11

yjm;nSy;WeRy;n( p[vO,Ite y;vNt" Syu" 1 prMpr' p[qm' 2p*roihTy;n[;j-ivx;' 3 r;jWIRn( v; r;D;' 4 sveRW;' m;nveit s'xye 5 deveõo miNvõ AiW·‘to ivp[;numidt" kivxSto b[÷s'²xto `Ot;hvn" p[,IyRD;n;' rqIr?vr;,;mtUÿoR hot; tUÉ,RhRVyv;É@Tyvs;y;Sp;]' juôdeRv;n;mso devp;noŒr;\ ”v;¦e neÉmdeRv;'STv' pár.UrSy;vh dev;n( yjm;n;yeit p[itp´ devt; iÃtIyy; iv.KTy; dexm;dexm;vheTy;v;hyeTy;id' Pl;vyn( 6 a¦ a;vheit tu p[qmdevt;' 7 aɦ' somÉmTy;Jy.;g* 8 aɦm¦IWom;ivit p*,Rm;Sy;' 9 a¦IWomyo" Sq;n ”N{ ;¦I am;v;Sy;y;ms¥yt" 10 ”N{ ' mheN{ ' v; s¥yt" 11 aNtre, hivWI ivã,umup;'wtreÉy," 12 a¦IWomIy' p*,Rm;Sy;' vwã,vmm;v;Sy;y;mekƒ nwkƒ kn 13 aNyeW;mPyup;'xUn;m;vh Sv;h;y;$( ip[y; /;m;nId'hivmRho Jy;y ”Tyu°w" 14 yeŒNye tÃcn;" pro=;St;nup;'xU°wv;R 15 p[Ty=mup;'xu 16 p[itcodnm;v;hn' 17 sv;R a;idXy sÕdekp[d;n;" 18 tqoÿreWu ingmeãvek;Émv s'Stuy;t( 19 sm;n;Ndevt;' sm;n;q;| 20 aVyviht;' sÕÉ¥gmeWu 21 èLh;Sv;v;-ipk;su dev;\ a;Jyp;\ a;vh;ɦ' ho];y;vh Sv' mihm;nm;vh;vh j;tved" suyRj;yjeTy;v;ç yq;iSqtmU?vRj;nu¨pivXyodGvedeVyURç tO,;in .Um* p[;dex' kÚy;Rt( aiditm;Rt;Sy;Ntár=;Nm; z¹TsIárdmhmɦn; deven devty; i]vOt; Stomen rqNtre, s;»; g;y]e, zNds;ŒÉ¦Ïomen yDen vW$(k;re, vj[e, yoŒSm;n( ùi· y vy' iÃãmSt' hNmIit 22 a;Å;vÉyãyNtmnumN]yet;Å;vy yDNdeveãv;Å;vy m;' mnuãyeWu k¡æywR yxse b[÷vcRs;yeit ) p[vO,;n' dev sivtret' Tv; vO,teŒÉ¦' ho];y sh ip]; vw;nre, ´;v;pOÉqvI m;' p;t;mɦhoRt;Œh' m;nuW ”it ) m;nuW ”Ty?vyoR" ÅuTvod;yuW; Sv;yuWodoW/In;' rsenoTpjRNySy /;mÉ.¨dSq;-mmOt;\ aiNvTyuiÿϼt( 23 Wi·’;?vyoRnRvit’ p;x; aɦ\ hot;rmNtr; ivvOt;" ) Ésn²Nt p;kmit/Ir EtITyuTq;y 24 AtSy pNq;mMveÉm hoteTyÉ.£My;'seŒ?vyuRmNv;r.et p;RSqen p;É,n; 25 a;¦I/[mûdexen sVyen v; 26 ”N{ mNv;r.;mhe hotOvUyeR puroiht' ) yen;y¥uÿm' SvdeRv; ai©rso idvÉmit 27 s'm;gRtO,w²S]r>y;Tm' mu%' s'mOjIt sMm;goRŒÉs sMm;' p[jy; pxuÉ.mOR—Çit 28 sÕNmN]e, iÃStUã,I' svR]wv' km;RvOÿ* 29 SpO‚odkù hotOWdnmÉ.mN]yet;hedwÉ/WVyodtiStÏ;NySy sdne sId yoŒSmt( p;ktr ”it 30 a©‘ÏopkiniÏk;>y;' hotOWdn;ÿO,' p[TyGd²=,; inrseÉ¥rSt" pr;vsuártIdmhmv;R vso" sdne sId;mITyupivxe¶²=,oÿ-ár,opSqen 31 Ete inrsnopvexne sv;RsneWu sveRW;mhrh" p[qmo-pvexneŒip sm;ne 32 iÃárit g*tm" 33 3

yajamAnasyArSeyAn pravqNIte yAvantaH syuH 1 paramparaM prathamaM 2paurohityAnrAja-vifAM 3 rAjarSIn vA rAjxAM 4 sarveSAM mAnaveti saMfaye 5 deveddho manviddha qSiSTuto viprAnumaditaH kavifasto brahmasaMfito ghqtAhavanaH praNIryajxAnAM rathIradhvarANAmatUrtto hotA tUrNirhavyavADityavasAyAspAtraM juhUrdevAnAxcamaso devapAno'rAMM ivAgne nemirdevAMstvaM paribhUrasyAvaha devAn yajamAnAyeti pratipadya devatA dvitIyayA vibhaktyA defamAdefamAvahetyAvAhayetyAdiM plAvayan 6 agna Avaheti tu prathamadevatAM 7 agniM somamityAjyabhAgau 8 agnimagnISomAviti paurNamAsyAM 9 agnISomayoH sthAna indra ?AgnI amAvAsyAyAmasannayataH 10 indraM mahendraM vA sannayataH 11 antareNa haviSI viSNumupAMfvaitareyiNaH 12 agnISomIyaM paurNamAsyAM vaiSNavamamAvAsyAyAmeke naike kaxcana 13 anyeSAmapyupAMfUnAmAvaha svAhAyAT priyA dhAmAnIdaMhavirmaho jyAya ityuccaiH 14 ye'nye tadvacanAH parokSAstAnupAMfUccairvA 15 pratyakSamupAMfu 16 praticodanamAvAhanaM 17 sarvA Adifya sakqdekapradAnAH 18 tathottareSu nigameSvekAmiva saMstuyAt 19 samAnAndevatAM samAnArthAM 20 avyavahitAM sakqnnigameSu 21 UlhAsvAvA-pikAsu devAMM AjyapAMM AvahAgniM hotrAyAvaha svaM mahimAnamAvahAvaha jAtavedaH suryajAyajetyAvAhya yathAsthitamUrdhvajAnurupavifyodagvedervyUhya tqNAni bhUmau prAdefaM kuryAt aditirmAtAsyAntarikSAnmA chetsIridamahamagninA devena devatayA trivqtA stomena rathantareNa sAmnA gAyatreNa chandasA'gniSThomena yajxena vaSaTkAreNa vajreNa yo'smAn dveSTi yaxca vayaM dviSmastaM hanmIti 22 AfrAvayiSyantamanumantrayetAfrAvaya yajxandeveSvAfrAvaya mAM manuSyeSu kIrttyai yafase brahmavarcasAyeti , pravqNAnaM deva savitaretaM tvA vqNate'gniM hotrAya saha pitrA vaifvAnareNa dyAvApqthivI mAM pAtAmagnirhotA'haM mAnuSa iti , mAnuSa ityadhvaryoH frutvodAyuSA svAyuSodoSadhInAM rasenotparjanyasya dhAmabhirudasthA-mamqtAMM anvityuttiSThet 23 SaSTifcAdhvaryornavatifca pAfA agniMM hotAramantarA vivqtAH , sinanti pAkamatidhIra etItyutthAya 24 qtasya panthAmamvemi hotetyabhikramyAMse'dhvaryumanvArabheta pArfvasthena pANinA 25 AgnIdhramazkadefena savyena vA 26 indra manvArabhAmahe hotqvUrye purohitaM , yenAyannuttamaM svardevA azgiraso divamiti 27 saMmArgatqNaistrirabhyAtmaM mukhaM saMmqjIta sammArgo'si sammAM prajayA pafubhirmqDDhIti 28 sakqnmantreNa dvistUSNIM sarvatraivaM karmAvqttau 29 spqSTvodakaM hotqSadanamabhimantrayetAhedaidhiSavyodatastiSThAnyasya sadane sIda yo'smat pAkatara iti 30 azguSThopakaniSThikAbhyAM hotqSadanAttqNaM pratyagdakSiNA nirasennirastaH parAvasuritIdamahamarvA vasoH sadane sIdAmItyupavifeddakSiNotta-riNopasthena 31 ete nirasanopavefane sarvAsaneSu sarveSAmaharahaH prathamo-pavefane'pi samAne 32 dviriti gautamaH 33 3

yajamAnasyArSeyAn pravqNIte yAvantaH syuH 1 paramparaM prathamaM 2paurohityAnrAja-vifAM 3 rAjarSIn vA rAjxAM 4 sarveSAM mAnaveti saMfaye 5 deveddho manviddha qSiSTuto viprAnumaditaH kavifasto brahmasaMfito ghqtAhavanaH praNIryajxAnAM rathIradhvarANAmatUrtto hotA tUrNirhavyavADityavasAyAspAtraM juhUrdevAnAxcamaso devapAno'rAMM ivAgne nemirdevAMstvaM paribhUrasyAvaha devAn yajamAnAyeti pratipadya devatA dvitIyayA vibhaktyA defamAdefamAvahetyAvAhayetyAdiM plAvayan 6 agna Avaheti tu prathamadevatAM 7 agniM somamityAjyabhAgau 8 agnimagnISomAviti paurNamAsyAM 9 agnISomayoH sthAna indrA gnI amAvAsyAyAmasannayataH 10 indraM mahendraM vA sannayataH 11 antareNa haviSI viSNumupAMfvaitareyiNaH 12 agnISomIyaM paurNamAsyAM vaiSNavamamAvAsyAyAmeke naike kaxcana 13 anyeSAmapyupAMfUnAmAvaha svAhAyAT priyA dhAmAnIdaMhavirmaho jyAya ityuccaiH 14 ye'nye tadvacanAH parokSAstAnupAMfUccairvA 15 pratyakSamupAMfu 16 praticodanamAvAhanaM 17 sarvA Adifya sakqdekapradAnAH 18 tathottareSu nigameSvekAmiva saMstuyAt 19 samAnAndevatAM samAnArthAM 20 avyavahitAM sakqnnigameSu 21 UlhAsvAvA-pikAsu devAMM AjyapAMM AvahAgniM hotrAyAvaha svaM mahimAnamAvahAvaha jAtavedaH suryajAyajetyAvAhya yathAsthitamUrdhvajAnurupavifyodagvedervyUhya tqNAni bhUmau prAdefaM kuryAt aditirmAtAsyAntarikSAnmA chetsIridamahamagninA devena devatayA trivqtA stomena rathantareNa sAmnA gAyatreNa chandasA'gniSThomena yajxena vaSaTkAreNa vajreNa yo'smAn dveSTi yaxca vayaM dviSmastaM hanmIti 22 AfrAvayiSyantamanumantrayetAfrAvaya yajxandeveSvAfrAvaya mAM manuSyeSu kIrttyai yafase brahmavarcasAyeti , pravqNAnaM deva savitaretaM tvA vqNate'gniM hotrAya saha pitrA vaifvAnareNa dyAvApqthivI mAM pAtAmagnirhotA'haM mAnuSa iti , mAnuSa ityadhvaryoH frutvodAyuSA svAyuSodoSadhInAM rasenotparjanyasya dhAmabhirudasthA-mamqtAMM anvityuttiSThet 23 SaSTifcAdhvaryornavatifca pAfA agniMM hotAramantarA vivqtAH , sinanti pAkamatidhIra etItyutthAya 24 qtasya panthAmamvemi hotetyabhikramyAMse'dhvaryumanvArabheta pArfvasthena pANinA 25 AgnIdhramazkadefena savyena vA 26 indra manvArabhAmahe hotqvUrye purohitaM , yenAyannuttamaM svardevA azgiraso divamiti 27 saMmArgatqNaistrirabhyAtmaM mukhaM saMmqjIta sammArgo'si sammAM prajayA pafubhirmqDDhIti 28 sakqnmantreNa dvistUSNIM sarvatraivaM karmAvqttau 29 spqSTvodakaM hotqSadanamabhimantrayetAhedaidhiSavyodatastiSThAnyasya sadane sIda yo'smat pAkatara iti 30 azguSThopakaniSThikAbhyAM hotqSadanAttqNaM pratyagdakSiNA nirasennirastaH parAvasuritIdamahamarvA vasoH sadane sIdAmItyupavifeddakSiNotta-riNopasthena 31 ete nirasanopavefane sarvAsaneSu sarveSAmaharahaH prathamo-pavefane'pi samAne 32 dviriti gautamaH 33 3

यजमानस्यार्षेयान् प्रवृणीते यावन्तः स्युः १ परम्परं प्रथमं २पौरोहित्यान्राज-विशां ३ राजर्षीन् वा राज्ञां ४ सर्वेषां मानवेति संशये ५ देवेद्धो मन्विद्ध ऋषिष्टुतो विप्रानुमदितः कविशस्तो ब्रह्मसंशितो घृताहवनः प्रणीर्यज्ञानां रथीरध्वराणामतूर्त्तो होता तूर्णिर्हव्यवाडित्यवसायास्पात्रं जुहूर्देवानाञ्चमसो देवपानोऽराँ इवाग्ने नेमिर्देवांस्त्वं परिभूरस्यावह देवान् यजमानायेति प्रतिपद्य देवता द्वितीयया विभक्त्या देशमादेशमावहेत्यावाहयेत्यादिं प्लावयन् ६ अग्न आवहेति तु प्रथमदेवतां ७ अग्निं सोममित्याज्यभागौ ८ अग्निमग्नीषोमाविति पौर्णमास्यां ९ अग्नीषोमयोः स्थान इन्द्र ?ाग्नी अमावास्यायामसन्नयतः १० इन्द्रं महेन्द्रं वा सन्नयतः ११ अन्तरेण हविषी विष्णुमुपांश्वैतरेयिणः १२ अग्नीषोमीयं पौर्णमास्यां वैष्णवममावास्यायामेके नैके कञ्चन १३ अन्येषामप्युपांशूनामावह स्वाहायाट् प्रिया धामानीदंहविर्महो ज्याय इत्युच्चैः १४ येऽन्ये तद्वचनाः परोक्षास्तानुपांशूच्चैर्वा १५ प्रत्यक्षमुपांशु १६ प्रतिचोदनमावाहनं १७ सर्वा आदिश्य सकृदेकप्रदानाः १८ तथोत्तरेषु निगमेष्वेकामिव संस्तुयात् १९ समानान्देवतां समानार्थां २० अव्यवहितां सकृन्निगमेषु २१ ऊल्हास्वावा-पिकासु देवाँ आज्यपाँ आवहाग्निं होत्रायावह स्वं महिमानमावहावह जातवेदः सुर्यजायजेत्यावाह्य यथास्थितमूर्ध्वजानुरुपविश्योदग्वेदेर्व्यूह्य तृणानि भूमौ प्रादेशं कुर्यात् अदितिर्मातास्यान्तरिक्षान्मा छेत्सीरिदमहमग्निना देवेन देवतया त्रिवृता स्तोमेन रथन्तरेण साम्ना गायत्रेण छन्दसाऽग्निष्ठोमेन यज्ञेन वषट्कारेण वज्रेण योऽस्मान् द्वेष्टि यञ्च वयं द्विष्मस्तं हन्मीति २२ आश्रावयिष्यन्तमनुमन्त्रयेताश्रावय यज्ञन्देवेष्वाश्रावय मां मनुष्येषु कीर्त्त्यै यशसे ब्रह्मवर्चसायेति । प्रवृणानं देव सवितरेतं त्वा वृणतेऽग्निं होत्राय सह पित्रा वैश्वानरेण द्यावापृथिवी मां पातामग्निर्होताऽहं मानुष इति । मानुष इत्यध्वर्योः श्रुत्वोदायुषा स्वायुषोदोषधीनां रसेनोत्पर्जन्यस्य धामभिरुदस्था-ममृताँ अन्वित्युत्तिष्ठेत् २३ षष्टिश्चाध्वर्योर्नवतिश्च पाशा अग्निँ होतारमन्तरा विवृताः । सिनन्ति पाकमतिधीर एतीत्युत्थाय २४ ऋतस्य पन्थामम्वेमि होतेत्यभिक्रम्यांसेऽध्वर्युमन्वारभेत पार्श्वस्थेन पाणिना २५ आग्नीध्रमङ्कदेशेन सव्येन वा २६ इन्द्र मन्वारभामहे होतृवूर्ये पुरोहितं । येनायन्नुत्तमं स्वर्देवा अङ्गिरसो दिवमिति २७ संमार्गतृणैस्त्रिरभ्यात्मं मुखं संमृजीत सम्मार्गोऽसि सम्मां प्रजया पशुभिर्मृड्ढीति २८ सकृन्मन्त्रेण द्विस्तूष्णीं सर्वत्रैवं कर्मावृत्तौ २९ स्पृष्ट्वोदकं होतृषदनमभिमन्त्रयेताहेदैधिषव्योदतस्तिष्ठान्यस्य सदने सीद योऽस्मत् पाकतर इति ३० अङ्गुष्ठोपकनिष्ठिकाभ्यां होतृषदनात्तृणं प्रत्यग्दक्षिणा निरसेन्निरस्तः परावसुरितीदमहमर्वा वसोः सदने सीदामीत्युपविशेद्दक्षिणोत्त-रिणोपस्थेन ३१ एते निरसनोपवेशने सर्वासनेषु सर्वेषामहरहः प्रथमो-पवेशनेऽपि समाने ३२ द्विरिति गौतमः ३३ ३

यजमानस्यार्षेयान् प्रवृणीते यावन्तः स्युः १ परम्परं प्रथमं २पौरोहित्यान्राज-विशां ३ राजर्षीन् वा राज्ञां ४ सर्वेषां मानवेति संशये ५ देवेद्धो मन्विद्ध ऋषिष्टुतो विप्रानुमदितः कविशस्तो ब्रह्मसंशितो घृताहवनः प्रणीर्यज्ञानां रथीरध्वराणामतूर्त्तो होता तूर्णिर्हव्यवाडित्यवसायास्पात्रं जुहूर्देवानाञ्चमसो देवपानोऽराँ इवाग्ने नेमिर्देवांस्त्वं परिभूरस्यावह देवान् यजमानायेति प्रतिपद्य देवता द्वितीयया विभक्त्या देशमादेशमावहेत्यावाहयेत्यादिं प्लावयन् ६ अग्न आवहेति तु प्रथमदेवतां ७ अग्निं सोममित्याज्यभागौ ८ अग्निमग्नीषोमाविति पौर्णमास्यां ९ अग्नीषोमयोः स्थान इन्द्रा ग्नी अमावास्यायामसन्नयतः १० इन्द्रं महेन्द्रं वा सन्नयतः ११ अन्तरेण हविषी विष्णुमुपांश्वैतरेयिणः १२ अग्नीषोमीयं पौर्णमास्यां वैष्णवममावास्यायामेके नैके कञ्चन १३ अन्येषामप्युपांशूनामावह स्वाहायाट् प्रिया धामानीदंहविर्महो ज्याय इत्युच्चैः १४ येऽन्ये तद्वचनाः परोक्षास्तानुपांशूच्चैर्वा १५ प्रत्यक्षमुपांशु १६ प्रतिचोदनमावाहनं १७ सर्वा आदिश्य सकृदेकप्रदानाः १८ तथोत्तरेषु निगमेष्वेकामिव संस्तुयात् १९ समानान्देवतां समानार्थां २० अव्यवहितां सकृन्निगमेषु २१ ऊल्हास्वावा-पिकासु देवाँ आज्यपाँ आवहाग्निं होत्रायावह स्वं महिमानमावहावह जातवेदः सुर्यजायजेत्यावाह्य यथास्थितमूर्ध्वजानुरुपविश्योदग्वेदेर्व्यूह्य तृणानि भूमौ प्रादेशं कुर्यात् अदितिर्मातास्यान्तरिक्षान्मा छेत्सीरिदमहमग्निना देवेन देवतया त्रिवृता स्तोमेन रथन्तरेण साम्ना गायत्रेण छन्दसाऽग्निष्ठोमेन यज्ञेन वषट्कारेण वज्रेण योऽस्मान् द्वेष्टि यञ्च वयं द्विष्मस्तं हन्मीति २२ आश्रावयिष्यन्तमनुमन्त्रयेताश्रावय यज्ञन्देवेष्वाश्रावय मां मनुष्येषु कीर्त्त्यै यशसे ब्रह्मवर्चसायेति । प्रवृणानं देव सवितरेतं त्वा वृणतेऽग्निं होत्राय सह पित्रा वैश्वानरेण द्यावापृथिवी मां पातामग्निर्होताऽहं मानुष इति । मानुष इत्यध्वर्योः श्रुत्वोदायुषा स्वायुषोदोषधीनां रसेनोत्पर्जन्यस्य धामभिरुदस्था-ममृताँ अन्वित्युत्तिष्ठेत् २३ षष्टिश्चाध्वर्योर्नवतिश्च पाशा अग्निँ होतारमन्तरा विवृताः । सिनन्ति पाकमतिधीर एतीत्युत्थाय २४ ऋतस्य पन्थामम्वेमि होतेत्यभिक्रम्यांसेऽध्वर्युमन्वारभेत पार्श्वस्थेन पाणिना २५ आग्नीध्रमङ्कदेशेन सव्येन वा २६ इन्द्र मन्वारभामहे होतृवूर्ये पुरोहितं । येनायन्नुत्तमं स्वर्देवा अङ्गिरसो दिवमिति २७ संमार्गतृणैस्त्रिरभ्यात्मं मुखं संमृजीत सम्मार्गोऽसि सम्मां प्रजया पशुभिर्मृड्ढीति २८ सकृन्मन्त्रेण द्विस्तूष्णीं सर्वत्रैवं कर्मावृत्तौ २९ स्पृष्ट्वोदकं होतृषदनमभिमन्त्रयेताहेदैधिषव्योदतस्तिष्ठान्यस्य सदने सीद योऽस्मत् पाकतर इति ३० अङ्गुष्ठोपकनिष्ठिकाभ्यां होतृषदनात्तृणं प्रत्यग्दक्षिणा निरसेन्निरस्तः परावसुरितीदमहमर्वा वसोः सदने सीदामीत्युपविशेद्दक्षिणोत्त-रिणोपस्थेन ३१ एते निरसनोपवेशने सर्वासनेषु सर्वेषामहरहः प्रथमो-पवेशनेऽपि समाने ३२ द्विरिति गौतमः ३३ ३


20

¬ÿ_; devt;St;s;' y;Jy;nuv;Ky; aɦmURõ±n;Ü .uvo yDSy;ymɦ" sh²§, ”it ved' ivã,uivRc£me i]deRv" pOÉqvImeW Et;m¦IWom; sveds; yuvmet;in idiv rocn;nIN{ ;¦I avs; gt' gIÉ.RivRp[" p[mitÉmCzm;n EN{ s;nÉs' rÉy' p[ss;ihWe pu¨ôt x]UNmh;\ ”N{ o y aojs; .uvSTvÉmN{ b[÷,; mh;init y´¦IWomIy ¬p;'xuy;joŒ¦IWom; yo a´ v;m;Ny' idvo m;tár; j.;reit 1 aq iSv·Õt" ipp[Iih dev;\ ¬xto yivϼTynuv;Ky; 2 ye3 yj;mheŒÉ¦' iSv·Õtmy;@ɦárTyuKTv; WÏä; iv.KTy; devt;m;idXy ip[y; /;m;Nyy;É@TyupsNtnuy;t( 3 Evmuÿr; ay;@y;É@it Tvev t;s;' purSt;t( 4 a;Jyp;Ntmnu£My dev;n;m;Jyp;n;' ip[y; /;m;in y=d¦ehoRtu" ip[y; /;m;in y=t( Sv' mihm;nm;yjt;meJy; ”W" Õ,otu so a?vr; j;tved; juWt;' hivrg[e yd´ ivxo a?vrSy hotárTynv;n' yjit 5 p[ÕTy; v; 6 6

uktA devatAstAsAM yAjyAnuvAkyA agnirmUrddhnA bhuvo yajxasyAyamagniH sahasriNa iti vedaM viSNurvicakrame trirdevaH pqthivImeSa etAmagnISomA savedasA yuvametAni divi rocanAnIndra ?AgnI avasA gataM gIrbhirvipraH pramatimicchamAna endra sAnasiM rayiM prasasAhiSe puruhUta fatrUnmahAMM indra ?o ya ojasA bhuvastvamindra brahmaNA mahAniti yadyagnISomIya upAMfuyAjo'gnISomA yo adya vAmAnyaM divo mAtarifvA jabhAreti 1 atha sviSTakqtaH piprIhi devAMM ufato yaviSThetyanuvAkyA 2 ye3 yajAmahe'gniM sviSTakqtamayADagnirityuktvA SaSThyA vibhaktyA devatAmAdifya priyA dhAmAnyayADityupasantanuyAt 3 evamuttarA ayADayADiti tveva tAsAM purastAt 4 AjyapAntamanukramya devAnAmAjyapAnAM priyA dhAmAni yakSadagnerhotuH priyA dhAmAni yakSat svaM mahimAnamAyajatAmejyA iSaH kqNotu so adhvarA jAtavedA juSatAM haviragre yadadya vifo adhvarasya hotarityanavAnaM yajati 5 prakqtyA vA 6 6

uktA devatAstAsAM yAjyAnuvAkyA agnirmUrddhnA bhuvo yajxasyAyamagniH sahasriNa iti vedaM viSNurvicakrame trirdevaH pqthivImeSa etAmagnISomA savedasA yuvametAni divi rocanAnIndrA gnI avasA gataM gIrbhirvipraH pramatimicchamAna endra sAnasiM rayiM prasasAhiSe puruhUta fatrUnmahAMM indro ya ojasA bhuvastvamindra brahmaNA mahAniti yadyagnISomIya upAMfuyAjo'gnISomA yo adya vAmAnyaM divo mAtarifvA jabhAreti 1 atha sviSTakqtaH piprIhi devAMM ufato yaviSThetyanuvAkyA 2 ye3 yajAmahe'gniM sviSTakqtamayADagnirityuktvA SaSThyA vibhaktyA devatAmAdifya priyA dhAmAnyayADityupasantanuyAt 3 evamuttarA ayADayADiti tveva tAsAM purastAt 4 AjyapAntamanukramya devAnAmAjyapAnAM priyA dhAmAni yakSadagnerhotuH priyA dhAmAni yakSat svaM mahimAnamAyajatAmejyA iSaH kqNotu so adhvarA jAtavedA juSatAM haviragre yadadya vifo adhvarasya hotarityanavAnaM yajati 5 prakqtyA vA 6 6

उक्ता देवतास्तासां याज्यानुवाक्या अग्निर्मूर्द्ध्ना भुवो यज्ञस्यायमग्निः सहस्रिण इति वेदं विष्णुर्विचक्रमे त्रिर्देवः पृथिवीमेष एतामग्नीषोमा सवेदसा युवमेतानि दिवि रोचनानीन्द्र ?ाग्नी अवसा गतं गीर्भिर्विप्रः प्रमतिमिच्छमान एन्द्र सानसिं रयिं प्रससाहिषे पुरुहूत शत्रून्महाँ इन्द्र ?ो य ओजसा भुवस्त्वमिन्द्र ब्रह्मणा महानिति यद्यग्नीषोमीय उपांशुयाजोऽग्नीषोमा यो अद्य वामान्यं दिवो मातरिश्वा जभारेति १ अथ स्विष्टकृतः पिप्रीहि देवाँ उशतो यविष्ठेत्यनुवाक्या २ ये३ यजामहेऽग्निं स्विष्टकृतमयाडग्निरित्युक्त्वा षष्ठ्या विभक्त्या देवतामादिश्य प्रिया धामान्ययाडित्युपसन्तनुयात् ३ एवमुत्तरा अयाडयाडिति त्वेव तासां पुरस्तात् ४ आज्यपान्तमनुक्रम्य देवानामाज्यपानां प्रिया धामानि यक्षदग्नेर्होतुः प्रिया धामानि यक्षत् स्वं महिमानमायजतामेज्या इषः कृणोतु सो अध्वरा जातवेदा जुषतां हविरग्रे यदद्य विशो अध्वरस्य होतरित्यनवानं यजति ५ प्रकृत्या वा ६ ६

उक्ता देवतास्तासां याज्यानुवाक्या अग्निर्मूर्द्ध्ना भुवो यज्ञस्यायमग्निः सहस्रिण इति वेदं विष्णुर्विचक्रमे त्रिर्देवः पृथिवीमेष एतामग्नीषोमा सवेदसा युवमेतानि दिवि रोचनानीन्द्रा ग्नी अवसा गतं गीर्भिर्विप्रः प्रमतिमिच्छमान एन्द्र सानसिं रयिं प्रससाहिषे पुरुहूत शत्रून्महाँ इन्द्रो य ओजसा भुवस्त्वमिन्द्र ब्रह्मणा महानिति यद्यग्नीषोमीय उपांशुयाजोऽग्नीषोमा यो अद्य वामान्यं दिवो मातरिश्वा जभारेति १ अथ स्विष्टकृतः पिप्रीहि देवाँ उशतो यविष्ठेत्यनुवाक्या २ ये३ यजामहेऽग्निं स्विष्टकृतमयाडग्निरित्युक्त्वा षष्ठ्या विभक्त्या देवतामादिश्य प्रिया धामान्ययाडित्युपसन्तनुयात् ३ एवमुत्तरा अयाडयाडिति त्वेव तासां पुरस्तात् ४ आज्यपान्तमनुक्रम्य देवानामाज्यपानां प्रिया धामानि यक्षदग्नेर्होतुः प्रिया धामानि यक्षत् स्वं महिमानमायजतामेज्या इषः कृणोतु सो अध्वरा जातवेदा जुषतां हविरग्रे यदद्य विशो अध्वरस्य होतरित्यनवानं यजति ५ प्रकृत्या वा ६ ६


26

m;jRÉyTv;nuy;jw’r²Nt 1 párStr,wrï²lmNt/;Ry;p a;secyte tNm;jRn' 2 dev;deyoŒnuy;j;" 3 vItvTpd;Nt;" 4 ]y" 5 Ek“kù p[eiWto yjit 6 dev' bihRvRsuvne vsu/eySy vetu ) devo nr;x'so vsuvne vsu/eySy vetu ) devo aɦ" iSv·ÕTsu{ iv,; mN{ " kÉv" sTymNm;yjI hot; hotuhoRtur;yjIy;n¦e y;n( dev;ny;@ä;\ aipp[eyeR te ho]e amTst t;' ssnuWI' ho];' dev©m;' idiv deveWu yDmeryem' iSv·Õ°;¦e hot; .UvRsuvne vsu/eySy nmov;kƒ vIhITynv;n' v; 7 8

mArjayitvAnuyAjaifcaranti 1 paristaraNairaxjalimantardhAyApa Asecayate tanmArjanaM 2 devAdeyo'nuyAjAH 3 vItavatpadAntAH 4 trayaH 5 ekaikaM preSito yajati 6 devaM barhirvasuvane vasudheyasya vetu , devo narAfaMso vasuvane vasudheyasya vetu , devo agniH sviSTakqtsudra viNA mandra ?H kaviH satyamanmAyajI hotA hoturhoturAyajIyAnagne yAn devAnayADyAMM apiprerye te hotre amatsata tAM sasanuSIM hotrAM devazgamAM divi deveSu yajxamerayemaM sviSTakqccAgne hotA bhUrvasuvane vasudheyasya namovAke vIhItyanavAnaM vA 7 8

mArjayitvAnuyAjaifcaranti 1 paristaraNairaxjalimantardhAyApa Asecayate tanmArjanaM 2 devAdeyo'nuyAjAH 3 vItavatpadAntAH 4 trayaH 5 ekaikaM preSito yajati 6 devaM barhirvasuvane vasudheyasya vetu , devo narAfaMso vasuvane vasudheyasya vetu , devo agniH sviSTakqtsudra viNA mandra H! kaviH satyamanmAyajI hotA hoturhoturAyajIyAnagne yAn devAnayADyAMM apiprerye te hotre amatsata tAM sasanuSIM hotrAM devazgamAM divi deveSu yajxamerayemaM sviSTakqccAgne hotA bhUrvasuvane vasudheyasya namovAke vIhItyanavAnaM vA 7 8

मार्जयित्वानुयाजैश्चरन्ति १ परिस्तरणैरञ्जलिमन्तर्धायाप आसेचयते तन्मार्जनं २ देवादेयोऽनुयाजाः ३ वीतवत्पदान्ताः ४ त्रयः ५ एकैकं प्रेषितो यजति ६ देवं बर्हिर्वसुवने वसुधेयस्य वेतु । देवो नराशंसो वसुवने वसुधेयस्य वेतु । देवो अग्निः स्विष्टकृत्सुद्र विणा मन्द्र ?ः कविः सत्यमन्मायजी होता होतुर्होतुरायजीयानग्ने यान् देवानयाड्याँ अपिप्रेर्ये ते होत्रे अमत्सत तां ससनुषीं होत्रां देवङ्गमां दिवि देवेषु यज्ञमेरयेमं स्विष्टकृच्चाग्ने होता भूर्वसुवने वसुधेयस्य नमोवाके वीहीत्यनवानं वा ७ ८

मार्जयित्वानुयाजैश्चरन्ति १ परिस्तरणैरञ्जलिमन्तर्धायाप आसेचयते तन्मार्जनं २ देवादेयोऽनुयाजाः ३ वीतवत्पदान्ताः ४ त्रयः ५ एकैकं प्रेषितो यजति ६ देवं बर्हिर्वसुवने वसुधेयस्य वेतु । देवो नराशंसो वसुवने वसुधेयस्य वेतु । देवो अग्निः स्विष्टकृत्सुद्र विणा मन्द्र ः! कविः सत्यमन्मायजी होता होतुर्होतुरायजीयानग्ने यान् देवानयाड्याँ अपिप्रेर्ये ते होत्रे अमत्सत तां ससनुषीं होत्रां देवङ्गमां दिवि देवेषु यज्ञमेरयेमं स्विष्टकृच्चाग्ने होता भूर्वसुवने वसुधेयस्य नमोवाके वीहीत्यनवानं वा ७ ८


38

aq b[÷," 1 ho];cmnyDopvItx*c;in 2 inTy" svRkmR,;' d²=,to /[uv;,;' v[jt;' v; 3 bihveRid y;' idx' v[jeyu" swv t] p[;cI 4 ce·;-SvmN];su Sq;n;snyoivRkLp" 5 itÏõom;’ yeŒvW$(k;r;" 6 a;sI-t;Ny] 7 smStp;yoŒ©;r' bihãpárÉ/ invORÿ' §uvd<@¼n;É.ind?y;Nm; tpo m; yDStpNm; yDpitStpt( ) nmSte aSTv;yte nmo ¨{ pr;yte ) nmo y] inWIdsIit 34 amu' m; ih\ sIrmu' m; ih\ sIárit c p[itidxm?vyRuyjm;n* purSt;°et( ) b[÷yjm;n* d²=,t" ) hotOpˆIyjm;n;n( p’;t( ) a;¦I/[yjm;n; ¬ÿrt" 35 aqwnmnup[hred;h' yD' d/e inA³te¨pSq;ÿ' deveWu párdd;Ém ivÃ;n( ) sup[j;STv' xt\ ih m;mdNt ”h no dev; mÉy xmR yCzteit 36 tmÉ.juüy;t( sh§ê©o vOW.o j;tved;StompO·o`Otv;NTsup[tIk" ) m; no ih\ sI²õ\ Ésto d/;Ém n Tv; jh;Ém gopoW no vIrpoW yCz Sv;heit 37 12

atha brahmaNaH 1 hotrAcamanayajxopavItafaucAni 2 nityaH sarvakarmaNAM dakSiNato dhruvANAM vrajatAM vA 3 bahirvedi yAM difaM vrajeyuH saiva tatra prAcI 4 ceSTA-svamantrAsu sthAnAsanayorvikalpaH 5 tiSThaddhomAfca ye'vaSaTkArAH 6 AsI-tAnyatra 7 samastapANyazguSTho'greNAhavanIyaM parItya dakSiNataH kufeSUpavifet 8 bqhaspatirbrahmA brahmasadana AsiSyate bqhaspate yajxaM gopAyetyupavifya japet 9 eSa brahmajapaH sarvayajxatantreSu sAgnau yatropavefanaM 10 upaviSTamatisarjayate 11 brahmannapaH praNeSyAmIti frutvA bhUbhuvaH svarbqhaspatiprasUta iti japitvoM praNayetyatisqjet sarvatra 12 yathAkarma tvAdefAH 13 praNavAdyuccaiH 14 UrddhvaM vA praNavAt 15 ata UrddhvaM vAgyata Asta AhaviSkqta udvAdanAt 16 AmArjanAt pafau 17 some dharmAdi cAtipraiSAdi cAsubrahmaNyAyAH 18 prAtaranuvAkAdyAntaryAmAt 19 harivato'nusavanameDAyAH 20 stotreSvati-sarjanAdyAvaSaTkArAt 21 odqcaH pavamAneSu 22 yacca kixca mantravat 23 hotrA feSaH 24 Apattifca 25 yatra tvagniH praNIyate'pi sasome tadAdi tatra vAgyamanaM 26 dakSiNatafca vrajan japatyAfuH fifAna iti sUktaM 27 samA-pyopavefanAdyuktaM 28 na tu saumike praNayane brahmajapaH 29 anyatra visqSTa-vAgabahubhASI yajxamanAH 30 viparyAse'ntarite mantre karmaNi vA''khyAte vo-palakSya vAjAn vAcyAhutiM juhuyAt 31 qktafcedbhUriti gArhapatye , yajuSTo bhuva iti dakSiNe , AgnIdhrIye someSu 32 sAmataH svarityAhavanIye sarvato'vijxAte vA bhUrbhuvaH svarityAhavanIya eva 33 prAk prayAjebhyo'zgAraM bahiSparidhi nirvqttaM sruvadaNDenAbhinidadhyAnmA tapo mA yajxastapanmA yajxapatistapat , namaste astvAyate namo rudra parAyate , namo yatra niSIdasIti 34 amuM mA hiMM sIramuM mA hiMM sIriti ca pratidifamadhvaryuyajamAnau purastAccet , brahmayajamAnau dakSiNataH , hotqpatnIyajamAnAn pafcAt , AgnIdhrayajamAnA uttarataH 35 athainamanupraharedAhaM yajxaM dadhe nirqterupasthAttaM deveSu paridadAmi vidvAn , suprajAstvaM fataMM hi mAmadanta iha no devA mayi farma yacchateti 36 tamabhijuhuyAt sahasrafqzgo vqSabho jAtavedAstomapqSToghqtavAntsupratIkaH , mA no hiMM sIddhiMM sito dadhAmi na tvA jahAmi gopoSaxca no vIrapoSaxca yaccha svAheti 37 12

atha brahmaNaH 1 hotrAcamanayajxopavItafaucAni 2 nityaH sarvakarmaNAM dakSiNato dhruvANAM vrajatAM vA 3 bahirvedi yAM difaM vrajeyuH saiva tatra prAcI 4 ceSTA-svamantrAsu sthAnAsanayorvikalpaH 5 tiSThaddhomAfca ye'vaSaTkArAH 6 AsI-tAnyatra 7 samastapANyazguSTho'greNAhavanIyaM parItya dakSiNataH kufeSUpavifet 8 bqhaspatirbrahmA brahmasadana AsiSyate bqhaspate yajxaM gopAyetyupavifya japet 9 eSa brahmajapaH sarvayajxatantreSu sAgnau yatropavefanaM 10 upaviSTamatisarjayate 11 brahmannapaH praNeSyAmIti frutvA bhUbhuvaH svarbqhaspatiprasUta iti japitvO praNayetyatisqjet sarvatra 12 yathAkarma tvAdefAH 13 praNavAdyuccaiH 14 UrddhvaM vA praNavAt 15 ata UrddhvaM vAgyata Asta AhaviSkqta udvAdanAt 16 AmArjanAt pafau 17 some dharmAdi cAtipraiSAdi cAsubrahmaNyAyAH 18 prAtaranuvAkAdyAntaryAmAt 19 harivato'nusavanameDAyAH 20 stotreSvati-sarjanAdyAvaSaTkArAt 21 odqcaH pavamAneSu 22 yacca kixca mantravat 23 hotrA feSaH 24 Apattifca 25 yatra tvagniH praNIyate'pi sasome tadAdi tatra vAgyamanaM 26 dakSiNatafca vrajan japatyAfuH fifAna iti sUktaM 27 samA-pyopavefanAdyuktaM 28 na tu saumike praNayane brahmajapaH 29 anyatra visqSTa-vAgabahubhASI yajxamanAH 30 viparyAse'ntarite mantre karmaNi vA''khyAte vo-palakSya vAjAn vAcyAhutiM juhuyAt 31 qktafcedbhUriti gArhapatye , yajuSTo bhuva iti dakSiNe , AgnIdhrIye someSu 32 sAmataH svarityAhavanIye sarvato'vijxAte vA bhUrbhuvaH svarityAhavanIya eva 33 prAk prayAjebhyo'zgAraM bahiSparidhi nirvqttaM sruvadaNDenAbhinidadhyAnmA tapo mA yajxastapanmA yajxapatistapat , namaste astvAyate namo rudra parAyate , namo yatra niSIdasIti 34 amuM mA hiMM sIramuM mA hiMM sIriti ca pratidifamadhvaryuyajamAnau purastAccet , brahmayajamAnau dakSiNataH , hotqpatnIyajamAnAn pafcAt , AgnIdhrayajamAnA uttarataH 35 athainamanupraharedAhaM yajxaM dadhe nirqterupasthAttaM deveSu paridadAmi vidvAn , suprajAstvaM fataMM hi mAmadanta iha no devA mayi farma yacchateti 36 tamabhijuhuyAt sahasrafqzgo vqSabho jAtavedAstomapqSToghqtavAntsupratIkaH , mA no hiMM sIddhiMM sito dadhAmi na tvA jahAmi gopoSaxca no vIrapoSaxca yaccha svAheti 37 12

अथ ब्रह्मणः १ होत्राचमनयज्ञोपवीतशौचानि २ नित्यः सर्वकर्मणां दक्षिणतो ध्रुवाणां व्रजतां वा ३ बहिर्वेदि यां दिशं व्रजेयुः सैव तत्र प्राची ४ चेष्टा-स्वमन्त्रासु स्थानासनयोर्विकल्पः ५ तिष्ठद्धोमाश्च येऽवषट्काराः ६ आसी-तान्यत्र ७ समस्तपाण्यङ्गुष्ठोऽग्रेणाहवनीयं परीत्य दक्षिणतः कुशेषूपविशेत् ८ बृहस्पतिर्ब्रह्मा ब्रह्मसदन आसिष्यते बृहस्पते यज्ञं गोपायेत्युपविश्य जपेत् ९ एष ब्रह्मजपः सर्वयज्ञतन्त्रेषु साग्नौ यत्रोपवेशनं १० उपविष्टमतिसर्जयते ११ ब्रह्मन्नपः प्रणेष्यामीति श्रुत्वा भूभुवः स्वर्बृहस्पतिप्रसूत इति जपित्वों प्रणयेत्यतिसृजेत् सर्वत्र १२ यथाकर्म त्वादेशाः १३ प्रणवाद्युच्चैः १४ ऊर्द्ध्वं वा प्रणवात् १५ अत ऊर्द्ध्वं वाग्यत आस्त आहविष्कृत उद्वादनात् १६ आमार्जनात् पशौ १७ सोमे धर्मादि चातिप्रैषादि चासुब्रह्मण्यायाः १८ प्रातरनुवाकाद्यान्तर्यामात् १९ हरिवतोऽनुसवनमेडायाः २० स्तोत्रेष्वति-सर्जनाद्यावषट्कारात् २१ ओदृचः पवमानेषु २२ यच्च किञ्च मन्त्रवत् २३ होत्रा शेषः २४ आपत्तिश्च २५ यत्र त्वग्निः प्रणीयतेऽपि ससोमे तदादि तत्र वाग्यमनं २६ दक्षिणतश्च व्रजन् जपत्याशुः शिशान इति सूक्तं २७ समा-प्योपवेशनाद्युक्तं २८ न तु सौमिके प्रणयने ब्रह्मजपः २९ अन्यत्र विसृष्ट-वागबहुभाषी यज्ञमनाः ३० विपर्यासेऽन्तरिते मन्त्रे कर्मणि वाऽऽख्याते वो-पलक्ष्य वाजान् वाच्याहुतिं जुहुयात् ३१ ऋक्तश्चेद्भूरिति गार्हपत्ये । यजुष्टो भुव इति दक्षिणे । आग्नीध्रीये सोमेषु ३२ सामतः स्वरित्याहवनीये सर्वतोऽविज्ञाते वा भूर्भुवः स्वरित्याहवनीय एव ३३ प्राक् प्रयाजेभ्योऽङ्गारं बहिष्परिधि निर्वृत्तं स्रुवदण्डेनाभिनिदध्यान्मा तपो मा यज्ञस्तपन्मा यज्ञपतिस्तपत् । नमस्ते अस्त्वायते नमो रुद्र परायते । नमो यत्र निषीदसीति ३४ अमुं मा हिँ सीरमुं मा हिँ सीरिति च प्रतिदिशमध्वर्युयजमानौ पुरस्ताच्चेत् । ब्रह्मयजमानौ दक्षिणतः । होतृपत्नीयजमानान् पश्चात् । आग्नीध्रयजमाना उत्तरतः ३५ अथैनमनुप्रहरेदाहं यज्ञं दधे निरृतेरुपस्थात्तं देवेषु परिददामि विद्वान् । सुप्रजास्त्वं शतँ हि मामदन्त इह नो देवा मयि शर्म यच्छतेति ३६ तमभिजुहुयात् सहस्रशृङ्गो वृषभो जातवेदास्तोमपृष्टोघृतवान्त्सुप्रतीकः । मा नो हिँ सीद्धिँ सितो दधामि न त्वा जहामि गोपोषञ्च नो वीरपोषञ्च यच्छ स्वाहेति ३७ १२

