यन्योऽन्येनापतायेत प्राजापत्यं द्वादशकपालं निरुप्याथान्यं तद्रू पं तद्वर्णं तद्वयसमुपाकरोति २५ मारुत्यो वत्सतर्यः सँ वत्सरे राजीवत्यो द्वितीये कल्माषाः तृतीये नवनी-तपृश्नीररुणाश्चतुर्थे पिशङ्गीः पञ्चमे २६ सोमास्वस्मिन्यजनीये दीक्षते २७ अष्टादश दीक्षा द्वादशोपसदः २८ त्रिवृदग्निष्टोमः पञ्चदश उक्थ्यः पञ्चदशो-ऽतिरात्रः सप्तदशोऽतिरात्रः २९ ऐन्द्रा मारुता उक्षाणः सवनीयास्त्रय एकस्मि-न्नहनि पञ्चोत्तमे ३० २


861

p[j;ptev[Rtv;n¥;´k;mo yjet 1 Jyoitrɦ·omo g*¨KQyo mh;v[t' g*¨KQyo a;yuritr;]" 2 AtUn;\ W@h" ) p[itÏ;k;mo yjet 3 pOÏä" W@hS]yâS]\ x" i]" 4 ”N{ Sy s\ ihto ) vIyRk;mo yjet 5 i]vOdɦ·om"pdx ¬KQy" s¢dx ¬KQyo Jyoitg*Rr;yuritr;]" 6 dev;n;' pOÏä;vlMbo ) r;j; ivÉjgIWm;,o yjet 7 a>y;s©ä" p;ho ivÉjditr;]" 8 AWI,;\ s¢r;] ) A²õk;mo yjet 9 pOÏä" W@ho mh;v[tmitr;].Utm( 10 p[j;pteiótIy" ) p[j;itk;mo yjet 11 pOÏä" W@h" s¢dx' mh;v[tmitr;].Utm( 12 a;idTy;n;' tOtIy" ) pxuk;mo yjet 13 pOÏä" W@hXzNdompvm;n' mh;v[tmitr;].Utm( 14 jmd¦e’tuqoR ) ŒpárÉmt;' pui·ÉmzNyjet 15 a>y;s©ä" p;hS]y-âS]\ x\ WÏmh" s¢dx' mh;v[tmitr;].Utm( 16 ”N{ Sy pmo ) vIyRk;mo yjet 17 i]k&k} yhoŒÉ.ÉjiÐÉjTsvRÉjTsvRStomoŒitr;]" 18 p[j;tejRnks¢r;]" ) p[j;itk;mo yjet 19 cTv;ár i]vOdh;Nyɦ·om-mu:y;in ivÉjNmh;v[t' Jyoitritr;]" 20 dev;n;' pOÏäStom ) ¬.* k;m;vv¨¨Tsm;no yjet yo yD" sT]e c 21 pOÏä" W@ho bOh{ q'trs;m; ivÉjditr;]" 22 vsUn;m·r;]o ) devTvk;mo yjet 23 pOÏä" W@ho mh;v[t' Jyoitritr;]" 24 dev;n;' nvr;] ) a;yuãk;mo yjet 25 pOÏä" W@ho Jyoitg*Rr;yuritr;]" 26 a;idTy;n;' iÃtIy" ) pxuk;mo yjet 27 i]k&k} yhoŒ>y;s©ä" p;ho ivÉjditr;]" 28 ”N{ Sy i]kkÚ¶xr;]" ) p;Pmno mo=m;,o yjet 29 i]vOt;vɦ·;m* pdx ¬KQyo m?ye s¢dx;vɦ·om;vekÉv\ x ¬KQyo m?ye --- 30 --- yjet 31 ]y²S]vOtoŒÉ¦·om;S]y" pdx; ¬KQy;S]y" s¢dx; ¬KQy; EkÉv\ xoŒitr;]" 32 a;idTy;n;' zNdomdx;h" ) pxuk;mo yjet 33 a>y;s©ä" p;h’Tv;rXzNdom; ivÉjditr;]" 34 dev;n;' pUdRxr;]o-ŒÉ.cyRm;,o yjet 35 i]vOdɦ·omo Jyoit¨KQy²S]vOdɦ·omo g*¨-KQyoŒÉ.Éjdɦ·omo g*¨KQyo ivÉjdɦ·om a;yu¨KQyo ivÉjd-ɦ·om" svRStomoŒitr;]" 36 =em/Nv; p*<@rIk ) Ek;dxr;]e, yjet p;rmeÏäk;m" Sv;r;Jyk;mo v; 37 a>y;s©ä" W@--- 38 --- aNvh\ ivúTy sh§;É, dd;it ctu·omeŒsh§m( 39 Vy;:y;to Ã;dx;ho Ã;dx;h" 40 3

prajApatervratavAnannAdyakAmo yajeta 1 jyotiragniSTomo gaurukthyo mahAvrataM gaurukthyo AyuratirAtraH 2 qtUnAMM SaDahaH , pratiSThAkAmo yajeta 3 pqSThyaH SaDahastrayastriMM faH triH 4 indra sya saMM hito , vIryakAmo yajeta 5 trivqdagniSTomaHpaxcadafa ukthyaH saptadafa ukthyo jyotirgaurAyuratirAtraH 6 devAnAM pqSThyAvalambo , rAjA vijigISamANo yajeta 7 abhyAsazgyaH paxcAho vifvajidatirAtraH 8 qSINAMM saptarAtra , qddhikAmo yajeta 9 pqSThyaH SaDaho mahAvratamatirAtrabhUtam 10 prajApaterdvitIyaH , prajAtikAmo yajeta 11 pqSThyaH SaDahaH saptadafaM mahAvratamatirAtrabhUtam 12 AdityAnAM tqtIyaH , pafukAmo yajeta 13 pqSThyaH SaDahafchandomapavamAnaM mahAvratamatirAtrabhUtam 14 jamadagnefcaturtho , 'parimitAM puSTimichanyajeta 15 abhyAsazgyaH paxcAhastraya-striMM faMM SaSThamahaH saptadafaM mahAvratamatirAtrabhUtam 16 indra sya paxcamo , vIryakAmo yajeta 17 trikadruka tr?yaho'bhijidvifvajitsarvajitsarvastomo'tirAtraH 18 prajAterjanakasaptarAtraH , prajAtikAmo yajeta 19 catvAri trivqdahAnyagniSToma-mukhyAni vifvajinmahAvrataM jyotiratirAtraH 20 devAnAM pqSThyastoma , ubhau kAmAvavarurutsamAno yajeta yo yajxaH sattre ca 21 pqSThyaH SaDaho bqhadra thaMtarasAmA vifvajidatirAtraH 22 vasUnAmaSTarAtro , devatvakAmo yajeta 23 pqSThyaH SaDaho mahAvrataM jyotiratirAtraH 24 devAnAM navarAtra , AyuSkAmo yajeta 25 pqSThyaH SaDaho jyotirgaurAyuratirAtraH 26 AdityAnAM dvitIyaH , pafukAmo yajeta 27 trikadruka tr?yaho'bhyAsazgyaH paxcAho vifvajidatirAtraH 28 indra sya trikakuddafarAtraH , pApmano mokSamANo yajeta 29 trivqtAvagniSTAmau paxcadafa ukthyo madhye saptadafAvagniSTomAvekaviMM fa ukthyo madhye --- 30 --- yajeta 31 trayastrivqto'gniSTomAstrayaH paxcadafA ukthyAstrayaH saptadafA ukthyA ekaviMM fo'tirAtraH 32 AdityAnAM chandomadafAhaH , pafukAmo yajeta 33 abhyAsazgyaH paxcAhafcatvArafchandomA vifvajidatirAtraH 34 devAnAM pUrdafarAtro-'bhicaryamANo yajeta 35 trivqdagniSTomo jyotirukthyastrivqdagniSTomo gauru-kthyo'bhijidagniSTomo gaurukthyo vifvajidagniSToma Ayurukthyo vifvajida-gniSTomaH sarvastomo'tirAtraH 36 kSemadhanvA pauNDarIka , ekAdafarAtreNa yajeta pArameSThyakAmaH svArAjyakAmo vA 37 abhyAsazgyaH SaDa--- 38 --- anvahaMM vihqtya sahasrANi dadAti catuSTome'fvasahasram 39 vyAkhyAto dvAdafAho dvAdafAhaH 40 3

prajApatervratavAnannAdyakAmo yajeta 1 jyotiragniSTomo gaurukthyo mahAvrataM gaurukthyo AyuratirAtraH 2 qtUnAMM SaDahaH , pratiSThAkAmo yajeta 3 pqSThyaH SaDahastrayastriMM faH triH 4 indra sya saMM hito , vIryakAmo yajeta 5 trivqdagniSTomaHpaxcadafa ukthyaH saptadafa ukthyo jyotirgaurAyuratirAtraH 6 devAnAM pqSThyAvalambo , rAjA vijigISamANo yajeta 7 abhyAsazgyaH paxcAho vifvajidatirAtraH 8 qSINAMM saptarAtra , qddhikAmo yajeta 9 pqSThyaH SaDaho mahAvratamatirAtrabhUtam 10 prajApaterdvitIyaH , prajAtikAmo yajeta 11 pqSThyaH SaDahaH saptadafaM mahAvratamatirAtrabhUtam 12 AdityAnAM tqtIyaH , pafukAmo yajeta 13 pqSThyaH SaDahafchandomapavamAnaM mahAvratamatirAtrabhUtam 14 jamadagnefcaturtho , 'parimitAM puSTimichanyajeta 15 abhyAsazgyaH paxcAhastraya-striMM faMM SaSThamahaH saptadafaM mahAvratamatirAtrabhUtam 16 indra sya paxcamo , vIryakAmo yajeta 17 trikadrukatr! yaho'bhijidvifvajitsarvajitsarvastomo'tirAtraH 18 prajAterjanakasaptarAtraH , prajAtikAmo yajeta 19 catvAri trivqdahAnyagniSToma-mukhyAni vifvajinmahAvrataM jyotiratirAtraH 20 devAnAM pqSThyastoma , ubhau kAmAvavarurutsamAno yajeta yo yajxaH sattre ca 21 pqSThyaH SaDaho bqhadra thaMtarasAmA vifvajidatirAtraH 22 vasUnAmaSTarAtro , devatvakAmo yajeta 23 pqSThyaH SaDaho mahAvrataM jyotiratirAtraH 24 devAnAM navarAtra , AyuSkAmo yajeta 25 pqSThyaH SaDaho jyotirgaurAyuratirAtraH 26 AdityAnAM dvitIyaH , pafukAmo yajeta 27 trikadrukatr! yaho'bhyAsazgyaH paxcAho vifvajidatirAtraH 28 indra sya trikakuddafarAtraH , pApmano mokSamANo yajeta 29 trivqtAvagniSTAmau paxcadafa ukthyo madhye saptadafAvagniSTomAvekaviMM fa ukthyo madhye --- 30 --- yajeta 31 trayastrivqto'gniSTomAstrayaH paxcadafA ukthyAstrayaH saptadafA ukthyA ekaviMM fo'tirAtraH 32 AdityAnAM chandomadafAhaH , pafukAmo yajeta 33 abhyAsazgyaH paxcAhafcatvArafchandomA vifvajidatirAtraH 34 devAnAM pUrdafarAtro-'bhicaryamANo yajeta 35 trivqdagniSTomo jyotirukthyastrivqdagniSTomo gauru-kthyo'bhijidagniSTomo gaurukthyo vifvajidagniSToma Ayurukthyo vifvajida-gniSTomaH sarvastomo'tirAtraH 36 kSemadhanvA pauNDarIka , ekAdafarAtreNa yajeta pArameSThyakAmaH svArAjyakAmo vA 37 abhyAsazgyaH SaDa--- 38 --- anvahaMM vihqtya sahasrANi dadAti catuSTome'fvasahasram 39 vyAkhyAto dvAdafAho dvAdafAhaH 40 3

प्रजापतेर्व्रतवानन्नाद्यकामो यजेत १ ज्योतिरग्निष्टोमो गौरुक्थ्यो महाव्रतं गौरुक्थ्यो आयुरतिरात्रः २ ऋतूनाँ षडहः । प्रतिष्ठाकामो यजेत ३ पृष्ठ्यः षडहस्त्रयस्त्रिँ शः त्रिः ४ इन्द्र स्य सँ हितो । वीर्यकामो यजेत ५ त्रिवृदग्निष्टोमःपञ्चदश उक्थ्यः सप्तदश उक्थ्यो ज्योतिर्गौरायुरतिरात्रः ६ देवानां पृष्ठ्यावलम्बो । राजा विजिगीषमाणो यजेत ७ अभ्यासङ्ग्यः पञ्चाहो विश्वजिदतिरात्रः ८ ऋषीणाँ सप्तरात्र । ऋद्धिकामो यजेत ९ पृष्ठ्यः षडहो महाव्रतमतिरात्रभूतम् १० प्रजापतेर्द्वितीयः । प्रजातिकामो यजेत ११ पृष्ठ्यः षडहः सप्तदशं महाव्रतमतिरात्रभूतम् १२ आदित्यानां तृतीयः । पशुकामो यजेत १३ पृष्ठ्यः षडहश्छन्दोमपवमानं महाव्रतमतिरात्रभूतम् १४ जमदग्नेश्चतुर्थो । ऽपरिमितां पुष्टिमिछन्यजेत १५ अभ्यासङ्ग्यः पञ्चाहस्त्रय-स्त्रिँ शँ षष्ठमहः सप्तदशं महाव्रतमतिरात्रभूतम् १६ इन्द्र स्य पञ्चमो । वीर्यकामो यजेत १७ त्रिकद्रुक त्र्?यहोऽभिजिद्विश्वजित्सर्वजित्सर्वस्तोमोऽतिरात्रः १८ प्रजातेर्जनकसप्तरात्रः । प्रजातिकामो यजेत १९ चत्वारि त्रिवृदहान्यग्निष्टोम-मुख्यानि विश्वजिन्महाव्रतं ज्योतिरतिरात्रः २० देवानां पृष्ठ्यस्तोम । उभौ कामाववरुरुत्समानो यजेत यो यज्ञः सत्त्रे च २१ पृष्ठ्यः षडहो बृहद्र थंतरसामा विश्वजिदतिरात्रः २२ वसूनामष्टरात्रो । देवत्वकामो यजेत २३ पृष्ठ्यः षडहो महाव्रतं ज्योतिरतिरात्रः २४ देवानां नवरात्र । आयुष्कामो यजेत २५ पृष्ठ्यः षडहो ज्योतिर्गौरायुरतिरात्रः २६ आदित्यानां द्वितीयः । पशुकामो यजेत २७ त्रिकद्रुक त्र्?यहोऽभ्यासङ्ग्यः पञ्चाहो विश्वजिदतिरात्रः २८ इन्द्र स्य त्रिककुद्दशरात्रः । पाप्मनो मोक्षमाणो यजेत २९ त्रिवृतावग्निष्टामौ पञ्चदश उक्थ्यो मध्ये सप्तदशावग्निष्टोमावेकविँ श उक्थ्यो मध्ये --- ३० --- यजेत ३१ त्रयस्त्रिवृतोऽग्निष्टोमास्त्रयः पञ्चदशा उक्थ्यास्त्रयः सप्तदशा उक्थ्या एकविँ शोऽतिरात्रः ३२ आदित्यानां छन्दोमदशाहः । पशुकामो यजेत ३३ अभ्यासङ्ग्यः पञ्चाहश्चत्वारश्छन्दोमा विश्वजिदतिरात्रः ३४ देवानां पूर्दशरात्रो-ऽभिचर्यमाणो यजेत ३५ त्रिवृदग्निष्टोमो ज्योतिरुक्थ्यस्त्रिवृदग्निष्टोमो गौरु-क्थ्योऽभिजिदग्निष्टोमो गौरुक्थ्यो विश्वजिदग्निष्टोम आयुरुक्थ्यो विश्वजिद-ग्निष्टोमः सर्वस्तोमोऽतिरात्रः ३६ क्षेमधन्वा पौण्डरीक । एकादशरात्रेण यजेत पारमेष्ठ्यकामः स्वाराज्यकामो वा ३७ अभ्यासङ्ग्यः षड--- ३८ --- अन्वहँ विहृत्य सहस्राणि ददाति चतुष्टोमेऽश्वसहस्रम् ३९ व्याख्यातो द्वादशाहो द्वादशाहः ४० ३

प्रजापतेर्व्रतवानन्नाद्यकामो यजेत १ ज्योतिरग्निष्टोमो गौरुक्थ्यो महाव्रतं गौरुक्थ्यो आयुरतिरात्रः २ ऋतूनाँ षडहः । प्रतिष्ठाकामो यजेत ३ पृष्ठ्यः षडहस्त्रयस्त्रिँ शः त्रिः ४ इन्द्र स्य सँ हितो । वीर्यकामो यजेत ५ त्रिवृदग्निष्टोमःपञ्चदश उक्थ्यः सप्तदश उक्थ्यो ज्योतिर्गौरायुरतिरात्रः ६ देवानां पृष्ठ्यावलम्बो । राजा विजिगीषमाणो यजेत ७ अभ्यासङ्ग्यः पञ्चाहो विश्वजिदतिरात्रः ८ ऋषीणाँ सप्तरात्र । ऋद्धिकामो यजेत ९ पृष्ठ्यः षडहो महाव्रतमतिरात्रभूतम् १० प्रजापतेर्द्वितीयः । प्रजातिकामो यजेत ११ पृष्ठ्यः षडहः सप्तदशं महाव्रतमतिरात्रभूतम् १२ आदित्यानां तृतीयः । पशुकामो यजेत १३ पृष्ठ्यः षडहश्छन्दोमपवमानं महाव्रतमतिरात्रभूतम् १४ जमदग्नेश्चतुर्थो । ऽपरिमितां पुष्टिमिछन्यजेत १५ अभ्यासङ्ग्यः पञ्चाहस्त्रय-स्त्रिँ शँ षष्ठमहः सप्तदशं महाव्रतमतिरात्रभूतम् १६ इन्द्र स्य पञ्चमो । वीर्यकामो यजेत १७ त्रिकद्रुकत्र्! यहोऽभिजिद्विश्वजित्सर्वजित्सर्वस्तोमोऽतिरात्रः १८ प्रजातेर्जनकसप्तरात्रः । प्रजातिकामो यजेत १९ चत्वारि त्रिवृदहान्यग्निष्टोम-मुख्यानि विश्वजिन्महाव्रतं ज्योतिरतिरात्रः २० देवानां पृष्ठ्यस्तोम । उभौ कामाववरुरुत्समानो यजेत यो यज्ञः सत्त्रे च २१ पृष्ठ्यः षडहो बृहद्र थंतरसामा विश्वजिदतिरात्रः २२ वसूनामष्टरात्रो । देवत्वकामो यजेत २३ पृष्ठ्यः षडहो महाव्रतं ज्योतिरतिरात्रः २४ देवानां नवरात्र । आयुष्कामो यजेत २५ पृष्ठ्यः षडहो ज्योतिर्गौरायुरतिरात्रः २६ आदित्यानां द्वितीयः । पशुकामो यजेत २७ त्रिकद्रुकत्र्! यहोऽभ्यासङ्ग्यः पञ्चाहो विश्वजिदतिरात्रः २८ इन्द्र स्य त्रिककुद्दशरात्रः । पाप्मनो मोक्षमाणो यजेत २९ त्रिवृतावग्निष्टामौ पञ्चदश उक्थ्यो मध्ये सप्तदशावग्निष्टोमावेकविँ श उक्थ्यो मध्ये --- ३० --- यजेत ३१ त्रयस्त्रिवृतोऽग्निष्टोमास्त्रयः पञ्चदशा उक्थ्यास्त्रयः सप्तदशा उक्थ्या एकविँ शोऽतिरात्रः ३२ आदित्यानां छन्दोमदशाहः । पशुकामो यजेत ३३ अभ्यासङ्ग्यः पञ्चाहश्चत्वारश्छन्दोमा विश्वजिदतिरात्रः ३४ देवानां पूर्दशरात्रो-ऽभिचर्यमाणो यजेत ३५ त्रिवृदग्निष्टोमो ज्योतिरुक्थ्यस्त्रिवृदग्निष्टोमो गौरु-क्थ्योऽभिजिदग्निष्टोमो गौरुक्थ्यो विश्वजिदग्निष्टोम आयुरुक्थ्यो विश्वजिद-ग्निष्टोमः सर्वस्तोमोऽतिरात्रः ३६ क्षेमधन्वा पौण्डरीक । एकादशरात्रेण यजेत पारमेष्ठ्यकामः स्वाराज्यकामो वा ३७ अभ्यासङ्ग्यः षड--- ३८ --- अन्वहँ विहृत्य सहस्राणि ददाति चतुष्टोमेऽश्वसहस्रम् ३९ व्याख्यातो द्वादशाहो द्वादशाहः ४० ३


866

sT]eãvÉ.Plv\ W@h' p[tIy;¶xr;]e Ã;dx;hSy dx;h;NyNyTp[;y,Iyo-dynIy;>y;' p;he Jyoitg*Rr;yuárit i]k&kù p;h' nvr;]eŒÉ.Éjt\ Svrs;»o ivWuvtm;vOÿ;NSvrs;»o ivÉjt\ svRpOÏ' i]r;]e Jyoit-g*Rr;yuárit i]r;]' ]yâS]\ x;rM.,e p[itlom' pOÏmupoÿm\ v[tmn;dexe 1 Ã;hx;hp[.OtIin sT];yu°yen; cTv;ár\ x;{ ;];t( 2 teW;mh"KlOi¢" 3 Ã;dx;he purSt;CzNdom;n;\ svRStomoŒitr;] ) A²õ-k;m;S]yodxr;]mupeyu" 4 ¬poÿm\ v[tmuÿrSy ) p[itÏ;k;m;-S]yodxr;]mupeyu" 5 Ã;dx;hSy dx;h;in ivWuv;NdevTvk;m;S]yo-dxr;]mupeyu" 6 ctuivR \ x ¬KQyo nvr;]o mh;v[t' ) p[itÏ;k;m;-S]yodxr;]mupeyu" 7 goa;yuWI dxr;]" ) p[itÏ;k;m;’tudRxr;]mupeyu" 8 pOÏä a;vOÿ" pOÏäo ) devTvk;m;’tudRxr;]mupeyu" 9 ¬.yt-²S]r;];>y;' pOÏäo ) y;\ StLp ¬dkƒ v; ivv;he mIm;\ ser\ St Ev ctu-dRxr;]mepeyu" 10 pOÏäo mh;v[t' pOÏäS]yâS]\ x;rM.,o yq; vwk;·k;y;' mh;v[t\ Sy;d(v[t;d(b[÷vcRsk;m;" pdxr;]mupeyu" 11 i]vOdɦ·‘-dɦ·om ¬.yt²S]r;];>y;' pOÏäo ) b[÷vcRsk;m;" pdxr;]mupeyu" 12 i]vOdɦ·‘dɦ·om²S]r;]o dxr;]’;Ny ¬ÿrtoŒitr;]" ) sT]e yDe c²õRk;mÉmzNt Et'pdxr;]mupeyu" 13 Et;Svev v[t\ ) ivÉjitk;m;" Wo@xr;]mupeyu" 14 p;ho dxr;]" ) ÅIk;m;" s¢dxr;]mupeyu" 15 W@ho dxr;] ) a;yu"k;m; a·;dxr;]mupeyu" 16 Et;Svev v[t' --- 17 --- b[÷vcRsk;m; Év\ xitr;]mupeyu" 18 pO·ä" Svrs;m;no ivWuv;n;vOÿ;" Svrs;m;n" pOÏäS]yâS]\ x;rM.,o ) Œ¥;´k;m; EkÉv\ xitr;]mupeyu" 19 ]y" W@h; è?v| p[qm;ditr;]o ) Œ¥;´k;m; EkÉv\ xitr;]mupeyu" 20 } yh" W@ho dxr;]o mh;v[t' ) pxuk;m; Ã;-Év\ xitr;]mupeyu" 21 p;h" W@ho dxr;]" ) p[itÏ;k;m;S]yoÉv\ xit-r;]mupeyu" 22 s\ sd;myn' ) pOÏäStom" W@hS]yâS]\ xmhrin¨ÿ_-muphVyKlO¢' ]yâS]\ xmhinR¨ÿ_' i],v' ù EkÉv\ xe i],v' ]yâS]\ xm-hinR¨ÿ_' ]yâS]\ xmhrin¨ÿ_' pOÏäStom" W@h" p[Ty›ªi]vOdhrin¨ÿ_' Jyoit·omoŒÉ¦·omo ) Œ¥;´k;m;’tuivR \ xitr;]mupeyu" 23 W@h* dxr;]o ) Œ¥;´k;m;’tuivR \ xitr;]mupeyu" 24 Et;Svev v[t' ) b[÷vcRsk;m;" pÉv\ xitr;]mupeyu" 25 Et;Svev goa;yuWI purSt;TW@h;n;' n v[t\ ) ivÉjitk;m;" W®@±v\ xitr;]mupeyu" 26 Et;Svev } yh" purSt;TW@h;n;' n goa;yuWI ) ÅIk;m;" s¢Év\ xitr;]mupeyu" 27 Et;Svev v[tm;yu"k;m; a·;Év\ xitr;]mupeyu" 28 p;h" W@h* dxr;]o ) b[÷vcRsk;m; Eko-ni]\ x{ ;]mupeyu" 29 ]y" W@h; dxr;]" ) pu¨Wk;m;âS]\ x{ ;]mupeyu" 30 Et;Svev v[tmojSk;m; Eki]\ x{ ;]mupeyu" 32 Et;Svev goa;yuWI purSt;TW@h;n;' n v[t' ) pxuk;m; Ã;i]\ x{ ;]mupeyu" 32 1

sattreSvabhiplavaMM SaDahaM pratIyAddafarAtre dvAdafAhasya dafAhAnyanyatprAyaNIyo-dayanIyAbhyAM paxcAhe jyotirgaurAyuriti trikadrukaM paxcAhaM navarAtre'bhijitaMM svarasAmno viSuvatamAvqttAnsvarasAmno vifvajitaMM sarvapqSThaM trirAtre jyoti-rgaurAyuriti trirAtraM trayastriMM fArambhaNe pratilomaM pqSThamupottamaMM vratamanAdefe 1 dvAhafAhaprabhqtIni sattrANyubhayato'tirAtrANyaharabhyuccayenA catvAriMM fAdra ?AtrAt 2 teSAmahaHkl\qptiH 3 dvAdafAhe purastAcchandomAnAMM sarvastomo'tirAtra , qddhi-kAmAstrayodafarAtramupeyuH 4 upottamaMM vratamuttarasya , pratiSThAkAmA-strayodafarAtramupeyuH 5 dvAdafAhasya dafAhAni viSuvAndevatvakAmAstrayo-dafarAtramupeyuH 6 caturviMM fa ukthyo navarAtro mahAvrataM , pratiSThAkAmA-strayodafarAtramupeyuH 7 goAyuSI dafarAtraH , pratiSThAkAmAfcaturdafarAtramupeyuH 8 pqSThya AvqttaH pqSThyo , devatvakAmAfcaturdafarAtramupeyuH 9 ubhayata-strirAtrAbhyAM pqSThyo , yAMM stalpa udake vA vivAhe mImAMM seraMM sta eva catu-rdafarAtramepeyuH 10 pqSThyo mahAvrataM pqSThyastrayastriMM fArambhaNo yathA vaikASTakAyAM mahAvrataMM syAdvratAdbrahmavarcasakAmAH paxcadafarAtramupeyuH 11 trivqdagniSTu-dagniSToma ubhayatastrirAtrAbhyAM pqSThyo , brahmavarcasakAmAH paxcadafarAtramupeyuH 12 trivqdagniSTudagniSTomastrirAtro dafarAtrafcAnya uttarato'tirAtraH , sattre yajxe carddhikAmamichanta etaMpaxcadafarAtramupeyuH 13 etAsveva vrataMM , vijitikAmAH SoDafarAtramupeyuH 14 paxcAho dafarAtraH , frIkAmAH saptadafarAtramupeyuH 15 SaDaho dafarAtra , AyuHkAmA aSTAdafarAtramupeyuH 16 etAsveva vrataM --- 17 --- brahmavarcasakAmA viMM fatirAtramupeyuH 18 pqSTyaH svarasAmAno viSuvAnAvqttAH svarasAmAnaH pqSThyastrayastriMM fArambhaNo , 'nnAdyakAmA ekaviMM fatirAtramupeyuH 19 trayaH SaDahA UrdhvaM prathamAdatirAtro , 'nnAdyakAmA ekaviMM fatirAtramupeyuH 20 tr?yahaH SaDaho dafarAtro mahAvrataM , pafukAmA dvA-viMM fatirAtramupeyuH 21 paxcAhaH SaDaho dafarAtraH , pratiSThAkAmAstrayoviMM fati-rAtramupeyuH 22 saMM sadAmayanaM , pqSThyastomaH SaDahastrayastriMM famaharanirukta-mupahavyakl\qptaM trayastriMM famaharniruktaM triNavaM dve ekaviMM fe triNavaM trayastriMM fama-harniruktaM trayastriMM famaharaniruktaM pqSThyastomaH SaDahaH pratyaztrivqdaharaniruktaM jyotiSTomo'gniSTomo , 'nnAdyakAmAfcaturviMM fatirAtramupeyuH 23 SaDahau dafarAtro , 'nnAdyakAmAfcaturviMM fatirAtramupeyuH 24 etAsveva vrataM , brahmavarcasakAmAH paxcaviMM fatirAtramupeyuH 25 etAsveva goAyuSI purastAtSaDahAnAM na vrataMM , vijitikAmAH SaDviMM fatirAtramupeyuH 26 etAsveva tr?yahaH purastAtSaDahAnAM na goAyuSI , frIkAmAH saptaviMM fatirAtramupeyuH 27 etAsveva vratamAyuHkAmA aSTAviMM fatirAtramupeyuH 28 paxcAhaH SaDahau dafarAtro , brahmavarcasakAmA eko-natriMM fadra ?AtramupeyuH 29 trayaH SaDahA dafarAtraH , puruSakAmAstriMM fadra ?AtramupeyuH 30 etAsveva vratamojaskAmA ekatriMM fadra ?AtramupeyuH 32 etAsveva goAyuSI purastAtSaDahAnAM na vrataM , pafukAmA dvAtriMM fadra ?AtramupeyuH 32 1

sattreSvabhiplavaMM SaDahaM pratIyAddafarAtre dvAdafAhasya dafAhAnyanyatprAyaNIyo-dayanIyAbhyAM paxcAhe jyotirgaurAyuriti trikadrukaM paxcAhaM navarAtre'bhijitaMM svarasAmno viSuvatamAvqttAnsvarasAmno vifvajitaMM sarvapqSThaM trirAtre jyoti-rgaurAyuriti trirAtraM trayastriMM fArambhaNe pratilomaM pqSThamupottamaMM vratamanAdefe 1 dvAhafAhaprabhqtIni sattrANyubhayato'tirAtrANyaharabhyuccayenA catvAriMM fAdrA trAt 2 teSAmahaHk\ptiH 3 dvAdafAhe purastAcchandomAnAMM sarvastomo'tirAtra , qddhi-kAmAstrayodafarAtramupeyuH 4 upottamaMM vratamuttarasya , pratiSThAkAmA-strayodafarAtramupeyuH 5 dvAdafAhasya dafAhAni viSuvAndevatvakAmAstrayo-dafarAtramupeyuH 6 caturvi MM! fa ukthyo navarAtro mahAvrataM , pratiSThAkAmA-strayodafarAtramupeyuH 7 goAyuSI dafarAtraH , pratiSThAkAmAfcaturdafarAtramupeyuH 8 pqSThya AvqttaH pqSThyo , devatvakAmAfcaturdafarAtramupeyuH 9 ubhayata-strirAtrAbhyAM pqSThyo , yAMM stalpa udake vA vivAhe mImAMM seraMM sta eva catu-rdafarAtramepeyuH 10 pqSThyo mahAvrataM pqSThyastrayastriMM fArambhaNo yathA vaikASTakAyAM mahAvrataMM syAdvratAdbrahmavarcasakAmAH paxcadafarAtramupeyuH 11 trivqdagniSTu-dagniSToma ubhayatastrirAtrAbhyAM pqSThyo , brahmavarcasakAmAH paxcadafarAtramupeyuH 12 trivqdagniSTudagniSTomastrirAtro dafarAtrafcAnya uttarato'tirAtraH , sattre yajxe carddhikAmamichanta etaMpaxcadafarAtramupeyuH 13 etAsveva vrataMM , vijitikAmAH SoDafarAtramupeyuH 14 paxcAho dafarAtraH , frIkAmAH saptadafarAtramupeyuH 15 SaDaho dafarAtra , AyuHkAmA aSTAdafarAtramupeyuH 16 etAsveva vrataM --- 17 --- brahmavarcasakAmA viMM fatirAtramupeyuH 18 pqSTyaH svarasAmAno viSuvAnAvqttAH svarasAmAnaH pqSThyastrayastriMM fArambhaNo , 'nnAdyakAmA ekaviMM fatirAtramupeyuH 19 trayaH SaDahA UrdhvaM prathamAdatirAtro , 'nnAdyakAmA ekaviMM fatirAtramupeyuH 20 tr! yahaH SaDaho dafarAtro mahAvrataM , pafukAmA dvA-viMM fatirAtramupeyuH 21 paxcAhaH SaDaho dafarAtraH , pratiSThAkAmAstrayoviMM fati-rAtramupeyuH 22 saMM sadAmayanaM , pqSThyastomaH SaDahastrayastriMM famaharanirukta-mupahavyak\ptaM trayastriMM famaharniruktaM triNavaM dve ekaviMM fe triNavaM trayastriMM fama-harniruktaM trayastriMM famaharaniruktaM pqSThyastomaH SaDahaH pratyaztrivqdaharaniruktaM jyotiSTomo'gniSTomo , 'nnAdyakAmAfcaturvi MM! fatirAtramupeyuH 23 SaDahau dafarAtro , 'nnAdyakAmAfcaturvi MM! fatirAtramupeyuH 24 etAsveva vrataM , brahmavarcasakAmAH paxcaviMM fatirAtramupeyuH 25 etAsveva goAyuSI purastAtSaDahAnAM na vrataMM , vijitikAmAH SaDviMM fatirAtramupeyuH 26 etAsveva tr! yahaH purastAtSaDahAnAM na goAyuSI , frIkAmAH saptaviMM fatirAtramupeyuH 27 etAsveva vratamAyuHkAmA aSTAviMM fatirAtramupeyuH 28 paxcAhaH SaDahau dafarAtro , brahmavarcasakAmA eko-natriMM fadrA tramupeyuH 29 trayaH SaDahA dafarAtraH , puruSakAmAstriMM fadrA tramupeyuH 30 etAsveva vratamojaskAmA ekatriMM fadrA tramupeyuH 32 etAsveva goAyuSI purastAtSaDahAnAM na vrataM , pafukAmA dvAtriMM fadrA tramupeyuH 32 1

सत्त्रेष्वभिप्लवँ षडहं प्रतीयाद्दशरात्रे द्वादशाहस्य दशाहान्यन्यत्प्रायणीयो-दयनीयाभ्यां पञ्चाहे ज्योतिर्गौरायुरिति त्रिकद्रुकं पञ्चाहं नवरात्रेऽभिजितँ स्वरसाम्नो विषुवतमावृत्तान्स्वरसाम्नो विश्वजितँ सर्वपृष्ठं त्रिरात्रे ज्योति-र्गौरायुरिति त्रिरात्रं त्रयस्त्रिँ शारम्भणे प्रतिलोमं पृष्ठमुपोत्तमँ व्रतमनादेशे १ द्वाहशाहप्रभृतीनि सत्त्राण्युभयतोऽतिरात्राण्यहरभ्युच्चयेना चत्वारिँ शाद्र ?ात्रात् २ तेषामहःक्लृप्तिः ३ द्वादशाहे पुरस्ताच्छन्दोमानाँ सर्वस्तोमोऽतिरात्र । ऋद्धि-कामास्त्रयोदशरात्रमुपेयुः ४ उपोत्तमँ व्रतमुत्तरस्य । प्रतिष्ठाकामा-स्त्रयोदशरात्रमुपेयुः ५ द्वादशाहस्य दशाहानि विषुवान्देवत्वकामास्त्रयो-दशरात्रमुपेयुः ६ चतुर्विँ श उक्थ्यो नवरात्रो महाव्रतं । प्रतिष्ठाकामा-स्त्रयोदशरात्रमुपेयुः ७ गोआयुषी दशरात्रः । प्रतिष्ठाकामाश्चतुर्दशरात्रमुपेयुः ८ पृष्ठ्य आवृत्तः पृष्ठ्यो । देवत्वकामाश्चतुर्दशरात्रमुपेयुः ९ उभयत-स्त्रिरात्राभ्यां पृष्ठ्यो । याँ स्तल्प उदके वा विवाहे मीमाँ सेरँ स्त एव चतु-र्दशरात्रमेपेयुः १० पृष्ठ्यो महाव्रतं पृष्ठ्यस्त्रयस्त्रिँ शारम्भणो यथा वैकाष्टकायां महाव्रतँ स्याद्व्रताद्ब्रह्मवर्चसकामाः पञ्चदशरात्रमुपेयुः ११ त्रिवृदग्निष्टु-दग्निष्टोम उभयतस्त्रिरात्राभ्यां पृष्ठ्यो । ब्रह्मवर्चसकामाः पञ्चदशरात्रमुपेयुः १२ त्रिवृदग्निष्टुदग्निष्टोमस्त्रिरात्रो दशरात्रश्चान्य उत्तरतोऽतिरात्रः । सत्त्रे यज्ञे चर्द्धिकाममिछन्त एतंपञ्चदशरात्रमुपेयुः १३ एतास्वेव व्रतँ । विजितिकामाः षोडशरात्रमुपेयुः १४ पञ्चाहो दशरात्रः । श्रीकामाः सप्तदशरात्रमुपेयुः १५ षडहो दशरात्र । आयुःकामा अष्टादशरात्रमुपेयुः १६ एतास्वेव व्रतं --- १७ --- ब्रह्मवर्चसकामा विँ शतिरात्रमुपेयुः १८ पृष्ट्यः स्वरसामानो विषुवानावृत्ताः स्वरसामानः पृष्ठ्यस्त्रयस्त्रिँ शारम्भणो । ऽन्नाद्यकामा एकविँ शतिरात्रमुपेयुः १९ त्रयः षडहा ऊर्ध्वं प्रथमादतिरात्रो । ऽन्नाद्यकामा एकविँ शतिरात्रमुपेयुः २० त्र्?यहः षडहो दशरात्रो महाव्रतं । पशुकामा द्वा-विँ शतिरात्रमुपेयुः २१ पञ्चाहः षडहो दशरात्रः । प्रतिष्ठाकामास्त्रयोविँ शति-रात्रमुपेयुः २२ सँ सदामयनं । पृष्ठ्यस्तोमः षडहस्त्रयस्त्रिँ शमहरनिरुक्त-मुपहव्यक्लृप्तं त्रयस्त्रिँ शमहर्निरुक्तं त्रिणवं द्वे एकविँ शे त्रिणवं त्रयस्त्रिँ शम-हर्निरुक्तं त्रयस्त्रिँ शमहरनिरुक्तं पृष्ठ्यस्तोमः षडहः प्रत्यङ्त्रिवृदहरनिरुक्तं ज्योतिष्टोमोऽग्निष्टोमो । ऽन्नाद्यकामाश्चतुर्विँ शतिरात्रमुपेयुः २३ षडहौ दशरात्रो । ऽन्नाद्यकामाश्चतुर्विँ शतिरात्रमुपेयुः २४ एतास्वेव व्रतं । ब्रह्मवर्चसकामाः पञ्चविँ शतिरात्रमुपेयुः २५ एतास्वेव गोआयुषी पुरस्तात्षडहानां न व्रतँ । विजितिकामाः षड्विँ शतिरात्रमुपेयुः २६ एतास्वेव त्र्?यहः पुरस्तात्षडहानां न गोआयुषी । श्रीकामाः सप्तविँ शतिरात्रमुपेयुः २७ एतास्वेव व्रतमायुःकामा अष्टाविँ शतिरात्रमुपेयुः २८ पञ्चाहः षडहौ दशरात्रो । ब्रह्मवर्चसकामा एको-नत्रिँ शद्र ?ात्रमुपेयुः २९ त्रयः षडहा दशरात्रः । पुरुषकामास्त्रिँ शद्र ?ात्रमुपेयुः ३० एतास्वेव व्रतमोजस्कामा एकत्रिँ शद्र ?ात्रमुपेयुः ३२ एतास्वेव गोआयुषी पुरस्तात्षडहानां न व्रतं । पशुकामा द्वात्रिँ शद्र ?ात्रमुपेयुः ३२ १

सत्त्रेष्वभिप्लवँ षडहं प्रतीयाद्दशरात्रे द्वादशाहस्य दशाहान्यन्यत्प्रायणीयो-दयनीयाभ्यां पञ्चाहे ज्योतिर्गौरायुरिति त्रिकद्रुकं पञ्चाहं नवरात्रेऽभिजितँ स्वरसाम्नो विषुवतमावृत्तान्स्वरसाम्नो विश्वजितँ सर्वपृष्ठं त्रिरात्रे ज्योति-र्गौरायुरिति त्रिरात्रं त्रयस्त्रिँ शारम्भणे प्रतिलोमं पृष्ठमुपोत्तमँ व्रतमनादेशे १ द्वाहशाहप्रभृतीनि सत्त्राण्युभयतोऽतिरात्राण्यहरभ्युच्चयेना चत्वारिँ शाद्रा त्रात् २ तेषामहःकॢप्तिः ३ द्वादशाहे पुरस्ताच्छन्दोमानाँ सर्वस्तोमोऽतिरात्र । ऋद्धि-कामास्त्रयोदशरात्रमुपेयुः ४ उपोत्तमँ व्रतमुत्तरस्य । प्रतिष्ठाकामा-स्त्रयोदशरात्रमुपेयुः ५ द्वादशाहस्य दशाहानि विषुवान्देवत्वकामास्त्रयो-दशरात्रमुपेयुः ६ चतुर्वि ँ! श उक्थ्यो नवरात्रो महाव्रतं । प्रतिष्ठाकामा-स्त्रयोदशरात्रमुपेयुः ७ गोआयुषी दशरात्रः । प्रतिष्ठाकामाश्चतुर्दशरात्रमुपेयुः ८ पृष्ठ्य आवृत्तः पृष्ठ्यो । देवत्वकामाश्चतुर्दशरात्रमुपेयुः ९ उभयत-स्त्रिरात्राभ्यां पृष्ठ्यो । याँ स्तल्प उदके वा विवाहे मीमाँ सेरँ स्त एव चतु-र्दशरात्रमेपेयुः १० पृष्ठ्यो महाव्रतं पृष्ठ्यस्त्रयस्त्रिँ शारम्भणो यथा वैकाष्टकायां महाव्रतँ स्याद्व्रताद्ब्रह्मवर्चसकामाः पञ्चदशरात्रमुपेयुः ११ त्रिवृदग्निष्टु-दग्निष्टोम उभयतस्त्रिरात्राभ्यां पृष्ठ्यो । ब्रह्मवर्चसकामाः पञ्चदशरात्रमुपेयुः १२ त्रिवृदग्निष्टुदग्निष्टोमस्त्रिरात्रो दशरात्रश्चान्य उत्तरतोऽतिरात्रः । सत्त्रे यज्ञे चर्द्धिकाममिछन्त एतंपञ्चदशरात्रमुपेयुः १३ एतास्वेव व्रतँ । विजितिकामाः षोडशरात्रमुपेयुः १४ पञ्चाहो दशरात्रः । श्रीकामाः सप्तदशरात्रमुपेयुः १५ षडहो दशरात्र । आयुःकामा अष्टादशरात्रमुपेयुः १६ एतास्वेव व्रतं --- १७ --- ब्रह्मवर्चसकामा विँ शतिरात्रमुपेयुः १८ पृष्ट्यः स्वरसामानो विषुवानावृत्ताः स्वरसामानः पृष्ठ्यस्त्रयस्त्रिँ शारम्भणो । ऽन्नाद्यकामा एकविँ शतिरात्रमुपेयुः १९ त्रयः षडहा ऊर्ध्वं प्रथमादतिरात्रो । ऽन्नाद्यकामा एकविँ शतिरात्रमुपेयुः २० त्र्! यहः षडहो दशरात्रो महाव्रतं । पशुकामा द्वा-विँ शतिरात्रमुपेयुः २१ पञ्चाहः षडहो दशरात्रः । प्रतिष्ठाकामास्त्रयोविँ शति-रात्रमुपेयुः २२ सँ सदामयनं । पृष्ठ्यस्तोमः षडहस्त्रयस्त्रिँ शमहरनिरुक्त-मुपहव्यकॢप्तं त्रयस्त्रिँ शमहर्निरुक्तं त्रिणवं द्वे एकविँ शे त्रिणवं त्रयस्त्रिँ शम-हर्निरुक्तं त्रयस्त्रिँ शमहरनिरुक्तं पृष्ठ्यस्तोमः षडहः प्रत्यङ्त्रिवृदहरनिरुक्तं ज्योतिष्टोमोऽग्निष्टोमो । ऽन्नाद्यकामाश्चतुर्वि ँ! शतिरात्रमुपेयुः २३ षडहौ दशरात्रो । ऽन्नाद्यकामाश्चतुर्वि ँ! शतिरात्रमुपेयुः २४ एतास्वेव व्रतं । ब्रह्मवर्चसकामाः पञ्चविँ शतिरात्रमुपेयुः २५ एतास्वेव गोआयुषी पुरस्तात्षडहानां न व्रतँ । विजितिकामाः षड्विँ शतिरात्रमुपेयुः २६ एतास्वेव त्र्! यहः पुरस्तात्षडहानां न गोआयुषी । श्रीकामाः सप्तविँ शतिरात्रमुपेयुः २७ एतास्वेव व्रतमायुःकामा अष्टाविँ शतिरात्रमुपेयुः २८ पञ्चाहः षडहौ दशरात्रो । ब्रह्मवर्चसकामा एको-नत्रिँ शद्रा त्रमुपेयुः २९ त्रयः षडहा दशरात्रः । पुरुषकामास्त्रिँ शद्रा त्रमुपेयुः ३० एतास्वेव व्रतमोजस्कामा एकत्रिँ शद्रा त्रमुपेयुः ३२ एतास्वेव गोआयुषी पुरस्तात्षडहानां न व्रतं । पशुकामा द्वात्रिँ शद्रा त्रमुपेयुः ३२ १


869

a; ]yâS]\ x;T]y" pOÏä;" p;h; ivÉjditr;]" p;ho dxr;]" ) p[itÏ;k;m;S]yâS]\ x{ ;]mupeyu" 1 ]y" W@h; m?ymÉ.toŒitr;]* dxr;]o mh;v[t' ) p[itÏ;k;m;S]yâS]\ x{ ;]mupeyu" 2 ]y" pOÏä;" p;h; iv-Éjditr;]S]y" pOÏä;" p;h;" ) p[itÏ;k;m;S]yâS]\ x{ ;]mupeyu" 3 } yhS]y" W@h; dxr;]o mh;v[tm¥;´k;m;’tuâS]\ x{ ;]mupeyu" 4 } yhS]y" W@h; dxr;]o goa;yuWI ) b[÷vcRsk;m;" pi]\ x{ ;]mupeyu" 5 cTv;r" W@h; dxr;]o ) ivÉjitk;m;" W¾$(]\ x{ ;]mupeyu" 6 Et;Svev v[t\ ) ÅIk;m;" s¢i]\ x{ ;]mupeyu" 7 Et;Svev goa;yuWI purSt;TW@h;n;' n v[tm;yu"k;m; a·;i]\ x{ ;]mupeyu" 8 Et;Svev } yh" purSt;TW@h;n;' n goa;yuWI ) b[÷vcRsk;m; EkoncTv;ár\ x{ ;]mupeyu" 9 Et;Svev v[t' ) pu¨Wk;m;’Tv;ár\ x{ ;]mupeyu" 10 aɦ·omo Ã;vuKQy* i]vOTSto-mS]y;,;mitr;]o nvoKQy;" Wo@xI dxm" pdxStom; aitr;]o Ã;dxokQy;" s¢dxStom; aitr;]" pOÏäoŒitr;]o Ã;dxoKQy; Ek-Év\ xStom; ) v;yoivR/OitivR p;Pmn; vteRmhIitk;m;St Etmekonp;-x{ ;]mupeyu" 11 p;n;\ W@h;n;' Ãyoóyo" purSt;d(Ã*Ã;vitr;]* pmSy purSt;d(Ã;dxr;]o mh;v[t' ) p[itÏ;k;m;St Etmekonp;x{ ;]mupeyu" 12 W<,;\ W@h;n;' pmSy purSt;TsvRStomoŒitr;]" WÏSyopár·;¶xr;]" 13 a;ïIr\ ’;>yïIr\ ’ teãvh"su guGgulf;<$en p[;t"svne s*giN/k-f;<$en m;?y'idne svne pUtud;¨f;<$en tOtIysvne p[;trnuv;km-nuv+yNt" p[;t"svne p[spRNt’wvmuÿryo" svnyo" 14 y a;Tm;n' nwv j;nIr\ St Etmekonp;x{ ;]mupeyu" 15 ctuivR \ x ¬KQyS]y" W@h; nvr;]" W@ho goa;yuWI dxr;]o mh;v[t\ ) s\ vTsrs'Émt\ ) s\ vTsrk;mRmzNtSt Etmekonp;x{ ;]mupeyu" 16 aɦ·om" poKQy; aɦ·om;vÉ.t ¬KQyo m?ye i]vOTStomo nv;n;meten kLpen ]yo nvr;]; Vy;:y;t;" pdxs¢dxwkÉv\ xStom; dxr;]o mh;v[t\ ) s;iv]' kkÚ.' ) p[svk;m;St Etmekonp;x{ ;]mupeyu" 17 tOtIyenopoÿmo Vy;:y;t" svRStomSy Sq;ne mh;v[t' ) n;ïIr¥;>yïIriNv p;Pmn; vteRmhIit-k;m;St Etmekonp;x{ ;]mupeyu" 18 W$(W@h; dxr;]o mh;v[t' ) p[itÏ;k;m;St Etmekonp;x{ ;]mupeyu" 19 s\ vTsrs'Émte pOÏä;vÉ/k* purSt;dÉ.Éjt ¬pár·;iÐÉjt ) A²õk;m; EkWi·r;]mupeyu" 20 } yh’tudRx W@h; dxr;]o mh;v[tm;yu"k;m;" xtr;]mupeyu" 21 aÉ.p[y;ymÉ.Wu

A trayastriMM fAttrayaH pqSThyAH paxcAhA vifvajidatirAtraH paxcAho dafarAtraH , pratiSThAkAmAstrayastriMM fadra ?AtramupeyuH 1 trayaH SaDahA madhyamabhito'tirAtrau dafarAtro mahAvrataM , pratiSThAkAmAstrayastriMM fadra ?AtramupeyuH 2 trayaH pqSThyAH paxcAhA vifva-jidatirAtrastrayaH pqSThyAH paxcAhAH , pratiSThAkAmAstrayastriMM fadra ?AtramupeyuH 3 tr?yahastrayaH SaDahA dafarAtro mahAvratamannAdyakAmAfcatustriMM fadra ?AtramupeyuH 4 tr?yahastrayaH SaDahA dafarAtro goAyuSI , brahmavarcasakAmAH paxcatriMM fadra ?AtramupeyuH 5 catvAraH SaDahA dafarAtro , vijitikAmAH SaTtriMM fadra ?AtramupeyuH 6 etAsveva vrataMM , frIkAmAH saptatriMM fadra ?AtramupeyuH 7 etAsveva goAyuSI purastAtSaDahAnAM na vratamAyuHkAmA aSTAtriMM fadra ?AtramupeyuH 8 etAsveva tr?yahaH purastAtSaDahAnAM na goAyuSI , brahmavarcasakAmA ekonacatvAriMM fadra ?AtramupeyuH 9 etAsveva vrataM , puruSakAmAfcatvAriMM fadra ?AtramupeyuH 10 agniSTomo dvAvukthyau trivqtsto-mastrayANAmatirAtro navokthyAH SoDafI dafamaH paxcadafastomA atirAtro dvAdafokathyAH saptadafastomA atirAtraH pqSThyo'tirAtro dvAdafokthyA eka-viMM fastomA , vAyorvidhqtirvi pApmanA vartemahItikAmAsta etamekonapaxcA-fadra ?AtramupeyuH 11 paxcAnAMM SaDahAnAM dvayordvayoH purastAddvaudvAvatirAtrau paxcamasya purastAddvAdafarAtro mahAvrataM , pratiSThAkAmAsta etamekonapaxcAfadra ?AtramupeyuH 12 SaNNAMM SaDahAnAM paxcamasya purastAtsarvastomo'tirAtraH SaSThasyopariSTAddafarAtraH 13 AxjIraMM fcAbhyaxjIraMM fca teSvahaHsu guggulaphANTena prAtaHsavane saugandhika-phANTena mAdhyaMdine savane pUtudAruphANTena tqtIyasavane prAtaranuvAkama-nuvakSyantaH prAtaHsavane prasarpantafcaivamuttarayoH savanayoH 14 ya AtmAnaM naiva jAnIraMM sta etamekonapaxcAfadra ?AtramupeyuH 15 caturviMM fa ukthyastrayaH SaDahA navarAtraH SaDaho goAyuSI dafarAtro mahAvrataMM , saMM vatsarasaMmitaMM , saMM vatsarakArmamachantasta etamekonapaxcAfadra ?AtramupeyuH 16 agniSTomaH paxcokthyA agniSTomAvabhita ukthyo madhye trivqtstomo navAnAmetena kalpena trayo navarAtrA vyAkhyAtAH paxcadafasaptadafaikaviMM fastomA dafarAtro mahAvrataMM , sAvitraM kakubhaM , prasavakAmAsta etamekonapaxcAfadra ?AtramupeyuH 17 tqtIyenopottamo vyAkhyAtaH sarvastomasya sthAne mahAvrataM , nAxjIrannAbhyaxjIranvi pApmanA vartemahIti-kAmAsta etamekonapaxcAfadra ?AtramupeyuH 18 SaTSaDahA dafarAtro mahAvrataM , pratiSThAkAmAsta etamekonapaxcAfadra ?AtramupeyuH 19 saMM vatsarasaMmite pqSThyAvadhikau purastAdabhijita upariSTAdvifvajita , qddhikAmA ekaSaSTirAtramupeyuH 20 tr?yahafcaturdafa SaDahA dafarAtro mahAvratamAyuHkAmAH fatarAtramupeyuH 21 abhiprayAyamabhiSuNvanti samAnatrAbhiSuNvanti 22 dIkSodavasAnaMM vA 23 Agneya aindra ?Agno vaiSNavaH pauSNo vAyavya AfvinaH SaDatiriktAH pafavaH sattreSu 24 2

