9

£¡te r;jin sub[÷

krIte rAjani subrahmaNyamAmantrayante , sa yajxopavItaM kqtvApa Acamya dakSiNena pANinA palAfafAkhAM famIfAkhAM vAdAyAntareNa cakraM cAnaDvAhaM ca dakSiNAmISAmanuprasqpya rAjavAhanasyAntarISe tiSThan subrahmaNyAmAhvayati triraniruktAm , subrahmaNyoM subrahmaNyoM subrahmaNyomityupAMfu , evameva prAgvartamAna evaM dakSiNata evamudagAvarte , dvirdakSiNamanaDvAhaM fAkhayA saMspqfati sakqdvAmam , paryAvahanti rAjavAhanam , vimuktayoranuDuho rAjAnaM prapAdayanti , prapanne rAjani yathaitamupaniH sqpya pUrvayA dvArA fAlAM prapadyottarataH fAkhAmupagUhati yajamAnasya pafUn pAhIti , atraitadanoyuktaM dadAti subrahmaNyAya , atithyayA caranti , atithyayA caritvA pravargyopasadbhyAM caranti , saMsthitAyAmupasadyutkare tiSThan subrahmaNyAmAhvayati trirniruktAm , subrahmaNyoM subrahmaNyoM subrahmaNyom indrAgaccha hariva Agaccha medhAtithermeSa vqSaNafvasya mene gaurAvaskandinnahalyAyai jAra kaufika brAhmaNa kaufika bruvANa sutyAmAgaccha maghavandevA brahmANa AgacchatAgacchatA-gacchateti , AhUya subrahmaNyAM yajamAnaM vAcayati , brahmAsi subrahmaNye tasyAste pqthivI pAdo'gnirvatsastena me prasnuteSamUrjaM dhukSva , brahmAsi subrahmaNye tasyAste'ntarikSaM pAdo vAyurvatsastena me prasnuteSamUrjaM dhukSva , brahmAsi subrahmaNye tasyAste dyauH pAda Adityo vatsastena me prasnuteSamUrjaM dhukSva , brahmAsi subrahmaNye tasyAste difaH pAdo'vAntaradifA vatsastena me prasnuteSamUrjaM dhukSva , brahmAsi subrahmaNye parorajAste paxcamaH pAdaH samudraH stanafcandramA vatsastena me prasnuteSamUrjaM dhukSva prajAM pafUn svargaM lokaM mahyaM yajamAnAya dhukSvetyupAMfu , evamevAparAhNa upasadi saMsthitAyAm , ete evopavasathAdanuvartayate , sutyAmityupavasathAt , fvaH sutyAmityupavasathe , adya sutyAmiti save 3

krIte rAjani subrahmaNyamAmantrayante , sa yajxopavItaM kqtvApa Acamya dakSiNena pANinA palAfafAkhAM famIfAkhAM vAdAyAntareNa cakraM cAnaDvAhaM ca dakSiNAmISAmanuprasqpya rAjavAhanasyAntarISe tiSThan subrahmaNyAmAhvayati triraniruktAm , subrahmaNyO subrahmaNyO subrahmaNyomityupAMfu , evameva prAgvartamAna evaM dakSiNata evamudagAvarte , dvirdakSiNamanaDvAhaM fAkhayA saMspqfati sakqdvAmam , paryAvahanti rAjavAhanam , vimuktayoranuDuho rAjAnaM prapAdayanti , prapanne rAjani yathaitamupaniH sqpya pUrvayA dvArA fAlAM prapadyottarataH fAkhAmupagUhati yajamAnasya pafUn pAhIti , atraitadanoyuktaM dadAti subrahmaNyAya , atithyayA caranti , atithyayA caritvA pravargyopasadbhyAM caranti , saMsthitAyAmupasadyutkare tiSThan subrahmaNyAmAhvayati trirniruktAm , subrahmaNyO subrahmaNyO subrahmaNyom indrAgaccha hariva Agaccha medhAtithermeSa vqSaNafvasya mene gaurAvaskandinnahalyAyai jAra kaufika brAhmaNa kaufika bruvANa sutyAmAgaccha maghavandevA brahmANa AgacchatAgacchatA-gacchateti , AhUya subrahmaNyAM yajamAnaM vAcayati , brahmAsi subrahmaNye tasyAste pqthivI pAdo'gnirvatsastena me prasnuteSamUrjaM dhukSva , brahmAsi subrahmaNye tasyAste'ntarikSaM pAdo vAyurvatsastena me prasnuteSamUrjaM dhukSva , brahmAsi subrahmaNye tasyAste dyauH pAda Adityo vatsastena me prasnuteSamUrjaM dhukSva , brahmAsi subrahmaNye tasyAste difaH pAdo'vAntaradifA vatsastena me prasnuteSamUrjaM dhukSva , brahmAsi subrahmaNye parorajAste paxcamaH pAdaH samudraH stanafcandramA vatsastena me prasnuteSamUrjaM dhukSva prajAM pafUn svargaM lokaM mahyaM yajamAnAya dhukSvetyupAMfu , evamevAparAhNa upasadi saMsthitAyAm , ete evopavasathAdanuvartayate , sutyAmityupavasathAt , fvaH sutyAmityupavasathe , adya sutyAmiti save 3