अथ ब्रह्मणः १ होत्राचमनयज्ञोपवीतशौचानि २ नित्यः सर्वकर्मणां दक्षिणतो ध्रुवाणां व्रजतां वा ३ बहिर्वेदि यां दिशं व्रजेयुः सैव तत्र प्राची ४ चेष्टा-स्वमन्त्रासु स्थानासनयोर्विकल्पः ५ तिष्ठद्धोमाश्च येऽवषट्काराः ६ आसी-तान्यत्र ७ समस्तपाण्यङ्गुष्ठोऽग्रेणाहवनीयं परीत्य दक्षिणतः कुशेषूपविशेत् ८ बृहस्पतिर्ब्रह्मा ब्रह्मसदन आसिष्यते बृहस्पते यज्ञं गोपायेत्युपविश्य जपेत् ९ एष ब्रह्मजपः सर्वयज्ञतन्त्रेषु साग्नौ यत्रोपवेशनं १० उपविष्टमतिसर्जयते ११ ब्रह्मन्नपः प्रणेष्यामीति श्रुत्वा भूभुवः स्वर्बृहस्पतिप्रसूत इति जपित्वॐ प्रणयेत्यतिसृजेत् सर्वत्र १२ यथाकर्म त्वादेशाः १३ प्रणवाद्युच्चैः १४ ऊर्द्ध्वं वा प्रणवात् १५ अत ऊर्द्ध्वं वाग्यत आस्त आहविष्कृत उद्वादनात् १६ आमार्जनात् पशौ १७ सोमे धर्मादि चातिप्रैषादि चासुब्रह्मण्यायाः १८ प्रातरनुवाकाद्यान्तर्यामात् १९ हरिवतोऽनुसवनमेडायाः २० स्तोत्रेष्वति-सर्जनाद्यावषट्कारात् २१ ओदृचः पवमानेषु २२ यच्च किञ्च मन्त्रवत् २३ होत्रा शेषः २४ आपत्तिश्च २५ यत्र त्वग्निः प्रणीयतेऽपि ससोमे तदादि तत्र वाग्यमनं २६ दक्षिणतश्च व्रजन् जपत्याशुः शिशान इति सूक्तं २७ समा-प्योपवेशनाद्युक्तं २८ न तु सौमिके प्रणयने ब्रह्मजपः २९ अन्यत्र विसृष्ट-वागबहुभाषी यज्ञमनाः ३० विपर्यासेऽन्तरिते मन्त्रे कर्मणि वाऽऽख्याते वो-पलक्ष्य वाजान् वाच्याहुतिं जुहुयात् ३१ ऋक्तश्चेद्भूरिति गार्हपत्ये । यजुष्टो भुव इति दक्षिणे । आग्नीध्रीये सोमेषु ३२ सामतः स्वरित्याहवनीये सर्वतोऽविज्ञाते वा भूर्भुवः स्वरित्याहवनीय एव ३३ प्राक् प्रयाजेभ्योऽङ्गारं बहिष्परिधि निर्वृत्तं स्रुवदण्डेनाभिनिदध्यान्मा तपो मा यज्ञस्तपन्मा यज्ञपतिस्तपत् । नमस्ते अस्त्वायते नमो रुद्र परायते । नमो यत्र निषीदसीति ३४ अमुं मा हिँ सीरमुं मा हिँ सीरिति च प्रतिदिशमध्वर्युयजमानौ पुरस्ताच्चेत् । ब्रह्मयजमानौ दक्षिणतः । होतृपत्नीयजमानान् पश्चात् । आग्नीध्रयजमाना उत्तरतः ३५ अथैनमनुप्रहरेदाहं यज्ञं दधे निरृतेरुपस्थात्तं देवेषु परिददामि विद्वान् । सुप्रजास्त्वं शतँ हि मामदन्त इह नो देवा मयि शर्म यच्छतेति ३६ तमभिजुहुयात् सहस्रशृङ्गो वृषभो जातवेदास्तोमपृष्टोघृतवान्त्सुप्रतीकः । मा नो हिँ सीद्धिँ सितो दधामि न त्वा जहामि गोपोषञ्च नो वीरपोषञ्च यच्छ स्वाहेति ३७ १२


41

p[;ix]m;iîym;,mo=te Ém]Sy Tv; c=uW; p[tI= ”it ) devSy Tv; sivtu" p[sveŒÉnob;Rü>y;' pUã,o hSt;>y;' p[itgOð;mIit ) tdï²ln; p[itgOç pOÉqVy;STv; n;.* s;dy;MyidTy; ¬pSq ”it ) kÚxeWu p[;Gd<@Ö in/;y;©‘ÏopkiniÏk;>y;msÄ;dn( p[;XnIy;t( ) a¦e‚;Syen p[;Xn;Ém bOhSptemRu%eneit ) a;cMy;n( v;c;met( sTyen Tv;É.Éj`ÉmR y; aPSvNt-deRvt;St; ”d' xmyNtu c=u" Åo]' p[;,;Nme m; ih\ sIártIN{ Sy Tv; j#re d/;mIit n;É.m;l.et ) p[=;Ly p[;ix]hr,' i]rnen;>y;Tmmpo innyte 1 m;jRÉyTv;iSmn( b[÷.;g' ind?y;t( 2 p’;t( kÚxeWu yjm;n.;g' 3 aNv;h;yRmve=et p[j;pte.;RgoŒSyUjRSv;n( pySv;n²=itrÉs m; me=eÏ; aâSm'’ lokƒŒmuiãm'’ 4 p[;,;p;n* me p;ih k;m;y TveTySpOx¥v`[;y;-©‘ÏopkiniÏk;>y;' ix·' gOhITv; b[÷.;ge ind?y;t( 5 b[÷n( p[Sq;Sy;m ”it ÅuTv; bOhSpitb[R÷; b[÷sdn a;És· bOhSpte yDmjUgup" s yD' p;ih yDpit' p;ih s m;' p;ih 6 .U.uRv" SvbORhSpitp[sUt ”it jipTvo'3 p[itϼit sÉm/mnuj;nIy;t( ) s'iSqte j`Ny AiTvj;' svRp[;yɒæ;;in juüy;t( tÉmtreŒNv;l.ern( 7 hot;r' v; 8 EtyoinRTyhom" 9 sveR s'Sq;jpeno-pitÏNt ¬pitÏNte 10 13

prAfitramAhriyamANamokSate mitrasya tvA cakSuSA pratIkSa iti , devasya tvA savituH prasave'fvinorbAhubhyAM pUSNo hastAbhyAM pratigqhNAmIti , tadaxjalinA pratigqhya pqthivyAstvA nAbhau sAdayAmyadityA upastha iti , kufeSu prAgdaNDaM nidhAyAzguSThopakaniSThikAbhyAmasazkhAdan prAfnIyAt , agneSTvAsyena prAfnAmi bqhaspatermukheneti , AcamyAn vAcAmet satyena tvAbhijigharmi yA apsvanta-rdevatAstA idaM famayantu cakSuH frotraM prANAnme mA hiMM sIritIndra sya tvA jaThare dadhAmIti nAbhimAlabheta , prakSAlya prAfitraharaNaM triranenAbhyAtmamapo ninayate 1 mArjayitvAsmin brahmabhAgaM nidadhyAt 2 pafcAt kufeSu yajamAnabhAgaM 3 anvAhAryamavekSeta prajApaterbhAgo'syUrjasvAn payasvAnakSitirasi mA mekSeSThA asmiMfca loke'muSmiMfca 4 prANApAnau me pAhi kAmAya tvetyaspqfannavaghrAyA-zguSThopakaniSThikAbhyAM fiSTaM gqhItvA brahmabhAge nidadhyAt 5 brahman prasthAsyAma iti frutvA bqhaspatirbrahmA brahmasadana AsiSTa bqhaspate yajxamajUgupaH sa yajxaM pAhi yajxapatiM pAhi sa mAM pAhi 6 bhUrbhuvaH svarbqhaspatiprasUta iti japitvoM3 pratiSTheti samidhamanujAnIyAt , saMsthite jaghanya qtvijAM sarvaprAyafcittAni juhuyAt tamitare'nvAlabheran 7 hotAraM vA 8 etayornityahomaH 9 sarve saMsthAjapeno-patiSThanta upatiSThante 10 13

prAfitramAhriyamANamokSate mitrasya tvA cakSuSA pratIkSa iti , devasya tvA savituH prasave'fvinorbAhubhyAM pUSNo hastAbhyAM pratigqhNAmIti , tadaxjalinA pratigqhya pqthivyAstvA nAbhau sAdayAmyadityA upastha iti , kufeSu prAgdaNDaM nidhAyAzguSThopakaniSThikAbhyAmasazkhAdan prAfnIyAt , agneSTvAsyena prAfnAmi bqhaspatermukheneti , AcamyAn vAcAmet satyena tvAbhijigharmi yA apsvanta-rdevatAstA idaM famayantu cakSuH frotraM prANAnme mA hiMM sIritIndra sya tvA jaThare dadhAmIti nAbhimAlabheta , prakSAlya prAfitraharaNaM triranenAbhyAtmamapo ninayate 1 mArjayitvAsmin brahmabhAgaM nidadhyAt 2 pafcAt kufeSu yajamAnabhAgaM 3 anvAhAryamavekSeta prajApaterbhAgo'syUrjasvAn payasvAnakSitirasi mA mekSeSThA asmiMfca loke'muSmiMfca 4 prANApAnau me pAhi kAmAya tvetyaspqfannavaghrAyA-zguSThopakaniSThikAbhyAM fiSTaM gqhItvA brahmabhAge nidadhyAt 5 brahman prasthAsyAma iti frutvA bqhaspatirbrahmA brahmasadana AsiSTa bqhaspate yajxamajUgupaH sa yajxaM pAhi yajxapatiM pAhi sa mAM pAhi 6 bhUrbhuvaH svarbqhaspatiprasUta iti japitvO3 pratiSTheti samidhamanujAnIyAt , saMsthite jaghanya qtvijAM sarvaprAyafcittAni juhuyAt tamitare'nvAlabheran 7 hotAraM vA 8 etayornityahomaH 9 sarve saMsthAjapeno-patiSThanta upatiSThante 10 13

प्राशित्रमाह्रियमाणमोक्षते मित्रस्य त्वा चक्षुषा प्रतीक्ष इति । देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां प्रतिगृह्णामीति । तदञ्जलिना प्रतिगृह्य पृथिव्यास्त्वा नाभौ सादयाम्यदित्या उपस्थ इति । कुशेषु प्राग्दण्डं निधायाङ्गुष्ठोपकनिष्ठिकाभ्यामसङ्खादन् प्राश्नीयात् । अग्नेष्ट्वास्येन प्राश्नामि बृहस्पतेर्मुखेनेति । आचम्यान् वाचामेत् सत्येन त्वाभिजिघर्मि या अप्स्वन्त-र्देवतास्ता इदं शमयन्तु चक्षुः श्रोत्रं प्राणान्मे मा हिँ सीरितीन्द्र स्य त्वा जठरे दधामीति नाभिमालभेत । प्रक्षाल्य प्राशित्रहरणं त्रिरनेनाभ्यात्ममपो निनयते १ मार्जयित्वास्मिन् ब्रह्मभागं निदध्यात् २ पश्चात् कुशेषु यजमानभागं ३ अन्वाहार्यमवेक्षेत प्रजापतेर्भागोऽस्यूर्जस्वान् पयस्वानक्षितिरसि मा मेक्षेष्ठा अस्मिंश्च लोकेऽमुष्मिंश्च ४ प्राणापानौ मे पाहि कामाय त्वेत्यस्पृशन्नवघ्राया-ङ्गुष्ठोपकनिष्ठिकाभ्यां शिष्टं गृहीत्वा ब्रह्मभागे निदध्यात् ५ ब्रह्मन् प्रस्थास्याम इति श्रुत्वा बृहस्पतिर्ब्रह्मा ब्रह्मसदन आसिष्ट बृहस्पते यज्ञमजूगुपः स यज्ञं पाहि यज्ञपतिं पाहि स मां पाहि ६ भूर्भुवः स्वर्बृहस्पतिप्रसूत इति जपित्वों३ प्रतिष्ठेति समिधमनुजानीयात् । संस्थिते जघन्य ऋत्विजां सर्वप्रायश्चित्तानि जुहुयात् तमितरेऽन्वालभेरन् ७ होतारं वा ८ एतयोर्नित्यहोमः ९ सर्वे संस्थाजपेनो-पतिष्ठन्त उपतिष्ठन्ते १० १३

प्राशित्रमाह्रियमाणमोक्षते मित्रस्य त्वा चक्षुषा प्रतीक्ष इति । देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां प्रतिगृह्णामीति । तदञ्जलिना प्रतिगृह्य पृथिव्यास्त्वा नाभौ सादयाम्यदित्या उपस्थ इति । कुशेषु प्राग्दण्डं निधायाङ्गुष्ठोपकनिष्ठिकाभ्यामसङ्खादन् प्राश्नीयात् । अग्नेष्ट्वास्येन प्राश्नामि बृहस्पतेर्मुखेनेति । आचम्यान् वाचामेत् सत्येन त्वाभिजिघर्मि या अप्स्वन्त-र्देवतास्ता इदं शमयन्तु चक्षुः श्रोत्रं प्राणान्मे मा हिँ सीरितीन्द्र स्य त्वा जठरे दधामीति नाभिमालभेत । प्रक्षाल्य प्राशित्रहरणं त्रिरनेनाभ्यात्ममपो निनयते १ मार्जयित्वास्मिन् ब्रह्मभागं निदध्यात् २ पश्चात् कुशेषु यजमानभागं ३ अन्वाहार्यमवेक्षेत प्रजापतेर्भागोऽस्यूर्जस्वान् पयस्वानक्षितिरसि मा मेक्षेष्ठा अस्मिंश्च लोकेऽमुष्मिंश्च ४ प्राणापानौ मे पाहि कामाय त्वेत्यस्पृशन्नवघ्राया-ङ्गुष्ठोपकनिष्ठिकाभ्यां शिष्टं गृहीत्वा ब्रह्मभागे निदध्यात् ५ ब्रह्मन् प्रस्थास्याम इति श्रुत्वा बृहस्पतिर्ब्रह्मा ब्रह्मसदन आसिष्ट बृहस्पते यज्ञमजूगुपः स यज्ञं पाहि यज्ञपतिं पाहि स मां पाहि ६ भूर्भुवः स्वर्बृहस्पतिप्रसूत इति जपित्वॐ३ प्रतिष्ठेति समिधमनुजानीयात् । संस्थिते जघन्य ऋत्विजां सर्वप्रायश्चित्तानि जुहुयात् तमितरेऽन्वालभेरन् ७ होतारं वा ८ एतयोर्नित्यहोमः ९ सर्वे संस्थाजपेनो-पतिष्ठन्त उपतिष्ठन्ते १० १३


44

Ñ p*,Rm;senei·pxusom; ¬pid·;" 1 twrm;v;Sy;y;' p*,Rm;Sy;' v; yjet 2 r;jNy’;ɦho]' juüy;t( 3 tpiSvne b[;÷,;yetr' k;l' .ÿ_muphret( 4 AtsTyxIl" somsut( sd; juüy;t( 5 büWu bôn;mnudex a;n-NtyRyog" 6 ù ù tu y;Jy;nuv;Kye 7 aë·;dexe inTye 8 aGNy;/ey' 9 Õiÿk;su roih

O paurNamAseneSTipafusomA upadiSTAH 1 tairamAvAsyAyAM paurNamAsyAM vA yajeta 2 rAjanyafcAgnihotraM juhuyAt 3 tapasvine brAhmaNAyetaraM kAlaM bhaktamupaharet 4 qtasatyafIlaH somasut sadA juhuyAt 5 bahuSu bahUnAmanudefa Ana-ntaryayogaH 6 dve dve tu yAjyAnuvAkye 7 adqSTAdefe nitye 8 agnyAdheyaM 9 kqttikAsu rohiNyAM mqgafirasi phalgunISu vifAkhayoruttarayoH proSThapadayoH 10 eteSAM kasmiMfcit 11 vasante parvaNi brAhmaNa AdadhIta 12 grISmavarSAfaratsu kSatriyavaifyopakruSTAH 13 yasmin kasmiMfcidqtAvAdadhIta 14 somena yakSya-mANo nartuM pqcchenna nakSatraM 15 afvatthAcchamIgarbhAdaraNI AharedanavekSamANaH 16 yo afvatthaH famIgarbha Aruroha tvesacA , taM tvAharAmi brahmaNA yajxiyaiH ketubhiH saheti pUrNAhutyantamagnyAdheyaM 17 yadi tviSTayastanuyuH 18 prathamAyAmagniragniH pavamAnaH 19 agna AyUMSi pavase'gne pavasva svapAH 20 sa havyavADa-matyA'gnirhotA purohita iti sviSTakqtaH saMyAjye ityukte sauviSTakqtI pratIyAt 21 sarvatra devatAgame nityAnAmapAyaH 22 yAH sviSTakqtamantarAjyabhAgau ca tAstatsthAne 23 eSa samAnajAtidharmaH 24 dvitIyasyAM vqdhanvantau , agniH pAvako'gniH fuciH sa naH pAvakadIdivo'gne pAvakarociSA'gniH fucivratatama udagne fucayastava 25 sAhvAn vifvA abhiyujo'gnimIDe purohitamiti saMyAjye , tqtIyasyAM sAmidhenyAvAvapate prAgupottamAyAH pqthupAjA amartya iti dve 26 dhAyye ityukta ete pratIyAt puSTimantAvagninA rayimafnavadgayasphAno amIvaheti , agnISomAvindra ?AgnI viSNuriti vaikalpikAni 27 aditiH 28 uta tvAmadite mahi mahImUSu mAtaraM suvratAnAmqtasya patnImavase huvema , tuvikSatrAmajarantImurUcIM sufarmANamaditiM supraNItiM 29 preddho agna imo agna iti saMyAjye virAjAvityukta ete pratIyAditi tisraH 30 Adyottame vaiva syAtAM 31 AdyA vA 32 tathA sati tasyAmeva dhAyye virAjau 33 itimAtre vikAre vairAjatantreti pratIyAt 34 AdhAnAd dvAdafarAtramajasrAH 35 atyantaM tu gatafriyaH 36 1

O paurNamAseneSTipafusomA upadiSTAH 1 tairamAvAsyAyAM paurNamAsyAM vA yajeta 2 rAjanyafcAgnihotraM juhuyAt 3 tapasvine brAhmaNAyetaraM kAlaM bhaktamupaharet 4 qtasatyafIlaH somasut sadA juhuyAt 5 bahuSu bahUnAmanudefa Ana-ntaryayogaH 6 dve dve tu yAjyAnuvAkye 7 adqSTAdefe nitye 8 agnyAdheyaM 9 kqttikAsu rohiNyAM mqgafirasi phalgunISu vifAkhayoruttarayoH proSThapadayoH 10 eteSAM kasmiMfcit 11 vasante parvaNi brAhmaNa AdadhIta 12 grISmavarSAfaratsu kSatriyavaifyopakruSTAH 13 yasmin kasmiMfcidqtAvAdadhIta 14 somena yakSya-mANo nartuM pqcchenna nakSatraM 15 afvatthAcchamIgarbhAdaraNI AharedanavekSamANaH 16 yo afvatthaH famIgarbha Aruroha tvesacA , taM tvAharAmi brahmaNA yajxiyaiH ketubhiH saheti pUrNAhutyantamagnyAdheyaM 17 yadi tviSTayastanuyuH 18 prathamAyAmagniragniH pavamAnaH 19 agna AyUMSi pavase'gne pavasva svapAH 20 sa havyavADa-matyA'gnirhotA purohita iti sviSTakqtaH saMyAjye ityukte sauviSTakqtI pratIyAt 21 sarvatra devatAgame nityAnAmapAyaH 22 yAH sviSTakqtamantarAjyabhAgau ca tAstatsthAne 23 eSa samAnajAtidharmaH 24 dvitIyasyAM vqdhanvantau , agniH pAvako'gniH fuciH sa naH pAvakadIdivo'gne pAvakarociSA'gniH fucivratatama udagne fucayastava 25 sAhvAn vifvA abhiyujo'gnimIDe purohitamiti saMyAjye , tqtIyasyAM sAmidhenyAvAvapate prAgupottamAyAH pqthupAjA amartya iti dve 26 dhAyye ityukta ete pratIyAt puSTimantAvagninA rayimafnavadgayasphAno amIvaheti , agnISomAvindrA gnI viSNuriti vaikalpikAni 27 aditiH 28 uta tvAmadite mahi mahImUSu mAtaraM suvratAnAmqtasya patnImavase huvema , tuvikSatrAmajarantImurUcIM sufarmANamaditiM supraNItiM 29 preddho agna imo agna iti saMyAjye virAjAvityukta ete pratIyAditi tisraH 30 Adyottame vaiva syAtAM 31 AdyA vA 32 tathA sati tasyAmeva dhAyye virAjau 33 itimAtre vikAre vairAjatantreti pratIyAt 34 AdhAnAd dvAdafarAtramajasrAH 35 atyantaM tu gatafriyaH 36 1

ॐ पौर्णमासेनेष्टिपशुसोमा उपदिष्टाः १ तैरमावास्यायां पौर्णमास्यां वा यजेत २ राजन्यश्चाग्निहोत्रं जुहुयात् ३ तपस्विने ब्राह्मणायेतरं कालं भक्तमुपहरेत् ४ ऋतसत्यशीलः सोमसुत् सदा जुहुयात् ५ बहुषु बहूनामनुदेश आन-न्तर्ययोगः ६ द्वे द्वे तु याज्यानुवाक्ये ७ अदृष्टादेशे नित्ये ८ अग्न्याधेयं ९ कृत्तिकासु रोहिण्यां मृगशिरसि फल्गुनीषु विशाखयोरुत्तरयोः प्रोष्ठपदयोः १० एतेषां कस्मिंश्चित् ११ वसन्ते पर्वणि ब्राह्मण आदधीत १२ ग्रीष्मवर्षाशरत्सु क्षत्रियवैश्योपक्रुष्टाः १३ यस्मिन् कस्मिंश्चिदृतावादधीत १४ सोमेन यक्ष्य-माणो नर्तुं पृच्छेन्न नक्षत्रं १५ अश्वत्थाच्छमीगर्भादरणी आहरेदनवेक्षमाणः १६ यो अश्वत्थः शमीगर्भ आरुरोह त्वेसचा । तं त्वाहरामि ब्रह्मणा यज्ञियैः केतुभिः सहेति पूर्णाहुत्यन्तमग्न्याधेयं १७ यदि त्विष्टयस्तनुयुः १८ प्रथमायामग्निरग्निः पवमानः १९ अग्न आयूंषि पवसेऽग्ने पवस्व स्वपाः २० स हव्यवाड-मत्याऽग्निर्होता पुरोहित इति स्विष्टकृतः संयाज्ये इत्युक्ते सौविष्टकृती प्रतीयात् २१ सर्वत्र देवतागमे नित्यानामपायः २२ याः स्विष्टकृतमन्तराज्यभागौ च तास्तत्स्थाने २३ एष समानजातिधर्मः २४ द्वितीयस्यां वृधन्वन्तौ । अग्निः पावकोऽग्निः शुचिः स नः पावकदीदिवोऽग्ने पावकरोचिषाऽग्निः शुचिव्रततम उदग्ने शुचयस्तव २५ साह्वान् विश्वा अभियुजोऽग्निमीडे पुरोहितमिति संयाज्ये । तृतीयस्यां सामिधेन्यावावपते प्रागुपोत्तमायाः पृथुपाजा अमर्त्य इति द्वे २६ धाय्ये इत्युक्त एते प्रतीयात् पुष्टिमन्तावग्निना रयिमश्नवद्गयस्फानो अमीवहेति । अग्नीषोमाविन्द्र ?ाग्नी विष्णुरिति वैकल्पिकानि २७ अदितिः २८ उत त्वामदिते महि महीमूषु मातरं सुव्रतानामृतस्य पत्नीमवसे हुवेम । तुविक्षत्रामजरन्तीमुरूचीं सुशर्माणमदितिं सुप्रणीतिं २९ प्रेद्धो अग्न इमो अग्न इति संयाज्ये विराजावित्युक्त एते प्रतीयादिति तिस्रः ३० आद्योत्तमे वैव स्यातां ३१ आद्या वा ३२ तथा सति तस्यामेव धाय्ये विराजौ ३३ इतिमात्रे विकारे वैराजतन्त्रेति प्रतीयात् ३४ आधानाद् द्वादशरात्रमजस्राः ३५ अत्यन्तं तु गतश्रियः ३६ १

ॐ पौर्णमासेनेष्टिपशुसोमा उपदिष्टाः १ तैरमावास्यायां पौर्णमास्यां वा यजेत २ राजन्यश्चाग्निहोत्रं जुहुयात् ३ तपस्विने ब्राह्मणायेतरं कालं भक्तमुपहरेत् ४ ऋतसत्यशीलः सोमसुत् सदा जुहुयात् ५ बहुषु बहूनामनुदेश आन-न्तर्ययोगः ६ द्वे द्वे तु याज्यानुवाक्ये ७ अदृष्टादेशे नित्ये ८ अग्न्याधेयं ९ कृत्तिकासु रोहिण्यां मृगशिरसि फल्गुनीषु विशाखयोरुत्तरयोः प्रोष्ठपदयोः १० एतेषां कस्मिंश्चित् ११ वसन्ते पर्वणि ब्राह्मण आदधीत १२ ग्रीष्मवर्षाशरत्सु क्षत्रियवैश्योपक्रुष्टाः १३ यस्मिन् कस्मिंश्चिदृतावादधीत १४ सोमेन यक्ष्य-माणो नर्तुं पृच्छेन्न नक्षत्रं १५ अश्वत्थाच्छमीगर्भादरणी आहरेदनवेक्षमाणः १६ यो अश्वत्थः शमीगर्भ आरुरोह त्वेसचा । तं त्वाहरामि ब्रह्मणा यज्ञियैः केतुभिः सहेति पूर्णाहुत्यन्तमग्न्याधेयं १७ यदि त्विष्टयस्तनुयुः १८ प्रथमायामग्निरग्निः पवमानः १९ अग्न आयूंषि पवसेऽग्ने पवस्व स्वपाः २० स हव्यवाड-मत्याऽग्निर्होता पुरोहित इति स्विष्टकृतः संयाज्ये इत्युक्ते सौविष्टकृती प्रतीयात् २१ सर्वत्र देवतागमे नित्यानामपायः २२ याः स्विष्टकृतमन्तराज्यभागौ च तास्तत्स्थाने २३ एष समानजातिधर्मः २४ द्वितीयस्यां वृधन्वन्तौ । अग्निः पावकोऽग्निः शुचिः स नः पावकदीदिवोऽग्ने पावकरोचिषाऽग्निः शुचिव्रततम उदग्ने शुचयस्तव २५ साह्वान् विश्वा अभियुजोऽग्निमीडे पुरोहितमिति संयाज्ये । तृतीयस्यां सामिधेन्यावावपते प्रागुपोत्तमायाः पृथुपाजा अमर्त्य इति द्वे २६ धाय्ये इत्युक्त एते प्रतीयात् पुष्टिमन्तावग्निना रयिमश्नवद्गयस्फानो अमीवहेति । अग्नीषोमाविन्द्रा ग्नी विष्णुरिति वैकल्पिकानि २७ अदितिः २८ उत त्वामदिते महि महीमूषु मातरं सुव्रतानामृतस्य पत्नीमवसे हुवेम । तुविक्षत्रामजरन्तीमुरूचीं सुशर्माणमदितिं सुप्रणीतिं २९ प्रेद्धो अग्न इमो अग्न इति संयाज्ये विराजावित्युक्त एते प्रतीयादिति तिस्रः ३० आद्योत्तमे वैव स्यातां ३१ आद्या वा ३२ तथा सति तस्यामेव धाय्ये विराजौ ३३ इतिमात्रे विकारे वैराजतन्त्रेति प्रतीयात् ३४ आधानाद् द्वादशरात्रमजस्राः ३५ अत्यन्तं तु गतश्रियः ३६ १


47

¬TsgeRŒpr;ð¼ g;hRpTy' p[JvLy d²=,;ɦm;nIy iv$(kÚl;iÃÿvto vwk-yony ”Tyekƒ É/[ym;,' v; p[JvLy;rÉ,mNt' v; mÉqTv; g;hRpTy;d;hvnIy' JvlNtmuõret( 1 dev' Tv; deve>y" ÉÅy; ¬õr;mITyuõret( 2 ¬²d(/[ym;, ¬õr p;Pmno m; ydivÃ;n( y° ivÃ;'’k;r ) aö; yden" ÕtmiSt ik²t( svRSm;NmoõÈt" p;ih tSm;idit p[,yet( 3 amOt;üitmmOt;y;' juhoMyɦ' pOÉqVy;mmOtSy yon* ) ty;nNt' k;mmh' jy;in p[j;pit" p[qmoŒy' Éjg;y;¦;vɦ" Sv;heit ind?y;d;idTymÉ.mu%" 4 Ev' p[;tVyuR·;y;Ntmev;É.mu%" 5 r;} y; ydn ”it tu p[,yet( 6 at èõ±vRm;iht;ɦv[Rtc;y;Rhom;t( 7 anuidthomI cody;t( 8 aStÉmte hom" 9 inTym;cmn' 10 AtsTy;>y;' Tv; pyuR=;mIit jipTv; pyuR=et( i]²S]rek“kù pun" pun¨dkm;d;y 11 a;nNtyeR ivkLp" 12 d²=,' Tvev p[qm' ivD;yte ipt; v; EWoŒ¦In;' y¶²=," pu]o g;hRpTy" p*] a;hvnIyStSm;dev' pyuR=et( 13 g;hRpTy;diviCz¥;mudKn/;r;' hret( tNtu tNvn( rjso .;numn( ivhITy;hvnIy;t( 14 p’;í;hRpTySyopivXyo-d›ª›©;r;npohet( suütÕt" Sq suüt' kárãyqeit 15 teãvɦho]m-É/ÅyedÉ/ÉÅtm?yÉ/ÉÅtmÉ/ÉÅt' ih'3 ”it 16 ”@;y;Spd' `Otv°r;cr' j;tvedo hivárd' juWSv ) ye g[;My;" pxvo ivåp;SteW;' s¢;n;' mÉy pui·riSTvit v; 17 n d?yÉ/ÅyedÉ/ÅyeidTyekƒ 18 2

utsarge'parAhNe gArhapatyaM prajvalya dakSiNAgnimAnIya viTkulAdvittavato vaika-yonaya ityeke dhriyamANaM vA prajvalyAraNimantaM vA mathitvA gArhapatyAdAhavanIyaM jvalantamuddharet 1 devaM tvA devebhyaH friyA uddharAmItyuddharet 2 uddhriyamANa uddhara pApmano mA yadavidvAn yacca vidvAMfcakAra , ahnA yadenaH kqtamasti kixcit sarvasmAnmoddhqtaH pAhi tasmAditi praNayet 3 amqtAhutimamqtAyAM juhomyagniM pqthivyAmamqtasya yonau , tayAnantaM kAmamahaM jayAni prajApatiH prathamo'yaM jigAyAgnAvagniH svAheti nidadhyAdAdityamabhimukhaH 4 evaM prAtarvyuSTAyAntamevAbhimukhaH 5 rA tr?yA yadana iti tu praNayet 6 ata UrddhvamAhitAgnirvratacAryAhomAt 7 anuditahomI codayAt 8 astamite homaH 9 nityamAcamanaM 10 qtasatyAbhyAM tvA paryukSAmIti japitvA paryukSet tristrirekaikaM punaH punarudakamAdAya 11 Anantarye vikalpaH 12 dakSiNaM tveva prathamaM vijxAyate pitA vA eSo'gnInAM yaddakSiNaH putro gArhapatyaH pautra AhavanIyastasmAdevaM paryukSet 13 gArhapatyAdavicchinnAmudaknadhArAM haret tantu tanvan rajaso bhAnuman vihItyAhavanIyAt 14 pafcAdgArhapatyasyopavifyo-dazzazgArAnapohet suhutakqtaH stha suhutaM kariSyatheti 15 teSvagnihotrama-dhifrayedadhifritamadhyadhifritamadhifritaM hiM3 iti 16 iDAyAspadaM ghqtavaccarAcaraM jAtavedo haviridaM juSasva , ye grAmyAH pafavo vifvarUpAsteSAM saptAnAM mayi puSTirastviti vA 17 na dadhyadhifrayedadhifrayedityeke 18 2

utsarge'parAhNe gArhapatyaM prajvalya dakSiNAgnimAnIya viTkulAdvittavato vaika-yonaya ityeke dhriyamANaM vA prajvalyAraNimantaM vA mathitvA gArhapatyAdAhavanIyaM jvalantamuddharet 1 devaM tvA devebhyaH friyA uddharAmItyuddharet 2 uddhriyamANa uddhara pApmano mA yadavidvAn yacca vidvAMfcakAra , ahnA yadenaH kqtamasti kixcit sarvasmAnmoddhqtaH pAhi tasmAditi praNayet 3 amqtAhutimamqtAyAM juhomyagniM pqthivyAmamqtasya yonau , tayAnantaM kAmamahaM jayAni prajApatiH prathamo'yaM jigAyAgnAvagniH svAheti nidadhyAdAdityamabhimukhaH 4 evaM prAtarvyuSTAyAntamevAbhimukhaH 5 rAtr! yA yadana iti tu praNayet 6 ata UrddhvamAhitAgnirvratacAryAhomAt 7 anuditahomI codayAt 8 astamite homaH 9 nityamAcamanaM 10 qtasatyAbhyAM tvA paryukSAmIti japitvA paryukSet tristrirekaikaM punaH punarudakamAdAya 11 Anantarye vikalpaH 12 dakSiNaM tveva prathamaM vijxAyate pitA vA eSo'gnInAM yaddakSiNaH putro gArhapatyaH pautra AhavanIyastasmAdevaM paryukSet 13 gArhapatyAdavicchinnAmudaknadhArAM haret tantu tanvan rajaso bhAnuman vihItyAhavanIyAt 14 pafcAdgArhapatyasyopavifyo-dazzazgArAnapohet suhutakqtaH stha suhutaM kariSyatheti 15 teSvagnihotrama-dhifrayedadhifritamadhyadhifritamadhifritaM hiM3 iti 16 iDAyAspadaM ghqtavaccarAcaraM jAtavedo haviridaM juSasva , ye grAmyAH pafavo vifvarUpAsteSAM saptAnAM mayi puSTirastviti vA 17 na dadhyadhifrayedadhifrayedityeke 18 2

उत्सर्गेऽपराह्णे गार्हपत्यं प्रज्वल्य दक्षिणाग्निमानीय विट्कुलाद्वित्तवतो वैक-योनय इत्येके ध्रियमाणं वा प्रज्वल्यारणिमन्तं वा मथित्वा गार्हपत्यादाहवनीयं ज्वलन्तमुद्धरेत् १ देवं त्वा देवेभ्यः श्रिया उद्धरामीत्युद्धरेत् २ उद्ध्रियमाण उद्धर पाप्मनो मा यदविद्वान् यच्च विद्वांश्चकार । अह्ना यदेनः कृतमस्ति किञ्चित् सर्वस्मान्मोद्धृतः पाहि तस्मादिति प्रणयेत् ३ अमृताहुतिममृतायां जुहोम्यग्निं पृथिव्याममृतस्य योनौ । तयानन्तं काममहं जयानि प्रजापतिः प्रथमोऽयं जिगायाग्नावग्निः स्वाहेति निदध्यादादित्यमभिमुखः ४ एवं प्रातर्व्युष्टायान्तमेवाभिमुखः ५ रा त्र्?या यदन इति तु प्रणयेत् ६ अत ऊर्द्ध्वमाहिताग्निर्व्रतचार्याहोमात् ७ अनुदितहोमी चोदयात् ८ अस्तमिते होमः ९ नित्यमाचमनं १० ऋतसत्याभ्यां त्वा पर्युक्षामीति जपित्वा पर्युक्षेत् त्रिस्त्रिरेकैकं पुनः पुनरुदकमादाय ११ आनन्तर्ये विकल्पः १२ दक्षिणं त्वेव प्रथमं विज्ञायते पिता वा एषोऽग्नीनां यद्दक्षिणः पुत्रो गार्हपत्यः पौत्र आहवनीयस्तस्मादेवं पर्युक्षेत् १३ गार्हपत्यादविच्छिन्नामुदक्नधारां हरेत् तन्तु तन्वन् रजसो भानुमन् विहीत्याहवनीयात् १४ पश्चाद्गार्हपत्यस्योपविश्यो-दङ्ङङ्गारानपोहेत् सुहुतकृतः स्थ सुहुतं करिष्यथेति १५ तेष्वग्निहोत्रम-धिश्रयेदधिश्रितमध्यधिश्रितमधिश्रितं हिं३ इति १६ इडायास्पदं घृतवच्चराचरं जातवेदो हविरिदं जुषस्व । ये ग्राम्याः पशवो विश्वरूपास्तेषां सप्तानां मयि पुष्टिरस्त्विति वा १७ न दध्यधिश्रयेदधिश्रयेदित्येके १८ २

उत्सर्गेऽपराह्णे गार्हपत्यं प्रज्वल्य दक्षिणाग्निमानीय विट्कुलाद्वित्तवतो वैक-योनय इत्येके ध्रियमाणं वा प्रज्वल्यारणिमन्तं वा मथित्वा गार्हपत्यादाहवनीयं ज्वलन्तमुद्धरेत् १ देवं त्वा देवेभ्यः श्रिया उद्धरामीत्युद्धरेत् २ उद्ध्रियमाण उद्धर पाप्मनो मा यदविद्वान् यच्च विद्वांश्चकार । अह्ना यदेनः कृतमस्ति किञ्चित् सर्वस्मान्मोद्धृतः पाहि तस्मादिति प्रणयेत् ३ अमृताहुतिममृतायां जुहोम्यग्निं पृथिव्याममृतस्य योनौ । तयानन्तं काममहं जयानि प्रजापतिः प्रथमोऽयं जिगायाग्नावग्निः स्वाहेति निदध्यादादित्यमभिमुखः ४ एवं प्रातर्व्युष्टायान्तमेवाभिमुखः ५ रात्र्! या यदन इति तु प्रणयेत् ६ अत ऊर्द्ध्वमाहिताग्निर्व्रतचार्याहोमात् ७ अनुदितहोमी चोदयात् ८ अस्तमिते होमः ९ नित्यमाचमनं १० ऋतसत्याभ्यां त्वा पर्युक्षामीति जपित्वा पर्युक्षेत् त्रिस्त्रिरेकैकं पुनः पुनरुदकमादाय ११ आनन्तर्ये विकल्पः १२ दक्षिणं त्वेव प्रथमं विज्ञायते पिता वा एषोऽग्नीनां यद्दक्षिणः पुत्रो गार्हपत्यः पौत्र आहवनीयस्तस्मादेवं पर्युक्षेत् १३ गार्हपत्यादविच्छिन्नामुदक्नधारां हरेत् तन्तु तन्वन् रजसो भानुमन् विहीत्याहवनीयात् १४ पश्चाद्गार्हपत्यस्योपविश्यो-दङ्ङङ्गारानपोहेत् सुहुतकृतः स्थ सुहुतं करिष्यथेति १५ तेष्वग्निहोत्रम-धिश्रयेदधिश्रितमध्यधिश्रितमधिश्रितं हिं३ इति १६ इडायास्पदं घृतवच्चराचरं जातवेदो हविरिदं जुषस्व । ये ग्राम्याः पशवो विश्वरूपास्तेषां सप्तानां मयि पुष्टिरस्त्विति वा १७ न दध्यधिश्रयेदधिश्रयेदित्येके १८ २


53

s'vTsre s'vTsre 1 yv;Gv; pys; v; Svy' pvRÉ, juüy;t( 2 AiTvj;mek ”tr' k;l' 3 aNtev;sI v; 4 SpO‚odkmud›;vOTy .=yet( 5 apryov;R üTv; 6 a;yuWe Tv; p[;Xn;mIit p[qm' ) a¥;´;y TveTyuÿr' 7 tUã,I' sÉm/m;/;y;¦ye gOhptye Sv;heit g;hRpTye 8 inTyoÿr; 9 tUã,I' sÉm/m;/;y;¦ye s'vexptye Sv;heit d²=,e ) a¦yeŒ¥;d;y;¥ptye Sv;heit v; 10 inTyoÿr; 11 .=ÉyTv;>y;Tmmp" §uc; innyte i]" svRdevjne>y" Sv;heit 12 aqwn;' kÚxw" p[=;Ly ct§" pU,;R" p[;gudICyoinRnyeëtu>y" Sv;h; idG>y" Sv;h; s¢iWR>y" Sv;hetrjne>y" Sv;heit 13 pmI' kÚxdexe pOÉqVy;mmOt' juhoMy¦ye vw;nr;y Sv;heit ) WÏI' p’;í;hRpTySy p[;,mmOte juhoMymOt' p[;,e juhoÉm Sv;heit 14 p[t;Py;NtveRid ind?y;t( 15 párkÉmR,e v; p[yCz¹t( 16 ag[e,;hvnIy' prITy sÉm/ a;d?y;t( it§iSt§ ¬d„Ÿ%iStÏn( 17 p[qm;' smN];' 18 a;hvnIye dIidhIit g;hRpTye dId;yeit d²=,e dIidd;yeit 19 ¬ÿ_' pyuR=,' 20 t;>y;' pársmUhne 21 pUveR tu pyuR=,;t( 22 Ev' p[;t" 23 ¬pody' VyuiWt ¬idte v; 24 sTyAt;>y;' Tveit pyuR=,momu¥eãy;-mITyitsjRn' hár,I' Tv; sUyRJyoitWmhár·k;mupd/e Sv;heit sÉmd;/;n' .U.uRv" Svro' sUyoR JyoitJyoRit" sUyR" Sv;heit hom ¬Nm;jRn 25 4

saMvatsare saMvatsare 1 yavAgvA payasA vA svayaM parvaNi juhuyAt 2 qtvijAmeka itaraM kAlaM 3 antevAsI vA 4 spqSTvodakamudazAvqtya bhakSayet 5 aparayorvA hutvA 6 AyuSe tvA prAfnAmIti prathamaM , annAdyAya tvetyuttaraM 7 tUSNIM samidhamAdhAyAgnaye gqhapataye svAheti gArhapatye 8 nityottarA 9 tUSNIM samidhamAdhAyAgnaye saMvefapataye svAheti dakSiNe , agnaye'nnAdAyAnnapataye svAheti vA 10 nityottarA 11 bhakSayitvAbhyAtmamapaH srucA ninayate triH sarvadevajanebhyaH svAheti 12 athainAM kufaiH prakSAlya catasraH pUrNAH prAgudIcyorninayedqtubhyaH svAhA digbhyaH svAhA saptarSibhyaH svAhetarajanebhyaH svAheti 13 paxcamIM kufadefe pqthivyAmamqtaM juhomyagnaye vaifvAnarAya svAheti , SaSThIM pafcAdgArhapatyasya prANamamqte juhomyamqtaM prANe juhomi svAheti 14 pratApyAntarvedi nidadhyAt 15 parikarmiNe vA prayacchet 16 agreNAhavanIyaM parItya samidha AdadhyAt tisrastisra udazmukhastiSThan 17 prathamAM samantrAM 18 AhavanIye dIdihIti gArhapatye dIdAyeti dakSiNe dIdidAyeti 19 uktaM paryukSaNaM 20 tAbhyAM parisamUhane 21 pUrve tu paryukSaNAt 22 evaM prAtaH 23 upodayaM vyuSita udite vA 24 satyaqtAbhyAM tveti paryukSaNamomunneSyA-mItyatisarjanaM hariNIM tvA sUryajyotiSamahariSTakAmupadadhe svAheti samidAdhAnaM bhUrbhuvaH svaroM sUryo jyotirjyotiH sUryaH svAheti homa unmArjanaxca 25 4

saMvatsare saMvatsare 1 yavAgvA payasA vA svayaM parvaNi juhuyAt 2 qtvijAmeka itaraM kAlaM 3 antevAsI vA 4 spqSTvodakamudazAvqtya bhakSayet 5 aparayorvA hutvA 6 AyuSe tvA prAfnAmIti prathamaM , annAdyAya tvetyuttaraM 7 tUSNIM samidhamAdhAyAgnaye gqhapataye svAheti gArhapatye 8 nityottarA 9 tUSNIM samidhamAdhAyAgnaye saMvefapataye svAheti dakSiNe , agnaye'nnAdAyAnnapataye svAheti vA 10 nityottarA 11 bhakSayitvAbhyAtmamapaH srucA ninayate triH sarvadevajanebhyaH svAheti 12 athainAM kufaiH prakSAlya catasraH pUrNAH prAgudIcyorninayedqtubhyaH svAhA digbhyaH svAhA saptarSibhyaH svAhetarajanebhyaH svAheti 13 paxcamIM kufadefe pqthivyAmamqtaM juhomyagnaye vaifvAnarAya svAheti , SaSThIM pafcAdgArhapatyasya prANamamqte juhomyamqtaM prANe juhomi svAheti 14 pratApyAntarvedi nidadhyAt 15 parikarmiNe vA prayacchet 16 agreNAhavanIyaM parItya samidha AdadhyAt tisrastisra udazmukhastiSThan 17 prathamAM samantrAM 18 AhavanIye dIdihIti gArhapatye dIdAyeti dakSiNe dIdidAyeti 19 uktaM paryukSaNaM 20 tAbhyAM parisamUhane 21 pUrve tu paryukSaNAt 22 evaM prAtaH 23 upodayaM vyuSita udite vA 24 satyaqtAbhyAM tveti paryukSaNamomunneSyA-mItyatisarjanaM hariNIM tvA sUryajyotiSamahariSTakAmupadadhe svAheti samidAdhAnaM bhUrbhuvaH svarO sUryo jyotirjyotiH sUryaH svAheti homa unmArjanaxca 25 4