A trayastriMM fAttrayaH pqSThyAH paxcAhA vifvajidatirAtraH paxcAho dafarAtraH , pratiSThAkAmAstrayastriMM fadrA tramupeyuH 1 trayaH SaDahA madhyamabhito'tirAtrau dafarAtro mahAvrataM , pratiSThAkAmAstrayastriMM fadrA tramupeyuH 2 trayaH pqSThyAH paxcAhA vifva-jidatirAtrastrayaH pqSThyAH paxcAhAH , pratiSThAkAmAstrayastriMM fadrA tramupeyuH 3 tr! yahastrayaH SaDahA dafarAtro mahAvratamannAdyakAmAfcatustriMM fadrA tramupeyuH 4 tr! yahastrayaH SaDahA dafarAtro goAyuSI , brahmavarcasakAmAH paxcatriMM fadrA tramupeyuH 5 catvAraH SaDahA dafarAtro , vijitikAmAH SaTtriMM fadrA tramupeyuH 6 etAsveva vrataMM , frIkAmAH saptatriMM fadrA tramupeyuH 7 etAsveva goAyuSI purastAtSaDahAnAM na vratamAyuHkAmA aSTAtriMM fadrA tramupeyuH 8 etAsveva tr! yahaH purastAtSaDahAnAM na goAyuSI , brahmavarcasakAmA ekonacatvAriMM fadrA tramupeyuH 9 etAsveva vrataM , puruSakAmAfcatvAriMM fadrA tramupeyuH 10 agniSTomo dvAvukthyau trivqtsto-mastrayANAmatirAtro navokthyAH SoDafI dafamaH paxcadafastomA atirAtro dvAdafokathyAH saptadafastomA atirAtraH pqSThyo'tirAtro dvAdafokthyA eka-viMM fastomA , vAyorvidhqtirvi pApmanA vartemahItikAmAsta etamekonapaxcA-fadrA tramupeyuH 11 paxcAnAMM SaDahAnAM dvayordvayoH purastAddvaudvAvatirAtrau paxcamasya purastAddvAdafarAtro mahAvrataM , pratiSThAkAmAsta etamekonapaxcAfadrA tramupeyuH 12 SaNNAMM SaDahAnAM paxcamasya purastAtsarvastomo'tirAtraH SaSThasyopariSTAddafarAtraH 13 AxjIraMM fcAbhyaxjIraMM fca teSvahaHsu guggulaphANTena prAtaHsavane saugandhika-phANTena mAdhyaMdine savane pUtudAruphANTena tqtIyasavane prAtaranuvAkama-nuvakSyantaH prAtaHsavane prasarpantafcaivamuttarayoH savanayoH 14 ya AtmAnaM naiva jAnIraMM sta etamekonapaxcAfadrA tramupeyuH 15 caturvi MM! fa ukthyastrayaH SaDahA navarAtraH SaDaho goAyuSI dafarAtro mahAvrataMM , saMM vatsarasaMmitaMM , saMM vatsarakArmamachantasta etamekonapaxcAfadrA tramupeyuH 16 agniSTomaH paxcokthyA agniSTomAvabhita ukthyo madhye trivqtstomo navAnAmetena kalpena trayo navarAtrA vyAkhyAtAH paxcadafasaptadafaikaviMM fastomA dafarAtro mahAvrataMM , sAvitraM kakubhaM , prasavakAmAsta etamekonapaxcAfadrA tramupeyuH 17 tqtIyenopottamo vyAkhyAtaH sarvastomasya sthAne mahAvrataM , nAxjIrannAbhyaxjIranvi pApmanA vartemahIti-kAmAsta etamekonapaxcAfadrA tramupeyuH 18 SaTSaDahA dafarAtro mahAvrataM , pratiSThAkAmAsta etamekonapaxcAfadrA tramupeyuH 19 saMM vatsarasaMmite pqSThyAvadhikau purastAdabhijita upariSTAdvifvajita , qddhikAmA ekaSaSTirAtramupeyuH 20 tr! yahafcaturdafa SaDahA dafarAtro mahAvratamAyuHkAmAH fatarAtramupeyuH 21 abhiprayAyamabhiSuNvanti samAnatrAbhiSuNvanti 22 dIkSodavasAnaMM vA 23 Agneya aindrA gno vaiSNavaH pauSNo vAyavya AfvinaH SaDatiriktAH pafavaH sattreSu 24 2

आ त्रयस्त्रिँ शात्त्रयः पृष्ठ्याः पञ्चाहा विश्वजिदतिरात्रः पञ्चाहो दशरात्रः । प्रतिष्ठाकामास्त्रयस्त्रिँ शद्र ?ात्रमुपेयुः १ त्रयः षडहा मध्यमभितोऽतिरात्रौ दशरात्रो महाव्रतं । प्रतिष्ठाकामास्त्रयस्त्रिँ शद्र ?ात्रमुपेयुः २ त्रयः पृष्ठ्याः पञ्चाहा विश्व-जिदतिरात्रस्त्रयः पृष्ठ्याः पञ्चाहाः । प्रतिष्ठाकामास्त्रयस्त्रिँ शद्र ?ात्रमुपेयुः ३ त्र्?यहस्त्रयः षडहा दशरात्रो महाव्रतमन्नाद्यकामाश्चतुस्त्रिँ शद्र ?ात्रमुपेयुः ४ त्र्?यहस्त्रयः षडहा दशरात्रो गोआयुषी । ब्रह्मवर्चसकामाः पञ्चत्रिँ शद्र ?ात्रमुपेयुः ५ चत्वारः षडहा दशरात्रो । विजितिकामाः षट्त्रिँ शद्र ?ात्रमुपेयुः ६ एतास्वेव व्रतँ । श्रीकामाः सप्तत्रिँ शद्र ?ात्रमुपेयुः ७ एतास्वेव गोआयुषी पुरस्तात्षडहानां न व्रतमायुःकामा अष्टात्रिँ शद्र ?ात्रमुपेयुः ८ एतास्वेव त्र्?यहः पुरस्तात्षडहानां न गोआयुषी । ब्रह्मवर्चसकामा एकोनचत्वारिँ शद्र ?ात्रमुपेयुः ९ एतास्वेव व्रतं । पुरुषकामाश्चत्वारिँ शद्र ?ात्रमुपेयुः १० अग्निष्टोमो द्वावुक्थ्यौ त्रिवृत्स्तो-मस्त्रयाणामतिरात्रो नवोक्थ्याः षोडशी दशमः पञ्चदशस्तोमा अतिरात्रो द्वादशोकथ्याः सप्तदशस्तोमा अतिरात्रः पृष्ठ्योऽतिरात्रो द्वादशोक्थ्या एक-विँ शस्तोमा । वायोर्विधृतिर्वि पाप्मना वर्तेमहीतिकामास्त एतमेकोनपञ्चा-शद्र ?ात्रमुपेयुः ११ पञ्चानाँ षडहानां द्वयोर्द्वयोः पुरस्ताद्द्वौद्वावतिरात्रौ पञ्चमस्य पुरस्ताद्द्वादशरात्रो महाव्रतं । प्रतिष्ठाकामास्त एतमेकोनपञ्चाशद्र ?ात्रमुपेयुः १२ षण्णाँ षडहानां पञ्चमस्य पुरस्तात्सर्वस्तोमोऽतिरात्रः षष्ठस्योपरिष्टाद्दशरात्रः १३ आञ्जीरँ श्चाभ्यञ्जीरँ श्च तेष्वहःसु गुग्गुलफाण्टेन प्रातःसवने सौगन्धिक-फाण्टेन माध्यंदिने सवने पूतुदारुफाण्टेन तृतीयसवने प्रातरनुवाकम-नुवक्ष्यन्तः प्रातःसवने प्रसर्पन्तश्चैवमुत्तरयोः सवनयोः १४ य आत्मानं नैव जानीरँ स्त एतमेकोनपञ्चाशद्र ?ात्रमुपेयुः १५ चतुर्विँ श उक्थ्यस्त्रयः षडहा नवरात्रः षडहो गोआयुषी दशरात्रो महाव्रतँ । सँ वत्सरसंमितँ । सँ वत्सरकार्ममछन्तस्त एतमेकोनपञ्चाशद्र ?ात्रमुपेयुः १६ अग्निष्टोमः पञ्चोक्थ्या अग्निष्टोमावभित उक्थ्यो मध्ये त्रिवृत्स्तोमो नवानामेतेन कल्पेन त्रयो नवरात्रा व्याख्याताः पञ्चदशसप्तदशैकविँ शस्तोमा दशरात्रो महाव्रतँ । सावित्रं ककुभं । प्रसवकामास्त एतमेकोनपञ्चाशद्र ?ात्रमुपेयुः १७ तृतीयेनोपोत्तमो व्याख्यातः सर्वस्तोमस्य स्थाने महाव्रतं । नाञ्जीरन्नाभ्यञ्जीरन्वि पाप्मना वर्तेमहीति-कामास्त एतमेकोनपञ्चाशद्र ?ात्रमुपेयुः १८ षट्षडहा दशरात्रो महाव्रतं । प्रतिष्ठाकामास्त एतमेकोनपञ्चाशद्र ?ात्रमुपेयुः १९ सँ वत्सरसंमिते पृष्ठ्यावधिकौ पुरस्तादभिजित उपरिष्टाद्विश्वजित । ऋद्धिकामा एकषष्टिरात्रमुपेयुः २० त्र्?यहश्चतुर्दश षडहा दशरात्रो महाव्रतमायुःकामाः शतरात्रमुपेयुः २१ अभिप्रयायमभिषुण्वन्ति समानत्राभिषुण्वन्ति २२ दीक्षोदवसानँ वा २३ आग्नेय ऐन्द्र ?ाग्नो वैष्णवः पौष्णो वायव्य आश्विनः षडतिरिक्ताः पशवः सत्त्रेषु २४ २

आ त्रयस्त्रिँ शात्त्रयः पृष्ठ्याः पञ्चाहा विश्वजिदतिरात्रः पञ्चाहो दशरात्रः । प्रतिष्ठाकामास्त्रयस्त्रिँ शद्रा त्रमुपेयुः १ त्रयः षडहा मध्यमभितोऽतिरात्रौ दशरात्रो महाव्रतं । प्रतिष्ठाकामास्त्रयस्त्रिँ शद्रा त्रमुपेयुः २ त्रयः पृष्ठ्याः पञ्चाहा विश्व-जिदतिरात्रस्त्रयः पृष्ठ्याः पञ्चाहाः । प्रतिष्ठाकामास्त्रयस्त्रिँ शद्रा त्रमुपेयुः ३ त्र्! यहस्त्रयः षडहा दशरात्रो महाव्रतमन्नाद्यकामाश्चतुस्त्रिँ शद्रा त्रमुपेयुः ४ त्र्! यहस्त्रयः षडहा दशरात्रो गोआयुषी । ब्रह्मवर्चसकामाः पञ्चत्रिँ शद्रा त्रमुपेयुः ५ चत्वारः षडहा दशरात्रो । विजितिकामाः षट्त्रिँ शद्रा त्रमुपेयुः ६ एतास्वेव व्रतँ । श्रीकामाः सप्तत्रिँ शद्रा त्रमुपेयुः ७ एतास्वेव गोआयुषी पुरस्तात्षडहानां न व्रतमायुःकामा अष्टात्रिँ शद्रा त्रमुपेयुः ८ एतास्वेव त्र्! यहः पुरस्तात्षडहानां न गोआयुषी । ब्रह्मवर्चसकामा एकोनचत्वारिँ शद्रा त्रमुपेयुः ९ एतास्वेव व्रतं । पुरुषकामाश्चत्वारिँ शद्रा त्रमुपेयुः १० अग्निष्टोमो द्वावुक्थ्यौ त्रिवृत्स्तो-मस्त्रयाणामतिरात्रो नवोक्थ्याः षोडशी दशमः पञ्चदशस्तोमा अतिरात्रो द्वादशोकथ्याः सप्तदशस्तोमा अतिरात्रः पृष्ठ्योऽतिरात्रो द्वादशोक्थ्या एक-विँ शस्तोमा । वायोर्विधृतिर्वि पाप्मना वर्तेमहीतिकामास्त एतमेकोनपञ्चा-शद्रा त्रमुपेयुः ११ पञ्चानाँ षडहानां द्वयोर्द्वयोः पुरस्ताद्द्वौद्वावतिरात्रौ पञ्चमस्य पुरस्ताद्द्वादशरात्रो महाव्रतं । प्रतिष्ठाकामास्त एतमेकोनपञ्चाशद्रा त्रमुपेयुः १२ षण्णाँ षडहानां पञ्चमस्य पुरस्तात्सर्वस्तोमोऽतिरात्रः षष्ठस्योपरिष्टाद्दशरात्रः १३ आञ्जीरँ श्चाभ्यञ्जीरँ श्च तेष्वहःसु गुग्गुलफाण्टेन प्रातःसवने सौगन्धिक-फाण्टेन माध्यंदिने सवने पूतुदारुफाण्टेन तृतीयसवने प्रातरनुवाकम-नुवक्ष्यन्तः प्रातःसवने प्रसर्पन्तश्चैवमुत्तरयोः सवनयोः १४ य आत्मानं नैव जानीरँ स्त एतमेकोनपञ्चाशद्रा त्रमुपेयुः १५ चतुर्वि ँ! श उक्थ्यस्त्रयः षडहा नवरात्रः षडहो गोआयुषी दशरात्रो महाव्रतँ । सँ वत्सरसंमितँ । सँ वत्सरकार्ममछन्तस्त एतमेकोनपञ्चाशद्रा त्रमुपेयुः १६ अग्निष्टोमः पञ्चोक्थ्या अग्निष्टोमावभित उक्थ्यो मध्ये त्रिवृत्स्तोमो नवानामेतेन कल्पेन त्रयो नवरात्रा व्याख्याताः पञ्चदशसप्तदशैकविँ शस्तोमा दशरात्रो महाव्रतँ । सावित्रं ककुभं । प्रसवकामास्त एतमेकोनपञ्चाशद्रा त्रमुपेयुः १७ तृतीयेनोपोत्तमो व्याख्यातः सर्वस्तोमस्य स्थाने महाव्रतं । नाञ्जीरन्नाभ्यञ्जीरन्वि पाप्मना वर्तेमहीति-कामास्त एतमेकोनपञ्चाशद्रा त्रमुपेयुः १८ षट्षडहा दशरात्रो महाव्रतं । प्रतिष्ठाकामास्त एतमेकोनपञ्चाशद्रा त्रमुपेयुः १९ सँ वत्सरसंमिते पृष्ठ्यावधिकौ पुरस्तादभिजित उपरिष्टाद्विश्वजित । ऋद्धिकामा एकषष्टिरात्रमुपेयुः २० त्र्! यहश्चतुर्दश षडहा दशरात्रो महाव्रतमायुःकामाः शतरात्रमुपेयुः २१ अभिप्रयायमभिषुण्वन्ति समानत्राभिषुण्वन्ति २२ दीक्षोदवसानँ वा २३ आग्नेय ऐन्द्रा ग्नो वैष्णवः पौष्णो वायव्य आश्विनः षडतिरिक्ताः पशवः सत्त्रेषु २४ २


872

gv;myn' p[j;itk;m; ¬peyuSten;idTy;n;myn\ Vy;:y;tmi©rs;' c 1 i]vOTpdxStom" W@h;n;' purSt;TpOÏäo m;s;n;' p[;âGvWuvt" p-dxi]vOdupár·;Nm?ye pOÏäo m;s;n;m( 2 bOhSpitsvoŒÉ.Éjt" Sq;ne ivÉjt ”N{ StomStSm;duÿr" pOÏä" W@h’ dxr;]o VyU!; aɦ·om;-²S]vOt ¬²ºŠlÉ.d* c ) soŒ·;iv \ xTyh" 3 pOÏä" W@ho m?ye goa;yuWI avå!StomXzNdomdx;h" 4 gv;mynen xeWo Vy;:y;t" ) SvgRk;m; ¬peyu" 5 ai©rs;myn' ) i]vOTStom" W@h;n;' purSt;TpOÏäo m;s;n;' p[;âGvWuvt è?vRmupár·;TpOÏäo m;s;n;m( 6 W@hyo’;yu-’g*’;nulomXzNdomdx;h" 7 a;idTy;n;mynen xeWo Vy;:y;t" ) SvgRk;m; ¬peyu" 8 ëitv;tvtoryn' ) pOÏäSywk“kƒn;ö; p[;âGvWuvto m;s;Ny²Nt ) ivWuvt" Sq;ne mh;v[t' ) twrev;vOÿw¨pár·;Tp[qmoÿme ahnI s;itr;]e ) A²õk;m; ¬peyu" 9 kÚ<@p;Éyn;myn' ) m;s' dI²=t; .v²Nt ) te m;És r;j;n' £¡,²Nt 10 Ã;dxopsd ¬ÿm;y;mups´;pr;Éðk¡ \ s\ Sq;Py som' mh;vIr;\ ’ in/;y;ɦho]e, dxRp*,Rm;s;>y;' ctuÉ.R’;tum;RSypvRÉ.rek“kƒn m;s;Ny²Nt 11 a/Rm;s' p*,Rm;sIm/Rm;smm;v;Sy;\ s\ Sq;Py xun;sIyRmuTs;´ mh;vIr;nɦ-p[,ynp[.Oit pyodohn;Nt' ÕTv; vs²Nt 12 o.Ute p[;trnuv;kp[.Oit pÉ." pOÏä;hoÉ.rek“kƒn m;s;Ny²Nt 13 a·;dx ]yâS]\ x;Nyh;in dxr;]o mh;v[tmudynIyoŒitr;]" s m;s" 14 aTs¨k“’msw" som;N.=y²Nt 15 yo hot; s;?vyuR" s pot; y ¬í;t; soŒz;v;k" s ne·; yo mw];v¨," s b[÷; s p[itht;R y" p[Stot; s b[;÷,;z\ sI s g[;vStu´" p[itp[Sq;t; soŒ¦ITs ¬¥et; ) s m;sm/Ite ) gOhpitgORhpit" sub[÷

gavAmayanaM prajAtikAmA upeyustenAdityAnAmayanaMM vyAkhyAtamazgirasAM ca 1 trivqtpaxcadafastomaH SaDahAnAM purastAtpqSThyo mAsAnAM prAgviSuvataH paxca-dafatrivqdupariSTAnmadhye pqSThyo mAsAnAm 2 bqhaspatisavo'bhijitaH sthAne vifvajita indra stomastasmAduttaraH pqSThyaH SaDahafca dafarAtro vyUDhA agniSTomA-strivqta udbhidbalabhidau ca , so'STAviMM fatyahaH 3 pqSThyaH SaDaho madhye goAyuSI avarUDhastomafchandomadafAhaH 4 gavAmayanena feSo vyAkhyAtaH , svargakAmA upeyuH 5 azgirasAmayanaM , trivqtstomaH SaDahAnAM purastAtpqSThyo mAsAnAM prAgviSuvata UrdhvamupariSTAtpqSThyo mAsAnAm 6 SaDahayofcAyu-fcagaufcAnulomafchandomadafAhaH 7 AdityAnAmayanena feSo vyAkhyAtaH , svargakAmA upeyuH 8 dqtivAtavatorayanaM , pqSThyasyaikaikenAhnA prAgviSuvato mAsAnyanti , viSuvataH sthAne mahAvrataM , tairevAvqttairupariSTAtprathamottame ahanI sAtirAtre , qddhikAmA upeyuH 9 kuNDapAyinAmayanaM , mAsaM dIkSitA bhavanti , te mAsi rAjAnaM krINanti 10 dvAdafopasada uttamAyAmupasadyAparAhNikIMM saMM sthApya somaM mahAvIrAMM fca nidhAyAgnihotreNa darfapaurNamAsAbhyAM caturbhifcAturmAsyaparvabhirekaikena mAsAnyanti 11 ardhamAsaM paurNamAsImardhamAsamamAvAsyAMM saMM sthApya funAsIryamutsAdya mahAvIrAnagni-praNayanaprabhqti payodohanAntaM kqtvA vasanti 12 fvobhUte prAtaranuvAkaprabhqti paxcabhiH pqSThyAhobhirekaikena mAsAnyanti 13 aSTAdafa trayastriMM fAnyahAni dafarAtro mahAvratamudayanIyo'tirAtraH sa mAsaH 14 atsarukaifcamasaiH somAnbhakSayanti 15 yo hotA sAdhvaryuH sa potA ya udgAtA so'chAvAkaH sa neSTA yo maitrAvaruNaH sa brahmA sa pratihartA yaH prastotA sa brAhmaNAchaMM sI sa grAvastudyaH pratiprasthAtA so'gnItsa unnetA , sa mAsamadhIte , gqhapatirgqhapatiH subrahmaNyaH subrahmaNyaH 16 na varuNapraghAseSvavabhqthaMM yanti , bhUtikAmA upeyuH 17 kSullakatApafcitaM , caturo mAsAndIkSitA bhavanti , catasqbhi-rupasadbhifcaranti 18 caturbhiH pqSThyAhobhirekaikena mAsAnyanti , svargakAmA upeyuH 19 madhyamatApafcitaM , saMM vatsaraM dIkSitA bhavanti , saMM vatsaramupa-sadbhifcaranti 20 gavAmayanaMM sutyA , prajAtikAmA upeyuH 21 mahAtApafcitaM , trINi varSANi dIkSitA bhavanti , trINi varSANyupasadbhifcaranti 22 gavAmayanamAdityAnAmayanamazgirasAM ca triHsaMM vatsaraMM sutyA , prathamottame ahanI sAtirAtre , qddhikAmA upeyuH 23 naimiSIyANAmayanaM dvAdafasaMM vatsaraM , tairevAhobhirekaikena trIMM strInsaMM vatsarAnyanti , svargakAmA upeyuH 24 fAktyAnAmayanaMM SaTtriMM fatsaMM vatsaraM , tairevAhobhirekaikena navanava saMM vatsarA-nyanti 25 tarasamayAH puroDAfAH sutyAsu , mqgapakSiNAM prafastAnAMM fukAnAM mAMM sAnAM pqSThyapuroDAfAnkurvanti yathocitamqddhikAmA upeyuH 26 sAdhyA-nAmayanaMM fatasaMM vatsaraM , tairevAhobhirekaikena paxcaviMM fatiMpaxcaviMM fatiMM saMM vatsarA-nyanti , svargakAmA upeyuH 27 atirAtrayormadhye sahasramahAni fatakqtvo dafarAtrasya veti sahasrasAvyaMM , vi pApmanA vartemahItikAmA upeyuH 28 3

gavAmayanaM prajAtikAmA upeyustenAdityAnAmayanaMM vyAkhyAtamazgirasAM ca 1 trivqtpaxcadafastomaH SaDahAnAM purastAtpqSThyo mAsAnAM prAgviSuvataH paxca-dafatrivqdupariSTAnmadhye pqSThyo mAsAnAm 2 bqhaspatisavo'bhijitaH sthAne vifvajita indra stomastasmAduttaraH pqSThyaH SaDahafca dafarAtro vyUDhA agniSTomA-strivqta udbhidbalabhidau ca , so'STAvi MM! fatyahaH 3 pqSThyaH SaDaho madhye goAyuSI avarUDhastomafchandomadafAhaH 4 gavAmayanena feSo vyAkhyAtaH , svargakAmA upeyuH 5 azgirasAmayanaM , trivqtstomaH SaDahAnAM purastAtpqSThyo mAsAnAM prAgviSuvata UrdhvamupariSTAtpqSThyo mAsAnAm 6 SaDahayofcAyu-fcagaufcAnulomafchandomadafAhaH 7 AdityAnAmayanena feSo vyAkhyAtaH , svargakAmA upeyuH 8 dqtivAtavatorayanaM , pqSThyasyaikaikenAhnA prAgviSuvato mAsAnyanti , viSuvataH sthAne mahAvrataM , tairevAvqttairupariSTAtprathamottame ahanI sAtirAtre , qddhikAmA upeyuH 9 kuNDapAyinAmayanaM , mAsaM dIkSitA bhavanti , te mAsi rAjAnaM krINanti 10 dvAdafopasada uttamAyAmupasadyAparAhNikI MM! saMM sthApya somaM mahAvIrAMM fca nidhAyAgnihotreNa darfapaurNamAsAbhyAM caturbhifcAturmAsyaparvabhirekaikena mAsAnyanti 11 ardhamAsaM paurNamAsImardhamAsamamAvAsyAMM saMM sthApya funAsIryamutsAdya mahAvIrAnagni-praNayanaprabhqti payodohanAntaM kqtvA vasanti 12 fvobhUte prAtaranuvAkaprabhqti paxcabhiH pqSThyAhobhirekaikena mAsAnyanti 13 aSTAdafa trayastriMM fAnyahAni dafarAtro mahAvratamudayanIyo'tirAtraH sa mAsaH 14 atsarukaifcamasaiH somAnbhakSayanti 15 yo hotA sAdhvaryuH sa potA ya udgAtA so'chAvAkaH sa neSTA yo maitrAvaruNaH sa brahmA sa pratihartA yaH prastotA sa brAhmaNAchaMM sI sa grAvastudyaH pratiprasthAtA so'gnItsa unnetA , sa mAsamadhIte , gqhapatirgqhapatiH subrahmaNyaH subrahmaNyaH 16 na varuNapraghAseSvavabhqthaMM yanti , bhUtikAmA upeyuH 17 kSullakatApafcitaM , caturo mAsAndIkSitA bhavanti , catasqbhi-rupasadbhifcaranti 18 caturbhiH pqSThyAhobhirekaikena mAsAnyanti , svargakAmA upeyuH 19 madhyamatApafcitaM , saMM vatsaraM dIkSitA bhavanti , saMM vatsaramupa-sadbhifcaranti 20 gavAmayanaMM sutyA , prajAtikAmA upeyuH 21 mahAtApafcitaM , trINi varSANi dIkSitA bhavanti , trINi varSANyupasadbhifcaranti 22 gavAmayanamAdityAnAmayanamazgirasAM ca triHsaMM vatsaraMM sutyA , prathamottame ahanI sAtirAtre , qddhikAmA upeyuH 23 naimiSIyANAmayanaM dvAdafasaMM vatsaraM , tairevAhobhirekaikena trI MM! strInsaMM vatsarAnyanti , svargakAmA upeyuH 24 fAktyAnAmayanaMM SaTtriMM fatsaMM vatsaraM , tairevAhobhirekaikena navanava saMM vatsarA-nyanti 25 tarasamayAH puroDAfAH sutyAsu , mqgapakSiNAM prafastAnAMM fukAnAM mAMM sAnAM pqSThyapuroDAfAnkurvanti yathocitamqddhikAmA upeyuH 26 sAdhyA-nAmayanaMM fatasaMM vatsaraM , tairevAhobhirekaikena paxcaviMM fatiMpaxcaviMM fatiMM saMM vatsarA-nyanti , svargakAmA upeyuH 27 atirAtrayormadhye sahasramahAni fatakqtvo dafarAtrasya veti sahasrasAvyaMM , vi pApmanA vartemahItikAmA upeyuH 28 3

गवामयनं प्रजातिकामा उपेयुस्तेनादित्यानामयनँ व्याख्यातमङ्गिरसां च १ त्रिवृत्पञ्चदशस्तोमः षडहानां पुरस्तात्पृष्ठ्यो मासानां प्राग्विषुवतः पञ्च-दशत्रिवृदुपरिष्टान्मध्ये पृष्ठ्यो मासानाम् २ बृहस्पतिसवोऽभिजितः स्थाने विश्वजित इन्द्र स्तोमस्तस्मादुत्तरः पृष्ठ्यः षडहश्च दशरात्रो व्यूढा अग्निष्टोमा-स्त्रिवृत उद्भिद्बलभिदौ च । सोऽष्टाविँ शत्यहः ३ पृष्ठ्यः षडहो मध्ये गोआयुषी अवरूढस्तोमश्छन्दोमदशाहः ४ गवामयनेन शेषो व्याख्यातः । स्वर्गकामा उपेयुः ५ अङ्गिरसामयनं । त्रिवृत्स्तोमः षडहानां पुरस्तात्पृष्ठ्यो मासानां प्राग्विषुवत ऊर्ध्वमुपरिष्टात्पृष्ठ्यो मासानाम् ६ षडहयोश्चायु-श्चगौश्चानुलोमश्छन्दोमदशाहः ७ आदित्यानामयनेन शेषो व्याख्यातः । स्वर्गकामा उपेयुः ८ दृतिवातवतोरयनं । पृष्ठ्यस्यैकैकेनाह्ना प्राग्विषुवतो मासान्यन्ति । विषुवतः स्थाने महाव्रतं । तैरेवावृत्तैरुपरिष्टात्प्रथमोत्तमे अहनी सातिरात्रे । ऋद्धिकामा उपेयुः ९ कुण्डपायिनामयनं । मासं दीक्षिता भवन्ति । ते मासि राजानं क्रीणन्ति १० द्वादशोपसद उत्तमायामुपसद्यापराह्णिकीँ सँ स्थाप्य सोमं महावीराँ श्च निधायाग्निहोत्रेण दर्शपौर्णमासाभ्यां चतुर्भिश्चातुर्मास्यपर्वभिरेकैकेन मासान्यन्ति ११ अर्धमासं पौर्णमासीमर्धमासममावास्याँ सँ स्थाप्य शुनासीर्यमुत्साद्य महावीरानग्नि-प्रणयनप्रभृति पयोदोहनान्तं कृत्वा वसन्ति १२ श्वोभूते प्रातरनुवाकप्रभृति पञ्चभिः पृष्ठ्याहोभिरेकैकेन मासान्यन्ति १३ अष्टादश त्रयस्त्रिँ शान्यहानि दशरात्रो महाव्रतमुदयनीयोऽतिरात्रः स मासः १४ अत्सरुकैश्चमसैः सोमान्भक्षयन्ति १५ यो होता साध्वर्युः स पोता य उद्गाता सोऽछावाकः स नेष्टा यो मैत्रावरुणः स ब्रह्मा स प्रतिहर्ता यः प्रस्तोता स ब्राह्मणाछँ सी स ग्रावस्तुद्यः प्रतिप्रस्थाता सोऽग्नीत्स उन्नेता । स मासमधीते । गृहपतिर्गृहपतिः सुब्रह्मण्यः सुब्रह्मण्यः १६ न वरुणप्रघासेष्ववभृथँ यन्ति । भूतिकामा उपेयुः १७ क्षुल्लकतापश्चितं । चतुरो मासान्दीक्षिता भवन्ति । चतसृभि-रुपसद्भिश्चरन्ति १८ चतुर्भिः पृष्ठ्याहोभिरेकैकेन मासान्यन्ति । स्वर्गकामा उपेयुः १९ मध्यमतापश्चितं । सँ वत्सरं दीक्षिता भवन्ति । सँ वत्सरमुप-सद्भिश्चरन्ति २० गवामयनँ सुत्या । प्रजातिकामा उपेयुः २१ महातापश्चितं । त्रीणि वर्षाणि दीक्षिता भवन्ति । त्रीणि वर्षाण्युपसद्भिश्चरन्ति २२ गवामयनमादित्यानामयनमङ्गिरसां च त्रिःसँ वत्सरँ सुत्या । प्रथमोत्तमे अहनी सातिरात्रे । ऋद्धिकामा उपेयुः २३ नैमिषीयाणामयनं द्वादशसँ वत्सरं । तैरेवाहोभिरेकैकेन त्रीँ स्त्रीन्सँ वत्सरान्यन्ति । स्वर्गकामा उपेयुः २४ शाक्त्यानामयनँ षट्त्रिँ शत्सँ वत्सरं । तैरेवाहोभिरेकैकेन नवनव सँ वत्सरा-न्यन्ति २५ तरसमयाः पुरोडाशाः सुत्यासु । मृगपक्षिणां प्रशस्तानाँ शुकानां माँ सानां पृष्ठ्यपुरोडाशान्कुर्वन्ति यथोचितमृद्धिकामा उपेयुः २६ साध्या-नामयनँ शतसँ वत्सरं । तैरेवाहोभिरेकैकेन पञ्चविँ शतिंपञ्चविँ शतिँ सँ वत्सरा-न्यन्ति । स्वर्गकामा उपेयुः २७ अतिरात्रयोर्मध्ये सहस्रमहानि शतकृत्वो दशरात्रस्य वेति सहस्रसाव्यँ । वि पाप्मना वर्तेमहीतिकामा उपेयुः २८ ३

गवामयनं प्रजातिकामा उपेयुस्तेनादित्यानामयनँ व्याख्यातमङ्गिरसां च १ त्रिवृत्पञ्चदशस्तोमः षडहानां पुरस्तात्पृष्ठ्यो मासानां प्राग्विषुवतः पञ्च-दशत्रिवृदुपरिष्टान्मध्ये पृष्ठ्यो मासानाम् २ बृहस्पतिसवोऽभिजितः स्थाने विश्वजित इन्द्र स्तोमस्तस्मादुत्तरः पृष्ठ्यः षडहश्च दशरात्रो व्यूढा अग्निष्टोमा-स्त्रिवृत उद्भिद्बलभिदौ च । सोऽष्टावि ँ! शत्यहः ३ पृष्ठ्यः षडहो मध्ये गोआयुषी अवरूढस्तोमश्छन्दोमदशाहः ४ गवामयनेन शेषो व्याख्यातः । स्वर्गकामा उपेयुः ५ अङ्गिरसामयनं । त्रिवृत्स्तोमः षडहानां पुरस्तात्पृष्ठ्यो मासानां प्राग्विषुवत ऊर्ध्वमुपरिष्टात्पृष्ठ्यो मासानाम् ६ षडहयोश्चायु-श्चगौश्चानुलोमश्छन्दोमदशाहः ७ आदित्यानामयनेन शेषो व्याख्यातः । स्वर्गकामा उपेयुः ८ दृतिवातवतोरयनं । पृष्ठ्यस्यैकैकेनाह्ना प्राग्विषुवतो मासान्यन्ति । विषुवतः स्थाने महाव्रतं । तैरेवावृत्तैरुपरिष्टात्प्रथमोत्तमे अहनी सातिरात्रे । ऋद्धिकामा उपेयुः ९ कुण्डपायिनामयनं । मासं दीक्षिता भवन्ति । ते मासि राजानं क्रीणन्ति १० द्वादशोपसद उत्तमायामुपसद्यापराह्णिकी ँ! सँ स्थाप्य सोमं महावीराँ श्च निधायाग्निहोत्रेण दर्शपौर्णमासाभ्यां चतुर्भिश्चातुर्मास्यपर्वभिरेकैकेन मासान्यन्ति ११ अर्धमासं पौर्णमासीमर्धमासममावास्याँ सँ स्थाप्य शुनासीर्यमुत्साद्य महावीरानग्नि-प्रणयनप्रभृति पयोदोहनान्तं कृत्वा वसन्ति १२ श्वोभूते प्रातरनुवाकप्रभृति पञ्चभिः पृष्ठ्याहोभिरेकैकेन मासान्यन्ति १३ अष्टादश त्रयस्त्रिँ शान्यहानि दशरात्रो महाव्रतमुदयनीयोऽतिरात्रः स मासः १४ अत्सरुकैश्चमसैः सोमान्भक्षयन्ति १५ यो होता साध्वर्युः स पोता य उद्गाता सोऽछावाकः स नेष्टा यो मैत्रावरुणः स ब्रह्मा स प्रतिहर्ता यः प्रस्तोता स ब्राह्मणाछँ सी स ग्रावस्तुद्यः प्रतिप्रस्थाता सोऽग्नीत्स उन्नेता । स मासमधीते । गृहपतिर्गृहपतिः सुब्रह्मण्यः सुब्रह्मण्यः १६ न वरुणप्रघासेष्ववभृथँ यन्ति । भूतिकामा उपेयुः १७ क्षुल्लकतापश्चितं । चतुरो मासान्दीक्षिता भवन्ति । चतसृभि-रुपसद्भिश्चरन्ति १८ चतुर्भिः पृष्ठ्याहोभिरेकैकेन मासान्यन्ति । स्वर्गकामा उपेयुः १९ मध्यमतापश्चितं । सँ वत्सरं दीक्षिता भवन्ति । सँ वत्सरमुप-सद्भिश्चरन्ति २० गवामयनँ सुत्या । प्रजातिकामा उपेयुः २१ महातापश्चितं । त्रीणि वर्षाणि दीक्षिता भवन्ति । त्रीणि वर्षाण्युपसद्भिश्चरन्ति २२ गवामयनमादित्यानामयनमङ्गिरसां च त्रिःसँ वत्सरँ सुत्या । प्रथमोत्तमे अहनी सातिरात्रे । ऋद्धिकामा उपेयुः २३ नैमिषीयाणामयनं द्वादशसँ वत्सरं । तैरेवाहोभिरेकैकेन त्री ँ! स्त्रीन्सँ वत्सरान्यन्ति । स्वर्गकामा उपेयुः २४ शाक्त्यानामयनँ षट्त्रिँ शत्सँ वत्सरं । तैरेवाहोभिरेकैकेन नवनव सँ वत्सरा-न्यन्ति २५ तरसमयाः पुरोडाशाः सुत्यासु । मृगपक्षिणां प्रशस्तानाँ शुकानां माँ सानां पृष्ठ्यपुरोडाशान्कुर्वन्ति यथोचितमृद्धिकामा उपेयुः २६ साध्या-नामयनँ शतसँ वत्सरं । तैरेवाहोभिरेकैकेन पञ्चविँ शतिंपञ्चविँ शतिँ सँ वत्सरा-न्यन्ति । स्वर्गकामा उपेयुः २७ अतिरात्रयोर्मध्ये सहस्रमहानि शतकृत्वो दशरात्रस्य वेति सहस्रसाव्यँ । वि पाप्मना वर्तेमहीतिकामा उपेयुः २८ ३


875

srSvTy; aPyye dI=te 1 c£¡v²Nt dI²=tSy x;l;¦I/[sdohiv/;Rn;in c 2 veidm;]e s'ÉmmIyunR veid' ÉmmIte noÿrveidm( 3 ¬lU%lbõo yUp" p[Õãy" 4 aÉ.Wuyveyu" 18 Pl;=' p[§v,\ yNto ëWÃTy; aPyye invRpedponP]Iy' c¨m( 19 Pl;=' p[§v,' p[;Py inWid in¨PymudynIymitr;]\ s\ Sq;Py;¦ye k;m;y;·;-kp;l' invRpet( 20 tSy;m;' c pu¨WI' c /enukƒ d²=,e dæv; k;rpcv' p[it ymun;mv.Oqm>yveyu" 21 Ém];v¨,yoryn\ s;rSvt\ SvgRk;m; ¬peyu" 22 Ém];v¨,yoryneneN{ ;¦äoryn\ Vy;:y;tmyRM,’ 23 i]-vOTpdx;>y;\ VyTy;sm/RyNtIN{ ;¦äoryne ) } yhe,} yhe,;>y;vtRy-myRM,oŒyne ) ŒÉ.ÉjTp*,Rm;Sy;\ ivÉjdm;v;Sy;y;\ yqoÿ_' pUvRiSmn( 24 sv;Rs;' p[j;n;\ ÅeÏ;" Sy;meitk;m; ¬peyu" ) p[ devy;n' pNq;n-mXnv;mh; ”Tyuÿre 25 am;v;Sy;y;' kƒxXmÅU yjm;no v;pÉy-Tv;PluTy;hte =*me pár/;y p’;d;hvnIySy;dI²=t" Õã,;Éjn' p[it-muit 26 a;¦eym·;kp;l' pUv;Rð¼ invRpedwN{ ;¦mek;dxkp;l' m?y'idne vwdev' c¨mpr;ð¼ 27 tº= Et;mev i]hivWÉmi·' invRpet( 28 ty; s\ vTsr\ yjet 29 n;NyTÕã,;Éjn;¶I²=tv[t;n;' kÚy;Rt( 30 sm;¢e s\ vTsreŒv.Oq;dudeTy in²%l' kƒxXmÅU yjm;no v;pyte 31 tur;y,-mO²õk;m; ¬peyu" 32 s\ vTsr' b[;÷,Sy gor=" ) sMvTsr\ Vy,Re nwt-N/veŒÉ¦ÉmN/" 33 sm;¢e s\ vTsre pár,ç¦In;/;y ëWÃTy; aPyye invRped;¦eym·;kp;lm( 34 ëWÃTy; d²=,en tIre, xMy;pr;sIy;-²T]Pl=' p[;Py ymun;mv.Oqm>yvey;t( 35 tdev; mnuãye>yiStro .vit ) SvgRk;mo d;WRÃtmupey;t( 36 aitr;]yomR?yeŒÉ¦·om;" ) svoR dxdxI s\ vTsro Ã;dxo ivWuv;NspRs;m;in ivWuvit i£yNte 37 jvRro gOhpit-/ORtr;·^ Eer;vto b[÷eTyevm;dINsp;Rn;yuivRjyeŒ/Iyte 38 spRsT]mO²õ-k;m; amOtTvk;m;" SvgRk;m;’opeyu" 39 aitr;]yomR?ye sh§' i]vOt" s\ vTsr;Ndxr;]\ v; s'ttmek“k\ s\ vTsrmeTy p[j;pterev\ sh§s\ vTsr' ) p[j;itk;m; ¬peyu" 40 ctuÉ.R" pOÏä;hoÉ.rek“kƒn p p;xt\ s\ vTsr;-Ny²Nt 41 ivsOj;myn\ sh§s\ vTsr\ sv;R n" p[j; anup[j;yerNb[÷lokù c gz¹mhIitk;m; ¬peyu" 42 t] XlokoŒPyuÿ_"

sarasvatyA apyaye dIkSate 1 cakrIvanti dIkSitasya fAlAgnIdhrasadohavirdhAnAni ca 2 vedimAtre saMmimIyurna vediM mimIte nottaravedim 3 ulUkhalabaddho yUpaH prakqSyaH 4 abhiSuNvanti noparavAnkhananti 5 atirAtre savanIyasya vapAMM hutvendra ?Aya sAMnAyyAya vatsAnapAkaroti 6 agniSTomaMM saMM sthApyedhmAbarhiH saMnahyati 7 SoDafinaMM saMM sthApya sAyaM dohayati 8 atirAtraMM saMM sthApya sAMnAyyena yajante 9 sAMnAyyaMM saMM sthApyAgreNAhavanIyamavasthAyAdhvaryuH prA-cIMM famyAM prAsyati , sA yatra nipatati tadgArhapatyasthAnaM , tataH SaTtriMM fatpra-krameSvAhavanIyaH 10 tatrAnuparyAhqtyAgnIdhravedimAtre sadohavirdhAnAni pratiSThA-pya sAMnAyyena yajante , tena pUrvapakSaMM yanti 11 gaurukthyaH paurNamAsyAMM , saMM sthite paurNamAsena yajante , tenAparapakSaMM yanti 12 Ayurukthyo'mAvA-syAyAm 13 sAMnAyyena pUrvapakSAnyanti paurNamAsenAparapakSAn 14 dI-kSiSyamANAH fate goSvqSabhamutsqjanti 15 tA yatra sahasraMM saMpadyante tadutthAnaMM sarvAsUpahatAsUtthAnaM gqhapatau preta utthAnaM plAkSaM prasravaNaM prApyotthAnam 16 sahasre saMpanne gaurudayanIyo'tirAtraH sarvAsUpahatAsu vifvajidgqhapatau preta AyuH 17 yadyarvAkplAkSAtprasravaNAduttiSTheransthalairmadhyasyottarato hrade'vabhqthamabhyaveyuH 18 plAkSaM prasravaNaMM yanto dqSadvatyA apyaye nirvapedaponaptrIyaM carum 19 plAkSaM prasravaNaM prApya niSadi nirupyamudayanIyamatirAtraMM saMM sthApyAgnaye kAmAyASTA-kapAlaM nirvapet 20 tasyAmafvAM ca puruSIM ca dhenuke dakSiNe dattvA kArapacavaM prati yamunAmavabhqthamabhyaveyuH 21 mitrAvaruNayorayanaMM sArasvataMM svargakAmA upeyuH 22 mitrAvaruNayorayanenendra ?AgnyorayanaMM vyAkhyAtamaryamNafca 23 tri-vqtpaxcadafAbhyAMM vyatyAsamardhayantIndra ?Agnyorayane , tr?yaheNa tr?yaheNAbhyAvartaya-maryamNo'yane , 'bhijitpaurNamAsyAMM vifvajidamAvAsyAyAMM yathoktaM pUrvasmin 24 sarvAsAM prajAnAMM freSThAH syAmetikAmA upeyuH , pra devayAnaM panthAna-mafnavAmahA ityuttare 25 amAvAsyAyAM kefafmafrU yajamAno vApayi-tvAplutyAhate kSaume paridhAya pafcAdAhavanIyasyAdIkSitaH kqSNAjinaM prati-muxcati 26 AgneyamaSTAkapAlaM pUrvAhNe nirvapedaindra ?AgnamekAdafakapAlaM madhyaMdine vaifvadevaM carumaparAhNe 27 tadbhakSa etAmeva trihaviSamiSTiM nirvapet 28 tayA saMM vatsaraMM yajeta 29 nAnyatkqSNAjinAddIkSitavratAnAM kuryAt 30 samApte saMM vatsare'vabhqthAdudetya nikhilaM kefafmafrU yajamAno vApayate 31 turAyaNa-mqddhikAmA upeyuH 32 saMM vatsaraM brAhmaNasya gorakSaH , samvatsaraMM vyarNe naita-ndhave'gnimindhaH 33 samApte saMM vatsare pariNahyagnInAdhAya dqSadvatyA apyaye nirvapedAgneyamaSTAkapAlam 34 dqSadvatyA dakSiNena tIreNa famyAparAsIyA-ttriplakSaM prApya yamunAmavabhqthamabhyaveyAt 35 tadevA manuSyebhyastiro bhavati , svargakAmo dArSadvatamupeyAt 36 atirAtrayormadhye'gniSTomAH , sarvo dafadafI saMM vatsaro dvAdafo viSuvAnsarpasAmAni viSuvati kriyante 37 jarvaro gqhapati-rdhqtarASTra airAvato brahmetyevamAdInsarpAnAyurvijaye'dhIyate 38 sarpasattramqddhi-kAmA amqtatvakAmAH svargakAmAfcopeyuH 39 atirAtrayormadhye sahasraM trivqtaH saMM vatsarAndafarAtraMM vA saMtatamekaikaMM saMM vatsarametya prajApaterevaMM sahasrasaMM vatsaraM , prajAtikAmA upeyuH 40 caturbhiH pqSThyAhobhirekaikena paxca paxcAfataMM saMM vatsarA-nyanti 41 vifvasqjAmayanaMM sahasrasaMM vatsaraMM sarvA naH prajA anuprajAyeranbrahmalokaM ca gachemahItikAmA upeyuH 42 tatra floko'pyuktaH

sarasvatyA apyaye dIkSate 1 cakrIvanti dIkSitasya fAlAgnIdhrasadohavirdhAnAni ca 2 vedimAtre saMmimIyurna vediM mimIte nottaravedim 3 ulUkhalabaddho yUpaH prakqSyaH 4 abhiSuNvanti noparavAnkhananti 5 atirAtre savanIyasya vapAMM hutvendrA ya sAMnAyyAya vatsAnapAkaroti 6 agniSTomaMM saMM sthApyedhmAbarhiH saMnahyati 7 SoDafinaMM saMM sthApya sAyaM dohayati 8 atirAtraMM saMM sthApya sAMnAyyena yajante 9 sAMnAyyaMM saMM sthApyAgreNAhavanIyamavasthAyAdhvaryuH prA-cI MM! famyAM prAsyati , sA yatra nipatati tadgArhapatyasthAnaM , tataH SaTtriMM fatpra-krameSvAhavanIyaH 10 tatrAnuparyAhqtyAgnIdhravedimAtre sadohavirdhAnAni pratiSThA-pya sAMnAyyena yajante , tena pUrvapakSaMM yanti 11 gaurukthyaH paurNamAsyAMM , saMM sthite paurNamAsena yajante , tenAparapakSaMM yanti 12 Ayurukthyo'mAvA-syAyAm 13 sAMnAyyena pUrvapakSAnyanti paurNamAsenAparapakSAn 14 dI-kSiSyamANAH fate goSvqSabhamutsqjanti 15 tA yatra sahasraMM saMpadyante tadutthAnaMM sarvAsUpahatAsUtthAnaM gqhapatau preta utthAnaM plAkSaM prasravaNaM prApyotthAnam 16 sahasre saMpanne gaurudayanIyo'tirAtraH sarvAsUpahatAsu vifvajidgqhapatau preta AyuH 17 yadyarvAkplAkSAtprasravaNAduttiSTheransthalairmadhyasyottarato hrade'vabhqthamabhyaveyuH 18 plAkSaM prasravaNaMM yanto dqSadvatyA apyaye nirvapedaponaptrIyaM carum 19 plAkSaM prasravaNaM prApya niSadi nirupyamudayanIyamatirAtraMM saMM sthApyAgnaye kAmAyASTA-kapAlaM nirvapet 20 tasyAmafvAM ca puruSIM ca dhenuke dakSiNe dattvA kArapacavaM prati yamunAmavabhqthamabhyaveyuH 21 mitrAvaruNayorayanaMM sArasvataMM svargakAmA upeyuH 22 mitrAvaruNayorayanenendrA gnyorayanaMM vyAkhyAtamaryamNafca 23 tri-vqtpaxcadafAbhyAMM vyatyAsamardhayantIndrA gnyorayane , tr! yaheNatr! yaheNAbhyAvartaya-maryamNo'yane , 'bhijitpaurNamAsyAMM vifvajidamAvAsyAyAMM yathoktaM pUrvasmin 24 sarvAsAM prajAnAMM freSThAH syAmetikAmA upeyuH , pra devayAnaM panthAna-mafnavAmahA ityuttare 25 amAvAsyAyAM kefafmafrU yajamAno vApayi-tvAplutyAhate kSaume paridhAya pafcAdAhavanIyasyAdIkSitaH kqSNAjinaM prati-muxcati 26 AgneyamaSTAkapAlaM pUrvAhNe nirvapedaindrA gnamekAdafakapAlaM madhyaMdine vaifvadevaM carumaparAhNe 27 tadbhakSa etAmeva trihaviSamiSTiM nirvapet 28 tayA saMM vatsaraMM yajeta 29 nAnyatkqSNAjinAddIkSitavratAnAM kuryAt 30 samApte saMM vatsare'vabhqthAdudetya nikhilaM kefafmafrU yajamAno vApayate 31 turAyaNa-mqddhikAmA upeyuH 32 saMM vatsaraM brAhmaNasya gorakSaH , samvatsaraMM vyarNe naita-ndhave'gnimindhaH 33 samApte saMM vatsare pariNahyagnInAdhAya dqSadvatyA apyaye nirvapedAgneyamaSTAkapAlam 34 dqSadvatyA dakSiNena tIreNa famyAparAsIyA-ttriplakSaM prApya yamunAmavabhqthamabhyaveyAt 35 tadevA manuSyebhyastiro bhavati , svargakAmo dArSadvatamupeyAt 36 atirAtrayormadhye'gniSTomAH , sarvo dafadafI saMM vatsaro dvAdafo viSuvAnsarpasAmAni viSuvati kriyante 37 jarvaro gqhapati-rdhqtarASTra airAvato brahmetyevamAdInsarpAnAyurvijaye'dhIyate 38 sarpasattramqddhi-kAmA amqtatvakAmAH svargakAmAfcopeyuH 39 atirAtrayormadhye sahasraM trivqtaH saMM vatsarAndafarAtraMM vA saMtatamekaikaMM saMM vatsarametya prajApaterevaMM sahasrasaMM vatsaraM , prajAtikAmA upeyuH 40 caturbhiH pqSThyAhobhirekaikena paxca paxcAfataMM saMM vatsarA-nyanti 41 vifvasqjAmayanaMM sahasrasaMM vatsaraMM sarvA naH prajA anuprajAyeranbrahmalokaM ca gachemahItikAmA upeyuH 42 tatra floko'pyuktaH

सरस्वत्या अप्यये दीक्षते १ चक्रीवन्ति दीक्षितस्य शालाग्नीध्रसदोहविर्धानानि च २ वेदिमात्रे संमिमीयुर्न वेदिं मिमीते नोत्तरवेदिम् ३ उलूखलबद्धो यूपः प्रकृष्यः ४ अभिषुण्वन्ति नोपरवान्खनन्ति ५ अतिरात्रे सवनीयस्य वपाँ हुत्वेन्द्र ?ाय सांनाय्याय वत्सानपाकरोति ६ अग्निष्टोमँ सँ स्थाप्येध्माबर्हिः संनह्यति ७ षोडशिनँ सँ स्थाप्य सायं दोहयति ८ अतिरात्रँ सँ स्थाप्य सांनाय्येन यजन्ते ९ सांनाय्यँ सँ स्थाप्याग्रेणाहवनीयमवस्थायाध्वर्युः प्रा-चीँ शम्यां प्रास्यति । सा यत्र निपतति तद्गार्हपत्यस्थानं । ततः षट्त्रिँ शत्प्र-क्रमेष्वाहवनीयः १० तत्रानुपर्याहृत्याग्नीध्रवेदिमात्रे सदोहविर्धानानि प्रतिष्ठा-प्य सांनाय्येन यजन्ते । तेन पूर्वपक्षँ यन्ति ११ गौरुक्थ्यः पौर्णमास्याँ । सँ स्थिते पौर्णमासेन यजन्ते । तेनापरपक्षँ यन्ति १२ आयुरुक्थ्योऽमावा-स्यायाम् १३ सांनाय्येन पूर्वपक्षान्यन्ति पौर्णमासेनापरपक्षान् १४ दी-क्षिष्यमाणाः शते गोष्वृषभमुत्सृजन्ति १५ ता यत्र सहस्रँ संपद्यन्ते तदुत्थानँ सर्वासूपहतासूत्थानं गृहपतौ प्रेत उत्थानं प्लाक्षं प्रस्रवणं प्राप्योत्थानम् १६ सहस्रे संपन्ने गौरुदयनीयोऽतिरात्रः सर्वासूपहतासु विश्वजिद्गृहपतौ प्रेत आयुः १७ यद्यर्वाक्प्लाक्षात्प्रस्रवणादुत्तिष्ठेरन्स्थलैर्मध्यस्योत्तरतो ह्रदेऽवभृथमभ्यवेयुः १८ प्लाक्षं प्रस्रवणँ यन्तो दृषद्वत्या अप्यये निर्वपेदपोनप्त्रीयं चरुम् १९ प्लाक्षं प्रस्रवणं प्राप्य निषदि निरुप्यमुदयनीयमतिरात्रँ सँ स्थाप्याग्नये कामायाष्टा-कपालं निर्वपेत् २० तस्यामश्वां च पुरुषीं च धेनुके दक्षिणे दत्त्वा कारपचवं प्रति यमुनामवभृथमभ्यवेयुः २१ मित्रावरुणयोरयनँ सारस्वतँ स्वर्गकामा उपेयुः २२ मित्रावरुणयोरयनेनेन्द्र ?ाग्न्योरयनँ व्याख्यातमर्यम्णश्च २३ त्रि-वृत्पञ्चदशाभ्याँ व्यत्यासमर्धयन्तीन्द्र ?ाग्न्योरयने । त्र्?यहेण त्र्?यहेणाभ्यावर्तय-मर्यम्णोऽयने । ऽभिजित्पौर्णमास्याँ विश्वजिदमावास्यायाँ यथोक्तं पूर्वस्मिन् २४ सर्वासां प्रजानाँ श्रेष्ठाः स्यामेतिकामा उपेयुः । प्र देवयानं पन्थान-मश्नवामहा इत्युत्तरे २५ अमावास्यायां केशश्मश्रू यजमानो वापयि-त्वाप्लुत्याहते क्षौमे परिधाय पश्चादाहवनीयस्यादीक्षितः कृष्णाजिनं प्रति-मुञ्चति २६ आग्नेयमष्टाकपालं पूर्वाह्णे निर्वपेदैन्द्र ?ाग्नमेकादशकपालं मध्यंदिने वैश्वदेवं चरुमपराह्णे २७ तद्भक्ष एतामेव त्रिहविषमिष्टिं निर्वपेत् २८ तया सँ वत्सरँ यजेत २९ नान्यत्कृष्णाजिनाद्दीक्षितव्रतानां कुर्यात् ३० समाप्ते सँ वत्सरेऽवभृथादुदेत्य निखिलं केशश्मश्रू यजमानो वापयते ३१ तुरायण-मृद्धिकामा उपेयुः ३२ सँ वत्सरं ब्राह्मणस्य गोरक्षः । सम्वत्सरँ व्यर्णे नैत-न्धवेऽग्निमिन्धः ३३ समाप्ते सँ वत्सरे परिणह्यग्नीनाधाय दृषद्वत्या अप्यये निर्वपेदाग्नेयमष्टाकपालम् ३४ दृषद्वत्या दक्षिणेन तीरेण शम्यापरासीया-त्त्रिप्लक्षं प्राप्य यमुनामवभृथमभ्यवेयात् ३५ तदेवा मनुष्येभ्यस्तिरो भवति । स्वर्गकामो दार्षद्वतमुपेयात् ३६ अतिरात्रयोर्मध्येऽग्निष्टोमाः । सर्वो दशदशी सँ वत्सरो द्वादशो विषुवान्सर्पसामानि विषुवति क्रियन्ते ३७ जर्वरो गृहपति-र्धृतराष्ट्र ऐरावतो ब्रह्मेत्येवमादीन्सर्पानायुर्विजयेऽधीयते ३८ सर्पसत्त्रमृद्धि-कामा अमृतत्वकामाः स्वर्गकामाश्चोपेयुः ३९ अतिरात्रयोर्मध्ये सहस्रं त्रिवृतः सँ वत्सरान्दशरात्रँ वा संततमेकैकँ सँ वत्सरमेत्य प्रजापतेरेवँ सहस्रसँ वत्सरं । प्रजातिकामा उपेयुः ४० चतुर्भिः पृष्ठ्याहोभिरेकैकेन पञ्च पञ्चाशतँ सँ वत्सरा-न्यन्ति ४१ विश्वसृजामयनँ सहस्रसँ वत्सरँ सर्वा नः प्रजा अनुप्रजायेरन्ब्रह्मलोकं च गछेमहीतिकामा उपेयुः ४२ तत्र श्लोकोऽप्युक्तः