क्रीते राजनि सुब्रह्मण्यमामन्त्रयन्ते । स यज्ञोपवीतं कृत्वाप आचम्य दक्षिणेन पाणिना पलाशशाखां शमीशाखां वादायान्तरेण चक्रं चानड्वाहं च दक्षिणामीषामनुप्रसृप्य राजवाहनस्यान्तरीषे तिष्ठन् सुब्रह्मण्यामाह्वयति त्रिरनिरुक्ताम् । सुब्रह्मण्यों सुब्रह्मण्यों सुब्रह्मण्योमित्युपांशु । एवमेव प्राग्वर्तमान एवं दक्षिणत एवमुदगावर्ते । द्विर्दक्षिणमनड्वाहं शाखया संस्पृशति सकृद्वामम् । पर्यावहन्ति राजवाहनम् । विमुक्तयोरनुडुहो राजानं प्रपादयन्ति । प्रपन्ने राजनि यथैतमुपनिः सृप्य पूर्वया द्वारा शालां प्रपद्योत्तरतः शाखामुपगूहति यजमानस्य पशून् पाहीति । अत्रैतदनोयुक्तं ददाति सुब्रह्मण्याय । अतिथ्यया चरन्ति । अतिथ्यया चरित्वा प्रवर्ग्योपसद्भ्यां चरन्ति । संस्थितायामुपसद्युत्करे तिष्ठन् सुब्रह्मण्यामाह्वयति त्रिर्निरुक्ताम् । सुब्रह्मण्यों सुब्रह्मण्यों सुब्रह्मण्योम् इन्द्रागच्छ हरिव आगच्छ मेधातिथेर्मेष वृषणश्वस्य मेने गौरावस्कन्दिन्नहल्यायै जार कौशिक ब्राह्मण कौशिक ब्रुवाण सुत्यामागच्छ मघवन्देवा ब्रह्माण आगच्छतागच्छता-गच्छतेति । आहूय सुब्रह्मण्यां यजमानं वाचयति । ब्रह्मासि सुब्रह्मण्ये तस्यास्ते पृथिवी पादोऽग्निर्वत्सस्तेन मे प्रस्नुतेषमूर्जं धुक्ष्व । ब्रह्मासि सुब्रह्मण्ये तस्यास्तेऽन्तरिक्षं पादो वायुर्वत्सस्तेन मे प्रस्नुतेषमूर्जं धुक्ष्व । ब्रह्मासि सुब्रह्मण्ये तस्यास्ते द्यौः पाद आदित्यो वत्सस्तेन मे प्रस्नुतेषमूर्जं धुक्ष्व । ब्रह्मासि सुब्रह्मण्ये तस्यास्ते दिशः पादोऽवान्तरदिशा वत्सस्तेन मे प्रस्नुतेषमूर्जं धुक्ष्व । ब्रह्मासि सुब्रह्मण्ये परोरजास्ते पञ्चमः पादः समुद्रः स्तनश्चन्द्रमा वत्सस्तेन मे प्रस्नुतेषमूर्जं धुक्ष्व प्रजां पशून् स्वर्गं लोकं मह्यं यजमानाय धुक्ष्वेत्युपांशु । एवमेवापराह्ण उपसदि संस्थितायाम् । एते एवोपवसथादनुवर्तयते । सुत्यामित्युपवसथात् । श्वः सुत्यामित्युपवसथे । अद्य सुत्यामिति सवे ३