संवत्सरे संवत्सरे १ यवाग्वा पयसा वा स्वयं पर्वणि जुहुयात् २ ऋत्विजामेक इतरं कालं ३ अन्तेवासी वा ४ स्पृष्ट्वोदकमुदङावृत्य भक्षयेत् ५ अपरयोर्वा हुत्वा ६ आयुषे त्वा प्राश्नामीति प्रथमं । अन्नाद्याय त्वेत्युत्तरं ७ तूष्णीं समिधमाधायाग्नये गृहपतये स्वाहेति गार्हपत्ये ८ नित्योत्तरा ९ तूष्णीं समिधमाधायाग्नये संवेशपतये स्वाहेति दक्षिणे । अग्नयेऽन्नादायान्नपतये स्वाहेति वा १० नित्योत्तरा ११ भक्षयित्वाभ्यात्ममपः स्रुचा निनयते त्रिः सर्वदेवजनेभ्यः स्वाहेति १२ अथैनां कुशैः प्रक्षाल्य चतस्रः पूर्णाः प्रागुदीच्योर्निनयेदृतुभ्यः स्वाहा दिग्भ्यः स्वाहा सप्तर्षिभ्यः स्वाहेतरजनेभ्यः स्वाहेति १३ पञ्चमीं कुशदेशे पृथिव्याममृतं जुहोम्यग्नये वैश्वानराय स्वाहेति । षष्ठीं पश्चाद्गार्हपत्यस्य प्राणममृते जुहोम्यमृतं प्राणे जुहोमि स्वाहेति १४ प्रताप्यान्तर्वेदि निदध्यात् १५ परिकर्मिणे वा प्रयच्छेत् १६ अग्रेणाहवनीयं परीत्य समिध आदध्यात् तिस्रस्तिस्र उदङ्मुखस्तिष्ठन् १७ प्रथमां समन्त्रां १८ आहवनीये दीदिहीति गार्हपत्ये दीदायेति दक्षिणे दीदिदायेति १९ उक्तं पर्युक्षणं २० ताभ्यां परिसमूहने २१ पूर्वे तु पर्युक्षणात् २२ एवं प्रातः २३ उपोदयं व्युषित उदिते वा २४ सत्यऋताभ्यां त्वेति पर्युक्षणमोमुन्नेष्या-मीत्यतिसर्जनं हरिणीं त्वा सूर्यज्योतिषमहरिष्टकामुपदधे स्वाहेति समिदाधानं भूर्भुवः स्वरों सूर्यो ज्योतिर्ज्योतिः सूर्यः स्वाहेति होम उन्मार्जनञ्च २५ ४

संवत्सरे संवत्सरे १ यवाग्वा पयसा वा स्वयं पर्वणि जुहुयात् २ ऋत्विजामेक इतरं कालं ३ अन्तेवासी वा ४ स्पृष्ट्वोदकमुदङावृत्य भक्षयेत् ५ अपरयोर्वा हुत्वा ६ आयुषे त्वा प्राश्नामीति प्रथमं । अन्नाद्याय त्वेत्युत्तरं ७ तूष्णीं समिधमाधायाग्नये गृहपतये स्वाहेति गार्हपत्ये ८ नित्योत्तरा ९ तूष्णीं समिधमाधायाग्नये संवेशपतये स्वाहेति दक्षिणे । अग्नयेऽन्नादायान्नपतये स्वाहेति वा १० नित्योत्तरा ११ भक्षयित्वाभ्यात्ममपः स्रुचा निनयते त्रिः सर्वदेवजनेभ्यः स्वाहेति १२ अथैनां कुशैः प्रक्षाल्य चतस्रः पूर्णाः प्रागुदीच्योर्निनयेदृतुभ्यः स्वाहा दिग्भ्यः स्वाहा सप्तर्षिभ्यः स्वाहेतरजनेभ्यः स्वाहेति १३ पञ्चमीं कुशदेशे पृथिव्याममृतं जुहोम्यग्नये वैश्वानराय स्वाहेति । षष्ठीं पश्चाद्गार्हपत्यस्य प्राणममृते जुहोम्यमृतं प्राणे जुहोमि स्वाहेति १४ प्रताप्यान्तर्वेदि निदध्यात् १५ परिकर्मिणे वा प्रयच्छेत् १६ अग्रेणाहवनीयं परीत्य समिध आदध्यात् तिस्रस्तिस्र उदङ्मुखस्तिष्ठन् १७ प्रथमां समन्त्रां १८ आहवनीये दीदिहीति गार्हपत्ये दीदायेति दक्षिणे दीदिदायेति १९ उक्तं पर्युक्षणं २० ताभ्यां परिसमूहने २१ पूर्वे तु पर्युक्षणात् २२ एवं प्रातः २३ उपोदयं व्युषित उदिते वा २४ सत्यऋताभ्यां त्वेति पर्युक्षणमोमुन्नेष्या-मीत्यतिसर्जनं हरिणीं त्वा सूर्यज्योतिषमहरिष्टकामुपदधे स्वाहेति समिदाधानं भूर्भुवः स्वरॐ सूर्यो ज्योतिर्ज्योतिः सूर्यः स्वाहेति होम उन्मार्जनञ्च २५ ४


65

dxRpU,Rm;s;v;rSFym;noŒNv;rM.,Iy;' 1 a¦;ivã,U srSvtI srSv;-nɦ.RgI 2 a¦;ivã,U sjoWse m; võRNtu v;i©r" ) ´u»wv;RjeÉ.r;gt' ) a¦;ivã,U mih /;mip[y' v;' vIqo `OtSy guç; juW;,; ) dme dme su·‘-itv;RÉmy;n; p[it v;' Éj×; `Otmu°r

darfapUrNamAsAvArasphyamAno'nvArambhaNIyAM 1 agnAviSNU sarasvatI sarasvA-nagnirbhagI 2 agnAviSNU sajoSase mA varddhantu vAzgiraH , dyumnairvAjebhirAgataM , agnAviSNU mahi dhAmapriyaM vAM vItho ghqtasya guhyA juSANA , dame dame suSTu-tirvAmiyAnA prati vAM jihvA ghqtamuccaraNyat , pAvakAnaH sarasvatI pAvIravI kanyA citrAyuH pIpivAMsaM sarasvato divyaM suparNaM vAyasaM bqhantamAsavaM savituryathA sa no rAdhAMsyAbhareti 3 AdhAnAdyadyAmayAvI yadi vArthA vyatheran punarAdheya iSTiH 4 tasyAM prayAjAnUyAjAn vibhaktibhiryajet 5 samidhaH samidho'gne'gna Ajyasya vyantu , tanUnapAdagnimagna Ajyasya vetu , iDo agninAgna Ajyasya vyantu , barhiragniragna Ajyasya vetviti 6 samidhAgniM duvaspate hyUSu bravANi ta ityAgneyAvAjyabhAgau 7 buddhimadindumantAvityA-cakSate 8 tathAnuvqttiH 9 ijyA ca 10 nityaM pUrvamanubrAhmaNinaH 11 agna AyUMM Si pavasa ityuttaraM 12 nityastUttare haviHfabdaH 13 AgneyaM haviH , adhAhyagne kratorbhadra syAbhiSTe adya gIrbhirgqNanta ebhirno arkairagne tamadyAfvaM na stAmairiti saMyAjye , devaM barhiragnervasuvane vasudheyasya vetu devo narAfaMso'gnau vasuvane vasudheyasya vetviti 14 8

darfapUrNamAsAvArasphyamAno'nvArambhaNIyAM 1 agnAviSNU sarasvatI sarasvA-nagnirbhagI 2 agnAviSNU sajoSase mA varddhantu vAzgiraH , dyumnairvAjebhirAgataM , agnAviSNU mahi dhAmapriyaM vAM vItho ghqtasya guhyA juSANA , dame dame suSTu-tirvAmiyAnA prati vAM jihvA ghqtamuccaraNyat , pAvakAnaH sarasvatI pAvIravI kanyA citrAyuH pIpivAMsaM sarasvato divyaM suparNaM vAyasaM bqhantamAsavaM savituryathA sa no rAdhAMsyAbhareti 3 AdhAnAdyadyAmayAvI yadi vArthA vyatheran punarAdheya iSTiH 4 tasyAM prayAjAnUyAjAn vibhaktibhiryajet 5 samidhaH samidho'gne'gna Ajyasya vyantu , tanUnapAdagnimagna Ajyasya vetu , iDo agninAgna Ajyasya vyantu , barhiragniragna Ajyasya vetviti 6 samidhAgniM duvaspate hyUSu bravANi ta ityAgneyAvAjyabhAgau 7 buddhimadindumantAvityA-cakSate 8 tathAnuvqttiH 9 ijyA ca 10 nityaM pUrvamanubrAhmaNinaH 11 agna AyU MM! Si pavasa ityuttaraM 12 nityastUttare haviHfabdaH 13 AgneyaM haviH , adhAhyagne kratorbhadra syAbhiSTe adya gIrbhirgqNanta ebhirno arkairagne tamadyAfvaM na stAmairiti saMyAjye , devaM barhiragnervasuvane vasudheyasya vetu devo narAfaMso'gnau vasuvane vasudheyasya vetviti 14 8

दर्शपूर्णमासावारस्फ्यमानोऽन्वारम्भणीयां १ अग्नाविष्णू सरस्वती सरस्वा-नग्निर्भगी २ अग्नाविष्णू सजोषसे मा वर्द्धन्तु वाङ्गिरः । द्युम्नैर्वाजेभिरागतं । अग्नाविष्णू महि धामप्रियं वां वीथो घृतस्य गुह्या जुषाणा । दमे दमे सुष्टु-तिर्वामियाना प्रति वां जिह्वा घृतमुच्चरण्यत् । पावकानः सरस्वती पावीरवी कन्या चित्रायुः पीपिवांसं सरस्वतो दिव्यं सुपर्णं वायसं बृहन्तमासवं सवितुर्यथा स नो राधांस्याभरेति ३ आधानाद्यद्यामयावी यदि वार्था व्यथेरन् पुनराधेय इष्टिः ४ तस्यां प्रयाजानूयाजान् विभक्तिभिर्यजेत् ५ समिधः समिधोऽग्नेऽग्न आज्यस्य व्यन्तु । तनूनपादग्निमग्न आज्यस्य वेतु । इडो अग्निनाग्न आज्यस्य व्यन्तु । बर्हिरग्निरग्न आज्यस्य वेत्विति ६ समिधाग्निं दुवस्पते ह्यूषु ब्रवाणि त इत्याग्नेयावाज्यभागौ ७ बुद्धिमदिन्दुमन्तावित्या-चक्षते ८ तथानुवृत्तिः ९ इज्या च १० नित्यं पूर्वमनुब्राह्मणिनः ११ अग्न आयूँ षि पवस इत्युत्तरं १२ नित्यस्तूत्तरे हविःशब्दः १३ आग्नेयं हविः । अधाह्यग्ने क्रतोर्भद्र स्याभिष्टे अद्य गीर्भिर्गृणन्त एभिर्नो अर्कैरग्ने तमद्याश्वं न स्तामैरिति संयाज्ये । देवं बर्हिरग्नेर्वसुवने वसुधेयस्य वेतु देवो नराशंसोऽग्नौ वसुवने वसुधेयस्य वेत्विति १४ ८

दर्शपूर्णमासावारस्फ्यमानोऽन्वारम्भणीयां १ अग्नाविष्णू सरस्वती सरस्वा-नग्निर्भगी २ अग्नाविष्णू सजोषसे मा वर्द्धन्तु वाङ्गिरः । द्युम्नैर्वाजेभिरागतं । अग्नाविष्णू महि धामप्रियं वां वीथो घृतस्य गुह्या जुषाणा । दमे दमे सुष्टु-तिर्वामियाना प्रति वां जिह्वा घृतमुच्चरण्यत् । पावकानः सरस्वती पावीरवी कन्या चित्रायुः पीपिवांसं सरस्वतो दिव्यं सुपर्णं वायसं बृहन्तमासवं सवितुर्यथा स नो राधांस्याभरेति ३ आधानाद्यद्यामयावी यदि वार्था व्यथेरन् पुनराधेय इष्टिः ४ तस्यां प्रयाजानूयाजान् विभक्तिभिर्यजेत् ५ समिधः समिधोऽग्नेऽग्न आज्यस्य व्यन्तु । तनूनपादग्निमग्न आज्यस्य वेतु । इडो अग्निनाग्न आज्यस्य व्यन्तु । बर्हिरग्निरग्न आज्यस्य वेत्विति ६ समिधाग्निं दुवस्पते ह्यूषु ब्रवाणि त इत्याग्नेयावाज्यभागौ ७ बुद्धिमदिन्दुमन्तावित्या-चक्षते ८ तथानुवृत्तिः ९ इज्या च १० नित्यं पूर्वमनुब्राह्मणिनः ११ अग्न आयू ँ! षि पवस इत्युत्तरं १२ नित्यस्तूत्तरे हविःशब्दः १३ आग्नेयं हविः । अधाह्यग्ने क्रतोर्भद्र स्याभिष्टे अद्य गीर्भिर्गृणन्त एभिर्नो अर्कैरग्ने तमद्याश्वं न स्तामैरिति संयाज्ये । देवं बर्हिरग्नेर्वसुवने वसुधेयस्य वेतु देवो नराशंसोऽग्नौ वसुवने वसुधेयस्य वेत्विति १४ ८


68

a;g[y,' v[IihXy;m;kyv;n;' 1 sSy' n;XnIy;dɦho]müTv; 2 yd; vWRSy tO¢" Sy;dq;g[y,en yjet 3 aip ih dev; a;üStO¢o nUn' vWRSy;g[y,en ih yjt ”it aɦho]I' vw n;n;dÉyTv; tSy;" pys; juüy;t( 4 aip v; i£y; yveWu 5 ”i·Stu r;D" 6 sveRW;' cwkƒ 7 Xy;m;kƒ·ä;' s*My’¨" 8 som y;Ste myo.uvo y; te /;m;in idiv y; pOÉqVy;ÉmTyv;Ntre@;y; inTy' jpmuKTv; sVye p;,* ÕTvetre,;É.mOxet( p[j;ptye Tv; g[h' gOð;Ém mç' ÉÅye mç' yxse mçm¥;´;y 9 .{ ;¥" Åey" smnw· dev;STvy;vsen smxImih Tv; ) s no myo.U" iptv;ivxe h x¥o .v iÃpde x' ctuãpd ”it p[;Xy;cMy n;É.m;l.et;moŒÉs p[;, tët' b[vIMym;És sv;RnÉs p[iv·" ) s me jr;' rogmpnu´ xrIr;dm; m EÉ/ m;mO/;m ”N{ eit 10 Eten .²=,o .=;n( svR] nv.ojne 11 aq v[Iihyv;n;' /;Yye ivr;j* 12 a¦IN{ ;ivN{ ;¦I v; ivedev;" somo yid t] Xy;m;ko ´;v;pOÉqvI 13 a;´; ye aɦÉmN/te sukm;R," su¨co devyNto ivedev;s a;gt ye kƒ c Jm;mih no aihm;y; mhI ´*" pOÉqvI c n" p[pUvRje iptr;nVysIÉ.árit 14 9

AgrayaNaM vrIhifyAmAkayavAnAM 1 sasyaM nAfnIyAdagnihotramahutvA 2 yadA varSasya tqptaH syAdathAgrayaNena yajeta 3 api hi devA Ahustqpto nUnaM varSasyAgrayaNena hi yajata iti agnihotrIM vai nAnAdayitvA tasyAH payasA juhuyAt 4 api vA kriyA yaveSu 5 iSTistu rAjxaH 6 sarveSAM caike 7 fyAmAkeSTyAM saumyafcaruH 8 soma yAste mayobhuvo yA te dhAmAni divi yA pqthivyAmityavAntareDAyA nityaM japamuktvA savye pANau kqtvetareNAbhimqfet prajApataye tvA grahaM gqhNAmi mahyaM friye mahyaM yafase mahyamannAdyAya 9 bhadra ?AnnaH freyaH samanaiSTa devAstvayAvasena samafImahi tvA , sa no mayobhUH pitavAvife ha fanno bhava dvipade faM catuSpada iti prAfyAcamya nAbhimAlabhetAmo'si prANa tadqtaM bravImyamAsi sarvAnasi praviSTaH , sa me jarAM rogamapanudya farIrAdamA ma edhi mAmqdhAma indre ti 10 etena bhakSiNo bhakSAn sarvatra navabhojane 11 atha vrIhiyavAnAM dhAyye virAjau 12 agnIndra ?Avindra ?AgnI vA vifvedevAH somo yadi tatra fyAmAko dyAvApqthivI 13 AdyA ye agnimindhate sukarmANaH suruco devayanto vifvedevAsa Agata ye ke ca jmAmahi no ahimAyA mahI dyauH pqthivI ca naH prapUrvaje pitarAnavyasIbhiriti 14 9

AgrayaNaM vrIhifyAmAkayavAnAM 1 sasyaM nAfnIyAdagnihotramahutvA 2 yadA varSasya tqptaH syAdathAgrayaNena yajeta 3 api hi devA Ahustqpto nUnaM varSasyAgrayaNena hi yajata iti agnihotrIM vai nAnAdayitvA tasyAH payasA juhuyAt 4 api vA kriyA yaveSu 5 iSTistu rAjxaH 6 sarveSAM caike 7 fyAmAkeSTyAM saumyafcaruH 8 soma yAste mayobhuvo yA te dhAmAni divi yA pqthivyAmityavAntareDAyA nityaM japamuktvA savye pANau kqtvetareNAbhimqfet prajApataye tvA grahaM gqhNAmi mahyaM friye mahyaM yafase mahyamannAdyAya 9 bhadrA nnaH freyaH samanaiSTa devAstvayAvasena samafImahi tvA , sa no mayobhUH pitavAvife ha fanno bhava dvipade faM catuSpada iti prAfyAcamya nAbhimAlabhetAmo'si prANa tadqtaM bravImyamAsi sarvAnasi praviSTaH , sa me jarAM rogamapanudya farIrAdamA ma edhi mAmqdhAma indre ti 10 etena bhakSiNo bhakSAn sarvatra navabhojane 11 atha vrIhiyavAnAM dhAyye virAjau 12 agnIndrA vindrA gnI vA vifvedevAH somo yadi tatra fyAmAko dyAvApqthivI 13 AdyA ye agnimindhate sukarmANaH suruco devayanto vifvedevAsa Agata ye ke ca jmAmahi no ahimAyA mahI dyauH pqthivI ca naH prapUrvaje pitarAnavyasIbhiriti 14 9

आग्रयणं व्रीहिश्यामाकयवानां १ सस्यं नाश्नीयादग्निहोत्रमहुत्वा २ यदा वर्षस्य तृप्तः स्यादथाग्रयणेन यजेत ३ अपि हि देवा आहुस्तृप्तो नूनं वर्षस्याग्रयणेन हि यजत इति अग्निहोत्रीं वै नानादयित्वा तस्याः पयसा जुहुयात् ४ अपि वा क्रिया यवेषु ५ इष्टिस्तु राज्ञः ६ सर्वेषां चैके ७ श्यामाकेष्ट्यां सौम्यश्चरुः ८ सोम यास्ते मयोभुवो या ते धामानि दिवि या पृथिव्यामित्यवान्तरेडाया नित्यं जपमुक्त्वा सव्ये पाणौ कृत्वेतरेणाभिमृशेत् प्रजापतये त्वा ग्रहं गृह्णामि मह्यं श्रिये मह्यं यशसे मह्यमन्नाद्याय ९ भद्र ?ान्नः श्रेयः समनैष्ट देवास्त्वयावसेन समशीमहि त्वा । स नो मयोभूः पितवाविशे ह शन्नो भव द्विपदे शं चतुष्पद इति प्राश्याचम्य नाभिमालभेतामोऽसि प्राण तदृतं ब्रवीम्यमासि सर्वानसि प्रविष्टः । स मे जरां रोगमपनुद्य शरीरादमा म एधि मामृधाम इन्द्रे ति १० एतेन भक्षिणो भक्षान् सर्वत्र नवभोजने ११ अथ व्रीहियवानां धाय्ये विराजौ १२ अग्नीन्द्र ?ाविन्द्र ?ाग्नी वा विश्वेदेवाः सोमो यदि तत्र श्यामाको द्यावापृथिवी १३ आद्या ये अग्निमिन्धते सुकर्माणः सुरुचो देवयन्तो विश्वेदेवास आगत ये के च ज्मामहि नो अहिमाया मही द्यौः पृथिवी च नः प्रपूर्वजे पितरानव्यसीभिरिति १४ ९

आग्रयणं व्रीहिश्यामाकयवानां १ सस्यं नाश्नीयादग्निहोत्रमहुत्वा २ यदा वर्षस्य तृप्तः स्यादथाग्रयणेन यजेत ३ अपि हि देवा आहुस्तृप्तो नूनं वर्षस्याग्रयणेन हि यजत इति अग्निहोत्रीं वै नानादयित्वा तस्याः पयसा जुहुयात् ४ अपि वा क्रिया यवेषु ५ इष्टिस्तु राज्ञः ६ सर्वेषां चैके ७ श्यामाकेष्ट्यां सौम्यश्चरुः ८ सोम यास्ते मयोभुवो या ते धामानि दिवि या पृथिव्यामित्यवान्तरेडाया नित्यं जपमुक्त्वा सव्ये पाणौ कृत्वेतरेणाभिमृशेत् प्रजापतये त्वा ग्रहं गृह्णामि मह्यं श्रिये मह्यं यशसे मह्यमन्नाद्याय ९ भद्रा न्नः श्रेयः समनैष्ट देवास्त्वयावसेन समशीमहि त्वा । स नो मयोभूः पितवाविशे ह शन्नो भव द्विपदे शं चतुष्पद इति प्राश्याचम्य नाभिमालभेतामोऽसि प्राण तदृतं ब्रवीम्यमासि सर्वानसि प्रविष्टः । स मे जरां रोगमपनुद्य शरीरादमा म एधि मामृधाम इन्द्रे ति १० एतेन भक्षिणो भक्षान् सर्वत्र नवभोजने ११ अथ व्रीहियवानां धाय्ये विराजौ १२ अग्नीन्द्रा विन्द्रा ग्नी वा विश्वेदेवाः सोमो यदि तत्र श्यामाको द्यावापृथिवी १३ आद्या ये अग्निमिन्धते सुकर्माणः सुरुचो देवयन्तो विश्वेदेवास आगत ये के च ज्मामहि नो अहिमाया मही द्यौः पृथिवी च नः प्रपूर्वजे पितरानव्यसीभिरिति १४ ९


71

aq k;My;" 1 a;yuãk;me·ä;' jIv;tumNt* 2 a; no a¦e sucetun; Tv' som mhe .gÉmTyɦr;yuãm;inN{ S];t; 3 a;yu·e ivto d/dym-ɦvRrey' t; ai©rStm;Xy;mNt' k;mm¦e tvotIit k;m;y 12 vwmO?y; ¬ÿre 13 iv n ”N{ mO/o jih mOgo n .Im" kÚcro ÉgárÏ;" ) s´uiÿÉmN{ sCyuit' p[Cyuit' j`nCyuit' ) p[n;k;f;n a;.r p[yPSyÉ¥v sKQy* iv n ”N{ mO/o jih ) cnI%ud´q;spmÉ. n" su·‘it' nyeit 14 ”N{ ;y d;]e pund;R]e v; 15 y;in no /n;in £Úõo Éjn;És mNyun; ) ”N{ ;nuiv²õ nSt;in anen hivW; pun" ) punnR ”N{ o m`v; dd;tu /n;in x£o /nI" sur;/;" ) aSm{ äkª Õ,ut;' y;Écto mn" Åu·I n ”N{ o hivW; mO/;tIit 16 a;x;n;m;x;-p;le>yo v; 17 a;x;n;m;x;p;le>y’tu>yoR amOte>y" ) ”dM.UtSy;?y-=e>yo iv/em hivW; vy' ) iv; a;x; m/un; s'sOj;Ém anmI v; a;p aoW/y" sNtu sv;R" ) ay' yjm;no mO/o VySyTvgO.It;" pxv" sNtu svR ”it 18 lokƒi·" 19 pOÉqVyNtár=' ´*árit devt;" 20 pOÉqvI' m;tr' mhImNtár=mupb[uve ) bOhtImUtye idv' ) iv' Éb.iÿR pOÉqvI aNtár=' ivpp[qe ) duhe ´*bORhtI py" ) vmR me pOÉqvI mhI aNtár=' SvStye ) ´*meR xmR mih Åv ”it it§S]y;,;' 21 p[qme p[qmSyoÿme m?ymSy 22 10

atha kAmyAH 1 AyuSkAmeSTyAM jIvAtumantau 2 A no agne sucetunA tvaM soma mahe bhagamityagnirAyuSmAnindra strAtA 3 AyuSTe vifvato dadhadayama-gnirvareNyaH , punaste prANa AyAtu parA yakSmaM suvAmi te , AyurdA agne haviSo juSANo ghqtapratIko ghqtayoniredhi , ghqtaM pItvA madhu cAru gavyaM piteva putramabhirakSatAdimaM , trAtAramindra mavitAramindraM mA te asyAM sahasAvan pariSTau , pAhi no agne pAyubhirajasrairagne tvaM pArayAnavyo asmAniti saMyAjye 4 svastyayanyAM rakSitavantau 5 agne rakSA No aMM hasastvaM naH soma vifvata iti 6 agniH svastimAntsvasti no divo agne pqthivyA Are asmadamatimAre aMM ha iti pUrvayokte saMyAjye 7 putrakAmeSTyAmagniH putrI 8 yasmai tvaM sukqte jAta-vedo yastvA hqdA kIriNA manyamAnaH , agnistu vifravastamamiti dve saMyAjye 9 AgneyyA uttare 10 nitye mUrddhanvataH 11 tubhyaM tA azgirastamAfyAmantaM kAmamagne tavotIti kAmAya 12 vaimqdhyA uttare 13 vi na indra mqdho jahi mqgo na bhImaH kucaro giriSThAH , sadyuttimindra sacyutiM pracyutiM jaghanacyutiM , pranAkAphAna Abhara prayapsyanniva sakthyau vi na indra mqdho jahi , canIkhudadyathAsapamabhi naH suSTutiM nayeti 14 indra ?Aya dAtre punardAtre vA 15 yAni no dhanAni kruddho jinAsi manyunA , indra ?Anuviddhi nastAni anena haviSA punaH , punarna indra ?o maghavA dadAtu dhanAni fakro dhanIH surAdhAH , asmadra ?k kqNutAM yAcito manaH fruSTI na indra ?o haviSA mqdhAtIti 16 AfAnAmAfA-pAlebhyo vA 17 AfAnAmAfApAlebhyafcaturbhyo amqtebhyaH , idambhUtasyAdhya-kSebhyo vidhema haviSA vayaM , vifvA AfA madhunA saMsqjAmi anamI vA Apa oSadhayaH santu sarvAH , ayaM yajamAno mqdho vyasyatvagqbhItAH pafavaH santu sarva iti 18 lokeSTiH 19 pqthivyantarikSaM dyauriti devatAH 20 pqthivIM mAtaraM mahImantarikSamupabruve , bqhatImUtaye divaM , vifvaM bibhartti pqthivI antarikSaM vipaprathe , duhe dyaurbqhatI payaH , varma me pqthivI mahI antarikSaM svastaye , dyaurme farma mahi frava iti tisrastrayANAM 21 prathame prathamasyottame madhyamasya 22 10

atha kAmyAH 1 AyuSkAmeSTyAM jIvAtumantau 2 A no agne sucetunA tvaM soma mahe bhagamityagnirAyuSmAnindra strAtA 3 AyuSTe vifvato dadhadayama-gnirvareNyaH , punaste prANa AyAtu parA yakSmaM suvAmi te , AyurdA agne haviSo juSANo ghqtapratIko ghqtayoniredhi , ghqtaM pItvA madhu cAru gavyaM piteva putramabhirakSatAdimaM , trAtAramindra mavitAramindraM mA te asyAM sahasAvan pariSTau , pAhi no agne pAyubhirajasrairagne tvaM pArayAnavyo asmAniti saMyAjye 4 svastyayanyAM rakSitavantau 5 agne rakSA No aMM hasastvaM naH soma vifvata iti 6 agniH svastimAntsvasti no divo agne pqthivyA Are asmadamatimAre aMM ha iti pUrvayokte saMyAjye 7 putrakAmeSTyAmagniH putrI 8 yasmai tvaM sukqte jAta-vedo yastvA hqdA kIriNA manyamAnaH , agnistu vifravastamamiti dve saMyAjye 9 AgneyyA uttare 10 nitye mUrddhanvataH 11 tubhyaM tA azgirastamAfyAmantaM kAmamagne tavotIti kAmAya 12 vaimqdhyA uttare 13 vi na indra mqdho jahi mqgo na bhImaH kucaro giriSThAH , sadyuttimindra sacyutiM pracyutiM jaghanacyutiM , pranAkAphAna Abhara prayapsyanniva sakthyau vi na indra mqdho jahi , canIkhudadyathAsapamabhi naH suSTutiM nayeti 14 indrA ya dAtre punardAtre vA 15 yAni no dhanAni kruddho jinAsi manyunA , indrA nuviddhi nastAni anena haviSA punaH , punarna indro maghavA dadAtu dhanAni fakro dhanIH surAdhAH , asmadra yk kqNutAM yAcito manaH fruSTI na indro haviSA mqdhAtIti 16 AfAnAmAfA-pAlebhyo vA 17 AfAnAmAfApAlebhyafcaturbhyo amqtebhyaH , idambhUtasyAdhya-kSebhyo vidhema haviSA vayaM , vifvA AfA madhunA saMsqjAmi anamI vA Apa oSadhayaH santu sarvAH , ayaM yajamAno mqdho vyasyatvagqbhItAH pafavaH santu sarva iti 18 lokeSTiH 19 pqthivyantarikSaM dyauriti devatAH 20 pqthivIM mAtaraM mahImantarikSamupabruve , bqhatImUtaye divaM , vifvaM bibhartti pqthivI antarikSaM vipaprathe , duhe dyaurbqhatI payaH , varma me pqthivI mahI antarikSaM svastaye , dyaurme farma mahi frava iti tisrastrayANAM 21 prathame prathamasyottame madhyamasya 22 10

अथ काम्याः १ आयुष्कामेष्ट्यां जीवातुमन्तौ २ आ नो अग्ने सुचेतुना त्वं सोम महे भगमित्यग्निरायुष्मानिन्द्र स्त्राता ३ आयुष्टे विश्वतो दधदयम-ग्निर्वरेण्यः । पुनस्ते प्राण आयातु परा यक्ष्मं सुवामि ते । आयुर्दा अग्ने हविषो जुषाणो घृतप्रतीको घृतयोनिरेधि । घृतं पीत्वा मधु चारु गव्यं पितेव पुत्रमभिरक्षतादिमं । त्रातारमिन्द्र मवितारमिन्द्रं मा ते अस्यां सहसावन् परिष्टौ । पाहि नो अग्ने पायुभिरजस्रैरग्ने त्वं पारयानव्यो अस्मानिति संयाज्ये ४ स्वस्त्ययन्यां रक्षितवन्तौ ५ अग्ने रक्षा णो अँ हसस्त्वं नः सोम विश्वत इति ६ अग्निः स्वस्तिमान्त्स्वस्ति नो दिवो अग्ने पृथिव्या आरे अस्मदमतिमारे अँ ह इति पूर्वयोक्ते संयाज्ये ७ पुत्रकामेष्ट्यामग्निः पुत्री ८ यस्मै त्वं सुकृते जात-वेदो यस्त्वा हृदा कीरिणा मन्यमानः । अग्निस्तु विश्रवस्तममिति द्वे संयाज्ये ९ आग्नेय्या उत्तरे १० नित्ये मूर्द्धन्वतः ११ तुभ्यं ता अङ्गिरस्तमाश्यामन्तं काममग्ने तवोतीति कामाय १२ वैमृध्या उत्तरे १३ वि न इन्द्र मृधो जहि मृगो न भीमः कुचरो गिरिष्ठाः । सद्युत्तिमिन्द्र सच्युतिं प्रच्युतिं जघनच्युतिं । प्रनाकाफान आभर प्रयप्स्यन्निव सक्थ्यौ वि न इन्द्र मृधो जहि । चनीखुदद्यथासपमभि नः सुष्टुतिं नयेति १४ इन्द्र ?ाय दात्रे पुनर्दात्रे वा १५ यानि नो धनानि क्रुद्धो जिनासि मन्युना । इन्द्र ?ानुविद्धि नस्तानि अनेन हविषा पुनः । पुनर्न इन्द्र ?ो मघवा ददातु धनानि शक्रो धनीः सुराधाः । अस्मद्र ?क् कृणुतां याचितो मनः श्रुष्टी न इन्द्र ?ो हविषा मृधातीति १६ आशानामाशा-पालेभ्यो वा १७ आशानामाशापालेभ्यश्चतुर्भ्यो अमृतेभ्यः । इदम्भूतस्याध्य-क्षेभ्यो विधेम हविषा वयं । विश्वा आशा मधुना संसृजामि अनमी वा आप ओषधयः सन्तु सर्वाः । अयं यजमानो मृधो व्यस्यत्वगृभीताः पशवः सन्तु सर्व इति १८ लोकेष्टिः १९ पृथिव्यन्तरिक्षं द्यौरिति देवताः २० पृथिवीं मातरं महीमन्तरिक्षमुपब्रुवे । बृहतीमूतये दिवं । विश्वं बिभर्त्ति पृथिवी अन्तरिक्षं विपप्रथे । दुहे द्यौर्बृहती पयः । वर्म मे पृथिवी मही अन्तरिक्षं स्वस्तये । द्यौर्मे शर्म महि श्रव इति तिस्रस्त्रयाणां २१ प्रथमे प्रथमस्योत्तमे मध्यमस्य २२ १०

अथ काम्याः १ आयुष्कामेष्ट्यां जीवातुमन्तौ २ आ नो अग्ने सुचेतुना त्वं सोम महे भगमित्यग्निरायुष्मानिन्द्र स्त्राता ३ आयुष्टे विश्वतो दधदयम-ग्निर्वरेण्यः । पुनस्ते प्राण आयातु परा यक्ष्मं सुवामि ते । आयुर्दा अग्ने हविषो जुषाणो घृतप्रतीको घृतयोनिरेधि । घृतं पीत्वा मधु चारु गव्यं पितेव पुत्रमभिरक्षतादिमं । त्रातारमिन्द्र मवितारमिन्द्रं मा ते अस्यां सहसावन् परिष्टौ । पाहि नो अग्ने पायुभिरजस्रैरग्ने त्वं पारयानव्यो अस्मानिति संयाज्ये ४ स्वस्त्ययन्यां रक्षितवन्तौ ५ अग्ने रक्षा णो अँ हसस्त्वं नः सोम विश्वत इति ६ अग्निः स्वस्तिमान्त्स्वस्ति नो दिवो अग्ने पृथिव्या आरे अस्मदमतिमारे अँ ह इति पूर्वयोक्ते संयाज्ये ७ पुत्रकामेष्ट्यामग्निः पुत्री ८ यस्मै त्वं सुकृते जात-वेदो यस्त्वा हृदा कीरिणा मन्यमानः । अग्निस्तु विश्रवस्तममिति द्वे संयाज्ये ९ आग्नेय्या उत्तरे १० नित्ये मूर्द्धन्वतः ११ तुभ्यं ता अङ्गिरस्तमाश्यामन्तं काममग्ने तवोतीति कामाय १२ वैमृध्या उत्तरे १३ वि न इन्द्र मृधो जहि मृगो न भीमः कुचरो गिरिष्ठाः । सद्युत्तिमिन्द्र सच्युतिं प्रच्युतिं जघनच्युतिं । प्रनाकाफान आभर प्रयप्स्यन्निव सक्थ्यौ वि न इन्द्र मृधो जहि । चनीखुदद्यथासपमभि नः सुष्टुतिं नयेति १४ इन्द्रा य दात्रे पुनर्दात्रे वा १५ यानि नो धनानि क्रुद्धो जिनासि मन्युना । इन्द्रा नुविद्धि नस्तानि अनेन हविषा पुनः । पुनर्न इन्द्रो मघवा ददातु धनानि शक्रो धनीः सुराधाः । अस्मद्र य्क् कृणुतां याचितो मनः श्रुष्टी न इन्द्रो हविषा मृधातीति १६ आशानामाशा-पालेभ्यो वा १७ आशानामाशापालेभ्यश्चतुर्भ्यो अमृतेभ्यः । इदम्भूतस्याध्य-क्षेभ्यो विधेम हविषा वयं । विश्वा आशा मधुना संसृजामि अनमी वा आप ओषधयः सन्तु सर्वाः । अयं यजमानो मृधो व्यस्यत्वगृभीताः पशवः सन्तु सर्व इति १८ लोकेष्टिः १९ पृथिव्यन्तरिक्षं द्यौरिति देवताः २० पृथिवीं मातरं महीमन्तरिक्षमुपब्रुवे । बृहतीमूतये दिवं । विश्वं बिभर्त्ति पृथिवी अन्तरिक्षं विपप्रथे । दुहे द्यौर्बृहती पयः । वर्म मे पृथिवी मही अन्तरिक्षं स्वस्तये । द्यौर्मे शर्म महि श्रव इति तिस्रस्त्रयाणां २१ प्रथमे प्रथमस्योत्तमे मध्यमस्य २२ १०


74

Ém]ivNd; mh;vwr;jI 1 aɦ" somo v¨,o Ém] ”N{ o bOhSpit" sivt; pUW; srSvtI Tv·eTyekp[d;n;" 2 aɦ" somo v¨,o Ém] ”N{ o bOhSpit" sivt; y" sh§I ) pUW; no goÉ.rvs; srSvtI Tv·; åpe, smnÿ_Ú yD' 3 p[itlomm;idXy yjd( ye yj;mhe Tv·;r' srSvtI' pUW,' sivt;r' bOhSpitÉmN{ ' Ém]' v¨,' sommɦ' Tv·; åp;É, d/tI srSvtI .g' pUW; sivt; no dd;tu ) bOhSpitdRdidN{ " sh§' Ém]o d;t; v¨," somo aɦárit 4 a·* vwr;jtN];" 5 t;s;m;´;" W@¼khivW" 6 ˜uW;-xurIyy;É.crn( yjet 7 ”N{ " sUro atr{ j;'És ˜uW; spˆ; xurI-ŒhmiSm ) ah' x]Un( jy;Ém jú³W;,oŒh' v;j' jy;Ém v;js;t* Ð ”N{ " sUr" p[qmo ivkm;R m¨Tv;\ a§ug,v;n( suj;tw" ) mm ˜uW; xurSy p[iv·* spˆ; v;c' mns ¬p;st;' Ð 8 ju·odmUn; a¦e xõR mhte s*.g;yeit s'y;Jye 9 ivmt;n;' sMmTyqeR s'D;nI 10 aɦvRsum;n( somo ¨{ v;inN{ o m¨Tv;Nv¨, a;idTyv;inTyekp[d;n;" 11

mitravindA mahAvairAjI 1 agniH somo varuNo mitra indra ?o bqhaspatiH savitA pUSA sarasvatI tvaSTetyekapradAnAH 2 agniH somo varuNo mitra indra ?o bqhaspatiH savitA yaH sahasrI , pUSA no gobhiravasA sarasvatI tvaSTA rUpeNa samanaktu yajxaM 3 pratilomamAdifya yajad ye yajAmahe tvaSTAraM sarasvatIM pUSaNaM savitAraM bqhaspatimindraM mitraM varuNaM somamagniM tvaSTA rUpANi dadhatI sarasvatI bhagaM pUSA savitA no dadAtu , bqhaspatirdadadindra ?H sahasraM mitro dAtA varuNaH somo agniriti 4 aSTau vairAjatantrAH 5 tAsAmAdyAH SaDekahaviSaH 6 snuSA-fvafurIyayAbhicaran yajeta 7 indra ?H sUro ataradra jAMsi snuSA sapatnA fvafurI-'hamasmi , ahaM fatrUn jayAmi jarhqSANo'haM vAjaM jayAmi vAjasAtau . indra ?H sUraH prathamo vifvakarmA marutvAMM asrugaNavAn sujAtaiH , mama snuSA fvafurasya praviSTau sapatnA vAcaM manasa upAsatAM . 8 juSTodamUnA agne farddha mahate saubhagAyeti saMyAjye 9 vimatAnAM sammatyarthe saMjxAnI 10 agnirvasumAn somo rudra vAnindra ?o marutvAnvaruNa AdityavAnityekapradAnAH 11

mitravindA mahAvairAjI 1 agniH somo varuNo mitra indro bqhaspatiH savitA pUSA sarasvatI tvaSTetyekapradAnAH 2 agniH somo varuNo mitra indro bqhaspatiH savitA yaH sahasrI , pUSA no gobhiravasA sarasvatI tvaSTA rUpeNa samanaktu yajxaM 3 pratilomamAdifya yajad ye yajAmahe tvaSTAraM sarasvatIM pUSaNaM savitAraM bqhaspatimindraM mitraM varuNaM somamagniM tvaSTA rUpANi dadhatI sarasvatI bhagaM pUSA savitA no dadAtu , bqhaspatirdadadindra H! sahasraM mitro dAtA varuNaH somo agniriti 4 aSTau vairAjatantrAH 5 tAsAmAdyAH SaDekahaviSaH 6 snuSA-fvafurIyayAbhicaran yajeta 7 indra H! sUro ataradra jAMsi snuSA sapatnA fvafurI-'hamasmi , ahaM fatrUn jayAmi jarhqSANo'haM vAjaM jayAmi vAjasAtau . indra H! sUraH prathamo vifvakarmA marutvAMM asrugaNavAn sujAtaiH , mama snuSA fvafurasya praviSTau sapatnA vAcaM manasa upAsatAM . 8 juSTodamUnA agne farddha mahate saubhagAyeti saMyAjye 9 vimatAnAM sammatyarthe saMjxAnI 10 agnirvasumAn somo rudra vAnindro marutvAnvaruNa AdityavAnityekapradAnAH 11

मित्रविन्दा महावैराजी १ अग्निः सोमो वरुणो मित्र इन्द्र ?ो बृहस्पतिः सविता पूषा सरस्वती त्वष्टेत्येकप्रदानाः २ अग्निः सोमो वरुणो मित्र इन्द्र ?ो बृहस्पतिः सविता यः सहस्री । पूषा नो गोभिरवसा सरस्वती त्वष्टा रूपेण समनक्तु यज्ञं ३ प्रतिलोममादिश्य यजद् ये यजामहे त्वष्टारं सरस्वतीं पूषणं सवितारं बृहस्पतिमिन्द्रं मित्रं वरुणं सोममग्निं त्वष्टा रूपाणि दधती सरस्वती भगं पूषा सविता नो ददातु । बृहस्पतिर्दददिन्द्र ?ः सहस्रं मित्रो दाता वरुणः सोमो अग्निरिति ४ अष्टौ वैराजतन्त्राः ५ तासामाद्याः षडेकहविषः ६ स्नुषा-श्वशुरीययाभिचरन् यजेत ७ इन्द्र ?ः सूरो अतरद्र जांसि स्नुषा सपत्ना श्वशुरी-ऽहमस्मि । अहं शत्रून् जयामि जर्हृषाणोऽहं वाजं जयामि वाजसातौ ॥ इन्द्र ?ः सूरः प्रथमो विश्वकर्मा मरुत्वाँ अस्रुगणवान् सुजातैः । मम स्नुषा श्वशुरस्य प्रविष्टौ सपत्ना वाचं मनस उपासतां ॥ ८ जुष्टोदमूना अग्ने शर्द्ध महते सौभगायेति संयाज्ये ९ विमतानां सम्मत्यर्थे संज्ञानी १० अग्निर्वसुमान् सोमो रुद्र वानिन्द्र ?ो मरुत्वान्वरुण आदित्यवानित्येकप्रदानाः ११

मित्रविन्दा महावैराजी १ अग्निः सोमो वरुणो मित्र इन्द्रो बृहस्पतिः सविता पूषा सरस्वती त्वष्टेत्येकप्रदानाः २ अग्निः सोमो वरुणो मित्र इन्द्रो बृहस्पतिः सविता यः सहस्री । पूषा नो गोभिरवसा सरस्वती त्वष्टा रूपेण समनक्तु यज्ञं ३ प्रतिलोममादिश्य यजद् ये यजामहे त्वष्टारं सरस्वतीं पूषणं सवितारं बृहस्पतिमिन्द्रं मित्रं वरुणं सोममग्निं त्वष्टा रूपाणि दधती सरस्वती भगं पूषा सविता नो ददातु । बृहस्पतिर्दददिन्द्र ः! सहस्रं मित्रो दाता वरुणः सोमो अग्निरिति ४ अष्टौ वैराजतन्त्राः ५ तासामाद्याः षडेकहविषः ६ स्नुषा-श्वशुरीययाभिचरन् यजेत ७ इन्द्र ः! सूरो अतरद्र जांसि स्नुषा सपत्ना श्वशुरी-ऽहमस्मि । अहं शत्रून् जयामि जर्हृषाणोऽहं वाजं जयामि वाजसातौ ॥ इन्द्र ः! सूरः प्रथमो विश्वकर्मा मरुत्वाँ अस्रुगणवान् सुजातैः । मम स्नुषा श्वशुरस्य प्रविष्टौ सपत्ना वाचं मनस उपासतां ॥ ८ जुष्टोदमूना अग्ने शर्द्ध महते सौभगायेति संयाज्ये ९ विमतानां सम्मत्यर्थे संज्ञानी १० अग्निर्वसुमान् सोमो रुद्र वानिन्द्रो मरुत्वान्वरुण आदित्यवानित्येकप्रदानाः ११


78

”N{ o m¨²ºA³tuq; Õ,otu a;idTywnoR v¨," xmR y'st( Ð

indra ?o marudbhirqtuthA kqNotu Adityairno varuNaH farma yaMsat .

indro marudbhirqtuthA kqNotu Adityairno varuNaH farma yaMsat .