सरस्वत्या अप्यये दीक्षते १ चक्रीवन्ति दीक्षितस्य शालाग्नीध्रसदोहविर्धानानि च २ वेदिमात्रे संमिमीयुर्न वेदिं मिमीते नोत्तरवेदिम् ३ उलूखलबद्धो यूपः प्रकृष्यः ४ अभिषुण्वन्ति नोपरवान्खनन्ति ५ अतिरात्रे सवनीयस्य वपाँ हुत्वेन्द्रा य सांनाय्याय वत्सानपाकरोति ६ अग्निष्टोमँ सँ स्थाप्येध्माबर्हिः संनह्यति ७ षोडशिनँ सँ स्थाप्य सायं दोहयति ८ अतिरात्रँ सँ स्थाप्य सांनाय्येन यजन्ते ९ सांनाय्यँ सँ स्थाप्याग्रेणाहवनीयमवस्थायाध्वर्युः प्रा-ची ँ! शम्यां प्रास्यति । सा यत्र निपतति तद्गार्हपत्यस्थानं । ततः षट्त्रिँ शत्प्र-क्रमेष्वाहवनीयः १० तत्रानुपर्याहृत्याग्नीध्रवेदिमात्रे सदोहविर्धानानि प्रतिष्ठा-प्य सांनाय्येन यजन्ते । तेन पूर्वपक्षँ यन्ति ११ गौरुक्थ्यः पौर्णमास्याँ । सँ स्थिते पौर्णमासेन यजन्ते । तेनापरपक्षँ यन्ति १२ आयुरुक्थ्योऽमावा-स्यायाम् १३ सांनाय्येन पूर्वपक्षान्यन्ति पौर्णमासेनापरपक्षान् १४ दी-क्षिष्यमाणाः शते गोष्वृषभमुत्सृजन्ति १५ ता यत्र सहस्रँ संपद्यन्ते तदुत्थानँ सर्वासूपहतासूत्थानं गृहपतौ प्रेत उत्थानं प्लाक्षं प्रस्रवणं प्राप्योत्थानम् १६ सहस्रे संपन्ने गौरुदयनीयोऽतिरात्रः सर्वासूपहतासु विश्वजिद्गृहपतौ प्रेत आयुः १७ यद्यर्वाक्प्लाक्षात्प्रस्रवणादुत्तिष्ठेरन्स्थलैर्मध्यस्योत्तरतो ह्रदेऽवभृथमभ्यवेयुः १८ प्लाक्षं प्रस्रवणँ यन्तो दृषद्वत्या अप्यये निर्वपेदपोनप्त्रीयं चरुम् १९ प्लाक्षं प्रस्रवणं प्राप्य निषदि निरुप्यमुदयनीयमतिरात्रँ सँ स्थाप्याग्नये कामायाष्टा-कपालं निर्वपेत् २० तस्यामश्वां च पुरुषीं च धेनुके दक्षिणे दत्त्वा कारपचवं प्रति यमुनामवभृथमभ्यवेयुः २१ मित्रावरुणयोरयनँ सारस्वतँ स्वर्गकामा उपेयुः २२ मित्रावरुणयोरयनेनेन्द्रा ग्न्योरयनँ व्याख्यातमर्यम्णश्च २३ त्रि-वृत्पञ्चदशाभ्याँ व्यत्यासमर्धयन्तीन्द्रा ग्न्योरयने । त्र्! यहेणत्र्! यहेणाभ्यावर्तय-मर्यम्णोऽयने । ऽभिजित्पौर्णमास्याँ विश्वजिदमावास्यायाँ यथोक्तं पूर्वस्मिन् २४ सर्वासां प्रजानाँ श्रेष्ठाः स्यामेतिकामा उपेयुः । प्र देवयानं पन्थान-मश्नवामहा इत्युत्तरे २५ अमावास्यायां केशश्मश्रू यजमानो वापयि-त्वाप्लुत्याहते क्षौमे परिधाय पश्चादाहवनीयस्यादीक्षितः कृष्णाजिनं प्रति-मुञ्चति २६ आग्नेयमष्टाकपालं पूर्वाह्णे निर्वपेदैन्द्रा ग्नमेकादशकपालं मध्यंदिने वैश्वदेवं चरुमपराह्णे २७ तद्भक्ष एतामेव त्रिहविषमिष्टिं निर्वपेत् २८ तया सँ वत्सरँ यजेत २९ नान्यत्कृष्णाजिनाद्दीक्षितव्रतानां कुर्यात् ३० समाप्ते सँ वत्सरेऽवभृथादुदेत्य निखिलं केशश्मश्रू यजमानो वापयते ३१ तुरायण-मृद्धिकामा उपेयुः ३२ सँ वत्सरं ब्राह्मणस्य गोरक्षः । सम्वत्सरँ व्यर्णे नैत-न्धवेऽग्निमिन्धः ३३ समाप्ते सँ वत्सरे परिणह्यग्नीनाधाय दृषद्वत्या अप्यये निर्वपेदाग्नेयमष्टाकपालम् ३४ दृषद्वत्या दक्षिणेन तीरेण शम्यापरासीया-त्त्रिप्लक्षं प्राप्य यमुनामवभृथमभ्यवेयात् ३५ तदेवा मनुष्येभ्यस्तिरो भवति । स्वर्गकामो दार्षद्वतमुपेयात् ३६ अतिरात्रयोर्मध्येऽग्निष्टोमाः । सर्वो दशदशी सँ वत्सरो द्वादशो विषुवान्सर्पसामानि विषुवति क्रियन्ते ३७ जर्वरो गृहपति-र्धृतराष्ट्र ऐरावतो ब्रह्मेत्येवमादीन्सर्पानायुर्विजयेऽधीयते ३८ सर्पसत्त्रमृद्धि-कामा अमृतत्वकामाः स्वर्गकामाश्चोपेयुः ३९ अतिरात्रयोर्मध्ये सहस्रं त्रिवृतः सँ वत्सरान्दशरात्रँ वा संततमेकैकँ सँ वत्सरमेत्य प्रजापतेरेवँ सहस्रसँ वत्सरं । प्रजातिकामा उपेयुः ४० चतुर्भिः पृष्ठ्याहोभिरेकैकेन पञ्च पञ्चाशतँ सँ वत्सरा-न्यन्ति ४१ विश्वसृजामयनँ सहस्रसँ वत्सरँ सर्वा नः प्रजा अनुप्रजायेरन्ब्रह्मलोकं च गछेमहीतिकामा उपेयुः ४२ तत्र श्लोकोऽप्युक्तः


884

c;tuhoRtOkgon;ÉmkmPyn;iht;¦eÃ;Rdxr;]' i]r;]mekr;]\ v; 1 p;kyDo-pc;r;dɦmupcrit 2 s;'g[;Émk¡ jySy d²=,; s¢SqvIyeRWu v;so dey\ ihry;m;ütIjuRüy;deten g[;mk;mo yjet tq; pxuk;m" 23 sv;Rs;' duG/e ctu"xr;vmodn' pced(b[;÷,e>y" pxuk;m" 24 n Éz¥' deyÉmit Vy;:y;tm( 25 t;' .{ '.{ Émit b[Uy;º{ ' kLy;,Émit b[Uy;Tpu

cAturhotqkagonAmikamapyanAhitAgnerdvAdafarAtraM trirAtramekarAtraMM vA 1 pAkayajxo-pacArAdagnimupacarati 2 sAMgrAmikI jayasya dakSiNA saptasthavIryeSu vAso deyaMM hiraNyaMM vA deyam 3 revatyAM citrAyAMM vA pafukAmaH karma kurvIta 4 bhinnena sravatA na hastA avanenijIta na pibedayaspAtreNetyeke taddefapratiSedhamityapare 5 yaM diSyAttasya gavAM madhye'raNye'dhItairgonAmabhirAhvayet 6 saMM fqzgIM purastA-tpratIcImavasthApyAdhastAddarbhAnAstIrya kAmyAyai svAheti mUrdhani tisra AhutIH pafukAmo juhuyAt 7 aparasyAmagnivelAyAM dIpyamAnaM bhrAtqvyasya gqhAdA-hqtyendhAno rAtrIM jAgqyAt 8 uttaro nigade vyAkhyAtaH 9 prAcInapravaNe samUle pafukAma upodaye sUryasya hastA avanijya darbhastamba udafarAvaM nina-yetkAma kAmaM ma Avartayeti 10 gobhiH sahetya prafastAH stha kalyANya iti brUyAt 11 ekASTakAyAM catuSpathe'zgafo gAM kArayedyoya Agachettasmaitasmai dadyAt 12 fvo'nyAM kArayitvA brAhmaNAnbhojayetpafukAmaH 13 uttaro nigade vyA-khyAtaH 14 vasIyasyehi freyasyehIti sapta devagavyafcidasi manAsi dhIra-sItyuttarAH sapta , tAsAmanuprANAntAH prathamA ehyantA uttarAH 15 saha rAya-spoSeNa devIrdevIrityanunigadati 16 saMgrAmaM jigISansenayoH saMdqfyamAnayoH pUrvAbhirhutvottarA nigadet 17 yatra samUlA oSadhIrupagachetpafUnvA tadetA ehyantAH sapta japet 18 saptasthavIrye saptAnAM gavAmAjyaMM saptAnAM payasi sthAlIpAkaH 19 yasya sapta sthavirAfcaramAmantamA syuH pUrvAbhirhutvottarA nigadet 20 yo vaifyaH fUdra ?o vA bahupuSTaH syAttasya gavAMM sANDaMM vatsatara-milAndAH stha pUSNo nakSatraM poSayiSNvityapagamayeta 21 Ayurme dA iti svAsu goSThAsvavasqjya vasIyasyehi freyasyehIti parasyAtyAhvayet 22 sArasvataM payasi sthAlIpAkaMM frapayitvA sArasvata qgbhyAmAhutIrjuhuyAdetena grAmakAmo yajeta tathA pafukAmaH 23 sarvAsAM dugdhe catuHfarAvamodanaM pacedbrAhmaNebhyaH pafukAmaH 24 na chinnaM deyamiti vyAkhyAtam 25 tAM bhadraM bhadra miti brUyAdbhadraM kalyANamiti brUyAtpuNyaM prafastamiti brUyAt 26 adIkSaNIyAya gAM dattvA na me tadupadambhiSardhqSiriti japet 27 5

cAturhotqkagonAmikamapyanAhitAgnerdvAdafarAtraM trirAtramekarAtraMM vA 1 pAkayajxo-pacArAdagnimupacarati 2 sAMgrAmikI jayasya dakSiNA saptasthavIryeSu vAso deyaMM hiraNyaMM vA deyam 3 revatyAM citrAyAMM vA pafukAmaH karma kurvIta 4 bhinnena sravatA na hastA avanenijIta na pibedayaspAtreNetyeke taddefapratiSedhamityapare 5 yaM diSyAttasya gavAM madhye'raNye'dhItairgonAmabhirAhvayet 6 saMM fqzgIM purastA-tpratIcImavasthApyAdhastAddarbhAnAstIrya kAmyAyai svAheti mUrdhani tisra AhutIH pafukAmo juhuyAt 7 aparasyAmagnivelAyAM dIpyamAnaM bhrAtqvyasya gqhAdA-hqtyendhAno rAtrIM jAgqyAt 8 uttaro nigade vyAkhyAtaH 9 prAcInapravaNe samUle pafukAma upodaye sUryasya hastA avanijya darbhastamba udafarAvaM nina-yetkAma kAmaM ma Avartayeti 10 gobhiH sahetya prafastAH stha kalyANya iti brUyAt 11 ekASTakAyAM catuSpathe'zgafo gAM kArayedyoya Agachettasmaitasmai dadyAt 12 fvo'nyAM kArayitvA brAhmaNAnbhojayetpafukAmaH 13 uttaro nigade vyA-khyAtaH 14 vasIyasyehi freyasyehIti sapta devagavyafcidasi manAsi dhIra-sItyuttarAH sapta , tAsAmanuprANAntAH prathamA ehyantA uttarAH 15 saha rAya-spoSeNa devIrdevIrityanunigadati 16 saMgrAmaM jigISansenayoH saMdqfyamAnayoH pUrvAbhirhutvottarA nigadet 17 yatra samUlA oSadhIrupagachetpafUnvA tadetA ehyantAH sapta japet 18 saptasthavIrye saptAnAM gavAmAjyaMM saptAnAM payasi sthAlIpAkaH 19 yasya sapta sthavirAfcaramAmantamA syuH pUrvAbhirhutvottarA nigadet 20 yo vaifyaH fUdro vA bahupuSTaH syAttasya gavAMM sANDaMM vatsatara-milAndAH stha pUSNo nakSatraM poSayiSNvityapagamayeta 21 Ayurme dA iti svAsu goSThAsvavasqjya vasIyasyehi freyasyehIti parasyAtyAhvayet 22 sArasvataM payasi sthAlIpAkaMM frapayitvA sArasvata qgbhyAmAhutIrjuhuyAdetena grAmakAmo yajeta tathA pafukAmaH 23 sarvAsAM dugdhe catuHfarAvamodanaM pacedbrAhmaNebhyaH pafukAmaH 24 na chinnaM deyamiti vyAkhyAtam 25 tAM bhadraM bhadra miti brUyAdbhadraM kalyANamiti brUyAtpuNyaM prafastamiti brUyAt 26 adIkSaNIyAya gAM dattvA na me tadupadambhiSardhqSiriti japet 27 5

चातुर्होतृकगोनामिकमप्यनाहिताग्नेर्द्वादशरात्रं त्रिरात्रमेकरात्रँ वा १ पाकयज्ञो-पचारादग्निमुपचरति २ सांग्रामिकी जयस्य दक्षिणा सप्तस्थवीर्येषु वासो देयँ हिरण्यँ वा देयम् ३ रेवत्यां चित्रायाँ वा पशुकामः कर्म कुर्वीत ४ भिन्नेन स्रवता न हस्ता अवनेनिजीत न पिबेदयस्पात्रेणेत्येके तद्देशप्रतिषेधमित्यपरे ५ यं दिष्यात्तस्य गवां मध्येऽरण्येऽधीतैर्गोनामभिराह्वयेत् ६ सँ शृङ्गीं पुरस्ता-त्प्रतीचीमवस्थाप्याधस्ताद्दर्भानास्तीर्य काम्यायै स्वाहेति मूर्धनि तिस्र आहुतीः पशुकामो जुहुयात् ७ अपरस्यामग्निवेलायां दीप्यमानं भ्रातृव्यस्य गृहादा-हृत्येन्धानो रात्रीं जागृयात् ८ उत्तरो निगदे व्याख्यातः ९ प्राचीनप्रवणे समूले पशुकाम उपोदये सूर्यस्य हस्ता अवनिज्य दर्भस्तम्ब उदशरावं निन-येत्काम कामं म आवर्तयेति १० गोभिः सहेत्य प्रशस्ताः स्थ कल्याण्य इति ब्रूयात् ११ एकाष्टकायां चतुष्पथेऽङ्गशो गां कारयेद्योय आगछेत्तस्मैतस्मै दद्यात् १२ श्वोऽन्यां कारयित्वा ब्राह्मणान्भोजयेत्पशुकामः १३ उत्तरो निगदे व्या-ख्यातः १४ वसीयस्येहि श्रेयस्येहीति सप्त देवगव्यश्चिदसि मनासि धीर-सीत्युत्तराः सप्त । तासामनुप्राणान्ताः प्रथमा एह्यन्ता उत्तराः १५ सह राय-स्पोषेण देवीर्देवीरित्यनुनिगदति १६ संग्रामं जिगीषन्सेनयोः संदृश्यमानयोः पूर्वाभिर्हुत्वोत्तरा निगदेत् १७ यत्र समूला ओषधीरुपगछेत्पशून्वा तदेता एह्यन्ताः सप्त जपेत् १८ सप्तस्थवीर्ये सप्तानां गवामाज्यँ सप्तानां पयसि स्थालीपाकः १९ यस्य सप्त स्थविराश्चरमामन्तमा स्युः पूर्वाभिर्हुत्वोत्तरा निगदेत् २० यो वैश्यः शूद्र ?ो वा बहुपुष्टः स्यात्तस्य गवाँ साण्डँ वत्सतर-मिलान्दाः स्थ पूष्णो नक्षत्रं पोषयिष्ण्वित्यपगमयेत २१ आयुर्मे दा इति स्वासु गोष्ठास्ववसृज्य वसीयस्येहि श्रेयस्येहीति परस्यात्याह्वयेत् २२ सारस्वतं पयसि स्थालीपाकँ श्रपयित्वा सारस्वत ऋग्भ्यामाहुतीर्जुहुयादेतेन ग्रामकामो यजेत तथा पशुकामः २३ सर्वासां दुग्धे चतुःशरावमोदनं पचेद्ब्राह्मणेभ्यः पशुकामः २४ न छिन्नं देयमिति व्याख्यातम् २५ तां भद्रं भद्र मिति ब्रूयाद्भद्रं कल्याणमिति ब्रूयात्पुण्यं प्रशस्तमिति ब्रूयात् २६ अदीक्षणीयाय गां दत्त्वा न मे तदुपदम्भिषर्धृषिरिति जपेत् २७ ५

चातुर्होतृकगोनामिकमप्यनाहिताग्नेर्द्वादशरात्रं त्रिरात्रमेकरात्रँ वा १ पाकयज्ञो-पचारादग्निमुपचरति २ सांग्रामिकी जयस्य दक्षिणा सप्तस्थवीर्येषु वासो देयँ हिरण्यँ वा देयम् ३ रेवत्यां चित्रायाँ वा पशुकामः कर्म कुर्वीत ४ भिन्नेन स्रवता न हस्ता अवनेनिजीत न पिबेदयस्पात्रेणेत्येके तद्देशप्रतिषेधमित्यपरे ५ यं दिष्यात्तस्य गवां मध्येऽरण्येऽधीतैर्गोनामभिराह्वयेत् ६ सँ शृङ्गीं पुरस्ता-त्प्रतीचीमवस्थाप्याधस्ताद्दर्भानास्तीर्य काम्यायै स्वाहेति मूर्धनि तिस्र आहुतीः पशुकामो जुहुयात् ७ अपरस्यामग्निवेलायां दीप्यमानं भ्रातृव्यस्य गृहादा-हृत्येन्धानो रात्रीं जागृयात् ८ उत्तरो निगदे व्याख्यातः ९ प्राचीनप्रवणे समूले पशुकाम उपोदये सूर्यस्य हस्ता अवनिज्य दर्भस्तम्ब उदशरावं निन-येत्काम कामं म आवर्तयेति १० गोभिः सहेत्य प्रशस्ताः स्थ कल्याण्य इति ब्रूयात् ११ एकाष्टकायां चतुष्पथेऽङ्गशो गां कारयेद्योय आगछेत्तस्मैतस्मै दद्यात् १२ श्वोऽन्यां कारयित्वा ब्राह्मणान्भोजयेत्पशुकामः १३ उत्तरो निगदे व्या-ख्यातः १४ वसीयस्येहि श्रेयस्येहीति सप्त देवगव्यश्चिदसि मनासि धीर-सीत्युत्तराः सप्त । तासामनुप्राणान्ताः प्रथमा एह्यन्ता उत्तराः १५ सह राय-स्पोषेण देवीर्देवीरित्यनुनिगदति १६ संग्रामं जिगीषन्सेनयोः संदृश्यमानयोः पूर्वाभिर्हुत्वोत्तरा निगदेत् १७ यत्र समूला ओषधीरुपगछेत्पशून्वा तदेता एह्यन्ताः सप्त जपेत् १८ सप्तस्थवीर्ये सप्तानां गवामाज्यँ सप्तानां पयसि स्थालीपाकः १९ यस्य सप्त स्थविराश्चरमामन्तमा स्युः पूर्वाभिर्हुत्वोत्तरा निगदेत् २० यो वैश्यः शूद्रो वा बहुपुष्टः स्यात्तस्य गवाँ साण्डँ वत्सतर-मिलान्दाः स्थ पूष्णो नक्षत्रं पोषयिष्ण्वित्यपगमयेत २१ आयुर्मे दा इति स्वासु गोष्ठास्ववसृज्य वसीयस्येहि श्रेयस्येहीति परस्यात्याह्वयेत् २२ सारस्वतं पयसि स्थालीपाकँ श्रपयित्वा सारस्वत ऋग्भ्यामाहुतीर्जुहुयादेतेन ग्रामकामो यजेत तथा पशुकामः २३ सर्वासां दुग्धे चतुःशरावमोदनं पचेद्ब्राह्मणेभ्यः पशुकामः २४ न छिन्नं देयमिति व्याख्यातम् २५ तां भद्रं भद्र मिति ब्रूयाद्भद्रं कल्याणमिति ब्रूयात्पुण्यं प्रशस्तमिति ब्रूयात् २६ अदीक्षणीयाय गां दत्त्वा न मे तदुपदम्भिषर्धृषिरिति जपेत् २७ ५


887

vIrvtI.URy;St ”it Vy;:y;tm; b²lút" 1 .Uy;\ so .Uy;St ”it s.;sd" 2 p;d* p[Tyvhredupopitϼt v; 3 puy xb²l xbLyehIit i]r;×yet( 26 ydNyCzÚno gdR.;Ã; p[itê,uy;Ts; smO²õ" 27 yid n p[itê,uy;Ts\ vTsre punr;×ye¥ tOtIykm;×yet 28 6

vIravatIrbhUyAsta iti vyAkhyAtamA balihqtaH 1 bhUyAMM so bhUyAsta iti sabhAsadaH 2 pAdau pratyavaharedupopatiSTheta vA 3 puNyA puNyamasUditi vyAkhyAtaM puNyamasUditi vA 4 ekASTakAyAM tUSNIMM sarvAnsaMM sqjya puNyAH puNyA-nasuvaMM fcitrAfcitrAnasuvannaiDA me bhagavanto'janiDhvaM maitrAvaruNa UrjA me bhagavantaH sahAjaniDhvaMM saMM vidaM me vindateti puMM so jAtAnpuNyAH puNyA asuvaMM fcitrAfcitrA asuvannaiDyo me bhagavatyo'janiDhvaM metrAvaruNyo rAyaspoSeNa me bhagavatyaH sahAjaniDhvaM jxAtraM me vindateti strIrjAtAstAnubhayAnsahAbhimantrayeta 5 dhenuMdhenumiti brUyAddhenurbhavyeti brUyAnna hateti brUyAtkuruteti brUyAnnAntarvatnIti brUyAdvijanyeti brUyAt 6 ikSukANDamapsu vAsayitvA lohitenAyasena vA 7 bhuvanamasi sAhasramindra ?Aya tvA sqmo'dadAdyAvatInAmidaM karomi bhUyasInA-muttarAMM samAM kriyAsamiti gavAMM lakSma kuryAtSaNNAM catasqNAMM vA , puMM saH striya iti vyatyAsam 8 yasya dakSiNataH pratibhinnamiti vyAkhyAtam 9 iha prajA vifvarUpA ramantAmiti gAH sAyamAyatIrabhimantrayeta 10 saMM vaH sqjatvaryameti gAH saMM sqjedyA asya purA syuryAfcAnyato vindeta 11 revatI tantiriti tantiMM vitanuyAtprAcImudIcIMM vA 12 dadhi ghqtena saMM sqjya rayyA tvA puSTyAnumA-rjmItyanumArSTi 13 tasyAH pramuktavatsAyA vratAni na riktA syAt 14 noparyupari saMcareyurnAbhivarSennAbhitapet 15 qSabhamutsrakSyanpitA vatsAnAmityqSabhasya dakSiNe karNe utsqjamAno jape tretodhAM tvA yafodhAMM rAyaspoSAyotsqja ityusqSTe 16 yo vaifyaH fUdra ?o vA bahupuSTaH syAttasya gavAM goSThAdekaviMM fatiMM fakAnyA-hqtyaikaviMM fatimAhutIH pafukAmo juhuyAt 17 gonAmabhirdevagavIbhirAkqti-homairagrato gAminIM pafcAtpratIcImavasthyApyAdhastAddarbhAnAstIrya kAmyAyai svAheti bhasadi tisra AhutIH pafukAmo juhuyAt 18 yAsAmindra udAjateti catvAra AkqtihomA , etaiH pUrvAhNe goSThAsu goSu juhuyAdetairmadhyAhne goSvA-kqtAsvetairaparAhNe goSThAsu gatAsvetaiH saMgrAme 19 mitrabhqtaH kSatrabhqtaH ityafvAna-bhimantrayate 20 rohiNIrvo vqxja iti saptAjyasyAhutIH pafukAmo juhuyAt 21 paurNamAsImaSTakAmamAvAsyAM citrAmafvatthaM na gAmapAkuryAt 22 govarcasaM guptasyeti sarpiSa ubhayeSAM tvA devamanuSyANAmiti vyAkhyAtaM priyaM karomIti frotriyasya priyAM karomIti kumAryAH patikAmAyAfcAmuSya cetyavabhqthe 13 uttaro nigade vyAkhyAtaH 24 annAdyakAmaH fabalIkarma kuryAt 25 trayodafyAmudite yatra grAmasya pafoH fabdaM nopafqNuyAttadaraNyaM paretya brAhmaNaM bahuvidamupavifya darbhastambamArabhya fabali fabalyehIti trirAhvayet 26 yadanyacchuno gardabhAdvA pratifqNuyAtsA samqddhiH 27 yadi na pratifqNuyAtsaMM vatsare punarAhvayenna tqtIyakamAhvayeta 28 6

vIravatIrbhUyAsta iti vyAkhyAtamA balihqtaH 1 bhUyAMM so bhUyAsta iti sabhAsadaH 2 pAdau pratyavaharedupopatiSTheta vA 3 puNyA puNyamasUditi vyAkhyAtaM puNyamasUditi vA 4 ekASTakAyAM tUSNI MM! sarvAnsaMM sqjya puNyAH puNyA-nasuvaMM fcitrAfcitrAnasuvannaiDA me bhagavanto'janiDhvaM maitrAvaruNa UrjA me bhagavantaH sahAjaniDhvaMM saMM vidaM me vindateti puMM so jAtAnpuNyAH puNyA asuvaMM fcitrAfcitrA asuvannaiDyo me bhagavatyo'janiDhvaM metrAvaruNyo rAyaspoSeNa me bhagavatyaH sahAjaniDhvaM jxAtraM me vindateti strIrjAtAstAnubhayAnsahAbhimantrayeta 5 dhenuMdhenumiti brUyAddhenurbhavyeti brUyAnna hateti brUyAtkuruteti brUyAnnAntarvatnIti brUyAdvijanyeti brUyAt 6 ikSukANDamapsu vAsayitvA lohitenAyasena vA 7 bhuvanamasi sAhasramindrA ya tvA sqmo'dadAdyAvatInAmidaM karomi bhUyasInA-muttarAMM samAM kriyAsamiti gavAMM lakSma kuryAtSaNNAM catasqNAMM vA , puMM saH striya iti vyatyAsam 8 yasya dakSiNataH pratibhinnamiti vyAkhyAtam 9 iha prajA vifvarUpA ramantAmiti gAH sAyamAyatIrabhimantrayeta 10 saMM vaH sqjatvaryameti gAH saMM sqjedyA asya purA syuryAfcAnyato vindeta 11 revatI tantiriti tantiMM vitanuyAtprAcImudIcIMM vA 12 dadhi ghqtena saMM sqjya rayyA tvA puSTyAnumA-rjmItyanumArSTi 13 tasyAH pramuktavatsAyA vratAni na riktA syAt 14 noparyupari saMcareyurnAbhivarSennAbhitapet 15 qSabhamutsrakSyanpitA vatsAnAmityqSabhasya dakSiNe karNe utsqjamAno jape tretodhAM tvA yafodhAMM rAyaspoSAyotsqja ityusqSTe 16 yo vaifyaH fUdro vA bahupuSTaH syAttasya gavAM goSThAdekaviMM fatiMM fakAnyA-hqtyaikaviMM fatimAhutIH pafukAmo juhuyAt 17 gonAmabhirdevagavIbhirAkqti-homairagrato gAminIM pafcAtpratIcImavasthyApyAdhastAddarbhAnAstIrya kAmyAyai svAheti bhasadi tisra AhutIH pafukAmo juhuyAt 18 yAsAmindra udAjateti catvAra AkqtihomA , etaiH pUrvAhNe goSThAsu goSu juhuyAdetairmadhyAhne goSvA-kqtAsvetairaparAhNe goSThAsu gatAsvetaiH saMgrAme 19 mitrabhqtaH kSatrabhqtaH ityafvAna-bhimantrayate 20 rohiNIrvo vqxja iti saptAjyasyAhutIH pafukAmo juhuyAt 21 paurNamAsImaSTakAmamAvAsyAM citrAmafvatthaM na gAmapAkuryAt 22 govarcasaM guptasyeti sarpiSa ubhayeSAM tvA devamanuSyANAmiti vyAkhyAtaM priyaM karomIti frotriyasya priyAM karomIti kumAryAH patikAmAyAfcAmuSya cetyavabhqthe 13 uttaro nigade vyAkhyAtaH 24 annAdyakAmaH fabalIkarma kuryAt 25 trayodafyAmudite yatra grAmasya pafoH fabdaM nopafqNuyAttadaraNyaM paretya brAhmaNaM bahuvidamupavifya darbhastambamArabhya fabali fabalyehIti trirAhvayet 26 yadanyacchuno gardabhAdvA pratifqNuyAtsA samqddhiH 27 yadi na pratifqNuyAtsaMM vatsare punarAhvayenna tqtIyakamAhvayeta 28 6

वीरवतीर्भूयास्त इति व्याख्यातमा बलिहृतः १ भूयाँ सो भूयास्त इति सभासदः २ पादौ प्रत्यवहरेदुपोपतिष्ठेत वा ३ पुण्या पुण्यमसूदिति व्याख्यातं पुण्यमसूदिति वा ४ एकाष्टकायां तूष्णीँ सर्वान्सँ सृज्य पुण्याः पुण्या-नसुवँ श्चित्राश्चित्रानसुवन्नैडा मे भगवन्तोऽजनिढ्वं मैत्रावरुण ऊर्जा मे भगवन्तः सहाजनिढ्वँ सँ विदं मे विन्दतेति पुँ सो जातान्पुण्याः पुण्या असुवँ श्चित्राश्चित्रा असुवन्नैड्यो मे भगवत्योऽजनिढ्वं मेत्रावरुण्यो रायस्पोषेण मे भगवत्यः सहाजनिढ्वं ज्ञात्रं मे विन्दतेति स्त्रीर्जातास्तानुभयान्सहाभिमन्त्रयेत ५ धेनुंधेनुमिति ब्रूयाद्धेनुर्भव्येति ब्रूयान्न हतेति ब्रूयात्कुरुतेति ब्रूयान्नान्तर्वत्नीति ब्रूयाद्विजन्येति ब्रूयात् ६ इक्षुकाण्डमप्सु वासयित्वा लोहितेनायसेन वा ७ भुवनमसि साहस्रमिन्द्र ?ाय त्वा सृमोऽददाद्यावतीनामिदं करोमि भूयसीना-मुत्तराँ समां क्रियासमिति गवाँ लक्ष्म कुर्यात्षण्णां चतसृणाँ वा । पुँ सः स्त्रिय इति व्यत्यासम् ८ यस्य दक्षिणतः प्रतिभिन्नमिति व्याख्यातम् ९ इह प्रजा विश्वरूपा रमन्तामिति गाः सायमायतीरभिमन्त्रयेत १० सँ वः सृजत्वर्यमेति गाः सँ सृजेद्या अस्य पुरा स्युर्याश्चान्यतो विन्देत ११ रेवती तन्तिरिति तन्तिँ वितनुयात्प्राचीमुदीचीँ वा १२ दधि घृतेन सँ सृज्य रय्या त्वा पुष्ट्यानुमा-र्ज्मीत्यनुमार्ष्टि १३ तस्याः प्रमुक्तवत्साया व्रतानि न रिक्ता स्यात् १४ नोपर्युपरि संचरेयुर्नाभिवर्षेन्नाभितपेत् १५ ऋषभमुत्स्रक्ष्यन्पिता वत्सानामित्यृषभस्य दक्षिणे कर्णे उत्सृजमानो जपे त्रेतोधां त्वा यशोधाँ रायस्पोषायोत्सृज इत्युसृष्टे १६ यो वैश्यः शूद्र ?ो वा बहुपुष्टः स्यात्तस्य गवां गोष्ठादेकविँ शतिँ शकान्या-हृत्यैकविँ शतिमाहुतीः पशुकामो जुहुयात् १७ गोनामभिर्देवगवीभिराकृति-होमैरग्रतो गामिनीं पश्चात्प्रतीचीमवस्थ्याप्याधस्ताद्दर्भानास्तीर्य काम्यायै स्वाहेति भसदि तिस्र आहुतीः पशुकामो जुहुयात् १८ यासामिन्द्र उदाजतेति चत्वार आकृतिहोमा । एतैः पूर्वाह्णे गोष्ठासु गोषु जुहुयादेतैर्मध्याह्ने गोष्वा-कृतास्वेतैरपराह्णे गोष्ठासु गतास्वेतैः संग्रामे १९ मित्रभृतः क्षत्रभृतः इत्यश्वान-भिमन्त्रयते २० रोहिणीर्वो वृञ्ज इति सप्ताज्यस्याहुतीः पशुकामो जुहुयात् २१ पौर्णमासीमष्टकाममावास्यां चित्रामश्वत्थं न गामपाकुर्यात् २२ गोवर्चसं गुप्तस्येति सर्पिष उभयेषां त्वा देवमनुष्याणामिति व्याख्यातं प्रियं करोमीति श्रोत्रियस्य प्रियां करोमीति कुमार्याः पतिकामायाश्चामुष्य चेत्यवभृथे १३ उत्तरो निगदे व्याख्यातः २४ अन्नाद्यकामः शबलीकर्म कुर्यात् २५ त्रयोदश्यामुदिते यत्र ग्रामस्य पशोः शब्दं नोपशृणुयात्तदरण्यं परेत्य ब्राह्मणं बहुविदमुपविश्य दर्भस्तम्बमारभ्य शबलि शबल्येहीति त्रिराह्वयेत् २६ यदन्यच्छुनो गर्दभाद्वा प्रतिशृणुयात्सा समृद्धिः २७ यदि न प्रतिशृणुयात्सँ वत्सरे पुनराह्वयेन्न तृतीयकमाह्वयेत २८ ६

वीरवतीर्भूयास्त इति व्याख्यातमा बलिहृतः १ भूयाँ सो भूयास्त इति सभासदः २ पादौ प्रत्यवहरेदुपोपतिष्ठेत वा ३ पुण्या पुण्यमसूदिति व्याख्यातं पुण्यमसूदिति वा ४ एकाष्टकायां तूष्णी ँ! सर्वान्सँ सृज्य पुण्याः पुण्या-नसुवँ श्चित्राश्चित्रानसुवन्नैडा मे भगवन्तोऽजनिढ्वं मैत्रावरुण ऊर्जा मे भगवन्तः सहाजनिढ्वँ सँ विदं मे विन्दतेति पुँ सो जातान्पुण्याः पुण्या असुवँ श्चित्राश्चित्रा असुवन्नैड्यो मे भगवत्योऽजनिढ्वं मेत्रावरुण्यो रायस्पोषेण मे भगवत्यः सहाजनिढ्वं ज्ञात्रं मे विन्दतेति स्त्रीर्जातास्तानुभयान्सहाभिमन्त्रयेत ५ धेनुंधेनुमिति ब्रूयाद्धेनुर्भव्येति ब्रूयान्न हतेति ब्रूयात्कुरुतेति ब्रूयान्नान्तर्वत्नीति ब्रूयाद्विजन्येति ब्रूयात् ६ इक्षुकाण्डमप्सु वासयित्वा लोहितेनायसेन वा ७ भुवनमसि साहस्रमिन्द्रा य त्वा सृमोऽददाद्यावतीनामिदं करोमि भूयसीना-मुत्तराँ समां क्रियासमिति गवाँ लक्ष्म कुर्यात्षण्णां चतसृणाँ वा । पुँ सः स्त्रिय इति व्यत्यासम् ८ यस्य दक्षिणतः प्रतिभिन्नमिति व्याख्यातम् ९ इह प्रजा विश्वरूपा रमन्तामिति गाः सायमायतीरभिमन्त्रयेत १० सँ वः सृजत्वर्यमेति गाः सँ सृजेद्या अस्य पुरा स्युर्याश्चान्यतो विन्देत ११ रेवती तन्तिरिति तन्तिँ वितनुयात्प्राचीमुदीचीँ वा १२ दधि घृतेन सँ सृज्य रय्या त्वा पुष्ट्यानुमा-र्ज्मीत्यनुमार्ष्टि १३ तस्याः प्रमुक्तवत्साया व्रतानि न रिक्ता स्यात् १४ नोपर्युपरि संचरेयुर्नाभिवर्षेन्नाभितपेत् १५ ऋषभमुत्स्रक्ष्यन्पिता वत्सानामित्यृषभस्य दक्षिणे कर्णे उत्सृजमानो जपे त्रेतोधां त्वा यशोधाँ रायस्पोषायोत्सृज इत्युसृष्टे १६ यो वैश्यः शूद्रो वा बहुपुष्टः स्यात्तस्य गवां गोष्ठादेकविँ शतिँ शकान्या-हृत्यैकविँ शतिमाहुतीः पशुकामो जुहुयात् १७ गोनामभिर्देवगवीभिराकृति-होमैरग्रतो गामिनीं पश्चात्प्रतीचीमवस्थ्याप्याधस्ताद्दर्भानास्तीर्य काम्यायै स्वाहेति भसदि तिस्र आहुतीः पशुकामो जुहुयात् १८ यासामिन्द्र उदाजतेति चत्वार आकृतिहोमा । एतैः पूर्वाह्णे गोष्ठासु गोषु जुहुयादेतैर्मध्याह्ने गोष्वा-कृतास्वेतैरपराह्णे गोष्ठासु गतास्वेतैः संग्रामे १९ मित्रभृतः क्षत्रभृतः इत्यश्वान-भिमन्त्रयते २० रोहिणीर्वो वृञ्ज इति सप्ताज्यस्याहुतीः पशुकामो जुहुयात् २१ पौर्णमासीमष्टकाममावास्यां चित्रामश्वत्थं न गामपाकुर्यात् २२ गोवर्चसं गुप्तस्येति सर्पिष उभयेषां त्वा देवमनुष्याणामिति व्याख्यातं प्रियं करोमीति श्रोत्रियस्य प्रियां करोमीति कुमार्याः पतिकामायाश्चामुष्य चेत्यवभृथे १३ उत्तरो निगदे व्याख्यातः २४ अन्नाद्यकामः शबलीकर्म कुर्यात् २५ त्रयोदश्यामुदिते यत्र ग्रामस्य पशोः शब्दं नोपशृणुयात्तदरण्यं परेत्य ब्राह्मणं बहुविदमुपविश्य दर्भस्तम्बमारभ्य शबलि शबल्येहीति त्रिराह्वयेत् २६ यदन्यच्छुनो गर्दभाद्वा प्रतिशृणुयात्सा समृद्धिः २७ यदि न प्रतिशृणुयात्सँ वत्सरे पुनराह्वयेन्न तृतीयकमाह्वयेत २८ ६


904

rqc£;Õit" p’;°N{ ;/eRn tu d²=,e 7

rathacakrAkqtiH pafcAccandra ?Ardhena tu dakSiNe 7

rathacakrAkqtiH pafcAccandrA rdhena tu dakSiNe 7

रथचक्राकृतिः पश्चाच्चन्द्र ?ार्धेन तु दक्षिणे ७

रथचक्राकृतिः पश्चाच्चन्द्रा र्धेन तु दक्षिणे ७


933

EeN{ ;¦Sy pxoreW; pxuãvNyeWu W$(xy; 3

aindra ?Agnasya paforeSA pafuSvanyeSu SaTfayA 3

aindrA gnasya paforeSA pafuSvanyeSu SaTfayA 3

ऐन्द्र ?ाग्नस्य पशोरेषा पशुष्वन्येषु षट्शया ३

ऐन्द्रा ग्नस्य पशोरेषा पशुष्वन्येषु षट्शया ३


937

a/eR Åo,I ttoŒ/eRŒ\ s;v?y/R ”it p;xuk¡ 4

ardhe froNI tato'rdhe'?MM sAvadhyardha iti pAfukI 4

ardhe froNI tato'rdhe'MM! sAvadhyardha iti pAfukI 4

अर्धे श्रोणी ततोऽर्धेऽ?ँ सावध्यर्ध इति पाशुकी ४

अर्धे श्रोणी ततोऽर्धेऽँ! सावध्यर्ध इति पाशुकी ४


943

a/eRŒ\ soŒ?y/R Ev;NySttoŒ?y/eRŒ\ s ¬ÿr"

ardhe'?MM so'dhyardha evAnyastato'dhyardhe'?MM sa uttaraH

ardhe'MM! so'dhyardha evAnyastato'dhyardhe'MM! sa uttaraH

अर्धेऽ?ँ सोऽध्यर्ध एवान्यस्ततोऽध्यर्धेऽ?ँ स उत्तरः

अर्धेऽँ! सोऽध्यर्ध एवान्यस्ततोऽध्यर्धेऽँ! स उत्तरः


980

\ xit.;-g/eymek;d²xnI' p[itveidm;ó" 7

?MM fatibhA-gadheyamekAdafinIM prativedimAhuH 7

MM! fatibhA-gadheyamekAdafinIM prativedimAhuH 7

?ँ शतिभा-गधेयमेकादशिनीं प्रतिवेदिमाहुः ७

ँ! शतिभा-गधेयमेकादशिनीं प्रतिवेदिमाहुः ७


984

a·;©‘l' td/R \ Sy;¶¼Vy veid p[Ésõye

aSTAzgulaM tadardhaMM syAddevya vedi prasiddhaye

aSTAzgulaM tadardha MM! syAddevya vedi prasiddhaye

अष्टाङ्गुलं तदर्धँ स्याद्देव्य वेदि प्रसिद्धये

अष्टाङ्गुलं तदर्ध ँ! स्याद्देव्य वेदि प्रसिद्धये


1001

]y²S]h;y,Iv;l;" sWRp;/R \ iv/Iyte

trayastrihAyaNIvAlAH sarSapArdhaMM vidhIyate

trayastrihAyaNIvAlAH sarSapArdha MM! vidhIyate

त्रयस्त्रिहायणीवालाः सर्षपार्धँ विधीयते

त्रयस्त्रिहायणीवालाः सर्षपार्ध ँ! विधीयते


1044

d.RStMb' puãkrp,R \ ¨Kmpu¨W* ihr

darbhastambaM puSkaraparNaMM rukmapuruSau hiraNyeSTakAMM farkarAMM svayamAtqNNAM dUrveSTakA naivAramiti madhyaM A paxcamAfraMM svayamAtqNNAyA abhitastAM madhyaM , tasminkumbheSTakA yA madhye dakSiNottare ca srucAvanUpamadhyeSu feSAH , pafcAtsvayamAtqNNAyAH kulAyinIM dviyajufca vaMM fayoH pArfvasaMM hite dviyajuruttare purastAdre taHsicau dve dakSiNe tasminvaMM fe dvitIyAmqtavyAM ca purastAccaturthe loke retaHsicaMM vifvajyotiSaM maNDalAmqtavyAM gharmeSTakAmaSADhAM kUrmaMM vqSabhamiti prAxcamuttare vaMM fe dakSiNataH purastAtsvayamAtqNNAyAH prAxca mulUkhalamusalamuttara-pUrvye cokhAM madhye firasAMM firobhiH saMM hitAmupadadhAti 1 tasyAH pafcAtpuruSafirasaH puruSacitimupadadhAti SaTtriMM fataM pratIcIstrivargeNa froNyAm 2 tatra floko bhavati

darbhastambaM puSkaraparNa MM! rukmapuruSau hiraNyeSTakAMM farkarAMM svayamAtqNNAM dUrveSTakA naivAramiti madhyaM A paxcamAfraMM svayamAtqNNAyA abhitastAM madhyaM , tasminkumbheSTakA yA madhye dakSiNottare ca srucAvanUpamadhyeSu feSAH , pafcAtsvayamAtqNNAyAH kulAyinIM dviyajufca vaMM fayoH pArfvasaMM hite dviyajuruttare purastAdre taHsicau dve dakSiNe tasminvaMM fe dvitIyAmqtavyAM ca purastAccaturthe loke retaHsicaMM vifvajyotiSaM maNDalAmqtavyAM gharmeSTakAmaSADhAM kUrma MM! vqSabhamiti prAxcamuttare vaMM fe dakSiNataH purastAtsvayamAtqNNAyAH prAxca mulUkhalamusalamuttara-pUrvye cokhAM madhye firasAMM firobhiH saMM hitAmupadadhAti 1 tasyAH pafcAtpuruSafirasaH puruSacitimupadadhAti SaTtriMM fataM pratIcIstrivargeNa froNyAm 2 tatra floko bhavati

दर्भस्तम्बं पुष्करपर्णँ रुक्मपुरुषौ हिरण्येष्टकाँ शर्कराँ स्वयमातृण्णां दूर्वेष्टका नैवारमिति मध्यं आ पञ्चमाश्रँ स्वयमातृण्णाया अभितस्तां मध्यं । तस्मिन्कुम्भेष्टका या मध्ये दक्षिणोत्तरे च स्रुचावनूपमध्येषु शेषाः । पश्चात्स्वयमातृण्णायाः कुलायिनीं द्वियजुश्च वँ शयोः पार्श्वसँ हिते द्वियजुरुत्तरे पुरस्ताद्रे तःसिचौ द्वे दक्षिणे तस्मिन्वँ शे द्वितीयामृतव्यां च पुरस्ताच्चतुर्थे लोके रेतःसिचँ विश्वज्योतिषं मण्डलामृतव्यां घर्मेष्टकामषाढां कूर्मँ वृषभमिति प्राञ्चमुत्तरे वँ शे दक्षिणतः पुरस्तात्स्वयमातृण्णायाः प्राञ्च मुलूखलमुसलमुत्तर-पूर्व्ये चोखां मध्ये शिरसाँ शिरोभिः सँ हितामुपदधाति १ तस्याः पश्चात्पुरुषशिरसः पुरुषचितिमुपदधाति षट्त्रिँ शतं प्रतीचीस्त्रिवर्गेण श्रोण्याम् २ तत्र श्लोको भवति

दर्भस्तम्बं पुष्करपर्ण ँ! रुक्मपुरुषौ हिरण्येष्टकाँ शर्कराँ स्वयमातृण्णां दूर्वेष्टका नैवारमिति मध्यं आ पञ्चमाश्रँ स्वयमातृण्णाया अभितस्तां मध्यं । तस्मिन्कुम्भेष्टका या मध्ये दक्षिणोत्तरे च स्रुचावनूपमध्येषु शेषाः । पश्चात्स्वयमातृण्णायाः कुलायिनीं द्वियजुश्च वँ शयोः पार्श्वसँ हिते द्वियजुरुत्तरे पुरस्ताद्रे तःसिचौ द्वे दक्षिणे तस्मिन्वँ शे द्वितीयामृतव्यां च पुरस्ताच्चतुर्थे लोके रेतःसिचँ विश्वज्योतिषं मण्डलामृतव्यां घर्मेष्टकामषाढां कूर्म ँ! वृषभमिति प्राञ्चमुत्तरे वँ शे दक्षिणतः पुरस्तात्स्वयमातृण्णायाः प्राञ्च मुलूखलमुसलमुत्तर-पूर्व्ये चोखां मध्ये शिरसाँ शिरोभिः सँ हितामुपदधाति १ तस्याः पश्चात्पुरुषशिरसः पुरुषचितिमुपदधाति षट्त्रिँ शतं प्रतीचीस्त्रिवर्गेण श्रोण्याम् २ तत्र श्लोको भवति


1052

vR \ xyor;´;TpurSt;Ã;qvR²xr" 4 sm\ iv.Jy v\ xeWu ²xr" p=puCz;in p[qmeWu v\ xeWu lok;iNvj;nIy;t( 5 ²xrÉs p[qme v\ x ¬ÿr;muÿr;ÉmtreW;' p=puCz;n;' ctuqeR p=yo" p[;cI" puCz¹ codIcIloRkƒ·k; ¬pd?y;Cz¹W;" p’;TSvym;tO<,;y; Ek“k;' pUv;R \ s\ iht;m( ) d²=,e v\ xe vwdeVy;´ ¬ÿre c purIW;´" 6 g;y]' m?ye ²xrÉs rq'tr' bOh´D;yiDyÉmit yq;»;tm( 7 3

rvaMM fayorAdyAtpurastAdvAtharvafiraH 4 samaMM vibhajya vaMM feSu firaH pakSapucchAni prathameSu vaMM feSu lokAnvijAnIyAt 5 firasi prathame vaMM fa uttarAmuttarAmitareSAM pakSapucchAnAM caturthe pakSayoH prAcIH pucche codIcIrlokeSTakA upadadhyAccheSAH pafcAtsvayamAtqNNAyA ekaikAM pUrvAMM saMM hitAm , dakSiNe vaMM fe vaifvadevyAdya uttare ca purISAdyaH 6 gAyatraM madhye firasi rathaMtaraM bqhadyajxAyajxiyamiti yathAmnAtam 7 3

rva MM! fayorAdyAtpurastAdvAtharvafiraH 4 samaMM vibhajya vaMM feSu firaH pakSapucchAni prathameSu vaMM feSu lokAnvijAnIyAt 5 firasi prathame vaMM fa uttarAmuttarAmitareSAM pakSapucchAnAM caturthe pakSayoH prAcIH pucche codIcIrlokeSTakA upadadhyAccheSAH pafcAtsvayamAtqNNAyA ekaikAM pUrvA MM! saMM hitAm , dakSiNe vaMM fe vaifvadevyAdya uttare ca purISAdyaH 6 gAyatraM madhye firasi rathaMtaraM bqhadyajxAyajxiyamiti yathAmnAtam 7 3

र्वँ शयोराद्यात्पुरस्ताद्वाथर्वशिरः ४ समँ विभज्य वँ शेषु शिरः पक्षपुच्छानि प्रथमेषु वँ शेषु लोकान्विजानीयात् ५ शिरसि प्रथमे वँ श उत्तरामुत्तरामितरेषां पक्षपुच्छानां चतुर्थे पक्षयोः प्राचीः पुच्छे चोदीचीर्लोकेष्टका उपदध्याच्छेषाः पश्चात्स्वयमातृण्णाया एकैकां पूर्वाँ सँ हिताम् । दक्षिणे वँ शे वैश्वदेव्याद्य उत्तरे च पुरीषाद्यः ६ गायत्रं मध्ये शिरसि रथंतरं बृहद्यज्ञायज्ञियमिति यथाम्नातम् ७ ३

र्व ँ! शयोराद्यात्पुरस्ताद्वाथर्वशिरः ४ समँ विभज्य वँ शेषु शिरः पक्षपुच्छानि प्रथमेषु वँ शेषु लोकान्विजानीयात् ५ शिरसि प्रथमे वँ श उत्तरामुत्तरामितरेषां पक्षपुच्छानां चतुर्थे पक्षयोः प्राचीः पुच्छे चोदीचीर्लोकेष्टका उपदध्याच्छेषाः पश्चात्स्वयमातृण्णाया एकैकां पूर्वा ँ! सँ हिताम् । दक्षिणे वँ शे वैश्वदेव्याद्य उत्तरे च पुरीषाद्यः ६ गायत्रं मध्ये शिरसि रथंतरं बृहद्यज्ञायज्ञियमिति यथाम्नातम् ७ ३


1171

pUvR’tuivR \ xit.;ge le:y’tuvR \ xwr;²l²%tStu pɒm" Sy;¶²=,eŒ·iÃ-gu,en le:yiS]\ x²ºr;yMy hreÿur;ym( 7

pUrvafcaturviMM fatibhAge lekhyafcaturvaMM fairAlikhitastu pafcimaH syAddakSiNe'STadvi-guNena lekhyastriMM fadbhirAyamya haretturAyam 7

pUrvafcaturvi MM! fatibhAge lekhyafcaturva MM! fairAlikhitastu pafcimaH syAddakSiNe'STadvi-guNena lekhyastriMM fadbhirAyamya haretturAyam 7

पूर्वश्चतुर्विँ शतिभागे लेख्यश्चतुर्वँ शैरालिखितस्तु पश्चिमः स्याद्दक्षिणेऽष्टद्वि-गुणेन लेख्यस्त्रिँ शद्भिरायम्य हरेत्तुरायम् ७

पूर्वश्चतुर्वि ँ! शतिभागे लेख्यश्चतुर्व ँ! शैरालिखितस्तु पश्चिमः स्याद्दक्षिणेऽष्टद्वि-गुणेन लेख्यस्त्रिँ शद्भिरायम्य हरेत्तुरायम् ७