क्रीते राजनि सुब्रह्मण्यमामन्त्रयन्ते । स यज्ञोपवीतं कृत्वाप आचम्य दक्षिणेन पाणिना पलाशशाखां शमीशाखां वादायान्तरेण चक्रं चानड्वाहं च दक्षिणामीषामनुप्रसृप्य राजवाहनस्यान्तरीषे तिष्ठन् सुब्रह्मण्यामाह्वयति त्रिरनिरुक्ताम् । सुब्रह्मण्यॐ सुब्रह्मण्यॐ सुब्रह्मण्योमित्युपांशु । एवमेव प्राग्वर्तमान एवं दक्षिणत एवमुदगावर्ते । द्विर्दक्षिणमनड्वाहं शाखया संस्पृशति सकृद्वामम् । पर्यावहन्ति राजवाहनम् । विमुक्तयोरनुडुहो राजानं प्रपादयन्ति । प्रपन्ने राजनि यथैतमुपनिः सृप्य पूर्वया द्वारा शालां प्रपद्योत्तरतः शाखामुपगूहति यजमानस्य पशून् पाहीति । अत्रैतदनोयुक्तं ददाति सुब्रह्मण्याय । अतिथ्यया चरन्ति । अतिथ्यया चरित्वा प्रवर्ग्योपसद्भ्यां चरन्ति । संस्थितायामुपसद्युत्करे तिष्ठन् सुब्रह्मण्यामाह्वयति त्रिर्निरुक्ताम् । सुब्रह्मण्यॐ सुब्रह्मण्यॐ सुब्रह्मण्योम् इन्द्रागच्छ हरिव आगच्छ मेधातिथेर्मेष वृषणश्वस्य मेने गौरावस्कन्दिन्नहल्यायै जार कौशिक ब्राह्मण कौशिक ब्रुवाण सुत्यामागच्छ मघवन्देवा ब्रह्माण आगच्छतागच्छता-गच्छतेति । आहूय सुब्रह्मण्यां यजमानं वाचयति । ब्रह्मासि सुब्रह्मण्ये तस्यास्ते पृथिवी पादोऽग्निर्वत्सस्तेन मे प्रस्नुतेषमूर्जं धुक्ष्व । ब्रह्मासि सुब्रह्मण्ये तस्यास्तेऽन्तरिक्षं पादो वायुर्वत्सस्तेन मे प्रस्नुतेषमूर्जं धुक्ष्व । ब्रह्मासि सुब्रह्मण्ये तस्यास्ते द्यौः पाद आदित्यो वत्सस्तेन मे प्रस्नुतेषमूर्जं धुक्ष्व । ब्रह्मासि सुब्रह्मण्ये तस्यास्ते दिशः पादोऽवान्तरदिशा वत्सस्तेन मे प्रस्नुतेषमूर्जं धुक्ष्व । ब्रह्मासि सुब्रह्मण्ये परोरजास्ते पञ्चमः पादः समुद्रः स्तनश्चन्द्रमा वत्सस्तेन मे प्रस्नुतेषमूर्जं धुक्ष्व प्रजां पशून् स्वर्गं लोकं मह्यं यजमानाय धुक्ष्वेत्युपांशु । एवमेवापराह्ण उपसदि संस्थितायाम् । एते एवोपवसथादनुवर्तयते । सुत्यामित्युपवसथात् । श्वः सुत्यामित्युपवसथे । अद्य सुत्यामिति सवे ३