इन्द्र ?ो मरुद्भिरृतुथा कृणोतु आदित्यैर्नो वरुणः शर्म यंसत् ॥

इन्द्रो मरुद्भिरृतुथा कृणोतु आदित्यैर्नो वरुणः शर्म यंसत् ॥


82

sÉmN{ o r;thVyo m¨²º" sm;idTywvR¨,o ivved; ”it 12

samindra ?o rAtahavyo marudbhiH samAdityairvaruNo vifvavedA iti 12

samindro rAtahavyo marudbhiH samAdityairvaruNo vifvavedA iti 12

समिन्द्र ?ो रातहव्यो मरुद्भिः समादित्यैर्वरुणो विश्ववेदा इति १२

समिन्द्रो रातहव्यो मरुद्भिः समादित्यैर्वरुणो विश्ववेदा इति १२


84

EeN{ ;m;¨tI' .edk;m;" 13 m¨to ySy ih =ye p[xõ;Üy m;¨t;y Sv.;nv ”it 14 EeN{ ImnUCy m;¨Ty; yjeNm;¨tImnUCywN{ ä; yjeidN{ ' pUv| ingmeWu m¨to v; 15 ”N{ ' v; ) p[/;n;dUõ±v| m¨t" 16 p[ÕTy; sMpiÿk;m;" s'D;nI 17 EeN{ ;b;hRSpTy;' p[/Oãym;,;" 18 a; n ”N{ ;bOhSptI aSmw ”N{ ;bOhSptI ”it y´pIN{ ;y codyeyu" 19 11

aindra ?AmArutIM bhedakAmAH 13 maruto yasya hi kSaye prafarddhAya mArutAya svabhAnava iti 14 aindra ?ImanUcya mArutyA yajenmArutImanUcyaindra ?? yajedindraM pUrvaM nigameSu maruto vA 15 indraM vA , pradhAnAdUrddhvaM marutaH 16 prakqtyA sampattikAmAH saMjxAnIxca 17 aindra ?AbArhaspatyAM pradhqSyamANAH 18 A na indra ?AbqhaspatI asmai indra ?AbqhaspatI iti yadyapIndra ?Aya codayeyuH 19 11

aindrA mArutIM bhedakAmAH 13 maruto yasya hi kSaye prafarddhAya mArutAya svabhAnava iti 14 aindrI manUcya mArutyA yajenmArutImanUcyaindra yA! yajedindraM pUrvaM nigameSu maruto vA 15 indraM vA , pradhAnAdUrddhvaM marutaH 16 prakqtyA sampattikAmAH saMjxAnIxca 17 aindrA bArhaspatyAM pradhqSyamANAH 18 A na indrA bqhaspatI asmai indrA bqhaspatI iti yadyapIndrA ya codayeyuH 19 11

ऐन्द्र ?ामारुतीं भेदकामाः १३ मरुतो यस्य हि क्षये प्रशर्द्धाय मारुताय स्वभानव इति १४ ऐन्द्र ?ीमनूच्य मारुत्या यजेन्मारुतीमनूच्यैन्द्र ?? यजेदिन्द्रं पूर्वं निगमेषु मरुतो वा १५ इन्द्रं वा । प्रधानादूर्द्ध्वं मरुतः १६ प्रकृत्या सम्पत्तिकामाः संज्ञानीञ्च १७ ऐन्द्र ?ाबार्हस्पत्यां प्रधृष्यमाणाः १८ आ न इन्द्र ?ाबृहस्पती अस्मै इन्द्र ?ाबृहस्पती इति यद्यपीन्द्र ?ाय चोदयेयुः १९ ११

ऐन्द्रा मारुतीं भेदकामाः १३ मरुतो यस्य हि क्षये प्रशर्द्धाय मारुताय स्वभानव इति १४ ऐन्द्री मनूच्य मारुत्या यजेन्मारुतीमनूच्यैन्द्र या! यजेदिन्द्रं पूर्वं निगमेषु मरुतो वा १५ इन्द्रं वा । प्रधानादूर्द्ध्वं मरुतः १६ प्रकृत्या सम्पत्तिकामाः संज्ञानीञ्च १७ ऐन्द्रा बार्हस्पत्यां प्रधृष्यमाणाः १८ आ न इन्द्रा बृहस्पती अस्मै इन्द्रा बृहस्पती इति यद्यपीन्द्रा य चोदयेयुः १९ ११


93

at è?vRÉm·äyn;in 1 s;'vTsárk;É, 2 teW;' f;LguNy;' p*,Rm;Sy;' cw} y;' v; p[yog" 3 tur;y,' 4 aɦárN{ o ivedev; ”it pOqÉg·yo-Œnusvnmhrh" 5 Ek; v; i]hÉv" 6 d;=;n,yDe ù p*,Rm;Sy* ù am;v;Sye yjet 7 inTye pUveR yq;Œs¥ytoŒm;v;Sy;y;' 8 ¬ÿryorwN{ ' p*,Rm;Sy;' iÃtIy' 9 mw];v¨,mm;v;Sy;y;' 10 a; no Ém];v¨,; yÃÖ-ihÏ' n;itiv/e sud;nU ”it p[;j;pTy ”@;d/" 11 p[j;pte n Tvdet;NyNy-Stveme lok;" p[idxo idx’ pr;vto invt ¬Ãt’ ) p[j;pte ivsOÆIv /Ny ”d' no dev p[ithyR hVyÉmit ´;v;pOÉqVyoryn' 12 p*,Rm;sen;-m;v;Sy;d;m;v;Syen;p*,Rm;s;t( 13 asm;»;t;Svq;Rt( tN]ivk;r" 14 a?vyuRv;R yq; Smret( 15 vwr;jNTvɦmNqne 16 /;Yye Tvevwkƒ devt-l=,; y;Jy;nuv;Ky;" 18 g;y} y;vtI ôtvTyupoÿ_vtI purSt;-Ll=,;nuv;Ky; 19 i]·‘BvtI vItvtI ju·vTypár·;Ll=,; y;Jy; ) aip v;NySy zNds" 20 n tu y;Jy; îsIysI 21 noiã,›ª bOhtI 22 =;mn·htdG/vtIStu vjRyet( 23 Vyÿ_ƒ tu dwvte tqwv 24 l=,mip v;ŒVyÿ_ƒ 25 anÉ/gCzn( svRx" 26 anÉ/gm a;¦eyI>y;' 27 Vy;-úitÉ.v;R 28 devt;m;idXy p[,uy;´je° 29 n;m[;>y;' v; 30 ”m-m;ê,u/I hv' yNTv;gIÉ.RhRv;mhe ) Ed' bihRinRWId n" ) StI,| bihRr;-nuWg;sdetdupe@;n; ”h no a´ gz ) ahe@t; mnsed' jWSv vIih hVy' p[ytm;ütMm ”it nm[e 31 a;¦eYy;vin¨ÿ_ƒ 32 14

ata UrdhvamiSTyayanAni 1 sAMvatsarikANi 2 teSAM phAlgunyAM paurNamAsyAM cai tr?yAM vA prayogaH 3 turAyaNaM 4 agnirindra ?o vifvedevA iti pqthagiSTayo-'nusavanamaharahaH 5 ekA vA trihaviH 6 dAkSAnaNayajxe dve paurNamAsyau dve amAvAsye yajeta 7 nitye pUrve yathA'sannayato'mAvAsyAyAM 8 uttarayoraindraM paurNamAsyAM dvitIyaM 9 maitrAvaruNamamAvAsyAyAM 10 A no mitrAvaruNA yadvaM-hiSThaM nAtividhe sudAnU iti prAjApatya iDAdadhaH 11 prajApate na tvadetAnyanya-staveme lokAH pradifo difafca parAvato nivata udvatafca , prajApate vifvasqjjIva dhanya idaM no deva pratiharya havyamiti dyAvApqthivyorayanaM 12 paurNamAsenA-mAvAsyAdAmAvAsyenApaurNamAsAt 13 asamAmnAtAsvarthAt tantravikAraH 14 adhvaryurvA yathA smaret 15 vairAjantvagnimanthane 16 dhAyye tvevaike devata-lakSaNA yAjyAnuvAkyAH 18 gAya tr?yAvatI hUtavatyupoktavatI purastA-llakSaNAnuvAkyA 19 triSTubvatI vItavatI juSTavatyapariSTAllakSaNA yAjyA , api vAnyasya chandasaH 20 na tu yAjyA hrasIyasI 21 noSNiz bqhatI 22 kSAmanaSTahatadagdhavatIstu varjayet 23 vyakte tu daivate tathaiva 24 lakSaNamapi vA'vyakte 25 anadhigacchan sarvafaH 26 anadhigama AgneyIbhyAM 27 vyA-hqtibhirvA 28 devatAmAdifya praNuyAdyajecca 29 nAmrAbhyAM vA 30 ima-mAfqNudhI havaM yantvAgIrbhirhavAmahe , edaM barhirniSIda naH , stIrNaM barhirA-nuSagAsadetadupeDAnA iha no adya gacha , aheDatA manasedaM jaSasva vIhi havyaM prayatamAhutamma iti namre 31 AgneyyAvanirukte 32 14

ata UrdhvamiSTyayanAni 1 sAMvatsarikANi 2 teSAM phAlgunyAM paurNamAsyAM caitr! yAM vA prayogaH 3 turAyaNaM 4 agnirindro vifvedevA iti pqthagiSTayo-'nusavanamaharahaH 5 ekA vA trihaviH 6 dAkSAnaNayajxe dve paurNamAsyau dve amAvAsye yajeta 7 nitye pUrve yathA'sannayato'mAvAsyAyAM 8 uttarayoraindraM paurNamAsyAM dvitIyaM 9 maitrAvaruNamamAvAsyAyAM 10 A no mitrAvaruNA yadvaM-hiSThaM nAtividhe sudAnU iti prAjApatya iDAdadhaH 11 prajApate na tvadetAnyanya-staveme lokAH pradifo difafca parAvato nivata udvatafca , prajApate vifvasqjjIva dhanya idaM no deva pratiharya havyamiti dyAvApqthivyorayanaM 12 paurNamAsenA-mAvAsyAdAmAvAsyenApaurNamAsAt 13 asamAmnAtAsvarthAt tantravikAraH 14 adhvaryurvA yathA smaret 15 vairAjantvagnimanthane 16 dhAyye tvevaike devata-lakSaNA yAjyAnuvAkyAH 18 gAyatr! yAvatI hUtavatyupoktavatI purastA-llakSaNAnuvAkyA 19 triSTubvatI vItavatI juSTavatyapariSTAllakSaNA yAjyA , api vAnyasya chandasaH 20 na tu yAjyA hrasIyasI 21 noSNiz bqhatI 22 kSAmanaSTahatadagdhavatIstu varjayet 23 vyakte tu daivate tathaiva 24 lakSaNamapi vA'vyakte 25 anadhigacchan sarvafaH 26 anadhigama AgneyIbhyAM 27 vyA-hqtibhirvA 28 devatAmAdifya praNuyAdyajecca 29 nAmrAbhyAM vA 30 ima-mAfqNudhI havaM yantvAgIrbhirhavAmahe , edaM barhirniSIda naH , stIrNaM barhirA-nuSagAsadetadupeDAnA iha no adya gacha , aheDatA manasedaM jaSasva vIhi havyaM prayatamAhutamma iti namre 31 AgneyyAvanirukte 32 14

अत ऊर्ध्वमिष्ट्ययनानि १ सांवत्सरिकाणि २ तेषां फाल्गुन्यां पौर्णमास्यां चै त्र्?यां वा प्रयोगः ३ तुरायणं ४ अग्निरिन्द्र ?ो विश्वेदेवा इति पृथगिष्टयो-ऽनुसवनमहरहः ५ एका वा त्रिहविः ६ दाक्षानणयज्ञे द्वे पौर्णमास्यौ द्वे अमावास्ये यजेत ७ नित्ये पूर्वे यथाऽसन्नयतोऽमावास्यायां ८ उत्तरयोरैन्द्रं पौर्णमास्यां द्वितीयं ९ मैत्रावरुणममावास्यायां १० आ नो मित्रावरुणा यद्वं-हिष्ठं नातिविधे सुदानू इति प्राजापत्य इडादधः ११ प्रजापते न त्वदेतान्यन्य-स्तवेमे लोकाः प्रदिशो दिशश्च परावतो निवत उद्वतश्च । प्रजापते विश्वसृज्जीव धन्य इदं नो देव प्रतिहर्य हव्यमिति द्यावापृथिव्योरयनं १२ पौर्णमासेना-मावास्यादामावास्येनापौर्णमासात् १३ असमाम्नातास्वर्थात् तन्त्रविकारः १४ अध्वर्युर्वा यथा स्मरेत् १५ वैराजन्त्वग्निमन्थने १६ धाय्ये त्वेवैके देवत-लक्षणा याज्यानुवाक्याः १८ गाय त्र्?यावती हूतवत्युपोक्तवती पुरस्ता-ल्लक्षणानुवाक्या १९ त्रिष्टुब्वती वीतवती जुष्टवत्यपरिष्टाल्लक्षणा याज्या । अपि वान्यस्य छन्दसः २० न तु याज्या ह्रसीयसी २१ नोष्णिङ् बृहती २२ क्षामनष्टहतदग्धवतीस्तु वर्जयेत् २३ व्यक्ते तु दैवते तथैव २४ लक्षणमपि वाऽव्यक्ते २५ अनधिगच्छन् सर्वशः २६ अनधिगम आग्नेयीभ्यां २७ व्या-हृतिभिर्वा २८ देवतामादिश्य प्रणुयाद्यजेच्च २९ नाम्राभ्यां वा ३० इम-माशृणुधी हवं यन्त्वागीर्भिर्हवामहे । एदं बर्हिर्निषीद नः । स्तीर्णं बर्हिरा-नुषगासदेतदुपेडाना इह नो अद्य गछ । अहेडता मनसेदं जषस्व वीहि हव्यं प्रयतमाहुतम्म इति नम्रे ३१ आग्नेय्यावनिरुक्ते ३२ १४

अत ऊर्ध्वमिष्ट्ययनानि १ सांवत्सरिकाणि २ तेषां फाल्गुन्यां पौर्णमास्यां चैत्र्! यां वा प्रयोगः ३ तुरायणं ४ अग्निरिन्द्रो विश्वेदेवा इति पृथगिष्टयो-ऽनुसवनमहरहः ५ एका वा त्रिहविः ६ दाक्षानणयज्ञे द्वे पौर्णमास्यौ द्वे अमावास्ये यजेत ७ नित्ये पूर्वे यथाऽसन्नयतोऽमावास्यायां ८ उत्तरयोरैन्द्रं पौर्णमास्यां द्वितीयं ९ मैत्रावरुणममावास्यायां १० आ नो मित्रावरुणा यद्वं-हिष्ठं नातिविधे सुदानू इति प्राजापत्य इडादधः ११ प्रजापते न त्वदेतान्यन्य-स्तवेमे लोकाः प्रदिशो दिशश्च परावतो निवत उद्वतश्च । प्रजापते विश्वसृज्जीव धन्य इदं नो देव प्रतिहर्य हव्यमिति द्यावापृथिव्योरयनं १२ पौर्णमासेना-मावास्यादामावास्येनापौर्णमासात् १३ असमाम्नातास्वर्थात् तन्त्रविकारः १४ अध्वर्युर्वा यथा स्मरेत् १५ वैराजन्त्वग्निमन्थने १६ धाय्ये त्वेवैके देवत-लक्षणा याज्यानुवाक्याः १८ गायत्र्! यावती हूतवत्युपोक्तवती पुरस्ता-ल्लक्षणानुवाक्या १९ त्रिष्टुब्वती वीतवती जुष्टवत्यपरिष्टाल्लक्षणा याज्या । अपि वान्यस्य छन्दसः २० न तु याज्या ह्रसीयसी २१ नोष्णिङ् बृहती २२ क्षामनष्टहतदग्धवतीस्तु वर्जयेत् २३ व्यक्ते तु दैवते तथैव २४ लक्षणमपि वाऽव्यक्ते २५ अनधिगच्छन् सर्वशः २६ अनधिगम आग्नेयीभ्यां २७ व्या-हृतिभिर्वा २८ देवतामादिश्य प्रणुयाद्यजेच्च २९ नाम्राभ्यां वा ३० इम-माशृणुधी हवं यन्त्वागीर्भिर्हवामहे । एदं बर्हिर्निषीद नः । स्तीर्णं बर्हिरा-नुषगासदेतदुपेडाना इह नो अद्य गछ । अहेडता मनसेदं जषस्व वीहि हव्यं प्रयतमाहुतम्म इति नम्रे ३१ आग्नेय्यावनिरुक्ते ३२ १४


96

c;tum;RSy;in p[yo+ym;," pUveR´uvwR;nrp;jRNy;' 1 vw;nro ajIjndɦnoR nVysIMmit' ) +my; vO/;n aojs; ) pO·o idiv pO·o aɦ" pOÉqVy;' pjRNy;y p[g;yt p[v;t; v;²Nt pty²Nt iv´ut ”TyGNy;/eyp[.OTyNt; ¬p;'xuhivW" 2 s*ÉmKy" 3 p[;yɒiÿKy" 4 aNv;y;Tywkkp;l;" 5 svR] v;¨,vj| 6 s;iv]’;tum;RSyeWu 7 p[/;nhvI'iW cwkƒ 8 ip} yopsd" stN];" 9p*nr;/eÉyk¡ c p[;guÿm;dnuy;j;t( 10 aip v; sumN{ tN];" 11 a;gu"p[,vvW$(k;r; ¬°w" svR] 12 tq;ŒŒg[y,eŒÉ¦y' 13 a;h;yRStu p[;,sNtt" p[,v" puroŒnuv;Ky;y;" 14 tq;guvRW$(k;r* y;Jy;y;" 15 tN]Svr;

cAturmAsyAni prayokSyamANaH pUrvedyurvaifvAnarapArjanyAM 1 vaifvAnaro ajIjanadagnirno navyasImmatiM , kSmayA vqdhAna ojasA , pqSTo divi pqSTo agniH pqthivyAM parjanyAya pragAyata pravAtA vAnti patayanti vidyuta ityagnyAdheyaprabhqtyantA upAMfuhaviSaH 2 saumikyaH 3 prAyafcittikyaH 4 anvAyAtyaikakapAlAH 5 sarvatra vAruNavarjaM 6 sAvitrafcAturmAsyeSu 7 pradhAnahavIMSi caike 8 pi tr?yopasadaH satantrAH 9paunarAdheyikI ca prAguttamAdanuyAjAt 10 api vA sumandra tantrAH 11 AguHpraNavavaSaTkArA uccaiH sarvatra 12 tathA''grayaNe'gniyaM 13 AhAryastu prANasantataH praNavaH puro'nuvAkyAyAH 14 tathAgurvaSaTkArau yAjyAyAH 15 tantrasvarANyupAMforuccAni 16 mandra ?ANyu-pAMfutantrANAM 17 15

cAturmAsyAni prayokSyamANaH pUrvedyurvaifvAnarapArjanyAM 1 vaifvAnaro ajIjanadagnirno navyasImmatiM , kSmayA vqdhAna ojasA , pqSTo divi pqSTo agniH pqthivyAM parjanyAya pragAyata pravAtA vAnti patayanti vidyuta ityagnyAdheyaprabhqtyantA upAMfuhaviSaH 2 saumikyaH 3 prAyafcittikyaH 4 anvAyAtyaikakapAlAH 5 sarvatra vAruNavarjaM 6 sAvitrafcAturmAsyeSu 7 pradhAnahavIMSi caike 8 pitr! yopasadaH satantrAH 9paunarAdheyikI ca prAguttamAdanuyAjAt 10 api vA sumandra tantrAH 11 AguHpraNavavaSaTkArA uccaiH sarvatra 12 tathA''grayaNe'gniyaM 13 AhAryastu prANasantataH praNavaH puro'nuvAkyAyAH 14 tathAgurvaSaTkArau yAjyAyAH 15 tantrasvarANyupAMforuccAni 16 mandrA Nyu-pAMfutantrANAM 17 15

चातुर्मास्यानि प्रयोक्ष्यमाणः पूर्वेद्युर्वैश्वानरपार्जन्यां १ वैश्वानरो अजीजनदग्निर्नो नव्यसीम्मतिं । क्ष्मया वृधान ओजसा । पृष्टो दिवि पृष्टो अग्निः पृथिव्यां पर्जन्याय प्रगायत प्रवाता वान्ति पतयन्ति विद्युत इत्यग्न्याधेयप्रभृत्यन्ता उपांशुहविषः २ सौमिक्यः ३ प्रायश्चित्तिक्यः ४ अन्वायात्यैककपालाः ५ सर्वत्र वारुणवर्जं ६ सावित्रश्चातुर्मास्येषु ७ प्रधानहवींषि चैके ८ पि त्र्?योपसदः सतन्त्राः ९पौनराधेयिकी च प्रागुत्तमादनुयाजात् १० अपि वा सुमन्द्र तन्त्राः ११ आगुःप्रणववषट्कारा उच्चैः सर्वत्र १२ तथाऽऽग्रयणेऽग्नियं १३ आहार्यस्तु प्राणसन्ततः प्रणवः पुरोऽनुवाक्यायाः १४ तथागुर्वषट्कारौ याज्यायाः १५ तन्त्रस्वराण्युपांशोरुच्चानि १६ मन्द्र ?ाण्यु-पांशुतन्त्राणां १७ १५

चातुर्मास्यानि प्रयोक्ष्यमाणः पूर्वेद्युर्वैश्वानरपार्जन्यां १ वैश्वानरो अजीजनदग्निर्नो नव्यसीम्मतिं । क्ष्मया वृधान ओजसा । पृष्टो दिवि पृष्टो अग्निः पृथिव्यां पर्जन्याय प्रगायत प्रवाता वान्ति पतयन्ति विद्युत इत्यग्न्याधेयप्रभृत्यन्ता उपांशुहविषः २ सौमिक्यः ३ प्रायश्चित्तिक्यः ४ अन्वायात्यैककपालाः ५ सर्वत्र वारुणवर्जं ६ सावित्रश्चातुर्मास्येषु ७ प्रधानहवींषि चैके ८ पित्र्! योपसदः सतन्त्राः ९पौनराधेयिकी च प्रागुत्तमादनुयाजात् १० अपि वा सुमन्द्र तन्त्राः ११ आगुःप्रणववषट्कारा उच्चैः सर्वत्र १२ तथाऽऽग्रयणेऽग्नियं १३ आहार्यस्तु प्राणसन्ततः प्रणवः पुरोऽनुवाक्यायाः १४ तथागुर्वषट्कारौ याज्यायाः १५ तन्त्रस्वराण्युपांशोरुच्चानि १६ मन्द्रा ण्यु-पांशुतन्त्राणां १७ १५


99

p[;tvwRdeVy;' p[eiWtoŒÉ¦mNqnIy; aNv;h p’;t( s;Ém/enISq;nSy pd-m;]eŒvSq;y;É.ihûŽTy 1 aÉ. Tv; dev sivtmRhI ´*" pOÉqvI c nSTv;m¦e puãkr;d/Iit its¿,;mõRc| ix‚;ŒŒrmed;s'p[wW;t( 2 aNy];PyNt Aco-Œvs;ne j;ym;ne TvetiSm¥ev;vs;ne 3 a¦e h'sITyi],Émit sUÿ_m;vpet pun" punr;jNmn" 4 j;t' ÅuTv;nNtre, p[,ven ix·mupsNtnuy;t( 5 ix·enoÿr;m( 6 ¬t b[uvNtu jNtv a;y' hSten %;idnÉmTy/RcR a;rmet( ) p[ dev' dev vIty ”it ù aɦn;ɦ" sÉm?yte Tv' ç¦e aɦn; tmjRyNt su£tu' yDen yDmyjNt dev; ”it párd?y;t( 7 svR]oÿm;' pár/;nIyeit iv´;t( 8 /;Yye ivr;j* nv p[y;j;" p[;guÿm;°tur a;vpet duro a¦ a;JySy VyNtUW;s; nÿ_;¦ a;JySy vIt;' dwVy; hot;r;Œ¦ a;JySy vIt;' it§o devIr¦ a;JySy VyiNTvit 9 aɦ" som" sivt; srSvtI pUW; m¨t" Svtvso ivedev; ´;v;pOÉqvI 10 a; ivdev' sTpit' v;mm´ sivtv;Rmmu" pUWn( tv v[te vy' xu£Nte aNy´jt' te aNyidhehv" Svtvs" p[Éc]mÔ| gO,te tur;yeit 11 nv;nUy;j;" W@†õ±v| p[qm;¶¼vI Ã;ro vsuvne vsu/eySy VyNtu ) devI ¬W;s; nÿ_; vsuvne vsu/eySy vIt;' ) devI jo·^I vsuvne vsu/eySy vIt;' ) devI èj;RütI vsuvne vsu/eySy vIt;' ) dev; dwVy; hot;r; vsuvne vsu/eySy vIt;' ) devIiSt§iSt§o devIvRsuvne vsu/e-ySy VyiNTvit 12 anUy;j;n;' sUÿ_v;kSy x'yuv;kSy vopár·;-Ã;Éj>yo v;Éjnmn;v;ç;dex' 13 x¥o .vNtu v;Éjno hveWu v;je v;jeŒvt v;Éjno n ”TyU?vRjurnv;n' y;Jy;' 14 a¦e vIhITynuvW$(k;r* v;ÉjnSy;¦e vIhIit v; ) y] Kvcks'p[wWe Ã* vW$(k;r* smSt;vev t] iÃrnumN]yet Ð 15 n c;g[¨ÿriSmn( 16 v;Éjn.=Ém@;Émv p[itgOçophvÉmCz¹t 17 a?vyR ¬p×ySv b[÷¥up×ySv;¦Idup×Sveit 18 yNme ret" p[ÉsCyte yÃ; me aip gCzit yÃ; j;yte pun" ) ten m; ixvm;ivx ten m; v;Éjn' kÚ¨ ) tSy t v;ÉjpItSyopôtSyopôto .=y;mIit p[;,.=' .=yet( Ð 19 Evm?vyuRb[R÷;¦I/[" 20 yjm;n" p[Ty=Émtre c dI²=t;" 21 p*,Rm;sene‚; c;tum;RSyv[t;Nyupey;t( 22 kƒx;É¥vtRyIt 23 XmÅUÉ, v;pyIt ) a/" xyIt ) m/um;'slv,-S} yvle%n;in vjRyet( 24 At* .;y;Rmupey;t( 25 v;pn' sveRWu pvRsu 26 a;´oÿmyov;R 27 16

prAtarvaifvadevyAM preSito'gnimanthanIyA anvAha pafcAt sAmidhenIsthAnasya pada-mAtre'vasthAyAbhihizkqtya 1 abhi tvA deva savitarmahI dyauH pqthivI ca nastvAmagne puSkarAdadhIti tisQNAmarddharcaM fiSTvA''ramedAsaMpraiSAt 2 anyatrApyanta qco-'vasAne jAyamAne tvetasminnevAvasAne 3 agne haMsItyatriNamiti sUktamAvapeta punaH punarAjanmanaH 4 jAtaM frutvAnantareNa praNavena fiSTamupasantanuyAt 5 fiSTenottarAm 6 uta bruvantu jantava AyaM hastena khAdinamityardharca Aramet , pra devaM deva vItaya iti dve agninAgniH samidhyate tvaM hyagne agninA tamarjayanta sukratuM yajxena yajxamayajanta devA iti paridadhyAt 7 sarvatrottamAM paridhAnIyeti vidyAt 8 dhAyye virAjau nava prayAjAH prAguttamAccatura Avapeta duro agna Ajyasya vyantUSAsA naktAgna Ajyasya vItAM daivyA hotArA'gna Ajyasya vItAM tisro devIragna Ajyasya vyantviti 9 agniH somaH savitA sarasvatI pUSA marutaH svatavaso vifvedevA dyAvApqthivI 10 A vifvadevaM satpatiM vAmamadya savitarvAmamufvaH pUSan tava vrate vayaM fukrante anyadyajataM te anyadihehavaH svatavasaH pracitramarkkaM gqNate turAyeti 11 navAnUyAjAH SaDUrddhvaM prathamAddevI dvAro vasuvane vasudheyasya vyantu , devI uSAsA naktA vasuvane vasudheyasya vItAM , devI joSTrI vasuvane vasudheyasya vItAM , devI UrjAhutI vasuvane vasudheyasya vItAM , devA daivyA hotArA vasuvane vasudheyasya vItAM , devIstisrastisro devIrvasuvane vasudhe-yasya vyantviti 12 anUyAjAnAM sUktavAkasya faMyuvAkasya vopariSTA-dvAjibhyo vAjinamanAvAhyAdefaM 13 fanno bhavantu vAjino haveSu vAje vAje'vata vAjino na ityUrdhvajuranavAnaM yAjyAM 14 agne vIhItyanuvaSaTkArau vAjinasyAgne vIhIti vA , yatra kvacakasaMpraiSe dvau vaSaTkArau samastAveva tatra dviranumantrayeta . 15 na cAgraruttarasmin 16 vAjinabhakSamiDAmiva pratigqhyopahavamiccheta 17 adhvarya upahvayasva brahmannupahvayasvAgnIdupahvasveti 18 yanme retaH prasicyate yadvA me api gacchati yadvA jAyate punaH , tena mA fivamAvifa tena mA vAjinaM kuru , tasya ta vAjipItasyopahUtasyopahUto bhakSayAmIti prANabhakSaM bhakSayet . 19 evamadhvaryurbrahmAgnIdhraH 20 yajamAnaH pratyakSamitare ca dIkSitAH 21 paurNamAseneSTvA cAturmAsyavratAnyupeyAt 22 kefAnnivartayIta 23 fmafrUNi vApayIta , adhaH fayIta , madhumAMsalavaNa- str?yavalekhanAni varjayet 24 qtau bhAryAmupeyAt 25 vApanaM sarveSu parvasu 26 AdyottamayorvA 27 16

prAtarvaifvadevyAM preSito'gnimanthanIyA anvAha pafcAt sAmidhenIsthAnasya pada-mAtre'vasthAyAbhihizkqtya 1 abhi tvA deva savitarmahI dyauH pqthivI ca nastvAmagne puSkarAdadhIti tisQNAmarddharcaM fiSTvA''ramedAsaMpraiSAt 2 anyatrApyanta qco-'vasAne jAyamAne tvetasminnevAvasAne 3 agne haMsItyatriNamiti sUktamAvapeta punaH punarAjanmanaH 4 jAtaM frutvAnantareNa praNavena fiSTamupasantanuyAt 5 fiSTenottarAm 6 uta bruvantu jantava AyaM hastena khAdinamityardharca Aramet , pra devaM deva vItaya iti dve agninAgniH samidhyate tvaM hyagne agninA tamarjayanta sukratuM yajxena yajxamayajanta devA iti paridadhyAt 7 sarvatrottamAM paridhAnIyeti vidyAt 8 dhAyye virAjau nava prayAjAH prAguttamAccatura Avapeta duro agna Ajyasya vyantUSAsA naktAgna Ajyasya vItAM daivyA hotArA'gna Ajyasya vItAM tisro devIragna Ajyasya vyantviti 9 agniH somaH savitA sarasvatI pUSA marutaH svatavaso vifvedevA dyAvApqthivI 10 A vifvadevaM satpatiM vAmamadya savitarvAmamufvaH pUSan tava vrate vayaM fukrante anyadyajataM te anyadihehavaH svatavasaH pracitramarkkaM gqNate turAyeti 11 navAnUyAjAH SaDUrddhvaM prathamAddevI dvAro vasuvane vasudheyasya vyantu , devI uSAsA naktA vasuvane vasudheyasya vItAM , devI joSTrI vasuvane vasudheyasya vItAM , devI UrjAhutI vasuvane vasudheyasya vItAM , devA daivyA hotArA vasuvane vasudheyasya vItAM , devIstisrastisro devIrvasuvane vasudhe-yasya vyantviti 12 anUyAjAnAM sUktavAkasya faMyuvAkasya vopariSTA-dvAjibhyo vAjinamanAvAhyAdefaM 13 fanno bhavantu vAjino haveSu vAje vAje'vata vAjino na ityUrdhvajuranavAnaM yAjyAM 14 agne vIhItyanuvaSaTkArau vAjinasyAgne vIhIti vA , yatra kvacakasaMpraiSe dvau vaSaTkArau samastAveva tatra dviranumantrayeta . 15 na cAgraruttarasmin 16 vAjinabhakSamiDAmiva pratigqhyopahavamiccheta 17 adhvarya upahvayasva brahmannupahvayasvAgnIdupahvasveti 18 yanme retaH prasicyate yadvA me api gacchati yadvA jAyate punaH , tena mA fivamAvifa tena mA vAjinaM kuru , tasya ta vAjipItasyopahUtasyopahUto bhakSayAmIti prANabhakSaM bhakSayet . 19 evamadhvaryurbrahmAgnIdhraH 20 yajamAnaH pratyakSamitare ca dIkSitAH 21 paurNamAseneSTvA cAturmAsyavratAnyupeyAt 22 kefAnnivartayIta 23 fmafrUNi vApayIta , adhaH fayIta , madhumAMsalavaNa-str! yavalekhanAni varjayet 24 qtau bhAryAmupeyAt 25 vApanaM sarveSu parvasu 26 AdyottamayorvA 27 16

प्रातर्वैश्वदेव्यां प्रेषितोऽग्निमन्थनीया अन्वाह पश्चात् सामिधेनीस्थानस्य पद-मात्रेऽवस्थायाभिहिङ्कृत्य १ अभि त्वा देव सवितर्मही द्यौः पृथिवी च नस्त्वामग्ने पुष्करादधीति तिसॄणामर्द्धर्चं शिष्ट्वाऽऽरमेदासंप्रैषात् २ अन्यत्राप्यन्त ऋचो-ऽवसाने जायमाने त्वेतस्मिन्नेवावसाने ३ अग्ने हंसीत्यत्रिणमिति सूक्तमावपेत पुनः पुनराजन्मनः ४ जातं श्रुत्वानन्तरेण प्रणवेन शिष्टमुपसन्तनुयात् ५ शिष्टेनोत्तराम् ६ उत ब्रुवन्तु जन्तव आयं हस्तेन खादिनमित्यर्धर्च आरमेत् । प्र देवं देव वीतय इति द्वे अग्निनाग्निः समिध्यते त्वं ह्यग्ने अग्निना तमर्जयन्त सुक्रतुं यज्ञेन यज्ञमयजन्त देवा इति परिदध्यात् ७ सर्वत्रोत्तमां परिधानीयेति विद्यात् ८ धाय्ये विराजौ नव प्रयाजाः प्रागुत्तमाच्चतुर आवपेत दुरो अग्न आज्यस्य व्यन्तूषासा नक्ताग्न आज्यस्य वीतां दैव्या होताराऽग्न आज्यस्य वीतां तिस्रो देवीरग्न आज्यस्य व्यन्त्विति ९ अग्निः सोमः सविता सरस्वती पूषा मरुतः स्वतवसो विश्वेदेवा द्यावापृथिवी १० आ विश्वदेवं सत्पतिं वाममद्य सवितर्वाममुश्वः पूषन् तव व्रते वयं शुक्रन्ते अन्यद्यजतं ते अन्यदिहेहवः स्वतवसः प्रचित्रमर्क्कं गृणते तुरायेति ११ नवानूयाजाः षडूर्द्ध्वं प्रथमाद्देवी द्वारो वसुवने वसुधेयस्य व्यन्तु । देवी उषासा नक्ता वसुवने वसुधेयस्य वीतां । देवी जोष्ट्री वसुवने वसुधेयस्य वीतां । देवी ऊर्जाहुती वसुवने वसुधेयस्य वीतां । देवा दैव्या होतारा वसुवने वसुधेयस्य वीतां । देवीस्तिस्रस्तिस्रो देवीर्वसुवने वसुधे-यस्य व्यन्त्विति १२ अनूयाजानां सूक्तवाकस्य शंयुवाकस्य वोपरिष्टा-द्वाजिभ्यो वाजिनमनावाह्यादेशं १३ शन्नो भवन्तु वाजिनो हवेषु वाजे वाजेऽवत वाजिनो न इत्यूर्ध्वजुरनवानं याज्यां १४ अग्ने वीहीत्यनुवषट्कारौ वाजिनस्याग्ने वीहीति वा । यत्र क्वचकसंप्रैषे द्वौ वषट्कारौ समस्तावेव तत्र द्विरनुमन्त्रयेत ॥ १५ न चाग्ररुत्तरस्मिन् १६ वाजिनभक्षमिडामिव प्रतिगृह्योपहवमिच्छेत १७ अध्वर्य उपह्वयस्व ब्रह्मन्नुपह्वयस्वाग्नीदुपह्वस्वेति १८ यन्मे रेतः प्रसिच्यते यद्वा मे अपि गच्छति यद्वा जायते पुनः । तेन मा शिवमाविश तेन मा वाजिनं कुरु । तस्य त वाजिपीतस्योपहूतस्योपहूतो भक्षयामीति प्राणभक्षं भक्षयेत् ॥ १९ एवमध्वर्युर्ब्रह्माग्नीध्रः २० यजमानः प्रत्यक्षमितरे च दीक्षिताः २१ पौर्णमासेनेष्ट्वा चातुर्मास्यव्रतान्युपेयात् २२ केशान्निवर्तयीत २३ श्मश्रूणि वापयीत । अधः शयीत । मधुमांसलवण- स्त्र्?यवलेखनानि वर्जयेत् २४ ऋतौ भार्यामुपेयात् २५ वापनं सर्वेषु पर्वसु २६ आद्योत्तमयोर्वा २७ १६

प्रातर्वैश्वदेव्यां प्रेषितोऽग्निमन्थनीया अन्वाह पश्चात् सामिधेनीस्थानस्य पद-मात्रेऽवस्थायाभिहिङ्कृत्य १ अभि त्वा देव सवितर्मही द्यौः पृथिवी च नस्त्वामग्ने पुष्करादधीति तिसॄणामर्द्धर्चं शिष्ट्वाऽऽरमेदासंप्रैषात् २ अन्यत्राप्यन्त ऋचो-ऽवसाने जायमाने त्वेतस्मिन्नेवावसाने ३ अग्ने हंसीत्यत्रिणमिति सूक्तमावपेत पुनः पुनराजन्मनः ४ जातं श्रुत्वानन्तरेण प्रणवेन शिष्टमुपसन्तनुयात् ५ शिष्टेनोत्तराम् ६ उत ब्रुवन्तु जन्तव आयं हस्तेन खादिनमित्यर्धर्च आरमेत् । प्र देवं देव वीतय इति द्वे अग्निनाग्निः समिध्यते त्वं ह्यग्ने अग्निना तमर्जयन्त सुक्रतुं यज्ञेन यज्ञमयजन्त देवा इति परिदध्यात् ७ सर्वत्रोत्तमां परिधानीयेति विद्यात् ८ धाय्ये विराजौ नव प्रयाजाः प्रागुत्तमाच्चतुर आवपेत दुरो अग्न आज्यस्य व्यन्तूषासा नक्ताग्न आज्यस्य वीतां दैव्या होताराऽग्न आज्यस्य वीतां तिस्रो देवीरग्न आज्यस्य व्यन्त्विति ९ अग्निः सोमः सविता सरस्वती पूषा मरुतः स्वतवसो विश्वेदेवा द्यावापृथिवी १० आ विश्वदेवं सत्पतिं वाममद्य सवितर्वाममुश्वः पूषन् तव व्रते वयं शुक्रन्ते अन्यद्यजतं ते अन्यदिहेहवः स्वतवसः प्रचित्रमर्क्कं गृणते तुरायेति ११ नवानूयाजाः षडूर्द्ध्वं प्रथमाद्देवी द्वारो वसुवने वसुधेयस्य व्यन्तु । देवी उषासा नक्ता वसुवने वसुधेयस्य वीतां । देवी जोष्ट्री वसुवने वसुधेयस्य वीतां । देवी ऊर्जाहुती वसुवने वसुधेयस्य वीतां । देवा दैव्या होतारा वसुवने वसुधेयस्य वीतां । देवीस्तिस्रस्तिस्रो देवीर्वसुवने वसुधे-यस्य व्यन्त्विति १२ अनूयाजानां सूक्तवाकस्य शंयुवाकस्य वोपरिष्टा-द्वाजिभ्यो वाजिनमनावाह्यादेशं १३ शन्नो भवन्तु वाजिनो हवेषु वाजे वाजेऽवत वाजिनो न इत्यूर्ध्वजुरनवानं याज्यां १४ अग्ने वीहीत्यनुवषट्कारौ वाजिनस्याग्ने वीहीति वा । यत्र क्वचकसंप्रैषे द्वौ वषट्कारौ समस्तावेव तत्र द्विरनुमन्त्रयेत ॥ १५ न चाग्ररुत्तरस्मिन् १६ वाजिनभक्षमिडामिव प्रतिगृह्योपहवमिच्छेत १७ अध्वर्य उपह्वयस्व ब्रह्मन्नुपह्वयस्वाग्नीदुपह्वस्वेति १८ यन्मे रेतः प्रसिच्यते यद्वा मे अपि गच्छति यद्वा जायते पुनः । तेन मा शिवमाविश तेन मा वाजिनं कुरु । तस्य त वाजिपीतस्योपहूतस्योपहूतो भक्षयामीति प्राणभक्षं भक्षयेत् ॥ १९ एवमध्वर्युर्ब्रह्माग्नीध्रः २० यजमानः प्रत्यक्षमितरे च दीक्षिताः २१ पौर्णमासेनेष्ट्वा चातुर्मास्यव्रतान्युपेयात् २२ केशान्निवर्तयीत २३ श्मश्रूणि वापयीत । अधः शयीत । मधुमांसलवण-स्त्र्! यवलेखनानि वर्जयेत् २४ ऋतौ भार्यामुपेयात् २५ वापनं सर्वेषु पर्वसु २६ आद्योत्तमयोर्वा २७ १६


102

pMy;' p*,Rm;Sy;' v¨,p[`;sw" 1 p’;¶;xRp*,Rm;Ésk;y; vede¨pivXy p[eiWtoŒÉ¦p[,ynIy;" p[itp´te 2 p[ dev' deVy; É/yeit it§ ”@;y;STv;p dev ym¦e iveÉ." SvnIk devwárTyõRcR a;rmet( ) a;sIn" p[qm;-mNv;hop;'xu sp[,v;' 3 t] Sq;n;t( Sq;nsû^m,e p[,ven;vs;y;-ŒnuCzªvSyoÿr;' p[itp´te 4 p[;,sNtt' .vtIit ivD;yte 5 ¬ÿr-mɦmnuv[j¥uÿr;" 6 ”m' mhe ivdQy;y xUWmyÉmh p[qmo /;Éy /;tO-É.árit tu r;jNyvwXyyor;´e 7 p’;duÿrSy; vedervSq;y 8 ¬ÿrvedeStu someWu 9 inihteŒ¦* sId hot" Sv ¬ lokƒ ÉcikTv;É¥ hot; hotOWdne ivd;n ”it ù pár/;y tiSm¥ev;sn ¬pivXy .U.uRv" Svárit v;c' ivsOjet 10 aNy];ip y];nub[uv¥nuv[jet( 11 itÏTs'p[wWeWu tqwv v;âGvsgR" 12 aɦmNqn;idsm;n; vwdeVy; 13 hivW;Ntu Sq;ne WÏp[.OtIn;ÉmN{ ;¦I m¨to v¨," k" 14 ”N{ ;¦I avs; gt' Xnqd(vO]mut snoit v;j' m¨to ySy ih =yeŒr;”v¹d' crm; ahevem' me v¨, ÅuÉ/ tæv;y;Ém b[÷,; vNdm;n" ky;nɒ] a;.uv²õr

paxcamyAM paurNamAsyAM varuNapraghAsaiH 1 pafcAddArfapaurNamAsikAyA vederupavifya preSito'gnipraNayanIyAH pratipadyate 2 pra devaM devyA dhiyeti tisra iDAyAstvApa deva yamagne vifvebhiH svanIka devairityarddharca Aramet , AsInaH prathamA-manvAhopAMfu sapraNavAM 3 tatra sthAnAt sthAnasazkramaNe praNavenAvasAyA-'nucchvasyottarAM pratipadyate 4 prANasantataM bhavatIti vijxAyate 5 uttara-magnimanuvrajannuttarAH 6 imaM mahe vidathyAya fUSamayamiha prathamo dhAyi dhAtq-bhiriti tu rAjanyavaifyayorAdye 7 pafcAduttarasyA vederavasthAya 8 uttaravedestu someSu 9 nihite'gnau sIda hotaH sva u loke cikitvAnni hotA hotqSadane vidAna iti dve paridhAya tasminnevAsana upavifya bhUrbhuvaH svariti vAcaM visqjeta 10 anyatrApi yatrAnubruvannanuvrajet 11 tiSThatsaMpraiSeSu tathaiva vAgvisargaH 12 agnimanthanAdisamAnA vaifvadevyA 13 haviSAntu sthAne SaSThaprabhqtInAmindra ?AgnI maruto varuNaH kaH 14 indra ?AgnI avasA gataM fnathadvqtramuta sanoti vAjaM maruto yasya hi kSaye'rAivedaM caramA ahevemaM me varuNa frudhi tattvAyAmi brahmaNA vandamAnaH kayAnafcitra AbhuvaddhiraNyagarbhaH samavarttatAgra iti pratiprasthAtA vAjine tqtIyaH 15 saMsthitAyAmavabhqthaM vrajanti 16 tatrAvabhqtheSTiH kqtA'kqtA 17 tAmupariSTAdvyAkhyAsyAmo dvayormAsayoraindra ?AgnaH pafuH 18 17

paxcamyAM paurNamAsyAM varuNapraghAsaiH 1 pafcAddArfapaurNamAsikAyA vederupavifya preSito'gnipraNayanIyAH pratipadyate 2 pra devaM devyA dhiyeti tisra iDAyAstvApa deva yamagne vifvebhiH svanIka devairityarddharca Aramet , AsInaH prathamA-manvAhopAMfu sapraNavAM 3 tatra sthAnAt sthAnasazkramaNe praNavenAvasAyA-'nucchvasyottarAM pratipadyate 4 prANasantataM bhavatIti vijxAyate 5 uttara-magnimanuvrajannuttarAH 6 imaM mahe vidathyAya fUSamayamiha prathamo dhAyi dhAtq-bhiriti tu rAjanyavaifyayorAdye 7 pafcAduttarasyA vederavasthAya 8 uttaravedestu someSu 9 nihite'gnau sIda hotaH sva u loke cikitvAnni hotA hotqSadane vidAna iti dve paridhAya tasminnevAsana upavifya bhUrbhuvaH svariti vAcaM visqjeta 10 anyatrApi yatrAnubruvannanuvrajet 11 tiSThatsaMpraiSeSu tathaiva vAgvisargaH 12 agnimanthanAdisamAnA vaifvadevyA 13 haviSAntu sthAne SaSThaprabhqtInAmindrA gnI maruto varuNaH kaH 14 indrA gnI avasA gataM fnathadvqtramuta sanoti vAjaM maruto yasya hi kSaye'rAivedaM caramA ahevemaM me varuNa frudhi tattvAyAmi brahmaNA vandamAnaH kayAnafcitra AbhuvaddhiraNyagarbhaH samavarttatAgra iti pratiprasthAtA vAjine tqtIyaH 15 saMsthitAyAmavabhqthaM vrajanti 16 tatrAvabhqtheSTiH kqtA'kqtA 17 tAmupariSTAdvyAkhyAsyAmo dvayormAsayoraindrA gnaH pafuH 18 17