1179

soŒ?y/| gu,ye{ ;²x\ s svRguÉ,to `n" 9

so'dhyardhaM guNayedra ?AfiMM sa sarvaguNito ghanaH 9

so'dhyardhaM guNayedrA fiMM sa sarvaguNito ghanaH 9

सोऽध्यर्धं गुणयेद्र ?ाशिँ स सर्वगुणितो घनः ९

सोऽध्यर्धं गुणयेद्रा शिँ स सर्वगुणितो घनः ९


1192

y´u¨tNtu" kƒxov;StOt" sWRpo yv’wv W@±guÉ,t" W@±guÉ,to .vit nrSy;©‘l' m;ne td(Ã;dxkù p[;dexÉmTy;ó" 2 td(Ãy\ SmOtoŒriˆ" p[£mo-Œriˆsm" s iÃ"p[;dexo .ve²°itWu 3 a?y/;R©‘lhIn;’Tv;r" p[£m; .veÉ¥yt;" 4 t]wk;dx yUp;’Tv;r’tu¨ÿr;" sT]esT]e 5 EkSy;\ ve´;mɦÃyÉm·k;árÿ_' .vit ) pOqgto veid" ceTpOqgɦ" KlO¢" 6 Év\ xTy©‘l" xt' inyt" p;riˆnRro dxpdo v; ) hIn;itárÿ_yuKTy; dehedehe p[m;,' tu 7 W@xIityuRgmuÿ_\ s;·;dx ¬Cyte Tv=StN]smsmSt' Ãäuj\ rqmIW;\ Vyv;Sy²Nt 8 m<@lmq ctur§' m<@l' c y" kÚy;RÿSyem' kr,ivÉ/' tiÃd;mud;út\ ê,ut 9 m<@livãkM.sm²S].uj;dvl-Mbk’tu"§áÿ_" p[;g;yt;²T].;g;Tk,;RTs m<@l' .vit 10 pu¨W" pu¨W' kÚy;RÿSy;+,y; iÃpu¨W' .ve°turStSy;Py+,y; Ã;>y;\ v; Sy;’tu"pu¨Wm( 11 iÃpu¨W" kr,I Åo,I b;üStu iÃgu,o .ve²T]'kÚÏvT} yvlMbkStto y’tur§e Ã;·m;" pu¨W;" 12

yadyurutantuH kefovAstqtaH sarSapo yavafcaiva SaDguNitaH SaDguNito bhavati narasyAzgulaM mAne taddvAdafakaM prAdefamityAhuH 2 taddvayaMM smqto'ratniH prakramo-'ratnisamaH sa dviHprAdefo bhaveccitiSu 3 adhyardhAzgulahInAfcatvAraH prakramA bhavenniyatAH 4 tatraikAdafa yUpAfcatvArafcaturuttarAH sattresattre 5 ekasyAMM vedyAmagnidvayamiSTakAriktaM bhavati , pqthagato vediH cetpqthagagniH kl\qptaH 6 viMM fatyazgulaH fataM niyataH paxcAratnirnaro dafapado vA , hInAtiriktayuktyA dehedehe pramANaM tu 7 SaDafItiryugamuktaMM sASTAdafa ucyate tvakSastantrasamasamastaM dvyujaMM rathamISAMM vyavAsyanti 8 maNDalamatha caturasraM maNDalaM ca yaH kuryAttasyemaM karaNavidhiM tadvidAmudAhqtaMM fqNuta 9 maNDalaviSkambhasamastribhujAdavala-mbakafcatuHsraktiH prAgAyatAttribhAgAtkarNAtsa maNDalaM bhavati 10 puruSaH puruSaM kuryAttasyAkSNayA dvipuruSaM bhaveccaturastasyApyakSNayA dvAbhyAMM vA syAfcatuHpuruSam 11 dvipuruSaH karaNI froNI bAhustu dviguNo bhavettriMkuSThava ttr?yavalambakastato yafcaturasre dvASTamAH puruSAH 12

yadyurutantuH kefovAstqtaH sarSapo yavafcaiva SaDguNitaH SaDguNito bhavati narasyAzgulaM mAne taddvAdafakaM prAdefamityAhuH 2 taddvayaMM smqto'ratniH prakramo-'ratnisamaH sa dviHprAdefo bhaveccitiSu 3 adhyardhAzgulahInAfcatvAraH prakramA bhavenniyatAH 4 tatraikAdafa yUpAfcatvArafcaturuttarAH sattresattre 5 ekasyAMM vedyAmagnidvayamiSTakAriktaM bhavati , pqthagato vediH cetpqthagagniH k\ptaH 6 viMM fatyazgulaH fataM niyataH paxcAratnirnaro dafapado vA , hInAtiriktayuktyA dehedehe pramANaM tu 7 SaDafItiryugamuktaMM sASTAdafa ucyate tvakSastantrasamasamastaM dvyujaMM rathamISAMM vyavAsyanti 8 maNDalamatha caturasraM maNDalaM ca yaH kuryAttasyemaM karaNavidhiM tadvidAmudAhqtaMM fqNuta 9 maNDalaviSkambhasamastribhujAdavala-mbakafcatuHsraktiH prAgAyatAttribhAgAtkarNAtsa maNDalaM bhavati 10 puruSaH puruSaM kuryAttasyAkSNayA dvipuruSaM bhaveccaturastasyApyakSNayA dvAbhyAMM vA syAfcatuHpuruSam 11 dvipuruSaH karaNI froNI bAhustu dviguNo bhavettriMkuSThavattr! yavalambakastato yafcaturasre dvASTamAH puruSAH 12

यद्युरुतन्तुः केशोवास्तृतः सर्षपो यवश्चैव षड्गुणितः षड्गुणितो भवति नरस्याङ्गुलं माने तद्द्वादशकं प्रादेशमित्याहुः २ तद्द्वयँ स्मृतोऽरत्निः प्रक्रमो-ऽरत्निसमः स द्विःप्रादेशो भवेच्चितिषु ३ अध्यर्धाङ्गुलहीनाश्चत्वारः प्रक्रमा भवेन्नियताः ४ तत्रैकादश यूपाश्चत्वारश्चतुरुत्तराः सत्त्रेसत्त्रे ५ एकस्याँ वेद्यामग्निद्वयमिष्टकारिक्तं भवति । पृथगतो वेदिः चेत्पृथगग्निः क्लृप्तः ६ विँ शत्यङ्गुलः शतं नियतः पञ्चारत्निर्नरो दशपदो वा । हीनातिरिक्तयुक्त्या देहेदेहे प्रमाणं तु ७ षडशीतिर्युगमुक्तँ साष्टादश उच्यते त्वक्षस्तन्त्रसमसमस्तं द्व्युजँ रथमीषाँ व्यवास्यन्ति ८ मण्डलमथ चतुरस्रं मण्डलं च यः कुर्यात्तस्येमं करणविधिं तद्विदामुदाहृतँ शृणुत ९ मण्डलविष्कम्भसमस्त्रिभुजादवल-म्बकश्चतुःस्रक्तिः प्रागायतात्त्रिभागात्कर्णात्स मण्डलं भवति १० पुरुषः पुरुषं कुर्यात्तस्याक्ष्णया द्विपुरुषं भवेच्चतुरस्तस्याप्यक्ष्णया द्वाभ्याँ वा स्याश्चतुःपुरुषम् ११ द्विपुरुषः करणी श्रोणी बाहुस्तु द्विगुणो भवेत्त्रिंकुष्ठव त्त्र्?यवलम्बकस्ततो यश्चतुरस्रे द्वाष्टमाः पुरुषाः १२

यद्युरुतन्तुः केशोवास्तृतः सर्षपो यवश्चैव षड्गुणितः षड्गुणितो भवति नरस्याङ्गुलं माने तद्द्वादशकं प्रादेशमित्याहुः २ तद्द्वयँ स्मृतोऽरत्निः प्रक्रमो-ऽरत्निसमः स द्विःप्रादेशो भवेच्चितिषु ३ अध्यर्धाङ्गुलहीनाश्चत्वारः प्रक्रमा भवेन्नियताः ४ तत्रैकादश यूपाश्चत्वारश्चतुरुत्तराः सत्त्रेसत्त्रे ५ एकस्याँ वेद्यामग्निद्वयमिष्टकारिक्तं भवति । पृथगतो वेदिः चेत्पृथगग्निः कॢप्तः ६ विँ शत्यङ्गुलः शतं नियतः पञ्चारत्निर्नरो दशपदो वा । हीनातिरिक्तयुक्त्या देहेदेहे प्रमाणं तु ७ षडशीतिर्युगमुक्तँ साष्टादश उच्यते त्वक्षस्तन्त्रसमसमस्तं द्व्युजँ रथमीषाँ व्यवास्यन्ति ८ मण्डलमथ चतुरस्रं मण्डलं च यः कुर्यात्तस्येमं करणविधिं तद्विदामुदाहृतँ शृणुत ९ मण्डलविष्कम्भसमस्त्रिभुजादवल-म्बकश्चतुःस्रक्तिः प्रागायतात्त्रिभागात्कर्णात्स मण्डलं भवति १० पुरुषः पुरुषं कुर्यात्तस्याक्ष्णया द्विपुरुषं भवेच्चतुरस्तस्याप्यक्ष्णया द्वाभ्याँ वा स्याश्चतुःपुरुषम् ११ द्विपुरुषः करणी श्रोणी बाहुस्तु द्विगुणो भवेत्त्रिंकुष्ठवत्त्र्! यवलम्बकस्ततो यश्चतुरस्रे द्वाष्टमाः पुरुषाः १२


1221

p[m;,;/RmNyTSy;Tp;xWϼ sctuivR \ xe l=,' kroit tÉ¥r;Hznm+,y; ityR„;nI xeW" ) p;x;d/Rxye Åo,I à --- 2

pramANArdhamanyatsyAtpAfaSaSThe sacaturviMM fe lakSaNaM karoti tannirAxchanamakSNayA tiryazmAnI feSaH , pAfAdardhafaye froNI dva --- 2

pramANArdhamanyatsyAtpAfaSaSThe sacaturvi MM! fe lakSaNaM karoti tannirAxchanamakSNayA tiryazmAnI feSaH , pAfAdardhafaye froNI dva --- 2

प्रमाणार्धमन्यत्स्यात्पाशषष्ठे सचतुर्विँ शे लक्षणं करोति तन्निराञ्छनमक्ष्णया तिर्यङ्मानी शेषः । पाशादर्धशये श्रोणी द्व --- २

प्रमाणार्धमन्यत्स्यात्पाशषष्ठे सचतुर्वि ँ! शे लक्षणं करोति तन्निराञ्छनमक्ष्णया तिर्यङ्मानी शेषः । पाशादर्धशये श्रोणी द्व --- २


1274

tt" =e]' i]ctu.;Rg' in¨ç;d;pyeiCzvm( 18 a\ s ¬ÿreŒ\ se c p[;CyoŒ?y/;RStu Év\ xitdRx puCz¹ iÃÃ;Rdxk* p=yorÉ.t" puCz¹ tu p dey;" p p[;cI" pdx d´;iCzrÉs ) cturxItI p=yo" p;xt' i]\ xtm;Tmin p´; .v²Nt xtmekon' puCz¹Œ\ sÅo

tataH kSetraM tricaturbhAgaM niruhyAdApayecchivam 18 aMM sa uttare'?MM se ca prAcyo'dhyardhAstu viMM fatirdafa pucche dvirdvAdafakau pakSayorabhitaH pucche tu paxca deyAH paxca prAcIH paxcadafa dadyAcchirasi , caturafItI pakSayoH paxcAfataM triMM fatamAtmani padyA bhavanti fatamekonaM pucche'?MM safroNyorviMM fatirviMM fatiH pucche pakSayo-rdafadafAhuH 19 adhyardhA dafa firasi prAcyudIcyo bhavanti 20 pUrvopahitA prathamA padayujaH sarvA , dvitIyAvAgyujo'fvinI 21 vyatyAsaM cinuyAdevaM jAnunAsya vartmasu 22 tripadA alpakSetrA ekacitikAfcatuH karaNayuktAH dhi-SNyA bhavanti sAgnicityamantrAH sAtiriktAfca 23 adhyardhAstu catasro dve madhye nakulafcaturbhAgaH 24 afmA navamo'gnIdhre 25 hotrIyamataH saMM vakSyAmo , '?MM safroNyoH padyAfrayA nakulakA bahistisqSu dikSvantafcaturdafa padakacaturthAH sa --yaH pratidifamaSTau padyA dikSu vidikSu 26 brAhmaNAcchaMM sye dafa caikA syurmadhye dvaudvau caturthyau nakulakafca 27 abhitastisraH padyA dve madhye'dhyardhe fiSTeSvaSTau 28 adhyardhAH SaNmArjAlIye , 'saM mArjAlIyaMM syAddakSiNapArfvena fAmitraM cAtvAlasya ca pafcAdavabhqthakalpe'pyevaM padamekatastripadastisro'tirikteSviti 29 4

tataH kSetraM tricaturbhAgaM niruhyAdApayecchivam 18 aMM sa uttare'MM! se ca prAcyo'dhyardhAstu viMM fatirdafa pucche dvirdvAdafakau pakSayorabhitaH pucche tu paxca deyAH paxca prAcIH paxcadafa dadyAcchirasi , caturafItI pakSayoH paxcAfataM triMM fatamAtmani padyA bhavanti fatamekonaM pucche'MM! safroNyorvi MM! fatirvi MM! fatiH pucche pakSayo-rdafadafAhuH 19 adhyardhA dafa firasi prAcyudIcyo bhavanti 20 pUrvopahitA prathamA padayujaH sarvA , dvitIyAvAgyujo'fvinI 21 vyatyAsaM cinuyAdevaM jAnunAsya vartmasu 22 tripadA alpakSetrA ekacitikAfcatuH karaNayuktAH dhi-SNyA bhavanti sAgnicityamantrAH sAtiriktAfca 23 adhyardhAstu catasro dve madhye nakulafcaturbhAgaH 24 afmA navamo'gnIdhre 25 hotrIyamataH saMM vakSyAmo , 'MM! safroNyoH padyAfrayA nakulakA bahistisqSu dikSvantafcaturdafa padakacaturthAH sa --yaH pratidifamaSTau padyA dikSu vidikSu 26 brAhmaNAcchaMM sye dafa caikA syurmadhye dvaudvau caturthyau nakulakafca 27 abhitastisraH padyA dve madhye'dhyardhe fiSTeSvaSTau 28 adhyardhAH SaNmArjAlIye , 'saM mArjAlIyaMM syAddakSiNapArfvena fAmitraM cAtvAlasya ca pafcAdavabhqthakalpe'pyevaM padamekatastripadastisro'tirikteSviti 29 4

ततः क्षेत्रं त्रिचतुर्भागं निरुह्यादापयेच्छिवम् १८ अँ स उत्तरेऽ?ँ से च प्राच्योऽध्यर्धास्तु विँ शतिर्दश पुच्छे द्विर्द्वादशकौ पक्षयोरभितः पुच्छे तु पञ्च देयाः पञ्च प्राचीः पञ्चदश दद्याच्छिरसि । चतुरशीती पक्षयोः पञ्चाशतं त्रिँ शतमात्मनि पद्या भवन्ति शतमेकोनं पुच्छेऽ?ँ सश्रोण्योर्विँ शतिर्विँ शतिः पुच्छे पक्षयो-र्दशदशाहुः १९ अध्यर्धा दश शिरसि प्राच्युदीच्यो भवन्ति २० पूर्वोपहिता प्रथमा पदयुजः सर्वा । द्वितीयावाग्युजोऽश्विनी २१ व्यत्यासं चिनुयादेवं जानुनास्य वर्त्मसु २२ त्रिपदा अल्पक्षेत्रा एकचितिकाश्चतुः करणयुक्ताः धि-ष्ण्या भवन्ति साग्निचित्यमन्त्राः सातिरिक्ताश्च २३ अध्यर्धास्तु चतस्रो द्वे मध्ये नकुलश्चतुर्भागः २४ अश्मा नवमोऽग्नीध्रे २५ होत्रीयमतः सँ वक्ष्यामो । ऽ?ँ सश्रोण्योः पद्याश्रया नकुलका बहिस्तिसृषु दिक्ष्वन्तश्चतुर्दश पदकचतुर्थाः स --यः प्रतिदिशमष्टौ पद्या दिक्षु विदिक्षु २६ ब्राह्मणाच्छँ स्ये दश चैका स्युर्मध्ये द्वौद्वौ चतुर्थ्यौ नकुलकश्च २७ अभितस्तिस्रः पद्या द्वे मध्येऽध्यर्धे शिष्टेष्वष्टौ २८ अध्यर्धाः षण्मार्जालीये । ऽसं मार्जालीयँ स्याद्दक्षिणपार्श्वेन शामित्रं चात्वालस्य च पश्चादवभृथकल्पेऽप्येवं पदमेकतस्त्रिपदस्तिस्रोऽतिरिक्तेष्विति २९ ४

ततः क्षेत्रं त्रिचतुर्भागं निरुह्यादापयेच्छिवम् १८ अँ स उत्तरेऽँ! से च प्राच्योऽध्यर्धास्तु विँ शतिर्दश पुच्छे द्विर्द्वादशकौ पक्षयोरभितः पुच्छे तु पञ्च देयाः पञ्च प्राचीः पञ्चदश दद्याच्छिरसि । चतुरशीती पक्षयोः पञ्चाशतं त्रिँ शतमात्मनि पद्या भवन्ति शतमेकोनं पुच्छेऽँ! सश्रोण्योर्वि ँ! शतिर्वि ँ! शतिः पुच्छे पक्षयो-र्दशदशाहुः १९ अध्यर्धा दश शिरसि प्राच्युदीच्यो भवन्ति २० पूर्वोपहिता प्रथमा पदयुजः सर्वा । द्वितीयावाग्युजोऽश्विनी २१ व्यत्यासं चिनुयादेवं जानुनास्य वर्त्मसु २२ त्रिपदा अल्पक्षेत्रा एकचितिकाश्चतुः करणयुक्ताः धि-ष्ण्या भवन्ति साग्निचित्यमन्त्राः सातिरिक्ताश्च २३ अध्यर्धास्तु चतस्रो द्वे मध्ये नकुलश्चतुर्भागः २४ अश्मा नवमोऽग्नीध्रे २५ होत्रीयमतः सँ वक्ष्यामो । ऽँ! सश्रोण्योः पद्याश्रया नकुलका बहिस्तिसृषु दिक्ष्वन्तश्चतुर्दश पदकचतुर्थाः स --यः प्रतिदिशमष्टौ पद्या दिक्षु विदिक्षु २६ ब्राह्मणाच्छँ स्ये दश चैका स्युर्मध्ये द्वौद्वौ चतुर्थ्यौ नकुलकश्च २७ अभितस्तिस्रः पद्या द्वे मध्येऽध्यर्धे शिष्टेष्वष्टौ २८ अध्यर्धाः षण्मार्जालीये । ऽसं मार्जालीयँ स्याद्दक्षिणपार्श्वेन शामित्रं चात्वालस्य च पश्चादवभृथकल्पेऽप्येवं पदमेकतस्त्रिपदस्तिस्रोऽतिरिक्तेष्विति २९ ४


1277

------------------------------------------------------------------------------------------------------------------------------------------------s¢i]\ xTs;/;Ü" p=" sVy’ ²xrÉs cTv;r" Wi@±v\ xkStq;Tm; Xyene pdxkù puCzm( ) s¢dxkù puCzÖ Ãy\ ²xrSy;Tmp=yo" KlO¢mljSy ) .;gs'/;NtyDw" p[Étm; nrctuqeR 1 a·* .;g;" puCzÖ kûÉcte .v²Nt p;dyo’tur" ²xrÉs tu s¢ Dey;" Xyenvd;Tm; c p=* c 2 Xyen;ljkû;n;m·* s;/;R ivStOt' puCzÖ cTv;roTm; Ã* c ²xr" sveRW;' pk* p=* 3 Xyen;ljkû;n;' iÃi]ctu" kÚÏÉmTyuCyte puCzm( ) p;+,;" p=p;];STv+,;É." párÉÅt;" 4 puCz¹ Ã* .;g;v;nyeTpuCzmljen i]kÚÏvT]In(XyenpuCz;iCzrÉs kû¹ p;d* tu hret( 5 p[;cIÃ;Rdx s;/;R Év\ xit¨dIcI.RveiNmt; .;g; dx p kûÉct;vlj ¬dIcIS]yodx s;/;R’ 6

------------------------------------------------------------------------------------------------------------------------------------------------saptatriMM fatsArdhAH pakSaH savyafca firasi catvAraH SaDviMM fakastathAtmA fyene paxcadafakaM puccham , saptadafakaM pucchaM dvayaMM firasyAtmapakSayoH kl\qptamalajasya , bhAgasaMdhAntayajxaiH pratimA naracaturthe 1 aSTau bhAgAH pucchaM kazkacite bhavanti pAdayofcaturaH firasi tu sapta jxeyAH fyenavadAtmA ca pakSau ca 2 fyenAlajakazkAnAmaSTau sArdhA vistqtaM pucchaM catvArotmA dvau ca firaH sarveSAM paxcakau pakSau 3 fyenAlajakazkAnAM dvitricatuH kuSThamityucyate puccham , paxcAkSNAH pakSapAtrAstvakSNAbhiH parifritAH 4 pucche dvau bhAgAvAnayetpucchamalajena trikuSThavattrInfyenapucchAcchirasi kazke pAdau tu haret 5 prAcIrdvAdafa sArdhA viMM fatirudIcIrbhavenmitA bhAgA dafa paxca kazkacitAvalaja udIcIstrayodafa sArdhAfca 6

------------------------------------------------------------------------------------------------------------------------------------------------saptatriMM fatsArdhAH pakSaH savyafca firasi catvAraH SaDviMM fakastathAtmA fyene paxcadafakaM puccham , saptadafakaM pucchaM dvayaMM firasyAtmapakSayoH k\ptamalajasya , bhAgasaMdhAntayajxaiH pratimA naracaturthe 1 aSTau bhAgAH pucchaM kazkacite bhavanti pAdayofcaturaH firasi tu sapta jxeyAH fyenavadAtmA ca pakSau ca 2 fyenAlajakazkAnAmaSTau sArdhA vistqtaM pucchaM catvArotmA dvau ca firaH sarveSAM paxcakau pakSau 3 fyenAlajakazkAnAM dvitricatuH kuSThamityucyate puccham , paxcAkSNAH pakSapAtrAstvakSNAbhiH parifritAH 4 pucche dvau bhAgAvAnayetpucchamalajena trikuSThavattrInfyenapucchAcchirasi kazke pAdau tu haret 5 prAcIrdvAdafa sArdhA viMM fatirudIcIrbhavenmitA bhAgA dafa paxca kazkacitAvalaja udIcIstrayodafa sArdhAfca 6

------------------------------------------------------------------------------------------------------------------------------------------------सप्तत्रिँ शत्सार्धाः पक्षः सव्यश्च शिरसि चत्वारः षड्विँ शकस्तथात्मा श्येने पञ्चदशकं पुच्छम् । सप्तदशकं पुच्छं द्वयँ शिरस्यात्मपक्षयोः क्लृप्तमलजस्य । भागसंधान्तयज्ञैः प्रतिमा नरचतुर्थे १ अष्टौ भागाः पुच्छं कङ्कचिते भवन्ति पादयोश्चतुरः शिरसि तु सप्त ज्ञेयाः श्येनवदात्मा च पक्षौ च २ श्येनालजकङ्कानामष्टौ सार्धा विस्तृतं पुच्छं चत्वारोत्मा द्वौ च शिरः सर्वेषां पञ्चकौ पक्षौ ३ श्येनालजकङ्कानां द्वित्रिचतुः कुष्ठमित्युच्यते पुच्छम् । पञ्चाक्ष्णाः पक्षपात्रास्त्वक्ष्णाभिः परिश्रिताः ४ पुच्छे द्वौ भागावानयेत्पुच्छमलजेन त्रिकुष्ठवत्त्रीन्श्येनपुच्छाच्छिरसि कङ्के पादौ तु हरेत् ५ प्राचीर्द्वादश सार्धा विँ शतिरुदीचीर्भवेन्मिता भागा दश पञ्च कङ्कचितावलज उदीचीस्त्रयोदश सार्धाश्च ६

------------------------------------------------------------------------------------------------------------------------------------------------सप्तत्रिँ शत्सार्धाः पक्षः सव्यश्च शिरसि चत्वारः षड्विँ शकस्तथात्मा श्येने पञ्चदशकं पुच्छम् । सप्तदशकं पुच्छं द्वयँ शिरस्यात्मपक्षयोः कॢप्तमलजस्य । भागसंधान्तयज्ञैः प्रतिमा नरचतुर्थे १ अष्टौ भागाः पुच्छं कङ्कचिते भवन्ति पादयोश्चतुरः शिरसि तु सप्त ज्ञेयाः श्येनवदात्मा च पक्षौ च २ श्येनालजकङ्कानामष्टौ सार्धा विस्तृतं पुच्छं चत्वारोत्मा द्वौ च शिरः सर्वेषां पञ्चकौ पक्षौ ३ श्येनालजकङ्कानां द्वित्रिचतुः कुष्ठमित्युच्यते पुच्छम् । पञ्चाक्ष्णाः पक्षपात्रास्त्वक्ष्णाभिः परिश्रिताः ४ पुच्छे द्वौ भागावानयेत्पुच्छमलजेन त्रिकुष्ठवत्त्रीन्श्येनपुच्छाच्छिरसि कङ्के पादौ तु हरेत् ५ प्राचीर्द्वादश सार्धा विँ शतिरुदीचीर्भवेन्मिता भागा दश पञ्च कङ्कचितावलज उदीचीस्त्रयोदश सार्धाश्च ६


1378

pdxnr' =e]' p[¬gÉcÿtSTv/Rm(

paxcadafanaraM kSetraM pra\ugacittatastvardham

paxcadafanaraM kSetraM praugacittatastvardham

पञ्चदशनरं क्षेत्रं प्रउगचित्ततस्त्वर्धम्

पञ्चदशनरं क्षेत्रं प्रौगचित्ततस्त्वर्धम्


1384

a'sÅo

aMsafroNyofchedastasyobhayato bhavetpra\ugaH 4

aMsafroNyofchedastasyobhayato bhavetpraugaH 4

अंसश्रोण्योश्छेदस्तस्योभयतो भवेत्प्रउगः ४

अंसश्रोण्योश्छेदस्तस्योभयतो भवेत्प्रौगः ४


1392

{ o,Écÿ(s¨m;neW;' dx.;go .veÿ(s¨" 6

dra ?oNacittsarumAneSAM dafabhAgo bhavettsaruH 6

dro NacittsarumAneSAM dafabhAgo bhavettsaruH 6

द्र ?ोणचित्त्सरुमानेषां दशभागो भवेत्त्सरुः ६

द्रो णचित्त्सरुमानेषां दशभागो भवेत्त्सरुः ६


1396

b;×oivR \ xit.;gen v;¨,\ s;/Rmev tu 7

bAhvorviMM fatibhAgena vAruNaMM sArdhameva tu 7

bAhvorvi MM! fatibhAgena vAruNaMM sArdhameva tu 7

बाह्वोर्विँ शतिभागेन वारुणँ सार्धमेव तु ७

बाह्वोर्वि ँ! शतिभागेन वारुणँ सार्धमेव तु ७


1420

ivR \ xit²S]nrn;y;" 14 ivvrkr,mt" s'p[v+y;Ém ) iÃs¢men neMy-§kr,' .vedrSy;·.;gen vwÕt’tuivR\ xit.;gen n;>y;mNtrmNtro-Œ·m.;gen p[¬gvºvet( 15

rviMM fatistrinaranAyAH 14 vivarakaraNamataH saMpravakSyAmi , dvisaptamena nemya-srakaraNaM bhavedarasyASTabhAgena vaikqtafcaturviMM fatibhAgena nAbhyAmantaramantaro-'STamabhAgena pra\ugavadbhavet 15

rvi MM! fatistrinaranAyAH 14 vivarakaraNamataH saMpravakSyAmi , dvisaptamena nemya-srakaraNaM bhavedarasyASTabhAgena vaikqtafcaturviMM fatibhAgena nAbhyAmantaramantaro-'STamabhAgena praugavadbhavet 15

र्विँ शतिस्त्रिनरनायाः १४ विवरकरणमतः संप्रवक्ष्यामि । द्विसप्तमेन नेम्य-स्रकरणं भवेदरस्याष्टभागेन वैकृतश्चतुर्विँ शतिभागेन नाभ्यामन्तरमन्तरो-ऽष्टमभागेन प्रउगवद्भवेत् १५

र्वि ँ! शतिस्त्रिनरनायाः १४ विवरकरणमतः संप्रवक्ष्यामि । द्विसप्तमेन नेम्य-स्रकरणं भवेदरस्याष्टभागेन वैकृतश्चतुर्विँ शतिभागेन नाभ्यामन्तरमन्तरो-ऽष्टमभागेन प्रौगवद्भवेत् १५


1459

iÃtIyeŒ>yÉ/k; y;Ntu ctuivR \ xitár·k;"

dvitIye'bhyadhikA yAntu caturviMM fatiriSTakAH

dvitIye'bhyadhikA yAntu caturvi MM! fatiriSTakAH

द्वितीयेऽभ्यधिका यान्तु चतुर्विँ शतिरिष्टकाः

द्वितीयेऽभ्यधिका यान्तु चतुर्वि ँ! शतिरिष्टकाः


1472

aq;t" p[itg[hkLp\ Vy;:y;Sy;m" 1 d²=,;' p[itgOðIy;d(n;vediv¥;-xuÉcn;RyDopvItI n muÿ_ix%o n;tR’ n;nudkƒ n c;k;le 2 s;iv]" purSt;Tk ”dÉmit p’;t( 3 p[j;ptye Tveit pu¨WI' p[itgOðIy;õiStn' pu¨W' .UÉm' p[;É, c;NyTsv| jIvmnUvRr;' cN{ ;y Tveit ixro ym;y TveTyekxf\ ¨{ ;y Tveit g;m¦ye Tveit ihryo deve>ySTveit zT]' gOh' g[;m' c ÅIk;m;y Tveit xYy;ÉmN{ ;ɦ>y;' Tveit z;g' meW' mihW' c v¨,;y TveTyudkÚM.' kËp' t@;g' c smu{ ;y Tveit krkxÄxuáÿ_p[v;l;in y°;Ny²TkùÉcTs;mu{ ' Tv·^ ”Tyu·^;Nsom;y rs;N{ v;NgN/§jo vnSptI \ ’ vw;nr;y Tveit rq;n( 4 y´;s'.Ot; n;n;d²=,;St;' d²=,;' p[itgOðIy;t(

athAtaH pratigrahakalpaMM vyAkhyAsyAmaH 1 dakSiNAM pratigqhNIyAdnAvedavinnA-fucirnAyajxopavItI na muktafikho nArtafca nAnudake na cAkAle 2 sAvitraH purastAtka idamiti pafcAt 3 prajApataye tveti puruSIM pratigqhNIyAddhastinaM puruSaM bhUmiM prANi cAnyatsarvaM jIvamanUrvarAM candra ?Aya tveti firo yamAya tvetyekafaphaMM rudra ?Aya tveti gAmagnaye tveti hiraNyaM trapu sIsamayo lohaM ca gnAstvA-kqntannapaso'tanvata dhiyo'vayanbqhaspataye tveti vAsa uttAnAya tvetyaprANa-dvifvebhyo devebhyastveti chattraM gqhaM grAmaM ca frIkAmAya tveti fayyAmindra ?AgnibhyAM tveti chAgaM meSaM mahiSaM ca varuNAya tvetyudakumbhaM kUpaM taDAgaM ca samudra ?Aya tveti karakafazkhafuktipravAlAni yaccAnyatkiMcitsAmudraM tvaSTra ityuSTrAnsomAya rasAndra vAngandhasrajo vanaspatIMM fca vaifvAnarAya tveti rathAn 4 yadyAsaMbhqtA nAnAdakSiNAstAM dakSiNAM pratigqhNIyAt

athAtaH pratigrahakalpaMM vyAkhyAsyAmaH 1 dakSiNAM pratigqhNIyAdnAvedavinnA-fucirnAyajxopavItI na muktafikho nArtafca nAnudake na cAkAle 2 sAvitraH purastAtka idamiti pafcAt 3 prajApataye tveti puruSIM pratigqhNIyAddhastinaM puruSaM bhUmiM prANi cAnyatsarvaM jIvamanUrvarAM candrA ya tveti firo yamAya tvetyekafaphaMM rudrA ya tveti gAmagnaye tveti hiraNyaM trapu sIsamayo lohaM ca gnAstvA-kqntannapaso'tanvata dhiyo'vayanbqhaspataye tveti vAsa uttAnAya tvetyaprANa-dvifvebhyo devebhyastveti chattraM gqhaM grAmaM ca frIkAmAya tveti fayyAmindrA gnibhyAM tveti chAgaM meSaM mahiSaM ca varuNAya tvetyudakumbhaM kUpaM taDAgaM ca samudrA ya tveti karakafazkhafuktipravAlAni yaccAnyatkiMcitsAmudraM tvaSTra ityuSTrAnsomAya rasAndra vAngandhasrajo vanaspatI MM! fca vaifvAnarAya tveti rathAn 4 yadyAsaMbhqtA nAnAdakSiNAstAM dakSiNAM pratigqhNIyAt

अथातः प्रतिग्रहकल्पँ व्याख्यास्यामः १ दक्षिणां प्रतिगृह्णीयाद्नावेदविन्ना-शुचिर्नायज्ञोपवीती न मुक्तशिखो नार्तश्च नानुदके न चाकाले २ सावित्रः पुरस्तात्क इदमिति पश्चात् ३ प्रजापतये त्वेति पुरुषीं प्रतिगृह्णीयाद्धस्तिनं पुरुषं भूमिं प्राणि चान्यत्सर्वं जीवमनूर्वरां चन्द्र ?ाय त्वेति शिरो यमाय त्वेत्येकशफँ रुद्र ?ाय त्वेति गामग्नये त्वेति हिरण्यं त्रपु सीसमयो लोहं च ग्नास्त्वा-कृन्तन्नपसोऽतन्वत धियोऽवयन्बृहस्पतये त्वेति वास उत्तानाय त्वेत्यप्राण-द्विश्वेभ्यो देवेभ्यस्त्वेति छत्त्रं गृहं ग्रामं च श्रीकामाय त्वेति शय्यामिन्द्र ?ाग्निभ्यां त्वेति छागं मेषं महिषं च वरुणाय त्वेत्युदकुम्भं कूपं तडागं च समुद्र ?ाय त्वेति करकशङ्खशुक्तिप्रवालानि यच्चान्यत्किंचित्सामुद्रं त्वष्ट्र इत्युष्ट्रान्सोमाय रसान्द्र वान्गन्धस्रजो वनस्पतीँ श्च वैश्वानराय त्वेति रथान् ४ यद्यासंभृता नानादक्षिणास्तां दक्षिणां प्रतिगृह्णीयात्

अथातः प्रतिग्रहकल्पँ व्याख्यास्यामः १ दक्षिणां प्रतिगृह्णीयाद्नावेदविन्ना-शुचिर्नायज्ञोपवीती न मुक्तशिखो नार्तश्च नानुदके न चाकाले २ सावित्रः पुरस्तात्क इदमिति पश्चात् ३ प्रजापतये त्वेति पुरुषीं प्रतिगृह्णीयाद्धस्तिनं पुरुषं भूमिं प्राणि चान्यत्सर्वं जीवमनूर्वरां चन्द्रा य त्वेति शिरो यमाय त्वेत्येकशफँ रुद्रा य त्वेति गामग्नये त्वेति हिरण्यं त्रपु सीसमयो लोहं च ग्नास्त्वा-कृन्तन्नपसोऽतन्वत धियोऽवयन्बृहस्पतये त्वेति वास उत्तानाय त्वेत्यप्राण-द्विश्वेभ्यो देवेभ्यस्त्वेति छत्त्रं गृहं ग्रामं च श्रीकामाय त्वेति शय्यामिन्द्रा ग्निभ्यां त्वेति छागं मेषं महिषं च वरुणाय त्वेत्युदकुम्भं कूपं तडागं च समुद्रा य त्वेति करकशङ्खशुक्तिप्रवालानि यच्चान्यत्किंचित्सामुद्रं त्वष्ट्र इत्युष्ट्रान्सोमाय रसान्द्र वान्गन्धस्रजो वनस्पती ँ! श्च वैश्वानराय त्वेति रथान् ४ यद्यासंभृता नानादक्षिणास्तां दक्षिणां प्रतिगृह्णीयात्


1489

pu¨WI \ hSte gOhITv; p[s;re vIr' b;ü>y;' b;ük;rImÉ.¨ç hiStn' pu¨W' .UÉm' pOϼŒ' g;' puz¹ ihr

puruSIMM haste gqhItvA prasAre vIraM bAhubhyAM bAhukArImabhiruhya hastinaM puruSaM bhUmiM pqSThe'fvaM gAM puche hiraNyaM gqhItvA vAsaH paridhAyAkramyAprANaM chattraM daNDe rathamISAyAM grAmaM madhye gqhaM pravifya fayyAmAruhyAjaM karNe meSamUrNAyAM mahiSaMM fqzga udakumbhaM gqhItvA kUpamavalokya taDAgamavatIrya karakafazkhafuktipravAlAni gqhItvA yaccAnyatkiMcitsAmudraMM fazkunA coSTrAnpratodena kharAnafvatarAnutkSipya rasAnanulihya gandhAnsragdAmAni cAruhya vanaspatInannaM gqhItvA 1 frAvyamantro brAhmaNasya japamantro rAjanyasyopAMM fumantro vaifyasya fUdra sya gqhAnniSkramya bahirupaspqfya manasA mantramAvartayet 2 ya evaMM vidvAnpratigqhNAti punAti dAtAraM punAti cAtmAnaM punAti dakSiNA deveSu vettAhamiti 3 2

puruSI MM! haste gqhItvA prasAre vIraM bAhubhyAM bAhukArImabhiruhya hastinaM puruSaM bhUmiM pqSThe'fvaM gAM puche hiraNyaM gqhItvA vAsaH paridhAyAkramyAprANaM chattraM daNDe rathamISAyAM grAmaM madhye gqhaM pravifya fayyAmAruhyAjaM karNe meSamUrNAyAM mahiSaMM fqzga udakumbhaM gqhItvA kUpamavalokya taDAgamavatIrya karakafazkhafuktipravAlAni gqhItvA yaccAnyatkiMcitsAmudra MM! fazkunA coSTrAnpratodena kharAnafvatarAnutkSipya rasAnanulihya gandhAnsragdAmAni cAruhya vanaspatInannaM gqhItvA 1 frAvyamantro brAhmaNasya japamantro rAjanyasyopAMM fumantro vaifyasya fUdra sya gqhAnniSkramya bahirupaspqfya manasA mantramAvartayet 2 ya evaMM vidvAnpratigqhNAti punAti dAtAraM punAti cAtmAnaM punAti dakSiNA deveSu vettAhamiti 3 2

पुरुषीँ हस्ते गृहीत्वा प्रसारे वीरं बाहुभ्यां बाहुकारीमभिरुह्य हस्तिनं पुरुषं भूमिं पृष्ठेऽश्वं गां पुछे हिरण्यं गृहीत्वा वासः परिधायाक्रम्याप्राणं छत्त्रं दण्डे रथमीषायां ग्रामं मध्ये गृहं प्रविश्य शय्यामारुह्याजं कर्णे मेषमूर्णायां महिषँ शृङ्ग उदकुम्भं गृहीत्वा कूपमवलोक्य तडागमवतीर्य करकशङ्खशुक्तिप्रवालानि गृहीत्वा यच्चान्यत्किंचित्सामुद्रँ शङ्कुना चोष्ट्रान्प्रतोदेन खरानश्वतरानुत्क्षिप्य रसाननुलिह्य गन्धान्स्रग्दामानि चारुह्य वनस्पतीनन्नं गृहीत्वा १ श्राव्यमन्त्रो ब्राह्मणस्य जपमन्त्रो राजन्यस्योपाँ शुमन्त्रो वैश्यस्य शूद्र स्य गृहान्निष्क्रम्य बहिरुपस्पृश्य मनसा मन्त्रमावर्तयेत् २ य एवँ विद्वान्प्रतिगृह्णाति पुनाति दातारं पुनाति चात्मानं पुनाति दक्षिणा देवेषु वेत्ताहमिति ३ २

पुरुषी ँ! हस्ते गृहीत्वा प्रसारे वीरं बाहुभ्यां बाहुकारीमभिरुह्य हस्तिनं पुरुषं भूमिं पृष्ठेऽश्वं गां पुछे हिरण्यं गृहीत्वा वासः परिधायाक्रम्याप्राणं छत्त्रं दण्डे रथमीषायां ग्रामं मध्ये गृहं प्रविश्य शय्यामारुह्याजं कर्णे मेषमूर्णायां महिषँ शृङ्ग उदकुम्भं गृहीत्वा कूपमवलोक्य तडागमवतीर्य करकशङ्खशुक्तिप्रवालानि गृहीत्वा यच्चान्यत्किंचित्सामुद्र ँ! शङ्कुना चोष्ट्रान्प्रतोदेन खरानश्वतरानुत्क्षिप्य रसाननुलिह्य गन्धान्स्रग्दामानि चारुह्य वनस्पतीनन्नं गृहीत्वा १ श्राव्यमन्त्रो ब्राह्मणस्य जपमन्त्रो राजन्यस्योपाँ शुमन्त्रो वैश्यस्य शूद्र स्य गृहान्निष्क्रम्य बहिरुपस्पृश्य मनसा मन्त्रमावर्तयेत् २ य एवँ विद्वान्प्रतिगृह्णाति पुनाति दातारं पुनाति चात्मानं पुनाति दक्षिणा देवेषु वेत्ताहमिति ३ २


1494

aq;to mUlj;tSy ivÉ/\ Vy;:y;Sy;m" 1 mUlSy p[qmeŒ\ xe iptuneR·o iÃtIye m;tuStOtIye /nSy ctuqeR kÚlxok;vh a;Tmno v; puy;\ iSv·Õte üTv; sm;¢e Õã,; g*" Õã,;’ nIl; hemmy' mUl\ s¢/;Ny' c;c;y;Ry d´;d(b[÷,e Õã,oŒn@±v;Nyq;xKTy; b[;÷,e>y" suv,| d´;t( 10 b[;÷,;N.ojyeTÕsrp;ys;¥m;Jys\ yuÿ_m( 11 svR \ xo.n' =emm;roGy\ sv;RixW" s'pd; svRm©ls'pd; c 12 Ev' nwA³tdevte gryoge c ivÉ/mRnun;id·" ) x;²Ntkr;=e mkrI xu.kr; /n/;Ny A²õkrI svRkÚlr=,I .yxok;ph;ár,I bl.;Gye xu.k;reit 13

athAto mUlajAtasya vidhiMM vyAkhyAsyAmaH 1 mUlasya prathame'?MM fe piturneSTo dvitIye mAtustqtIye dhanasya caturthe kulafokAvaha Atmano vA puNyabhAgI bhavati 2 tatrodakumbhaM kuryAttasminrudra ?AxjapitvApratirathaMM rakSoghnaMM sUktaM ca 3 dvitI-yodakumbhafcatuHprasravaNasaMM yuktastasminmUlAni dhArayedvaMM fayAtrAkqtAni 4 teSAM pradhAnAni mUlAni vakSyAmi , prathamAH kAfmaryaH sahadevI aparAjitA adhaH-puSpI fazkhapuSpI balA pATalA mayUrafikhA madhupuSpikA cakrAzkitA kAkajazghA kumArI dvitIyA vaijayantI apAmArgo bhqzgarajo lakSmaNA jAtI vyAghraH pattrakaH cakramardaH kapilefvarA afvatthaH sahaH palAfa udumbaraH plakSaH famI arko ro-hitako bilva ityevamAdIni mUlafaH pUrayitvA madhye mUlaMM hemamayaM ca kuryAtsaptadhAnyasaMM yuktam 5 teSAM niSiddhAni mUlAni vakSyAmi , tilvako dhavo nimbaH fAlmalI rAjavqkSaH fleSmantakaH sarvakaNTakivarjam 6 tatrAbhi-SekaM kurvIta pituH fiforjananyA devarasyAkqtyAsandyAmAsInAnAMM saMpAtenAbhi-Sixcati firaso'dhyA mukhAt 7 firo me frIryafa iti yathAlizgamazgAni saMmqfati 8 snAtAnAmupariSTAnnairqtaM payasi sthAlIpAkaMM frapayitvA kAfma-ryamayaM paridhimidhmaMM sruksruvaMM saMmqjyAghArAvAjyabhAgau hutvAsunvantamayajamAna-miti catasraH sthAlIpAkasya hutvA kayA fubhA savayasa iti paxcadafAjyA-hutIrjuhuyAnmA nastoka iti yA te rudra fivA tanUriti paxca 9 agne rakSA sIsena tantramiti dvAbhyAMM sviSTakqte hutvA samApte kqSNA gauH kqSNAfca nIlA hemamayaM mUlaMM saptadhAnyaM cAcAryAya dadyAdbrahmaNe kqSNo'naDvAnyathAfaktyA brAhmaNebhyaH suvarNaM dadyAt 10 brAhmaNAnbhojayetkqsarapAyasAnnamAjyasaMM yuktam 11 sarvaMM fobhanaM kSemamArogyaMM sarvAfiSaH saMpadA sarvamazgalasaMpadA ca 12 evaM nairqtadevate garayoge ca vidhirmanunAdiSTaH , fAntikarAkSe makarI fubhakarA dhanadhAnya qddhikarI sarvakularakSaNI bhayafokApahAriNI balabhAgye fubhakAreti 13

athAto mUlajAtasya vidhiMM vyAkhyAsyAmaH 1 mUlasya prathame'MM! fe piturneSTo dvitIye mAtustqtIye dhanasya caturthe kulafokAvaha Atmano vA puNyabhAgI bhavati 2 tatrodakumbhaM kuryAttasminrudrA xjapitvApratirathaMM rakSoghnaMM sUktaM ca 3 dvitI-yodakumbhafcatuHprasravaNasaMM yuktastasminmUlAni dhArayedvaMM fayAtrAkqtAni 4 teSAM pradhAnAni mUlAni vakSyAmi , prathamAH kAfmaryaH sahadevI aparAjitA adhaH-puSpI fazkhapuSpI balA pATalA mayUrafikhA madhupuSpikA cakrAzkitA kAkajazghA kumArI dvitIyA vaijayantI apAmArgo bhqzgarajo lakSmaNA jAtI vyAghraH pattrakaH cakramardaH kapilefvarA afvatthaH sahaH palAfa udumbaraH plakSaH famI arko ro-hitako bilva ityevamAdIni mUlafaH pUrayitvA madhye mUlaMM hemamayaM ca kuryAtsaptadhAnyasaMM yuktam 5 teSAM niSiddhAni mUlAni vakSyAmi , tilvako dhavo nimbaH fAlmalI rAjavqkSaH fleSmantakaH sarvakaNTakivarjam 6 tatrAbhi-SekaM kurvIta pituH fiforjananyA devarasyAkqtyAsandyAmAsInAnAMM saMpAtenAbhi-Sixcati firaso'dhyA mukhAt 7 firo me frIryafa iti yathAlizgamazgAni saMmqfati 8 snAtAnAmupariSTAnnairqtaM payasi sthAlIpAkaMM frapayitvA kAfma-ryamayaM paridhimidhmaMM sruksruvaMM saMmqjyAghArAvAjyabhAgau hutvAsunvantamayajamAna-miti catasraH sthAlIpAkasya hutvA kayA fubhA savayasa iti paxcadafAjyA-hutIrjuhuyAnmA nastoka iti yA te rudra fivA tanUriti paxca 9 agne rakSA sIsena tantramiti dvAbhyAMM sviSTakqte hutvA samApte kqSNA gauH kqSNAfca nIlA hemamayaM mUlaMM saptadhAnyaM cAcAryAya dadyAdbrahmaNe kqSNo'naDvAnyathAfaktyA brAhmaNebhyaH suvarNaM dadyAt 10 brAhmaNAnbhojayetkqsarapAyasAnnamAjyasaMM yuktam 11 sarva MM! fobhanaM kSemamArogyaMM sarvAfiSaH saMpadA sarvamazgalasaMpadA ca 12 evaM nairqtadevate garayoge ca vidhirmanunAdiSTaH , fAntikarAkSe makarI fubhakarA dhanadhAnya qddhikarI sarvakularakSaNI bhayafokApahAriNI balabhAgye fubhakAreti 13

अथातो मूलजातस्य विधिँ व्याख्यास्यामः १ मूलस्य प्रथमेऽ?ँ शे पितुर्नेष्टो द्वितीये मातुस्तृतीये धनस्य चतुर्थे कुलशोकावह आत्मनो वा पुण्यभागी भवति २ तत्रोदकुम्भं कुर्यात्तस्मिन्रुद्र ?ाञ्जपित्वाप्रतिरथँ रक्षोघ्नँ सूक्तं च ३ द्विती-योदकुम्भश्चतुःप्रस्रवणसँ युक्तस्तस्मिन्मूलानि धारयेद्वँ शयात्राकृतानि ४ तेषां प्रधानानि मूलानि वक्ष्यामि । प्रथमाः काश्मर्यः सहदेवी अपराजिता अधः-पुष्पी शङ्खपुष्पी बला पाटला मयूरशिखा मधुपुष्पिका चक्राङ्किता काकजङ्घा कुमारी द्वितीया वैजयन्ती अपामार्गो भृङ्गरजो लक्ष्मणा जाती व्याघ्रः पत्त्रकः चक्रमर्दः कपिलेश्वरा अश्वत्थः सहः पलाश उदुम्बरः प्लक्षः शमी अर्को रो-हितको बिल्व इत्येवमादीनि मूलशः पूरयित्वा मध्ये मूलँ हेममयं च कुर्यात्सप्तधान्यसँ युक्तम् ५ तेषां निषिद्धानि मूलानि वक्ष्यामि । तिल्वको धवो निम्बः शाल्मली राजवृक्षः श्लेष्मन्तकः सर्वकण्टकिवर्जम् ६ तत्राभि-षेकं कुर्वीत पितुः शिशोर्जनन्या देवरस्याकृत्यासन्द्यामासीनानाँ संपातेनाभि-षिञ्चति शिरसोऽध्या मुखात् ७ शिरो मे श्रीर्यश इति यथालिङ्गमङ्गानि संमृशति ८ स्नातानामुपरिष्टान्नैरृतं पयसि स्थालीपाकँ श्रपयित्वा काश्म-र्यमयं परिधिमिध्मँ स्रुक्स्रुवँ संमृज्याघारावाज्यभागौ हुत्वासुन्वन्तमयजमान-मिति चतस्रः स्थालीपाकस्य हुत्वा कया शुभा सवयस इति पञ्चदशाज्या-हुतीर्जुहुयान्मा नस्तोक इति या ते रुद्र शिवा तनूरिति पञ्च ९ अग्ने रक्षा सीसेन तन्त्रमिति द्वाभ्याँ स्विष्टकृते हुत्वा समाप्ते कृष्णा गौः कृष्णाश्च नीला हेममयं मूलँ सप्तधान्यं चाचार्याय दद्याद्ब्रह्मणे कृष्णोऽनड्वान्यथाशक्त्या ब्राह्मणेभ्यः सुवर्णं दद्यात् १० ब्राह्मणान्भोजयेत्कृसरपायसान्नमाज्यसँ युक्तम् ११ सर्वँ शोभनं क्षेममारोग्यँ सर्वाशिषः संपदा सर्वमङ्गलसंपदा च १२ एवं नैरृतदेवते गरयोगे च विधिर्मनुनादिष्टः । शान्तिकराक्षे मकरी शुभकरा धनधान्य ऋद्धिकरी सर्वकुलरक्षणी भयशोकापहारिणी बलभाग्ये शुभकारेति १३

अथातो मूलजातस्य विधिँ व्याख्यास्यामः १ मूलस्य प्रथमेऽँ! शे पितुर्नेष्टो द्वितीये मातुस्तृतीये धनस्य चतुर्थे कुलशोकावह आत्मनो वा पुण्यभागी भवति २ तत्रोदकुम्भं कुर्यात्तस्मिन्रुद्रा ञ्जपित्वाप्रतिरथँ रक्षोघ्नँ सूक्तं च ३ द्विती-योदकुम्भश्चतुःप्रस्रवणसँ युक्तस्तस्मिन्मूलानि धारयेद्वँ शयात्राकृतानि ४ तेषां प्रधानानि मूलानि वक्ष्यामि । प्रथमाः काश्मर्यः सहदेवी अपराजिता अधः-पुष्पी शङ्खपुष्पी बला पाटला मयूरशिखा मधुपुष्पिका चक्राङ्किता काकजङ्घा कुमारी द्वितीया वैजयन्ती अपामार्गो भृङ्गरजो लक्ष्मणा जाती व्याघ्रः पत्त्रकः चक्रमर्दः कपिलेश्वरा अश्वत्थः सहः पलाश उदुम्बरः प्लक्षः शमी अर्को रो-हितको बिल्व इत्येवमादीनि मूलशः पूरयित्वा मध्ये मूलँ हेममयं च कुर्यात्सप्तधान्यसँ युक्तम् ५ तेषां निषिद्धानि मूलानि वक्ष्यामि । तिल्वको धवो निम्बः शाल्मली राजवृक्षः श्लेष्मन्तकः सर्वकण्टकिवर्जम् ६ तत्राभि-षेकं कुर्वीत पितुः शिशोर्जनन्या देवरस्याकृत्यासन्द्यामासीनानाँ संपातेनाभि-षिञ्चति शिरसोऽध्या मुखात् ७ शिरो मे श्रीर्यश इति यथालिङ्गमङ्गानि संमृशति ८ स्नातानामुपरिष्टान्नैरृतं पयसि स्थालीपाकँ श्रपयित्वा काश्म-र्यमयं परिधिमिध्मँ स्रुक्स्रुवँ संमृज्याघारावाज्यभागौ हुत्वासुन्वन्तमयजमान-मिति चतस्रः स्थालीपाकस्य हुत्वा कया शुभा सवयस इति पञ्चदशाज्या-हुतीर्जुहुयान्मा नस्तोक इति या ते रुद्र शिवा तनूरिति पञ्च ९ अग्ने रक्षा सीसेन तन्त्रमिति द्वाभ्याँ स्विष्टकृते हुत्वा समाप्ते कृष्णा गौः कृष्णाश्च नीला हेममयं मूलँ सप्तधान्यं चाचार्याय दद्याद्ब्रह्मणे कृष्णोऽनड्वान्यथाशक्त्या ब्राह्मणेभ्यः सुवर्णं दद्यात् १० ब्राह्मणान्भोजयेत्कृसरपायसान्नमाज्यसँ युक्तम् ११ सर्व ँ! शोभनं क्षेममारोग्यँ सर्वाशिषः संपदा सर्वमङ्गलसंपदा च १२ एवं नैरृतदेवते गरयोगे च विधिर्मनुनादिष्टः । शान्तिकराक्षे मकरी शुभकरा धनधान्य ऋद्धिकरी सर्वकुलरक्षणी भयशोकापहारिणी बलभाग्ये शुभकारेति १३