38

p[pdnSy;vOt; p[p´ ve´;£m,en veidm;£;mit ) mOd; ²xÉqr; dev;n;' veidrÉs nmSte aStu ) m; m; ih'sIárTy;idTymupitÏteŒ?vn;m?vpte SviSt meŒiSmn( devy;ne pÉq Õ,( r*{e,;nIkƒn SvSTy¦e párdehIit ) É/ã

prapadanasyAvqtA prapadya vedyAkramaNena vedimAkrAmati , mqdA fithirA devAnAM vedirasi namaste astu , mA mA hiMsIrityAdityamupatiSThate'dhvanAmadhvapate svasti me'smin devayAne pathi kqN raudreNAnIkena svastyagne paridehIti , dhiSNyAnupatiSThate samrADasi kqfAnU raudreNAnIkena pAhi mAgne pipqhi mA namaste astu mA mA hiMsIrityAhavanIyam , tutho'si janadhA iti bAhiSpavamAnIyamAstAvaM , nabho'si pratakvA iti cAtvAlam , asaMmq-STo'si havyasUdana iti fAmitram , kqSNo'syAkhareSTha ityutkaram , aindrImAvqtamanvAvarta iti dakSiNaM bAhumanu paryAvqtyottareNAgnIdhraM parItya pafcAt prAgAvqttastiSThan vibhUrasi pravAhaNa ityAgnIdhramupatiSThate , purastAt sadasaH pratyagAvqttastiSThan vahnirasi havyavAhana iti hoturdhiSNyam , fvAtro'si pracetA iti maitrAvaruNasya , tutho'si vifvavedA iti brAhmaNAcchaMsinaH , ufigasi kaviriti potuH , aMghArirasi bambhAririti neSTuH , avasyurasi duvasvAn ityacchAvAkasya , fundhyurasi mArjAlIya iti mArjAlIyam , amqtadhAmAsi svarjyotirityaudumbarIm , pariSadyo'syAstAva ityAstAvam , samudro'syuruvyacA iti brahmasadanam , samudro'si vifvavyacA iti hotqSadanam , uttareNa sadaH parItya pafcAt pratyagAvqttastiSThannajo'syekapAt iti gArhapatyamupatiSThate , ahirasi budhnya iti prAjahitam , sagaro'si budhnya itItaraM prAjahitam , kavyo'si kavyavAhana iti dakSiNaM vedyantam , savyamaMsamanu paryAvqtya samastAn dhiSNyAnupatiSThate'gnayaH sagarAH sagarai-rnAmabhI raudrairanIkaiH pAta mAgnayaH pipqta mA , namo vo astu mA mA hiMsiSTeti , sadaso dvArau samIkSata qtasya dvArau vijihAthAM mA mA saMtAptaM lokaM me lokakqtau kqtamiti , sadasaspatimadbhutaM priyamindrasya kAmyaM saniM medhA-mayAsiSamitvetayarcA sadaH prapadya dakSiNenaudumbarIM parotyottarata upavefana-syAvatopavifanti udagAvqtta udgAtA purastAt prastotA pratyazmukhaH pafcAt pratihartA dakSiNAmukhaH 13

prapadanasyAvqtA prapadya vedyAkramaNena vedimAkrAmati , mqdA fithirA devAnAM vedirasi namaste astu , mA mA hiMsIrityAdityamupatiSThate'dhvanAmadhvapate svasti me'smin devayAne pathi kqN raudreNAnIkena svastyagne paridehIti , dhiSNyAnupatiSThate samrADasi kqfAnU raudreNAnIkena pAhi mAgne pipqhi mA namaste astu mA mA hiMsIrityAhavanIyam , tutho'si janadhA iti bAhiSpavamAnIyamAstAvaM , nabho'si pratakvA iti cAtvAlam , asaMmq-STo'si havyasUdana iti fAmitram , kqSNo'syAkhareSTha ityutkaram , aindrImAvqtamanvAvarta iti dakSiNaM bAhumanu paryAvqtyottareNAgnIdhraM parItya pafcAt prAgAvqttastiSThan vibhUrasi pravAhaNa ityAgnIdhramupatiSThate , purastAt sadasaH pratyagAvqttastiSThan vahnirasi havyavAhana iti hoturdhiSNyam , fvAtro'si pracetA iti maitrAvaruNasya , tutho'si vifvavedA iti brAhmaNAcchaMsinaH , ufigasi kaviriti potuH , aMghArirasi bambhAririti neSTuH , avasyurasi duvasvAn ityacchAvAkasya , fundhyurasi mArjAlIya iti mArjAlIyam , amqtadhAmAsi svarjyotirityaudumbarIm , pariSadyo'syAstAva ityAstAvam , samudro'syuruvyacA iti brahmasadanam , samudro'si vifvavyacA iti hotqSadanam , uttareNa sadaH parItya pafcAt pratyagAvqttastiSThannajo'syekapAt iti gArhapatyamupatiSThate , ahirasi buÞya iti prAjahitam , sagaro'si buÞya itItaraM prAjahitam , kavyo'si kavyavAhana iti dakSiNaM vedyantam , savyamaMsamanu paryAvqtya samastAn dhiSNyAnupatiSThate'gnayaH sagarAH sagarai-rnAmabhI raudrairanIkaiH pAta mAgnayaH pipqta mA , namo vo astu mA mA hiMsiSTeti , sadaso dvArau samIkSata qtasya dvArau vijihAthAM mA mA saMtAptaM lokaM me lokakqtau kqtamiti , sadasaspatimadbhutaM priyamindrasya kAmyaM saniM medhA-mayAsiSamitvetayarcA sadaH prapadya dakSiNenaudumbarIM parotyottarata upavefana-syAvatopavifanti udagAvqtta udgAtA purastAt prastotA pratyazmukhaH pafcAt pratihartA dakSiNAmukhaH 13