पञ्चम्यां पौर्णमास्यां वरुणप्रघासैः १ पश्चाद्दार्शपौर्णमासिकाया वेदेरुपविश्य प्रेषितोऽग्निप्रणयनीयाः प्रतिपद्यते २ प्र देवं देव्या धियेति तिस्र इडायास्त्वाप देव यमग्ने विश्वेभिः स्वनीक देवैरित्यर्द्धर्च आरमेत् । आसीनः प्रथमा-मन्वाहोपांशु सप्रणवां ३ तत्र स्थानात् स्थानसङ्क्रमणे प्रणवेनावसाया-ऽनुच्छ्वस्योत्तरां प्रतिपद्यते ४ प्राणसन्ततं भवतीति विज्ञायते ५ उत्तर-मग्निमनुव्रजन्नुत्तराः ६ इमं महे विदथ्याय शूषमयमिह प्रथमो धायि धातृ-भिरिति तु राजन्यवैश्ययोराद्ये ७ पश्चादुत्तरस्या वेदेरवस्थाय ८ उत्तरवेदेस्तु सोमेषु ९ निहितेऽग्नौ सीद होतः स्व उ लोके चिकित्वान्नि होता होतृषदने विदान इति द्वे परिधाय तस्मिन्नेवासन उपविश्य भूर्भुवः स्वरिति वाचं विसृजेत १० अन्यत्रापि यत्रानुब्रुवन्ननुव्रजेत् ११ तिष्ठत्संप्रैषेषु तथैव वाग्विसर्गः १२ अग्निमन्थनादिसमाना वैश्वदेव्या १३ हविषान्तु स्थाने षष्ठप्रभृतीनामिन्द्र ?ाग्नी मरुतो वरुणः कः १४ इन्द्र ?ाग्नी अवसा गतं श्नथद्वृत्रमुत सनोति वाजं मरुतो यस्य हि क्षयेऽराइवेदं चरमा अहेवेमं मे वरुण श्रुधि तत्त्वायामि ब्रह्मणा वन्दमानः कयानश्चित्र आभुवद्धिरण्यगर्भः समवर्त्तताग्र इति प्रतिप्रस्थाता वाजिने तृतीयः १५ संस्थितायामवभृथं व्रजन्ति १६ तत्रावभृथेष्टिः कृताऽकृता १७ तामुपरिष्टाद्व्याख्यास्यामो द्वयोर्मासयोरैन्द्र ?ाग्नः पशुः १८ १७

पञ्चम्यां पौर्णमास्यां वरुणप्रघासैः १ पश्चाद्दार्शपौर्णमासिकाया वेदेरुपविश्य प्रेषितोऽग्निप्रणयनीयाः प्रतिपद्यते २ प्र देवं देव्या धियेति तिस्र इडायास्त्वाप देव यमग्ने विश्वेभिः स्वनीक देवैरित्यर्द्धर्च आरमेत् । आसीनः प्रथमा-मन्वाहोपांशु सप्रणवां ३ तत्र स्थानात् स्थानसङ्क्रमणे प्रणवेनावसाया-ऽनुच्छ्वस्योत्तरां प्रतिपद्यते ४ प्राणसन्ततं भवतीति विज्ञायते ५ उत्तर-मग्निमनुव्रजन्नुत्तराः ६ इमं महे विदथ्याय शूषमयमिह प्रथमो धायि धातृ-भिरिति तु राजन्यवैश्ययोराद्ये ७ पश्चादुत्तरस्या वेदेरवस्थाय ८ उत्तरवेदेस्तु सोमेषु ९ निहितेऽग्नौ सीद होतः स्व उ लोके चिकित्वान्नि होता होतृषदने विदान इति द्वे परिधाय तस्मिन्नेवासन उपविश्य भूर्भुवः स्वरिति वाचं विसृजेत १० अन्यत्रापि यत्रानुब्रुवन्ननुव्रजेत् ११ तिष्ठत्संप्रैषेषु तथैव वाग्विसर्गः १२ अग्निमन्थनादिसमाना वैश्वदेव्या १३ हविषान्तु स्थाने षष्ठप्रभृतीनामिन्द्रा ग्नी मरुतो वरुणः कः १४ इन्द्रा ग्नी अवसा गतं श्नथद्वृत्रमुत सनोति वाजं मरुतो यस्य हि क्षयेऽराइवेदं चरमा अहेवेमं मे वरुण श्रुधि तत्त्वायामि ब्रह्मणा वन्दमानः कयानश्चित्र आभुवद्धिरण्यगर्भः समवर्त्तताग्र इति प्रतिप्रस्थाता वाजिने तृतीयः १५ संस्थितायामवभृथं व्रजन्ति १६ तत्रावभृथेष्टिः कृताऽकृता १७ तामुपरिष्टाद्व्याख्यास्यामो द्वयोर्मासयोरैन्द्रा ग्नः पशुः १८ १७


105

tq; tt" s;kme/;" 1 pUveR´uiSt§ ”·yoŒnusvn' 2 p[qm;y;mɦ-rnIkv;n( ) anIkvNtmUtyeŒÉ¦' gIÉ.RhRv;mhe ) s n" pWRditiÃW" ) swn;nIkƒn suivd]o aSme ”it ¬ÿrSy;' vO/NvNt* ) m¨t" s;Ntpn;" ) s;Ntpn; ”d' hivyoR no m¨to aÉ.duú³,;yuárit m¨Îo gOhme/e>y ¬ÿr; a;Jy.;gp[.Oto@;Nt; 3 gOhme/;s a;gt p[buÞy; v érte mh;\ sIit 4 pui·mNt* ivr;j* s'y;Jye aingde 5 aNy];ŒPyn;v;hne 6 a;v;hneŒip ip} y;y;' px* c 7 bü cwtSy;' r;} y;m¥' p[suvIrn( 8 tSy; ivv;se p*,Rdv| juüyu" 9 AW.e rv;,e 10 StnÉyˆ* v; 11 a;¦I/[' hwkƒ r;vy²Nt b[÷pu]' vdNt" 12 yid hot;rodyeyuStSy y;Jy;nuv;Kye ) pU,;RdivR pr;pt supU,;R punr;pt ) v˜ev iv£¡,;vh; ”WmUÆ| xt£to ) deih me dd;Ém te in me /eih in te d/e ) ap;ÉmTqÉmv sM.rkoŒMb; ddte ddidit 13 m¨Î" £¡É@>y ¬ÿr; 14 ¬t b[uvNtu jNtvoŒy' ՈurgO.It ”it pro=v;]Rß* 15 £¡@Ö v" xõoR m;¨tmTy;so n ye m¨t" Sv" 16 ju·odmUn; a¦e x/R mhte s*.;g;yeit s'y;Jye ) v;Éjn;v.Oqvj| m;he-N{ äuÿ_; v¨,p[`;sw" 17 hivW;Ntu s¢m;dIn;' Sq;n ”N{ o vO]heN{ o mheN{ o v; ivkm;R 18 a;tUn ”N{ vO]h¥nu te d;Éymh ”²N{ y;y ivkmRn( hivW; v;vO/;no y; te /;m;in prm;É, y;vmeit 19 18

tathA tataH sAkamedhAH 1 pUrvedyustisra iSTayo'nusavanaM 2 prathamAyAmagni-ranIkavAn , anIkavantamUtaye'gniM gIrbhirhavAmahe , sa naH parSadatidviSaH , sainAnIkena suvidatro asme iti uttarasyAM vqdhanvantau , marutaH sAntapanAH , sAntapanA idaM haviryo no maruto abhidurhqNAyuriti marudbhyo gqhamedhebhya uttarA AjyabhAgaprabhqtoDAntA 3 gqhamedhAsa Agata prabudhnyA va Irate mahAMM sIti 4 puSTimantau virAjau saMyAjye anigade 5 anyatrA'pyanAvAhane 6 AvAhane'pi pi tr?yAyAM pafau ca 7 bahu caitasyAM rA tr?yAmannaM prasuvIran 8 tasyA vivAse paurNadarvaM juhuyuH 9 qSabhe ravANe 10 stanayitnau vA 11 AgnIdhraM haike rAvayanti brahmaputraM vadantaH 12 yadi hotAraxcodayeyustasya yAjyAnuvAkye , pUrNAdarvi parApata supUrNA punarApata , vasneva vikrINAvahA iSamUrjjaM fatakrato , dehi me dadAmi te ni me dhehi ni te dadhe , apAmitthamiva sambharako'mbA dadate dadaditi 13 marudbhyaH krIDibhya uttarA 14 uta bruvantu jantavo'yaM kqtnuragqbhIta iti parokSavArtraghnau 15 krIDaM vaH farddho mArutamatyAso na ye marutaH svaxcaH 16 juSTodamUnA agne fardha mahate saubhAgAyeti saMyAjye , vAjinAvabhqthavarjaM mAhe-ndra ??ktA varuNapraghAsaiH 17 haviSAntu saptamAdInAM sthAna indra ?o vqtrahendra ?o mahendra ?o vA vifvakarmA 18 AtUna indra vqtrahannanu te dAyimaha indri yAya vifvakarman haviSA vAvqdhAno yA te dhAmAni paramANi yAvameti 19 18

tathA tataH sAkamedhAH 1 pUrvedyustisra iSTayo'nusavanaM 2 prathamAyAmagni-ranIkavAn , anIkavantamUtaye'gniM gIrbhirhavAmahe , sa naH parSadatidviSaH , sainAnIkena suvidatro asme iti uttarasyAM vqdhanvantau , marutaH sAntapanAH , sAntapanA idaM haviryo no maruto abhidurhqNAyuriti marudbhyo gqhamedhebhya uttarA AjyabhAgaprabhqtoDAntA 3 gqhamedhAsa Agata prabuÞyA va Irate mahAMM sIti 4 puSTimantau virAjau saMyAjye anigade 5 anyatrA'pyanAvAhane 6 AvAhane'pi pitr! yAyAM pafau ca 7 bahu caitasyAM rAtr! yAmannaM prasuvIran 8 tasyA vivAse paurNadarvaM juhuyuH 9 qSabhe ravANe 10 stanayitnau vA 11 AgnIdhraM haike rAvayanti brahmaputraM vadantaH 12 yadi hotAraxcodayeyustasya yAjyAnuvAkye , pUrNAdarvi parApata supUrNA punarApata , vasneva vikrINAvahA iSamUrjjaM fatakrato , dehi me dadAmi te ni me dhehi ni te dadhe , apAmitthamiva sambharako'mbA dadate dadaditi 13 marudbhyaH krIDibhya uttarA 14 uta bruvantu jantavo'yaM kqtnuragqbhIta iti parokSavArtraghnau 15 krIDaM vaH farddho mArutamatyAso na ye marutaH svaxcaH 16 juSTodamUnA agne fardha mahate saubhAgAyeti saMyAjye , vAjinAvabhqthavarjaM mAhe-ndra yktuA varuNapraghAsaiH 17 haviSAntu saptamAdInAM sthAna indro vqtrahendro mahendro vA vifvakarmA 18 AtUna indra vqtrahannanu te dAyimaha indri yAya vifvakarman haviSA vAvqdhAno yA te dhAmAni paramANi yAvameti 19 18

तथा ततः साकमेधाः १ पूर्वेद्युस्तिस्र इष्टयोऽनुसवनं २ प्रथमायामग्नि-रनीकवान् । अनीकवन्तमूतयेऽग्निं गीर्भिर्हवामहे । स नः पर्षदतिद्विषः । सैनानीकेन सुविदत्रो अस्मे इति उत्तरस्यां वृधन्वन्तौ । मरुतः सान्तपनाः । सान्तपना इदं हविर्यो नो मरुतो अभिदुर्हृणायुरिति मरुद्भ्यो गृहमेधेभ्य उत्तरा आज्यभागप्रभृतोडान्ता ३ गृहमेधास आगत प्रबुध्न्या व ईरते महाँ सीति ४ पुष्टिमन्तौ विराजौ संयाज्ये अनिगदे ५ अन्यत्राऽप्यनावाहने ६ आवाहनेऽपि पि त्र्?यायां पशौ च ७ बहु चैतस्यां रा त्र्?यामन्नं प्रसुवीरन् ८ तस्या विवासे पौर्णदर्वं जुहुयुः ९ ऋषभे रवाणे १० स्तनयित्नौ वा ११ आग्नीध्रं हैके रावयन्ति ब्रह्मपुत्रं वदन्तः १२ यदि होतारञ्चोदयेयुस्तस्य याज्यानुवाक्ये । पूर्णादर्वि परापत सुपूर्णा पुनरापत । वस्नेव विक्रीणावहा इषमूर्ज्जं शतक्रतो । देहि मे ददामि ते नि मे धेहि नि ते दधे । अपामित्थमिव सम्भरकोऽम्बा ददते दददिति १३ मरुद्भ्यः क्रीडिभ्य उत्तरा १४ उत ब्रुवन्तु जन्तवोऽयं कृत्नुरगृभीत इति परोक्षवार्त्रघ्नौ १५ क्रीडं वः शर्द्धो मारुतमत्यासो न ये मरुतः स्वञ्चः १६ जुष्टोदमूना अग्ने शर्ध महते सौभागायेति संयाज्ये । वाजिनावभृथवर्जं माहे-न्द्र ??क्ता वरुणप्रघासैः १७ हविषान्तु सप्तमादीनां स्थान इन्द्र ?ो वृत्रहेन्द्र ?ो महेन्द्र ?ो वा विश्वकर्मा १८ आतून इन्द्र वृत्रहन्ननु ते दायिमह इन्द्रि याय विश्वकर्मन् हविषा वावृधानो या ते धामानि परमाणि यावमेति १९ १८

तथा ततः साकमेधाः १ पूर्वेद्युस्तिस्र इष्टयोऽनुसवनं २ प्रथमायामग्नि-रनीकवान् । अनीकवन्तमूतयेऽग्निं गीर्भिर्हवामहे । स नः पर्षदतिद्विषः । सैनानीकेन सुविदत्रो अस्मे इति उत्तरस्यां वृधन्वन्तौ । मरुतः सान्तपनाः । सान्तपना इदं हविर्यो नो मरुतो अभिदुर्हृणायुरिति मरुद्भ्यो गृहमेधेभ्य उत्तरा आज्यभागप्रभृतोडान्ता ३ गृहमेधास आगत प्रबुÞया व ईरते महाँ सीति ४ पुष्टिमन्तौ विराजौ संयाज्ये अनिगदे ५ अन्यत्राऽप्यनावाहने ६ आवाहनेऽपि पित्र्! यायां पशौ च ७ बहु चैतस्यां रात्र्! यामन्नं प्रसुवीरन् ८ तस्या विवासे पौर्णदर्वं जुहुयुः ९ ऋषभे रवाणे १० स्तनयित्नौ वा ११ आग्नीध्रं हैके रावयन्ति ब्रह्मपुत्रं वदन्तः १२ यदि होतारञ्चोदयेयुस्तस्य याज्यानुवाक्ये । पूर्णादर्वि परापत सुपूर्णा पुनरापत । वस्नेव विक्रीणावहा इषमूर्ज्जं शतक्रतो । देहि मे ददामि ते नि मे धेहि नि ते दधे । अपामित्थमिव सम्भरकोऽम्बा ददते दददिति १३ मरुद्भ्यः क्रीडिभ्य उत्तरा १४ उत ब्रुवन्तु जन्तवोऽयं कृत्नुरगृभीत इति परोक्षवार्त्रघ्नौ १५ क्रीडं वः शर्द्धो मारुतमत्यासो न ये मरुतः स्वञ्चः १६ जुष्टोदमूना अग्ने शर्ध महते सौभागायेति संयाज्ये । वाजिनावभृथवर्जं माहे-न्द्र य्क्तुआ वरुणप्रघासैः १७ हविषान्तु सप्तमादीनां स्थान इन्द्रो वृत्रहेन्द्रो महेन्द्रो वा विश्वकर्मा १८ आतून इन्द्र वृत्रहन्ननु ते दायिमह इन्द्रि याय विश्वकर्मन् हविषा वावृधानो या ते धामानि परमाणि यावमेति १९ १८


108

d²=,;¦erɦmitp[,Iy ip} y; 1 s; x'YvNt; 2 lu¢jp; hot;rmvOq; vW$(k;r;numN],;É.ihû;rvj| 3 tSy;' p[;² km;RÉ, d²=,; 4 ”tr;É, tq;Nvy' 5 ¬xNtSTv; in/ImhITyet;' i]rnv;nNt;" s;Ém/eNy" 6 t;s;muÿmen p[,ven;vh dev;n( ipt¿n( yjm;n;yeit p[itpáÿ" 7 aɦ' ho];y;vh Sv' mihm;nm;vheTyetSy Sq;neŒÉ¦' kVyv;hnm;v;hyet( 8 ¬ÿme cwn' p[y;je p[;g;Jype>yo ingmyet( 9 sUÿ_v;kƒ c;ɦhoR]e,eTyetSy Sq;ne 10 neh p[;dex" 11 n bihRãmNt* p[y;j;nuy;j* ) ne@;y;' .=.=,' 12 n m;jRn' 13 n sUÿ_v;kƒ n;m;dex" 14 é²=t" sId hotárit voÿ_ ¬pivxet( 15 jIv;numNt* sVyoÿyuRpSq;" p[;cIn;vIitno hivÉ.R’r²Nt 16 d²=, a;¦I/[ ¬ÿroŒ?vyuR" ) ù ù anuv;Kye ) a?y/;Rmnv;n' 17 ao' Sv/eTy;Å;v,' ) aStuSv/eit p[Ty;Å;v,' ) anuSv/;Sv/eit sMp[wW" 18 ye Sv/eTy;gUyeR Sv/; mh ”it v; ) Sv/; nm ”it vW$(k;r" 19 inTy;" Pluty" 20 iptr" somvNt" somo v; iptOm;n( ²ptro bihRWd" iptroŒÉ¦ãv;æ;; ym" 21 ¬dIrt;mvr ¬Tpr;sSTvy; ih n" iptr" sompUvR ¬pôt;" iptr" soMy;sSTv' som p[Écikto mnIW; somo /enu' somo avRNtm;x‘' Tv' som iptOÉ." s'ivd;no bihRWd" iptr èTy;v;Rg;h' ipt¿n( suivd];\ aivTsId' iptO>yo nmo aSTv´;ɦãv;æ;;" iptr Eh gCzt ye ceh iptro ye c ne h ye aɦdG/; ye anɦdG/; ”m' ymp[Strm; ih sIdeit ù preÉyv;'sMp[vto mhIrnu 22 vwvSvt;y ceNm?ym; y;Jy; 23 yet;tOWudeRv]; jehm;n;STvd¦e k;Vy; TvNmnIW;" sp[ˆy; shs; j;ym;n ”it 24 aɦ" iSv·Õt( kVyv;hn" 25 p[ÕTy;t è?v| 26 vW$(k;ri£y;y;' co?vRm;Jy.;g;>y;mNyNmN]lop;t( 27 Ek“k; c;nuv;Ky; 18 yo aɦ" £Vyv;hnSTvm¦ éÉ@to j;tved ”it s'y;Jye 29 .=eWu p[;,.=;n( .=ÉyTv; bihRãynup[hreyu" s'iSqt;y;' p[;Gv;-nuy;j;>y;' d²=,;vOto d²=,;ɦmupitÏNte 30 an;vOTy;nitp[,It-cy;Ry;' 31 ay;ivÏ; jnyn( kvRr;É, s ih `OÉ,¨¨vRr;y g;tu" ) s p[Tyudwõ¨,' m?vo ag[' Sv;' yÿnU' tNv;mwryteit 32 a;vOTy Tvevetr* 33 a;hvnIy' susNëx' Tveit p'KTy; 34 g;hRpTymɦ' tMmNy ”Tyekyc;R n sUÿ_ƒn 35 aqwnmÉ.sm;y²Nt m; p[m; m;¦e Tv¥ ”it jpNt" 36 pUveR, g;hRpTysUÿ_ƒ sm;Py sVy;vOtS} yMbk;n( v[j²Nt 37 t];?vyRv" kMm;R/Iyte 38 p[TyeTy;idTyy; cr²Nt 39 pui·mNt* /;Yye ivr;j* 40 19

dakSiNAgneragnimatipraNIya pi tr?yA 1 sA faMyvantA 2 luptajapA hotAramavqthA vaSaTkArAnumantraNAbhihizkAravarjaM 3 tasyAM prAxci karmANi dakSiNA 4 itarANi tathAnvayaM 5 ufantastvA nidhImahItyetAM triranavAnantAH sAmidhenyaH 6 tAsAmuttamena praNavenAvaha devAn pitQn yajamAnAyeti pratipattiH 7 agniM hotrAyAvaha svaM mahimAnamAvahetyetasya sthAne'gniM kavyavAhanamAvAhayet 8 uttame cainaM prayAje prAgAjyapebhyo nigamayet 9 sUktavAke cAgnirhotreNetyetasya sthAne 10 neha prAdefaH 11 na barhiSmantau prayAjAnuyAjau , neDAyAM bhakSabhakSaNaM 12 na mArjanaM 13 na sUktavAke nAmAdefaH 14 IkSitaH sIda hotariti vokta upavifet 15 jIvAnumantau savyottaryupasthAH prAcInAvItino havirbhifcaranti 16 dakSiNa AgnIdhra uttaro'dhvaryuH , dve dve anuvAkye , adhyardhAmanavAnaM 17 oM svadhetyAfrAvaNaM , astusvadheti pratyAfrAvaNaM , anusvadhAsvadheti sampraiSaH 18 ye svadhetyAgUrye svadhA maha iti vA , svadhA nama iti vaSaTkAraH 19 nityAH plutayaH 20 pitaraH somavantaH somo vA pitqmAn pitaro barhiSadaH pitaro'gniSvAttA yamaH 21 udIratAmavara utparAsastvayA hi naH pitaraH somapUrva upahUtAH pitaraH somyAsastvaM soma pracikito manISA somo dhenuM somo arvantamAfuM tvaM soma pitqbhiH saMvidAno barhiSadaH pitara UtyArvAgAhaM pitQn suvidatrAMM avitsIdaM pitqbhyo namo astvadyAgniSvAttAH pitara eha gacchata ye ceha pitaro ye ca ne ha ye agnidagdhA ye anagnidagdhA imaM yamaprastaramA hi sIdeti dve pareyivAMsampravato mahIranu 22 vaivasvatAya cenmadhyamA yAjyA 23 yetAtqSurdevatrA jehamAnAstvadagne kAvyA tvanmanISAH sapratnayA sahasA jAyamAna iti 24 agniH sviSTakqt kavyavAhanaH 25 prakqtyAta UrdhvaM 26 vaSaTkArakriyAyAM cordhvamAjyabhAgAbhyAmanyanmantralopAt 27 ekaikA cAnuvAkyA 18 yo agniH kravyavAhanastvamagna IDito jAtaveda iti saMyAjye 29 bhakSeSu prANabhakSAn bhakSayitvA barhiSyanuprahareyuH saMsthitAyAM prAgvA-nuyAjAbhyAM dakSiNAvqto dakSiNAgnimupatiSThante 30 anAvqtyAnatipraNIta-caryAyAM 31 ayAviSThA janayan karvarANi sa hi ghqNirururvarAya gAtuH , sa pratyudaiddharuNaM madhvo agraM svAM yattanUM tanvAmairayateti 32 Avqtya tvevetarau 33 AhavanIyaM susandqfaM tveti paMktyA 34 gArhapatyamagniM tammanya ityekayarcA na sUktena 35 athainamabhisamAyanti mA pramA mAgne tvanna iti japantaH 36 pUrveNa gArhapatyasUkte samApya savyAvqta str?yambakAn vrajanti 37 tatrAdhvaryavaH karmmAdhIyate 38 pratyetyAdityayA caranti 39 puSTimantau dhAyye virAjau 40 19

dakSiNAgneragnimatipraNIya pitr! yA 1 sA faMyvantA 2 luptajapA hotAramavqthA vaSaTkArAnumantraNAbhihizkAravarjaM 3 tasyAM prAxci karmANi dakSiNA 4 itarANi tathAnvayaM 5 ufantastvA nidhImahItyetAM triranavAnantAH sAmidhenyaH 6 tAsAmuttamena praNavenAvaha devAn pitQn yajamAnAyeti pratipattiH 7 agniM hotrAyAvaha svaM mahimAnamAvahetyetasya sthAne'gniM kavyavAhanamAvAhayet 8 uttame cainaM prayAje prAgAjyapebhyo nigamayet 9 sUktavAke cAgnirhotreNetyetasya sthAne 10 neha prAdefaH 11 na barhiSmantau prayAjAnuyAjau , neDAyAM bhakSabhakSaNaM 12 na mArjanaM 13 na sUktavAke nAmAdefaH 14 IkSitaH sIda hotariti vokta upavifet 15 jIvAnumantau savyottaryupasthAH prAcInAvItino havirbhifcaranti 16 dakSiNa AgnIdhra uttaro'dhvaryuH , dve dve anuvAkye , adhyardhAmanavAnaM 17 O svadhetyAfrAvaNaM , astusvadheti pratyAfrAvaNaM , anusvadhAsvadheti sampraiSaH 18 ye svadhetyAgUrye svadhA maha iti vA , svadhA nama iti vaSaTkAraH 19 nityAH plutayaH 20 pitaraH somavantaH somo vA pitqmAn pitaro barhiSadaH pitaro'gniSvAttA yamaH 21 udIratAmavara utparAsastvayA hi naH pitaraH somapUrva upahUtAH pitaraH somyAsastvaM soma pracikito manISA somo dhenuM somo arvantamAfuM tvaM soma pitqbhiH saMvidAno barhiSadaH pitara UtyArvAgAhaM pitQn suvidatrAMM avitsIdaM pitqbhyo namo astvadyAgniSvAttAH pitara eha gacchata ye ceha pitaro ye ca ne ha ye agnidagdhA ye anagnidagdhA imaM yamaprastaramA hi sIdeti dve pareyivAMsampravato mahIranu 22 vaivasvatAya cenmadhyamA yAjyA 23 yetAtqSurdevatrA jehamAnAstvadagne kAvyA tvanmanISAH sapratnayA sahasA jAyamAna iti 24 agniH sviSTakqt kavyavAhanaH 25 prakqtyAta UrdhvaM 26 vaSaTkArakriyAyAM cordhvamAjyabhAgAbhyAmanyanmantralopAt 27 ekaikA cAnuvAkyA 18 yo agniH kravyavAhanastvamagna IDito jAtaveda iti saMyAjye 29 bhakSeSu prANabhakSAn bhakSayitvA barhiSyanuprahareyuH saMsthitAyAM prAgvA-nuyAjAbhyAM dakSiNAvqto dakSiNAgnimupatiSThante 30 anAvqtyAnatipraNIta-caryAyAM 31 ayAviSThA janayan karvarANi sa hi ghqNirururvarAya gAtuH , sa pratyudaiddharuNaM madhvo agraM svAM yattanUM tanvAmairayateti 32 Avqtya tvevetarau 33 AhavanIyaM susandqfaM tveti paMktyA 34 gArhapatyamagniM tammanya ityekayarcA na sUktena 35 athainamabhisamAyanti mA pramA mAgne tvanna iti japantaH 36 pUrveNa gArhapatyasUkte samApya savyAvqtastr! yambakAn vrajanti 37 tatrAdhvaryavaH karmmAdhIyate 38 pratyetyAdityayA caranti 39 puSTimantau dhAyye virAjau 40 19

दक्षिणाग्नेरग्निमतिप्रणीय पि त्र्?या १ सा शंय्वन्ता २ लुप्तजपा होतारमवृथा वषट्कारानुमन्त्रणाभिहिङ्कारवर्जं ३ तस्यां प्राञ्चि कर्माणि दक्षिणा ४ इतराणि तथान्वयं ५ उशन्तस्त्वा निधीमहीत्येतां त्रिरनवानन्ताः सामिधेन्यः ६ तासामुत्तमेन प्रणवेनावह देवान् पितॄन् यजमानायेति प्रतिपत्तिः ७ अग्निं होत्रायावह स्वं महिमानमावहेत्येतस्य स्थानेऽग्निं कव्यवाहनमावाहयेत् ८ उत्तमे चैनं प्रयाजे प्रागाज्यपेभ्यो निगमयेत् ९ सूक्तवाके चाग्निर्होत्रेणेत्येतस्य स्थाने १० नेह प्रादेशः ११ न बर्हिष्मन्तौ प्रयाजानुयाजौ । नेडायां भक्षभक्षणं १२ न मार्जनं १३ न सूक्तवाके नामादेशः १४ ईक्षितः सीद होतरिति वोक्त उपविशेत् १५ जीवानुमन्तौ सव्योत्तर्युपस्थाः प्राचीनावीतिनो हविर्भिश्चरन्ति १६ दक्षिण आग्नीध्र उत्तरोऽध्वर्युः । द्वे द्वे अनुवाक्ये । अध्यर्धामनवानं १७ ओं स्वधेत्याश्रावणं । अस्तुस्वधेति प्रत्याश्रावणं । अनुस्वधास्वधेति सम्प्रैषः १८ ये स्वधेत्यागूर्ये स्वधा मह इति वा । स्वधा नम इति वषट्कारः १९ नित्याः प्लुतयः २० पितरः सोमवन्तः सोमो वा पितृमान् पितरो बर्हिषदः पितरोऽग्निष्वात्ता यमः २१ उदीरतामवर उत्परासस्त्वया हि नः पितरः सोमपूर्व उपहूताः पितरः सोम्यासस्त्वं सोम प्रचिकितो मनीषा सोमो धेनुं सोमो अर्वन्तमाशुं त्वं सोम पितृभिः संविदानो बर्हिषदः पितर ऊत्यार्वागाहं पितॄन् सुविदत्राँ अवित्सीदं पितृभ्यो नमो अस्त्वद्याग्निष्वात्ताः पितर एह गच्छत ये चेह पितरो ये च ने ह ये अग्निदग्धा ये अनग्निदग्धा इमं यमप्रस्तरमा हि सीदेति द्वे परेयिवांसम्प्रवतो महीरनु २२ वैवस्वताय चेन्मध्यमा याज्या २३ येतातृषुर्देवत्रा जेहमानास्त्वदग्ने काव्या त्वन्मनीषाः सप्रत्नया सहसा जायमान इति २४ अग्निः स्विष्टकृत् कव्यवाहनः २५ प्रकृत्यात ऊर्ध्वं २६ वषट्कारक्रियायां चोर्ध्वमाज्यभागाभ्यामन्यन्मन्त्रलोपात् २७ एकैका चानुवाक्या १८ यो अग्निः क्रव्यवाहनस्त्वमग्न ईडितो जातवेद इति संयाज्ये २९ भक्षेषु प्राणभक्षान् भक्षयित्वा बर्हिष्यनुप्रहरेयुः संस्थितायां प्राग्वा-नुयाजाभ्यां दक्षिणावृतो दक्षिणाग्निमुपतिष्ठन्ते ३० अनावृत्यानतिप्रणीत-चर्यायां ३१ अयाविष्ठा जनयन् कर्वराणि स हि घृणिरुरुर्वराय गातुः । स प्रत्युदैद्धरुणं मध्वो अग्रं स्वां यत्तनूं तन्वामैरयतेति ३२ आवृत्य त्वेवेतरौ ३३ आहवनीयं सुसन्दृशं त्वेति पंक्त्या ३४ गार्हपत्यमग्निं तम्मन्य इत्येकयर्चा न सूक्तेन ३५ अथैनमभिसमायन्ति मा प्रमा माग्ने त्वन्न इति जपन्तः ३६ पूर्वेण गार्हपत्यसूक्ते समाप्य सव्यावृत स्त्र्?यम्बकान् व्रजन्ति ३७ तत्राध्वर्यवः कर्म्माधीयते ३८ प्रत्येत्यादित्यया चरन्ति ३९ पुष्टिमन्तौ धाय्ये विराजौ ४० १९

दक्षिणाग्नेरग्निमतिप्रणीय पित्र्! या १ सा शंय्वन्ता २ लुप्तजपा होतारमवृथा वषट्कारानुमन्त्रणाभिहिङ्कारवर्जं ३ तस्यां प्राञ्चि कर्माणि दक्षिणा ४ इतराणि तथान्वयं ५ उशन्तस्त्वा निधीमहीत्येतां त्रिरनवानन्ताः सामिधेन्यः ६ तासामुत्तमेन प्रणवेनावह देवान् पितॄन् यजमानायेति प्रतिपत्तिः ७ अग्निं होत्रायावह स्वं महिमानमावहेत्येतस्य स्थानेऽग्निं कव्यवाहनमावाहयेत् ८ उत्तमे चैनं प्रयाजे प्रागाज्यपेभ्यो निगमयेत् ९ सूक्तवाके चाग्निर्होत्रेणेत्येतस्य स्थाने १० नेह प्रादेशः ११ न बर्हिष्मन्तौ प्रयाजानुयाजौ । नेडायां भक्षभक्षणं १२ न मार्जनं १३ न सूक्तवाके नामादेशः १४ ईक्षितः सीद होतरिति वोक्त उपविशेत् १५ जीवानुमन्तौ सव्योत्तर्युपस्थाः प्राचीनावीतिनो हविर्भिश्चरन्ति १६ दक्षिण आग्नीध्र उत्तरोऽध्वर्युः । द्वे द्वे अनुवाक्ये । अध्यर्धामनवानं १७ ॐ स्वधेत्याश्रावणं । अस्तुस्वधेति प्रत्याश्रावणं । अनुस्वधास्वधेति सम्प्रैषः १८ ये स्वधेत्यागूर्ये स्वधा मह इति वा । स्वधा नम इति वषट्कारः १९ नित्याः प्लुतयः २० पितरः सोमवन्तः सोमो वा पितृमान् पितरो बर्हिषदः पितरोऽग्निष्वात्ता यमः २१ उदीरतामवर उत्परासस्त्वया हि नः पितरः सोमपूर्व उपहूताः पितरः सोम्यासस्त्वं सोम प्रचिकितो मनीषा सोमो धेनुं सोमो अर्वन्तमाशुं त्वं सोम पितृभिः संविदानो बर्हिषदः पितर ऊत्यार्वागाहं पितॄन् सुविदत्राँ अवित्सीदं पितृभ्यो नमो अस्त्वद्याग्निष्वात्ताः पितर एह गच्छत ये चेह पितरो ये च ने ह ये अग्निदग्धा ये अनग्निदग्धा इमं यमप्रस्तरमा हि सीदेति द्वे परेयिवांसम्प्रवतो महीरनु २२ वैवस्वताय चेन्मध्यमा याज्या २३ येतातृषुर्देवत्रा जेहमानास्त्वदग्ने काव्या त्वन्मनीषाः सप्रत्नया सहसा जायमान इति २४ अग्निः स्विष्टकृत् कव्यवाहनः २५ प्रकृत्यात ऊर्ध्वं २६ वषट्कारक्रियायां चोर्ध्वमाज्यभागाभ्यामन्यन्मन्त्रलोपात् २७ एकैका चानुवाक्या १८ यो अग्निः क्रव्यवाहनस्त्वमग्न ईडितो जातवेद इति संयाज्ये २९ भक्षेषु प्राणभक्षान् भक्षयित्वा बर्हिष्यनुप्रहरेयुः संस्थितायां प्राग्वा-नुयाजाभ्यां दक्षिणावृतो दक्षिणाग्निमुपतिष्ठन्ते ३० अनावृत्यानतिप्रणीत-चर्यायां ३१ अयाविष्ठा जनयन् कर्वराणि स हि घृणिरुरुर्वराय गातुः । स प्रत्युदैद्धरुणं मध्वो अग्रं स्वां यत्तनूं तन्वामैरयतेति ३२ आवृत्य त्वेवेतरौ ३३ आहवनीयं सुसन्दृशं त्वेति पंक्त्या ३४ गार्हपत्यमग्निं तम्मन्य इत्येकयर्चा न सूक्तेन ३५ अथैनमभिसमायन्ति मा प्रमा माग्ने त्वन्न इति जपन्तः ३६ पूर्वेण गार्हपत्यसूक्ते समाप्य सव्यावृतस्त्र्! यम्बकान् व्रजन्ति ३७ तत्राध्वर्यवः कर्म्माधीयते ३८ प्रत्येत्यादित्यया चरन्ति ३९ पुष्टिमन्तौ धाय्ये विराजौ ४० १९


111

pMy;' p*,Rm;Sy;' xun;sIrIyy; 1 av;RGyqoppiÿ v; 2 v;ÉjnvÆ| sm;n; vwdeVy; ) hivW;Ntu Sq;ne WÏp[.OtIn;' v;yuinRyuTv;n( v;yuv;R xun;sIr;ivN{ o v; xun;sIr ”N{ o v; xun" sUYyR ¬ÿm" 3 a; v;yo .UW xuÉcp; ¬p n" p[y;É.y;RÉsd;;' smCzs Tv¥o dev mnsex;n;y p[üit' ySt a;n$( xun;sIr;ivm;' v;c' juWeq;' xun¥" f;l; ivÕWNtu .UÉmÉmN{ vy' xun;sIr meŒiSmn( p=e hv;mhe ) s v;jeWu p[noivWt( ) a;yNto gVyNto v;jyNt" xun' üvem m`v;nÉmN{ m;yNto gVyNto v;jyNt-StrÉ,ivRdxRtɒ]' dev;n;mudg;dnIkÉmit y;Jy;nuv;Ky;" 4 sm;Py somen yjet;xÿ_* pxun; 5 c;tum;RSy;in v; pun’;tum;RSy;in v; pun" 6 20

paxcamyAM paurNamAsyAM funAsIrIyayA 1 arvAgyathopapatti vA 2 vAjinavarjjaM samAnA vaifvadevyA , haviSAntu sthAne SaSThaprabhqtInAM vAyurniyutvAn vAyurvA funAsIrAvindra ?o vA funAsIra indra ?o vA funaH sUryya uttamaH 3 A vAyo bhUSa fucipA upa naH prayAbhiryAsidAfvAM samacchasa tvanno deva manasefAnAya prahutiM yasta AnaT funAsIrAvimAM vAcaM juSethAM funannaH phAlA vikqSantu bhUmimindra vayaM funAsIra me'smin pakSe havAmahe , sa vAjeSu pranoviSat , afvAyanto gavyanto vAjayantaH funaM huvema maghavAnamindra mafvAyanto gavyanto vAjayanta-staraNirvifvadarfatafcitraM devAnAmudagAdanIkamiti yAjyAnuvAkyAH 4 samApya somena yajetAfaktau pafunA 5 cAturmAsyAni vA punafcAturmAsyAni vA punaH 6 20

paxcamyAM paurNamAsyAM funAsIrIyayA 1 arvAgyathopapatti vA 2 vAjinavarjjaM samAnA vaifvadevyA , haviSAntu sthAne SaSThaprabhqtInAM vAyurniyutvAn vAyurvA funAsIrAvindro vA funAsIra indro vA funaH sUryya uttamaH 3 A vAyo bhUSa fucipA upa naH prayAbhiryAsidAfvAM samacchasa tvanno deva manasefAnAya prahutiM yasta AnaT funAsIrAvimAM vAcaM juSethAM funannaH phAlA vikqSantu bhUmimindra vayaM funAsIra me'smin pakSe havAmahe , sa vAjeSu pranoviSat , afvAyanto gavyanto vAjayantaH funaM huvema maghavAnamindra mafvAyanto gavyanto vAjayanta-staraNirvifvadarfatafcitraM devAnAmudagAdanIkamiti yAjyAnuvAkyAH 4 samApya somena yajetAfaktau pafunA 5 cAturmAsyAni vA punafcAturmAsyAni vA punaH 6 20

पञ्चम्यां पौर्णमास्यां शुनासीरीयया १ अर्वाग्यथोपपत्ति वा २ वाजिनवर्ज्जं समाना वैश्वदेव्या । हविषान्तु स्थाने षष्ठप्रभृतीनां वायुर्नियुत्वान् वायुर्वा शुनासीराविन्द्र ?ो वा शुनासीर इन्द्र ?ो वा शुनः सूर्य्य उत्तमः ३ आ वायो भूष शुचिपा उप नः प्रयाभिर्यासिदाश्वां समच्छस त्वन्नो देव मनसेशानाय प्रहुतिं यस्त आनट् शुनासीराविमां वाचं जुषेथां शुनन्नः फाला विकृषन्तु भूमिमिन्द्र वयं शुनासीर मेऽस्मिन् पक्षे हवामहे । स वाजेषु प्रनोविषत् । अश्वायन्तो गव्यन्तो वाजयन्तः शुनं हुवेम मघवानमिन्द्र मश्वायन्तो गव्यन्तो वाजयन्त-स्तरणिर्विश्वदर्शतश्चित्रं देवानामुदगादनीकमिति याज्यानुवाक्याः ४ समाप्य सोमेन यजेताशक्तौ पशुना ५ चातुर्मास्यानि वा पुनश्चातुर्मास्यानि वा पुनः ६ २०

पञ्चम्यां पौर्णमास्यां शुनासीरीयया १ अर्वाग्यथोपपत्ति वा २ वाजिनवर्ज्जं समाना वैश्वदेव्या । हविषान्तु स्थाने षष्ठप्रभृतीनां वायुर्नियुत्वान् वायुर्वा शुनासीराविन्द्रो वा शुनासीर इन्द्रो वा शुनः सूर्य्य उत्तमः ३ आ वायो भूष शुचिपा उप नः प्रयाभिर्यासिदाश्वां समच्छस त्वन्नो देव मनसेशानाय प्रहुतिं यस्त आनट् शुनासीराविमां वाचं जुषेथां शुनन्नः फाला विकृषन्तु भूमिमिन्द्र वयं शुनासीर मेऽस्मिन् पक्षे हवामहे । स वाजेषु प्रनोविषत् । अश्वायन्तो गव्यन्तो वाजयन्तः शुनं हुवेम मघवानमिन्द्र मश्वायन्तो गव्यन्तो वाजयन्त-स्तरणिर्विश्वदर्शतश्चित्रं देवानामुदगादनीकमिति याज्यानुवाक्याः ४ समाप्य सोमेन यजेताशक्तौ पशुना ५ चातुर्मास्यानि वा पुनश्चातुर्मास्यानि वा पुनः ६ २०