1504

aq;t a;XleW;ivÉ/\ Vy;:y;Sy;m" 1 p[qme p;de m;tOn;x’tuqeR iptu-ivRn;x" 2 t] mUliv/;noÿ_*WÉ/xt' gOhITv; t;m[p;]e párv\ xp;]e in-/;y t<@‘l;NpárÏ;Py tSyopár hem inãkp[m;,\ spRm/omu%' p[itÏ;Py pgVyen ˜pn' ÕTv; vS]yuGmen ve·ye´DopvIten sugN/w" pv,R-puãpw/URpdIpwn;Rn;.=.oJyoph;rwSt;MbUl;idÉ.n;Rn;iv/flw’ 3 nmo aStu speR>y ”it suv,Rsp| pUjyet( 4 tt’tur" kÚM.;Np[itÏ;Py p[qm' in-Zœrodkƒnetr;nip s'pUyR t] p[qme s¢ mOiÿk; iÃtIye devd;¨ muSt;' c Ésõ;qoRTplhár{ ;gu@†cIcNdn' tOtIye sv*RW?y’tuqeR svRÉmd' ÕTv; smu{ ' gz¹it ctuÉ.RmRN]wrÉ.mN} y gN/puãp;idÉ.rcRÉyTv; xu.eŒiö xu.n=]e xu.-l¦e xu.vel;y;\ yjm;n" xuÉc.URTv;hte v;ssI pár/;y gN/;´wr-l'Õtm;c;y| nmSÕTyiTvRâG." sh puy;\ üTv; tt" s;iv} y; siv]e vy\ someit som;y; suNvNtmyjm;nÉmit inA³tye sh§xIWeRit ivã,ve pOqg·oÿrxt' juüy;t( 5 nmo aStu speR>y ”it sÉm°¨itl;JywjURüy;t( 6 iSv·Õt' p[;yɒÿ;ütIóRTv; pU,;Rüit\ üTv;-c;yR" ixx‘' m;tr' iptr\ sv*RWÉ/itlsWRps\ yuÿ_mudkù klx;duõÈTy-iTvRâG." sh ctuÉ.R" klxwrÉ.iWet( 7 pUvRv¶²=,eit xeWo Vy;:y;t" 8

athAta AfleSAvidhiMM vyAkhyAsyAmaH 1 prathame pAde mAtqnAfafcaturthe pitu-rvinAfaH 2 tatra mUlavidhAnoktauSadhifataM gqhItvA tAmrapAtre parivaMM fapAtre ni-dhAya taNDulAnpariSThApya tasyopari hema niSkapramANaMM sarpamadhomukhaM pratiSThApya paxcagavyena snapanaM kqtvA vastrayugmena veSTayedyajxopavItena sugandhaiH paxcavarNa-puSpairdhUpadIpairnAnAbhakSabhojyopahAraistAmbUlAdibhirnAnAvidhaphalaifca 3 namo astu sarpebhya iti suvarNasarpaM pUjayet 4 tatafcaturaH kumbhAnpratiSThApya prathamaM ni-rjharodakenetarAnapi saMpUrya tatra prathame sapta mqttikA dvitIye devadAru mustAM ca siddhArthotpalaharidra ?AguDUcIcandanaM tqtIye sarvauSadhyafcaturthe sarvamidaM kqtvA samudraM gacheti caturbhirmantrairabhima ntr?ya gandhapuSpAdibhirarcayitvA fubhe'hni fubhanakSatre fubha-lagne fubhavelAyAMM yajamAnaH fucirbhUtvAhate vAsasI paridhAya gandhAdyaira-laMkqtamAcAryaM namaskqtyartvigbhiH saha puNyAhavAcanaM kqtvA kalafeSu madhye sthaNDilaM kqtvAgnaM pratiSThApya sthAlIpAkaMM frapayitvAghArAvAjyabhAgAbhyAMM hutvA tataH sAvi tr?yA savitre vayaMM someti somAyA sunvantamayajamAnamiti nirqtaye sahasrafIrSeti viSNave pqthagaSTottarafataM juhuyAt 5 namo astu sarpebhya iti samiccarutilAjyairjUhuyAt 6 sviSTakqtaM prAyafcittAhutIrhutvA pUrNAhutiMM hutvA-cAryaH fifuM mAtaraM pitaraMM sarvauSadhitilasarSapasaMM yuktamudakaM kalafAduddhqtya-rtvigbhiH saha caturbhiH kalafairabhiSixcet 7 pUrvavaddakSiNeti feSo vyAkhyAtaH 8

athAta AfleSAvidhiMM vyAkhyAsyAmaH 1 prathame pAde mAtqnAfafcaturthe pitu-rvinAfaH 2 tatra mUlavidhAnoktauSadhifataM gqhItvA tAmrapAtre parivaMM fapAtre ni-dhAya taNDulAnpariSThApya tasyopari hema niSkapramANaMM sarpamadhomukhaM pratiSThApya paxcagavyena snapanaM kqtvA vastrayugmena veSTayedyajxopavItena sugandhaiH paxcavarNa-puSpairdhUpadIpairnAnAbhakSabhojyopahAraistAmbUlAdibhirnAnAvidhaphalaifca 3 namo astu sarpebhya iti suvarNasarpaM pUjayet 4 tatafcaturaH kumbhAnpratiSThApya prathamaM ni-rjharodakenetarAnapi saMpUrya tatra prathame sapta mqttikA dvitIye devadAru mustAM ca siddhArthotpalaharidrA guDUcIcandanaM tqtIye sarvauSadhyafcaturthe sarvamidaM kqtvA samudraM gacheti caturbhirmantrairabhimantr! ya gandhapuSpAdibhirarcayitvA fubhe'hni fubhanakSatre fubha-lagne fubhavelAyAMM yajamAnaH fucirbhUtvAhate vAsasI paridhAya gandhAdyaira-laMkqtamAcAryaM namaskqtyartvigbhiH saha puNyAhavAcanaM kqtvA kalafeSu madhye sthaNDilaM kqtvAgnaM pratiSThApya sthAlIpAkaMM frapayitvAghArAvAjyabhAgAbhyAMM hutvA tataH sAvitr! yA savitre vayaMM someti somAyA sunvantamayajamAnamiti nirqtaye sahasrafIrSeti viSNave pqthagaSTottarafataM juhuyAt 5 namo astu sarpebhya iti samiccarutilAjyairjUhuyAt 6 sviSTakqtaM prAyafcittAhutIrhutvA pUrNAhutiMM hutvA-cAryaH fifuM mAtaraM pitaraMM sarvauSadhitilasarSapasaMM yuktamudakaM kalafAduddhqtya-rtvigbhiH saha caturbhiH kalafairabhiSixcet 7 pUrvavaddakSiNeti feSo vyAkhyAtaH 8

अथात आश्लेषाविधिँ व्याख्यास्यामः १ प्रथमे पादे मातृनाशश्चतुर्थे पितु-र्विनाशः २ तत्र मूलविधानोक्तौषधिशतं गृहीत्वा ताम्रपात्रे परिवँ शपात्रे नि-धाय तण्डुलान्परिष्ठाप्य तस्योपरि हेम निष्कप्रमाणँ सर्पमधोमुखं प्रतिष्ठाप्य पञ्चगव्येन स्नपनं कृत्वा वस्त्रयुग्मेन वेष्टयेद्यज्ञोपवीतेन सुगन्धैः पञ्चवर्ण-पुष्पैर्धूपदीपैर्नानाभक्षभोज्योपहारैस्ताम्बूलादिभिर्नानाविधफलैश्च ३ नमो अस्तु सर्पेभ्य इति सुवर्णसर्पं पूजयेत् ४ ततश्चतुरः कुम्भान्प्रतिष्ठाप्य प्रथमं नि-र्झरोदकेनेतरानपि संपूर्य तत्र प्रथमे सप्त मृत्तिका द्वितीये देवदारु मुस्तां च सिद्धार्थोत्पलहरिद्र ?ागुडूचीचन्दनं तृतीये सर्वौषध्यश्चतुर्थे सर्वमिदं कृत्वा समुद्रं गछेति चतुर्भिर्मन्त्रैरभिम न्त्र्?य गन्धपुष्पादिभिरर्चयित्वा शुभेऽह्नि शुभनक्षत्रे शुभ-लग्ने शुभवेलायाँ यजमानः शुचिर्भूत्वाहते वाससी परिधाय गन्धाद्यैर-लंकृतमाचार्यं नमस्कृत्यर्त्विग्भिः सह पुण्याहवाचनं कृत्वा कलशेषु मध्ये स्थण्डिलं कृत्वाग्नं प्रतिष्ठाप्य स्थालीपाकँ श्रपयित्वाघारावाज्यभागाभ्याँ हुत्वा ततः सावि त्र्?या सवित्रे वयँ सोमेति सोमाया सुन्वन्तमयजमानमिति निरृतये सहस्रशीर्षेति विष्णवे पृथगष्टोत्तरशतं जुहुयात् ५ नमो अस्तु सर्पेभ्य इति समिच्चरुतिलाज्यैर्जूहुयात् ६ स्विष्टकृतं प्रायश्चित्ताहुतीर्हुत्वा पूर्णाहुतिँ हुत्वा-चार्यः शिशुं मातरं पितरँ सर्वौषधितिलसर्षपसँ युक्तमुदकं कलशादुद्धृत्य-र्त्विग्भिः सह चतुर्भिः कलशैरभिषिञ्चेत् ७ पूर्ववद्दक्षिणेति शेषो व्याख्यातः ८

अथात आश्लेषाविधिँ व्याख्यास्यामः १ प्रथमे पादे मातृनाशश्चतुर्थे पितु-र्विनाशः २ तत्र मूलविधानोक्तौषधिशतं गृहीत्वा ताम्रपात्रे परिवँ शपात्रे नि-धाय तण्डुलान्परिष्ठाप्य तस्योपरि हेम निष्कप्रमाणँ सर्पमधोमुखं प्रतिष्ठाप्य पञ्चगव्येन स्नपनं कृत्वा वस्त्रयुग्मेन वेष्टयेद्यज्ञोपवीतेन सुगन्धैः पञ्चवर्ण-पुष्पैर्धूपदीपैर्नानाभक्षभोज्योपहारैस्ताम्बूलादिभिर्नानाविधफलैश्च ३ नमो अस्तु सर्पेभ्य इति सुवर्णसर्पं पूजयेत् ४ ततश्चतुरः कुम्भान्प्रतिष्ठाप्य प्रथमं नि-र्झरोदकेनेतरानपि संपूर्य तत्र प्रथमे सप्त मृत्तिका द्वितीये देवदारु मुस्तां च सिद्धार्थोत्पलहरिद्रा गुडूचीचन्दनं तृतीये सर्वौषध्यश्चतुर्थे सर्वमिदं कृत्वा समुद्रं गछेति चतुर्भिर्मन्त्रैरभिमन्त्र्! य गन्धपुष्पादिभिरर्चयित्वा शुभेऽह्नि शुभनक्षत्रे शुभ-लग्ने शुभवेलायाँ यजमानः शुचिर्भूत्वाहते वाससी परिधाय गन्धाद्यैर-लंकृतमाचार्यं नमस्कृत्यर्त्विग्भिः सह पुण्याहवाचनं कृत्वा कलशेषु मध्ये स्थण्डिलं कृत्वाग्नं प्रतिष्ठाप्य स्थालीपाकँ श्रपयित्वाघारावाज्यभागाभ्याँ हुत्वा ततः सावित्र्! या सवित्रे वयँ सोमेति सोमाया सुन्वन्तमयजमानमिति निरृतये सहस्रशीर्षेति विष्णवे पृथगष्टोत्तरशतं जुहुयात् ५ नमो अस्तु सर्पेभ्य इति समिच्चरुतिलाज्यैर्जूहुयात् ६ स्विष्टकृतं प्रायश्चित्ताहुतीर्हुत्वा पूर्णाहुतिँ हुत्वा-चार्यः शिशुं मातरं पितरँ सर्वौषधितिलसर्षपसँ युक्तमुदकं कलशादुद्धृत्य-र्त्विग्भिः सह चतुर्भिः कलशैरभिषिञ्चेत् ७ पूर्ववद्दक्षिणेति शेषो व्याख्यातः ८


1539

.{ ;sne inveXywn' mOɺmURlw" flwStq; )

bhadra ?Asane nivefyainaM mqdbhirmUlaiH phalaistathA ,

bhadrA sane nivefyainaM mqdbhirmUlaiH phalaistathA ,

भद्र ?ासने निवेश्यैनं मृद्भिर्मूलैः फलैस्तथा ।

भद्रा सने निवेश्यैनं मृद्भिर्मूलैः फलैस्तथा ।


1570

inv;Rsyeÿ;¥Opit" Svr;·^;²TS]y’ pUJy;’ tto iÃjeN{ ;" 2

nirvAsayettAnnqpatiH svarASTrAtstriyafca pUjyAfca tato dvijendra ?AH 2

nirvAsayettAnnqpatiH svarASTrAtstriyafca pUjyAfca tato dvijendrA H! 2

निर्वासयेत्तान्नृपतिः स्वराष्ट्रात्स्त्रियश्च पूज्याश्च ततो द्विजेन्द्र ?ाः

निर्वासयेत्तान्नृपतिः स्वराष्ट्रात्स्त्रियश्च पूज्याश्च ततो द्विजेन्द्रा ः!


1577

aq;to ¨{ jpSy iv/;nkLp\ Vy;:y;Sy;m" 1 ¬ÿrto g[;mSy purSt;Ã; xuc* dexe ndIWu dev%;teWu t@;ge v; ml;pkWR,' ÕTv; p[;,;y;m]y' kÚy;Rt( 2 ¨{ ˜;n;' kÚvIRt 3 nm" x'.ve ceit ˜;Tv;s':y;t; sh§;,Iit dxÉ.m;RjRnmuÿIyR vS]e c pár/;y;cMy ¨{ ' Nyse´; te ¨{ eit ix%;y;\ ye aiSmNmhTy,Rv ”it ixrSy s':y;t; ”it ll;$e nmo nIlkpd;Ryeit c=uWonRm" Åut;y c Åutsen;y ceit k,RyorvtTy /nu‚Émit mu%e nmo nIlg[Iv;yeit k<#¹ nmSt; a;yu/;y;n;tt;yeit b;×onRmo Égárkƒ>y ”it údye ihry;' nmo g,e>y ”it pu·* nmo mI!Ÿ·r;y ceit k$ä;Émm; ¨{ ;y tvs ”it guç¼ m; no mh;NtÉmTyUvoRyeR pq;' pÉqr=y ”it p;dyor?yvocidit kvc' nmo Éb¾Lmne ceTyupkvc' p[mu /Nvn ”TyS]m( 4 y Et;vNt ”it idGbN/" 5 ao' nmo .gvte ¨{ ;yeit ivNyset( ao'k;r' mUÉÝR ivNySy nk;r' n;Éskƒ tq; )

athAto rudra japasya vidhAnakalpaMM vyAkhyAsyAmaH 1 uttarato grAmasya purastAdvA fucau defe nadISu devakhAteSu taDAge vA malApakarSaNaM kqtvA prANAyAmatrayaM kuryAt 2 rudra snAnAM kurvIta 3 namaH faMbhave ceti snAtvAsaMkhyAtA sahasrANIti dafabhirmArjanamuttIrya vastre ca paridhAyAcamya rudraM nyasedyA te rudre ti fikhAyAMM ye asminmahatyarNava iti firasya saMkhyAtA iti lalATe namo nIlakapardAyeti cakSuSornamaH frutAya ca frutasenAya ceti karNayoravatatya dhanuSTvamiti mukhe namo nIlagrIvAyeti kaNThe namastA AyudhAyAnAtatAyeti bAhvornamo girikebhya iti hqdaye hiraNyagarbha iti nAbhyAM namo gaNebhya iti puSTau namo mIDhuSTarAya ceti kaTyAmimA rudra ?Aya tavasa iti guhye mA no mahAntamityUrvorye pathAM pathirakSaya iti pAdayoradhyavocaditi kavacaM namo bilmine cetyupakavacaM pramuxca dhanvana ityastram 4 ya etAvanta iti digbandhaH 5 oM namo bhagavate rudra ?Ayeti vinyaset oMkAraM mUrdhni vinyasya nakAraM nAsike tathA ,

athAto rudra japasya vidhAnakalpaMM vyAkhyAsyAmaH 1 uttarato grAmasya purastAdvA fucau defe nadISu devakhAteSu taDAge vA malApakarSaNaM kqtvA prANAyAmatrayaM kuryAt 2 rudra snAnAM kurvIta 3 namaH faMbhave ceti snAtvAsaMkhyAtA sahasrANIti dafabhirmArjanamuttIrya vastre ca paridhAyAcamya rudraM nyasedyA te rudre ti fikhAyAMM ye asminmahatyarNava iti firasya saMkhyAtA iti lalATe namo nIlakapardAyeti cakSuSornamaH frutAya ca frutasenAya ceti karNayoravatatya dhanuSTvamiti mukhe namo nIlagrIvAyeti kaNThe namastA AyudhAyAnAtatAyeti bAhvornamo girikebhya iti hqdaye hiraNyagarbha iti nAbhyAM namo gaNebhya iti puSTau namo mIDhuSTarAya ceti kaTyAmimA rudrA ya tavasa iti guhye mA no mahAntamityUrvorye pathAM pathirakSaya iti pAdayoradhyavocaditi kavacaM namo bilmine cetyupakavacaM pramuxca dhanvana ityastram 4 ya etAvanta iti digbandhaH 5 O namo bhagavate rudrA yeti vinyaset OkAraM mUrdhni vinyasya nakAraM nAsike tathA ,

अथातो रुद्र जपस्य विधानकल्पँ व्याख्यास्यामः १ उत्तरतो ग्रामस्य पुरस्ताद्वा शुचौ देशे नदीषु देवखातेषु तडागे वा मलापकर्षणं कृत्वा प्राणायामत्रयं कुर्यात् २ रुद्र स्नानां कुर्वीत ३ नमः शंभवे चेति स्नात्वासंख्याता सहस्राणीति दशभिर्मार्जनमुत्तीर्य वस्त्रे च परिधायाचम्य रुद्रं न्यसेद्या ते रुद्रे ति शिखायाँ ये अस्मिन्महत्यर्णव इति शिरस्य संख्याता इति ललाटे नमो नीलकपर्दायेति चक्षुषोर्नमः श्रुताय च श्रुतसेनाय चेति कर्णयोरवतत्य धनुष्ट्वमिति मुखे नमो नीलग्रीवायेति कण्ठे नमस्ता आयुधायानाततायेति बाह्वोर्नमो गिरिकेभ्य इति हृदये हिरण्यगर्भ इति नाभ्यां नमो गणेभ्य इति पुष्टौ नमो मीढुष्टराय चेति कट्यामिमा रुद्र ?ाय तवस इति गुह्ये मा नो महान्तमित्यूर्वोर्ये पथां पथिरक्षय इति पादयोरध्यवोचदिति कवचं नमो बिल्मिने चेत्युपकवचं प्रमुञ्च धन्वन इत्यस्त्रम् ४ य एतावन्त इति दिग्बन्धः ५ ओं नमो भगवते रुद्र ?ायेति विन्यसेत् ओंकारं मूर्ध्नि विन्यस्य नकारं नासिके तथा ।

अथातो रुद्र जपस्य विधानकल्पँ व्याख्यास्यामः १ उत्तरतो ग्रामस्य पुरस्ताद्वा शुचौ देशे नदीषु देवखातेषु तडागे वा मलापकर्षणं कृत्वा प्राणायामत्रयं कुर्यात् २ रुद्र स्नानां कुर्वीत ३ नमः शंभवे चेति स्नात्वासंख्याता सहस्राणीति दशभिर्मार्जनमुत्तीर्य वस्त्रे च परिधायाचम्य रुद्रं न्यसेद्या ते रुद्रे ति शिखायाँ ये अस्मिन्महत्यर्णव इति शिरस्य संख्याता इति ललाटे नमो नीलकपर्दायेति चक्षुषोर्नमः श्रुताय च श्रुतसेनाय चेति कर्णयोरवतत्य धनुष्ट्वमिति मुखे नमो नीलग्रीवायेति कण्ठे नमस्ता आयुधायानाततायेति बाह्वोर्नमो गिरिकेभ्य इति हृदये हिरण्यगर्भ इति नाभ्यां नमो गणेभ्य इति पुष्टौ नमो मीढुष्टराय चेति कट्यामिमा रुद्रा य तवस इति गुह्ये मा नो महान्तमित्यूर्वोर्ये पथां पथिरक्षय इति पादयोरध्यवोचदिति कवचं नमो बिल्मिने चेत्युपकवचं प्रमुञ्च धन्वन इत्यस्त्रम् ४ य एतावन्त इति दिग्बन्धः ५ ॐ नमो भगवते रुद्रा येति विन्यसेत् ॐकारं मूर्ध्नि विन्यस्य नकारं नासिके तथा ।


1585

{ ;k;r' n;É.m?ye tu yk;r' p;dyoStq; 6

dra ?AkAraM nAbhimadhye tu yakAraM pAdayostathA 6

drA kAraM nAbhimadhye tu yakAraM pAdayostathA 6

द्र ?ाकारं नाभिमध्ये तु यकारं पादयोस्तथा ६

द्रा कारं नाभिमध्ये तु यकारं पादयोस्तथा ६


1587

];t;rÉmN{ ' p[;cIidgÉ/pty ”N{ ;y nm" Ð Tv' no a¦ a;¦eyidgÉ/-ptyeŒ¦ye nm" Ð sug' nu pNq;' d²=,;idgÉ/ptye ym;y nm" Ð asuNv-Ntmyjm;n' nwA³TyidgÉ/ptye in³tye nm" Ð tæv; y;Ém pɒm-idgÉ/ptye v¨,;y nm" Ð a; no inyu²ºv;RyVyidgÉ/ptye v;yve nm" Ð Tv\ som £tuÉ.¨d²GdgÉ/ptye kÚber;y nm" Ð tmIx;nmIx;n-idgÉ/pty éx;n;y nm" Ð ”m; ¨{ ;y tvs è?v;RidgÉ/ptye b[÷,e nm" Ð Syon; pOÉqVy/oidgÉ/ptyeŒnNt;y nm ”Tyeti¶Ks'pu$m( 7 Ev-mev;Tmin r*{ Ikr,' ÕTv; TvgiSqgtw" p;pw" p[muCyte 8 anen ivÉ/n; n g[;me n S]I§v,e n Å;õ a;m²N]te n pxus'in/* y=r;=s.Ut-p[etipx;cymdUtx;iknItSkr;´up`;t;" 9 sveR te JvlNt' pXy²Nt 10 a;Tm;n\ ¨{ åp' ?y;yet( 11 i]ne]' pvK]' dx.uj\ s*My\ sv;R.r,.UiWt' nIlg[Iv\ xx;ûÉcö\ xuõSfi$ks'k;x' n;gyDopvIitn\ Vy;`[c-moRÿrIykù km<@Lv=sU]hStm.yp[d' i]xUlhSt' ipn;vp;É,n\ vOW.-SkN/sm;å!mum;deh;/R/;ár,' JvlNt' kiplj$' j$;mukÚ$s\ yuÿ_\ ix-%;mu¶äotk;ár,mmOten;Plut\ ú·\ sur;surwnRmSÕt' idGdevtw" sm;yuÿ_' inTy' c x;t\ ixv' /[uvm=ymVyy\ svRVy;ipinrïnmIx;n\ ¨{ \ iv-åip,mev' ?y;Tv; iÃj" sMyÿ_to jpm;r.et( 12 sugu¢dexe gocmR-m;]eŒSqNSvnu²l¢e v; ²l©pµ;Õit' p[kLPy p[o+y m; no mh;NtÉmit Sq;pyed(nm" x'.ve ceTycRyet( 13 s´v;m;`ortTpu¨Wex;neit ¨{ Sy;-v;hn\ Ð s´o j;t ”TySy s´oj;t AiWb[R÷; devt; i]·‘PzNd" h\ sv;hn" pɒmvK]" pOÉqvItæv" b[÷åp;y î;' pɒmvK];v;hne ivinyog" s´o j;t" pɒmvK];y nm a; v;hy;Ém Ð v;mm´ sivtárTySy v;mdev AiW" ivã,udeRvt; i]·‘PzNdo g¨@v;hn ¬ÿrvK] a;pStævo ivã,uåp;y îÇmuÿrvK];v;hne ivinyogo v;mm´ sivt¨ÿrvK];y nm a; v;hy;Ém Ð a`ore>y ”TySy;`or AWI ¨{ o devt; bOhtIzNdo vOW.v;hno d²=,vK]StejStævo ¨{ åp;y î†' d²=,vK];v;hne ivinyogo a`ore>yo d²=,vK];y nm a; v;hy;Ém Ð tTpu¨W;yeTySy tTpu¨W AiW" sUyoR devt; g;y]IzNdoŒv;hn" pUvRvK]o v;yuStæv" sUyRåp;y îøÖ pUvRvK];-v;hne ivinyogStTpu¨W;y pUvRvK];y nm a v;hy;Ém Ð tmI-x;nÉmTySyex;n AiW" xBdo devt; bOhtIzNd" kËmRv;hn è?vRvK] a;k;xtæv" etåp;y î*mU?vRvK];v;hne ivinyogStmIx;nmU?vR-vK];y nm a; v;hy;Ém Ð a; Tv; vhiNTvit ¨{ g;y]Im·* ÕTv" p[yuïIt 14 ¨{ ' ?y;yet( 15 nIlk<#Ö mh;dev' k“l;sSq\ shomy; i]ne]mIr' cwv ?y;Tv; És²õmv;Òuy;t( 16 tto jpm;r.ed(nmSte ¨{ mNyv ”it p[.OitÉ.r·;É.rnuv;k“" 17 p[qm;nuv;kƒ g;y]I zNdiSt§-²S]·‘.iSt§" pÛy" s¢;nu·‘.oŒNTy;nuv;kƒ p[qm; bOhtI ù i]·‘.* Ã;dx;nu·‘.o ù jgTy* 18 xeW;n;' n;n;zNds;\ ¨{ ;n;\ ¨{ o devt;`or AiW" 19 xt¨i{ y;y;\ s\ iht;y;\ svRp;p=y;qeR jpe ivinyog" 20 nmSte ¨{ mNyv ”Ty;idr·;nuv;k;" 21 as':y;t; sh§;,Iit yq;-²l©\ Sq;pn' ?y;Tv; nmo aStu ¨{ e>yo ye idvITy\ sdße ?y;yed(nmo aStu ¨{ e>yo ye aNtár= ”it n;É.dße nmo aStu ¨{ e>yo ye pOÉqVy;Émit j;nudße ?y;yet( 22 a`ore>y ”it jipTv; y" pq ”it ivsjRyet( 23 ap[itrq' jpNgOhm;v[jet( 24 tenodkƒn;Tm;nmÉ.iWet( 25 iÃpd’tuãpd’et-É¥TyjpSy iv/;nm( 26

trAtAramindraM prAcIdigadhipataya indra ?Aya namaH . tvaM no agna Agneyadigadhi-pataye'gnaye namaH . sugaM nu panthAM dakSiNAdigadhipataye yamAya namaH . asunva-ntamayajamAnaM nairqtyadigadhipataye nirQtaye namaH . tattvA yAmi pafcima-digadhipataye varuNAya namaH . A no niyudbhirvAyavyadigadhipataye vAyave namaH . tvaMM soma kratubhirudagdigadhipataye kuberAya namaH . tamIfAnamIfAna-digadhipataya IfAnAya namaH . imA rudra ?Aya tavasa UrdhvAdigadhipataye brahmaNe namaH . syonA pqthivyadhodigadhipataye'nantAya nama ityetaddiksaMpuTam 7 eva-mevAtmani raudra ?IkaraNaM kqtvA tvagasthigataiH pApaiH pramucyate 8 anena vidhinA na grAme na strIsravaNe na frAddha Amantrite na pafusaMnidhau yakSarAkSasabhUta-pretapifAcayamadUtafAkinItaskarAdyupaghAtAH 9 sarve te jvalantaM pafyanti 10 AtmAnaMM rudra rUpaM dhyAyet 11 trinetraM paxcavaktraM dafabhujaMM saumyaMM sarvAbharaNabhUSitaM nIlagrIvaMM fafAzkacihnaMM fuddhasphaTikasaMkAfaM nAgayajxopavItinaMM vyAghraca-rmottarIyakaM kamaNDalvakSasUtrahastamabhayapradaM trifUlahastaM pinAvapANinaMM vqSabha-skandhasamArUDhamumAdehArdhadhAriNaM jvalantaM kapilajaTaM jaTAmukuTasaMM yuktaMM fi-khAmuddyotakAriNamamqtenAplutaMM hqSTaMM surAsurairnamaskqtaM digdevataiH samAyuktaM nityaM ca fAfvataMM fivaM dhruvamakSayamavyayaMM sarvavyApiniraxjanamIfAnaMM rudraMM vifva-rUpiNamevaM dhyAtvA dvijaH samyaktato japamArabhet 12 suguptadefe gocarma-mAtre'sthansvanulipte vA lizgapadmAkqtiM prakalpya prokSya mA no mahAntamiti sthApayednamaH faMbhave cetyarcayet 13 sadyavAmAghoratatpuruSefAneti rudra syA-vAhanaMM . sadyo jAta ityasya sadyojAta qSirbrahmA devatA triSTupchandaH haMM savAhanaH pafcimavaktraH pqthivItattvaH brahmarUpAya hrAM pafcimavaktrAvAhane viniyogaH sadyo jAtaH pafcimavaktrAya nama A vAhayAmi . vAmamadya savitarityasya vAmadeva qSiH viSNurdevatA triSTupchando garuDavAhana uttaravaktra Apastattvo viSNurUpAya hrImuttaravaktrAvAhane viniyogo vAmamadya savitaruttaravaktrAya nama A vAhayAmi . aghorebhya ityasyAghora qSI rudra ?o devatA bqhatIchando vqSabhavAhano dakSiNavaktrastejastattvo rudra rUpAya hrUM dakSiNavaktrAvAhane viniyogo aghorebhyo dakSiNavaktrAya nama A vAhayAmi . tatpuruSAyetyasya tatpuruSa qSiH sUryo devatA gAyatrIchando'fvavAhanaH pUrvavaktro vAyustattvaH sUryarUpAya hraiM pUrvavaktrA-vAhane viniyogastatpuruSAya pUrvavaktrAya nama a vAhayAmi . tamI-fAnamityasyefAna qSiH fabdo devatA bqhatIchandaH kUrmavAhana Urdhvavaktra AkAfatattvaH fvetarUpAya hraumUrdhvavaktrAvAhane viniyogastamIfAnamUrdhva-vaktrAya nama A vAhayAmi . A tvA vahantviti rudra gAyatrImaSTau kqtvaH prayuxjIta 14 rudraM dhyAyet 15 nIlakaNThaM mahAdevaM kailAsasthaMM sahomayA trinetramIfvaraM caiva dhyAtvA siddhimavApnuyAt 16 tato japamArabhednamaste rudra manyava iti prabhqtibhiraSTAbhiranuvAkaiH 17 prathamAnuvAke gAyatrI chandastisra-striSTubhastisraH pazktayaH saptAnuSTubho'ntyAnuvAke prathamA bqhatI dve triSTubhau dvAdafAnuSTubho dve jagatyau 18 feSAnAM nAnAchandasAMM rudra ?AnAMM rudra ?o devatAghora qSiH 19 fatarudri yAyAMM saMM hitAyAMM sarvapApakSayArthe jape viniyogaH 20 namaste rudra manyava ityAdiraSTAnuvAkAH 21 asaMkhyAtA sahasrANIti yathA-lizgaMM sthApanaM dhyAtvA namo astu rudre bhyo ye divItyaMM sadaghne dhyAyednamo astu rudre bhyo ye antarikSa iti nAbhidaghne namo astu rudre bhyo ye pqthivyAmiti jAnudaghne dhyAyet 22 aghorebhya iti japitvA yaH patha iti visarjayet 23 apratirathaM japangqhamAvrajet 24 tenodakenAtmAnamabhiSixcet 25 dvipadafcatuSpadafceta-nnityajapasya vidhAnam 26

trAtAramindraM prAcIdigadhipataya indrA ya namaH . tvaM no agna Agneyadigadhi-pataye'gnaye namaH . sugaM nu panthAM dakSiNAdigadhipataye yamAya namaH . asunva-ntamayajamAnaM nairqtyadigadhipataye nirQtaye namaH . tattvA yAmi pafcima-digadhipataye varuNAya namaH . A no niyudbhirvAyavyadigadhipataye vAyave namaH . tvaMM soma kratubhirudagdigadhipataye kuberAya namaH . tamIfAnamIfAna-digadhipataya IfAnAya namaH . imA rudrA ya tavasa UrdhvAdigadhipataye brahmaNe namaH . syonA pqthivyadhodigadhipataye'nantAya nama ityetaddiksaMpuTam 7 eva-mevAtmani raudrI karaNaM kqtvA tvagasthigataiH pApaiH pramucyate 8 anena vidhinA na grAme na strIsravaNe na frAddha Amantrite na pafusaMnidhau yakSarAkSasabhUta-pretapifAcayamadUtafAkinItaskarAdyupaghAtAH 9 sarve te jvalantaM pafyanti 10 AtmAnaMM rudra rUpaM dhyAyet 11 trinetraM paxcavaktraM dafabhujaMM saumyaMM sarvAbharaNabhUSitaM nIlagrIvaMM fafAzkacihnaMM fuddhasphaTikasaMkAfaM nAgayajxopavItinaMM vyAghraca-rmottarIyakaM kamaNDalvakSasUtrahastamabhayapradaM trifUlahastaM pinAvapANinaMM vqSabha-skandhasamArUDhamumAdehArdhadhAriNaM jvalantaM kapilajaTaM jaTAmukuTasaMM yuktaMM fi-khAmuddyotakAriNamamqtenAplutaMM hqSTaMM surAsurairnamaskqtaM digdevataiH samAyuktaM nityaM ca fAfvataMM fivaM dhruvamakSayamavyayaMM sarvavyApiniraxjanamIfAnaMM rudra MM! vifva-rUpiNamevaM dhyAtvA dvijaH samyaktato japamArabhet 12 suguptadefe gocarma-mAtre'sthansvanulipte vA lizgapadmAkqtiM prakalpya prokSya mA no mahAntamiti sthApayednamaH faMbhave cetyarcayet 13 sadyavAmAghoratatpuruSefAneti rudra syA-vAhanaMM . sadyo jAta ityasya sadyojAta qSirbrahmA devatA triSTupchandaH haMM savAhanaH pafcimavaktraH pqthivItattvaH brahmarUpAya hrAM pafcimavaktrAvAhane viniyogaH sadyo jAtaH pafcimavaktrAya nama A vAhayAmi . vAmamadya savitarityasya vAmadeva qSiH viSNurdevatA triSTupchando garuDavAhana uttaravaktra Apastattvo viSNurUpAya hrImuttaravaktrAvAhane viniyogo vAmamadya savitaruttaravaktrAya nama A vAhayAmi . aghorebhya ityasyAghora qSI rudro devatA bqhatIchando vqSabhavAhano dakSiNavaktrastejastattvo rudra rUpAya hrUM dakSiNavaktrAvAhane viniyogo aghorebhyo dakSiNavaktrAya nama A vAhayAmi . tatpuruSAyetyasya tatpuruSa qSiH sUryo devatA gAyatrIchando'fvavAhanaH pUrvavaktro vAyustattvaH sUryarUpAya hraiM pUrvavaktrA-vAhane viniyogastatpuruSAya pUrvavaktrAya nama a vAhayAmi . tamI-fAnamityasyefAna qSiH fabdo devatA bqhatIchandaH kUrmavAhana Urdhvavaktra AkAfatattvaH fvetarUpAya hraumUrdhvavaktrAvAhane viniyogastamIfAnamUrdhva-vaktrAya nama A vAhayAmi . A tvA vahantviti rudra gAyatrImaSTau kqtvaH prayuxjIta 14 rudraM dhyAyet 15 nIlakaNThaM mahAdevaM kailAsasthaMM sahomayA trinetramIfvaraM caiva dhyAtvA siddhimavApnuyAt 16 tato japamArabhednamaste rudra manyava iti prabhqtibhiraSTAbhiranuvAkaiH 17 prathamAnuvAke gAyatrI chandastisra-striSTubhastisraH pazktayaH saptAnuSTubho'ntyAnuvAke prathamA bqhatI dve triSTubhau dvAdafAnuSTubho dve jagatyau 18 feSAnAM nAnAchandasAMM rudrA nAMM rudro devatAghora qSiH 19 fatarudri yAyAMM saMM hitAyAMM sarvapApakSayArthe jape viniyogaH 20 namaste rudra manyava ityAdiraSTAnuvAkAH 21 asaMkhyAtA sahasrANIti yathA-lizgaMM sthApanaM dhyAtvA namo astu rudre bhyo ye divItyaMM sadaghne dhyAyednamo astu rudre bhyo ye antarikSa iti nAbhidaghne namo astu rudre bhyo ye pqthivyAmiti jAnudaghne dhyAyet 22 aghorebhya iti japitvA yaH patha iti visarjayet 23 apratirathaM japangqhamAvrajet 24 tenodakenAtmAnamabhiSixcet 25 dvipadafcatuSpadafceta-nnityajapasya vidhAnam 26

त्रातारमिन्द्रं प्राचीदिगधिपतय इन्द्र ?ाय नमः ॥ त्वं नो अग्न आग्नेयदिगधि-पतयेऽग्नये नमः ॥ सुगं नु पन्थां दक्षिणादिगधिपतये यमाय नमः ॥ असुन्व-न्तमयजमानं नैरृत्यदिगधिपतये निरॄतये नमः ॥ तत्त्वा यामि पश्चिम-दिगधिपतये वरुणाय नमः ॥ आ नो नियुद्भिर्वायव्यदिगधिपतये वायवे नमः ॥ त्वँ सोम क्रतुभिरुदग्दिगधिपतये कुबेराय नमः ॥ तमीशानमीशान-दिगधिपतय ईशानाय नमः ॥ इमा रुद्र ?ाय तवस ऊर्ध्वादिगधिपतये ब्रह्मणे नमः ॥ स्योना पृथिव्यधोदिगधिपतयेऽनन्ताय नम इत्येतद्दिक्संपुटम् ७ एव-मेवात्मनि रौद्र ?ीकरणं कृत्वा त्वगस्थिगतैः पापैः प्रमुच्यते ८ अनेन विधिना न ग्रामे न स्त्रीस्रवणे न श्राद्ध आमन्त्रिते न पशुसंनिधौ यक्षराक्षसभूत-प्रेतपिशाचयमदूतशाकिनीतस्कराद्युपघाताः ९ सर्वे ते ज्वलन्तं पश्यन्ति १० आत्मानँ रुद्र रूपं ध्यायेत् ११ त्रिनेत्रं पञ्चवक्त्रं दशभुजँ सौम्यँ सर्वाभरणभूषितं नीलग्रीवँ शशाङ्कचिह्नँ शुद्धस्फटिकसंकाशं नागयज्ञोपवीतिनँ व्याघ्रच-र्मोत्तरीयकं कमण्डल्वक्षसूत्रहस्तमभयप्रदं त्रिशूलहस्तं पिनावपाणिनँ वृषभ-स्कन्धसमारूढमुमादेहार्धधारिणं ज्वलन्तं कपिलजटं जटामुकुटसँ युक्तँ शि-खामुद्द्योतकारिणममृतेनाप्लुतँ हृष्टँ सुरासुरैर्नमस्कृतं दिग्देवतैः समायुक्तं नित्यं च शाश्वतँ शिवं ध्रुवमक्षयमव्ययँ सर्वव्यापिनिरञ्जनमीशानँ रुद्रँ विश्व-रूपिणमेवं ध्यात्वा द्विजः सम्यक्ततो जपमारभेत् १२ सुगुप्तदेशे गोचर्म-मात्रेऽस्थन्स्वनुलिप्ते वा लिङ्गपद्माकृतिं प्रकल्प्य प्रोक्ष्य मा नो महान्तमिति स्थापयेद्नमः शंभवे चेत्यर्चयेत् १३ सद्यवामाघोरतत्पुरुषेशानेति रुद्र स्या-वाहनँ ॥ सद्यो जात इत्यस्य सद्योजात ऋषिर्ब्रह्मा देवता त्रिष्टुप्छन्दः हँ सवाहनः पश्चिमवक्त्रः पृथिवीतत्त्वः ब्रह्मरूपाय ह्रां पश्चिमवक्त्रावाहने विनियोगः सद्यो जातः पश्चिमवक्त्राय नम आ वाहयामि ॥ वाममद्य सवितरित्यस्य वामदेव ऋषिः विष्णुर्देवता त्रिष्टुप्छन्दो गरुडवाहन उत्तरवक्त्र आपस्तत्त्वो विष्णुरूपाय ह्रीमुत्तरवक्त्रावाहने विनियोगो वाममद्य सवितरुत्तरवक्त्राय नम आ वाहयामि ॥ अघोरेभ्य इत्यस्याघोर ऋषी रुद्र ?ो देवता बृहतीछन्दो वृषभवाहनो दक्षिणवक्त्रस्तेजस्तत्त्वो रुद्र रूपाय ह्रूं दक्षिणवक्त्रावाहने विनियोगो अघोरेभ्यो दक्षिणवक्त्राय नम आ वाहयामि ॥ तत्पुरुषायेत्यस्य तत्पुरुष ऋषिः सूर्यो देवता गायत्रीछन्दोऽश्ववाहनः पूर्ववक्त्रो वायुस्तत्त्वः सूर्यरूपाय ह्रैं पूर्ववक्त्रा-वाहने विनियोगस्तत्पुरुषाय पूर्ववक्त्राय नम अ वाहयामि ॥ तमी-शानमित्यस्येशान ऋषिः शब्दो देवता बृहतीछन्दः कूर्मवाहन ऊर्ध्ववक्त्र आकाशतत्त्वः श्वेतरूपाय ह्रौमूर्ध्ववक्त्रावाहने विनियोगस्तमीशानमूर्ध्व-वक्त्राय नम आ वाहयामि ॥ आ त्वा वहन्त्विति रुद्र गायत्रीमष्टौ कृत्वः प्रयुञ्जीत १४ रुद्रं ध्यायेत् १५ नीलकण्ठं महादेवं कैलासस्थँ सहोमया त्रिनेत्रमीश्वरं चैव ध्यात्वा सिद्धिमवाप्नुयात् १६ ततो जपमारभेद्नमस्ते रुद्र मन्यव इति प्रभृतिभिरष्टाभिरनुवाकैः १७ प्रथमानुवाके गायत्री छन्दस्तिस्र-स्त्रिष्टुभस्तिस्रः पङ्क्तयः सप्तानुष्टुभोऽन्त्यानुवाके प्रथमा बृहती द्वे त्रिष्टुभौ द्वादशानुष्टुभो द्वे जगत्यौ १८ शेषानां नानाछन्दसाँ रुद्र ?ानाँ रुद्र ?ो देवताघोर ऋषिः १९ शतरुद्रि यायाँ सँ हितायाँ सर्वपापक्षयार्थे जपे विनियोगः २० नमस्ते रुद्र मन्यव इत्यादिरष्टानुवाकाः २१ असंख्याता सहस्राणीति यथा-लिङ्गँ स्थापनं ध्यात्वा नमो अस्तु रुद्रे भ्यो ये दिवीत्यँ सदघ्ने ध्यायेद्नमो अस्तु रुद्रे भ्यो ये अन्तरिक्ष इति नाभिदघ्ने नमो अस्तु रुद्रे भ्यो ये पृथिव्यामिति जानुदघ्ने ध्यायेत् २२ अघोरेभ्य इति जपित्वा यः पथ इति विसर्जयेत् २३ अप्रतिरथं जपन्गृहमाव्रजेत् २४ तेनोदकेनात्मानमभिषिञ्चेत् २५ द्विपदश्चतुष्पदश्चेत-न्नित्यजपस्य विधानम् २६

त्रातारमिन्द्रं प्राचीदिगधिपतय इन्द्रा य नमः ॥ त्वं नो अग्न आग्नेयदिगधि-पतयेऽग्नये नमः ॥ सुगं नु पन्थां दक्षिणादिगधिपतये यमाय नमः ॥ असुन्व-न्तमयजमानं नैरृत्यदिगधिपतये निरॄतये नमः ॥ तत्त्वा यामि पश्चिम-दिगधिपतये वरुणाय नमः ॥ आ नो नियुद्भिर्वायव्यदिगधिपतये वायवे नमः ॥ त्वँ सोम क्रतुभिरुदग्दिगधिपतये कुबेराय नमः ॥ तमीशानमीशान-दिगधिपतय ईशानाय नमः ॥ इमा रुद्रा य तवस ऊर्ध्वादिगधिपतये ब्रह्मणे नमः ॥ स्योना पृथिव्यधोदिगधिपतयेऽनन्ताय नम इत्येतद्दिक्संपुटम् ७ एव-मेवात्मनि रौद्री करणं कृत्वा त्वगस्थिगतैः पापैः प्रमुच्यते ८ अनेन विधिना न ग्रामे न स्त्रीस्रवणे न श्राद्ध आमन्त्रिते न पशुसंनिधौ यक्षराक्षसभूत-प्रेतपिशाचयमदूतशाकिनीतस्कराद्युपघाताः ९ सर्वे ते ज्वलन्तं पश्यन्ति १० आत्मानँ रुद्र रूपं ध्यायेत् ११ त्रिनेत्रं पञ्चवक्त्रं दशभुजँ सौम्यँ सर्वाभरणभूषितं नीलग्रीवँ शशाङ्कचिह्नँ शुद्धस्फटिकसंकाशं नागयज्ञोपवीतिनँ व्याघ्रच-र्मोत्तरीयकं कमण्डल्वक्षसूत्रहस्तमभयप्रदं त्रिशूलहस्तं पिनावपाणिनँ वृषभ-स्कन्धसमारूढमुमादेहार्धधारिणं ज्वलन्तं कपिलजटं जटामुकुटसँ युक्तँ शि-खामुद्द्योतकारिणममृतेनाप्लुतँ हृष्टँ सुरासुरैर्नमस्कृतं दिग्देवतैः समायुक्तं नित्यं च शाश्वतँ शिवं ध्रुवमक्षयमव्ययँ सर्वव्यापिनिरञ्जनमीशानँ रुद्र ँ! विश्व-रूपिणमेवं ध्यात्वा द्विजः सम्यक्ततो जपमारभेत् १२ सुगुप्तदेशे गोचर्म-मात्रेऽस्थन्स्वनुलिप्ते वा लिङ्गपद्माकृतिं प्रकल्प्य प्रोक्ष्य मा नो महान्तमिति स्थापयेद्नमः शंभवे चेत्यर्चयेत् १३ सद्यवामाघोरतत्पुरुषेशानेति रुद्र स्या-वाहनँ ॥ सद्यो जात इत्यस्य सद्योजात ऋषिर्ब्रह्मा देवता त्रिष्टुप्छन्दः हँ सवाहनः पश्चिमवक्त्रः पृथिवीतत्त्वः ब्रह्मरूपाय ह्रां पश्चिमवक्त्रावाहने विनियोगः सद्यो जातः पश्चिमवक्त्राय नम आ वाहयामि ॥ वाममद्य सवितरित्यस्य वामदेव ऋषिः विष्णुर्देवता त्रिष्टुप्छन्दो गरुडवाहन उत्तरवक्त्र आपस्तत्त्वो विष्णुरूपाय ह्रीमुत्तरवक्त्रावाहने विनियोगो वाममद्य सवितरुत्तरवक्त्राय नम आ वाहयामि ॥ अघोरेभ्य इत्यस्याघोर ऋषी रुद्रो देवता बृहतीछन्दो वृषभवाहनो दक्षिणवक्त्रस्तेजस्तत्त्वो रुद्र रूपाय ह्रूं दक्षिणवक्त्रावाहने विनियोगो अघोरेभ्यो दक्षिणवक्त्राय नम आ वाहयामि ॥ तत्पुरुषायेत्यस्य तत्पुरुष ऋषिः सूर्यो देवता गायत्रीछन्दोऽश्ववाहनः पूर्ववक्त्रो वायुस्तत्त्वः सूर्यरूपाय ह्रैं पूर्ववक्त्रा-वाहने विनियोगस्तत्पुरुषाय पूर्ववक्त्राय नम अ वाहयामि ॥ तमी-शानमित्यस्येशान ऋषिः शब्दो देवता बृहतीछन्दः कूर्मवाहन ऊर्ध्ववक्त्र आकाशतत्त्वः श्वेतरूपाय ह्रौमूर्ध्ववक्त्रावाहने विनियोगस्तमीशानमूर्ध्व-वक्त्राय नम आ वाहयामि ॥ आ त्वा वहन्त्विति रुद्र गायत्रीमष्टौ कृत्वः प्रयुञ्जीत १४ रुद्रं ध्यायेत् १५ नीलकण्ठं महादेवं कैलासस्थँ सहोमया त्रिनेत्रमीश्वरं चैव ध्यात्वा सिद्धिमवाप्नुयात् १६ ततो जपमारभेद्नमस्ते रुद्र मन्यव इति प्रभृतिभिरष्टाभिरनुवाकैः १७ प्रथमानुवाके गायत्री छन्दस्तिस्र-स्त्रिष्टुभस्तिस्रः पङ्क्तयः सप्तानुष्टुभोऽन्त्यानुवाके प्रथमा बृहती द्वे त्रिष्टुभौ द्वादशानुष्टुभो द्वे जगत्यौ १८ शेषानां नानाछन्दसाँ रुद्रा नाँ रुद्रो देवताघोर ऋषिः १९ शतरुद्रि यायाँ सँ हितायाँ सर्वपापक्षयार्थे जपे विनियोगः २० नमस्ते रुद्र मन्यव इत्यादिरष्टानुवाकाः २१ असंख्याता सहस्राणीति यथा-लिङ्गँ स्थापनं ध्यात्वा नमो अस्तु रुद्रे भ्यो ये दिवीत्यँ सदघ्ने ध्यायेद्नमो अस्तु रुद्रे भ्यो ये अन्तरिक्ष इति नाभिदघ्ने नमो अस्तु रुद्रे भ्यो ये पृथिव्यामिति जानुदघ्ने ध्यायेत् २२ अघोरेभ्य इति जपित्वा यः पथ इति विसर्जयेत् २३ अप्रतिरथं जपन्गृहमाव्रजेत् २४ तेनोदकेनात्मानमभिषिञ्चेत् २५ द्विपदश्चतुष्पदश्चेत-न्नित्यजपस्य विधानम् २६


1592

nwÉmiÿkSy punvR+y;Ém 1 pUvoRÿ_ƒn ivÉ/n; ˜;Tv; Ny;s' ÕTv; xÄ ¬dkù gOhITv; yq;l;.e p;]e v; dUv;Rpuãp; Ekodkm=tmIx;n;É.mu%' p[²=pet( 2 ymui¶Xy jpeÿSy cwvmev /Irek;vt| iÃr;vt| i]r;vtR \ s¢;-vtR \ y´;roGy;qRm·;vtRmek]Sqe i]r;vt| inTye nwÉmiÿkƒŒpárÉmtm( 3 yid ¨{ " p[j; aÉ.x;myetoÿrpUvRSy;' idix xt¨i{ y' jp\ ’û^mm;,o jpet( 4 Ek;he j¢e rogp;pw" p[muCyet 5 } yhj¢en b[÷hTy;idp;pw" kÚÏ;id>y" p[muCyet 6 anen ivÉ/n; n g[;me n S]I§v,e n Å;õ a;m²N]to n pxus'in/* n pUv;Rpr;\ r;]I' b[÷c;rI n;NTyjdxRne n rjSvl;dxRne n Vy;y;m' kÚvIRt 7 sm;¢eWu yq;k;m' p[;qRÉyTv;`ore>y ”it jipTv; y" pq ”it ivsjRyet( 8 tenodkƒn yjm;nmÉ.iWet( 9 ap[itrq' jpNgOhm;vtRyet( 10 b[;÷,e yo jpeTs sv;RNk;m;nv;Òuy;t( 11 ivÉ/hIne ivprIt\ Sy;d(b[;÷,Sy yjm;nSy c 12 2

naimittikasya punarvakSyAmi 1 pUrvoktena vidhinA snAtvA nyAsaM kqtvA fazkha udakaM gqhItvA yathAlAbhe pAtre vA dUrvApuSpA ekodakamakSatamIfAnAbhimukhaM prakSipet 2 yamuddifya japettasya caivameva dhIrekAvartaM dvirAvartaM trirAvartaMM saptA-vartaMM yadyArogyArthamaSTAvartamekatrasthe trirAvartaM nitye naimittike'parimitam 3 yadi rudra ?H prajA abhifAmayetottarapUrvasyAM difi fatarudri yaM japaMM fcazkramamANo japet 4 ekAhe japte rogapApaiH pramucyeta 5 tr?yahajaptena brahmahatyAdipApaiH kuSThAdibhyaH pramucyeta 6 anena vidhinA na grAme na strIsravaNe na frAddha Amantrito na pafusaMnidhau na pUrvAparAMM rAtrIM brahmacArI nAntyajadarfane na rajasvalAdarfane na vyAyAmaM kurvIta 7 samApteSu yathAkAmaM prArthayitvAghorebhya iti japitvA yaH patha iti visarjayet 8 tenodakena yajamAnamabhiSixcet 9 apratirathaM japangqhamAvartayet 10 brAhmaNe yo japetsa sarvAnkAmAnavApnuyAt 11 vidhihIne viparItaMM syAdbrAhmaNasya yajamAnasya ca 12 2

naimittikasya punarvakSyAmi 1 pUrvoktena vidhinA snAtvA nyAsaM kqtvA fazkha udakaM gqhItvA yathAlAbhe pAtre vA dUrvApuSpA ekodakamakSatamIfAnAbhimukhaM prakSipet 2 yamuddifya japettasya caivameva dhIrekAvartaM dvirAvartaM trirAvarta MM! saptA-varta MM! yadyArogyArthamaSTAvartamekatrasthe trirAvartaM nitye naimittike'parimitam 3 yadi rudra H! prajA abhifAmayetottarapUrvasyAM difi fatarudri yaM japaMM fcazkramamANo japet 4 ekAhe japte rogapApaiH pramucyeta 5 tr! yahajaptena brahmahatyAdipApaiH kuSThAdibhyaH pramucyeta 6 anena vidhinA na grAme na strIsravaNe na frAddha Amantrito na pafusaMnidhau na pUrvAparAMM rAtrIM brahmacArI nAntyajadarfane na rajasvalAdarfane na vyAyAmaM kurvIta 7 samApteSu yathAkAmaM prArthayitvAghorebhya iti japitvA yaH patha iti visarjayet 8 tenodakena yajamAnamabhiSixcet 9 apratirathaM japangqhamAvartayet 10 brAhmaNe yo japetsa sarvAnkAmAnavApnuyAt 11 vidhihIne viparItaMM syAdbrAhmaNasya yajamAnasya ca 12 2

नैमित्तिकस्य पुनर्वक्ष्यामि १ पूर्वोक्तेन विधिना स्नात्वा न्यासं कृत्वा शङ्ख उदकं गृहीत्वा यथालाभे पात्रे वा दूर्वापुष्पा एकोदकमक्षतमीशानाभिमुखं प्रक्षिपेत् २ यमुद्दिश्य जपेत्तस्य चैवमेव धीरेकावर्तं द्विरावर्तं त्रिरावर्तँ सप्ता-वर्तँ यद्यारोग्यार्थमष्टावर्तमेकत्रस्थे त्रिरावर्तं नित्ये नैमित्तिकेऽपरिमितम् ३ यदि रुद्र ?ः प्रजा अभिशामयेतोत्तरपूर्वस्यां दिशि शतरुद्रि यं जपँ श्चङ्क्रममाणो जपेत् ४ एकाहे जप्ते रोगपापैः प्रमुच्येत ५ त्र्?यहजप्तेन ब्रह्महत्यादिपापैः कुष्ठादिभ्यः प्रमुच्येत ६ अनेन विधिना न ग्रामे न स्त्रीस्रवणे न श्राद्ध आमन्त्रितो न पशुसंनिधौ न पूर्वापराँ रात्रीं ब्रह्मचारी नान्त्यजदर्शने न रजस्वलादर्शने न व्यायामं कुर्वीत ७ समाप्तेषु यथाकामं प्रार्थयित्वाघोरेभ्य इति जपित्वा यः पथ इति विसर्जयेत् ८ तेनोदकेन यजमानमभिषिञ्चेत् ९ अप्रतिरथं जपन्गृहमावर्तयेत् १० ब्राह्मणे यो जपेत्स सर्वान्कामानवाप्नुयात् ११ विधिहीने विपरीतँ स्याद्ब्राह्मणस्य यजमानस्य च १२ २