प्रपदनस्यावृता प्रपद्य वेद्याक्रमणेन वेदिमाक्रामति । मृदा शिथिरा देवानां वेदिरसि नमस्ते अस्तु । मा मा हिंसीरित्यादित्यमुपतिष्ठतेऽध्वनामध्वपते स्वस्ति मेऽस्मिन् देवयाने पथि कृण् रौद्रेणानीकेन स्वस्त्यग्ने परिदेहीति । धिष्ण्यानुपतिष्ठते सम्राडसि कृशानू रौद्रेणानीकेन पाहि माग्ने पिपृहि मा नमस्ते अस्तु मा मा हिंसीरित्याहवनीयम् । तुथोऽसि जनधा इति बाहिष्पवमानीयमास्तावं । नभोऽसि प्रतक्वा इति चात्वालम् । असंमृ-ष्टोऽसि हव्यसूदन इति शामित्रम् । कृष्णोऽस्याखरेष्ठ इत्युत्करम् । ऐन्द्रीमावृतमन्वावर्त इति दक्षिणं बाहुमनु पर्यावृत्योत्तरेणाग्नीध्रं परीत्य पश्चात् प्रागावृत्तस्तिष्ठन् विभूरसि प्रवाहण इत्याग्नीध्रमुपतिष्ठते । पुरस्तात् सदसः प्रत्यगावृत्तस्तिष्ठन् वह्निरसि हव्यवाहन इति होतुर्धिष्ण्यम् । श्वात्रोऽसि प्रचेता इति मैत्रावरुणस्य । तुथोऽसि विश्ववेदा इति ब्राह्मणाच्छंसिनः । उशिगसि कविरिति पोतुः । अंघारिरसि बम्भारिरिति नेष्टुः । अवस्युरसि दुवस्वान् इत्यच्छावाकस्य । शुन्ध्युरसि मार्जालीय इति मार्जालीयम् । अमृतधामासि स्वर्ज्योतिरित्यौदुम्बरीम् । परिषद्योऽस्यास्ताव इत्यास्तावम् । समुद्रोऽस्युरुव्यचा इति ब्रह्मसदनम् । समुद्रोऽसि विश्वव्यचा इति होतृषदनम् । उत्तरेण सदः परीत्य पश्चात् प्रत्यगावृत्तस्तिष्ठन्नजोऽस्येकपात् इति गार्हपत्यमुपतिष्ठते । अहिरसि बुध्न्य इति प्राजहितम् । सगरोऽसि बुध्न्य इतीतरं प्राजहितम् । कव्योऽसि कव्यवाहन इति दक्षिणं वेद्यन्तम् । सव्यमंसमनु पर्यावृत्य समस्तान् धिष्ण्यानुपतिष्ठतेऽग्नयः सगराः सगरै-र्नामभी रौद्रैरनीकैः पात माग्नयः पिपृत मा । नमो वो अस्तु मा मा हिंसिष्टेति । सदसो द्वारौ समीक्षत ऋतस्य द्वारौ विजिहाथां मा मा संताप्तं लोकं मे लोककृतौ कृतमिति । सदसस्पतिमद्भुतं प्रियमिन्द्रस्य काम्यं सनिं मेधा-मयासिषमित्वेतयर्चा सदः प्रपद्य दक्षिणेनौदुम्बरीं परोत्योत्तरत उपवेशन-स्यावतोपविशन्ति उदगावृत्त उद्गाता पुरस्तात् प्रस्तोता प्रत्यङ्मुखः पश्चात् प्रतिहर्ता दक्षिणामुखः १३