126

üt;y;' vpy;' sb[÷k;’;Tv;le m;jRyNte in/;y d<@Ö mw];v¨," 1 ”dm;p" p[vht suÉm} y; n a;p aoW/y" sNtu duÉmR} y;StSmw sNtu yoŒSm;n( ùi· y vy' iÃãm ”it 2 Et;vNm;jRn' px* 3 tIqeRn inã£My;-sIt;ŒŒpuro@;xÅp,;t( 4 ten cárTv; iSv·Õt; creyu" 5 yid TvNv;-y;Ty;in twrg[e creyu" 6 n tu teW;' ingmeãvnuvOáÿ" 7 n;NyeW;-mUõ±vRm;v;hn;duTp¥;n;' 8 ”@;m¦e pu¨d's' sin' gohoRt; y=dɦ' puro@;xSy SvdSv hVy;sÉmWo iddIhIit puro@;xiSv·Õt" 9 è?vRÉm@;y;" 10 5

hutAyAM vapayAM sabrahmakAfcAtvAle mArjayante nidhAya daNDaM maitrAvaruNaH 1 idamApaH pravahata sumi tr?yA na Apa oSadhayaH santu durmi tr?yAstasmai santu yo'smAn dveSTi yaxca vayaM dviSma iti 2 etAvanmArjanaM pafau 3 tIrthena niSkramyA-sItA''puroDAfafrapaNAt 4 tena caritvA sviSTakqtA careyuH 5 yadi tvanvA-yAtyAni tairagre careyuH 6 na tu teSAM nigameSvanuvqttiH 7 nAnyeSA-mUrddhvamAvAhanAdutpannAnAM 8 iDAmagne purudaMsaM saniM gorhotA yakSadagniM puroDAfasya svadasva havyAsamiSo didIhIti puroDAfasviSTakqtaH 9 UrdhvamiDAyAH 10 5

hutAyAM vapayAM sabrahmakAfcAtvAle mArjayante nidhAya daNDaM maitrAvaruNaH 1 idamApaH pravahata sumitr! yA na Apa oSadhayaH santu durmitr! yAstasmai santu yo'smAn dveSTi yaxca vayaM dviSma iti 2 etAvanmArjanaM pafau 3 tIrthena niSkramyA-sItA''puroDAfafrapaNAt 4 tena caritvA sviSTakqtA careyuH 5 yadi tvanvA-yAtyAni tairagre careyuH 6 na tu teSAM nigameSvanuvqttiH 7 nAnyeSA-mUrddhvamAvAhanAdutpannAnAM 8 iDAmagne purudaMsaM saniM gorhotA yakSadagniM puroDAfasya svadasva havyAsamiSo didIhIti puroDAfasviSTakqtaH 9 UrdhvamiDAyAH 10 5

हुतायां वपयां सब्रह्मकाश्चात्वाले मार्जयन्ते निधाय दण्डं मैत्रावरुणः १ इदमापः प्रवहत सुमि त्र्?या न आप ओषधयः सन्तु दुर्मि त्र्?यास्तस्मै सन्तु योऽस्मान् द्वेष्टि यञ्च वयं द्विष्म इति २ एतावन्मार्जनं पशौ ३ तीर्थेन निष्क्रम्या-सीताऽऽपुरोडाशश्रपणात् ४ तेन चरित्वा स्विष्टकृता चरेयुः ५ यदि त्वन्वा-यात्यानि तैरग्रे चरेयुः ६ न तु तेषां निगमेष्वनुवृत्तिः ७ नान्येषा-मूर्द्ध्वमावाहनादुत्पन्नानां ८ इडामग्ने पुरुदंसं सनिं गोर्होता यक्षदग्निं पुरोडाशस्य स्वदस्व हव्यासमिषो दिदीहीति पुरोडाशस्विष्टकृतः ९ ऊर्ध्वमिडायाः १० ५

हुतायां वपयां सब्रह्मकाश्चात्वाले मार्जयन्ते निधाय दण्डं मैत्रावरुणः १ इदमापः प्रवहत सुमित्र्! या न आप ओषधयः सन्तु दुर्मित्र्! यास्तस्मै सन्तु योऽस्मान् द्वेष्टि यञ्च वयं द्विष्म इति २ एतावन्मार्जनं पशौ ३ तीर्थेन निष्क्रम्या-सीताऽऽपुरोडाशश्रपणात् ४ तेन चरित्वा स्विष्टकृता चरेयुः ५ यदि त्वन्वा-यात्यानि तैरग्रे चरेयुः ६ न तु तेषां निगमेष्वनुवृत्तिः ७ नान्येषा-मूर्द्ध्वमावाहनादुत्पन्नानां ८ इडामग्ने पुरुदंसं सनिं गोर्होता यक्षदग्निं पुरोडाशस्य स्वदस्व हव्यासमिषो दिदीहीति पुरोडाशस्विष्टकृतः ९ ऊर्ध्वमिडायाः १० ५


129

mnot;yw sMp[eiWtSTv' ç¦e p[qm ”TyNv;h 1 hivW; cr²Nt 2 t] p[wWektr Ev;¦IWom;vevÉmTywtreÉy," 3 aNy] iÃdevt;Nmw];v¨,devte c 4 tq; ë·Tv; 5 p[ÕTy; g;,g;ár" 6 ¬p¥;n;' SmOt a;»;yeŒnqR.ede inrqoR ivk;r" 7 y;Jy;y; aNtr;/Rc*R vs;hom a;rmet( 8 vnSpitn; cr²Nt ) p[wWmÉ.to y;Jy;nuv;Kye 9 y];¦er;JySy hivW ”Ty];Jy.;g* 10 ay;@ɦr¦er;JySy hivW ”it iSv·Õit ) ”@;mupôy;nuy;jw’r²Nt 11 teW;' p[wW;StOtIy' p[wWsUÿ_mek;dxeh 12 p[;guÿm; Ã;v;vpet ) devo vnSpitvRsuvne vsu/eySy vetu ) dev' bihRv;RártIn;' vsuvne vsu/eySy veiTvit 13 anv;n' p[eãyit ) anv;n' yjit 14 ¬ÿ_muÿme 15 sUÿ_v;kp[wWe pUvRiSmÉ¥gme gOðÉ¥Ty];Jy.;g* 26 bÝ¥muãm; amuMbÝ¥muãm; amuÉmit pxU'’ devt;’ 17 devt;’wvwkpxuk;" 18 pxU'’wvwkdevt;n( 19 ¬ÿr a;JyeneTy;Jy.;g* ) amuãm; amuneit pUveR,oÿ_' 20 sm;Py p[wWm¦* d<@mnup[hrednv.Oqe 21 av.OqeŒNy] 22 Õt;Õt' vedStr,' ) tIqeRn inã£My;ɦpxukƒtn;NyVyvyNto údyxUlmupoy-m;nmnumN]yerHzÚgÉs yoŒSm;n ùi· y vy' iÃãmStmÉ.xoceit 23 tSyopár·;dp ¬pSpOx²Nt ) ÃÇpe r;Do v¨,Sy gOho Émto ihry;d/it yq;gOhItm¦e" sÉmdÉs tejoŒÉs tejo meŒd;" Sv;h; ) somSy sÉmdÉs duár·em;R p;ih Sv;h; ) ipt¿,;' sÉmdÉs mOTyom;R p;ih Sv;heit 27 tt" s'Sq;jp ”it pxutN]' 28 6

manotAyai sampreSitastvaM hyagne prathama ityanvAha 1 haviSA caranti 2 tatra praiSekatara evAgnISomAvevamityaitareyiNaH 3 anyatra dvidevatAnmaitrAvaruNadevate ca 4 tathA dqSTatvA 5 prakqtyA gANagAriH 6 upannAnAM smqta AmnAye'narthabhede nirartho vikAraH 7 yAjyAyA antarArdharcau vasAhoma Aramet 8 vanaspatinA caranti , praiSamabhito yAjyAnuvAkye 9 yatrAgnerAjyasya haviSa ityatrAjyabhAgau 10 ayADagniragnerAjyasya haviSa iti sviSTakqti , iDAmupahUyAnuyAjaifcaranti 11 teSAM praiSAstqtIyaM praiSasUktamekAdafeha 12 prAguttamA dvAvAvapeta , devo vanaspatirvasuvane vasudheyasya vetu , devaM barhirvAritInAM vasuvane vasudheyasya vetviti 13 anavAnaM preSyati , anavAnaM yajati 14 uktamuttame 15 sUktavAkapraiSe pUrvasminnigame gqhNannityatrAjyabhAgau 26 badhnannamuSmA amumbadhnannamuSmA amumiti pafUMfca devatAfca 17 devatAfcaivaikapafukAH 18 pafUMfcaivaikadevatAn 19 uttara AjyenetyAjyabhAgau , amuSmA amuneti pUrveNoktaM 20 samApya praiSamagnau daNDamanupraharedanavabhqthe 21 avabhqthe'nyatra 22 kqtAkqtaM vedastaraNaM , tIrthena niSkramyAgnipafuketanAnyavyavayanto hqdayafUlamupoya-mAnamanumantrayeraxchugasi yo'smAna dveSTi yaxca vayaM dviSmastamabhifoceti 23 tasyopariSTAdapa upaspqfanti , dvIpe rAjxo varuNasya gqho mito hiraNyayaH , sa no dhqtavrato rAjA dhAmno dhAmna iha muxcatu , dhAmno dhAmno rAjannito varuNa no muxca , yadApo aghnyA iti varuNeti fapAmaha tato varuNa nA maxca , maivApo moSadhIrhiMsIrato vifvavyacA abhUstveto varuNa no muxca , sumi tr?yA na Apa oSadhayaH santviti ca 24 aspqSTvA'navekSamANA asaMspqfantaH pratyAyantaH samidhaH kurvate tisrastisra ekaikaH 25 agneH samidasi tejo'si tejo me dehIti prathamAM , edho'syedhiSImahIti dvitIyAM , samidasi samedhiSImahIti tqtIyAM 26 etyopatiSThanta Apo adyAnvacAriSamiti , tataH samidho-'bhyAdadhati yathAgqhItamagneH samidasi tejo'si tejo me'dAH svAhA , somasya samidasi duriSTermA pAhi svAhA , pitQNAM samidasi mqtyormA pAhi svAheti 27 tataH saMsthAjapa iti pafutantraM 28 6

manotAyai sampreSitastvaM hyagne prathama ityanvAha 1 haviSA caranti 2 tatra praiSekatara evAgnISomAvevamityaitareyiNaH 3 anyatra dvidevatAnmaitrAvaruNadevate ca 4 tathA dqSTatvA 5 prakqtyA gANagAriH 6 upannAnAM smqta AmnAye'narthabhede nirartho vikAraH 7 yAjyAyA antarArdharcau vasAhoma Aramet 8 vanaspatinA caranti , praiSamabhito yAjyAnuvAkye 9 yatrAgnerAjyasya haviSa ityatrAjyabhAgau 10 ayADagniragnerAjyasya haviSa iti sviSTakqti , iDAmupahUyAnuyAjaifcaranti 11 teSAM praiSAstqtIyaM praiSasUktamekAdafeha 12 prAguttamA dvAvAvapeta , devo vanaspatirvasuvane vasudheyasya vetu , devaM barhirvAritInAM vasuvane vasudheyasya vetviti 13 anavAnaM preSyati , anavAnaM yajati 14 uktamuttame 15 sUktavAkapraiSe pUrvasminnigame gqhNannityatrAjyabhAgau 26 badhnannamuSmA amumbadhnannamuSmA amumiti pafUMfca devatAfca 17 devatAfcaivaikapafukAH 18 pafUMfcaivaikadevatAn 19 uttara AjyenetyAjyabhAgau , amuSmA amuneti pUrveNoktaM 20 samApya praiSamagnau daNDamanupraharedanavabhqthe 21 avabhqthe'nyatra 22 kqtAkqtaM vedastaraNaM , tIrthena niSkramyAgnipafuketanAnyavyavayanto hqdayafUlamupoya-mAnamanumantrayeraxchugasi yo'smAna dveSTi yaxca vayaM dviSmastamabhifoceti 23 tasyopariSTAdapa upaspqfanti , dvIpe rAjxo varuNasya gqho mito hiraNyayaH , sa no dhqtavrato rAjA dhAmno dhAmna iha muxcatu , dhAmno dhAmno rAjannito varuNa no muxca , yadApo aghnyA iti varuNeti fapAmaha tato varuNa nA maxca , maivApo moSadhIrhiMsIrato vifvavyacA abhUstveto varuNa no muxca , sumitr! yA na Apa oSadhayaH santviti ca 24 aspqSTvA'navekSamANA asaMspqfantaH pratyAyantaH samidhaH kurvate tisrastisra ekaikaH 25 agneH samidasi tejo'si tejo me dehIti prathamAM , edho'syedhiSImahIti dvitIyAM , samidasi samedhiSImahIti tqtIyAM 26 etyopatiSThanta Apo adyAnvacAriSamiti , tataH samidho-'bhyAdadhati yathAgqhItamagneH samidasi tejo'si tejo me'dAH svAhA , somasya samidasi duriSTermA pAhi svAhA , pitQNAM samidasi mqtyormA pAhi svAheti 27 tataH saMsthAjapa iti pafutantraM 28 6

मनोतायै सम्प्रेषितस्त्वं ह्यग्ने प्रथम इत्यन्वाह १ हविषा चरन्ति २ तत्र प्रैषेकतर एवाग्नीषोमावेवमित्यैतरेयिणः ३ अन्यत्र द्विदेवतान्मैत्रावरुणदेवते च ४ तथा दृष्टत्वा ५ प्रकृत्या गाणगारिः ६ उपन्नानां स्मृत आम्नायेऽनर्थभेदे निरर्थो विकारः ७ याज्याया अन्तरार्धर्चौ वसाहोम आरमेत् ८ वनस्पतिना चरन्ति । प्रैषमभितो याज्यानुवाक्ये ९ यत्राग्नेराज्यस्य हविष इत्यत्राज्यभागौ १० अयाडग्निरग्नेराज्यस्य हविष इति स्विष्टकृति । इडामुपहूयानुयाजैश्चरन्ति ११ तेषां प्रैषास्तृतीयं प्रैषसूक्तमेकादशेह १२ प्रागुत्तमा द्वावावपेत । देवो वनस्पतिर्वसुवने वसुधेयस्य वेतु । देवं बर्हिर्वारितीनां वसुवने वसुधेयस्य वेत्विति १३ अनवानं प्रेष्यति । अनवानं यजति १४ उक्तमुत्तमे १५ सूक्तवाकप्रैषे पूर्वस्मिन्निगमे गृह्णन्नित्यत्राज्यभागौ २६ बध्नन्नमुष्मा अमुम्बध्नन्नमुष्मा अमुमिति पशूंश्च देवताश्च १७ देवताश्चैवैकपशुकाः १८ पशूंश्चैवैकदेवतान् १९ उत्तर आज्येनेत्याज्यभागौ । अमुष्मा अमुनेति पूर्वेणोक्तं २० समाप्य प्रैषमग्नौ दण्डमनुप्रहरेदनवभृथे २१ अवभृथेऽन्यत्र २२ कृताकृतं वेदस्तरणं । तीर्थेन निष्क्रम्याग्निपशुकेतनान्यव्यवयन्तो हृदयशूलमुपोय-मानमनुमन्त्रयेरञ्छुगसि योऽस्मान द्वेष्टि यञ्च वयं द्विष्मस्तमभिशोचेति २३ तस्योपरिष्टादप उपस्पृशन्ति । द्वीपे राज्ञो वरुणस्य गृहो मितो हिरण्ययः । स नो धृतव्रतो राजा धाम्नो धाम्न इह मुञ्चतु । धाम्नो धाम्नो राजन्नितो वरुण नो मुञ्च । यदापो अघ्न्या इति वरुणेति शपामह ततो वरुण ना मञ्च । मैवापो मोषधीर्हिंसीरतो विश्वव्यचा अभूस्त्वेतो वरुण नो मुञ्च । सुमि त्र्?या न आप ओषधयः सन्त्विति च २४ अस्पृष्ट्वाऽनवेक्षमाणा असंस्पृशन्तः प्रत्यायन्तः समिधः कुर्वते तिस्रस्तिस्र एकैकः २५ अग्नेः समिदसि तेजोऽसि तेजो मे देहीति प्रथमां । एधोऽस्येधिषीमहीति द्वितीयां । समिदसि समेधिषीमहीति तृतीयां २६ एत्योपतिष्ठन्त आपो अद्यान्वचारिषमिति । ततः समिधो-ऽभ्यादधति यथागृहीतमग्नेः समिदसि तेजोऽसि तेजो मेऽदाः स्वाहा । सोमस्य समिदसि दुरिष्टेर्मा पाहि स्वाहा । पितॄणां समिदसि मृत्योर्मा पाहि स्वाहेति २७ ततः संस्थाजप इति पशुतन्त्रं २८ ६

मनोतायै सम्प्रेषितस्त्वं ह्यग्ने प्रथम इत्यन्वाह १ हविषा चरन्ति २ तत्र प्रैषेकतर एवाग्नीषोमावेवमित्यैतरेयिणः ३ अन्यत्र द्विदेवतान्मैत्रावरुणदेवते च ४ तथा दृष्टत्वा ५ प्रकृत्या गाणगारिः ६ उपन्नानां स्मृत आम्नायेऽनर्थभेदे निरर्थो विकारः ७ याज्याया अन्तरार्धर्चौ वसाहोम आरमेत् ८ वनस्पतिना चरन्ति । प्रैषमभितो याज्यानुवाक्ये ९ यत्राग्नेराज्यस्य हविष इत्यत्राज्यभागौ १० अयाडग्निरग्नेराज्यस्य हविष इति स्विष्टकृति । इडामुपहूयानुयाजैश्चरन्ति ११ तेषां प्रैषास्तृतीयं प्रैषसूक्तमेकादशेह १२ प्रागुत्तमा द्वावावपेत । देवो वनस्पतिर्वसुवने वसुधेयस्य वेतु । देवं बर्हिर्वारितीनां वसुवने वसुधेयस्य वेत्विति १३ अनवानं प्रेष्यति । अनवानं यजति १४ उक्तमुत्तमे १५ सूक्तवाकप्रैषे पूर्वस्मिन्निगमे गृह्णन्नित्यत्राज्यभागौ २६ बध्नन्नमुष्मा अमुम्बध्नन्नमुष्मा अमुमिति पशूंश्च देवताश्च १७ देवताश्चैवैकपशुकाः १८ पशूंश्चैवैकदेवतान् १९ उत्तर आज्येनेत्याज्यभागौ । अमुष्मा अमुनेति पूर्वेणोक्तं २० समाप्य प्रैषमग्नौ दण्डमनुप्रहरेदनवभृथे २१ अवभृथेऽन्यत्र २२ कृताकृतं वेदस्तरणं । तीर्थेन निष्क्रम्याग्निपशुकेतनान्यव्यवयन्तो हृदयशूलमुपोय-मानमनुमन्त्रयेरञ्छुगसि योऽस्मान द्वेष्टि यञ्च वयं द्विष्मस्तमभिशोचेति २३ तस्योपरिष्टादप उपस्पृशन्ति । द्वीपे राज्ञो वरुणस्य गृहो मितो हिरण्ययः । स नो धृतव्रतो राजा धाम्नो धाम्न इह मुञ्चतु । धाम्नो धाम्नो राजन्नितो वरुण नो मुञ्च । यदापो अघ्न्या इति वरुणेति शपामह ततो वरुण ना मञ्च । मैवापो मोषधीर्हिंसीरतो विश्वव्यचा अभूस्त्वेतो वरुण नो मुञ्च । सुमित्र्! या न आप ओषधयः सन्त्विति च २४ अस्पृष्ट्वाऽनवेक्षमाणा असंस्पृशन्तः प्रत्यायन्तः समिधः कुर्वते तिस्रस्तिस्र एकैकः २५ अग्नेः समिदसि तेजोऽसि तेजो मे देहीति प्रथमां । एधोऽस्येधिषीमहीति द्वितीयां । समिदसि समेधिषीमहीति तृतीयां २६ एत्योपतिष्ठन्त आपो अद्यान्वचारिषमिति । ततः समिधो-ऽभ्यादधति यथागृहीतमग्नेः समिदसि तेजोऽसि तेजो मेऽदाः स्वाहा । सोमस्य समिदसि दुरिष्टेर्मा पाहि स्वाहा । पितॄणां समिदसि मृत्योर्मा पाहि स्वाहेति २७ ततः संस्थाजप इति पशुतन्त्रं २८ ६


132

p[d;n;n;muÿ_;" p[wW;" 1 teW;' y;Jy;nuv;Ky;" 2 sveRW;mg[eŒg[eŒnuv;Ky;Stto y;Jy;" 3 dwvten pxun;n;Tv' 4 a¦e ny supq; r;ye aSm;init ù p;ih no a¦e p;yuÉ.rj§w" p[ v" xu£;y .;nve .r?v' yq; ivp[Sy mnuWo hivÉ.R" p[ k;rvo mnn; vCym;n;" 5 Ek; cett( srSvtI ndI n;muSy; n" srSvtI juW;,; srSvTyÉ. no neiWvSy" p[ =ods; /;ys; s§ EW; p;vIrvI kNy; Éc];yyRSte Stn" xxyo yo myo.U" 6 Tv' som p[Écikto mnIWeit ù Tv¥" som ivto vyo/; y; te /;m;in idiv y; pOÉqVy;mW;Lh' yuTsu pOtn;su pip[' y; te /;m;in hivW; yj²Nt 7 y;Ste pUW¥;vo aNt" smu{ ”it ù pUWem; a;x; anuved sv;R" xu£Nte aNy´jtNte aNyt( p[ pqe pq;mjin· pUW; pqSpq" pár pit' vcSy; 8 bOhSpte y; prm; pr;vidit ù bOhSpte aitydyoR ah;Rt( tmOiTvy; ¬p v;c" scNte s'y'Stu.oŒvnyo nyNTyev;ip]e ivdev;y vOã,e 9 ive a´ m¨to ivèTy; no dev;n;mupvetu x's a; no iv a;S£;gmNtu dev; ivedev;" ê,utem' hv' me ye kƒ c Jy;mihno aihm;y; a¦e y;ih ëTy' m;árWy" pOtn; hveWu 13 a; devo y;tu sivt; surˆ" s`;no dev" sivt; sh;veit ù ¬dIry kivtm' kvIn;' .giN/y' v;jyNt" puriN/imit ù 14 av ÉsN/u v¨,o ´*árv Sq;dy' su tu>y' v¨, Sv/; v Ev; vNdSv v¨,' bOhNt' tæv;y;Ém b[÷,; vNdm;n ”it ù aSt>n;t( ´;msuro ivved; ”Tywk;dixn;" 17 7

pradAnAnAmuktAH praiSAH 1 teSAM yAjyAnuvAkyAH 2 sarveSAmagre'gre'nuvAkyAstato yAjyAH 3 daivatena pafunAnAtvaM 4 agne naya supathA rAye asmAniti dve pAhi no agne pAyubhirajasraiH pra vaH fukrAya bhAnave bharadhvaM yathA viprasya manuSo havirbhiH pra kAravo mananA vacyamAnAH 5 ekA cetat sarasvatI nadI nAmusyA naH sarasvatI juSANA sarasvatyabhi no neSivasyaH pra kSodasA dhAyasA sasra eSA pAvIravI kanyA citrAyaryaste stanaH fafayo yo mayobhUH 6 tvaM soma pracikito manISeti dve tvannaH soma vifvato vayodhA yA te dhAmAni divi yA pqthivyAmaSAlhaM yutsu pqtanAsu papriM yA te dhAmAni haviSA yajanti 7 yAste pUSannAvo antaH samudra iti dve pUSemA AfA anuveda sarvAH fukrante anyadyajatante anyat pra pathe pathAmajaniSTa pUSA pathaspathaH pari patiM vacasyA 8 bqhaspate yA paramA parAvaditi dve bqhaspate atiyadaryo arhAt tamqtviyA upa vAcaH sacante saMyaMstubho'vanayo nayantyevApitre vifvadevAya vqSNe 9 vifve adya maruto vifvaUtyA no devAnAmupavetu faMsa A no vifva AskrAgamantu devA vifvedevAH fqNutemaM havaM me ye ke ca jyAmahino ahimAyA agne yAhi dqtyaM mAriSaNyaH 10 indraM naro nemadhitA havanta iti tisra urunno lokamanuneSi vidvAn prasasAhiSe puruhUta fatrUn svastaye vAjibhifca praNetaH 11 fucI vo havyA marutaH fucInAM nUsthiraM maruto vIrivantamA vo hotA johavIti sattaH pra citramarkaM gqNate turAyArAivedacaramA aheva yA vaH farma fafamAnAya santi 12 A vqtrahaNA vqtrahabhiH fuSmairAbharataM fikSataM vajrabAhU ubhA vAmindra ?AgnI Ahuvadhyai fucinnu stomannavajAtamadya gIrbhirvipra pramatimicchamAnaH pracarSaNibhyaH pqtanA haveSu 13 A devo yAtu savitA suratnaH saghAno devaH savitA sahAveti dve udIraya kavitamaM kavInAM bhagandhiyaM vAjayantaH purandhimiti dve 14 ava sindhu varuNo dyauriva sthAdayaM su tubhyaM varuNa svadhA va evA vandasva varuNaM bqhantaM tattvAyAmi brahmaNA vandamAna iti dve astabhnAt dyAmasuro vifvavedA ityaikAdafinAH 17 7

pradAnAnAmuktAH praiSAH 1 teSAM yAjyAnuvAkyAH 2 sarveSAmagre'gre'nuvAkyAstato yAjyAH 3 daivatena pafunAnAtvaM 4 agne naya supathA rAye asmAniti dve pAhi no agne pAyubhirajasraiH pra vaH fukrAya bhAnave bharadhvaM yathA viprasya manuSo havirbhiH pra kAravo mananA vacyamAnAH 5 ekA cetat sarasvatI nadI nAmusyA naH sarasvatI juSANA sarasvatyabhi no neSivasyaH pra kSodasA dhAyasA sasra eSA pAvIravI kanyA citrAyaryaste stanaH fafayo yo mayobhUH 6 tvaM soma pracikito manISeti dve tvannaH soma vifvato vayodhA yA te dhAmAni divi yA pqthivyAmaSAlhaM yutsu pqtanAsu papriM yA te dhAmAni haviSA yajanti 7 yAste pUSannAvo antaH samudra iti dve pUSemA AfA anuveda sarvAH fukrante anyadyajatante anyat pra pathe pathAmajaniSTa pUSA pathaspathaH pari patiM vacasyA 8 bqhaspate yA paramA parAvaditi dve bqhaspate atiyadaryo arhAt tamqtviyA upa vAcaH sacante saMyaMstubho'vanayo nayantyevApitre vifvadevAya vqSNe 9 vifve adya maruto vifvaUtyA no devAnAmupavetu faMsa A no vifva AskrAgamantu devA vifvedevAH fqNutemaM havaM me ye ke ca jyAmahino ahimAyA agne yAhi dqtyaM mAriSaNyaH 10 indraM naro nemadhitA havanta iti tisra urunno lokamanuneSi vidvAn prasasAhiSe puruhUta fatrUn svastaye vAjibhifca praNetaH 11 fucI vo havyA marutaH fucInAM nUsthiraM maruto vIrivantamA vo hotA johavIti sattaH pra citramarkaM gqNate turAyArAivedacaramA aheva yA vaH farma fafamAnAya santi 12 A vqtrahaNA vqtrahabhiH fuSmairAbharataM fikSataM vajrabAhU ubhA vAmindrA gnI Ahuvadhyai fucinnu stomannavajAtamadya gIrbhirvipra pramatimicchamAnaH pracarSaNibhyaH pqtanA haveSu 13 A devo yAtu savitA suratnaH saghAno devaH savitA sahAveti dve udIraya kavitamaM kavInAM bhagandhiyaM vAjayantaH purandhimiti dve 14 ava sindhu varuNo dyauriva sthAdayaM su tubhyaM varuNa svadhA va evA vandasva varuNaM bqhantaM tattvAyAmi brahmaNA vandamAna iti dve astabhnAt dyAmasuro vifvavedA ityaikAdafinAH 17 7

प्रदानानामुक्ताः प्रैषाः १ तेषां याज्यानुवाक्याः २ सर्वेषामग्रेऽग्रेऽनुवाक्यास्ततो याज्याः ३ दैवतेन पशुनानात्वं ४ अग्ने नय सुपथा राये अस्मानिति द्वे पाहि नो अग्ने पायुभिरजस्रैः प्र वः शुक्राय भानवे भरध्वं यथा विप्रस्य मनुषो हविर्भिः प्र कारवो मनना वच्यमानाः ५ एका चेतत् सरस्वती नदी नामुस्या नः सरस्वती जुषाणा सरस्वत्यभि नो नेषिवस्यः प्र क्षोदसा धायसा सस्र एषा पावीरवी कन्या चित्रायर्यस्ते स्तनः शशयो यो मयोभूः ६ त्वं सोम प्रचिकितो मनीषेति द्वे त्वन्नः सोम विश्वतो वयोधा या ते धामानि दिवि या पृथिव्यामषाल्हं युत्सु पृतनासु पप्रिं या ते धामानि हविषा यजन्ति ७ यास्ते पूषन्नावो अन्तः समुद्र इति द्वे पूषेमा आशा अनुवेद सर्वाः शुक्रन्ते अन्यद्यजतन्ते अन्यत् प्र पथे पथामजनिष्ट पूषा पथस्पथः परि पतिं वचस्या ८ बृहस्पते या परमा परावदिति द्वे बृहस्पते अतियदर्यो अर्हात् तमृत्विया उप वाचः सचन्ते संयंस्तुभोऽवनयो नयन्त्येवापित्रे विश्वदेवाय वृष्णे ९ विश्वे अद्य मरुतो विश्वऊत्या नो देवानामुपवेतु शंस आ नो विश्व आस्क्रागमन्तु देवा विश्वेदेवाः शृणुतेमं हवं मे ये के च ज्यामहिनो अहिमाया अग्ने याहि दृत्यं मारिषण्यः १० इन्द्रं नरो नेमधिता हवन्त इति तिस्र उरुन्नो लोकमनुनेषि विद्वान् प्रससाहिषे पुरुहूत शत्रून् स्वस्तये वाजिभिश्च प्रणेतः ११ शुची वो हव्या मरुतः शुचीनां नूस्थिरं मरुतो वीरिवन्तमा वो होता जोहवीति सत्तः प्र चित्रमर्कं गृणते तुरायाराइवेदचरमा अहेव या वः शर्म शशमानाय सन्ति १२ आ वृत्रहणा वृत्रहभिः शुष्मैराभरतं शिक्षतं वज्रबाहू उभा वामिन्द्र ?ाग्नी आहुवध्यै शुचिन्नु स्तोमन्नवजातमद्य गीर्भिर्विप्र प्रमतिमिच्छमानः प्रचर्षणिभ्यः पृतना हवेषु १३ आ देवो यातु सविता सुरत्नः सघानो देवः सविता सहावेति द्वे उदीरय कवितमं कवीनां भगन्धियं वाजयन्तः पुरन्धिमिति द्वे १४ अव सिन्धु वरुणो द्यौरिव स्थादयं सु तुभ्यं वरुण स्वधा व एवा वन्दस्व वरुणं बृहन्तं तत्त्वायामि ब्रह्मणा वन्दमान इति द्वे अस्तभ्नात् द्यामसुरो विश्ववेदा इत्यैकादशिनाः १७ ७

प्रदानानामुक्ताः प्रैषाः १ तेषां याज्यानुवाक्याः २ सर्वेषामग्रेऽग्रेऽनुवाक्यास्ततो याज्याः ३ दैवतेन पशुनानात्वं ४ अग्ने नय सुपथा राये अस्मानिति द्वे पाहि नो अग्ने पायुभिरजस्रैः प्र वः शुक्राय भानवे भरध्वं यथा विप्रस्य मनुषो हविर्भिः प्र कारवो मनना वच्यमानाः ५ एका चेतत् सरस्वती नदी नामुस्या नः सरस्वती जुषाणा सरस्वत्यभि नो नेषिवस्यः प्र क्षोदसा धायसा सस्र एषा पावीरवी कन्या चित्रायर्यस्ते स्तनः शशयो यो मयोभूः ६ त्वं सोम प्रचिकितो मनीषेति द्वे त्वन्नः सोम विश्वतो वयोधा या ते धामानि दिवि या पृथिव्यामषाल्हं युत्सु पृतनासु पप्रिं या ते धामानि हविषा यजन्ति ७ यास्ते पूषन्नावो अन्तः समुद्र इति द्वे पूषेमा आशा अनुवेद सर्वाः शुक्रन्ते अन्यद्यजतन्ते अन्यत् प्र पथे पथामजनिष्ट पूषा पथस्पथः परि पतिं वचस्या ८ बृहस्पते या परमा परावदिति द्वे बृहस्पते अतियदर्यो अर्हात् तमृत्विया उप वाचः सचन्ते संयंस्तुभोऽवनयो नयन्त्येवापित्रे विश्वदेवाय वृष्णे ९ विश्वे अद्य मरुतो विश्वऊत्या नो देवानामुपवेतु शंस आ नो विश्व आस्क्रागमन्तु देवा विश्वेदेवाः शृणुतेमं हवं मे ये के च ज्यामहिनो अहिमाया अग्ने याहि दृत्यं मारिषण्यः १० इन्द्रं नरो नेमधिता हवन्त इति तिस्र उरुन्नो लोकमनुनेषि विद्वान् प्रससाहिषे पुरुहूत शत्रून् स्वस्तये वाजिभिश्च प्रणेतः ११ शुची वो हव्या मरुतः शुचीनां नूस्थिरं मरुतो वीरिवन्तमा वो होता जोहवीति सत्तः प्र चित्रमर्कं गृणते तुरायाराइवेदचरमा अहेव या वः शर्म शशमानाय सन्ति १२ आ वृत्रहणा वृत्रहभिः शुष्मैराभरतं शिक्षतं वज्रबाहू उभा वामिन्द्रा ग्नी आहुवध्यै शुचिन्नु स्तोमन्नवजातमद्य गीर्भिर्विप्र प्रमतिमिच्छमानः प्रचर्षणिभ्यः पृतना हवेषु १३ आ देवो यातु सविता सुरत्नः सघानो देवः सविता सहावेति द्वे उदीरय कवितमं कवीनां भगन्धियं वाजयन्तः पुरन्धिमिति द्वे १४ अव सिन्धु वरुणो द्यौरिव स्थादयं सु तुभ्यं वरुण स्वधा व एवा वन्दस्व वरुणं बृहन्तं तत्त्वायामि ब्रह्मणा वन्दमान इति द्वे अस्तभ्नात् द्यामसुरो विश्ववेदा इत्यैकादशिनाः १७ ७


135

a¦IWom;ivm' su me yuvmet;in idiv rocn;nIit tOc;v( a;v;' Ém];v¨,; hVyjui·m;y;t' Ém];v¨,; suxSTy; a; no Ém];v¨,; hVyjui·' yuv vS];É, pIvs; vs;qe p[ b;hv; ÉssOt' jIvseno yÃÖihÏ' n;itiv/e sud;nU ihryo `Ot˜USt a;idTy;s ¬rvo g.Ir; ”m' Stom' s£tvo me a´ it§o .UmI/;RryN]I¨t ´U¥ d²=,; iv-Écikten sVy; mhI ´;v;pOÉqvI ”h Jyeϼ At' idve tdvoc' pOÉqVy; ”it ù p[ ´;v; yDw" pOÉqvI nmoÉ.árit ù p[ ´;v;yDw" pOÉqvI At;vO/; mO@;no ¨{ o tnomySk/Iit ù a; te iptmR¨t;' su»metu p[ b.[ve vOW.;y ɐtI c ”it it§" a; p’;t;¥;sTy; purSt;d;gomt; n;sTy; rqeneit ct§o ihry' ¨=;" s];h,' d;/OiW' tum[ÉmN{ ' shd;nu pu¨ôt ²=yNt' Stut ”N{ o m`v; yõ vO]wv;vSv ”N{ " sTy" sm[;@± yÃ;GvdNTyivcetn;in pt©o v;c' mns; Éb.iÿR cTv;ár v;KpárÉmt; pd;in yDen v;c" pdvIym;yÉ¥it ù devI' v;cmjnyNt dev;" jnIyNtoŒNvg[v ”it it§o idVy' sup,| v;ys' bOhNt' s v;vO/enyoR yoW,;su ySy v[t' pxvo y²Nt sveR ySy v[tmupitÏNt a;p" ) ySy v[te pui·pitinRiv·St' srSvNtmvse üvem 1 ”it pxv" 2 s*My;’ inÉmRt;’ 3 inÉmRt EeN{ ;¦" 4 W;

agnISomAvimaM su me yuvametAni divi rocanAnIti tqcAv AvAM mitrAvaruNA havyajuSTimAyAtaM mitrAvaruNA sufastyA A no mitrAvaruNA havyajuSTiM yuva vastrANi pIvasA vasAthe pra bAhavA sisqtaM jIvaseno yadvaMhiSThaM nAtividhe sudAnU hiraNyagarbhaH samavarttatAgra iti SaT prAjApatyAfcitraM devAnAmudagAdanIkamiti paxca fanno bhava cakSasA fanno ahnA vAyo bhUSa fucipA upa naH prayAbhiryAsi dAfvAMsamacchA no niyudbhiH fatinIbhiradhvaraM pIvo annAMM rayivqdhaH sumedhA rAye'nuyaM jajxatU rodasI me pra vAyumachA bqhatI manISA tava vAyavqtasya te tvAM hi supsarastamamiti dve kuvidazga namasA ye vqdhAsa IfAnAya pra hutiM yasta AnaT pra vo vAyuM rathayujaM kqNudhvaM uta tvAmadite mahyaneho na uruvraje'ditirhyajaniSTa sutrAmANaM pqthivIM dyAmanehasaM mahImUSu mAtaraM suvratAnAmaditirdyauraditirantarikSaM na te viSNo jAyamAno na jAtastvaM viSNo sumatiM vifvajanyAM vicakrame pqthivImeSa etAntrirdevaH pqthivImeSa etAM paromAtrayA tanvA vqdhAnerAvatI dhenumatI hi bhUtaM vifvakarman haviSA vAvqdhAna iti dve vifvakarmA vimanA AdvihAyAH kiMsvidAsIdadhiSThAnaM yo naH pitA janitA yo vidhAtA yA te dhAmAni paramANi yAvaM A ya ime dyAvApqthivI janitrI tannasturIyamatha poSayitnu devastvaSTA savitA vifvarUpo deva tvaSTaryaddha cArutvamAnaT pifazgarUpaH subharo vayodhAH prathamabhAjaM yafasaM vayodhAM somApUSaNA jananA rayINAmiti sUktaM AdityAnAmavasA nUtanenemA gira Adityebhyo ghqtasnUsta AdityAsa uravo gabhIrA imaM stomaM sakratavo me adya tisro bhUmIrdhArayantrIruta dyUnna dakSiNA vi-cikitena savyA mahI dyAvApqthivI iha jyeSThe qtaM dive tadavocaM pqthivyA iti dve pra dyAvA yajxaiH pqthivI namobhiriti dve pra dyAvAyajxaiH pqthivI qtAvqdhA mqDAno rudra ?o tanomayaskadhIti dve A te pitarmarutAM sumnametu pra babhrave vqSabhAya fvitI ca iti tisraH A pafcAtAnnAsatyA purastAdAgomatA nAsatyA ratheneti catasro hiraNyatvazmadhuvarNo ghqtasnuH abhi kratvendra bhUradha jmastvaM mahAMM indra tubhyaM rukSAH satrAhaNaM dAdhqSiM tumramindraM sahadAnu puruhUta kSiyantaM stuta indra ?o maghavA yaddha vqtraivAvasva indra ?H satyaH samrAD yadvAgvadantyavicetanAni patazgo vAcaM manasA bibhartti catvAri vAkparimitA padAni yajxena vAcaH padavIyamAyanniti dve devIM vAcamajanayanta devAH janIyanto'nvagrava iti tisro divyaM suparNaM vAyasaM bqhantaM sa vAvqdhenaryo yoSaNAsu yasya vrataM pafavo yanti sarve yasya vratamupatiSThanta ApaH , yasya vrate puSTipatirniviSTastaM sarasvantamavase huvema 1 iti pafavaH 2 saumyAfca nirmitAfca 3 nirmita aindra ?AgnaH 4 SANmAsyaH sAMvatsaro vA 5 prAjApatya upAMfu sAvitrasauryavaiSNavavaifvakarmaNAfcaiteSAM tatropAMfuyAjavikArAn vakSyAmaH 6 praiSAdirAgurasthAne 7 Adadghasatkaraditi caitAni yathAsthAna-mupAMfu 8 8

agnISomAvimaM su me yuvametAni divi rocanAnIti tqcAv AvAM mitrAvaruNA havyajuSTimAyAtaM mitrAvaruNA sufastyA A no mitrAvaruNA havyajuSTiM yuva vastrANi pIvasA vasAthe pra bAhavA sisqtaM jIvaseno yadvaMhiSThaM nAtividhe sudAnU hiraNyagarbhaH samavarttatAgra iti SaT prAjApatyAfcitraM devAnAmudagAdanIkamiti paxca fanno bhava cakSasA fanno ahnA vAyo bhUSa fucipA upa naH prayAbhiryAsi dAfvAMsamacchA no niyudbhiH fatinIbhiradhvaraM pIvo annAMM rayivqdhaH sumedhA rAye'nuyaM jajxatU rodasI me pra vAyumachA bqhatI manISA tava vAyavqtasya te tvAM hi supsarastamamiti dve kuvidazga namasA ye vqdhAsa IfAnAya pra hutiM yasta AnaT pra vo vAyuM rathayujaM kqNudhvaM uta tvAmadite mahyaneho na uruvraje'ditirhyajaniSTa sutrAmANaM pqthivIM dyAmanehasaM mahImUSu mAtaraM suvratAnAmaditirdyauraditirantarikSaM na te viSNo jAyamAno na jAtastvaM viSNo sumatiM vifvajanyAM vicakrame pqthivImeSa etAntrirdevaH pqthivImeSa etAM paromAtrayA tanvA vqdhAnerAvatI dhenumatI hi bhUtaM vifvakarman haviSA vAvqdhAna iti dve vifvakarmA vimanA AdvihAyAH kiMsvidAsIdadhiSThAnaM yo naH pitA janitA yo vidhAtA yA te dhAmAni paramANi yAvaM A ya ime dyAvApqthivI janitrI tannasturIyamatha poSayitnu devastvaSTA savitA vifvarUpo deva tvaSTaryaddha cArutvamAnaT pifazgarUpaH subharo vayodhAH prathamabhAjaM yafasaM vayodhAM somApUSaNA jananA rayINAmiti sUktaM AdityAnAmavasA nUtanenemA gira Adityebhyo ghqtasnUsta AdityAsa uravo gabhIrA imaM stomaM sakratavo me adya tisro bhUmIrdhArayantrIruta dyUnna dakSiNA vi-cikitena savyA mahI dyAvApqthivI iha jyeSThe qtaM dive tadavocaM pqthivyA iti dve pra dyAvA yajxaiH pqthivI namobhiriti dve pra dyAvAyajxaiH pqthivI qtAvqdhA mqDAno rudro tanomayaskadhIti dve A te pitarmarutAM sumnametu pra babhrave vqSabhAya fvitI ca iti tisraH A pafcAtAnnAsatyA purastAdAgomatA nAsatyA ratheneti catasro hiraNyatvazmadhuvarNo ghqtasnuH abhi kratvendra bhUradha jmastvaM mahAMM indra tubhyaM rukSAH satrAhaNaM dAdhqSiM tumramindraM sahadAnu puruhUta kSiyantaM stuta indro maghavA yaddha vqtraivAvasva indra H! satyaH samrAD yadvAgvadantyavicetanAni patazgo vAcaM manasA bibhartti catvAri vAkparimitA padAni yajxena vAcaH padavIyamAyanniti dve devIM vAcamajanayanta devAH janIyanto'nvagrava iti tisro divyaM suparNaM vAyasaM bqhantaM sa vAvqdhenaryo yoSaNAsu yasya vrataM pafavo yanti sarve yasya vratamupatiSThanta ApaH , yasya vrate puSTipatirniviSTastaM sarasvantamavase huvema 1 iti pafavaH 2 saumyAfca nirmitAfca 3 nirmita aindrA gnaH 4 SANmAsyaH sAMvatsaro vA 5 prAjApatya upAMfu sAvitrasauryavaiSNavavaifvakarmaNAfcaiteSAM tatropAMfuyAjavikArAn vakSyAmaH 6 praiSAdirAgurasthAne 7 Adadghasatkaraditi caitAni yathAsthAna-mupAMfu 8 8