नैमित्तिकस्य पुनर्वक्ष्यामि १ पूर्वोक्तेन विधिना स्नात्वा न्यासं कृत्वा शङ्ख उदकं गृहीत्वा यथालाभे पात्रे वा दूर्वापुष्पा एकोदकमक्षतमीशानाभिमुखं प्रक्षिपेत् २ यमुद्दिश्य जपेत्तस्य चैवमेव धीरेकावर्तं द्विरावर्तं त्रिरावर्त ँ! सप्ता-वर्त ँ! यद्यारोग्यार्थमष्टावर्तमेकत्रस्थे त्रिरावर्तं नित्ये नैमित्तिकेऽपरिमितम् ३ यदि रुद्र ः! प्रजा अभिशामयेतोत्तरपूर्वस्यां दिशि शतरुद्रि यं जपँ श्चङ्क्रममाणो जपेत् ४ एकाहे जप्ते रोगपापैः प्रमुच्येत ५ त्र्! यहजप्तेन ब्रह्महत्यादिपापैः कुष्ठादिभ्यः प्रमुच्येत ६ अनेन विधिना न ग्रामे न स्त्रीस्रवणे न श्राद्ध आमन्त्रितो न पशुसंनिधौ न पूर्वापराँ रात्रीं ब्रह्मचारी नान्त्यजदर्शने न रजस्वलादर्शने न व्यायामं कुर्वीत ७ समाप्तेषु यथाकामं प्रार्थयित्वाघोरेभ्य इति जपित्वा यः पथ इति विसर्जयेत् ८ तेनोदकेन यजमानमभिषिञ्चेत् ९ अप्रतिरथं जपन्गृहमावर्तयेत् १० ब्राह्मणे यो जपेत्स सर्वान्कामानवाप्नुयात् ११ विधिहीने विपरीतँ स्याद्ब्राह्मणस्य यजमानस्य च १२ २


1595

xuÉc˜;to Éjte²N{ yo lB/;xIA³iWzNdodevt;ivinyogo Ny;spUvRk\ ¨{ ' jpet( 1 a`or AWI ¨{ o devt; bOhtI zNd" svRkmRÉ, Ny;se ivinyog a;%u' te ¨{ px‘' kromITy;Nt;dnuv;kSyeit údyÉmd\ ivã,uivRc£m ”Ty;Nt;dnuv;kSyeit ixro b[÷,Spt ”it W@Žc' b[÷ jD;n' b[÷; dev;n;Émit ix%;mp[itrqÉmit kvcm;idTy;n;mvs; nUtneneit ù W@Žc* c=uWI xt¨i{ yÉmTyS]m( 2 Ev' Ny;sm;v;hnivsjRn;Ntm( 3 p[,My jp' invedyet( 4 p;l;xsÉm/ a;JyPlut;iStl;üitÉ.nRm" x'.ve ceit itsOÉ." W@±Ã;dx v; juüy;t( 5 ˜;ntpR,jphom;cRnrto y" s\ vTsre jpet(

fucisnAto jitendri yo labdhAfIrqSichandodevatAviniyogo nyAsapUrvakaMM rudraM japet 1 aghora qSI rudra ?o devatA bqhatI chandaH sarvakarmaNi nyAse viniyoga AkhuM te rudra pafuM karomItyAntAdanuvAkasyeti hqdayamidaMM viSNurvicakrama ityAntAdanuvAkasyeti firo brahmaNaspata iti SaDqcaM brahma jajxAnaM brahmA devAnAmiti fikhAmapratirathamiti kavacamAdityAnAmavasA nUtaneneti dve SaDqcau cakSuSI fatarudri yamityastram 2 evaM nyAsamAvAhanavisarjanAntam 3 praNamya japaM nivedayet 4 pAlAfasamidha AjyaplutAstilAhutibhirnamaH faMbhave ceti tisqbhiH SaDdvAdafa vA juhuyAt 5 snAnatarpaNajapahomArcanarato yaH saMM vatsare japet

fucisnAto jitendri yo labdhAfIrqSichandodevatAviniyogo nyAsapUrvakaMM rudraM japet 1 aghora qSI rudro devatA bqhatI chandaH sarvakarmaNi nyAse viniyoga AkhuM te rudra pafuM karomItyAntAdanuvAkasyeti hqdayamidaMM viSNurvicakrama ityAntAdanuvAkasyeti firo brahmaNaspata iti SaDqcaM brahma jajxAnaM brahmA devAnAmiti fikhAmapratirathamiti kavacamAdityAnAmavasA nUtaneneti dve SaDqcau cakSuSI fatarudri yamityastram 2 evaM nyAsamAvAhanavisarjanAntam 3 praNamya japaM nivedayet 4 pAlAfasamidha AjyaplutAstilAhutibhirnamaH faMbhave ceti tisqbhiH SaDdvAdafa vA juhuyAt 5 snAnatarpaNajapahomArcanarato yaH saMM vatsare japet

शुचिस्नातो जितेन्द्रि यो लब्धाशीरृषिछन्दोदेवताविनियोगो न्यासपूर्वकँ रुद्रं जपेत् १ अघोर ऋषी रुद्र ?ो देवता बृहती छन्दः सर्वकर्मणि न्यासे विनियोग आखुं ते रुद्र पशुं करोमीत्यान्तादनुवाकस्येति हृदयमिदँ विष्णुर्विचक्रम इत्यान्तादनुवाकस्येति शिरो ब्रह्मणस्पत इति षडृचं ब्रह्म जज्ञानं ब्रह्मा देवानामिति शिखामप्रतिरथमिति कवचमादित्यानामवसा नूतनेनेति द्वे षडृचौ चक्षुषी शतरुद्रि यमित्यस्त्रम् २ एवं न्यासमावाहनविसर्जनान्तम् ३ प्रणम्य जपं निवेदयेत् ४ पालाशसमिध आज्यप्लुतास्तिलाहुतिभिर्नमः शंभवे चेति तिसृभिः षड्द्वादश वा जुहुयात् ५ स्नानतर्पणजपहोमार्चनरतो यः सँ वत्सरे जपेत्

शुचिस्नातो जितेन्द्रि यो लब्धाशीरृषिछन्दोदेवताविनियोगो न्यासपूर्वकँ रुद्रं जपेत् १ अघोर ऋषी रुद्रो देवता बृहती छन्दः सर्वकर्मणि न्यासे विनियोग आखुं ते रुद्र पशुं करोमीत्यान्तादनुवाकस्येति हृदयमिदँ विष्णुर्विचक्रम इत्यान्तादनुवाकस्येति शिरो ब्रह्मणस्पत इति षडृचं ब्रह्म जज्ञानं ब्रह्मा देवानामिति शिखामप्रतिरथमिति कवचमादित्यानामवसा नूतनेनेति द्वे षडृचौ चक्षुषी शतरुद्रि यमित्यस्त्रम् २ एवं न्यासमावाहनविसर्जनान्तम् ३ प्रणम्य जपं निवेदयेत् ४ पालाशसमिध आज्यप्लुतास्तिलाहुतिभिर्नमः शंभवे चेति तिसृभिः षड्द्वादश वा जुहुयात् ५ स्नानतर्पणजपहोमार्चनरतो यः सँ वत्सरे जपेत्


1608

aq;t" p[vr;?y;y\ Vy;:y;Sy;m" 1 tdetd(b[;÷,' .vTy;WeRy\ vO,Ite bN/orev nwTyqo s'tTy; ”it 2 Ek\ vO,Ite Ã* vO,Ite ]INvO,Ite n cturo vO,Ite n p;itp[vO,Ite v; 3 ”hwkƒ mnuvidTyevwk;WeRy\ s;vRvÉ,Rkù p[idx²Nt ) kSyo hetoárit ) m;nVyo ih p[j; ”it 4 n devwnR mnu-ãywr;WeRy\ vO,It ) AiWÉ.rev;WeRy\ vO,Ite 5 y" pr;WeRy\ vO,Ite pr\ yDSy;xIgRz¹idit Åuitr;vO’äte v; EW aoW/I>y" pxu>y" iptO>yo y’ prp[vr;Np[vO,Ite 6 tdetdNy] b[;÷,=i]y;>y;Émtr;s;' p[j;n;muÿ_' .vit 7 ”t Evo?v;Rn?vyuRvOR,Ite pUvRvdmut’;mutoŒv;Rco hot; tiõt-vd;m²N]tv° 8 .OgUnev;g[e Vy;:y;Sy;m" 9 j;mdGNy; 10 v;TSy; a;nux;tik vwhit pwl x*nk;yin jIv²Nt k;Mblodár vwhInár vwroihTy ¹:y;yin vwx;ik vw;nr vwåp;²= p*k;xerÂ;n;' p;É,R²l vOk;k;n;mu°wmRNyu s;vÉ,R v;LmIikxerl;n;\ vw·purey p;l;²= t*lkƒixn;m smOt.;g;tR.;g m;kœ<@¼y m<@‘ m;<@Vy iv.;<@k m;<@†kƒy;vRn;n;\ SfƒnmºËtI Sq*lipi<@ xwW;pTy x;kœr;= devmtIn; m;y,;c;Ryn;×;yn g;©;yn vwxMp;yn v;yVy;yn*duNTy;yn s*ryI d;É.R m;l;yn x;©³rv g;lv c;,Ukƒy vwkÉ,R" x*nkÉ,R" x*<@kÉ,R" s;'ÕTywitx;yn;n;\ y;Dey .[;·^ey +m;l; a<@ p;árm<@l;yn;luâN/" £*i· s*/k¡n;' pw©l;yn s;Tyk;yn k*chiSt kovöi<@ s;':yÉm] c;N{ Ém] c;N{ mSy;nuloÉm k*i$Ly x*nk;yin k;\ Sy x;rÃt m*íLyo v;´;¹î¼Éy inÉmÉq x;kLyo·^;²= v;k;yNynumit jw÷ä;xm xokÉj×;Tmdmin v;$;r ikr;É, m;j;n;it k;xÕT˜*Wu §ucto ];n vwhIk;ár x*£;y,;" x;ÕÉ," x;k$;yn; goÏ;yn; gol;yn; @;kVy;yn; ”TyeteW;mivv;h" 11 teW;' p;WeRy" p[vro .vit ) .;gRv Cy;vn;Òv;n*vR j;md¦äeit hot; jmdɦvdUvRvdÒv;nv°ävnv-ºÈguvidTy?vyuR" 12 vwd; inmÉqt;SteW;' p;WeR" p[vro .vit ) .;gRv Cy;vn;Òv;n vwd nwmÉqteit hot; inmÉqtviÃdvdÒv;nv°ävnv-ºÈguvidTy?vyuR" 13 a;v?y;yn; m*ï;yn;SteW;\ } y;WeRy" p[vro .vit

athAtaH pravarAdhyAyaMM vyAkhyAsyAmaH 1 tadetadbrAhmaNaM bhavatyArSeyaMM vqNIte bandhoreva naityatho saMtatyA iti 2 ekaMM vqNIte dvau vqNIte trInvqNIte na caturo vqNIte na paxcAtipravqNIte vA 3 ihaike manuvadityevaikArSeyaMM sArvavarNikaM pradifanti , kasyo hetoriti , mAnavyo hi prajA iti 4 na devairna manu-SyairArSeyaMM vqNIta , qSibhirevArSeyaMM vqNIte 5 yaH parArSeyaMM vqNIte paraMM yajxasyAfIrgachediti frutirAvqfcyate vA eSa oSadhIbhyaH pafubhyaH pitqbhyo yafca parapravarAnpravqNIte 6 tadetadanyatra brAhmaNakSatriyAbhyAmitarAsAM prajAnAmuktaM bhavati 7 ita evordhvAnadhvaryurvqNIte pUrvavadamutafcAmuto'rvAco hotA taddhita-vadAmantritavacca 8 bhqgUnevAgre vyAkhyAsyAmaH 9 jAmadagnyA 10 vAtsyA AnufAtaki vaihati paila faunakAyani jIvanti kAmbalodari vaihInari vairohitya LekhyAyani vaifAki vaifvAnara vairUpAkSi paukAferaLAnAM pArNili vqkAfvakAnAmuccairmanyu sAvarNi vAlmIkiferalAnAMM vaiSTapureya pAlAkSi taulakefinAma samqtabhAgArtabhAga mArkaNDeya maNDu mANDavya vibhANDaka mANDUkeyArvanAnAMM sphenamadbhUtI sthaulapiNDi faiSApatya fArkarAkSa devamatInA mAyaNArcAyanAhvAyana gAzgAyana vaifampAyana vAyavyAyanauduntyAyana saurayI dArbhi mAlAyana fArzgarava gAlava cANUkeya vaikarNiH faunakarNiH fauNDakarNiH sAMkqtyaitifAyanAnAMM yAjxeya bhrASTreya kSmAlA aNDa pArimaNDalAyanAlundhiH krauSTi saudhakInAM paizgalAyana sAtyakAyana kaucahasti kovahnaNDi sAMkhyamitra cAndra mitra cAndra masyAnulomi kauTilya faunakAyani kAMM sya fAradvata maudgalyo vAdyALehreyi nimithi fAkalyoSTrAkSi vAkAyanyanumati jaihmyAfama fokajihvAtmadamani vATAra kirANi mAjAnAti kAfakqtsnauSu srucato trAna vaihIkAri faukrAyaNAH fAkqNiH fAkaTAyanA goSThAyanA golAyanA DAkavyAyanA ityeteSAmavivAhaH 11 teSAM paxcArSeyaH pravaro bhavati , bhArgava cyAvanApnavAnaurva jAmadagnyeti hotA jamadagnivadUrvavadapnavAnavaccyavanava-dbhqguvadityadhvaryuH 12 vaidA nimathitAsteSAM paxcArSeH pravaro bhavati , bhArgava cyAvanApnavAna vaida naimathiteti hotA nimathitavadvidavadapnavAnavaccyavanava-dbhqguvadityadhvaryuH 13 AvadhyAyanA mauxjAyanAsteSAMM tr?yArSeyaH pravaro bhavati

athAtaH pravarAdhyAyaMM vyAkhyAsyAmaH 1 tadetadbrAhmaNaM bhavatyArSeyaMM vqNIte bandhoreva naityatho saMtatyA iti 2 ekaMM vqNIte dvau vqNIte trInvqNIte na caturo vqNIte na paxcAtipravqNIte vA 3 ihaike manuvadityevaikArSeyaMM sArvavarNikaM pradifanti , kasyo hetoriti , mAnavyo hi prajA iti 4 na devairna manu-SyairArSeyaMM vqNIta , qSibhirevArSeyaMM vqNIte 5 yaH parArSeyaMM vqNIte paraMM yajxasyAfIrgachediti frutirAvqfcyate vA eSa oSadhIbhyaH pafubhyaH pitqbhyo yafca parapravarAnpravqNIte 6 tadetadanyatra brAhmaNakSatriyAbhyAmitarAsAM prajAnAmuktaM bhavati 7 ita evordhvAnadhvaryurvqNIte pUrvavadamutafcAmuto'rvAco hotA taddhita-vadAmantritavacca 8 bhqgUnevAgre vyAkhyAsyAmaH 9 jAmadagnyA 10 vAtsyA AnufAtaki vaihati paila faunakAyani jIvanti kAmbalodari vaihInari vairohitya [L]ekhyAyani vaifAki vaifvAnara vairUpAkSi paukAfera[L]AnAM pArNili vqkAfvakAnAmuccairmanyu sAvarNi vAlmIkiferalAnAMM vaiSTapureya pAlAkSi taulakefinAma samqtabhAgArtabhAga mArkaNDeya maNDu mANDavya vibhANDaka mANDUkeyArvanAnAMM sphenamadbhUtI sthaulapiNDi faiSApatya fArkarAkSa devamatInA mAyaNArcAyanAhvAyana gAzgAyana vaifampAyana vAyavyAyanauduntyAyana saurayI dArbhi mAlAyana fArzgarava gAlava cANUkeya vaikarNiH faunakarNiH fauNDakarNiH sAMkqtyaitifAyanAnAMM yAjxeya bhrASTreya kSmAlA aNDa pArimaNDalAyanAlundhiH krauSTi saudhakInAM paizgalAyana sAtyakAyana kaucahasti kovahnaNDi sAMkhyamitra cAndra mitra cAndra masyAnulomi kauTilya faunakAyani kAMM sya fAradvata maudgalyo vAdyA[L]ehreyi nimithi fAkalyoSTrAkSi vAkAyanyanumati jaihmyAfama fokajihvAtmadamani vATAra kirANi mAjAnAti kAfakqtsnauSu srucato trAna vaihIkAri faukrAyaNAH fAkqNiH fAkaTAyanA goSThAyanA golAyanA DAkavyAyanA ityeteSAmavivAhaH 11 teSAM paxcArSeyaH pravaro bhavati , bhArgava cyAvanApnavAnaurva jAmadagnyeti hotA jamadagnivadUrvavadapnavAnavaccyavanava-dbhqguvadityadhvaryuH 12 vaidA nimathitAsteSAM paxcArSeH pravaro bhavati , bhArgava cyAvanApnavAna vaida naimathiteti hotA nimathitavadvidavadapnavAnavaccyavanava-dbhqguvadityadhvaryuH 13 AvadhyAyanA mauxjAyanAsteSAMM tr! yArSeyaH pravaro bhavati

अथातः प्रवराध्यायँ व्याख्यास्यामः १ तदेतद्ब्राह्मणं भवत्यार्षेयँ वृणीते बन्धोरेव नैत्यथो संतत्या इति २ एकँ वृणीते द्वौ वृणीते त्रीन्वृणीते न चतुरो वृणीते न पञ्चातिप्रवृणीते वा ३ इहैके मनुवदित्येवैकार्षेयँ सार्ववर्णिकं प्रदिशन्ति । कस्यो हेतोरिति । मानव्यो हि प्रजा इति ४ न देवैर्न मनु-ष्यैरार्षेयँ वृणीत । ऋषिभिरेवार्षेयँ वृणीते ५ यः परार्षेयँ वृणीते परँ यज्ञस्याशीर्गछेदिति श्रुतिरावृश्च्यते वा एष ओषधीभ्यः पशुभ्यः पितृभ्यो यश्च परप्रवरान्प्रवृणीते ६ तदेतदन्यत्र ब्राह्मणक्षत्रियाभ्यामितरासां प्रजानामुक्तं भवति ७ इत एवोर्ध्वानध्वर्युर्वृणीते पूर्ववदमुतश्चामुतोऽर्वाचो होता तद्धित-वदामन्त्रितवच्च ८ भृगूनेवाग्रे व्याख्यास्यामः ९ जामदग्न्या १० वात्स्या आनुशातकि वैहति पैल शौनकायनि जीवन्ति काम्बलोदरि वैहीनरि वैरोहित्य ळेख्यायनि वैशाकि वैश्वानर वैरूपाक्षि पौकाशेरळानां पार्णिलि वृकाश्वकानामुच्चैर्मन्यु सावर्णि वाल्मीकिशेरलानाँ वैष्टपुरेय पालाक्षि तौलकेशिनाम समृतभागार्तभाग मार्कण्डेय मण्डु माण्डव्य विभाण्डक माण्डूकेयार्वनानाँ स्फेनमद्भूती स्थौलपिण्डि शैषापत्य शार्कराक्ष देवमतीना मायणार्चायनाह्वायन गाङ्गायन वैशम्पायन वायव्यायनौदुन्त्यायन सौरयी दार्भि मालायन शार्ङ्गरव गालव चाणूकेय वैकर्णिः शौनकर्णिः शौण्डकर्णिः सांकृत्यैतिशायनानाँ याज्ञेय भ्राष्ट्रेय क्ष्माला अण्ड पारिमण्डलायनालुन्धिः क्रौष्टि सौधकीनां पैङ्गलायन सात्यकायन कौचहस्ति कोवह्नण्डि सांख्यमित्र चान्द्र मित्र चान्द्र मस्यानुलोमि कौटिल्य शौनकायनि काँ स्य शारद्वत मौद्गल्यो वाद्याळेह्रेयि निमिथि शाकल्योष्ट्राक्षि वाकायन्यनुमति जैह्म्याशम शोकजिह्वात्मदमनि वाटार किराणि माजानाति काशकृत्स्नौषु स्रुचतो त्रान वैहीकारि शौक्रायणाः शाकृणिः शाकटायना गोष्ठायना गोलायना डाकव्यायना इत्येतेषामविवाहः ११ तेषां पञ्चार्षेयः प्रवरो भवति । भार्गव च्यावनाप्नवानौर्व जामदग्न्येति होता जमदग्निवदूर्ववदप्नवानवच्च्यवनव-द्भृगुवदित्यध्वर्युः १२ वैदा निमथितास्तेषां पञ्चार्षेः प्रवरो भवति । भार्गव च्यावनाप्नवान वैद नैमथितेति होता निमथितवद्विदवदप्नवानवच्च्यवनव-द्भृगुवदित्यध्वर्युः १३ आवध्यायना मौञ्जायनास्तेषाँ त्र्?यार्षेयः प्रवरो भवति

अथातः प्रवराध्यायँ व्याख्यास्यामः १ तदेतद्ब्राह्मणं भवत्यार्षेयँ वृणीते बन्धोरेव नैत्यथो संतत्या इति २ एकँ वृणीते द्वौ वृणीते त्रीन्वृणीते न चतुरो वृणीते न पञ्चातिप्रवृणीते वा ३ इहैके मनुवदित्येवैकार्षेयँ सार्ववर्णिकं प्रदिशन्ति । कस्यो हेतोरिति । मानव्यो हि प्रजा इति ४ न देवैर्न मनु-ष्यैरार्षेयँ वृणीत । ऋषिभिरेवार्षेयँ वृणीते ५ यः परार्षेयँ वृणीते परँ यज्ञस्याशीर्गछेदिति श्रुतिरावृश्च्यते वा एष ओषधीभ्यः पशुभ्यः पितृभ्यो यश्च परप्रवरान्प्रवृणीते ६ तदेतदन्यत्र ब्राह्मणक्षत्रियाभ्यामितरासां प्रजानामुक्तं भवति ७ इत एवोर्ध्वानध्वर्युर्वृणीते पूर्ववदमुतश्चामुतोऽर्वाचो होता तद्धित-वदामन्त्रितवच्च ८ भृगूनेवाग्रे व्याख्यास्यामः ९ जामदग्न्या १० वात्स्या आनुशातकि वैहति पैल शौनकायनि जीवन्ति काम्बलोदरि वैहीनरि वैरोहित्य ळेख्यायनि वैशाकि वैश्वानर वैरूपाक्षि पौकाशेरळानां पार्णिलि वृकाश्वकानामुच्चैर्मन्यु सावर्णि वाल्मीकिशेरलानाँ वैष्टपुरेय पालाक्षि तौलकेशिनाम समृतभागार्तभाग मार्कण्डेय मण्डु माण्डव्य विभाण्डक माण्डूकेयार्वनानाँ स्फेनमद्भूती स्थौलपिण्डि शैषापत्य शार्कराक्ष देवमतीना मायणार्चायनाह्वायन गाङ्गायन वैशम्पायन वायव्यायनौदुन्त्यायन सौरयी दार्भि मालायन शार्ङ्गरव गालव चाणूकेय वैकर्णिः शौनकर्णिः शौण्डकर्णिः सांकृत्यैतिशायनानाँ याज्ञेय भ्राष्ट्रेय क्ष्माला अण्ड पारिमण्डलायनालुन्धिः क्रौष्टि सौधकीनां पैङ्गलायन सात्यकायन कौचहस्ति कोवह्नण्डि सांख्यमित्र चान्द्र मित्र चान्द्र मस्यानुलोमि कौटिल्य शौनकायनि काँ स्य शारद्वत मौद्गल्यो वाद्याळेह्रेयि निमिथि शाकल्योष्ट्राक्षि वाकायन्यनुमति जैह्म्याशम शोकजिह्वात्मदमनि वाटार किराणि माजानाति काशकृत्स्नौषु स्रुचतो त्रान वैहीकारि शौक्रायणाः शाकृणिः शाकटायना गोष्ठायना गोलायना डाकव्यायना इत्येतेषामविवाहः ११ तेषां पञ्चार्षेयः प्रवरो भवति । भार्गव च्यावनाप्नवानौर्व जामदग्न्येति होता जमदग्निवदूर्ववदप्नवानवच्च्यवनव-द्भृगुवदित्यध्वर्युः १२ वैदा निमथितास्तेषां पञ्चार्षेः प्रवरो भवति । भार्गव च्यावनाप्नवान वैद नैमथितेति होता निमथितवद्विदवदप्नवानवच्च्यवनव-द्भृगुवदित्यध्वर्युः १३ आवध्यायना मौञ्जायनास्तेषाँ त्र्! यार्षेयः प्रवरो भवति


1613

aq jmd¦In;m( 1 ivd;" p[;cInyoGy;" pulSTy; vwd.Ot;" £*;yn;.y-j;t;St*g;yn; a;v$;" x;kÉ,Rn; .;Lvxyo .;gRv; ”TyeteW;mivv;h" 2 teW;' } y;WeRy" p[vro .vit ) .;gRv Cy;vn;Òv;neit hot;-Òv;nv°ävnvºÈguvidTy?vyuR" 3 b[*/ey; m;gRpq; g[;My;yÉ,rq nwksI a;pStâMbivR.I®Ll k;É,R k;dRÉmr;i·RWe, gdR. x;tpÉq ”Tyete-W;mivv;h" 4 teW;' p;WeRy" p[vro .vit ) .;gRv Cy;vn;Òv;n;-i·RWe,;nUpeit hot;nUpvëi·We,vdÒv;nv°ävnvºÈguvidTy?vyuR" 5 a;ipx;yn;" k;ipx;yn;" { *,;yn;" %;l;yn;" aivc=; mw]ey; aq ”y a;mod;yn; a;ipxl; ”TyeteW;mivv;h" 6 teW;' } y;WeRy" p[vro .vit ) .;gRv v;?[y dwvod;seit hot; idvod;svÃ?[yvºÈguvidTy?vyuR" 7 vwthVy y;Sk m;/Un m*k jIvNTy;yno aq .;gley .;givDey k*x;Mbey vOk;ik m;d;ih g*ár²=t dw~yRÉct v;ley p;/n; p*ã,;vt; ”TyeteW;mivv;h" 8 teW;' } y;WeRy" p[vro .vit ) .;gRv vwthVy s;vedseit hot; svedovÃÇthVyvºÈguvidTy?vyuR" 9 vTspuro-/s;n;' } y;WeRy" p[vro .vit ) .;gRv v;Ts p*ro/seit hot; puro-/svÃTsvºÈguvidTy?vyuR" 10 vedivJyoitW;SteW;' } y;WeRy" p[vro .vit ) .;gRv ved ivJyoitWeit hot; ivJyoitWvùdvºÈguvid-Ty?vyuR" 11 p;qRvwNy;n;' } y;WeRy" p[vro .vit ) .;gRv vwNy p;qeRit hot; pOquvùnvºÈguvidTy?vyuR" 12 g;TsRmd;" xunk; 13 yDvc; s*kár" k;dRm;yn; r;jb;/Vy;’*=;’or;" Åoi]y;" p[Tyr; xunk; ”TyeteW;m-ivv;h" 14 teW;mek;WeRy" p[vro .vit ) g;TsRmdeit hot; gOTsmd-vidTy?vyuRyRid v; Ãä;WeRyo .;gRv g;TsRmdeit hot; gOTsmdvºÈgu-vidTy?vyuR" 15 2

atha jamadagnInAm 1 vidAH prAcInayogyAH pulastyA vaidabhqtAH krauxcAyanAbhaya-jAtAstaugAyanA AvaTAH fAkarNinA bhAlvafayo bhArgavA ityeteSAmavivAhaH 2 teSAM tr?yArSeyaH pravaro bhavati , bhArgava cyAvanApnavAneti hotA-pnavAnavaccyavanavadbhqguvadityadhvaryuH 3 braudheyA mArgapathA grAmyAyaNiratha naikasI ApastambirvibhIlli kArNi kArdamirArSTiSeNa gardabha fAtapathi ityete-SAmavivAhaH 4 teSAM paxcArSeyaH pravaro bhavati , bhArgava cyAvanApnavAnA-rSTiSeNAnUpeti hotAnUpavadqSTiSeNavadapnavAnavaccyavanavadbhqguvadityadhvaryuH 5 ApifAyanAH kApifAyanAH dra ?auNAyanAH khAlAyanAH avicakSA maitreyA atha iya AmodAyanA ApifalA ityeteSAmavivAhaH 6 teSAM tr?yArSeyaH pravaro bhavati , bhArgava vAdh?yafva daivodAseti hotA divodAsavadvadh?yafvavadbhqguvadityadhvaryuH 7 vaitahavya yAska mAdhUna mauka jIvantyAyano atha bhAgaleya bhAgavijxeya kaufAmbeya vqkAfvaki mAdAhi gaurikSita dairghyacita vAleya pAxcadhanA pauSNAvatA ityeteSAmavivAhaH 8 teSAM tr?yArSeyaH pravaro bhavati , bhArgava vaitahavya sAvedaseti hotA savedovadvItahavyavadbhqguvadityadhvaryuH 9 vatsapuro-dhasAnAM tr?yArSeyaH pravaro bhavati , bhArgava vAtsa paurodhaseti hotA puro-dhasavadvatsavadbhqguvadityadhvaryuH 10 vedavifvajyotiSAsteSAM tr?yArSeyaH pravaro bhavati , bhArgava veda vifvajyotiSeti hotA vifvajyotiSavadvedavadbhqguvadi-tyadhvaryuH 11 pArthavainyAnAM tr?yArSeyaH pravaro bhavati , bhArgava vainya pArtheti hotA pqthuvadvenavadbhqguvadityadhvaryuH 12 gArtsamadAH funakA 13 yajxavacA saukariH kArdamAyanA rAjabAdhavyAfcaukSAfcorAH frotriyAH pratyarA funakA ityeteSAma-vivAhaH 14 teSAmekArSeyaH pravaro bhavati , gArtsamadeti hotA gqtsamada-vadityadhvaryuryadi vA dvyArSeyo bhArgava gArtsamadeti hotA gqtsamadavadbhqgu-vadityadhvaryuH 15 2

atha jamadagnInAm 1 vidAH prAcInayogyAH pulastyA vaidabhqtAH krauxcAyanAbhaya-jAtAstaugAyanA AvaTAH fAkarNinA bhAlvafayo bhArgavA ityeteSAmavivAhaH 2 teSAM tr! yArSeyaH pravaro bhavati , bhArgava cyAvanApnavAneti hotA-pnavAnavaccyavanavadbhqguvadityadhvaryuH 3 braudheyA mArgapathA grAmyAyaNiratha naikasI ApastambirvibhIlli kArNi kArdamirArSTiSeNa gardabha fAtapathi ityete-SAmavivAhaH 4 teSAM paxcArSeyaH pravaro bhavati , bhArgava cyAvanApnavAnA-rSTiSeNAnUpeti hotAnUpavadqSTiSeNavadapnavAnavaccyavanavadbhqguvadityadhvaryuH 5 ApifAyanAH kApifAyanAH drau NAyanAH khAlAyanAH avicakSA maitreyA atha iya AmodAyanA ApifalA ityeteSAmavivAhaH 6 teSAM tr! yArSeyaH pravaro bhavati , bhArgava vAdhryafva daivodAseti hotA divodAsavadvadhryafvavadbhqguvadityadhvaryuH 7 vaitahavya yAska mAdhUna mauka jIvantyAyano atha bhAgaleya bhAgavijxeya kaufAmbeya vqkAfvaki mAdAhi gaurikSita dairghyacita vAleya pAxcadhanA pauSNAvatA ityeteSAmavivAhaH 8 teSAM tr! yArSeyaH pravaro bhavati , bhArgava vaitahavya sAvedaseti hotA savedovadvItahavyavadbhqguvadityadhvaryuH 9 vatsapuro-dhasAnAM tr! yArSeyaH pravaro bhavati , bhArgava vAtsa paurodhaseti hotA puro-dhasavadvatsavadbhqguvadityadhvaryuH 10 vedavifvajyotiSAsteSAM tr! yArSeyaH pravaro bhavati , bhArgava veda vifvajyotiSeti hotA vifvajyotiSavadvedavadbhqguvadi-tyadhvaryuH 11 pArthavainyAnAM tr! yArSeyaH pravaro bhavati , bhArgava vainya pArtheti hotA pqthuvadvenavadbhqguvadityadhvaryuH 12 gArtsamadAH funakA 13 yajxavacA saukariH kArdamAyanA rAjabAdhavyAfcaukSAfcorAH frotriyAH pratyarA funakA ityeteSAma-vivAhaH 14 teSAmekArSeyaH pravaro bhavati , gArtsamadeti hotA gqtsamada-vadityadhvaryuryadi vA dvyArSeyo bhArgava gArtsamadeti hotA gqtsamadavadbhqgu-vadityadhvaryuH 15 2

अथ जमदग्नीनाम् १ विदाः प्राचीनयोग्याः पुलस्त्या वैदभृताः क्रौञ्चायनाभय-जातास्तौगायना आवटाः शाकर्णिना भाल्वशयो भार्गवा इत्येतेषामविवाहः २ तेषां त्र्?यार्षेयः प्रवरो भवति । भार्गव च्यावनाप्नवानेति होता-प्नवानवच्च्यवनवद्भृगुवदित्यध्वर्युः ३ ब्रौधेया मार्गपथा ग्राम्यायणिरथ नैकसी आपस्तम्बिर्विभील्लि कार्णि कार्दमिरार्ष्टिषेण गर्दभ शातपथि इत्येते-षामविवाहः ४ तेषां पञ्चार्षेयः प्रवरो भवति । भार्गव च्यावनाप्नवाना-र्ष्टिषेणानूपेति होतानूपवदृष्टिषेणवदप्नवानवच्च्यवनवद्भृगुवदित्यध्वर्युः ५ आपिशायनाः कापिशायनाः द्र ?ौणायनाः खालायनाः अविचक्षा मैत्रेया अथ इय आमोदायना आपिशला इत्येतेषामविवाहः ६ तेषां त्र्?यार्षेयः प्रवरो भवति । भार्गव वाध्?यश्व दैवोदासेति होता दिवोदासवद्वध्?यश्ववद्भृगुवदित्यध्वर्युः ७ वैतहव्य यास्क माधून मौक जीवन्त्यायनो अथ भागलेय भागविज्ञेय कौशाम्बेय वृकाश्वकि मादाहि गौरिक्षित दैर्घ्यचित वालेय पाञ्चधना पौष्णावता इत्येतेषामविवाहः ८ तेषां त्र्?यार्षेयः प्रवरो भवति । भार्गव वैतहव्य सावेदसेति होता सवेदोवद्वीतहव्यवद्भृगुवदित्यध्वर्युः ९ वत्सपुरो-धसानां त्र्?यार्षेयः प्रवरो भवति । भार्गव वात्स पौरोधसेति होता पुरो-धसवद्वत्सवद्भृगुवदित्यध्वर्युः १० वेदविश्वज्योतिषास्तेषां त्र्?यार्षेयः प्रवरो भवति । भार्गव वेद विश्वज्योतिषेति होता विश्वज्योतिषवद्वेदवद्भृगुवदि-त्यध्वर्युः ११ पार्थवैन्यानां त्र्?यार्षेयः प्रवरो भवति । भार्गव वैन्य पार्थेति होता पृथुवद्वेनवद्भृगुवदित्यध्वर्युः १२ गार्त्समदाः शुनका १३ यज्ञवचा सौकरिः कार्दमायना राजबाधव्याश्चौक्षाश्चोराः श्रोत्रियाः प्रत्यरा शुनका इत्येतेषाम-विवाहः १४ तेषामेकार्षेयः प्रवरो भवति । गार्त्समदेति होता गृत्समद-वदित्यध्वर्युर्यदि वा द्व्यार्षेयो भार्गव गार्त्समदेति होता गृत्समदवद्भृगु-वदित्यध्वर्युः १५ २

अथ जमदग्नीनाम् १ विदाः प्राचीनयोग्याः पुलस्त्या वैदभृताः क्रौञ्चायनाभय-जातास्तौगायना आवटाः शाकर्णिना भाल्वशयो भार्गवा इत्येतेषामविवाहः २ तेषां त्र्! यार्षेयः प्रवरो भवति । भार्गव च्यावनाप्नवानेति होता-प्नवानवच्च्यवनवद्भृगुवदित्यध्वर्युः ३ ब्रौधेया मार्गपथा ग्राम्यायणिरथ नैकसी आपस्तम्बिर्विभील्लि कार्णि कार्दमिरार्ष्टिषेण गर्दभ शातपथि इत्येते-षामविवाहः ४ तेषां पञ्चार्षेयः प्रवरो भवति । भार्गव च्यावनाप्नवाना-र्ष्टिषेणानूपेति होतानूपवदृष्टिषेणवदप्नवानवच्च्यवनवद्भृगुवदित्यध्वर्युः ५ आपिशायनाः कापिशायनाः द्रौ णायनाः खालायनाः अविचक्षा मैत्रेया अथ इय आमोदायना आपिशला इत्येतेषामविवाहः ६ तेषां त्र्! यार्षेयः प्रवरो भवति । भार्गव वाध्र्यश्व दैवोदासेति होता दिवोदासवद्वध्र्यश्ववद्भृगुवदित्यध्वर्युः ७ वैतहव्य यास्क माधून मौक जीवन्त्यायनो अथ भागलेय भागविज्ञेय कौशाम्बेय वृकाश्वकि मादाहि गौरिक्षित दैर्घ्यचित वालेय पाञ्चधना पौष्णावता इत्येतेषामविवाहः ८ तेषां त्र्! यार्षेयः प्रवरो भवति । भार्गव वैतहव्य सावेदसेति होता सवेदोवद्वीतहव्यवद्भृगुवदित्यध्वर्युः ९ वत्सपुरो-धसानां त्र्! यार्षेयः प्रवरो भवति । भार्गव वात्स पौरोधसेति होता पुरो-धसवद्वत्सवद्भृगुवदित्यध्वर्युः १० वेदविश्वज्योतिषास्तेषां त्र्! यार्षेयः प्रवरो भवति । भार्गव वेद विश्वज्योतिषेति होता विश्वज्योतिषवद्वेदवद्भृगुवदि-त्यध्वर्युः ११ पार्थवैन्यानां त्र्! यार्षेयः प्रवरो भवति । भार्गव वैन्य पार्थेति होता पृथुवद्वेनवद्भृगुवदित्यध्वर्युः १२ गार्त्समदाः शुनका १३ यज्ञवचा सौकरिः कार्दमायना राजबाधव्याश्चौक्षाश्चोराः श्रोत्रियाः प्रत्यरा शुनका इत्येतेषाम-विवाहः १४ तेषामेकार्षेयः प्रवरो भवति । गार्त्समदेति होता गृत्समद-वदित्यध्वर्युर्यदि वा द्व्यार्षेयो भार्गव गार्त्समदेति होता गृत्समदवद्भृगु-वदित्यध्वर्युः १५ २


1616

ai©rso Vy;:y;Sy;m" 1 a*cQy; g*tm;" t*@¼y; aÉ.Éjt vo`;y nwk;= r;ôg

azgiraso vyAkhyAsyAmaH 1 aucathyA gautamAH tauDeyA abhijita voghAya naikAkSa rAhUgaNyAH kSairakaTaikastamarANAM kairAti sAralopAnAMM karoti kAfapArINAM pauSpiNDa bhAgala vaDauDavAnAmupabindu mAnthareSANAMM rauhiNAyanA amalakA krolayimAH krauMcAH kroSTA AruNayaH pArthivA saudAmini kAcAkSa kauralyA akSa apAdapakSa vAsamUli vaMM famulmiMM fapitq vAsapuSpiH sauSya saukSmAyaNa kauDalyA ityeteSAmavivAhaH 3 teSAM paxcArSeyaH pravaro bhavatyA-zgirasaucathya gautamaufija kAkSIvateti hotA kakSIvadvadufijavadgotamava-ducathyavadazgirovadityadhvaryuH 4 AyAsyAnAM tr?yArSeyaH pravaro bhavatyAzgira-sAyAsya gautameti hotA gotamavadayAsyavadazgirovadityadhvaryuH 5 athA-treyAyaNi mAdhUkarNi vAlkali saupiSTyAgnivefyAnAMM fAlAthala vArAha fauzga kqpaNaparNa prAvAhaNeyAnAM mAflAya vyAyogichaMdAta khArigrIvINAmaiSumati fAdya kAvakikAvikAyanAnAM naitundi lira vaidhaMkInAM vaidhakIkayA carAtaki mana-hAlAnAM sauvastambi taulvali pauSuyAvaddifInAMM fAla vALauha devamata harikarNa dra ?Azgava cauceya kaumudagandhi khAriNAdi rAjastambi sAmastambi somastambi audameghi gANDaki lauhitaki kANDaka dhAnA kulaka sAtyamugri faivayatha bhAradvAja ityeteSAmavivAhaH 6 teSAM tr?yArSeyaH pravaro bhavatyAzgirasa bArhaspatya bhAradvAjeti hotA bharadvAjavadbqhaspativadazgirovadityadhvaryuH 7 kANAyaNAH kaivalayo'tha vatsatarAyaNAH krauNDAyanA vArddhanayo'tho vAMM fA-yanAfca ye bhrASTrakqdbhrASTrabindufcaindra ?Ali sAyakAyanaH kolI ca krIkA nI-sAMtvakqtsnApurAvaTa lAvaki bhAlUvirupamarkaTi protsazgiH fyAmAyana paizga-lAyana sAMbharabhAmat ityeteSAmavivAhaH 8 teSAM paxcArSeyaH pravaro bhavatyAzgirasa bArhaspatya bhAradvAja fainya gArgyeti hotA gargavacchinivadbharadvAjavadbqhaspati-vadazgirovadityadhvaryuH 9 tetirari kavibhUmo gargA ityeteSAmavivAhaH 10 teSAM tr?yArSeyaH pravaro bhavatyAzgirasa fainya gArgyeti hotA gargavacchinivada-zgirovadityadhvaryuH 11 3

azgiraso vyAkhyAsyAmaH 1 aucathyA gautamAH tauDeyA abhijita voghAya naikAkSa rAhUgaNyAH kSairakaTaikastamarANAM kairAti sAralopAnAMM karoti kAfapArINAM pauSpiNDa bhAgala vaDauDavAnAmupabindu mAnthareSANAMM rauhiNAyanA amalakA krolayimAH krauMcAH kroSTA AruNayaH pArthivA saudAmini kAcAkSa kauralyA akSa apAdapakSa vAsamUli vaMM famulmiMM fapitq vAsapuSpiH sauSya saukSmAyaNa kauDalyA ityeteSAmavivAhaH 3 teSAM paxcArSeyaH pravaro bhavatyA-zgirasaucathya gautamaufija kAkSIvateti hotA kakSIvadvadufijavadgotamava-ducathyavadazgirovadityadhvaryuH 4 AyAsyAnAM tr! yArSeyaH pravaro bhavatyAzgira-sAyAsya gautameti hotA gotamavadayAsyavadazgirovadityadhvaryuH 5 athA-treyAyaNi mAdhUkarNi vAlkali saupiSTyAgnivefyAnAMM fAlAthala vArAha fauzga kqpaNaparNa prAvAhaNeyAnAM mAflAya vyAyogichaMdAta khArigrIvINAmaiSumati fAdya kAvakikAvikAyanAnAM naitundi lira vaidhaMkInAM vaidhakIkayA carAtaki mana-hAlAnAM sauvastambi taulvali pauSuyAvaddifInAMM fAla vA[L]auha devamata harikarNa drA zgava cauceya kaumudagandhi khAriNAdi rAjastambi sAmastambi somastambi audameghi gANDaki lauhitaki kANDaka dhAnA kulaka sAtyamugri faivayatha bhAradvAja ityeteSAmavivAhaH 6 teSAM tr! yArSeyaH pravaro bhavatyAzgirasa bArhaspatya bhAradvAjeti hotA bharadvAjavadbqhaspativadazgirovadityadhvaryuH 7 kANAyaNAH kaivalayo'tha vatsatarAyaNAH krauNDAyanA vArddhanayo'tho vAMM fA-yanAfca ye bhrASTrakqdbhrASTrabindufcaindrA li sAyakAyanaH kolI ca krIkA nI-sAMtvakqtsnApurAvaTa lAvaki bhAlUvirupamarkaTi protsazgiH fyAmAyana paizga-lAyana sAMbharabhAmat ityeteSAmavivAhaH 8 teSAM paxcArSeyaH pravaro bhavatyAzgirasa bArhaspatya bhAradvAja fainya gArgyeti hotA gargavacchinivadbharadvAjavadbqhaspati-vadazgirovadityadhvaryuH 9 tetirari kavibhUmo gargA ityeteSAmavivAhaH 10 teSAM tr! yArSeyaH pravaro bhavatyAzgirasa fainya gArgyeti hotA gargavacchinivada-zgirovadityadhvaryuH 11 3

अङ्गिरसो व्याख्यास्यामः १ औचथ्या गौतमाः तौडेया अभिजित वोघाय नैकाक्ष राहूगण्याः क्षैरकटैकस्तमराणां कैराति सारलोपानाँ करोति काशपारीणां पौष्पिण्ड भागल वडौडवानामुपबिन्दु मान्थरेषाणाँ रौहिणायना अमलका क्रोलयिमाः क्रौंचाः क्रोष्टा आरुणयः पार्थिवा सौदामिनि काचाक्ष कौरल्या अक्ष अपादपक्ष वासमूलि वँ शमुल्मिँ शपितृ वासपुष्पिः सौष्य सौक्ष्मायण कौडल्या इत्येतेषामविवाहः ३ तेषां पञ्चार्षेयः प्रवरो भवत्या-ङ्गिरसौचथ्य गौतमौशिज काक्षीवतेति होता कक्षीवद्वदुशिजवद्गोतमव-दुचथ्यवदङ्गिरोवदित्यध्वर्युः ४ आयास्यानां त्र्?यार्षेयः प्रवरो भवत्याङ्गिर-सायास्य गौतमेति होता गोतमवदयास्यवदङ्गिरोवदित्यध्वर्युः ५ अथा-त्रेयायणि माधूकर्णि वाल्कलि सौपिष्ट्याग्निवेश्यानाँ शालाथल वाराह शौङ्ग कृपणपर्ण प्रावाहणेयानां माश्लाय व्यायोगिछंदात खारिग्रीवीणामैषुमति शाद्य कावकिकाविकायनानां नैतुन्दि लिर वैधंकीनां वैधकीकया चरातकि मन-हालानां सौवस्तम्बि तौल्वलि पौषुयावद्दिशीनाँ शाल वाळौह देवमत हरिकर्ण द्र ?ाङ्गव चौचेय कौमुदगन्धि खारिणादि राजस्तम्बि सामस्तम्बि सोमस्तम्बि औदमेघि गाण्डकि लौहितकि काण्डक धाना कुलक सात्यमुग्रि शैवयथ भारद्वाज इत्येतेषामविवाहः ६ तेषां त्र्?यार्षेयः प्रवरो भवत्याङ्गिरस बार्हस्पत्य भारद्वाजेति होता भरद्वाजवद्बृहस्पतिवदङ्गिरोवदित्यध्वर्युः ७ काणायणाः कैवलयोऽथ वत्सतरायणाः क्रौण्डायना वार्द्धनयोऽथो वाँ शा-यनाश्च ये भ्राष्ट्रकृद्भ्राष्ट्रबिन्दुश्चैन्द्र ?ालि सायकायनः कोली च क्रीका नी-सांत्वकृत्स्नापुरावट लावकि भालूविरुपमर्कटि प्रोत्सङ्गिः श्यामायन पैङ्ग-लायन सांभरभामत् इत्येतेषामविवाहः ८ तेषां पञ्चार्षेयः प्रवरो भवत्याङ्गिरस बार्हस्पत्य भारद्वाज शैन्य गार्ग्येति होता गर्गवच्छिनिवद्भरद्वाजवद्बृहस्पति-वदङ्गिरोवदित्यध्वर्युः ९ तेतिररि कविभूमो गर्गा इत्येतेषामविवाहः १० तेषां त्र्?यार्षेयः प्रवरो भवत्याङ्गिरस शैन्य गार्ग्येति होता गर्गवच्छिनिवद-ङ्गिरोवदित्यध्वर्युः ११ ३

अङ्गिरसो व्याख्यास्यामः १ औचथ्या गौतमाः तौडेया अभिजित वोघाय नैकाक्ष राहूगण्याः क्षैरकटैकस्तमराणां कैराति सारलोपानाँ करोति काशपारीणां पौष्पिण्ड भागल वडौडवानामुपबिन्दु मान्थरेषाणाँ रौहिणायना अमलका क्रोलयिमाः क्रौंचाः क्रोष्टा आरुणयः पार्थिवा सौदामिनि काचाक्ष कौरल्या अक्ष अपादपक्ष वासमूलि वँ शमुल्मिँ शपितृ वासपुष्पिः सौष्य सौक्ष्मायण कौडल्या इत्येतेषामविवाहः ३ तेषां पञ्चार्षेयः प्रवरो भवत्या-ङ्गिरसौचथ्य गौतमौशिज काक्षीवतेति होता कक्षीवद्वदुशिजवद्गोतमव-दुचथ्यवदङ्गिरोवदित्यध्वर्युः ४ आयास्यानां त्र्! यार्षेयः प्रवरो भवत्याङ्गिर-सायास्य गौतमेति होता गोतमवदयास्यवदङ्गिरोवदित्यध्वर्युः ५ अथा-त्रेयायणि माधूकर्णि वाल्कलि सौपिष्ट्याग्निवेश्यानाँ शालाथल वाराह शौङ्ग कृपणपर्ण प्रावाहणेयानां माश्लाय व्यायोगिछंदात खारिग्रीवीणामैषुमति शाद्य कावकिकाविकायनानां नैतुन्दि लिर वैधंकीनां वैधकीकया चरातकि मन-हालानां सौवस्तम्बि तौल्वलि पौषुयावद्दिशीनाँ शाल वाळौह देवमत हरिकर्ण द्रा ङ्गव चौचेय कौमुदगन्धि खारिणादि राजस्तम्बि सामस्तम्बि सोमस्तम्बि औदमेघि गाण्डकि लौहितकि काण्डक धाना कुलक सात्यमुग्रि शैवयथ भारद्वाज इत्येतेषामविवाहः ६ तेषां त्र्! यार्षेयः प्रवरो भवत्याङ्गिरस बार्हस्पत्य भारद्वाजेति होता भरद्वाजवद्बृहस्पतिवदङ्गिरोवदित्यध्वर्युः ७ काणायणाः कैवलयोऽथ वत्सतरायणाः क्रौण्डायना वार्द्धनयोऽथो वाँ शा-यनाश्च ये भ्राष्ट्रकृद्भ्राष्ट्रबिन्दुश्चैन्द्रा लि सायकायनः कोली च क्रीका नी-सांत्वकृत्स्नापुरावट लावकि भालूविरुपमर्कटि प्रोत्सङ्गिः श्यामायन पैङ्ग-लायन सांभरभामत् इत्येतेषामविवाहः ८ तेषां पञ्चार्षेयः प्रवरो भवत्याङ्गिरस बार्हस्पत्य भारद्वाज शैन्य गार्ग्येति होता गर्गवच्छिनिवद्भरद्वाजवद्बृहस्पति-वदङ्गिरोवदित्यध्वर्युः ९ तेतिररि कविभूमो गर्गा इत्येतेषामविवाहः १० तेषां त्र्! यार्षेयः प्रवरो भवत्याङ्गिरस शैन्य गार्ग्येति होता गर्गवच्छिनिवद-ङ्गिरोवदित्यध्वर्युः ११ ३


1619

kipStr" SviSttro ÉbNdudR¾<@" xáÿ_" ptï²l.oRjv j[¨/u’wviÃx;lI xItik" aõ| r;jkƒxo c*°u$I x;'x;ip klxIk<#" k;rIryo v;Ny;yn; v;m?y;yn;" k;Py;" kvy ”TyeteW;mivv;h" 1 teW;' } y;WeRy" p[vro .vTy;i©rs;mhIy*¨=yeit hoto¨=yvdmhIyvdi©rovidTy?vyuR" 2 s'Õit p*itm;iW ti<@ xM.u" xevp;yn;n;' j;nik tetwLvk;Ãäl;-tVy;WRÉ. l;'g'É/c;r;y,I ”TyeteW;mivv;h" 3 teW;' } y;WeRy" p[vro .vTy;i©rs s;'ÕTy g*árvIteit hot; g*árvIitvTs'Õitvdi©ro-vidTy?vyuR" 4 hárt" k*Ts xÄ d.R pw© .wmgv m;{ k;ár g;,k;ár h;iStd;És l;verÉ, k;lxIte ”TyeteW;mivv;h" 5 teW;' } y;WeRy" p[vro .vTy;i©rs;MbrIW y*vn;eit hot; yuvn;vdMbrIWvdi©rovid-Ty?vyuR" 6 ¨¨ùg;Ky;yn; @’ tOtIy" x;k$;yn" ctuqoR gdR.o n;rI tt" p[;k;r s*v;r mkœ$o rm," x," k

kapistaraH svastitaro bindurdaNDiH faktiH pataxjalirbhojava jrarudhufcaivadvifAlI fItakiH arddhaM rAjakefo cauccuTI fAMfApi kalafIkaNThaH kArIrayo vAnyAyanA vAmadhyAyanAH kApyAH kavaya ityeteSAmavivAhaH 1 teSAM tr?yArSeyaH pravaro bhavatyAzgirasAmahIyaurukSayeti hotorukSayavadamahIyavadazgirovadityadhvaryuH 2 saMkqti pautimASi taNDi fambhuH fevapAyanAnAM jAnaki tetailvakAdvyalA-tavyArSabhi lAMgaMdhicArAyaNI ityeteSAmavivAhaH 3 teSAM tr?yArSeyaH pravaro bhavatyAzgirasa sAMkqtya gaurivIteti hotA gaurivItivatsaMkqtivadazgiro-vadityadhvaryuH 4 haritaH kautsa fazkha darbha paizga bhaimagava mAdra kAri gANakAri hAstidAsi lAveraNi kAlafIte ityeteSAmavivAhaH 5 teSAM tr?yArSeyaH pravaro bhavatyAzgirasAmbarISa yauvanAfveti hotA yuvanAfvavadambarISavadazgirovadi-tyadhvaryuH 6 ruruMgAkyAyanA Dafca tqtIyaH fAkaTAyanaH caturtho gardabho nArI tataH prAkAra sauvAra markaTo ramaNaH faNaH kaNvA mArkaTayo rAmaNeyAH fANAyanA ityeteSAmavivAhaH 7 teSAM tr?yArSeyaH pravaro bhavatyAzgirasAjamIDha kANveti hotA kaNvavadajamIDhavadazgirovadityadhvaryuH 8 atha vaiSNuvqddhi faThamarSaNa chatqNa potqNa gotqNa bAdarAyaNA ityeteSAmavivAhaH 9 teSAM tr?yArSeyaH pravaro bhavatyAzgirasa paurukutsa trAsadasyaveti hotA trasadasyuvatpurukutsavada-zgirovadityadhvaryuH 10 rathItarANAM tr?yArSeyaH pravaro bhavatyAzgirasa vairUpa pArSadafveti hotA pqSadafvavadvirUpavadazgirovadityadhvaryuH 11 raSAbhagAnAM tr?yArSeyaH pravaro bhavatyAzgirasa vAmadevya gautameti hotA gotamavadvAmadevavadazgiro-vadityadhvaryuH 12 hiraNyagarbha chatrakayo mudgalA ityeteSAmavivAhaH 13 teSAM tr?yArSeyaH pravaro bhavatyAzgirasa bhArmyafva maudgalyeti hotA mudgalavadbhqmyafvava-dazgirovadityadhvaryuH 14 qkSabharadvAjAnAM paxcArSeyaH pravaro bhavatyAzgirasa bArhaspatya bhAradvAja vAndana mAtavacaseti hotA matavacovadvandavadbharadvAja-vadbqhaspativadazgirovadityadhvaryuH 15 atha yAnyetAni dvyAmuSyAyaNAni kulAni bhavanti yathaitacchauzgafaifirayorbharadvAjAH fauzgAH katAH faifiraya ityete-SAmavivAhaH 16 teSAM paxcArSeyaH pravaro bhavatyAzgirasa bArhaspatya bhAradvAja fauzga faifireti hotA fifiravacchuzgavadbharadvAjavadbqhaspativadazgarovadityadhvaryuH 17 4

kapistaraH svastitaro bindurdaNDiH faktiH pataxjalirbhojava jrarudhufcaivadvifAlI fItakiH arddhaM rAjakefo cauccuTI fAMfApi kalafIkaNThaH kArIrayo vAnyAyanA vAmadhyAyanAH kApyAH kavaya ityeteSAmavivAhaH 1 teSAM tr! yArSeyaH pravaro bhavatyAzgirasAmahIyaurukSayeti hotorukSayavadamahIyavadazgirovadityadhvaryuH 2 saMkqti pautimASi taNDi fambhuH fevapAyanAnAM jAnaki tetailvakAdvyalA-tavyArSabhi lAMgaMdhicArAyaNI ityeteSAmavivAhaH 3 teSAM tr! yArSeyaH pravaro bhavatyAzgirasa sAMkqtya gaurivIteti hotA gaurivItivatsaMkqtivadazgiro-vadityadhvaryuH 4 haritaH kautsa fazkha darbha paizga bhaimagava mAdra kAri gANakAri hAstidAsi lAveraNi kAlafIte ityeteSAmavivAhaH 5 teSAM tr! yArSeyaH pravaro bhavatyAzgirasAmbarISa yauvanAfveti hotA yuvanAfvavadambarISavadazgirovadi-tyadhvaryuH 6 ruruMgAkyAyanA Dafca tqtIyaH fAkaTAyanaH caturtho gardabho nArI tataH prAkAra sauvAra markaTo ramaNaH faNaH kaNvA mArkaTayo rAmaNeyAH fANAyanA ityeteSAmavivAhaH 7 teSAM tr! yArSeyaH pravaro bhavatyAzgirasAjamIDha kANveti hotA kaNvavadajamIDhavadazgirovadityadhvaryuH 8 atha vaiSNuvqddhi faThamarSaNa chatqNa potqNa gotqNa bAdarAyaNA ityeteSAmavivAhaH 9 teSAM tr! yArSeyaH pravaro bhavatyAzgirasa paurukutsa trAsadasyaveti hotA trasadasyuvatpurukutsavada-zgirovadityadhvaryuH 10 rathItarANAM tr! yArSeyaH pravaro bhavatyAzgirasa vairUpa pArSadafveti hotA pqSadafvavadvirUpavadazgirovadityadhvaryuH 11 raSAbhagAnAM tr! yArSeyaH pravaro bhavatyAzgirasa vAmadevya gautameti hotA gotamavadvAmadevavadazgiro-vadityadhvaryuH 12 hiraNyagarbha chatrakayo mudgalA ityeteSAmavivAhaH 13 teSAM tr! yArSeyaH pravaro bhavatyAzgirasa bhArmyafva maudgalyeti hotA mudgalavadbhqmyafvava-dazgirovadityadhvaryuH 14 qkSabharadvAjAnAM paxcArSeyaH pravaro bhavatyAzgirasa bArhaspatya bhAradvAja vAndana mAtavacaseti hotA matavacovadvandavadbharadvAja-vadbqhaspativadazgirovadityadhvaryuH 15 atha yAnyetAni dvyAmuSyAyaNAni kulAni bhavanti yathaitacchauzgafaifirayorbharadvAjAH fauzgAH katAH faifiraya ityete-SAmavivAhaH 16 teSAM paxcArSeyaH pravaro bhavatyAzgirasa bArhaspatya bhAradvAja fauzga faifireti hotA fifiravacchuzgavadbharadvAjavadbqhaspativadazgarovadityadhvaryuH 17 4