प्रपदनस्यावृता प्रपद्य वेद्याक्रमणेन वेदिमाक्रामति । मृदा शिथिरा देवानां वेदिरसि नमस्ते अस्तु । मा मा हिंसीरित्यादित्यमुपतिष्ठतेऽध्वनामध्वपते स्वस्ति मेऽस्मिन् देवयाने पथि कृण् रौद्रेणानीकेन स्वस्त्यग्ने परिदेहीति । धिष्ण्यानुपतिष्ठते सम्राडसि कृशानू रौद्रेणानीकेन पाहि माग्ने पिपृहि मा नमस्ते अस्तु मा मा हिंसीरित्याहवनीयम् । तुथोऽसि जनधा इति बाहिष्पवमानीयमास्तावं । नभोऽसि प्रतक्वा इति चात्वालम् । असंमृ-ष्टोऽसि हव्यसूदन इति शामित्रम् । कृष्णोऽस्याखरेष्ठ इत्युत्करम् । ऐन्द्रीमावृतमन्वावर्त इति दक्षिणं बाहुमनु पर्यावृत्योत्तरेणाग्नीध्रं परीत्य पश्चात् प्रागावृत्तस्तिष्ठन् विभूरसि प्रवाहण इत्याग्नीध्रमुपतिष्ठते । पुरस्तात् सदसः प्रत्यगावृत्तस्तिष्ठन् वह्निरसि हव्यवाहन इति होतुर्धिष्ण्यम् । श्वात्रोऽसि प्रचेता इति मैत्रावरुणस्य । तुथोऽसि विश्ववेदा इति ब्राह्मणाच्छंसिनः । उशिगसि कविरिति पोतुः । अंघारिरसि बम्भारिरिति नेष्टुः । अवस्युरसि दुवस्वान् इत्यच्छावाकस्य । शुन्ध्युरसि मार्जालीय इति मार्जालीयम् । अमृतधामासि स्वर्ज्योतिरित्यौदुम्बरीम् । परिषद्योऽस्यास्ताव इत्यास्तावम् । समुद्रोऽस्युरुव्यचा इति ब्रह्मसदनम् । समुद्रोऽसि विश्वव्यचा इति होतृषदनम् । उत्तरेण सदः परीत्य पश्चात् प्रत्यगावृत्तस्तिष्ठन्नजोऽस्येकपात् इति गार्हपत्यमुपतिष्ठते । अहिरसि बुÞय इति प्राजहितम् । सगरोऽसि बुÞय इतीतरं प्राजहितम् । कव्योऽसि कव्यवाहन इति दक्षिणं वेद्यन्तम् । सव्यमंसमनु पर्यावृत्य समस्तान् धिष्ण्यानुपतिष्ठतेऽग्नयः सगराः सगरै-र्नामभी रौद्रैरनीकैः पात माग्नयः पिपृत मा । नमो वो अस्तु मा मा हिंसिष्टेति । सदसो द्वारौ समीक्षत ऋतस्य द्वारौ विजिहाथां मा मा संताप्तं लोकं मे लोककृतौ कृतमिति । सदसस्पतिमद्भुतं प्रियमिन्द्रस्य काम्यं सनिं मेधा-मयासिषमित्वेतयर्चा सदः प्रपद्य दक्षिणेनौदुम्बरीं परोत्योत्तरत उपवेशन-स्यावतोपविशन्ति उदगावृत्त उद्गाता पुरस्तात् प्रस्तोता प्रत्यङ्मुखः पश्चात् प्रतिहर्ता दक्षिणामुखः १३