अग्नीषोमाविमं सु मे युवमेतानि दिवि रोचनानीति तृचाव् आवां मित्रावरुणा हव्यजुष्टिमायातं मित्रावरुणा सुशस्त्या आ नो मित्रावरुणा हव्यजुष्टिं युव वस्त्राणि पीवसा वसाथे प्र बाहवा सिसृतं जीवसेनो यद्वंहिष्ठं नातिविधे सुदानू हिरण्यगर्भः समवर्त्तताग्र इति षट् प्राजापत्याश्चित्रं देवानामुदगादनीकमिति पञ्च शन्नो भव चक्षसा शन्नो अह्ना वायो भूष शुचिपा उप नः प्रयाभिर्यासि दाश्वांसमच्छा नो नियुद्भिः शतिनीभिरध्वरं पीवो अन्नाँ रयिवृधः सुमेधा रायेऽनुयं जज्ञतू रोदसी मे प्र वायुमछा बृहती मनीषा तव वायवृतस्य ते त्वां हि सुप्सरस्तममिति द्वे कुविदङ्ग नमसा ये वृधास ईशानाय प्र हुतिं यस्त आनट् प्र वो वायुं रथयुजं कृणुध्वं उत त्वामदिते मह्यनेहो न उरुव्रजेऽदितिर्ह्यजनिष्ट सुत्रामाणं पृथिवीं द्यामनेहसं महीमूषु मातरं सुव्रतानामदितिर्द्यौरदितिरन्तरिक्षं न ते विष्णो जायमानो न जातस्त्वं विष्णो सुमतिं विश्वजन्यां विचक्रमे पृथिवीमेष एतान्त्रिर्देवः पृथिवीमेष एतां परोमात्रया तन्वा वृधानेरावती धेनुमती हि भूतं विश्वकर्मन् हविषा वावृधान इति द्वे विश्वकर्मा विमना आद्विहायाः किंस्विदासीदधिष्ठानं यो नः पिता जनिता यो विधाता या ते धामानि परमाणि यावं आ य इमे द्यावापृथिवी जनित्री तन्नस्तुरीयमथ पोषयित्नु देवस्त्वष्टा सविता विश्वरूपो देव त्वष्टर्यद्ध चारुत्वमानट् पिशङ्गरूपः सुभरो वयोधाः प्रथमभाजं यशसं वयोधां सोमापूषणा जनना रयीणामिति सूक्तं आदित्यानामवसा नूतनेनेमा गिर आदित्येभ्यो घृतस्नूस्त आदित्यास उरवो गभीरा इमं स्तोमं सक्रतवो मे अद्य तिस्रो भूमीर्धारयन्त्रीरुत द्यून्न दक्षिणा वि-चिकितेन सव्या मही द्यावापृथिवी इह ज्येष्ठे ऋतं दिवे तदवोचं पृथिव्या इति द्वे प्र द्यावा यज्ञैः पृथिवी नमोभिरिति द्वे प्र द्यावायज्ञैः पृथिवी ऋतावृधा मृडानो रुद्र ?ो तनोमयस्कधीति द्वे आ ते पितर्मरुतां सुम्नमेतु प्र बभ्रवे वृषभाय श्विती च इति तिस्रः आ पश्चातान्नासत्या पुरस्तादागोमता नासत्या रथेनेति चतस्रो हिरण्यत्वङ्मधुवर्णो घृतस्नुः अभि क्रत्वेन्द्र भूरध ज्मस्त्वं महाँ इन्द्र तुभ्यं रुक्षाः सत्राहणं दाधृषिं तुम्रमिन्द्रं सहदानु पुरुहूत क्षियन्तं स्तुत इन्द्र ?ो मघवा यद्ध वृत्रैवावस्व इन्द्र ?ः सत्यः सम्राड् यद्वाग्वदन्त्यविचेतनानि पतङ्गो वाचं मनसा बिभर्त्ति चत्वारि वाक्परिमिता पदानि यज्ञेन वाचः पदवीयमायन्निति द्वे देवीं वाचमजनयन्त देवाः जनीयन्तोऽन्वग्रव इति तिस्रो दिव्यं सुपर्णं वायसं बृहन्तं स वावृधेनर्यो योषणासु यस्य व्रतं पशवो यन्ति सर्वे यस्य व्रतमुपतिष्ठन्त आपः । यस्य व्रते पुष्टिपतिर्निविष्टस्तं सरस्वन्तमवसे हुवेम १ इति पशवः २ सौम्याश्च निर्मिताश्च ३ निर्मित ऐन्द्र ?ाग्नः ४ षाण्मास्यः सांवत्सरो वा ५ प्राजापत्य उपांशु सावित्रसौर्यवैष्णववैश्वकर्मणाश्चैतेषां तत्रोपांशुयाजविकारान् वक्ष्यामः ६ प्रैषादिरागुरस्थाने ७ आदद्घसत्करदिति चैतानि यथास्थान-मुपांशु ८ ८

अग्नीषोमाविमं सु मे युवमेतानि दिवि रोचनानीति तृचाव् आवां मित्रावरुणा हव्यजुष्टिमायातं मित्रावरुणा सुशस्त्या आ नो मित्रावरुणा हव्यजुष्टिं युव वस्त्राणि पीवसा वसाथे प्र बाहवा सिसृतं जीवसेनो यद्वंहिष्ठं नातिविधे सुदानू हिरण्यगर्भः समवर्त्तताग्र इति षट् प्राजापत्याश्चित्रं देवानामुदगादनीकमिति पञ्च शन्नो भव चक्षसा शन्नो अह्ना वायो भूष शुचिपा उप नः प्रयाभिर्यासि दाश्वांसमच्छा नो नियुद्भिः शतिनीभिरध्वरं पीवो अन्नाँ रयिवृधः सुमेधा रायेऽनुयं जज्ञतू रोदसी मे प्र वायुमछा बृहती मनीषा तव वायवृतस्य ते त्वां हि सुप्सरस्तममिति द्वे कुविदङ्ग नमसा ये वृधास ईशानाय प्र हुतिं यस्त आनट् प्र वो वायुं रथयुजं कृणुध्वं उत त्वामदिते मह्यनेहो न उरुव्रजेऽदितिर्ह्यजनिष्ट सुत्रामाणं पृथिवीं द्यामनेहसं महीमूषु मातरं सुव्रतानामदितिर्द्यौरदितिरन्तरिक्षं न ते विष्णो जायमानो न जातस्त्वं विष्णो सुमतिं विश्वजन्यां विचक्रमे पृथिवीमेष एतान्त्रिर्देवः पृथिवीमेष एतां परोमात्रया तन्वा वृधानेरावती धेनुमती हि भूतं विश्वकर्मन् हविषा वावृधान इति द्वे विश्वकर्मा विमना आद्विहायाः किंस्विदासीदधिष्ठानं यो नः पिता जनिता यो विधाता या ते धामानि परमाणि यावं आ य इमे द्यावापृथिवी जनित्री तन्नस्तुरीयमथ पोषयित्नु देवस्त्वष्टा सविता विश्वरूपो देव त्वष्टर्यद्ध चारुत्वमानट् पिशङ्गरूपः सुभरो वयोधाः प्रथमभाजं यशसं वयोधां सोमापूषणा जनना रयीणामिति सूक्तं आदित्यानामवसा नूतनेनेमा गिर आदित्येभ्यो घृतस्नूस्त आदित्यास उरवो गभीरा इमं स्तोमं सक्रतवो मे अद्य तिस्रो भूमीर्धारयन्त्रीरुत द्यून्न दक्षिणा वि-चिकितेन सव्या मही द्यावापृथिवी इह ज्येष्ठे ऋतं दिवे तदवोचं पृथिव्या इति द्वे प्र द्यावा यज्ञैः पृथिवी नमोभिरिति द्वे प्र द्यावायज्ञैः पृथिवी ऋतावृधा मृडानो रुद्रो तनोमयस्कधीति द्वे आ ते पितर्मरुतां सुम्नमेतु प्र बभ्रवे वृषभाय श्विती च इति तिस्रः आ पश्चातान्नासत्या पुरस्तादागोमता नासत्या रथेनेति चतस्रो हिरण्यत्वङ्मधुवर्णो घृतस्नुः अभि क्रत्वेन्द्र भूरध ज्मस्त्वं महाँ इन्द्र तुभ्यं रुक्षाः सत्राहणं दाधृषिं तुम्रमिन्द्रं सहदानु पुरुहूत क्षियन्तं स्तुत इन्द्रो मघवा यद्ध वृत्रैवावस्व इन्द्र ः! सत्यः सम्राड् यद्वाग्वदन्त्यविचेतनानि पतङ्गो वाचं मनसा बिभर्त्ति चत्वारि वाक्परिमिता पदानि यज्ञेन वाचः पदवीयमायन्निति द्वे देवीं वाचमजनयन्त देवाः जनीयन्तोऽन्वग्रव इति तिस्रो दिव्यं सुपर्णं वायसं बृहन्तं स वावृधेनर्यो योषणासु यस्य व्रतं पशवो यन्ति सर्वे यस्य व्रतमुपतिष्ठन्त आपः । यस्य व्रते पुष्टिपतिर्निविष्टस्तं सरस्वन्तमवसे हुवेम १ इति पशवः २ सौम्याश्च निर्मिताश्च ३ निर्मित ऐन्द्रा ग्नः ४ षाण्मास्यः सांवत्सरो वा ५ प्राजापत्य उपांशु सावित्रसौर्यवैष्णववैश्वकर्मणाश्चैतेषां तत्रोपांशुयाजविकारान् वक्ष्यामः ६ प्रैषादिरागुरस्थाने ७ आदद्घसत्करदिति चैतानि यथास्थान-मुपांशु ८ ८


138

s*];m

sautrAmaNyAM 1 AfvinasArasvataindra ?AH pafavaH , bArhaspatyo vA caturthaH , aindra sAvitravAruNAH pafupuroDAfAH 2 mArjayitvA yuvaM surAmamafvineti grahANAM puronuvAkyA , hotA yakSadafvinA sarasvatImindraM sutrAmANaM somAnAM surA-mNAxjuSantAM vyantu pivantu madantu somAn surAmNo hotaryajeti praiSaH , putramiva pitarAvafvinobheti yAjyA 3 agne vIhItyanuvaSaTkAraH surAsutasyAgne vIhIti vA , nAnA hi vAM devahitaM sadaskqtaM mAsaM sqkSAthAM parame vyomani , surA tvamasi fuSmiNIti surAmavekSyAdho bAhU soma eSa iti somaM 4 yadatra riptaM rasinaH sutasya yadindra ?o apivachacIbhiH , idaM tadasya manasA fivena somaM rAjAnamiha bhakSayAmIti bhakSajapaH 5 prANabhakSo'tra 6 9

sautrAmaNyAM 1 AfvinasArasvataindrA H! pafavaH , bArhaspatyo vA caturthaH , aindra sAvitravAruNAH pafupuroDAfAH 2 mArjayitvA yuvaM surAmamafvineti grahANAM puronuvAkyA , hotA yakSadafvinA sarasvatImindraM sutrAmANaM somAnAM surA-mNAxjuSantAM vyantu pivantu madantu somAn surAmNo hotaryajeti praiSaH , putramiva pitarAvafvinobheti yAjyA 3 agne vIhItyanuvaSaTkAraH surAsutasyAgne vIhIti vA , nAnA hi vAM devahitaM sadaskqtaM mAsaM sqkSAthAM parame vyomani , surA tvamasi fuSmiNIti surAmavekSyAdho bAhU soma eSa iti somaM 4 yadatra riptaM rasinaH sutasya yadindro apivachacIbhiH , idaM tadasya manasA fivena somaM rAjAnamiha bhakSayAmIti bhakSajapaH 5 prANabhakSo'tra 6 9

सौत्रामण्यां १ आश्विनसारस्वतैन्द्र ?ाः पशवः । बार्हस्पत्यो वा चतुर्थः । ऐन्द्र सावित्रवारुणाः पशुपुरोडाशाः २ मार्जयित्वा युवं सुराममश्विनेति ग्रहाणां पुरोनुवाक्या । होता यक्षदश्विना सरस्वतीमिन्द्रं सुत्रामाणं सोमानां सुरा-म्णाञ्जुषन्तां व्यन्तु पिवन्तु मदन्तु सोमान् सुराम्णो होतर्यजेति प्रैषः । पुत्रमिव पितरावश्विनोभेति याज्या ३ अग्ने वीहीत्यनुवषट्कारः सुरासुतस्याग्ने वीहीति वा । नाना हि वां देवहितं सदस्कृतं मासं सृक्षाथां परमे व्योमनि । सुरा त्वमसि शुष्मिणीति सुरामवेक्ष्याधो बाहू सोम एष इति सोमं ४ यदत्र रिप्तं रसिनः सुतस्य यदिन्द्र ?ो अपिवछचीभिः । इदं तदस्य मनसा शिवेन सोमं राजानमिह भक्षयामीति भक्षजपः ५ प्राणभक्षोऽत्र ६ ९

सौत्रामण्यां १ आश्विनसारस्वतैन्द्रा ः! पशवः । बार्हस्पत्यो वा चतुर्थः । ऐन्द्र सावित्रवारुणाः पशुपुरोडाशाः २ मार्जयित्वा युवं सुराममश्विनेति ग्रहाणां पुरोनुवाक्या । होता यक्षदश्विना सरस्वतीमिन्द्रं सुत्रामाणं सोमानां सुरा-म्णाञ्जुषन्तां व्यन्तु पिवन्तु मदन्तु सोमान् सुराम्णो होतर्यजेति प्रैषः । पुत्रमिव पितरावश्विनोभेति याज्या ३ अग्ने वीहीत्यनुवषट्कारः सुरासुतस्याग्ने वीहीति वा । नाना हि वां देवहितं सदस्कृतं मासं सृक्षाथां परमे व्योमनि । सुरा त्वमसि शुष्मिणीति सुरामवेक्ष्याधो बाहू सोम एष इति सोमं ४ यदत्र रिप्तं रसिनः सुतस्य यदिन्द्रो अपिवछचीभिः । इदं तदस्य मनसा शिवेन सोमं राजानमिह भक्षयामीति भक्षजपः ५ प्राणभक्षोऽत्र ६ ९


141

iv?ypr;/e p[;yɒáÿ" 1 ix·;.;ve p[itinÉ/" 2 aNv;iht;¦e" p[y;,o-ppÿ* pOqg¦I¥yeyu" 3 tu>yNt; ai©rStmeit v;ŒŒJy;üit' üTv; sm;-ropyt( 4 ay' te yoinA³iTvyTyr,I g;hRpTye p[ittpet( 5 p;,I v;y;te a¦e yÉDy;--nUStyeç;roh;Tm;Tm;nm z;vsUin Õyo hVy' vh n" p[j;nn( ) p[j;' pui·' rÉymSm;su /eçq;.v yjm;n;y x'yoárit 8 a;hvnIymvdIPym;nmv;Rkª xMy;pr;s;iddNt EkMpr èt Ekimit s'vpet( 9 yid TvtIy;´´m;v;Sy;' p*,Rm;sI' v;tIy;´id v;ŒNySy;ɦWu yjet yid v;Sy;NyoŒÉ¦Wu yjet yid v;Sy;NyoŒÉ¦r¦In( Vyvey;´id v;Sy;ɦho] ¬ps¥e hiviW v; in¨¢e c£¡vCz(v; pu¨Wo v; ivh;rmNtáry;´id v;?ve p[mIyetei·" 10 aɦ" pÉqÕt( 11 veTq; ih ve/o a?vn a;dev;n;mip pNq;mgNmeit ) an@±v;n( d²=,; 12 Vyv;ye Tvnɦn; p[;Ég·eg;RmNtre,;it£myet( 13 .Smn; xun" pd' p[itvpeidd' ivã,uivRc£m ”it 14 g;hRpTy;hvnIyyorNtr' .Smr;Jyodkr;Jy; c sNtnuy;ÿNtu tNvn[jso .;numiNvhIit 15 anugmÉyTv; c;hvnIyMpun" p[,Iyopitϼt ) yd¦e pUv| p[iht' pd' ihte sUyRSy rXmInNv;tt;n ) t] rÉyÏ;mnusM.vt;' s' n" sOj sumTy; v;jvTy; ) Tvm¦e sp[q; asIit c 16 a?ve p[mItSy;É.v;NyvTs;y;" pys;ŒÉ¦ho]' tUã,I' svRüt' juüyur;smv;y;t( 17 y´;iht;ɦrprp=e p[mIyet;üitÉ.ren' pUvRp=' hreyu" 18 hivW;' Vy;pæ;; aoLh;su devt;Sv;Jyenei·' sm;Py pun árJy; 19 Vy;p¥;in hvI'iW kƒxn%k¡$pt©ørNywv;R bI.Tsw" 20 É.¥Ésÿ_;in c 21 apoŒ>yvhreyu" 22 p[j;pte n Tvdet;NyNy ”it c vLmIkvp;y;' v; s;¥;Yy' m?ymen pl;xp,Ren juüy;t( 23 ivãyNdm;n' mhI ´*" pOÉqvI c n ”TyNt" párÉ/dexe invRpeyu" 24 aNytr;doWe Vy;ÉsCy p[creyu" 25 puro@;x' v; tTSq;ne 26 ¬.ydoW EeN{ ;¦' pxr;vmodn' 27 tyo" pOqkª p[cy;R 28 EeN{ meveTyekƒ 29 vTs;n;/;ne v;yve yv;gU' 30 aɦho]mÉ/ÉÅt' §vdÉ.mN]yet ) g.| §vNtmgdmkm;RɦhoRt; pOÉqVyNtár=' yt’utd¦;vev t¥;É.p[;Òoit inA³itMprSt;idit 31 10

vidhyaparAdhe prAyafcittiH 1 fiSTAbhAve pratinidhiH 2 anvAhitAgneH prayANo-papattau pqthagagnInnayeyuH 3 tubhyantA azgirastameti vA''jyAhutiM hutvA samA-ropayat 4 ayaM te yonirqtviyatyaraNI gArhapatye pratitapet 5 pANI vAyAte agne yajxiyA--nUstayehyArohAtmAtmAnama chAvasUni kqNvannaryApurUNi , yajxo bhUtvA yajxamAsIda yoniM jAtavedo bhuva AjAyamAna iti 6 evamananvAhitA-gnirahutvA 7 yadi pANyoraraNI saMspqfya manthayet pratyavaroha jAtavedaH punastvaM devebhyo havyaM vaha naH prajAnan , prajAM puSTiM rayimasmAsu dhehyathAbhava yajamAnAya faMyoriti 8 AhavanIyamavadIpyamAnamarvAk famyAparAsAdidanta ekampara Uta ekamiti saMvapet 9 yadi tvatIyAdyadyamAvAsyAM paurNamAsIM vAtIyAdyadi vA'nyasyAgniSu yajeta yadi vAsyAnyo'gniSu yajeta yadi vAsyAnyo'gniragnIn vyaveyAdyadi vAsyAgnihotra upasanne haviSi vA nirupte cakrIvacchvA puruSo vA vihAramantariyAdyadi vAdhve pramIyeteSTiH 10 agniH pathikqt 11 vetthA hi vedho adhvana AdevAnAmapi panthAmaganmeti , anaDvAn dakSiNA 12 vyavAye tvanagninA prAgiSTergAmantareNAtikramayet 13 bhasmanA funaH padaM prativapedidaM viSNurvicakrama iti 14 gArhapatyAhavanIyayorantaraM bhasmarAjyodakarAjyA ca santanuyAttantu tanvanrajaso bhAnumanvihIti 15 anugamayitvA cAhavanIyampunaH praNIyopatiSTheta , yadagne pUrvaM prahitaM padaM hite sUryasya rafmInanvAtatAna , tatra rayiSThAmanusambhavatAM saM naH sqja sumatyA vAjavatyA , tvamagne saprathA asIti ca 16 adhve pramItasyAbhivAnyavatsAyAH payasA'gnihotraM tUSNIM sarvahutaM juhuyurAsamavAyAt 17 yadyAhitAgniraparapakSe pramIyetAhutibhirenaM pUrvapakSaM hareyuH 18 haviSAM vyApattA olhAsu devatAsvAjyeneSTiM samApya puna rijyA 19 vyApannAni havIMSi kefanakhakITapatazgairanyairvA bIbhatsaiH 20 bhinnasiktAni ca 21 apo'bhyavahareyuH 22 prajApate na tvadetAnyanya iti ca valmIkavapAyAM vA sAnnAyyaM madhyamena palAfaparNena juhuyAt 23 viSyandamAnaM mahI dyauH pqthivI ca na ityantaH paridhidefe nirvapeyuH 24 anyatarAdoSe vyAsicya pracareyuH 25 puroDAfaM vA tatsthAne 26 ubhayadoSa aindra ?AgnaM paxcafarAvamodanaM 27 tayoH pqthak pracaryA 28 aindra mevetyeke 29 vatsAnAdhAne vAyave yavAgUM 30 agnihotramadhifritaM sravadabhimantrayeta , garbhaM sravantamagadamakarmAgnirhotA pqthivyantarikSaM yatafcutadagnAveva tannAbhiprApnoti nirqtimparastAditi 31 10

vidhyaparAdhe prAyafcittiH 1 fiSTAbhAve pratinidhiH 2 anvAhitAgneH prayANo-papattau pqthagagnInnayeyuH 3 tubhyantA azgirastameti vA''jyAhutiM hutvA samA-ropayat 4 ayaM te yonirqtviyatyaraNI gArhapatye pratitapet 5 pANI vAyAte agne yajxiyA--nUstayehyArohAtmAtmAnama chAvasUni kqNvannaryApurUNi , yajxo bhUtvA yajxamAsIda yoniM jAtavedo bhuva AjAyamAna iti 6 evamananvAhitA-gnirahutvA 7 yadi pANyoraraNI saMspqfya manthayet pratyavaroha jAtavedaH punastvaM devebhyo havyaM vaha naH prajAnan , prajAM puSTiM rayimasmAsu dhehyathAbhava yajamAnAya faMyoriti 8 AhavanIyamavadIpyamAnamarvAk famyAparAsAdidanta ekampara Uta ekamiti saMvapet 9 yadi tvatIyAdyadyamAvAsyAM paurNamAsIM vAtIyAdyadi vA'nyasyAgniSu yajeta yadi vAsyAnyo'gniSu yajeta yadi vAsyAnyo'gniragnIn vyaveyAdyadi vAsyAgnihotra upasanne haviSi vA nirupte cakrIvacchvA puruSo vA vihAramantariyAdyadi vAdhve pramIyeteSTiH 10 agniH pathikqt 11 vetthA hi vedho adhvana AdevAnAmapi panthAmaganmeti , anaDvAn dakSiNA 12 vyavAye tvanagninA prAgiSTergAmantareNAtikramayet 13 bhasmanA funaH padaM prativapedidaM viSNurvicakrama iti 14 gArhapatyAhavanIyayorantaraM bhasmarAjyodakarAjyA ca santanuyAttantu tanvanrajaso bhAnumanvihIti 15 anugamayitvA cAhavanIyampunaH praNIyopatiSTheta , yadagne pUrvaM prahitaM padaM hite sUryasya rafmInanvAtatAna , tatra rayiSThAmanusambhavatAM saM naH sqja sumatyA vAjavatyA , tvamagne saprathA asIti ca 16 adhve pramItasyAbhivAnyavatsAyAH payasA'gnihotraM tUSNIM sarvahutaM juhuyurAsamavAyAt 17 yadyAhitAgniraparapakSe pramIyetAhutibhirenaM pUrvapakSaM hareyuH 18 haviSAM vyApattA olhAsu devatAsvAjyeneSTiM samApya puna rijyA 19 vyApannAni havIMSi kefanakhakITapatazgairanyairvA bIbhatsaiH 20 bhinnasiktAni ca 21 apo'bhyavahareyuH 22 prajApate na tvadetAnyanya iti ca valmIkavapAyAM vA sAnnAyyaM madhyamena palAfaparNena juhuyAt 23 viSyandamAnaM mahI dyauH pqthivI ca na ityantaH paridhidefe nirvapeyuH 24 anyatarAdoSe vyAsicya pracareyuH 25 puroDAfaM vA tatsthAne 26 ubhayadoSa aindrA gnaM paxcafarAvamodanaM 27 tayoH pqthak pracaryA 28 aindra mevetyeke 29 vatsAnAdhAne vAyave yavAgUM 30 agnihotramadhifritaM sravadabhimantrayeta , garbhaM sravantamagadamakarmAgnirhotA pqthivyantarikSaM yatafcutadagnAveva tannAbhiprApnoti nirqtimparastAditi 31 10

विध्यपराधे प्रायश्चित्तिः १ शिष्टाभावे प्रतिनिधिः २ अन्वाहिताग्नेः प्रयाणो-पपत्तौ पृथगग्नीन्नयेयुः ३ तुभ्यन्ता अङ्गिरस्तमेति वाऽऽज्याहुतिं हुत्वा समा-रोपयत् ४ अयं ते योनिरृत्वियत्यरणी गार्हपत्ये प्रतितपेत् ५ पाणी वायाते अग्ने यज्ञिया--नूस्तयेह्यारोहात्मात्मानम छावसूनि कृण्वन्नर्यापुरूणि । यज्ञो भूत्वा यज्ञमासीद योनिं जातवेदो भुव आजायमान इति ६ एवमनन्वाहिता-ग्निरहुत्वा ७ यदि पाण्योररणी संस्पृश्य मन्थयेत् प्रत्यवरोह जातवेदः पुनस्त्वं देवेभ्यो हव्यं वह नः प्रजानन् । प्रजां पुष्टिं रयिमस्मासु धेह्यथाभव यजमानाय शंयोरिति ८ आहवनीयमवदीप्यमानमर्वाक् शम्यापरासादिदन्त एकम्पर ऊत एकमिति संवपेत् ९ यदि त्वतीयाद्यद्यमावास्यां पौर्णमासीं वातीयाद्यदि वाऽन्यस्याग्निषु यजेत यदि वास्यान्योऽग्निषु यजेत यदि वास्यान्योऽग्निरग्नीन् व्यवेयाद्यदि वास्याग्निहोत्र उपसन्ने हविषि वा निरुप्ते चक्रीवच्छ्वा पुरुषो वा विहारमन्तरियाद्यदि वाध्वे प्रमीयेतेष्टिः १० अग्निः पथिकृत् ११ वेत्था हि वेधो अध्वन आदेवानामपि पन्थामगन्मेति । अनड्वान् दक्षिणा १२ व्यवाये त्वनग्निना प्रागिष्टेर्गामन्तरेणातिक्रमयेत् १३ भस्मना शुनः पदं प्रतिवपेदिदं विष्णुर्विचक्रम इति १४ गार्हपत्याहवनीययोरन्तरं भस्मराज्योदकराज्या च सन्तनुयात्तन्तु तन्वन्रजसो भानुमन्विहीति १५ अनुगमयित्वा चाहवनीयम्पुनः प्रणीयोपतिष्ठेत । यदग्ने पूर्वं प्रहितं पदं हिते सूर्यस्य रश्मीनन्वाततान । तत्र रयिष्ठामनुसम्भवतां सं नः सृज सुमत्या वाजवत्या । त्वमग्ने सप्रथा असीति च १६ अध्वे प्रमीतस्याभिवान्यवत्सायाः पयसाऽग्निहोत्रं तूष्णीं सर्वहुतं जुहुयुरासमवायात् १७ यद्याहिताग्निरपरपक्षे प्रमीयेताहुतिभिरेनं पूर्वपक्षं हरेयुः १८ हविषां व्यापत्ता ओल्हासु देवतास्वाज्येनेष्टिं समाप्य पुन रिज्या १९ व्यापन्नानि हवींषि केशनखकीटपतङ्गैरन्यैर्वा बीभत्सैः २० भिन्नसिक्तानि च २१ अपोऽभ्यवहरेयुः २२ प्रजापते न त्वदेतान्यन्य इति च वल्मीकवपायां वा सान्नाय्यं मध्यमेन पलाशपर्णेन जुहुयात् २३ विष्यन्दमानं मही द्यौः पृथिवी च न इत्यन्तः परिधिदेशे निर्वपेयुः २४ अन्यतरादोषे व्यासिच्य प्रचरेयुः २५ पुरोडाशं वा तत्स्थाने २६ उभयदोष ऐन्द्र ?ाग्नं पञ्चशरावमोदनं २७ तयोः पृथक् प्रचर्या २८ ऐन्द्र मेवेत्येके २९ वत्सानाधाने वायवे यवागूं ३० अग्निहोत्रमधिश्रितं स्रवदभिमन्त्रयेत । गर्भं स्रवन्तमगदमकर्माग्निर्होता पृथिव्यन्तरिक्षं यतश्चुतदग्नावेव तन्नाभिप्राप्नोति निरृतिम्परस्तादिति ३१ १०

विध्यपराधे प्रायश्चित्तिः १ शिष्टाभावे प्रतिनिधिः २ अन्वाहिताग्नेः प्रयाणो-पपत्तौ पृथगग्नीन्नयेयुः ३ तुभ्यन्ता अङ्गिरस्तमेति वाऽऽज्याहुतिं हुत्वा समा-रोपयत् ४ अयं ते योनिरृत्वियत्यरणी गार्हपत्ये प्रतितपेत् ५ पाणी वायाते अग्ने यज्ञिया--नूस्तयेह्यारोहात्मात्मानम छावसूनि कृण्वन्नर्यापुरूणि । यज्ञो भूत्वा यज्ञमासीद योनिं जातवेदो भुव आजायमान इति ६ एवमनन्वाहिता-ग्निरहुत्वा ७ यदि पाण्योररणी संस्पृश्य मन्थयेत् प्रत्यवरोह जातवेदः पुनस्त्वं देवेभ्यो हव्यं वह नः प्रजानन् । प्रजां पुष्टिं रयिमस्मासु धेह्यथाभव यजमानाय शंयोरिति ८ आहवनीयमवदीप्यमानमर्वाक् शम्यापरासादिदन्त एकम्पर ऊत एकमिति संवपेत् ९ यदि त्वतीयाद्यद्यमावास्यां पौर्णमासीं वातीयाद्यदि वाऽन्यस्याग्निषु यजेत यदि वास्यान्योऽग्निषु यजेत यदि वास्यान्योऽग्निरग्नीन् व्यवेयाद्यदि वास्याग्निहोत्र उपसन्ने हविषि वा निरुप्ते चक्रीवच्छ्वा पुरुषो वा विहारमन्तरियाद्यदि वाध्वे प्रमीयेतेष्टिः १० अग्निः पथिकृत् ११ वेत्था हि वेधो अध्वन आदेवानामपि पन्थामगन्मेति । अनड्वान् दक्षिणा १२ व्यवाये त्वनग्निना प्रागिष्टेर्गामन्तरेणातिक्रमयेत् १३ भस्मना शुनः पदं प्रतिवपेदिदं विष्णुर्विचक्रम इति १४ गार्हपत्याहवनीययोरन्तरं भस्मराज्योदकराज्या च सन्तनुयात्तन्तु तन्वन्रजसो भानुमन्विहीति १५ अनुगमयित्वा चाहवनीयम्पुनः प्रणीयोपतिष्ठेत । यदग्ने पूर्वं प्रहितं पदं हिते सूर्यस्य रश्मीनन्वाततान । तत्र रयिष्ठामनुसम्भवतां सं नः सृज सुमत्या वाजवत्या । त्वमग्ने सप्रथा असीति च १६ अध्वे प्रमीतस्याभिवान्यवत्सायाः पयसाऽग्निहोत्रं तूष्णीं सर्वहुतं जुहुयुरासमवायात् १७ यद्याहिताग्निरपरपक्षे प्रमीयेताहुतिभिरेनं पूर्वपक्षं हरेयुः १८ हविषां व्यापत्ता ओल्हासु देवतास्वाज्येनेष्टिं समाप्य पुन रिज्या १९ व्यापन्नानि हवींषि केशनखकीटपतङ्गैरन्यैर्वा बीभत्सैः २० भिन्नसिक्तानि च २१ अपोऽभ्यवहरेयुः २२ प्रजापते न त्वदेतान्यन्य इति च वल्मीकवपायां वा सान्नाय्यं मध्यमेन पलाशपर्णेन जुहुयात् २३ विष्यन्दमानं मही द्यौः पृथिवी च न इत्यन्तः परिधिदेशे निर्वपेयुः २४ अन्यतरादोषे व्यासिच्य प्रचरेयुः २५ पुरोडाशं वा तत्स्थाने २६ उभयदोष ऐन्द्रा ग्नं पञ्चशरावमोदनं २७ तयोः पृथक् प्रचर्या २८ ऐन्द्र मेवेत्येके २९ वत्सानाधाने वायवे यवागूं ३० अग्निहोत्रमधिश्रितं स्रवदभिमन्त्रयेत । गर्भं स्रवन्तमगदमकर्माग्निर्होता पृथिव्यन्तरिक्षं यतश्चुतदग्नावेव तन्नाभिप्राप्नोति निरृतिम्परस्तादिति ३१ १०


144

ySy;ɦho} yup;vsO·; duçm;nopivxeæ;;mÉ.mN]yet ) ySm;ºIW; inWIdÉs tto no a.y' ÕÉ/ ) pxU¥" sv;Rn( gop;y nmo ¨{ ;y mILhuW ”it 1 aqwn;muTq;pyedudSq;¶¼Vyiditr;yuyRDpt;v/;t( ) ”N{ ;y Õy;nIy 9 Et¶ohn;-´;p[;cInhr,;t( 10 p[j;pteivR.Oit tNv' ütmsIit t] Sk¥;É.mxRn' 11 xeWe, juüy;t( 12 pun¨¥Iy;xeWe 13 a;JymxeWe 14 Etd;hom;t( 15 v;¨,I' jipTv; v;¨

yasyAgniho tr?yupAvasqSTA duhyamAnopavifettAmabhimantrayeta , yasmAdbhISA niSIdasi tato no abhayaM kqdhi , pafUnnaH sarvAn gopAya namo rudra ?Aya mIlhuSa iti 1 athainAmutthApayedudasthAddevyaditirAyuryajxapatAvadhAt , indra ?Aya kqNvato bhAgaM mitrAya varuNAya ceti 2 athAsyA Udhasi ca mukhe codapAtramupodgqhya dugdhvA brAhmaNaM pAyayedyasyAbhokSyantsyAdyAvajjIvaM saMvatsaraM vA 3 vAfyamAnAyai yavasaM prayacchet sUyavasAdbhagavatI hi bhUyA iti 4 foNitaM dugdhaM gArhapatye saMkSApyAnyena juhuyAt 5 bhinnaM siktaM vA'bhimantrayeta , samudraM vaH prahiNomi svAM yonimapi gacchata , ariSTA asmAkaM vIrA mayi gAvaH santu gopatAviti 6 yasyAgniho tr?yupAvasqSTA dahyamAnA spandeta sA yat tatra skandayet tadabhimqfya japet yadadya dugdhaM pqthivImasqpta yadoSadhIratyasqpadyadApaH , payo gqheSu payo aghryAyAM payo vatseSu payo astu tanmayIti 7 tatra yat parifiSTaM syAt tena juhuyAt 8anyena vAbhyAnIya 9 etaddohanA-dyAprAcInaharaNAt 10 prajApatervifvabhqti tanvaM hutamasIti tatra skannAbhimarfanaM 11 feSeNa juhuyAt 12 punarunnIyAfeSe 13 AjyamafeSe 14 etadAhomAt 15 vAruNIM japitvA vAruNyA juhuyAt 16 anafanamAnyasmAddhomakAlAt 17 punarhomaxca gANagAriH 18 agnihotraM farafarAyat samoSAmumiti dveSTAramudAharet 19 viSyandamAnaM mahI dyauH pqthivI ca na ityAhavanIyasya bhasmAnte ninayet 20 sAnnAyyavadbIbhatse 21 abhivqSTe mitro janAnyAtayati bruvANa iti samidAdhAnaM 22 yatra vettha vanaspata ityuttarasyA AhutyAH skandane 23 11

yasyAgnihotr! yupAvasqSTA duhyamAnopavifettAmabhimantrayeta , yasmAdbhISA niSIdasi tato no abhayaM kqdhi , pafUnnaH sarvAn gopAya namo rudrA ya mIlhuSa iti 1 athainAmutthApayedudasthAddevyaditirAyuryajxapatAvadhAt , indrA ya kqNvato bhAgaM mitrAya varuNAya ceti 2 athAsyA Udhasi ca mukhe codapAtramupodgqhya dugdhvA brAhmaNaM pAyayedyasyAbhokSyantsyAdyAvajjIvaM saMvatsaraM vA 3 vAfyamAnAyai yavasaM prayacchet sUyavasAdbhagavatI hi bhUyA iti 4 foNitaM dugdhaM gArhapatye saMkSApyAnyena juhuyAt 5 bhinnaM siktaM vA'bhimantrayeta , samudraM vaH prahiNomi svAM yonimapi gacchata , ariSTA asmAkaM vIrA mayi gAvaH santu gopatAviti 6 yasyAgnihotr! yupAvasqSTA dahyamAnA spandeta sA yat tatra skandayet tadabhimqfya japet yadadya dugdhaM pqthivImasqpta yadoSadhIratyasqpadyadApaH , payo gqheSu payo aghryAyAM payo vatseSu payo astu tanmayIti 7 tatra yat parifiSTaM syAt tena juhuyAt 8anyena vAbhyAnIya 9 etaddohanA-dyAprAcInaharaNAt 10 prajApatervifvabhqti tanvaM hutamasIti tatra skannAbhimarfanaM 11 feSeNa juhuyAt 12 punarunnIyAfeSe 13 AjyamafeSe 14 etadAhomAt 15 vAruNIM japitvA vAruNyA juhuyAt 16 anafanamAnyasmAddhomakAlAt 17 punarhomaxca gANagAriH 18 agnihotraM farafarAyat samoSAmumiti dveSTAramudAharet 19 viSyandamAnaM mahI dyauH pqthivI ca na ityAhavanIyasya bhasmAnte ninayet 20 sAnnAyyavadbIbhatse 21 abhivqSTe mitro janAnyAtayati bruvANa iti samidAdhAnaM 22 yatra vettha vanaspata ityuttarasyA AhutyAH skandane 23 11

यस्याग्निहो त्र्?युपावसृष्टा दुह्यमानोपविशेत्तामभिमन्त्रयेत । यस्माद्भीषा निषीदसि ततो नो अभयं कृधि । पशून्नः सर्वान् गोपाय नमो रुद्र ?ाय मील्हुष इति १ अथैनामुत्थापयेदुदस्थाद्देव्यदितिरायुर्यज्ञपतावधात् । इन्द्र ?ाय कृण्वतो भागं मित्राय वरुणाय चेति २ अथास्या ऊधसि च मुखे चोदपात्रमुपोद्गृह्य दुग्ध्वा ब्राह्मणं पाययेद्यस्याभोक्ष्यन्त्स्याद्यावज्जीवं संवत्सरं वा ३ वाश्यमानायै यवसं प्रयच्छेत् सूयवसाद्भगवती हि भूया इति ४ शोणितं दुग्धं गार्हपत्ये संक्षाप्यान्येन जुहुयात् ५ भिन्नं सिक्तं वाऽभिमन्त्रयेत । समुद्रं वः प्रहिणोमि स्वां योनिमपि गच्छत । अरिष्टा अस्माकं वीरा मयि गावः सन्तु गोपताविति ६ यस्याग्निहो त्र्?युपावसृष्टा दह्यमाना स्पन्देत सा यत् तत्र स्कन्दयेत् तदभिमृश्य जपेत् यदद्य दुग्धं पृथिवीमसृप्त यदोषधीरत्यसृपद्यदापः । पयो गृहेषु पयो अघ्र्यायां पयो वत्सेषु पयो अस्तु तन्मयीति ७ तत्र यत् परिशिष्टं स्यात् तेन जुहुयात् ८अन्येन वाभ्यानीय ९ एतद्दोहना-द्याप्राचीनहरणात् १० प्रजापतेर्विश्वभृति तन्वं हुतमसीति तत्र स्कन्नाभिमर्शनं ११ शेषेण जुहुयात् १२ पुनरुन्नीयाशेषे १३ आज्यमशेषे १४ एतदाहोमात् १५ वारुणीं जपित्वा वारुण्या जुहुयात् १६ अनशनमान्यस्माद्धोमकालात् १७ पुनर्होमञ्च गाणगारिः १८ अग्निहोत्रं शरशरायत् समोषामुमिति द्वेष्टारमुदाहरेत् १९ विष्यन्दमानं मही द्यौः पृथिवी च न इत्याहवनीयस्य भस्मान्ते निनयेत् २० सान्नाय्यवद्बीभत्से २१ अभिवृष्टे मित्रो जनान्यातयति ब्रुवाण इति समिदाधानं २२ यत्र वेत्थ वनस्पत इत्युत्तरस्या आहुत्याः स्कन्दने २३ ११

यस्याग्निहोत्र्! युपावसृष्टा दुह्यमानोपविशेत्तामभिमन्त्रयेत । यस्माद्भीषा निषीदसि ततो नो अभयं कृधि । पशून्नः सर्वान् गोपाय नमो रुद्रा य मील्हुष इति १ अथैनामुत्थापयेदुदस्थाद्देव्यदितिरायुर्यज्ञपतावधात् । इन्द्रा य कृण्वतो भागं मित्राय वरुणाय चेति २ अथास्या ऊधसि च मुखे चोदपात्रमुपोद्गृह्य दुग्ध्वा ब्राह्मणं पाययेद्यस्याभोक्ष्यन्त्स्याद्यावज्जीवं संवत्सरं वा ३ वाश्यमानायै यवसं प्रयच्छेत् सूयवसाद्भगवती हि भूया इति ४ शोणितं दुग्धं गार्हपत्ये संक्षाप्यान्येन जुहुयात् ५ भिन्नं सिक्तं वाऽभिमन्त्रयेत । समुद्रं वः प्रहिणोमि स्वां योनिमपि गच्छत । अरिष्टा अस्माकं वीरा मयि गावः सन्तु गोपताविति ६ यस्याग्निहोत्र्! युपावसृष्टा दह्यमाना स्पन्देत सा यत् तत्र स्कन्दयेत् तदभिमृश्य जपेत् यदद्य दुग्धं पृथिवीमसृप्त यदोषधीरत्यसृपद्यदापः । पयो गृहेषु पयो अघ्र्यायां पयो वत्सेषु पयो अस्तु तन्मयीति ७ तत्र यत् परिशिष्टं स्यात् तेन जुहुयात् ८अन्येन वाभ्यानीय ९ एतद्दोहना-द्याप्राचीनहरणात् १० प्रजापतेर्विश्वभृति तन्वं हुतमसीति तत्र स्कन्नाभिमर्शनं ११ शेषेण जुहुयात् १२ पुनरुन्नीयाशेषे १३ आज्यमशेषे १४ एतदाहोमात् १५ वारुणीं जपित्वा वारुण्या जुहुयात् १६ अनशनमान्यस्माद्धोमकालात् १७ पुनर्होमञ्च गाणगारिः १८ अग्निहोत्रं शरशरायत् समोषामुमिति द्वेष्टारमुदाहरेत् १९ विष्यन्दमानं मही द्यौः पृथिवी च न इत्याहवनीयस्य भस्मान्ते निनयेत् २० सान्नाय्यवद्बीभत्से २१ अभिवृष्टे मित्रो जनान्यातयति ब्रुवाण इति समिदाधानं २२ यत्र वेत्थ वनस्पत इत्युत्तरस्या आहुत्याः स्कन्दने २३ ११