कपिस्तरः स्वस्तितरो बिन्दुर्दण्डिः शक्तिः पतञ्जलिर्भोजव ज्ररुधुश्चैवद्विशाली शीतकिः अर्द्धं राजकेशो चौच्चुटी शांशापि कलशीकण्ठः कारीरयो वान्यायना वामध्यायनाः काप्याः कवय इत्येतेषामविवाहः १ तेषां त्र्?यार्षेयः प्रवरो भवत्याङ्गिरसामहीयौरुक्षयेति होतोरुक्षयवदमहीयवदङ्गिरोवदित्यध्वर्युः २ संकृति पौतिमाषि तण्डि शम्भुः शेवपायनानां जानकि तेतैल्वकाद्व्यला-तव्यार्षभि लांगंधिचारायणी इत्येतेषामविवाहः ३ तेषां त्र्?यार्षेयः प्रवरो भवत्याङ्गिरस सांकृत्य गौरिवीतेति होता गौरिवीतिवत्संकृतिवदङ्गिरो-वदित्यध्वर्युः ४ हरितः कौत्स शङ्ख दर्भ पैङ्ग भैमगव माद्र कारि गाणकारि हास्तिदासि लावेरणि कालशीते इत्येतेषामविवाहः ५ तेषां त्र्?यार्षेयः प्रवरो भवत्याङ्गिरसाम्बरीष यौवनाश्वेति होता युवनाश्ववदम्बरीषवदङ्गिरोवदि-त्यध्वर्युः ६ रुरुंगाक्यायना डश्च तृतीयः शाकटायनः चतुर्थो गर्दभो नारी ततः प्राकार सौवार मर्कटो रमणः शणः कण्वा मार्कटयो रामणेयाः शाणायना इत्येतेषामविवाहः ७ तेषां त्र्?यार्षेयः प्रवरो भवत्याङ्गिरसाजमीढ काण्वेति होता कण्ववदजमीढवदङ्गिरोवदित्यध्वर्युः ८ अथ वैष्णुवृद्धि शठमर्षण छतृण पोतृण गोतृण बादरायणा इत्येतेषामविवाहः ९ तेषां त्र्?यार्षेयः प्रवरो भवत्याङ्गिरस पौरुकुत्स त्रासदस्यवेति होता त्रसदस्युवत्पुरुकुत्सवद-ङ्गिरोवदित्यध्वर्युः १० रथीतराणां त्र्?यार्षेयः प्रवरो भवत्याङ्गिरस वैरूप पार्षदश्वेति होता पृषदश्ववद्विरूपवदङ्गिरोवदित्यध्वर्युः ११ रषाभगानां त्र्?यार्षेयः प्रवरो भवत्याङ्गिरस वामदेव्य गौतमेति होता गोतमवद्वामदेववदङ्गिरो-वदित्यध्वर्युः १२ हिरण्यगर्भ छत्रकयो मुद्गला इत्येतेषामविवाहः १३ तेषां त्र्?यार्षेयः प्रवरो भवत्याङ्गिरस भार्म्यश्व मौद्गल्येति होता मुद्गलवद्भृम्यश्वव-दङ्गिरोवदित्यध्वर्युः १४ ऋक्षभरद्वाजानां पञ्चार्षेयः प्रवरो भवत्याङ्गिरस बार्हस्पत्य भारद्वाज वान्दन मातवचसेति होता मतवचोवद्वन्दवद्भरद्वाज-वद्बृहस्पतिवदङ्गिरोवदित्यध्वर्युः १५ अथ यान्येतानि द्व्यामुष्यायणानि कुलानि भवन्ति यथैतच्छौङ्गशैशिरयोर्भरद्वाजाः शौङ्गाः कताः शैशिरय इत्येते-षामविवाहः १६ तेषां पञ्चार्षेयः प्रवरो भवत्याङ्गिरस बार्हस्पत्य भारद्वाज शौङ्ग शैशिरेति होता शिशिरवच्छुङ्गवद्भरद्वाजवद्बृहस्पतिवदङ्गरोवदित्यध्वर्युः १७ ४

कपिस्तरः स्वस्तितरो बिन्दुर्दण्डिः शक्तिः पतञ्जलिर्भोजव ज्ररुधुश्चैवद्विशाली शीतकिः अर्द्धं राजकेशो चौच्चुटी शांशापि कलशीकण्ठः कारीरयो वान्यायना वामध्यायनाः काप्याः कवय इत्येतेषामविवाहः १ तेषां त्र्! यार्षेयः प्रवरो भवत्याङ्गिरसामहीयौरुक्षयेति होतोरुक्षयवदमहीयवदङ्गिरोवदित्यध्वर्युः २ संकृति पौतिमाषि तण्डि शम्भुः शेवपायनानां जानकि तेतैल्वकाद्व्यला-तव्यार्षभि लांगंधिचारायणी इत्येतेषामविवाहः ३ तेषां त्र्! यार्षेयः प्रवरो भवत्याङ्गिरस सांकृत्य गौरिवीतेति होता गौरिवीतिवत्संकृतिवदङ्गिरो-वदित्यध्वर्युः ४ हरितः कौत्स शङ्ख दर्भ पैङ्ग भैमगव माद्र कारि गाणकारि हास्तिदासि लावेरणि कालशीते इत्येतेषामविवाहः ५ तेषां त्र्! यार्षेयः प्रवरो भवत्याङ्गिरसाम्बरीष यौवनाश्वेति होता युवनाश्ववदम्बरीषवदङ्गिरोवदि-त्यध्वर्युः ६ रुरुंगाक्यायना डश्च तृतीयः शाकटायनः चतुर्थो गर्दभो नारी ततः प्राकार सौवार मर्कटो रमणः शणः कण्वा मार्कटयो रामणेयाः शाणायना इत्येतेषामविवाहः ७ तेषां त्र्! यार्षेयः प्रवरो भवत्याङ्गिरसाजमीढ काण्वेति होता कण्ववदजमीढवदङ्गिरोवदित्यध्वर्युः ८ अथ वैष्णुवृद्धि शठमर्षण छतृण पोतृण गोतृण बादरायणा इत्येतेषामविवाहः ९ तेषां त्र्! यार्षेयः प्रवरो भवत्याङ्गिरस पौरुकुत्स त्रासदस्यवेति होता त्रसदस्युवत्पुरुकुत्सवद-ङ्गिरोवदित्यध्वर्युः १० रथीतराणां त्र्! यार्षेयः प्रवरो भवत्याङ्गिरस वैरूप पार्षदश्वेति होता पृषदश्ववद्विरूपवदङ्गिरोवदित्यध्वर्युः ११ रषाभगानां त्र्! यार्षेयः प्रवरो भवत्याङ्गिरस वामदेव्य गौतमेति होता गोतमवद्वामदेववदङ्गिरो-वदित्यध्वर्युः १२ हिरण्यगर्भ छत्रकयो मुद्गला इत्येतेषामविवाहः १३ तेषां त्र्! यार्षेयः प्रवरो भवत्याङ्गिरस भार्म्यश्व मौद्गल्येति होता मुद्गलवद्भृम्यश्वव-दङ्गिरोवदित्यध्वर्युः १४ ऋक्षभरद्वाजानां पञ्चार्षेयः प्रवरो भवत्याङ्गिरस बार्हस्पत्य भारद्वाज वान्दन मातवचसेति होता मतवचोवद्वन्दवद्भरद्वाज-वद्बृहस्पतिवदङ्गिरोवदित्यध्वर्युः १५ अथ यान्येतानि द्व्यामुष्यायणानि कुलानि भवन्ति यथैतच्छौङ्गशैशिरयोर्भरद्वाजाः शौङ्गाः कताः शैशिरय इत्येते-षामविवाहः १६ तेषां पञ्चार्षेयः प्रवरो भवत्याङ्गिरस बार्हस्पत्य भारद्वाज शौङ्ग शैशिरेति होता शिशिरवच्छुङ्गवद्भरद्वाजवद्बृहस्पतिवदङ्गरोवदित्यध्वर्युः १७ ४


1622

iv;Ém];NVy;:y;Sy;m" 1 vw;Ém]; devr;t;’wikt g;lv v;rtNtv;" kÚixk; v;t<@’ xlû; a;;vt;yn;" Xy;m;yn; y;DvLKy; j;b;-l;" swN/v;yn; b;.[Vy; y’ v;WIRy s;ÉsTy; aq s*Åut; a*/ep[;" s*rq;y" k;j;²ly;jy a;juRn;²= p;yoRdár sumNtu jwÉmin %rv;%²l ”TyeteW;mivv;h" 2 teW;' } y;WeRy" p[vro .vit ) vw;Ém] dwvr;t*dleit hotodlv¶¼vr;tviÐ;Ém]vidTy?vyuR" 3 devÅvs; devtrs; Å*mt k;mk;yn; ”TyeteW;mivv;h" 4 teW;' } y;WeRy" p[vro .vit ) vw;Ém] dwvÅvs dwvtrseit hot; devtrov¶¼vÅvoviÐ;Ém]vidTy?vyuR" 5 ]I

vifvAmitrAnvyAkhyAsyAmaH 1 vaifvAmitrA devarAtAfcaikita gAlava vAratantavAH kufikA vAtaNDafca falazkA AfvAvatAyanAH fyAmAyanA yAjxavalkyA jAbA-lAH saindhavAyanA bAbhravyA yafca vArSIya sAsityA atha saufrutA audheprAH saurathAyaH kAjAliyAjaya ArjunAkSi pAryodari sumantu jaimini kharavAkhali ityeteSAmavivAhaH 2 teSAM tr?yArSeyaH pravaro bhavati , vaifvAmitra daivarAtaudaleti hotodalavaddevarAtavadvifvAmitravadityadhvaryuH 3 devafravasA devatarasA fraumata kAmakAyanA ityeteSAmavivAhaH 4 teSAM tr?yArSeyaH pravaro bhavati , vaifvAmitra daivafravasa daivataraseti hotA devatarovaddevafravovadvifvAmitravadityadhvaryuH 5 trINyetAni raiNavAni kulAni bhavanti kathyakA fvodUraNa fvodUhayafceye-tteSAmavivAhaH 6 teSAM tr?yArSeyaH pravaro bhavati , vaifvAmitra kAthaka kAthyaketi hotA kathyakavatkAthavadvifvAmitravadityadhvaryuH 7 atha kamandaka dhanaMjaya piLakaTa pArthiva bandhala pANinAnAmityeteSAmavivAhaH 8 teSAM tr?yArSeyaH pravaro bhavati , vaifvAmitra mAdhuchandasAghamarSaNeti hotAghamarSaNavanmadhuchando-vadvifvAmitravadityadhvaryuH 9 ajA mAdhuchandasA mArgamitrA ityeteSAmavivAhaH 10 teSAM tr?yArSeyaH pravaro bhavati , vaifvAmitra mAdhuchandasAjyeti hotA-javanmadhuchandovadvifvAmitravadityadhvaryuH 11 AfmarathyAH kAmalAyatino bandhula kaufiketihotA ityeteSAmavivAhaH 12 teSAM dvyArSeyaH pravaro bhavati , vaifvAmitrASTaketi hotASTakavAdvefvAmitravadityadhvaryuH 13 pUraNA vAri-dhApayantA ityeteSAmavivAhaH 14 teSAM dvyArSeyaH pravaro bhavati , vaifvAmitra pauraNeti hotA pUraNavadvifvAmitravadityadhvaryuH 15 gAthino raiNavAsteSAM tr?yArSeyaH pravaro bhavati , vaifvAmitra gAthina raiNaveti hotA reNuvadgAthivadvifvAmitrava-dityadhvaryuH 16 hiraNyaretasAnAM tr?yArSeyaH pravaro bhavati , vaifvAmitra hiraNya retaseti hotA retasavaddhiraNyavadvifvAmitravadityadhvaryuH 17 suvarNaretasAnAM tr?yArSeyaH pravaro bhavati , vaifvAmitra sauvarNa retaseti hotA retasavatsuvarNava-dvifvAmitravadityadhvaryuH 18 kapotaretasAnAM trArSeyaH pravaro bhavati , vaifvAmitra kApota retaseti hotA retasavatkapotavadvifvAmitravadityadhvaryuH 19 ghqtakaufi-kAnAM tr?yArSeyaH pravaro bhavati , vaifvAmitra ghArta kaufiketi hotA kufi-kavadghqtavadvifvAmitravadityadhvaryuH 20 fATharamATharANAM tr?yArSeyaH pravaro bhavati , vaifvAmitra fAThara mAThareti hotA maTharavacchaTharavadvifvAmitravadityadhvaryuH 21 atha sAhula mAhula uhala kohala jaMvila fAvila fAtila phAhula yAmila yAdadhi fAdadhi ityeteSAmavivAhaH 22 teSAM tr?yArSeyaH pravaro bhavati , vaifvA-mitra sAhula mAhuleti hotA mAhulavatsAhulavadvifvAmitravadityadhvaryuH 23 athodumbarAyaNiH faifira taikAyanti tArukSyAyaNi velAyana vedAyana maudAyana caudAyana gazgAyana kAtyAyana kAtyAtkIla kArI lAcakItyeteSAmavivAhaH 24 teSAM tr?yArSeyaH pravaro bhavati , vaifvAmitra kAtyAtkIleti hotAtkIla-vatkatavadvifvAmitravadityadhvaryuH 25 5

vifvAmitrAnvyAkhyAsyAmaH 1 vaifvAmitrA devarAtAfcaikita gAlava vAratantavAH kufikA vAtaNDafca falazkA AfvAvatAyanAH fyAmAyanA yAjxavalkyA jAbA-lAH saindhavAyanA bAbhravyA yafca vArSIya sAsityA atha saufrutA audheprAH saurathAyaH kAjAliyAjaya ArjunAkSi pAryodari sumantu jaimini kharavAkhali ityeteSAmavivAhaH 2 teSAM tr! yArSeyaH pravaro bhavati , vaifvAmitra daivarAtaudaleti hotodalavaddevarAtavadvifvAmitravadityadhvaryuH 3 devafravasA devatarasA fraumata kAmakAyanA ityeteSAmavivAhaH 4 teSAM tr! yArSeyaH pravaro bhavati , vaifvAmitra daivafravasa daivataraseti hotA devatarovaddevafravovadvifvAmitravadityadhvaryuH 5 trINyetAni raiNavAni kulAni bhavanti kathyakA fvodUraNa fvodUhayafceye-tteSAmavivAhaH 6 teSAM tr! yArSeyaH pravaro bhavati , vaifvAmitra kAthaka kAthyaketi hotA kathyakavatkAthavadvifvAmitravadityadhvaryuH 7 atha kamandaka dhanaMjaya pi[L]akaTa pArthiva bandhala pANinAnAmityeteSAmavivAhaH 8 teSAM tr! yArSeyaH pravaro bhavati , vaifvAmitra mAdhuchandasAghamarSaNeti hotAghamarSaNavanmadhuchando-vadvifvAmitravadityadhvaryuH 9 ajA mAdhuchandasA mArgamitrA ityeteSAmavivAhaH 10 teSAM tr! yArSeyaH pravaro bhavati , vaifvAmitra mAdhuchandasAjyeti hotA-javanmadhuchandovadvifvAmitravadityadhvaryuH 11 AfmarathyAH kAmalAyatino bandhula kaufiketihotA ityeteSAmavivAhaH 12 teSAM dvyArSeyaH pravaro bhavati , vaifvAmitrASTaketi hotASTakavAdvefvAmitravadityadhvaryuH 13 pUraNA vAri-dhApayantA ityeteSAmavivAhaH 14 teSAM dvyArSeyaH pravaro bhavati , vaifvAmitra pauraNeti hotA pUraNavadvifvAmitravadityadhvaryuH 15 gAthino raiNavAsteSAM tr! yArSeyaH pravaro bhavati , vaifvAmitra gAthina raiNaveti hotA reNuvadgAthivadvifvAmitrava-dityadhvaryuH 16 hiraNyaretasAnAM tr! yArSeyaH pravaro bhavati , vaifvAmitra hiraNya retaseti hotA retasavaddhiraNyavadvifvAmitravadityadhvaryuH 17 suvarNaretasAnAM tr! yArSeyaH pravaro bhavati , vaifvAmitra sauvarNa retaseti hotA retasavatsuvarNava-dvifvAmitravadityadhvaryuH 18 kapotaretasAnAM trArSeyaH pravaro bhavati , vaifvAmitra kApota retaseti hotA retasavatkapotavadvifvAmitravadityadhvaryuH 19 ghqtakaufi-kAnAM tr! yArSeyaH pravaro bhavati , vaifvAmitra ghArta kaufiketi hotA kufi-kavadghqtavadvifvAmitravadityadhvaryuH 20 fATharamATharANAM tr! yArSeyaH pravaro bhavati , vaifvAmitra fAThara mAThareti hotA maTharavacchaTharavadvifvAmitravadityadhvaryuH 21 atha sAhula mAhula uhala kohala jaMvila fAvila fAtila phAhula yAmila yAdadhi fAdadhi ityeteSAmavivAhaH 22 teSAM tr! yArSeyaH pravaro bhavati , vaifvA-mitra sAhula mAhuleti hotA mAhulavatsAhulavadvifvAmitravadityadhvaryuH 23 athodumbarAyaNiH faifira taikAyanti tArukSyAyaNi velAyana vedAyana maudAyana caudAyana gazgAyana kAtyAyana kAtyAtkIla kArI lAcakItyeteSAmavivAhaH 24 teSAM tr! yArSeyaH pravaro bhavati , vaifvAmitra kAtyAtkIleti hotAtkIla-vatkatavadvifvAmitravadityadhvaryuH 25 5

विश्वामित्रान्व्याख्यास्यामः १ वैश्वामित्रा देवराताश्चैकित गालव वारतन्तवाः कुशिका वातण्डश्च शलङ्का आश्वावतायनाः श्यामायना याज्ञवल्क्या जाबा-लाः सैन्धवायना बाभ्रव्या यश्च वार्षीय सासित्या अथ सौश्रुता औधेप्राः सौरथायः काजालियाजय आर्जुनाक्षि पार्योदरि सुमन्तु जैमिनि खरवाखलि इत्येतेषामविवाहः २ तेषां त्र्?यार्षेयः प्रवरो भवति । वैश्वामित्र दैवरातौदलेति होतोदलवद्देवरातवद्विश्वामित्रवदित्यध्वर्युः ३ देवश्रवसा देवतरसा श्रौमत कामकायना इत्येतेषामविवाहः ४ तेषां त्र्?यार्षेयः प्रवरो भवति । वैश्वामित्र दैवश्रवस दैवतरसेति होता देवतरोवद्देवश्रवोवद्विश्वामित्रवदित्यध्वर्युः ५ त्रीण्येतानि रैणवानि कुलानि भवन्ति कथ्यका श्वोदूरण श्वोदूहयश्चेये-त्तेषामविवाहः ६ तेषां त्र्?यार्षेयः प्रवरो भवति । वैश्वामित्र काथक काथ्यकेति होता कथ्यकवत्काथवद्विश्वामित्रवदित्यध्वर्युः ७ अथ कमन्दक धनंजय पिळकट पार्थिव बन्धल पाणिनानामित्येतेषामविवाहः ८ तेषां त्र्?यार्षेयः प्रवरो भवति । वैश्वामित्र माधुछन्दसाघमर्षणेति होताघमर्षणवन्मधुछन्दो-वद्विश्वामित्रवदित्यध्वर्युः ९ अजा माधुछन्दसा मार्गमित्रा इत्येतेषामविवाहः १० तेषां त्र्?यार्षेयः प्रवरो भवति । वैश्वामित्र माधुछन्दसाज्येति होता-जवन्मधुछन्दोवद्विश्वामित्रवदित्यध्वर्युः ११ आश्मरथ्याः कामलायतिनो बन्धुल कौशिकेतिहोता इत्येतेषामविवाहः १२ तेषां द्व्यार्षेयः प्रवरो भवति । वैश्वामित्राष्टकेति होताष्टकवाद्वेश्वामित्रवदित्यध्वर्युः १३ पूरणा वारि-धापयन्ता इत्येतेषामविवाहः १४ तेषां द्व्यार्षेयः प्रवरो भवति । वैश्वामित्र पौरणेति होता पूरणवद्विश्वामित्रवदित्यध्वर्युः १५ गाथिनो रैणवास्तेषां त्र्?यार्षेयः प्रवरो भवति । वैश्वामित्र गाथिन रैणवेति होता रेणुवद्गाथिवद्विश्वामित्रव-दित्यध्वर्युः १६ हिरण्यरेतसानां त्र्?यार्षेयः प्रवरो भवति । वैश्वामित्र हिरण्य रेतसेति होता रेतसवद्धिरण्यवद्विश्वामित्रवदित्यध्वर्युः १७ सुवर्णरेतसानां त्र्?यार्षेयः प्रवरो भवति । वैश्वामित्र सौवर्ण रेतसेति होता रेतसवत्सुवर्णव-द्विश्वामित्रवदित्यध्वर्युः १८ कपोतरेतसानां त्रार्षेयः प्रवरो भवति । वैश्वामित्र कापोत रेतसेति होता रेतसवत्कपोतवद्विश्वामित्रवदित्यध्वर्युः १९ घृतकौशि-कानां त्र्?यार्षेयः प्रवरो भवति । वैश्वामित्र घार्त कौशिकेति होता कुशि-कवद्घृतवद्विश्वामित्रवदित्यध्वर्युः २० शाठरमाठराणां त्र्?यार्षेयः प्रवरो भवति । वैश्वामित्र शाठर माठरेति होता मठरवच्छठरवद्विश्वामित्रवदित्यध्वर्युः २१ अथ साहुल माहुल उहल कोहल जंविल शाविल शातिल फाहुल यामिल यादधि शादधि इत्येतेषामविवाहः २२ तेषां त्र्?यार्षेयः प्रवरो भवति । वैश्वा-मित्र साहुल माहुलेति होता माहुलवत्साहुलवद्विश्वामित्रवदित्यध्वर्युः २३ अथोदुम्बरायणिः शैशिर तैकायन्ति तारुक्ष्यायणि वेलायन वेदायन मौदायन चौदायन गङ्गायन कात्यायन कात्यात्कील कारी लाचकीत्येतेषामविवाहः २४ तेषां त्र्?यार्षेयः प्रवरो भवति । वैश्वामित्र कात्यात्कीलेति होतात्कील-वत्कतवद्विश्वामित्रवदित्यध्वर्युः २५ ५

विश्वामित्रान्व्याख्यास्यामः १ वैश्वामित्रा देवराताश्चैकित गालव वारतन्तवाः कुशिका वातण्डश्च शलङ्का आश्वावतायनाः श्यामायना याज्ञवल्क्या जाबा-लाः सैन्धवायना बाभ्रव्या यश्च वार्षीय सासित्या अथ सौश्रुता औधेप्राः सौरथायः काजालियाजय आर्जुनाक्षि पार्योदरि सुमन्तु जैमिनि खरवाखलि इत्येतेषामविवाहः २ तेषां त्र्! यार्षेयः प्रवरो भवति । वैश्वामित्र दैवरातौदलेति होतोदलवद्देवरातवद्विश्वामित्रवदित्यध्वर्युः ३ देवश्रवसा देवतरसा श्रौमत कामकायना इत्येतेषामविवाहः ४ तेषां त्र्! यार्षेयः प्रवरो भवति । वैश्वामित्र दैवश्रवस दैवतरसेति होता देवतरोवद्देवश्रवोवद्विश्वामित्रवदित्यध्वर्युः ५ त्रीण्येतानि रैणवानि कुलानि भवन्ति कथ्यका श्वोदूरण श्वोदूहयश्चेये-त्तेषामविवाहः ६ तेषां त्र्! यार्षेयः प्रवरो भवति । वैश्वामित्र काथक काथ्यकेति होता कथ्यकवत्काथवद्विश्वामित्रवदित्यध्वर्युः ७ अथ कमन्दक धनंजय पिळकट पार्थिव बन्धल पाणिनानामित्येतेषामविवाहः ८ तेषां त्र्! यार्षेयः प्रवरो भवति । वैश्वामित्र माधुछन्दसाघमर्षणेति होताघमर्षणवन्मधुछन्दो-वद्विश्वामित्रवदित्यध्वर्युः ९ अजा माधुछन्दसा मार्गमित्रा इत्येतेषामविवाहः १० तेषां त्र्! यार्षेयः प्रवरो भवति । वैश्वामित्र माधुछन्दसाज्येति होता-जवन्मधुछन्दोवद्विश्वामित्रवदित्यध्वर्युः ११ आश्मरथ्याः कामलायतिनो बन्धुल कौशिकेतिहोता इत्येतेषामविवाहः १२ तेषां द्व्यार्षेयः प्रवरो भवति । वैश्वामित्राष्टकेति होताष्टकवाद्वेश्वामित्रवदित्यध्वर्युः १३ पूरणा वारि-धापयन्ता इत्येतेषामविवाहः १४ तेषां द्व्यार्षेयः प्रवरो भवति । वैश्वामित्र पौरणेति होता पूरणवद्विश्वामित्रवदित्यध्वर्युः १५ गाथिनो रैणवास्तेषां त्र्! यार्षेयः प्रवरो भवति । वैश्वामित्र गाथिन रैणवेति होता रेणुवद्गाथिवद्विश्वामित्रव-दित्यध्वर्युः १६ हिरण्यरेतसानां त्र्! यार्षेयः प्रवरो भवति । वैश्वामित्र हिरण्य रेतसेति होता रेतसवद्धिरण्यवद्विश्वामित्रवदित्यध्वर्युः १७ सुवर्णरेतसानां त्र्! यार्षेयः प्रवरो भवति । वैश्वामित्र सौवर्ण रेतसेति होता रेतसवत्सुवर्णव-द्विश्वामित्रवदित्यध्वर्युः १८ कपोतरेतसानां त्रार्षेयः प्रवरो भवति । वैश्वामित्र कापोत रेतसेति होता रेतसवत्कपोतवद्विश्वामित्रवदित्यध्वर्युः १९ घृतकौशि-कानां त्र्! यार्षेयः प्रवरो भवति । वैश्वामित्र घार्त कौशिकेति होता कुशि-कवद्घृतवद्विश्वामित्रवदित्यध्वर्युः २० शाठरमाठराणां त्र्! यार्षेयः प्रवरो भवति । वैश्वामित्र शाठर माठरेति होता मठरवच्छठरवद्विश्वामित्रवदित्यध्वर्युः २१ अथ साहुल माहुल उहल कोहल जंविल शाविल शातिल फाहुल यामिल यादधि शादधि इत्येतेषामविवाहः २२ तेषां त्र्! यार्षेयः प्रवरो भवति । वैश्वा-मित्र साहुल माहुलेति होता माहुलवत्साहुलवद्विश्वामित्रवदित्यध्वर्युः २३ अथोदुम्बरायणिः शैशिर तैकायन्ति तारुक्ष्यायणि वेलायन वेदायन मौदायन चौदायन गङ्गायन कात्यायन कात्यात्कील कारी लाचकीत्येतेषामविवाहः २४ तेषां त्र्! यार्षेयः प्रवरो भवति । वैश्वामित्र कात्यात्कीलेति होतात्कील-वत्कतवद्विश्वामित्रवदित्यध्वर्युः २५ ५


1625

vÉsÏ;NVy;:y;Sy;m" 1 vÉsÏ;n;mek;WeRy" p[vro .vit yeŒNy ¬p-mNyupr;xre>y" kÚi<@ne>y’ 2 vw´;`[p´; a*pgv; vwg[y" s;s;-ml;yn;" kipÏl; a*@‘lom;l;yn; vw$;rk; gop;yn; b*/;y-n;’U@;kVy;yn; aq v;ç;k¡ j;tUk

vasiSThAnvyAkhyAsyAmaH 1 vasiSThAnAmekArSeyaH pravaro bhavati ye'nya upa-manyuparAfarebhyaH kuNDinebhyafca 2 vaidyAghrapadyA aupagavA vaigrayaH sAsA-malAyanAH kapiSThalA auDulomAfvalAyanA vaiTArakA gopAyanA baudhAya-nAfcUDAkavyAyanA atha vAhyAkI jAtUkarNyA haritayo'tho vAkurayafca ye AyaHsthUNAH fucivqkSA laumAyanya bahmavAdi bahmakqdeya bahmavideya bahmavileyaH svastikaraH kANTheviddhi maNDi cauli caulikA kAlohalI saumanasAyaNirAvaNi cauli gaurifravasArjunAkSA ityeteSAmavivAhaH 3 teSA-mekArSeyaH pravaro bhavati , vAsiSTheti hotA vasiSThavadityadhvaryuH 4 upa-manyUnvyAkhyAsyAmaH 5 failAlayo mahAkarNAH kauravyA atha traivarNAH kapixjalA dAvalafikhI bhAgavittAyanAfca ye DokavyAyanA oMpAlakhI vAvAlkalayaH fAntAtapAH kArDurirAkatmAveyA atho lavayafca ye yortha atha sachAgyAyana AlavyAyanA kaumArAyaNAH kaulodakiraudgAhamAnayaH evAkari lAkSmaNeyAH gANDUlavoddhaki sAMkhyAyanA aupamanyavAH kauNDodari kaidarbhi nAhaki bAhavi dhaumAvata mauxjAyana fafakAyanA ityeteSAmavivAhaH 6 teSAM

vasiSThAnvyAkhyAsyAmaH 1 vasiSThAnAmekArSeyaH pravaro bhavati ye'nya upa-manyuparAfarebhyaH kuNDinebhyafca 2 vaidyAghrapadyA aupagavA vaigrayaH sAsA-malAyanAH kapiSThalA auDulomAfvalAyanA vaiTArakA gopAyanA baudhAya-nAfcUDAkavyAyanA atha vAhyAkI jAtUkarNyA haritayo'tho vAkurayafca ye AyaHsthUNAH fucivqkSA laumAyanya bahmavAdi bahmakqdeya bahmavideya bahmavileyaH svastikaraH kANTheviddhi maNDi cauli caulikA kAlohalI saumanasAyaNirAvaNi cauli gaurifravasArjunAkSA ityeteSAmavivAhaH 3 teSA-mekArSeyaH pravaro bhavati , vAsiSTheti hotA vasiSThavadityadhvaryuH 4 upa-manyUnvyAkhyAsyAmaH 5 failAlayo mahAkarNAH kauravyA atha traivarNAH kapixjalA dAvalafikhI bhAgavittAyanAfca ye DokavyAyanA OpAlakhI vAvAlkalayaH fAntAtapAH kArDurirAkatmAveyA atho lavayafca ye yortha atha sachAgyAyana AlavyAyanA kaumArAyaNAH kaulodakiraudgAhamAnayaH evAkari lAkSmaNeyAH gANDUlavoddhaki sAMkhyAyanA aupamanyavAH kauNDodari kaidarbhi nAhaki bAhavi dhaumAvata mauxjAyana fafakAyanA ityeteSAmavivAhaH 6 teSAM

वसिष्ठान्व्याख्यास्यामः १ वसिष्ठानामेकार्षेयः प्रवरो भवति येऽन्य उप-मन्युपराशरेभ्यः कुण्डिनेभ्यश्च २ वैद्याघ्रपद्या औपगवा वैग्रयः सासा-मलायनाः कपिष्ठला औडुलोमाश्वलायना वैटारका गोपायना बौधाय-नाश्चूडाकव्यायना अथ वाह्याकी जातूकर्ण्या हरितयोऽथो वाकुरयश्च ये आयःस्थूणाः शुचिवृक्षा लौमायन्य बह्मवादि बह्मकृदेय बह्मविदेय बह्मविलेयः स्वस्तिकरः काण्ठेविद्धि मण्डि चौलि चौलिका कालोहली सौमनसायणिरावणि चौलि गौरिश्रवसार्जुनाक्षा इत्येतेषामविवाहः ३ तेषा-मेकार्षेयः प्रवरो भवति । वासिष्ठेति होता वसिष्ठवदित्यध्वर्युः ४ उप-मन्यून्व्याख्यास्यामः ५ शैलालयो महाकर्णाः कौरव्या अथ त्रैवर्णाः कपिञ्जला दावलशिखी भागवित्तायनाश्च ये डोकव्यायना ओंपालखी वावाल्कलयः शान्तातपाः कार्डुरिराकत्मावेया अथो लवयश्च ये योर्थ अथ सछाग्यायन आलव्यायना कौमारायणाः कौलोदकिरौद्गाहमानयः एवाकरि लाक्ष्मणेयाः गाण्डूलवोद्धकि सांख्यायना औपमन्यवाः कौण्डोदरि कैदर्भि नाहकि बाहवि धौमावत मौञ्जायन शशकायना इत्येतेषामविवाहः ६ तेषां

वसिष्ठान्व्याख्यास्यामः १ वसिष्ठानामेकार्षेयः प्रवरो भवति येऽन्य उप-मन्युपराशरेभ्यः कुण्डिनेभ्यश्च २ वैद्याघ्रपद्या औपगवा वैग्रयः सासा-मलायनाः कपिष्ठला औडुलोमाश्वलायना वैटारका गोपायना बौधाय-नाश्चूडाकव्यायना अथ वाह्याकी जातूकर्ण्या हरितयोऽथो वाकुरयश्च ये आयःस्थूणाः शुचिवृक्षा लौमायन्य बह्मवादि बह्मकृदेय बह्मविदेय बह्मविलेयः स्वस्तिकरः काण्ठेविद्धि मण्डि चौलि चौलिका कालोहली सौमनसायणिरावणि चौलि गौरिश्रवसार्जुनाक्षा इत्येतेषामविवाहः ३ तेषा-मेकार्षेयः प्रवरो भवति । वासिष्ठेति होता वसिष्ठवदित्यध्वर्युः ४ उप-मन्यून्व्याख्यास्यामः ५ शैलालयो महाकर्णाः कौरव्या अथ त्रैवर्णाः कपिञ्जला दावलशिखी भागवित्तायनाश्च ये डोकव्यायना ॐपालखी वावाल्कलयः शान्तातपाः कार्डुरिराकत्मावेया अथो लवयश्च ये योर्थ अथ सछाग्यायन आलव्यायना कौमारायणाः कौलोदकिरौद्गाहमानयः एवाकरि लाक्ष्मणेयाः गाण्डूलवोद्धकि सांख्यायना औपमन्यवाः कौण्डोदरि कैदर्भि नाहकि बाहवि धौमावत मौञ्जायन शशकायना इत्येतेषामविवाहः ६ तेषां


1627

} y;WeRy" p[vro .vit ) v;ÉsÏ;.rÃsvwN{ p[mdeit hoteN{ p[mdvd;.rÃsuvÃÉsÏvidTy?vyuR" 7

tr?yArSeyaH pravaro bhavati , vAsiSThAbharadvasavaindra pramadeti hotendra pramadavadAbharadvasuvadvasiSThavadityadhvaryuH 7

tr! yArSeyaH pravaro bhavati , vAsiSThAbharadvasavaindra pramadeti hotendra pramadavadAbharadvasuvadvasiSThavadityadhvaryuH 7

त्र्?यार्षेयः प्रवरो भवति । वासिष्ठाभरद्वसवैन्द्र प्रमदेति होतेन्द्र प्रमदवदाभरद्वसुवद्वसिष्ठवदित्यध्वर्युः ७

त्र्! यार्षेयः प्रवरो भवति । वासिष्ठाभरद्वसवैन्द्र प्रमदेति होतेन्द्र प्रमदवदाभरद्वसुवद्वसिष्ठवदित्यध्वर्युः ७


1649

Ete i]\ xTpr;xr; ”TyeteW;mivv;h" 8 teW;' } y;WeRy" p[vro .vit ) v;ÉsÏ x;KTy p;r;xyeRit hot; pr;xrvCzáÿ_vÃÉsÏvidTy?vyuR" 9 a*p-SvâSt" SvSty’;loh;yn;’ ye m;?y'idn; a;²=ty" pwPpl;id idv'kWIR kÚi<@no Ém];v¨,; ”TyeteW;mivv;h" 10 teW;' } y;WeRy" p[vro .vit ) v;ÉsÏ k*i<@Ny mw];v¨,eit hot; Ém];v¨,vTkÚi<@nvÃÉsÏv-idTy?vyuR" 11 6

ete triMM fatparAfarA ityeteSAmavivAhaH 8 teSAM tr?yArSeyaH pravaro bhavati , vAsiSTha fAktya pArAfaryeti hotA parAfaravacchaktivadvasiSThavadityadhvaryuH 9 aupa-svastiH svastayafcAlohAyanAfca ye mAdhyaMdinA AkSitayaH paippalAdi divaMkarSI kuNDino mitrAvaruNA ityeteSAmavivAhaH 10 teSAM tr?yArSeyaH pravaro bhavati , vAsiSTha kauNDinya maitrAvaruNeti hotA mitrAvaruNavatkuNDinavadvasiSThava-dityadhvaryuH 11 6

ete triMM fatparAfarA ityeteSAmavivAhaH 8 teSAM tr! yArSeyaH pravaro bhavati , vAsiSTha fAktya pArAfaryeti hotA parAfaravacchaktivadvasiSThavadityadhvaryuH 9 aupa-svastiH svastayafcAlohAyanAfca ye mAdhyaMdinA AkSitayaH paippalAdi divaMkarSI kuNDino mitrAvaruNA ityeteSAmavivAhaH 10 teSAM tr! yArSeyaH pravaro bhavati , vAsiSTha kauNDinya maitrAvaruNeti hotA mitrAvaruNavatkuNDinavadvasiSThava-dityadhvaryuH 11 6

एते त्रिँ शत्पराशरा इत्येतेषामविवाहः ८ तेषां त्र्?यार्षेयः प्रवरो भवति । वासिष्ठ शाक्त्य पाराशर्येति होता पराशरवच्छक्तिवद्वसिष्ठवदित्यध्वर्युः ९ औप-स्वस्तिः स्वस्तयश्चालोहायनाश्च ये माध्यंदिना आक्षितयः पैप्पलादि दिवंकर्षी कुण्डिनो मित्रावरुणा इत्येतेषामविवाहः १० तेषां त्र्?यार्षेयः प्रवरो भवति । वासिष्ठ कौण्डिन्य मैत्रावरुणेति होता मित्रावरुणवत्कुण्डिनवद्वसिष्ठव-दित्यध्वर्युः ११ ६

एते त्रिँ शत्पराशरा इत्येतेषामविवाहः ८ तेषां त्र्! यार्षेयः प्रवरो भवति । वासिष्ठ शाक्त्य पाराशर्येति होता पराशरवच्छक्तिवद्वसिष्ठवदित्यध्वर्युः ९ औप-स्वस्तिः स्वस्तयश्चालोहायनाश्च ये माध्यंदिना आक्षितयः पैप्पलादि दिवंकर्षी कुण्डिनो मित्रावरुणा इत्येतेषामविवाहः १० तेषां त्र्! यार्षेयः प्रवरो भवति । वासिष्ठ कौण्डिन्य मैत्रावरुणेति होता मित्रावरुणवत्कुण्डिनवद्वसिष्ठव-दित्यध्वर्युः ११ ६


1652

kXyp;NVy;:y;Sy;m" 1 a;g[;y,;’;g[;y,; g[wv;y,; vOWg,; som.Ut; xonVy; m*Wikáritk;yn; a*dv[Éjm;R#r’ k“j;²l aq l;+m,yo vw/ky" XlokTy; y’ .*min devty; gomey;d; aqoTq;Svy'Sv;p /Um[;y,;" sub.[u’;qoãy;Ry,; k;ãy;Ry,; Sv;roy,; @;kv;y,;" x]u.yo É.yoRg;id" xrk;" k;·;y,;" x;k;d" x;²lho];’;ym;j;nn;q;" kÚv-Émm;" ci£d;" d;=p;,yo m;rIcyo m;Wxr;ivrɦxm;Ry,’ ye h;iSt-d;És ywlmw²lt;NyÕit k*WItk¡ s*ÉmÅI k;<@; v;yin v;¨É, vwvrI xwvryo Éj`;n hiStk;Xyp pw#Çns k“ksey p[itWey s*Xyvsmoy sy;R¦; vsmop d;.R" p;lx;Éyn" kduk .w²= ”TyeteW;mivv;h" 2 teW;' } y;WeRy" p[vro .vit ) k;Xyp;vTs;r nw/[uveit hot; in/[uvvdvTs;rv-TkXypvidTy?vyuR" 3 a;n·yo .;gury" XyenpoŒq;j;p;ly" xwrIiW-r*dv;hI c xwr'É`[ a*pxvIy" s*MyÕkoyuWI k;l;ix l*k;= ”d'/ ”TyeteW;mivv;h" 4 teW;' } y;WeRy" p[vro .vit ) k;Vyp;vTs;r v;Ésϼit hot; vÉsÏvdvTs;rvTkXypvidTy?vyuR" 5 x'.uj; j²l-.[o.* .Uppuro/ jl'/r mujo myUr" pyRgoÏo gdR.Imu%o ihr

kafyapAnvyAkhyAsyAmaH 1 AgrAyaNAfcAgrAyaNA graivAyaNA vqSagaNA somabhUtA fonavyA mauSakiritikAyanA audavrajirmATharafca kaijAli atha lAkSmaNayo vaidhakayaH flokatyA yafca bhaumani devatayA gomeyAdA athotthAsvayaMsvApa dhUmrAyaNAH subabhrufcAthorSyAyaNA kArSyAyaNA svAroyaNA DAkavAyaNAH fatrubhayo bhiryogAdiH farakAH kASTAyaNAH fAkAdaH fAlihotrAfcAyamAjAnanAthAH kuva-mimAH cakridAH dAkSapANayo mArIcayo mASafarAviragnifarmAyaNafca ye hAsti-dAsi yailamailitAnyakqti kauSItakI saumifrI kANDA vAyani vAruNi vaivarI faivarayo jighAna hastikAfyapa paiThInasa kaikaseya pratiSeya saufyavasamoya saryAgnA vasamopa dArbhaH pAlafAyinaH kaduka bhaikSi ityeteSAmavivAhaH 2 teSAM tr?yArSeyaH pravaro bhavati , kAfyapAvatsAra naidhruveti hotA nidhruvavadavatsArava-tkafyapavadityadhvaryuH 3 AnaSTayo bhAgurayaH fyenapo'thAjApAlayaH fairISi-raudavAhI ca fairaMghri aupafavIyaH saumyakqkoyuSI kAlAfi laukAkSa idaMdha ityeteSAmavivAhaH 4 teSAM tr?yArSeyaH pravaro bhavati , kAvyapAvatsAra vAsiSTheti hotA vasiSThavadavatsAravatkafyapavadityadhvaryuH 5 faMbhujA jali-bhrafvobhau bhUpapurodha jalaMdhara mujo mayUraH paryagoSTho gardabhImukho hiraNyavA-hurAdityavarNaH saudAmilubho faufila gobhilo kuhalo vqkakhaNDafcetyete gukuraNTayaH uttaraH fAntiketufcetyete devajAtayaH vedAyana jAzgharAyaNa fatrUhAyana audameghAstqNavasta faNDilo mahAkA bhallakafca vAyukIstArkalistetrqcodvudi sauSmiNeyA ityeteSAmavivAhaH 6 teSAM tr?yArSeyaH pravaro bhavati , kAfyapAsita daivaleti hotA fANDilAsita daivaleti vA devalavadasitavatkafyapavaditya-dhvaryurdevalavadasitavacchaNDilavaditi vA 7 7

kafyapAnvyAkhyAsyAmaH 1 AgrAyaNAfcAgrAyaNA graivAyaNA vqSagaNA somabhUtA fonavyA mauSakiritikAyanA audavrajirmATharafca kaijAli atha lAkSmaNayo vaidhakayaH flokatyA yafca bhaumani devatayA gomeyAdA athotthAsvayaMsvApa dhUmrAyaNAH subabhrufcAthorSyAyaNA kArSyAyaNA svAroyaNA DAkavAyaNAH fatrubhayo bhiryogAdiH farakAH kASTAyaNAH fAkAdaH fAlihotrAfcAyamAjAnanAthAH kuva-mimAH cakridAH dAkSapANayo mArIcayo mASafarAviragnifarmAyaNafca ye hAsti-dAsi yailamailitAnyakqti kauSItakI saumifrI kANDA vAyani vAruNi vaivarI faivarayo jighAna hastikAfyapa paiThInasa kaikaseya pratiSeya saufyavasamoya saryAgnA vasamopa dArbhaH pAlafAyinaH kaduka bhaikSi ityeteSAmavivAhaH 2 teSAM tr! yArSeyaH pravaro bhavati , kAfyapAvatsAra naidhruveti hotA nidhruvavadavatsArava-tkafyapavadityadhvaryuH 3 AnaSTayo bhAgurayaH fyenapo'thAjApAlayaH fairISi-raudavAhI ca fairaMghri aupafavIyaH saumyakqkoyuSI kAlAfi laukAkSa idaMdha ityeteSAmavivAhaH 4 teSAM tr! yArSeyaH pravaro bhavati , kAvyapAvatsAra vAsiSTheti hotA vasiSThavadavatsAravatkafyapavadityadhvaryuH 5 faMbhujA jali-bhrafvobhau bhUpapurodha jalaMdhara mujo mayUraH paryagoSTho gardabhImukho hiraNyavA-hurAdityavarNaH saudAmilubho faufila gobhilo kuhalo vqkakhaNDafcetyete gukuraNTayaH uttaraH fAntiketufcetyete devajAtayaH vedAyana jAzgharAyaNa fatrUhAyana audameghAstqNavasta faNDilo mahAkA bhallakafca vAyukIstArkalistetrqcodvudi sauSmiNeyA ityeteSAmavivAhaH 6 teSAM tr! yArSeyaH pravaro bhavati , kAfyapAsita daivaleti hotA fANDilAsita daivaleti vA devalavadasitavatkafyapavaditya-dhvaryurdevalavadasitavacchaNDilavaditi vA 7 7

कश्यपान्व्याख्यास्यामः १ आग्रायणाश्चाग्रायणा ग्रैवायणा वृषगणा सोमभूता शोनव्या मौषकिरितिकायना औदव्रजिर्माठरश्च कैजालि अथ लाक्ष्मणयो वैधकयः श्लोकत्या यश्च भौमनि देवतया गोमेयादा अथोत्थास्वयंस्वाप धूम्रायणाः सुबभ्रुश्चाथोर्ष्यायणा कार्ष्यायणा स्वारोयणा डाकवायणाः शत्रुभयो भिर्योगादिः शरकाः काष्टायणाः शाकादः शालिहोत्राश्चायमाजाननाथाः कुव-मिमाः चक्रिदाः दाक्षपाणयो मारीचयो माषशराविरग्निशर्मायणश्च ये हास्ति-दासि यैलमैलितान्यकृति कौषीतकी सौमिश्री काण्डा वायनि वारुणि वैवरी शैवरयो जिघान हस्तिकाश्यप पैठीनस कैकसेय प्रतिषेय सौश्यवसमोय सर्याग्ना वसमोप दार्भः पालशायिनः कदुक भैक्षि इत्येतेषामविवाहः २ तेषां त्र्?यार्षेयः प्रवरो भवति । काश्यपावत्सार नैध्रुवेति होता निध्रुववदवत्सारव-त्कश्यपवदित्यध्वर्युः ३ आनष्टयो भागुरयः श्येनपोऽथाजापालयः शैरीषि-रौदवाही च शैरंघ्रि औपशवीयः सौम्यकृकोयुषी कालाशि लौकाक्ष इदंध इत्येतेषामविवाहः ४ तेषां त्र्?यार्षेयः प्रवरो भवति । काव्यपावत्सार वासिष्ठेति होता वसिष्ठवदवत्सारवत्कश्यपवदित्यध्वर्युः ५ शंभुजा जलि-भ्रश्वोभौ भूपपुरोध जलंधर मुजो मयूरः पर्यगोष्ठो गर्दभीमुखो हिरण्यवा-हुरादित्यवर्णः सौदामिलुभो शौशिल गोभिलो कुहलो वृकखण्डश्चेत्येते गुकुरण्टयः उत्तरः शान्तिकेतुश्चेत्येते देवजातयः वेदायन जाङ्घरायण शत्रूहायन औदमेघास्तृणवस्त शण्डिलो महाका भल्लकश्च वायुकीस्तार्कलिस्तेत्रृचोद्वुदि सौष्मिणेया इत्येतेषामविवाहः ६ तेषां त्र्?यार्षेयः प्रवरो भवति । काश्यपासित दैवलेति होता शाण्डिलासित दैवलेति वा देवलवदसितवत्कश्यपवदित्य-ध्वर्युर्देवलवदसितवच्छण्डिलवदिति वा ७ ७

कश्यपान्व्याख्यास्यामः १ आग्रायणाश्चाग्रायणा ग्रैवायणा वृषगणा सोमभूता शोनव्या मौषकिरितिकायना औदव्रजिर्माठरश्च कैजालि अथ लाक्ष्मणयो वैधकयः श्लोकत्या यश्च भौमनि देवतया गोमेयादा अथोत्थास्वयंस्वाप धूम्रायणाः सुबभ्रुश्चाथोर्ष्यायणा कार्ष्यायणा स्वारोयणा डाकवायणाः शत्रुभयो भिर्योगादिः शरकाः काष्टायणाः शाकादः शालिहोत्राश्चायमाजाननाथाः कुव-मिमाः चक्रिदाः दाक्षपाणयो मारीचयो माषशराविरग्निशर्मायणश्च ये हास्ति-दासि यैलमैलितान्यकृति कौषीतकी सौमिश्री काण्डा वायनि वारुणि वैवरी शैवरयो जिघान हस्तिकाश्यप पैठीनस कैकसेय प्रतिषेय सौश्यवसमोय सर्याग्ना वसमोप दार्भः पालशायिनः कदुक भैक्षि इत्येतेषामविवाहः २ तेषां त्र्! यार्षेयः प्रवरो भवति । काश्यपावत्सार नैध्रुवेति होता निध्रुववदवत्सारव-त्कश्यपवदित्यध्वर्युः ३ आनष्टयो भागुरयः श्येनपोऽथाजापालयः शैरीषि-रौदवाही च शैरंघ्रि औपशवीयः सौम्यकृकोयुषी कालाशि लौकाक्ष इदंध इत्येतेषामविवाहः ४ तेषां त्र्! यार्षेयः प्रवरो भवति । काव्यपावत्सार वासिष्ठेति होता वसिष्ठवदवत्सारवत्कश्यपवदित्यध्वर्युः ५ शंभुजा जलि-भ्रश्वोभौ भूपपुरोध जलंधर मुजो मयूरः पर्यगोष्ठो गर्दभीमुखो हिरण्यवा-हुरादित्यवर्णः सौदामिलुभो शौशिल गोभिलो कुहलो वृकखण्डश्चेत्येते गुकुरण्टयः उत्तरः शान्तिकेतुश्चेत्येते देवजातयः वेदायन जाङ्घरायण शत्रूहायन औदमेघास्तृणवस्त शण्डिलो महाका भल्लकश्च वायुकीस्तार्कलिस्तेत्रृचोद्वुदि सौष्मिणेया इत्येतेषामविवाहः ६ तेषां त्र्! यार्षेयः प्रवरो भवति । काश्यपासित दैवलेति होता शाण्डिलासित दैवलेति वा देवलवदसितवत्कश्यपवदित्य-ध्वर्युर्देवलवदसितवच्छण्डिलवदिति वा ७ ७


1655

a]INVy;:y;Sy;m" 1 k;mRy;RyÉ, x'ikly'’;´o x;%;rqy’ ye a;`[;-y,; v;mrQy; gopvn;St;,RÉbNdv a*¶;lk¡ x*nk

atrInvyAkhyAsyAmaH 1 kArmaryAyaNi faMkilayaMfcAdyo fAkhArathayafca ye AghrA-yaNA vAmarathyA gopavanAstArNabindava auddAlakI faunakarNyatho vAlUtapayafca ye gauragrIviH kairandifca caitrAyaNAfca ye nAkarSyayaMti pauriMdyatho vatsAthapAfca ye gali chAgali bhAgali vAhudantyendre ya dauchAyAtreyaH sauddhUtakI varSANaki kqSNa chandogItyeteSAmavivAhaH 2 teSAM tr?yArSeyaH pravaro bhavatyAtreyArcanAnasa fyA-vAfveti hotA fyAvAfvavadarcanAnasavadatrivadityadhvaryuH 3 plAkSirdAkSi-rvyAliH paurNaviraurNavApi filaMvino mauxjakefI bhalandano vaijavApi firISafca maiyaNyo dUtiH saupuSpiH sAmapuSpiH somapuSpiH hiraNyapuSpifcandri kardra ki kAkafIrSi kAkAlafItyeteSAmavivAhaH 4 teSAM tr?yArSeyaH pravaro bhavatyAtreya gAviSThira paurvAtitheti hotA pUrvAtithivadgaviSThiravadatrivadityadhvaryuH 5 putrikAputrAnvyAkhyAsyAmaH 6 hAleyA vAleyA daubheyA faubhreyA kaubhreyA vAmarathya gopavana viSTira putrikAputrA ityeteSAmavivAhaH 7 teSAM tr?yArSeyaH pravaro bhavatyAtreya gAviSThira pautriketi hotA putrikAvadgaviSThiravadatrivaditya-dhvaryuH 8 8

atrInvyAkhyAsyAmaH 1 kArmaryAyaNi faMkilayaMfcAdyo fAkhArathayafca ye AghrA-yaNA vAmarathyA gopavanAstArNabindava auddAlakI faunakarNyatho vAlUtapayafca ye gauragrIviH kairandifca caitrAyaNAfca ye nAkarSyayaMti pauriMdyatho vatsAthapAfca ye gali chAgali bhAgali vAhudantyendre ya dauchAyAtreyaH sauddhUtakI varSANaki kqSNa chandogItyeteSAmavivAhaH 2 teSAM tr! yArSeyaH pravaro bhavatyAtreyArcanAnasa fyA-vAfveti hotA fyAvAfvavadarcanAnasavadatrivadityadhvaryuH 3 plAkSirdAkSi-rvyAliH paurNaviraurNavApi filaMvino mauxjakefI bhalandano vaijavApi firISafca maiyaNyo dUtiH saupuSpiH sAmapuSpiH somapuSpiH hiraNyapuSpifcandri kardra ki kAkafIrSi kAkAlafItyeteSAmavivAhaH 4 teSAM tr! yArSeyaH pravaro bhavatyAtreya gAviSThira paurvAtitheti hotA pUrvAtithivadgaviSThiravadatrivadityadhvaryuH 5 putrikAputrAnvyAkhyAsyAmaH 6 hAleyA vAleyA daubheyA faubhreyA kaubhreyA vAmarathya gopavana viSTira putrikAputrA ityeteSAmavivAhaH 7 teSAM tr! yArSeyaH pravaro bhavatyAtreya gAviSThira pautriketi hotA putrikAvadgaviSThiravadatrivaditya-dhvaryuH 8 8

अत्रीन्व्याख्यास्यामः १ कार्मर्यायणि शंकिलयंश्चाद्यो शाखारथयश्च ये आघ्रा-यणा वामरथ्या गोपवनास्तार्णबिन्दव औद्दालकी शौनकर्ण्यथो वालूतपयश्च ये गौरग्रीविः कैरन्दिश्च चैत्रायणाश्च ये नाकर्ष्ययंति पौरिंद्यथो वत्साथपाश्च ये गलि छागलि भागलि वाहुदन्त्येन्द्रे य दौछायात्रेयः सौद्धूतकी वर्षाणकि कृष्ण छन्दोगीत्येतेषामविवाहः २ तेषां त्र्?यार्षेयः प्रवरो भवत्यात्रेयार्चनानस श्या-वाश्वेति होता श्यावाश्ववदर्चनानसवदत्रिवदित्यध्वर्युः ३ प्लाक्षिर्दाक्षि-र्व्यालिः पौर्णविरौर्णवापि शिलंविनो मौञ्जकेशी भलन्दनो वैजवापि शिरीषश्च मैयण्यो दूतिः सौपुष्पिः सामपुष्पिः सोमपुष्पिः हिरण्यपुष्पिश्चन्द्रि कर्द्र कि काकशीर्षि काकालशीत्येतेषामविवाहः ४ तेषां त्र्?यार्षेयः प्रवरो भवत्यात्रेय गाविष्ठिर पौर्वातिथेति होता पूर्वातिथिवद्गविष्ठिरवदत्रिवदित्यध्वर्युः ५ पुत्रिकापुत्रान्व्याख्यास्यामः ६ हालेया वालेया दौभेया शौभ्रेया कौभ्रेया वामरथ्य गोपवन विष्टिर पुत्रिकापुत्रा इत्येतेषामविवाहः ७ तेषां त्र्?यार्षेयः प्रवरो भवत्यात्रेय गाविष्ठिर पौत्रिकेति होता पुत्रिकावद्गविष्ठिरवदत्रिवदित्य-ध्वर्युः ८ ८

अत्रीन्व्याख्यास्यामः १ कार्मर्यायणि शंकिलयंश्चाद्यो शाखारथयश्च ये आघ्रा-यणा वामरथ्या गोपवनास्तार्णबिन्दव औद्दालकी शौनकर्ण्यथो वालूतपयश्च ये गौरग्रीविः कैरन्दिश्च चैत्रायणाश्च ये नाकर्ष्ययंति पौरिंद्यथो वत्साथपाश्च ये गलि छागलि भागलि वाहुदन्त्येन्द्रे य दौछायात्रेयः सौद्धूतकी वर्षाणकि कृष्ण छन्दोगीत्येतेषामविवाहः २ तेषां त्र्! यार्षेयः प्रवरो भवत्यात्रेयार्चनानस श्या-वाश्वेति होता श्यावाश्ववदर्चनानसवदत्रिवदित्यध्वर्युः ३ प्लाक्षिर्दाक्षि-र्व्यालिः पौर्णविरौर्णवापि शिलंविनो मौञ्जकेशी भलन्दनो वैजवापि शिरीषश्च मैयण्यो दूतिः सौपुष्पिः सामपुष्पिः सोमपुष्पिः हिरण्यपुष्पिश्चन्द्रि कर्द्र कि काकशीर्षि काकालशीत्येतेषामविवाहः ४ तेषां त्र्! यार्षेयः प्रवरो भवत्यात्रेय गाविष्ठिर पौर्वातिथेति होता पूर्वातिथिवद्गविष्ठिरवदत्रिवदित्यध्वर्युः ५ पुत्रिकापुत्रान्व्याख्यास्यामः ६ हालेया वालेया दौभेया शौभ्रेया कौभ्रेया वामरथ्य गोपवन विष्टिर पुत्रिकापुत्रा इत्येतेषामविवाहः ७ तेषां त्र्! यार्षेयः प्रवरो भवत्यात्रेय गाविष्ठिर पौत्रिकेति होता पुत्रिकावद्गविष्ठिरवदत्रिवदित्य-ध्वर्युः ८ ८


1658

agStINVy;:y;Sy;m" 1 kÚkËl ¬pk blk; l;'vk;yn x;l'k;yn /;árÉ, /*r,I s*/Nv; s*ÕTy kLm;Wdi<@rp*tur*tur;y,;n;\ x*>y;|yn; goVy;É/l; ixl;´ xwvpq;buRd;n;mwidlm; Evy;ydUt;---”TyeteW;-mivv;h" 2 teW;' } y;WeRy" p[vro .vTy;gSTy d;!RCyutw?mv;heit h;te?m-v;hv¶È!CyutvdgiStvidTy?vyuR" 3 a£ x£ xu£ j;Tye hwm*d-k¡TyeteW;mivv;h" 4 teW;' } y;WeRy" p[vro .vTy;gSTy m;heN{ m;yo.uveit hot; myo.uvvNmheN{ vdgiStvidTy?vyuR" 5 p[;cInp[v,;" k;yey;" a£ xu£ xuõ h\ s c;W .;W hwmvcR ihmodk;" ”TyeteW;mivv;h" 6 teW;' } y;WeRy" p[vro .vTy;gSTy hwmvcR hwmodkƒit hot; ihmodkv²õmv-cRvdgiStvidTy?vyuR" 7 ai£ ci£ aÉcR cÉcR ihmodik p;ár,k; ”TyeteW;mivv;h" 8 teW;' } y;WeRy" p[vro .vTy;gSTy ipn;yk p;ár,kƒit hot; p;ár,kv²Tpn;ykvdgiStvidTy?vyuR" 9 n'id ivm²l É/m²l ÉmmItik ipn;yik s;yik ”TyeteW;mivv;h" 10 teW;' } y;WeRy" p[vro .vTy;gSTy ipn;yk s;ykƒit hot; s;ykv²Tpn;ykvdgiStv-idTy?vyuR" 11 m?ympUr,;SteW;' } y;WeRy" p[vro .vTy;gSTy m;?ym p*r,eit hot; pUr,vNm?ymvdgiStvidTy?vyuR" 12 9

agastInvyAkhyAsyAmaH 1 kukUla upaka balakA lAMvakAyana fAlaMkAyana dhAriNi dhauraNI saudhanvA saukqtya kalmASadaNDirapauturauturAyaNAnAMM faurbhyAMyanA govyAdhilA filAdya faivapathArbudAnAmaidilamA evayAyadUtA---ityeteSA-mavivAhaH 2 teSAM tr?yArSeyaH pravaro bhavatyAgastya dArDhacyutaidhmavAheti hAtedhma-vAhavaddqDhacyutavadagastivadityadhvaryuH 3 akra fakra fukra jAtye haimauda-kItyeteSAmavivAhaH 4 teSAM tr?yArSeyaH pravaro bhavatyAgastya mAhendra mAyobhuveti hotA mayobhuvavanmahendra vadagastivadityadhvaryuH 5 prAcInapravaNAH kAyeyAH akra fukra fuddha haMM sa cASa bhASa haimavarca himodakAH ityeteSAmavivAhaH 6 teSAM tr?yArSeyaH pravaro bhavatyAgastya haimavarca haimodaketi hotA himodakavaddhimava-rcavadagastivadityadhvaryuH 7 akri cakri arci carci himodaki pAriNakA ityeteSAmavivAhaH 8 teSAM tr?yArSeyaH pravaro bhavatyAgastya pinAyaka pAriNaketi hotA pAriNakavatpinAyakavadagastivadityadhvaryuH 9 naMdi vimali dhimali mimItaki pinAyaki sAyaki ityeteSAmavivAhaH 10 teSAM tr?yArSeyaH pravaro bhavatyAgastya pinAyaka sAyaketi hotA sAyakavatpinAyakavadagastiva-dityadhvaryuH 11 madhyamapUraNAsteSAM tr?yArSeyaH pravaro bhavatyAgastya mAdhyama pauraNeti hotA pUraNavanmadhyamavadagastivadityadhvaryuH 12 9

agastInvyAkhyAsyAmaH 1 kukUla upaka balakA lAMvakAyana fAlaMkAyana dhAriNi dhauraNI saudhanvA saukqtya kalmASadaNDirapauturauturAyaNAnAMM faurbhyAMyanA govyAdhilA filAdya faivapathArbudAnAmaidilamA evayAyadUtA---ityeteSA-mavivAhaH 2 teSAM tr! yArSeyaH pravaro bhavatyAgastya dArDhacyutaidhmavAheti hAtedhma-vAhavaddqDhacyutavadagastivadityadhvaryuH 3 akra fakra fukra jAtye haimauda-kItyeteSAmavivAhaH 4 teSAM tr! yArSeyaH pravaro bhavatyAgastya mAhendra mAyobhuveti hotA mayobhuvavanmahendra vadagastivadityadhvaryuH 5 prAcInapravaNAH kAyeyAH akra fukra fuddha haMM sa cASa bhASa haimavarca himodakAH ityeteSAmavivAhaH 6 teSAM tr! yArSeyaH pravaro bhavatyAgastya haimavarca haimodaketi hotA himodakavaddhimava-rcavadagastivadityadhvaryuH 7 akri cakri arci carci himodaki pAriNakA ityeteSAmavivAhaH 8 teSAM tr! yArSeyaH pravaro bhavatyAgastya pinAyaka pAriNaketi hotA pAriNakavatpinAyakavadagastivadityadhvaryuH 9 naMdi vimali dhimali mimItaki pinAyaki sAyaki ityeteSAmavivAhaH 10 teSAM tr! yArSeyaH pravaro bhavatyAgastya pinAyaka sAyaketi hotA sAyakavatpinAyakavadagastiva-dityadhvaryuH 11 madhyamapUraNAsteSAM tr! yArSeyaH pravaro bhavatyAgastya mAdhyama pauraNeti hotA pUraNavanmadhyamavadagastivadityadhvaryuH 12 9

अगस्तीन्व्याख्यास्यामः १ कुकूल उपक बलका लांवकायन शालंकायन धारिणि धौरणी सौधन्वा सौकृत्य कल्माषदण्डिरपौतुरौतुरायणानाँ शौर्भ्यांयना गोव्याधिला शिलाद्य शैवपथार्बुदानामैदिलमा एवयायदूता---इत्येतेषा-मविवाहः २ तेषां त्र्?यार्षेयः प्रवरो भवत्यागस्त्य दार्ढच्युतैध्मवाहेति हातेध्म-वाहवद्दृढच्युतवदगस्तिवदित्यध्वर्युः ३ अक्र शक्र शुक्र जात्ये हैमौद-कीत्येतेषामविवाहः ४ तेषां त्र्?यार्षेयः प्रवरो भवत्यागस्त्य माहेन्द्र मायोभुवेति होता मयोभुववन्महेन्द्र वदगस्तिवदित्यध्वर्युः ५ प्राचीनप्रवणाः कायेयाः अक्र शुक्र शुद्ध हँ स चाष भाष हैमवर्च हिमोदकाः इत्येतेषामविवाहः ६ तेषां त्र्?यार्षेयः प्रवरो भवत्यागस्त्य हैमवर्च हैमोदकेति होता हिमोदकवद्धिमव-र्चवदगस्तिवदित्यध्वर्युः ७ अक्रि चक्रि अर्चि चर्चि हिमोदकि पारिणका इत्येतेषामविवाहः ८ तेषां त्र्?यार्षेयः प्रवरो भवत्यागस्त्य पिनायक पारिणकेति होता पारिणकवत्पिनायकवदगस्तिवदित्यध्वर्युः ९ नंदि विमलि धिमलि मिमीतकि पिनायकि सायकि इत्येतेषामविवाहः १० तेषां त्र्?यार्षेयः प्रवरो भवत्यागस्त्य पिनायक सायकेति होता सायकवत्पिनायकवदगस्तिव-दित्यध्वर्युः ११ मध्यमपूरणास्तेषां त्र्?यार्षेयः प्रवरो भवत्यागस्त्य माध्यम पौरणेति होता पूरणवन्मध्यमवदगस्तिवदित्यध्वर्युः १२ ९

अगस्तीन्व्याख्यास्यामः १ कुकूल उपक बलका लांवकायन शालंकायन धारिणि धौरणी सौधन्वा सौकृत्य कल्माषदण्डिरपौतुरौतुरायणानाँ शौर्भ्यांयना गोव्याधिला शिलाद्य शैवपथार्बुदानामैदिलमा एवयायदूता---इत्येतेषा-मविवाहः २ तेषां त्र्! यार्षेयः प्रवरो भवत्यागस्त्य दार्ढच्युतैध्मवाहेति हातेध्म-वाहवद्दृढच्युतवदगस्तिवदित्यध्वर्युः ३ अक्र शक्र शुक्र जात्ये हैमौद-कीत्येतेषामविवाहः ४ तेषां त्र्! यार्षेयः प्रवरो भवत्यागस्त्य माहेन्द्र मायोभुवेति होता मयोभुववन्महेन्द्र वदगस्तिवदित्यध्वर्युः ५ प्राचीनप्रवणाः कायेयाः अक्र शुक्र शुद्ध हँ स चाष भाष हैमवर्च हिमोदकाः इत्येतेषामविवाहः ६ तेषां त्र्! यार्षेयः प्रवरो भवत्यागस्त्य हैमवर्च हैमोदकेति होता हिमोदकवद्धिमव-र्चवदगस्तिवदित्यध्वर्युः ७ अक्रि चक्रि अर्चि चर्चि हिमोदकि पारिणका इत्येतेषामविवाहः ८ तेषां त्र्! यार्षेयः प्रवरो भवत्यागस्त्य पिनायक पारिणकेति होता पारिणकवत्पिनायकवदगस्तिवदित्यध्वर्युः ९ नंदि विमलि धिमलि मिमीतकि पिनायकि सायकि इत्येतेषामविवाहः १० तेषां त्र्! यार्षेयः प्रवरो भवत्यागस्त्य पिनायक सायकेति होता सायकवत्पिनायकवदगस्तिव-दित्यध्वर्युः ११ मध्यमपूरणास्तेषां त्र्! यार्षेयः प्रवरो भवत्यागस्त्य माध्यम पौरणेति होता पूरणवन्मध्यमवदगस्तिवदित्यध्वर्युः १२ ९


1660

Vy;:y;t;" p[vr;" ) vwÕt;in Vy;:y;Sy;m" 1 aq iÃtYyo b[;÷,;n;\ smuTpÿyo .v²Nt ) teW;\ smuTpiÿ' p[itpiÿ' c Vy;:y;Sy;m" 2 yeW;' pu¨Wt" p[joTpiÿrivÉz¥; .vit te s\ ihtkÚlIn;" 3 ye s¢ .Uy" ppu¨W\ v; yoinÅuitvOÿxIls'p¥; Atvt;mOtvNtSte iptOmNt" pwtOmTy;WeRy; .vNTy;iTvRjIn;m( 4 aq dÿk£¡tkÕitmpui]k;pu];" prpárg[he, n;n;WeRy; ye j;t; Ãä;muãy;y,; .v²Nt yqwtCz*©xwixrI,;' .rÃ;j*-dme`In;\ l*k;=In;' c y;in c;Ny;Nyev\ smuTpÿIin kÚl;in .v²Nt ) teW;' tqwv p[vr;" Syu" 5 iÃp[vrs'inp;te pUvR" p[vr ¬Tp;dÉytu¨ÿr" párg[hItu" 6 aip v; ]yoŒNye ]yoŒNye ) t¥ tq; kÚy;RÿSm;T]Inev p v; p[vO,Ite 7 aq yid iptOVye, D;itnwk;WeRye, ye j;t;" s\ ihtkÚlIn;" teW;' párg[hIturev .vit 8 aq y´eW;\ Sv;su .;y;RSvpTy' n Sy;i{ Kq\ hreyu" ip<@Ö cw>y²S]pu¨W' d´uyRid Sy;du.;>y;mev d´uárTy;c;yRvcnm( 9 ù kÚy;RdekÅ;õe kÚy;RÃ; pOqgnuidXywkip<@¼ Ã;vnuk¡tRyeTpárg[hIt;r' coTp;dÉyt;r' c; tOtIy;Tpu¨W;t( 10 a;WeRySy;párD;n;deteW;mev p[vr;-,;m;´' p[vr' p[vO,Ite ) párp[Xnen v; y\ ySyopp¥' mNyet t' tSy kÚy;Rt( 11 puroihtp[vro v; Sy;d;c;yRp[vro v; r;jNy ) Etenwv tu p[vre, vwXyp[vro Vy;:y;t" 12 yid s;i·| p[vO,Ite m;nvw@ p*årvseit hot; puårvovid@;vNmnuvidTy?vyuR" 13 s;i·| p[vO,Iyu" --- 14 puro-ihtp[vr;vev r;jNyvwXy* Sy;t;m( 15 /n\ yxSym;yuãymOWI,;' k¡tRn\ xu.m( 16 idVy\ vWRsh§mek“kSyWeRr;itQy' Õt' .vit y" p[v-r;?y;ym/Ite 17 mwqungo];l;. AãyNtr;,;mivro/Iit 18 EW mh;HxkÚin" sm;¢o ved;n;' mUl' /mRSy c;g[\ ¨{ w" smÉ/k\ vOõ\ vOõw" 19 n;pu];y n;ixãy;y n;s\ vTsroiWt;y d´;t( 20 sveRW;' pÉÛp;vn;n;-mupár·;ºvit y" p[vr;?y;ym/Ite y" p[vr;?y;ym/It ”it 21 10

vyAkhyAtAH pravarAH , vaikqtAni vyAkhyAsyAmaH 1 atha dvitayyo brAhmaNAnAMM samutpattayo bhavanti , teSAMM samutpattiM pratipattiM ca vyAkhyAsyAmaH 2 yeSAM puruSataH prajotpattiravichinnA bhavati te saMM hitakulInAH 3 ye sapta bhUyaH paxcapuruSaMM vA yonifrutivqttafIlasaMpannA qtavatAmqtavantaste pitqmantaH paitqmatyArSeyA bhavantyArtvijInAm 4 atha dattakakrItakakqtimaputrikAputrAH paraparigraheNa nAnArSeyA ye jAtA dvyAmuSyAyaNA bhavanti yathaitacchauzgafaifirINAM bharadvAjau-dameghInAMM laukAkSInAM ca yAni cAnyAnyevaMM samutpattIni kulAni bhavanti , teSAM tathaiva pravarAH syuH 5 dvipravarasaMnipAte pUrvaH pravara utpAdayituruttaraH parigrahItuH 6 api vA trayo'nye trayo'nye , tanna tathA kuryAttasmAttrIneva paxca vA pravqNIte 7 atha yadi pitqvyeNa jxAtinaikArSeyeNa ye jAtAH saMM hitakulInAH teSAM parigrahItureva bhavati 8 atha yadyeSAMM svAsu bhAryAsvapatyaM na syAdri kthaMM hareyuH piNDaM caibhyastripuruSaM dadyuryadi syAdubhAbhyAmeva dadyurityAcAryavacanam 9 dve kuryAdekafrAddhe kuryAdvA pqthaganudifyaikapiNDe dvAvanukIrtayetparigrahItAraM cotpAdayitAraM cA tqtIyAtpuruSAt 10 ArSeyasyAparijxAnAdeteSAmeva pravarA-NAmAdyaM pravaraM pravqNIte , pariprafnena vA yaMM yasyopapannaM manyeta taM tasya kuryAt 11 purohitapravaro vA syAdAcAryapravaro vA rAjanya , etenaiva tu pravareNa vaifyapravaro vyAkhyAtaH 12 yadi sArSTiM pravqNIte mAnavaiDa paurUravaseti hotA purUravovadiDAvanmanuvadityadhvaryuH 13 sArSTiM pravqNIyuH --- 14 puro-hitapravarAveva rAjanyavaifyau syAtAm 15 dhanaMM yafasyamAyuSyamqSINAM kIrtanaMM fubham 16 divyaMM varSasahasramekaikasyarSerAtithyaM kqtaM bhavati yaH prava-rAdhyAyamadhIte 17 maithunagotrAlAbha qSyantarANAmavirodhIti 18 eSa mahAxfakuniH samApto vedAnAM mUlaM dharmasya cAgraMM rudrai ?H samadhikaMM vqddhaMM vqddhaiH 19 nAputrAya nAfiSyAya nAsaMM vatsaroSitAya dadyAt 20 sarveSAM pazktipAvanAnA-mupariSTAdbhavati yaH pravarAdhyAyamadhIte yaH pravarAdhyAyamadhIta iti 21 10

vyAkhyAtAH pravarAH , vaikqtAni vyAkhyAsyAmaH 1 atha dvitayyo brAhmaNAnAMM samutpattayo bhavanti , teSAMM samutpattiM pratipattiM ca vyAkhyAsyAmaH 2 yeSAM puruSataH prajotpattiravichinnA bhavati te saMM hitakulInAH 3 ye sapta bhUyaH paxcapuruSaMM vA yonifrutivqttafIlasaMpannA qtavatAmqtavantaste pitqmantaH paitqmatyArSeyA bhavantyArtvijInAm 4 atha dattakakrItakakqtimaputrikAputrAH paraparigraheNa nAnArSeyA ye jAtA dvyAmuSyAyaNA bhavanti yathaitacchauzgafaifirINAM bharadvAjau-dameghInAMM laukAkSInAM ca yAni cAnyAnyevaMM samutpattIni kulAni bhavanti , teSAM tathaiva pravarAH syuH 5 dvipravarasaMnipAte pUrvaH pravara utpAdayituruttaraH parigrahItuH 6 api vA trayo'nye trayo'nye , tanna tathA kuryAttasmAttrIneva paxca vA pravqNIte 7 atha yadi pitqvyeNa jxAtinaikArSeyeNa ye jAtAH saMM hitakulInAH teSAM parigrahItureva bhavati 8 atha yadyeSAMM svAsu bhAryAsvapatyaM na syAdri kthaMM hareyuH piNDaM caibhyastripuruSaM dadyuryadi syAdubhAbhyAmeva dadyurityAcAryavacanam 9 dve kuryAdekafrAddhe kuryAdvA pqthaganudifyaikapiNDe dvAvanukIrtayetparigrahItAraM cotpAdayitAraM cA tqtIyAtpuruSAt 10 ArSeyasyAparijxAnAdeteSAmeva pravarA-NAmAdyaM pravaraM pravqNIte , pariprafnena vA yaMM yasyopapannaM manyeta taM tasya kuryAt 11 purohitapravaro vA syAdAcAryapravaro vA rAjanya , etenaiva tu pravareNa vaifyapravaro vyAkhyAtaH 12 yadi sArSTiM pravqNIte mAnavaiDa paurUravaseti hotA purUravovadiDAvanmanuvadityadhvaryuH 13 sArSTiM pravqNIyuH --- 14 puro-hitapravarAveva rAjanyavaifyau syAtAm 15 dhanaMM yafasyamAyuSyamqSINAM kIrtanaMM fubham 16 divyaMM varSasahasramekaikasyarSerAtithyaM kqtaM bhavati yaH prava-rAdhyAyamadhIte 17 maithunagotrAlAbha qSyantarANAmavirodhIti 18 eSa mahAxfakuniH samApto vedAnAM mUlaM dharmasya cAgraMM rudrai H! samadhikaMM vqddhaMM vqddhaiH 19 nAputrAya nAfiSyAya nAsaMM vatsaroSitAya dadyAt 20 sarveSAM pazktipAvanAnA-mupariSTAdbhavati yaH pravarAdhyAyamadhIte yaH pravarAdhyAyamadhIta iti 21 10

व्याख्याताः प्रवराः । वैकृतानि व्याख्यास्यामः १ अथ द्वितय्यो ब्राह्मणानाँ समुत्पत्तयो भवन्ति । तेषाँ समुत्पत्तिं प्रतिपत्तिं च व्याख्यास्यामः २ येषां पुरुषतः प्रजोत्पत्तिरविछिन्ना भवति ते सँ हितकुलीनाः ३ ये सप्त भूयः पञ्चपुरुषँ वा योनिश्रुतिवृत्तशीलसंपन्ना ऋतवतामृतवन्तस्ते पितृमन्तः पैतृमत्यार्षेया भवन्त्यार्त्विजीनाम् ४ अथ दत्तकक्रीतककृतिमपुत्रिकापुत्राः परपरिग्रहेण नानार्षेया ये जाता द्व्यामुष्यायणा भवन्ति यथैतच्छौङ्गशैशिरीणां भरद्वाजौ-दमेघीनाँ लौकाक्षीनां च यानि चान्यान्येवँ समुत्पत्तीनि कुलानि भवन्ति । तेषां तथैव प्रवराः स्युः ५ द्विप्रवरसंनिपाते पूर्वः प्रवर उत्पादयितुरुत्तरः परिग्रहीतुः ६ अपि वा त्रयोऽन्ये त्रयोऽन्ये । तन्न तथा कुर्यात्तस्मात्त्रीनेव पञ्च वा प्रवृणीते ७ अथ यदि पितृव्येण ज्ञातिनैकार्षेयेण ये जाताः सँ हितकुलीनाः तेषां परिग्रहीतुरेव भवति ८ अथ यद्येषाँ स्वासु भार्यास्वपत्यं न स्याद्रि क्थँ हरेयुः पिण्डं चैभ्यस्त्रिपुरुषं दद्युर्यदि स्यादुभाभ्यामेव दद्युरित्याचार्यवचनम् ९ द्वे कुर्यादेकश्राद्धे कुर्याद्वा पृथगनुदिश्यैकपिण्डे द्वावनुकीर्तयेत्परिग्रहीतारं चोत्पादयितारं चा तृतीयात्पुरुषात् १० आर्षेयस्यापरिज्ञानादेतेषामेव प्रवरा-णामाद्यं प्रवरं प्रवृणीते । परिप्रश्नेन वा यँ यस्योपपन्नं मन्येत तं तस्य कुर्यात् ११ पुरोहितप्रवरो वा स्यादाचार्यप्रवरो वा राजन्य । एतेनैव तु प्रवरेण वैश्यप्रवरो व्याख्यातः १२ यदि सार्ष्टिं प्रवृणीते मानवैड पौरूरवसेति होता पुरूरवोवदिडावन्मनुवदित्यध्वर्युः १३ सार्ष्टिं प्रवृणीयुः --- १४ पुरो-हितप्रवरावेव राजन्यवैश्यौ स्याताम् १५ धनँ यशस्यमायुष्यमृषीणां कीर्तनँ शुभम् १६ दिव्यँ वर्षसहस्रमेकैकस्यर्षेरातिथ्यं कृतं भवति यः प्रव-राध्यायमधीते १७ मैथुनगोत्रालाभ ऋष्यन्तराणामविरोधीति १८ एष महाञ्शकुनिः समाप्तो वेदानां मूलं धर्मस्य चाग्रँ रुद्रै ?ः समधिकँ वृद्धँ वृद्धैः १९ नापुत्राय नाशिष्याय नासँ वत्सरोषिताय दद्यात् २० सर्वेषां पङ्क्तिपावनाना-मुपरिष्टाद्भवति यः प्रवराध्यायमधीते यः प्रवराध्यायमधीत इति २१ १०

व्याख्याताः प्रवराः । वैकृतानि व्याख्यास्यामः १ अथ द्वितय्यो ब्राह्मणानाँ समुत्पत्तयो भवन्ति । तेषाँ समुत्पत्तिं प्रतिपत्तिं च व्याख्यास्यामः २ येषां पुरुषतः प्रजोत्पत्तिरविछिन्ना भवति ते सँ हितकुलीनाः ३ ये सप्त भूयः पञ्चपुरुषँ वा योनिश्रुतिवृत्तशीलसंपन्ना ऋतवतामृतवन्तस्ते पितृमन्तः पैतृमत्यार्षेया भवन्त्यार्त्विजीनाम् ४ अथ दत्तकक्रीतककृतिमपुत्रिकापुत्राः परपरिग्रहेण नानार्षेया ये जाता द्व्यामुष्यायणा भवन्ति यथैतच्छौङ्गशैशिरीणां भरद्वाजौ-दमेघीनाँ लौकाक्षीनां च यानि चान्यान्येवँ समुत्पत्तीनि कुलानि भवन्ति । तेषां तथैव प्रवराः स्युः ५ द्विप्रवरसंनिपाते पूर्वः प्रवर उत्पादयितुरुत्तरः परिग्रहीतुः ६ अपि वा त्रयोऽन्ये त्रयोऽन्ये । तन्न तथा कुर्यात्तस्मात्त्रीनेव पञ्च वा प्रवृणीते ७ अथ यदि पितृव्येण ज्ञातिनैकार्षेयेण ये जाताः सँ हितकुलीनाः तेषां परिग्रहीतुरेव भवति ८ अथ यद्येषाँ स्वासु भार्यास्वपत्यं न स्याद्रि क्थँ हरेयुः पिण्डं चैभ्यस्त्रिपुरुषं दद्युर्यदि स्यादुभाभ्यामेव दद्युरित्याचार्यवचनम् ९ द्वे कुर्यादेकश्राद्धे कुर्याद्वा पृथगनुदिश्यैकपिण्डे द्वावनुकीर्तयेत्परिग्रहीतारं चोत्पादयितारं चा तृतीयात्पुरुषात् १० आर्षेयस्यापरिज्ञानादेतेषामेव प्रवरा-णामाद्यं प्रवरं प्रवृणीते । परिप्रश्नेन वा यँ यस्योपपन्नं मन्येत तं तस्य कुर्यात् ११ पुरोहितप्रवरो वा स्यादाचार्यप्रवरो वा राजन्य । एतेनैव तु प्रवरेण वैश्यप्रवरो व्याख्यातः १२ यदि सार्ष्टिं प्रवृणीते मानवैड पौरूरवसेति होता पुरूरवोवदिडावन्मनुवदित्यध्वर्युः १३ सार्ष्टिं प्रवृणीयुः --- १४ पुरो-हितप्रवरावेव राजन्यवैश्यौ स्याताम् १५ धनँ यशस्यमायुष्यमृषीणां कीर्तनँ शुभम् १६ दिव्यँ वर्षसहस्रमेकैकस्यर्षेरातिथ्यं कृतं भवति यः प्रव-राध्यायमधीते १७ मैथुनगोत्रालाभ ऋष्यन्तराणामविरोधीति १८ एष महाञ्शकुनिः समाप्तो वेदानां मूलं धर्मस्य चाग्रँ रुद्रै ः! समधिकँ वृद्धँ वृद्धैः १९ नापुत्राय नाशिष्याय नासँ वत्सरोषिताय दद्यात् २० सर्वेषां पङ्क्तिपावनाना-मुपरिष्टाद्भवति यः प्रवराध्यायमधीते यः प्रवराध्यायमधीत इति २१ १०


1665

aq;t" Å;õkLp\ Vy;:y;Sy;m" 1 aɦmupsm;/;y inmRNQy c;sgo];-nyuGm;np[d²=,m;mN} y b[;÷,;NpUveR´uyeR m;tOt" iptOt’ dxpu¨W\ sm-nuiSqt; iv´;tpo>y;' kLy;,kmR," xucy" xuKlv;ssoŒpr;ð¼ p[;cI-n;vvIitÕtm<@lopárpCz*c;n;c;Nt;Np[;„Ÿ%;²Npt¿nud„Ÿ%;iNvedev;-N.ojyet( 2 a~yRp;];y" p[d;y xeW' ip<@iptOyDvÉ¥d?y;t( 7 1

athAtaH frAddhakalpaMM vyAkhyAsyAmaH 1 agnimupasamAdhAya nirmanthya cAsagotrA-nayugmAnapradakSiNamAma ntr?ya brAhmaNAnpUrvedyurye mAtqtaH pitqtafca dafapuruSaMM sama-nusthitA vidyAtapobhyAM kalyANakarmaNaH fucayaH fuklavAsaso'parAhNe prAcI-nAvavItikqtamaNDaloparipacchaucAnAcAntAnprAzmukhAnpitQnudazmukhAnvifvedevA-nbhojayet 2 arghyapAtrANyupakalpayeddvau daive trInpi tr?ya ekaikamubhayatra vA 3 samanyA yantItyapa Asicya sumanasafcotpUya yavAnprakSipya vifvAndevA-nAvAhayiSyAmItyuktvA brAhmaNairanujxAto vifve devA qtAvqdho vifve devAso asridha iti yavAnpradakSiNaM prakiret 4 pavitre pANau pradAya hiraNyavarNAH fucaya ityuktvA vifve devA eSa vo arghyaH . pitQnpitAmahAnprapitAmahAnAvA-hayiSyAmItyuktva brAhmaNairanujxAta ufantastvA havAmahe paretana pitaraH somyAsa iti tilAnpradakSiNaM prakiret 5 pavitre pANau pradAya nAmagotre samuccArya mama pitareSa te'rghyaH pitAmaha prapitAmaheti , gandhapuSpadhUpadIpAchAdanAntairarcayitvA ghqtAktamannamAdAya mekSaNapANiragnaukaraNaM kariSyAmItyuktvA brAhmaNairanujxAtaH somAya pitqmate svadhA nama iti juhoti 6 yamAyAzgirasvate pitqmate svadhA nama iti dvitIyAmagnaye kavyavAhanAya svadhA nama ityasaMM saktAndakSiNArdhapUrvArdhe tqtIyAMM hutvocchiSTaM brAhmaNebhyaH pradAya feSaM piNDapitqyajxavannidadhyAt 7 1

athAtaH frAddhakalpaMM vyAkhyAsyAmaH 1 agnimupasamAdhAya nirmanthya cAsagotrA-nayugmAnapradakSiNamAmantr! ya brAhmaNAnpUrvedyurye mAtqtaH pitqtafca dafapuruSaMM sama-nusthitA vidyAtapobhyAM kalyANakarmaNaH fucayaH fuklavAsaso'parAhNe prAcI-nAvavItikqtamaNDaloparipacchaucAnAcAntAnprAzmukhAnpitQnudazmukhAnvifvedevA-nbhojayet 2 arghyapAtrANyupakalpayeddvau daive trInpitr! ya ekaikamubhayatra vA 3 samanyA yantItyapa Asicya sumanasafcotpUya yavAnprakSipya vifvAndevA-nAvAhayiSyAmItyuktvA brAhmaNairanujxAto vifve devA qtAvqdho vifve devAso asridha iti yavAnpradakSiNaM prakiret 4 pavitre pANau pradAya hiraNyavarNAH fucaya ityuktvA vifve devA eSa vo arghyaH . pitQnpitAmahAnprapitAmahAnAvA-hayiSyAmItyuktva brAhmaNairanujxAta ufantastvA havAmahe paretana pitaraH somyAsa iti tilAnpradakSiNaM prakiret 5 pavitre pANau pradAya nAmagotre samuccArya mama pitareSa te'rghyaH pitAmaha prapitAmaheti , gandhapuSpadhUpadIpAchAdanAntairarcayitvA ghqtAktamannamAdAya mekSaNapANiragnaukaraNaM kariSyAmItyuktvA brAhmaNairanujxAtaH somAya pitqmate svadhA nama iti juhoti 6 yamAyAzgirasvate pitqmate svadhA nama iti dvitIyAmagnaye kavyavAhanAya svadhA nama ityasaMM saktAndakSiNArdhapUrvArdhe tqtIyAMM hutvocchiSTaM brAhmaNebhyaH pradAya feSaM piNDapitqyajxavannidadhyAt 7 1

अथातः श्राद्धकल्पँ व्याख्यास्यामः १ अग्निमुपसमाधाय निर्मन्थ्य चासगोत्रा-नयुग्मानप्रदक्षिणमाम न्त्र्?य ब्राह्मणान्पूर्वेद्युर्ये मातृतः पितृतश्च दशपुरुषँ सम-नुस्थिता विद्यातपोभ्यां कल्याणकर्मणः शुचयः शुक्लवाससोऽपराह्णे प्राची-नाववीतिकृतमण्डलोपरिपच्छौचानाचान्तान्प्राङ्मुखान्पितॄनुदङ्मुखान्विश्वेदेवा-न्भोजयेत् २ अर्घ्यपात्राण्युपकल्पयेद्द्वौ दैवे त्रीन्पि त्र्?य एकैकमुभयत्र वा ३ समन्या यन्तीत्यप आसिच्य सुमनसश्चोत्पूय यवान्प्रक्षिप्य विश्वान्देवा-नावाहयिष्यामीत्युक्त्वा ब्राह्मणैरनुज्ञातो विश्वे देवा ऋतावृधो विश्वे देवासो अस्रिध इति यवान्प्रदक्षिणं प्रकिरेत् ४ पवित्रे पाणौ प्रदाय हिरण्यवर्णाः शुचय इत्युक्त्वा विश्वे देवा एष वो अर्घ्यः ॥ पितॄन्पितामहान्प्रपितामहानावा-हयिष्यामीत्युक्त्व ब्राह्मणैरनुज्ञात उशन्तस्त्वा हवामहे परेतन पितरः सोम्यास इति तिलान्प्रदक्षिणं प्रकिरेत् ५ पवित्रे पाणौ प्रदाय नामगोत्रे समुच्चार्य मम पितरेष तेऽर्घ्यः पितामह प्रपितामहेति । गन्धपुष्पधूपदीपाछादनान्तैरर्चयित्वा घृताक्तमन्नमादाय मेक्षणपाणिरग्नौकरणं करिष्यामीत्युक्त्वा ब्राह्मणैरनुज्ञातः सोमाय पितृमते स्वधा नम इति जुहोति ६ यमायाङ्गिरस्वते पितृमते स्वधा नम इति द्वितीयामग्नये कव्यवाहनाय स्वधा नम इत्यसँ सक्तान्दक्षिणार्धपूर्वार्धे तृतीयाँ हुत्वोच्छिष्टं ब्राह्मणेभ्यः प्रदाय शेषं पिण्डपितृयज्ञवन्निदध्यात् ७ १

अथातः श्राद्धकल्पँ व्याख्यास्यामः १ अग्निमुपसमाधाय निर्मन्थ्य चासगोत्रा-नयुग्मानप्रदक्षिणमामन्त्र्! य ब्राह्मणान्पूर्वेद्युर्ये मातृतः पितृतश्च दशपुरुषँ सम-नुस्थिता विद्यातपोभ्यां कल्याणकर्मणः शुचयः शुक्लवाससोऽपराह्णे प्राची-नाववीतिकृतमण्डलोपरिपच्छौचानाचान्तान्प्राङ्मुखान्पितॄनुदङ्मुखान्विश्वेदेवा-न्भोजयेत् २ अर्घ्यपात्राण्युपकल्पयेद्द्वौ दैवे त्रीन्पित्र्! य एकैकमुभयत्र वा ३ समन्या यन्तीत्यप आसिच्य सुमनसश्चोत्पूय यवान्प्रक्षिप्य विश्वान्देवा-नावाहयिष्यामीत्युक्त्वा ब्राह्मणैरनुज्ञातो विश्वे देवा ऋतावृधो विश्वे देवासो अस्रिध इति यवान्प्रदक्षिणं प्रकिरेत् ४ पवित्रे पाणौ प्रदाय हिरण्यवर्णाः शुचय इत्युक्त्वा विश्वे देवा एष वो अर्घ्यः ॥ पितॄन्पितामहान्प्रपितामहानावा-हयिष्यामीत्युक्त्व ब्राह्मणैरनुज्ञात उशन्तस्त्वा हवामहे परेतन पितरः सोम्यास इति तिलान्प्रदक्षिणं प्रकिरेत् ५ पवित्रे पाणौ प्रदाय नामगोत्रे समुच्चार्य मम पितरेष तेऽर्घ्यः पितामह प्रपितामहेति । गन्धपुष्पधूपदीपाछादनान्तैरर्चयित्वा घृताक्तमन्नमादाय मेक्षणपाणिरग्नौकरणं करिष्यामीत्युक्त्वा ब्राह्मणैरनुज्ञातः सोमाय पितृमते स्वधा नम इति जुहोति ६ यमायाङ्गिरस्वते पितृमते स्वधा नम इति द्वितीयामग्नये कव्यवाहनाय स्वधा नम इत्यसँ सक्तान्दक्षिणार्धपूर्वार्धे तृतीयाँ हुत्वोच्छिष्टं ब्राह्मणेभ्यः प्रदाय शेषं पिण्डपितृयज्ञवन्निदध्यात् ७ १


1670

p;ys' m/usipR>y;R \ vW;Rsu c m`;su c 1

pAyasaM madhusarpirbhyAMM varSAsu ca maghAsu ca 1

pAyasaM madhusarpirbhyA MM! varSAsu ca maghAsu ca 1

पायसं मधुसर्पिर्भ्याँ वर्षासु च मघासु च १

पायसं मधुसर्पिर्भ्या ँ! वर्षासु च मघासु च १


1676

py" pOÉqVy;Émit p;ys' d´;Nm/u v;t; At;yt ”it m?v;yudeRit `Ot' d´;t( 3 sTy' TvteRn páriW;mIit páriWCy tUã,I \ v; pOÉqvI te p;]Émit p;];É.mN],m( 4 b[;÷,;©‘Ïm;d;y ivã,o hVy\ r=Sveit ivedev;iNvã,o kVy\ r=Sveit ipt¿nudkù p;,* p[d;y ao' .U.uRv" Svárit i]¨KTv; m/u v;t; At;yt ”it } yOc' p[IyNt;' iptr" p[IyNt;' ipt;mh;" p[IyNt;' p[ipt;mh; ”it v;GytStOPyiNTvtI·tm;Ny¥;in d´;t( 5 i]" s;iv]Im/Ite ]I \ ’;-idtoŒnuv;k;n( 6 a] iptro m;dy?v' p[j;" sO‚;\ hoŒvyJyo xNtSTv; hv;mheŒ] iptro m;dy?vÉmTyuKTv; pr;y²Nt 7 Õ,uãv p;j; ”it p s te j;n;Ty; no a¦e punNtu m; iptr ”it ipt¿nXnTsu jpet( 8 tO¢;" Sq ”it pOz¹ÿO¢;" Sm ”it p[Ty;ó" 9 sÕd;c;NteãvɦdG/; ”it .Um* ivikr' innyet( 10

payaH pqthivyAmiti pAyasaM dadyAnmadhu vAtA qtAyata iti madhvAyurdeti ghqtaM dadyAt 3 satyaM tvartena pariSixcAmIti pariSicya tUSNIMM vA pqthivI te pAtramiti pAtrAbhimantraNam 4 brAhmaNAzguSThamAdAya viSNo havyaMM rakSasveti vifvedevAnviSNo kavyaMM rakSasveti pitQnudakaM pANau pradAya oM bhUrbhuvaH svariti triruktvA madhu vAtA qtAyata iti tr?yqcaM prIyantAM pitaraH prIyantAM pitAmahAH prIyantAM prapitAmahA iti vAgyatastqpyantvitISTatamAnyannAni dadyAt 5 triH sAvitrImadhIte trIMM fcA-dito'nuvAkAn 6 atra pitaro mAdayadhvaM prajAH sqSTvAMM ho'vayajyo fantastvA havAmahe'tra pitaro mAdayadhvamityuktvA parAyanti 7 kqNuSva pAjA iti paxca sa te jAnAtyA no agne punantu mA pitara iti pitQnafnatsu japet 8 tqptAH stha iti pqchettqptAH sma iti pratyAhuH 9 sakqdAcAnteSvagnidagdhA iti bhUmau vikiraM ninayet 10

payaH pqthivyAmiti pAyasaM dadyAnmadhu vAtA qtAyata iti madhvAyurdeti ghqtaM dadyAt 3 satyaM tvartena pariSixcAmIti pariSicya tUSNI MM! vA pqthivI te pAtramiti pAtrAbhimantraNam 4 brAhmaNAzguSThamAdAya viSNo havyaMM rakSasveti vifvedevAnviSNo kavyaMM rakSasveti pitQnudakaM pANau pradAya O bhUrbhuvaH svariti triruktvA madhu vAtA qtAyata iti tr! yqcaM prIyantAM pitaraH prIyantAM pitAmahAH prIyantAM prapitAmahA iti vAgyatastqpyantvitISTatamAnyannAni dadyAt 5 triH sAvitrImadhIte trI MM! fcA-dito'nuvAkAn 6 atra pitaro mAdayadhvaM prajAH sqSTvAMM ho'vayajyo fantastvA havAmahe'tra pitaro mAdayadhvamityuktvA parAyanti 7 kqNuSva pAjA iti paxca sa te jAnAtyA no agne punantu mA pitara iti pitQnafnatsu japet 8 tqptAH stha iti pqchettqptAH sma iti pratyAhuH 9 sakqdAcAnteSvagnidagdhA iti bhUmau vikiraM ninayet 10

पयः पृथिव्यामिति पायसं दद्यान्मधु वाता ऋतायत इति मध्वायुर्देति घृतं दद्यात् ३ सत्यं त्वर्तेन परिषिञ्चामीति परिषिच्य तूष्णीँ वा पृथिवी ते पात्रमिति पात्राभिमन्त्रणम् ४ ब्राह्मणाङ्गुष्ठमादाय विष्णो हव्यँ रक्षस्वेति विश्वेदेवान्विष्णो कव्यँ रक्षस्वेति पितॄनुदकं पाणौ प्रदाय ओं भूर्भुवः स्वरिति त्रिरुक्त्वा मधु वाता ऋतायत इति त्र्?यृचं प्रीयन्तां पितरः प्रीयन्तां पितामहाः प्रीयन्तां प्रपितामहा इति वाग्यतस्तृप्यन्त्वितीष्टतमान्यन्नानि दद्यात् ५ त्रिः सावित्रीमधीते त्रीँ श्चा-दितोऽनुवाकान् ६ अत्र पितरो मादयध्वं प्रजाः सृष्ट्वाँ होऽवयज्यो शन्तस्त्वा हवामहेऽत्र पितरो मादयध्वमित्युक्त्वा परायन्ति ७ कृणुष्व पाजा इति पञ्च स ते जानात्या नो अग्ने पुनन्तु मा पितर इति पितॄनश्नत्सु जपेत् ८ तृप्ताः स्थ इति पृछेत्तृप्ताः स्म इति प्रत्याहुः ९ सकृदाचान्तेष्वग्निदग्धा इति भूमौ विकिरं निनयेत् १०

पयः पृथिव्यामिति पायसं दद्यान्मधु वाता ऋतायत इति मध्वायुर्देति घृतं दद्यात् ३ सत्यं त्वर्तेन परिषिञ्चामीति परिषिच्य तूष्णी ँ! वा पृथिवी ते पात्रमिति पात्राभिमन्त्रणम् ४ ब्राह्मणाङ्गुष्ठमादाय विष्णो हव्यँ रक्षस्वेति विश्वेदेवान्विष्णो कव्यँ रक्षस्वेति पितॄनुदकं पाणौ प्रदाय ॐ भूर्भुवः स्वरिति त्रिरुक्त्वा मधु वाता ऋतायत इति त्र्! यृचं प्रीयन्तां पितरः प्रीयन्तां पितामहाः प्रीयन्तां प्रपितामहा इति वाग्यतस्तृप्यन्त्वितीष्टतमान्यन्नानि दद्यात् ५ त्रिः सावित्रीमधीते त्री ँ! श्चा-दितोऽनुवाकान् ६ अत्र पितरो मादयध्वं प्रजाः सृष्ट्वाँ होऽवयज्यो शन्तस्त्वा हवामहेऽत्र पितरो मादयध्वमित्युक्त्वा परायन्ति ७ कृणुष्व पाजा इति पञ्च स ते जानात्या नो अग्ने पुनन्तु मा पितर इति पितॄनश्नत्सु जपेत् ८ तृप्ताः स्थ इति पृछेत्तृप्ताः स्म इति प्रत्याहुः ९ सकृदाचान्तेष्वग्निदग्धा इति भूमौ विकिरं निनयेत् १०


1757

n;];psVykr,' n ip} y' tIqRÉmãyte )

nAtrApasavyakaraNaM na pi tr?yaM tIrthamiSyate ,

nAtrApasavyakaraNaM na pitr! yaM tIrthamiSyate ,

नात्रापसव्यकरणं न पि त्र्?यं तीर्थमिष्यते ।

नात्रापसव्यकरणं न पित्र्! यं तीर्थमिष्यते ।


1763

ÕTv;~yR \ s'p[d;tVy' nwk“kSy;] dIyte 16

kqtvArghyaMM saMpradAtavyaM naikaikasyAtra dIyate 16

kqtvArghya MM! saMpradAtavyaM naikaikasyAtra dIyate 16

कृत्वार्घ्यँ संप्रदातव्यं नैकैकस्यात्र दीयते १६

कृत्वार्घ्य ँ! संप्रदातव्यं नैकैकस्यात्र दीयते १६


1767

g;y} ynNtr\ soŒ] m/umN]ivvÉjRt" 17

gAya tr?yanantaraMM so'tra madhumantravivarjitaH 17

gAyatr! yanantaraMM so'tra madhumantravivarjitaH 17

गाय त्र्?यनन्तरँ सोऽत्र मधुमन्त्रविवर्जितः १७

गायत्र्! यनन्तरँ सोऽत्र मधुमन्त्रविवर्जितः १७


1844

¬Ã;he pu]jnne ip} ye·ä;\ s*Émkƒ m%e )

udvAhe putrajanane pi tr?yeSTyAMM saumike makhe ,

udvAhe putrajanane pitr! yeSTyAMM saumike makhe ,

उद्वाहे पुत्रजनने पि त्र्?येष्ट्याँ सौमिके मखे ।

उद्वाहे पुत्रजनने पित्र्! येष्ट्याँ सौमिके मखे ।


1856

pmIp[.OTyprp=Sy ) pmI' pu]k;m" WÏI' /nk;m" s¢mI' pxuk;mo-Œ·mIm;roGyk;mo nvmI' tejSk;mo dxmIm¥;´k;m Ek;dxImO²õk;mo Ã;dxI \ vO²õk;mS]yodxI\ yxSk;m’tudRxI \ xS]htSy;roGyk;mo-Œm;v;Sy;y;\ svRk;m" 8 itlw" Å;õ' pui·k;m" kÚy;RdpUpwA³²õk;mo `Otgu@itlwStejSk;m" SviStk;m" s*.;Gyk;m a;roGyk;mo v; prm;¥Õsr;¥m;WdÉ/yv;gUÉ." svRk;m" 9

paxcamIprabhqtyaparapakSasya , paxcamIM putrakAmaH SaSThIM dhanakAmaH saptamIM pafukAmo-'STamImArogyakAmo navamIM tejaskAmo dafamImannAdyakAma ekAdafImqddhikAmo dvAdafIMM vqddhikAmastrayodafIMM yafaskAmafcaturdafIMM fastrahatasyArogyakAmo-'mAvAsyAyAMM sarvakAmaH 8 tilaiH frAddhaM puSTikAmaH kuryAdapUpairqddhikAmo ghqtaguDatilaistejaskAmaH svastikAmaH saubhAgyakAma ArogyakAmo vA paramAnnakqsarAnnamASadadhiyavAgUbhiH sarvakAmaH 9

paxcamIprabhqtyaparapakSasya , paxcamIM putrakAmaH SaSThIM dhanakAmaH saptamIM pafukAmo-'STamImArogyakAmo navamIM tejaskAmo dafamImannAdyakAma ekAdafImqddhikAmo dvAdafI MM! vqddhikAmastrayodafIMM yafaskAmafcaturdafI MM! fastrahatasyArogyakAmo-'mAvAsyAyAMM sarvakAmaH 8 tilaiH frAddhaM puSTikAmaH kuryAdapUpairqddhikAmo ghqtaguDatilaistejaskAmaH svastikAmaH saubhAgyakAma ArogyakAmo vA paramAnnakqsarAnnamASadadhiyavAgUbhiH sarvakAmaH 9

पञ्चमीप्रभृत्यपरपक्षस्य । पञ्चमीं पुत्रकामः षष्ठीं धनकामः सप्तमीं पशुकामो-ऽष्टमीमारोग्यकामो नवमीं तेजस्कामो दशमीमन्नाद्यकाम एकादशीमृद्धिकामो द्वादशीँ वृद्धिकामस्त्रयोदशीँ यशस्कामश्चतुर्दशीँ शस्त्रहतस्यारोग्यकामो-ऽमावास्यायाँ सर्वकामः ८ तिलैः श्राद्धं पुष्टिकामः कुर्यादपूपैरृद्धिकामो घृतगुडतिलैस्तेजस्कामः स्वस्तिकामः सौभाग्यकाम आरोग्यकामो वा परमान्नकृसरान्नमाषदधियवागूभिः सर्वकामः ९

पञ्चमीप्रभृत्यपरपक्षस्य । पञ्चमीं पुत्रकामः षष्ठीं धनकामः सप्तमीं पशुकामो-ऽष्टमीमारोग्यकामो नवमीं तेजस्कामो दशमीमन्नाद्यकाम एकादशीमृद्धिकामो द्वादशी ँ! वृद्धिकामस्त्रयोदशीँ यशस्कामश्चतुर्दशी ँ! शस्त्रहतस्यारोग्यकामो-ऽमावास्यायाँ सर्वकामः ८ तिलैः श्राद्धं पुष्टिकामः कुर्यादपूपैरृद्धिकामो घृतगुडतिलैस्तेजस्कामः स्वस्तिकामः सौभाग्यकाम आरोग्यकामो वा परमान्नकृसरान्नमाषदधियवागूभिः सर्वकामः ९


1874

Ã* dwve ]I²Np} y Ek“kmu.y] v; )

dvau daive trInpi tr?ya ekaikamubhayatra vA ,

dvau daive trInpitr! ya ekaikamubhayatra vA ,

द्वौ दैवे त्रीन्पि त्र्?य एकैकमुभयत्र वा ।

द्वौ दैवे त्रीन्पित्र्! य एकैकमुभयत्र वा ।