147

p[doW;Nto homk;l" 1 s©v;Nt" p[;t" 2 tmitnIy ctugORhItm;Jy' juüy;t( 3 yid s;y' doW; vStnRm" Sv;heit ) yid p[;t" p[;tvRStnRm" Sv;heit ) aɦho]mups;´ .U.uRv" Svárit jipTv; vr' dæv; juüy;t( 4 ”i·’ v;¨,I 5 üTv; p[;tvRrd;n' 6 anugmÉyTv; c;hvnIy' pun" p[,yeidhwv =eMy EÉ/ m; p[h;sIrmuMm;muãy;y,Émit 7 tt ”i·ÉmR]" sUyR" 8 aÉ. yo mihn;' idv' p[ s Ém]mÿoR aStu p[ySv;init s'iSqt;y;' pˆä; sh v;GytoŒ¦In( JvltoŒhrnXn¥up;sIt 9 ÃyoduRG/en v;se-ŒÉ¦ho]' juüy;t( 10 aÉ/ÉÅteŒNyiSmn( iÃtIymvnyet( 11 p[;tári·" 12 aɦv[Rt.Ot( 13 Tvm¦e v[t.OCzÚÉcr¦e dev;\ ”h;vh ) ¬p yD' hiv’ n" ) v[t;in Éb.[d(v[tp; adB/o yj;no dev;\ ajr" suvIr" ) d/{ ˆ;in sumOlIko a¦e gop;yno jIvse j;tved ”it 14 EWwv;æy;ÜÅup;te 15 y´;hvnIymp[,Itm>yStÉmy;Šüivd(b[;÷,oŒÉ¦' p[,yet( d.wRihRryuidte ctugORhItm;Jy' rjt ihry Enmv=;me>yo mNqeyurnugmyeiævtr' 21 =;m;.;ve .Smn;Œr,I s'SpOXy mNqyeidto jDe p[qmme>yo yoin>yo aÉ/j;tved;" ) s; g;y} y; i]·‘.; jgTy;Œnu·‘.; c deve>yo hVy' vh n" p[j;nÉ¥it 22 mÉqTv; p[,Iy;hvnIymupitϼt;¦e sm[;É@We r;ye rmSv shse ´u»;yojeRŒpTy;y ) sm[;@És Svr;@És s;rSvt* TvoTs* p[;vt;-m¥;d' Tv;¥pTy;y;d/ ”it 23 at Evwkƒ p[,yNTyNv;úTy d²=,' 24 sh.Sm;n' v; g;hRpTy;ytne in/;y;q p[;m;hvnIymuõret( 25 tt ”i·rɦStpSv;n( jnÃ;n( p;vkv;n( 26 a;y;ih tps; jneãv¦e p;vko aÉcRW; ) ¬pem;' su·‘it' mm ) a; no y;ih tps; jneãv¦e p;vk dI´t( ) hVy; deveWu no d/idit ) p[,IteŒnugte p[;G`om;idi·" 27 aɦ-JyoRitãm;n( v¨," 28 ¬d¦e xucyStv;g[e bOh¥uWs;mU?voR aSq;idit sv;|’dnugt;n;idTyoŒ>yuidy;Ã;>yStÉmy;Ã;GNy;/ey' punr;/y v; 29 sm;åLheWu c;r,In;xe 30 12

pradoSAnto homakAlaH 1 sazgavAntaH prAtaH 2 tamatinIya caturgqhItamAjyaM juhuyAt 3 yadi sAyaM doSA vastarnamaH svAheti , yadi prAtaH prAtarvastarnamaH svAheti , agnihotramupasAdya bhUrbhuvaH svariti japitvA varaM dattvA juhuyAt 4 iSTifca vAruNI 5 hutvA prAtarvaradAnaM 6 anugamayitvA cAhavanIyaM punaH praNayedihaiva kSemya edhi mA prahAsIramummAmuSyAyaNamiti 7 tata iSTirmitraH sUryaH 8 abhi yo mahinAM divaM pra sa mitramartto astu prayasvAniti saMsthitAyAM patnyA saha vAgyato'gnIn jvalato'haranafnannupAsIta 9 dvayordugdhena vAse-'gnihotraM juhuyAt 10 adhifrite'nyasmin dvitIyamavanayet 11 prAtariSTiH 12 agnirvratabhqt 13 tvamagne vratabhqcchuciragne devAMM ihAvaha , upa yajxaM havifca naH , vratAni bibhradvratapA adabdho yajAno devAMM ajaraH suvIraH , dadhadra tnAni sumqlIko agne gopAyano jIvase jAtaveda iti 14 eSaivArttyAfrupAte 15 yadyAhavanIyamapraNItamabhyastamiyAdbahuvidbrAhmaNo'gniM praNayet darbhairhiraNye'grato hriyamANe 16 abhyudite caturgqhItamAjyaM rajataxca hiraNyavadagrato hareyuH 17 athaitadAjyaM juhuyAt purastAt pratyazmukha upavifyoSAH ketunA juSatAM svAheti 18 kAlAtyayena feSaH 19 na tvihAgniranugamyaH 20 AhavanIye ceddhriyamANe gArhapatyo'nugacchet svebhya enamavakSAmebhyo mantheyuranugamayettvitaraM 21 kSAmAbhAve bhasmanA'raNI saMspqfya manthayedito jajxe prathamamebhyo yonibhyo adhijAtavedAH , sA gAya tr?yA triSTubhA jagatyA'nuSTubhA ca devebhyo havyaM vaha naH prajAnanniti 22 mathitvA praNIyAhavanIyamupatiSThetAgne samrADiSe rAye ramasva sahase dyumnAyorje'patyAya , samrADasi svarADasi sArasvatau tvotsau prAvatA-mannAdaM tvAnnapatyAyAdadha iti 23 ata evaike praNayantyanvAhqtya dakSiNaM 24 sahabhasmAnaM vA gArhapatyAyatane nidhAyAtha prAxcamAhavanIyamuddharet 25 tata iSTiragnistapasvAn janadvAn pAvakavAn 26 AyAhi tapasA janeSvagne pAvako arciSA , upemAM suSTutiM mama , A no yAhi tapasA janeSvagne pAvaka dIdyat , havyA deveSu no dadhaditi , praNIte'nugate prAgghomAdiSTiH 27 agni-rjyotiSmAn varuNaH 28 udagne fucayastavAgre bqhannuSasAmUrdhvo asthAditi sarvAMfcadanugatAnAdityo'bhyudiyAdvAbhyastamiyAdvAgnyAdheyaM punarAdhaya vA 29 samArUlheSu cAraNInAfe 30 12

pradoSAnto homakAlaH 1 sazgavAntaH prAtaH 2 tamatinIya caturgqhItamAjyaM juhuyAt 3 yadi sAyaM doSA vastarnamaH svAheti , yadi prAtaH prAtarvastarnamaH svAheti , agnihotramupasAdya bhUrbhuvaH svariti japitvA varaM dattvA juhuyAt 4 iSTifca vAruNI 5 hutvA prAtarvaradAnaM 6 anugamayitvA cAhavanIyaM punaH praNayedihaiva kSemya edhi mA prahAsIramummAmuSyAyaNamiti 7 tata iSTirmitraH sUryaH 8 abhi yo mahinAM divaM pra sa mitramartto astu prayasvAniti saMsthitAyAM patnyA saha vAgyato'gnIn jvalato'haranafnannupAsIta 9 dvayordugdhena vAse-'gnihotraM juhuyAt 10 adhifrite'nyasmin dvitIyamavanayet 11 prAtariSTiH 12 agnirvratabhqt 13 tvamagne vratabhqcchuciragne devAMM ihAvaha , upa yajxaM havifca naH , vratAni bibhradvratapA adabdho yajAno devAMM ajaraH suvIraH , dadhadra tnAni sumqlIko agne gopAyano jIvase jAtaveda iti 14 eSaivArttyAfrupAte 15 yadyAhavanIyamapraNItamabhyastamiyAdbahuvidbrAhmaNo'gniM praNayet darbhairhiraNye'grato hriyamANe 16 abhyudite caturgqhItamAjyaM rajataxca hiraNyavadagrato hareyuH 17 athaitadAjyaM juhuyAt purastAt pratyazmukha upavifyoSAH ketunA juSatAM svAheti 18 kAlAtyayena feSaH 19 na tvihAgniranugamyaH 20 AhavanIye ceddhriyamANe gArhapatyo'nugacchet svebhya enamavakSAmebhyo mantheyuranugamayettvitaraM 21 kSAmAbhAve bhasmanA'raNI saMspqfya manthayedito jajxe prathamamebhyo yonibhyo adhijAtavedAH , sA gAyatr! yA triSTubhA jagatyA'nuSTubhA ca devebhyo havyaM vaha naH prajAnanniti 22 mathitvA praNIyAhavanIyamupatiSThetAgne samrADiSe rAye ramasva sahase dyumnAyorje'patyAya , samrADasi svarADasi sArasvatau tvotsau prAvatA-mannAdaM tvAnnapatyAyAdadha iti 23 ata evaike praNayantyanvAhqtya dakSiNaM 24 sahabhasmAnaM vA gArhapatyAyatane nidhAyAtha prAxcamAhavanIyamuddharet 25 tata iSTiragnistapasvAn janadvAn pAvakavAn 26 AyAhi tapasA janeSvagne pAvako arciSA , upemAM suSTutiM mama , A no yAhi tapasA janeSvagne pAvaka dIdyat , havyA deveSu no dadhaditi , praNIte'nugate prAgghomAdiSTiH 27 agni-rjyotiSmAn varuNaH 28 udagne fucayastavAgre bqhannuSasAmUrdhvo asthAditi sarvAMfcadanugatAnAdityo'bhyudiyAdvAbhyastamiyAdvAgnyAdheyaM punarAdhaya vA 29 samArUlheSu cAraNInAfe 30 12

प्रदोषान्तो होमकालः १ सङ्गवान्तः प्रातः २ तमतिनीय चतुर्गृहीतमाज्यं जुहुयात् ३ यदि सायं दोषा वस्तर्नमः स्वाहेति । यदि प्रातः प्रातर्वस्तर्नमः स्वाहेति । अग्निहोत्रमुपसाद्य भूर्भुवः स्वरिति जपित्वा वरं दत्त्वा जुहुयात् ४ इष्टिश्च वारुणी ५ हुत्वा प्रातर्वरदानं ६ अनुगमयित्वा चाहवनीयं पुनः प्रणयेदिहैव क्षेम्य एधि मा प्रहासीरमुम्मामुष्यायणमिति ७ तत इष्टिर्मित्रः सूर्यः ८ अभि यो महिनां दिवं प्र स मित्रमर्त्तो अस्तु प्रयस्वानिति संस्थितायां पत्न्या सह वाग्यतोऽग्नीन् ज्वलतोऽहरनश्नन्नुपासीत ९ द्वयोर्दुग्धेन वासे-ऽग्निहोत्रं जुहुयात् १० अधिश्रितेऽन्यस्मिन् द्वितीयमवनयेत् ११ प्रातरिष्टिः १२ अग्निर्व्रतभृत् १३ त्वमग्ने व्रतभृच्छुचिरग्ने देवाँ इहावह । उप यज्ञं हविश्च नः । व्रतानि बिभ्रद्व्रतपा अदब्धो यजानो देवाँ अजरः सुवीरः । दधद्र त्नानि सुमृलीको अग्ने गोपायनो जीवसे जातवेद इति १४ एषैवार्त्त्याश्रुपाते १५ यद्याहवनीयमप्रणीतमभ्यस्तमियाद्बहुविद्ब्राह्मणोऽग्निं प्रणयेत् दर्भैर्हिरण्येऽग्रतो ह्रियमाणे १६ अभ्युदिते चतुर्गृहीतमाज्यं रजतञ्च हिरण्यवदग्रतो हरेयुः १७ अथैतदाज्यं जुहुयात् पुरस्तात् प्रत्यङ्मुख उपविश्योषाः केतुना जुषतां स्वाहेति १८ कालात्ययेन शेषः १९ न त्विहाग्निरनुगम्यः २० आहवनीये चेद्ध्रियमाणे गार्हपत्योऽनुगच्छेत् स्वेभ्य एनमवक्षामेभ्यो मन्थेयुरनुगमयेत्त्वितरं २१ क्षामाभावे भस्मनाऽरणी संस्पृश्य मन्थयेदितो जज्ञे प्रथममेभ्यो योनिभ्यो अधिजातवेदाः । सा गाय त्र्?या त्रिष्टुभा जगत्याऽनुष्टुभा च देवेभ्यो हव्यं वह नः प्रजानन्निति २२ मथित्वा प्रणीयाहवनीयमुपतिष्ठेताग्ने सम्राडिषे राये रमस्व सहसे द्युम्नायोर्जेऽपत्याय । सम्राडसि स्वराडसि सारस्वतौ त्वोत्सौ प्रावता-मन्नादं त्वान्नपत्यायादध इति २३ अत एवैके प्रणयन्त्यन्वाहृत्य दक्षिणं २४ सहभस्मानं वा गार्हपत्यायतने निधायाथ प्राञ्चमाहवनीयमुद्धरेत् २५ तत इष्टिरग्निस्तपस्वान् जनद्वान् पावकवान् २६ आयाहि तपसा जनेष्वग्ने पावको अर्चिषा । उपेमां सुष्टुतिं मम । आ नो याहि तपसा जनेष्वग्ने पावक दीद्यत् । हव्या देवेषु नो दधदिति । प्रणीतेऽनुगते प्राग्घोमादिष्टिः २७ अग्नि-र्ज्योतिष्मान् वरुणः २८ उदग्ने शुचयस्तवाग्रे बृहन्नुषसामूर्ध्वो अस्थादिति सर्वांश्चदनुगतानादित्योऽभ्युदियाद्वाभ्यस्तमियाद्वाग्न्याधेयं पुनराधय वा २९ समारूल्हेषु चारणीनाशे ३० १२

प्रदोषान्तो होमकालः १ सङ्गवान्तः प्रातः २ तमतिनीय चतुर्गृहीतमाज्यं जुहुयात् ३ यदि सायं दोषा वस्तर्नमः स्वाहेति । यदि प्रातः प्रातर्वस्तर्नमः स्वाहेति । अग्निहोत्रमुपसाद्य भूर्भुवः स्वरिति जपित्वा वरं दत्त्वा जुहुयात् ४ इष्टिश्च वारुणी ५ हुत्वा प्रातर्वरदानं ६ अनुगमयित्वा चाहवनीयं पुनः प्रणयेदिहैव क्षेम्य एधि मा प्रहासीरमुम्मामुष्यायणमिति ७ तत इष्टिर्मित्रः सूर्यः ८ अभि यो महिनां दिवं प्र स मित्रमर्त्तो अस्तु प्रयस्वानिति संस्थितायां पत्न्या सह वाग्यतोऽग्नीन् ज्वलतोऽहरनश्नन्नुपासीत ९ द्वयोर्दुग्धेन वासे-ऽग्निहोत्रं जुहुयात् १० अधिश्रितेऽन्यस्मिन् द्वितीयमवनयेत् ११ प्रातरिष्टिः १२ अग्निर्व्रतभृत् १३ त्वमग्ने व्रतभृच्छुचिरग्ने देवाँ इहावह । उप यज्ञं हविश्च नः । व्रतानि बिभ्रद्व्रतपा अदब्धो यजानो देवाँ अजरः सुवीरः । दधद्र त्नानि सुमृलीको अग्ने गोपायनो जीवसे जातवेद इति १४ एषैवार्त्त्याश्रुपाते १५ यद्याहवनीयमप्रणीतमभ्यस्तमियाद्बहुविद्ब्राह्मणोऽग्निं प्रणयेत् दर्भैर्हिरण्येऽग्रतो ह्रियमाणे १६ अभ्युदिते चतुर्गृहीतमाज्यं रजतञ्च हिरण्यवदग्रतो हरेयुः १७ अथैतदाज्यं जुहुयात् पुरस्तात् प्रत्यङ्मुख उपविश्योषाः केतुना जुषतां स्वाहेति १८ कालात्ययेन शेषः १९ न त्विहाग्निरनुगम्यः २० आहवनीये चेद्ध्रियमाणे गार्हपत्योऽनुगच्छेत् स्वेभ्य एनमवक्षामेभ्यो मन्थेयुरनुगमयेत्त्वितरं २१ क्षामाभावे भस्मनाऽरणी संस्पृश्य मन्थयेदितो जज्ञे प्रथममेभ्यो योनिभ्यो अधिजातवेदाः । सा गायत्र्! या त्रिष्टुभा जगत्याऽनुष्टुभा च देवेभ्यो हव्यं वह नः प्रजानन्निति २२ मथित्वा प्रणीयाहवनीयमुपतिष्ठेताग्ने सम्राडिषे राये रमस्व सहसे द्युम्नायोर्जेऽपत्याय । सम्राडसि स्वराडसि सारस्वतौ त्वोत्सौ प्रावता-मन्नादं त्वान्नपत्यायादध इति २३ अत एवैके प्रणयन्त्यन्वाहृत्य दक्षिणं २४ सहभस्मानं वा गार्हपत्यायतने निधायाथ प्राञ्चमाहवनीयमुद्धरेत् २५ तत इष्टिरग्निस्तपस्वान् जनद्वान् पावकवान् २६ आयाहि तपसा जनेष्वग्ने पावको अर्चिषा । उपेमां सुष्टुतिं मम । आ नो याहि तपसा जनेष्वग्ने पावक दीद्यत् । हव्या देवेषु नो दधदिति । प्रणीतेऽनुगते प्राग्घोमादिष्टिः २७ अग्नि-र्ज्योतिष्मान् वरुणः २८ उदग्ने शुचयस्तवाग्रे बृहन्नुषसामूर्ध्वो अस्थादिति सर्वांश्चदनुगतानादित्योऽभ्युदियाद्वाभ्यस्तमियाद्वाग्न्याधेयं पुनराधय वा २९ समारूल्हेषु चारणीनाशे ३० १२


150

aq;¦eYy ”·y" 1 v[t;itpÿ* v[tptye 2 s;¦;vɦp[,yneŒÉ¦vte 3 =;m;y;g;rd;he ) xucye s'sjRneŒÉ¦n;Nyen 4 Émq’eiÃivcye 5 g;hR-pTy;hvnIyyovIRtye 6 g[;Mye, s'vg;Ry 7 vw´uteŒPsumte ) vw;nr;y ivmt;n;m¥.ojne 8 EWwv kp;le n·eŒnuÃ;Éste 9 a>y;Å;ivte v; 10 sur.y Ev yiSmïIve mOtxBd" 11 Tvm¦e v[tp; aÉs yÃo vy' p[Émn;m v[t;Nyɦn;ɦ" sÉm?yte Tv' ç¦e aɦn;¦e TvmSm´uyo?ymIv; a£Nd-dɦStnyÉ¥v ´*ivR te ivãvGv;t jUt;so a¦e Tv;m¦e m;nuWIrI@te ivxoŒ¦ a;y;ih vItye yo aɦ' devvItye kÚivTsu no giv·ye m; no aiSmn( mh;/neŒPSv¦e sÉ/·v yd¦e idivj; aSyɦhoRt; NysId-´jIy;t( s;?vImkdeRvvIit¥o a#äeit ) ySy .;y;R g*v;R ym* jnye-idi·mR¨t" 12 s;¥;Yye purSt;°N{ ms;>yuidteŒÉ¦¶;ÜteN{ " p[d;t; ivã,u" ixipiv·" 13 a¦ed; d;xuWe rÉy' syNt; ivp[ EW;' dI`RSte aSTv•xo .{ ; te hSt; suÕtot p;,I vW$( te ivã,v;s a;Õ,oÉm p[ tÿe a´ ixipiv·n;meit ) aip v; p[;yɒÿe·In;' Sq;ne tSyw tSyw devt;yw pU,;Rüit' juüy;idit ivD;yte 14 hivW;' Sk¥mÉ.mOxe¶¼v; jnmgn( yDStSy m;xIrvtu v/Rt;' ) .Uit`ORten mutu yDo yDpitm'hs" ) .Uptye Sv;h; .uvnptye Sv;h; .Ut;n;' ptye Sv;h; ) yDSy Tv; p[ myoNmy;ŒÉ. my; p[it my; { Ps’ SkNdeit 15 a;üit’eŠihãpár?y;¦I/[ En;' juüy;t( 16 ütvte pU,Rp;]' d´;t( 17 devte anuv;Kye y;Jye v; ivpárúTy;Jye avd;ne hivWI v; yÃo dev; aitp;ty;in v;c; c p[yutI devhe@n' ) ar;yo aSm;\ aÉ.duzÚn;yteŒNy];SmNm¨tStÉ¥/etn Sv;heTy;Jy;üit' üTv; mu:y' /n' d´;t( 18 Sq;innImn;v;ç devt;mupoTq;y;v;hyet( 19 mnseTyekƒ ) a;Jyen;Sq;innI' yjet( 20 13

athAgneyya iSTayaH 1 vratAtipattau vratapataye 2 sAgnAvagnipraNayane'gnivate 3 kSAmAyAgAradAhe , fucaye saMsarjane'gninAnyena 4 mithafcedvivicaye 5 gArha-patyAhavanIyayorvItaye 6 grAmyeNa saMvargAya 7 vaidyute'psumate , vaifvAnarAya vimatAnAmannabhojane 8 eSaiva kapAle naSTe'nudvAsite 9 abhyAfrAvite vA 10 surabhaya eva yasmixjIve mqtafabdaH 11 tvamagne vratapA asi yadvo vayaM praminAma vratAnyagninAgniH samidhyate tvaM hyagne agninAgne tvamasmadyuyodhyamIvA akranda-dagnistanayanniva dyaurvi te viSvagvAta jUtAso agne tvAmagne mAnuSIrIDate vifo'gna AyAhi vItaye yo agniM devavItaye kuvitsu no gaviSTaye mA no asmin mahAdhane'psvagne sadhiSTava yadagne divijA asyagnirhotA nyasIda-dyajIyAt sAdhvImakardevavItinno aThyeti , yasya bhAryA gaurvA yamau janaye-diSTirmarutaH 12 sAnnAyye purastAccandra masAbhyudite'gnirddAtendra ?H pradAtA viSNuH fipiviSTaH 13 agnedA dAfuSe rayiM sayantA vipra eSAM dIrghaste astvazkufo bhadra ?A te hastA sukqtota pANI vaSaT te viSNavAsa AkqNomi pra tatte adya fipiviSTanAmeti , api vA prAyafcitteSTInAM sthAne tasyai tasyai devatAyai pUrNAhutiM juhuyAditi vijxAyate 14 haviSAM skannamabhimqfeddevA janamagan yajxastasya mAfIravatu vardhatAM , bhUtirghqtena muxcatu yajxo yajxapatimaMhasaH , bhUpataye svAhA bhuvanapataye svAhA bhUtAnAM pataye svAhA , yajxasya tvA pra mayonmayA'bhi mayA prati mayA dra psafca skandeti 15 AhutifcedbahiSparidhyAgnIdhra enAM juhuyAt 16 hutavate pUrNapAtraM dadyAt 17 devate anuvAkye yAjye vA viparihqtyAjye avadAne haviSI vA yadvo devA atipAtayAni vAcA ca prayutI devaheDanaM , arAyo asmAMM abhiduchunAyate'nyatrAsmanmarutastannidhetana svAhetyAjyAhutiM hutvA mukhyaM dhanaM dadyAt 18 sthAninImanAvAhya devatAmupotthAyAvAhayet 19 manasetyeke , AjyenAsthAninIM yajet 20 13

athAgneyya iSTayaH 1 vratAtipattau vratapataye 2 sAgnAvagnipraNayane'gnivate 3 kSAmAyAgAradAhe , fucaye saMsarjane'gninAnyena 4 mithafcedvivicaye 5 gArha-patyAhavanIyayorvItaye 6 grAmyeNa saMvargAya 7 vaidyute'psumate , vaifvAnarAya vimatAnAmannabhojane 8 eSaiva kapAle naSTe'nudvAsite 9 abhyAfrAvite vA 10 surabhaya eva yasmixjIve mqtafabdaH 11 tvamagne vratapA asi yadvo vayaM praminAma vratAnyagninAgniH samidhyate tvaM hyagne agninAgne tvamasmadyuyodhyamIvA akranda-dagnistanayanniva dyaurvi te viSvagvAta jUtAso agne tvAmagne mAnuSIrIDate vifo'gna AyAhi vItaye yo agniM devavItaye kuvitsu no gaviSTaye mA no asmin mahAdhane'psvagne sadhiSTava yadagne divijA asyagnirhotA nyasIda-dyajIyAt sAdhvImakardevavItinno aThyeti , yasya bhAryA gaurvA yamau janaye-diSTirmarutaH 12 sAnnAyye purastAccandra masAbhyudite'gnirddAtendra H! pradAtA viSNuH fipiviSTaH 13 agnedA dAfuSe rayiM sayantA vipra eSAM dIrghaste astvazkufo bhadrA te hastA sukqtota pANI vaSaT te viSNavAsa AkqNomi pra tatte adya fipiviSTanAmeti , api vA prAyafcitteSTInAM sthAne tasyai tasyai devatAyai pUrNAhutiM juhuyAditi vijxAyate 14 haviSAM skannamabhimqfeddevA janamagan yajxastasya mAfIravatu vardhatAM , bhUtirghqtena muxcatu yajxo yajxapatimaMhasaH , bhUpataye svAhA bhuvanapataye svAhA bhUtAnAM pataye svAhA , yajxasya tvA pra mayonmayA'bhi mayA prati mayA dra psafca skandeti 15 AhutifcedbahiSparidhyAgnIdhra enAM juhuyAt 16 hutavate pUrNapAtraM dadyAt 17 devate anuvAkye yAjye vA viparihqtyAjye avadAne haviSI vA yadvo devA atipAtayAni vAcA ca prayutI devaheDanaM , arAyo asmAMM abhiduchunAyate'nyatrAsmanmarutastannidhetana svAhetyAjyAhutiM hutvA mukhyaM dhanaM dadyAt 18 sthAninImanAvAhya devatAmupotthAyAvAhayet 19 manasetyeke , AjyenAsthAninIM yajet 20 13

अथाग्नेय्य इष्टयः १ व्रतातिपत्तौ व्रतपतये २ साग्नावग्निप्रणयनेऽग्निवते ३ क्षामायागारदाहे । शुचये संसर्जनेऽग्निनान्येन ४ मिथश्चेद्विविचये ५ गार्ह-पत्याहवनीययोर्वीतये ६ ग्राम्येण संवर्गाय ७ वैद्युतेऽप्सुमते । वैश्वानराय विमतानामन्नभोजने ८ एषैव कपाले नष्टेऽनुद्वासिते ९ अभ्याश्राविते वा १० सुरभय एव यस्मिञ्जीवे मृतशब्दः ११ त्वमग्ने व्रतपा असि यद्वो वयं प्रमिनाम व्रतान्यग्निनाग्निः समिध्यते त्वं ह्यग्ने अग्निनाग्ने त्वमस्मद्युयोध्यमीवा अक्रन्द-दग्निस्तनयन्निव द्यौर्वि ते विष्वग्वात जूतासो अग्ने त्वामग्ने मानुषीरीडते विशोऽग्न आयाहि वीतये यो अग्निं देववीतये कुवित्सु नो गविष्टये मा नो अस्मिन् महाधनेऽप्स्वग्ने सधिष्टव यदग्ने दिविजा अस्यग्निर्होता न्यसीद-द्यजीयात् साध्वीमकर्देववीतिन्नो अठ्येति । यस्य भार्या गौर्वा यमौ जनये-दिष्टिर्मरुतः १२ सान्नाय्ये पुरस्ताच्चन्द्र मसाभ्युदितेऽग्निर्द्दातेन्द्र ?ः प्रदाता विष्णुः शिपिविष्टः १३ अग्नेदा दाशुषे रयिं सयन्ता विप्र एषां दीर्घस्ते अस्त्वङ्कुशो भद्र ?ा ते हस्ता सुकृतोत पाणी वषट् ते विष्णवास आकृणोमि प्र तत्ते अद्य शिपिविष्टनामेति । अपि वा प्रायश्चित्तेष्टीनां स्थाने तस्यै तस्यै देवतायै पूर्णाहुतिं जुहुयादिति विज्ञायते १४ हविषां स्कन्नमभिमृशेद्देवा जनमगन् यज्ञस्तस्य माशीरवतु वर्धतां । भूतिर्घृतेन मुञ्चतु यज्ञो यज्ञपतिमंहसः । भूपतये स्वाहा भुवनपतये स्वाहा भूतानां पतये स्वाहा । यज्ञस्य त्वा प्र मयोन्मयाऽभि मया प्रति मया द्र प्सश्च स्कन्देति १५ आहुतिश्चेद्बहिष्परिध्याग्नीध्र एनां जुहुयात् १६ हुतवते पूर्णपात्रं दद्यात् १७ देवते अनुवाक्ये याज्ये वा विपरिहृत्याज्ये अवदाने हविषी वा यद्वो देवा अतिपातयानि वाचा च प्रयुती देवहेडनं । अरायो अस्माँ अभिदुछुनायतेऽन्यत्रास्मन्मरुतस्तन्निधेतन स्वाहेत्याज्याहुतिं हुत्वा मुख्यं धनं दद्यात् १८ स्थानिनीमनावाह्य देवतामुपोत्थायावाहयेत् १९ मनसेत्येके । आज्येनास्थानिनीं यजेत् २० १३

अथाग्नेय्य इष्टयः १ व्रतातिपत्तौ व्रतपतये २ साग्नावग्निप्रणयनेऽग्निवते ३ क्षामायागारदाहे । शुचये संसर्जनेऽग्निनान्येन ४ मिथश्चेद्विविचये ५ गार्ह-पत्याहवनीययोर्वीतये ६ ग्राम्येण संवर्गाय ७ वैद्युतेऽप्सुमते । वैश्वानराय विमतानामन्नभोजने ८ एषैव कपाले नष्टेऽनुद्वासिते ९ अभ्याश्राविते वा १० सुरभय एव यस्मिञ्जीवे मृतशब्दः ११ त्वमग्ने व्रतपा असि यद्वो वयं प्रमिनाम व्रतान्यग्निनाग्निः समिध्यते त्वं ह्यग्ने अग्निनाग्ने त्वमस्मद्युयोध्यमीवा अक्रन्द-दग्निस्तनयन्निव द्यौर्वि ते विष्वग्वात जूतासो अग्ने त्वामग्ने मानुषीरीडते विशोऽग्न आयाहि वीतये यो अग्निं देववीतये कुवित्सु नो गविष्टये मा नो अस्मिन् महाधनेऽप्स्वग्ने सधिष्टव यदग्ने दिविजा अस्यग्निर्होता न्यसीद-द्यजीयात् साध्वीमकर्देववीतिन्नो अठ्येति । यस्य भार्या गौर्वा यमौ जनये-दिष्टिर्मरुतः १२ सान्नाय्ये पुरस्ताच्चन्द्र मसाभ्युदितेऽग्निर्द्दातेन्द्र ः! प्रदाता विष्णुः शिपिविष्टः १३ अग्नेदा दाशुषे रयिं सयन्ता विप्र एषां दीर्घस्ते अस्त्वङ्कुशो भद्रा ते हस्ता सुकृतोत पाणी वषट् ते विष्णवास आकृणोमि प्र तत्ते अद्य शिपिविष्टनामेति । अपि वा प्रायश्चित्तेष्टीनां स्थाने तस्यै तस्यै देवतायै पूर्णाहुतिं जुहुयादिति विज्ञायते १४ हविषां स्कन्नमभिमृशेद्देवा जनमगन् यज्ञस्तस्य माशीरवतु वर्धतां । भूतिर्घृतेन मुञ्चतु यज्ञो यज्ञपतिमंहसः । भूपतये स्वाहा भुवनपतये स्वाहा भूतानां पतये स्वाहा । यज्ञस्य त्वा प्र मयोन्मयाऽभि मया प्रति मया द्र प्सश्च स्कन्देति १५ आहुतिश्चेद्बहिष्परिध्याग्नीध्र एनां जुहुयात् १६ हुतवते पूर्णपात्रं दद्यात् १७ देवते अनुवाक्ये याज्ये वा विपरिहृत्याज्ये अवदाने हविषी वा यद्वो देवा अतिपातयानि वाचा च प्रयुती देवहेडनं । अरायो अस्माँ अभिदुछुनायतेऽन्यत्रास्मन्मरुतस्तन्निधेतन स्वाहेत्याज्याहुतिं हुत्वा मुख्यं धनं दद्यात् १८ स्थानिनीमनावाह्य देवतामुपोत्थायावाहयेत् १९ मनसेत्येके । आज्येनास्थानिनीं यजेत् २० १३


153

hiviW du"ête ctu"xr;vmodn' b[;÷,;n( .ojyet( 1 =;me ix·ene‚; punyRjet 2 axeWe punr;vOáÿ" 3 p[;g;v;hn;° doWe 4 aPyTyNt' g,.Ut;n;' 5 p[;kª iSv·Õt ¬ÿ_' p[/;n.Ut;n;' 6 avd;ndoWe punr;ytn;dvd;n' 7 ù·^e iTvh d²=,;' d´;t( 8 d²=,;d;n ¬vRr;' d´;t( 9 kp;l' É.¥mn-pvOÿkmR g;y} y; Tv; xt;=ry; sNd/;mIit sN/;y;poŒ>yvhreyurÉ.¥o `moR jIrd;nuyRt a;ÿRStdgn( pun" ) ”?mo veid" pár/y’ sveR yD-Sy;yurnusNtrNtu ) ]yiS]'xÿNtvo y;iNvtNvt ”m' yD' Sv/y; ye yjNte ) teŒÉ.iCz{ ' p[itd?mo yj] Sv;h; yDo aPyetu dev;init 10 Evm-vlILh;É.²=¢eWu 11 ap Ev;Ny;in mO

haviSi duHfqte catuHfarAvamodanaM brAhmaNAn bhojayet 1 kSAme fiSTeneSTvA punaryajeta 2 afeSe punarAvqttiH 3 prAgAvAhanAcca doSe 4 apyatyantaM gaNabhUtAnAM 5 prAk sviSTakqta uktaM pradhAnabhUtAnAM 6 avadAnadoSe punarAyatanAdavadAnaM 7 dveSTre tviha dakSiNAM dadyAt 8 dakSiNAdAna urvarAM dadyAt 9 kapAlaM bhinnamana-pavqttakarma gAya tr?yA tvA fatAkSarayA sandadhAmIti sandhAyApo'bhyavahareyurabhinno gharmo jIradAnuryata Arttastadagan punaH , idhmo vediH paridhayafca sarve yajxa-syAyuranusantarantu , trayastriMfattantavo yAnvitanvata imaM yajxaM svadhayA ye yajante , te'bhicchidraM pratidadhmo yajatra svAhA yajxo apyetu devAniti 10 evama-valIlhAbhikSipteSu 11 apa evAnyAni mqNmayAni bhUmirbhUmimagAnmAtA mAta-ramapyagAt , bhUyAsma putraiH pafubhiryo no dveSTi sa bhidyatAmiti 12 yadi puroDAfaH sphuTedvotpateta vA barhiSyenaM nidhAyAbhimantrayeta kimutpatasi kimutproSThAH fAntaH fAnterihAgahi , aghoro yajxiyo bhUtvAsIda sadanaM svamAsIda sadanaM svamiti , mA hiMsIrdevaprerita Ajyena tejasA''jyasvamAnaH kixcanarIriSaH , yogakSemasya fAntyA asminnAsIda barhiSIti 13 agnihotrAya kAle'gnAvajAyamAne'pyanyamAnIya juhuyuH 14 pUrvAlAbha uttarottaraM 15 brAhmaNapANyajakarNadarbhastambApsu kASTheSu pqthivyAM 16 hutvA tvapi manthanaM 17 pANau cedvAse'navarodhaH 18 karNe cenmAMsavarjanaM 19 stambe cennAdhifayIta 20 apsu cedavivekaH 21 etatsAMvatsaraM vrataM yAvajjIvikaM vA 22 agnAvanugate'ntarAhutI , hiraNya uttarAM juhuyAddhiraNya uttarAM juhuyAt 23 14

haviSi duHfqte catuHfarAvamodanaM brAhmaNAn bhojayet 1 kSAme fiSTeneSTvA punaryajeta 2 afeSe punarAvqttiH 3 prAgAvAhanAcca doSe 4 apyatyantaM gaNabhUtAnAM 5 prAk sviSTakqta uktaM pradhAnabhUtAnAM 6 avadAnadoSe punarAyatanAdavadAnaM 7 dveSTre tviha dakSiNAM dadyAt 8 dakSiNAdAna urvarAM dadyAt 9 kapAlaM bhinnamana-pavqttakarma gAyatr! yA tvA fatAkSarayA sandadhAmIti sandhAyApo'bhyavahareyurabhinno gharmo jIradAnuryata Arttastadagan punaH , idhmo vediH paridhayafca sarve yajxa-syAyuranusantarantu , trayastriMfattantavo yAnvitanvata imaM yajxaM svadhayA ye yajante , te'bhicchidraM pratidadhmo yajatra svAhA yajxo apyetu devAniti 10 evama-valIlhAbhikSipteSu 11 apa evAnyAni mqNmayAni bhUmirbhUmimagAnmAtA mAta-ramapyagAt , bhUyAsma putraiH pafubhiryo no dveSTi sa bhidyatAmiti 12 yadi puroDAfaH sphuTedvotpateta vA barhiSyenaM nidhAyAbhimantrayeta kimutpatasi kimutproSThAH fAntaH fAnterihAgahi , aghoro yajxiyo bhUtvAsIda sadanaM svamAsIda sadanaM svamiti , mA hiMsIrdevaprerita Ajyena tejasA''jyasvamAnaH kixcanarIriSaH , yogakSemasya fAntyA asminnAsIda barhiSIti 13 agnihotrAya kAle'gnAvajAyamAne'pyanyamAnIya juhuyuH 14 pUrvAlAbha uttarottaraM 15 brAhmaNapANyajakarNadarbhastambApsu kASTheSu pqthivyAM 16 hutvA tvapi manthanaM 17 pANau cedvAse'navarodhaH 18 karNe cenmAMsavarjanaM 19 stambe cennAdhifayIta 20 apsu cedavivekaH 21 etatsAMvatsaraM vrataM yAvajjIvikaM vA 22 agnAvanugate'ntarAhutI , hiraNya uttarAM juhuyAddhiraNya uttarAM juhuyAt 23 14

हविषि दुःशृते चतुःशरावमोदनं ब्राह्मणान् भोजयेत् १ क्षामे शिष्टेनेष्ट्वा पुनर्यजेत २ अशेषे पुनरावृत्तिः ३ प्रागावाहनाच्च दोषे ४ अप्यत्यन्तं गणभूतानां ५ प्राक् स्विष्टकृत उक्तं प्रधानभूतानां ६ अवदानदोषे पुनरायतनादवदानं ७ द्वेष्ट्रे त्विह दक्षिणां दद्यात् ८ दक्षिणादान उर्वरां दद्यात् ९ कपालं भिन्नमन-पवृत्तकर्म गाय त्र्?या त्वा शताक्षरया सन्दधामीति सन्धायापोऽभ्यवहरेयुरभिन्नो घर्मो जीरदानुर्यत आर्त्तस्तदगन् पुनः । इध्मो वेदिः परिधयश्च सर्वे यज्ञ-स्यायुरनुसन्तरन्तु । त्रयस्त्रिंशत्तन्तवो यान्वितन्वत इमं यज्ञं स्वधया ये यजन्ते । तेऽभिच्छिद्रं प्रतिदध्मो यजत्र स्वाहा यज्ञो अप्येतु देवानिति १० एवम-वलील्हाभिक्षिप्तेषु ११ अप एवान्यानि मृण्मयानि भूमिर्भूमिमगान्माता मात-रमप्यगात् । भूयास्म पुत्रैः पशुभिर्यो नो द्वेष्टि स भिद्यतामिति १२ यदि पुरोडाशः स्फुटेद्वोत्पतेत वा बर्हिष्येनं निधायाभिमन्त्रयेत किमुत्पतसि किमुत्प्रोष्ठाः शान्तः शान्तेरिहागहि । अघोरो यज्ञियो भूत्वासीद सदनं स्वमासीद सदनं स्वमिति । मा हिंसीर्देवप्रेरित आज्येन तेजसाऽऽज्यस्वमानः किञ्चनरीरिषः । योगक्षेमस्य शान्त्या अस्मिन्नासीद बर्हिषीति १३ अग्निहोत्राय कालेऽग्नावजायमानेऽप्यन्यमानीय जुहुयुः १४ पूर्वालाभ उत्तरोत्तरं १५ ब्राह्मणपाण्यजकर्णदर्भस्तम्बाप्सु काष्ठेषु पृथिव्यां १६ हुत्वा त्वपि मन्थनं १७ पाणौ चेद्वासेऽनवरोधः १८ कर्णे चेन्मांसवर्जनं १९ स्तम्बे चेन्नाधिशयीत २० अप्सु चेदविवेकः २१ एतत्सांवत्सरं व्रतं यावज्जीविकं वा २२ अग्नावनुगतेऽन्तराहुती । हिरण्य उत्तरां जुहुयाद्धिरण्य उत्तरां जुहुयात् २३ १४

हविषि दुःशृते चतुःशरावमोदनं ब्राह्मणान् भोजयेत् १ क्षामे शिष्टेनेष्ट्वा पुनर्यजेत २ अशेषे पुनरावृत्तिः ३ प्रागावाहनाच्च दोषे ४ अप्यत्यन्तं गणभूतानां ५ प्राक् स्विष्टकृत उक्तं प्रधानभूतानां ६ अवदानदोषे पुनरायतनादवदानं ७ द्वेष्ट्रे त्विह दक्षिणां दद्यात् ८ दक्षिणादान उर्वरां दद्यात् ९ कपालं भिन्नमन-पवृत्तकर्म गायत्र्! या त्वा शताक्षरया सन्दधामीति सन्धायापोऽभ्यवहरेयुरभिन्नो घर्मो जीरदानुर्यत आर्त्तस्तदगन् पुनः । इध्मो वेदिः परिधयश्च सर्वे यज्ञ-स्यायुरनुसन्तरन्तु । त्रयस्त्रिंशत्तन्तवो यान्वितन्वत इमं यज्ञं स्वधया ये यजन्ते । तेऽभिच्छिद्रं प्रतिदध्मो यजत्र स्वाहा यज्ञो अप्येतु देवानिति १० एवम-वलील्हाभिक्षिप्तेषु ११ अप एवान्यानि मृण्मयानि भूमिर्भूमिमगान्माता मात-रमप्यगात् । भूयास्म पुत्रैः पशुभिर्यो नो द्वेष्टि स भिद्यतामिति १२ यदि पुरोडाशः स्फुटेद्वोत्पतेत वा बर्हिष्येनं निधायाभिमन्त्रयेत किमुत्पतसि किमुत्प्रोष्ठाः शान्तः शान्तेरिहागहि । अघोरो यज्ञियो भूत्वासीद सदनं स्वमासीद सदनं स्वमिति । मा हिंसीर्देवप्रेरित आज्येन तेजसाऽऽज्यस्वमानः किञ्चनरीरिषः । योगक्षेमस्य शान्त्या अस्मिन्नासीद बर्हिषीति १३ अग्निहोत्राय कालेऽग्नावजायमानेऽप्यन्यमानीय जुहुयुः १४ पूर्वालाभ उत्तरोत्तरं १५ ब्राह्मणपाण्यजकर्णदर्भस्तम्बाप्सु काष्ठेषु पृथिव्यां १६ हुत्वा त्वपि मन्थनं १७ पाणौ चेद्वासेऽनवरोधः १८ कर्णे चेन्मांसवर्जनं १९ स्तम्बे चेन्नाधिशयीत २० अप्सु चेदविवेकः २१ एतत्सांवत्सरं व्रतं यावज्जीविकं वा २२ अग्नावनुगतेऽन्तराहुती । हिरण्य उत्तरां जुहुयाद्धिरण्य उत्तरां जुहुयात् २३ १४


165

r;j;n' £¡,²Nt 1 t' p[v+yTsu p’;dns²S]pdm;]eŒNtre, vTmRnI avSq;y p[eiWtoŒ¦eŒÉ.ih'k;r;æv' ivp[STv' kivSTv' iv;in /;ryn( ) ap jNy' .y' nudeTySyNdyn( p;ã,I| p[pden d²=,;p;'sO'²S]¨duPy;-nub[Uy;º{ ;dÉ. Åey" p[eih bOhSpit" pur Et; te aStu ) aqemvSyvr a;pOÉqVy; a; re x]Un( Õ,uih svRvIr ”it itÏn( 2 anuv[j¥uÿr; aNtre,wv vTmRnI 3 som y;Ste myo.uv ”it it§" sveR nNd²Nt yxs;ŒŒgten;gNdev £tuÉ.vR/Rtu =yÉmTy/RcR a;r.et( ) aviSqteŒnÉs d²=,;t( p=;dÉ.-£My r;j;nmÉ.mu%oŒvitÏte 4 p[p;´m;ne r;jNyg[e,;noŒnus'v[jet( 5 y; te /;m;in hivW; yjNtIm;' É/y' ix=m;,Sy deveit inihte párd?y;{ ;j;nmupSpOxn( 6 vsne'ŒxuWu v; 7 4

rAjAnaM krINanti 1 taM pravakSyatsu pafcAdanasastripadamAtre'ntareNa vartmanI avasthAya preSito'gne'bhihiMkArAttvaM viprastvaM kavistvaM vifvAni dhArayan , apa janyaM bhayaM nudetyasyandayan pArSNIM prapadena dakSiNApAMsqMstrirudupyA-nubrUyAdbhadra ?Adabhi freyaH prehi bqhaspatiH pura etA te astu , athemavasyavara ApqthivyA A re fatrUn kqNuhi sarvavIra iti tiSThan 2 anuvrajannuttarA antareNaiva vartmanI 3 soma yAste mayobhuva iti tisraH sarve nandanti yafasA''gatenAgandeva kratubhirvardhatu kSayamityardharca Arabhet , avasthite'nasi dakSiNAt pakSAdabhi-kramya rAjAnamabhimukho'vatiSThate 4 prapAdyamAne rAjanyagreNAno'nusaMvrajet 5 yA te dhAmAni haviSA yajantImAM dhiyaM fikSamANasya deveti nihite paridadhyAdra ?AjAnamupaspqfan 6 vasaneM'fuSu vA 7 4

rAjAnaM krINanti 1 taM pravakSyatsu pafcAdanasastripadamAtre'ntareNa vartmanI avasthAya preSito'gne'bhihiMkArAttvaM viprastvaM kavistvaM vifvAni dhArayan , apa janyaM bhayaM nudetyasyandayan pArSNIM prapadena dakSiNApAMsqMstrirudupyA-nubrUyAdbhadrA dabhi freyaH prehi bqhaspatiH pura etA te astu , athemavasyavara ApqthivyA A re fatrUn kqNuhi sarvavIra iti tiSThan 2 anuvrajannuttarA antareNaiva vartmanI 3 soma yAste mayobhuva iti tisraH sarve nandanti yafasA''gatenAgandeva kratubhirvardhatu kSayamityardharca Arabhet , avasthite'nasi dakSiNAt pakSAdabhi-kramya rAjAnamabhimukho'vatiSThate 4 prapAdyamAne rAjanyagreNAno'nusaMvrajet 5 yA te dhAmAni haviSA yajantImAM dhiyaM fikSamANasya deveti nihite paridadhyAdrA jAnamupaspqfan 6 vasaneM'fuSu vA 7 4

राजानं क्रीणन्ति १ तं प्रवक्ष्यत्सु पश्चादनसस्त्रिपदमात्रेऽन्तरेण वर्त्मनी अवस्थाय प्रेषितोऽग्नेऽभिहिंकारात्त्वं विप्रस्त्वं कविस्त्वं विश्वानि धारयन् । अप जन्यं भयं नुदेत्यस्यन्दयन् पार्ष्णीं प्रपदेन दक्षिणापांसृंस्त्रिरुदुप्या-नुब्रूयाद्भद्र ?ादभि श्रेयः प्रेहि बृहस्पतिः पुर एता ते अस्तु । अथेमवस्यवर आपृथिव्या आ रे शत्रून् कृणुहि सर्ववीर इति तिष्ठन् २ अनुव्रजन्नुत्तरा अन्तरेणैव वर्त्मनी ३ सोम यास्ते मयोभुव इति तिस्रः सर्वे नन्दन्ति यशसाऽऽगतेनागन्देव क्रतुभिर्वर्धतु क्षयमित्यर्धर्च आरभेत् । अवस्थितेऽनसि दक्षिणात् पक्षादभि-क्रम्य राजानमभिमुखोऽवतिष्ठते ४ प्रपाद्यमाने राजन्यग्रेणानोऽनुसंव्रजेत् ५ या ते धामानि हविषा यजन्तीमां धियं शिक्षमाणस्य देवेति निहिते परिदध्याद्र ?ाजानमुपस्पृशन् ६ वसनेंऽशुषु वा ७ ४

राजानं क्रीणन्ति १ तं प्रवक्ष्यत्सु पश्चादनसस्त्रिपदमात्रेऽन्तरेण वर्त्मनी अवस्थाय प्रेषितोऽग्नेऽभिहिंकारात्त्वं विप्रस्त्वं कविस्त्वं विश्वानि धारयन् । अप जन्यं भयं नुदेत्यस्यन्दयन् पार्ष्णीं प्रपदेन दक्षिणापांसृंस्त्रिरुदुप्या-नुब्रूयाद्भद्रा दभि श्रेयः प्रेहि बृहस्पतिः पुर एता ते अस्तु । अथेमवस्यवर आपृथिव्या आ रे शत्रून् कृणुहि सर्ववीर इति तिष्ठन् २ अनुव्रजन्नुत्तरा अन्तरेणैव वर्त्मनी ३ सोम यास्ते मयोभुव इति तिस्रः सर्वे नन्दन्ति यशसाऽऽगतेनागन्देव क्रतुभिर्वर्धतु क्षयमित्यर्धर्च आरभेत् । अवस्थितेऽनसि दक्षिणात् पक्षादभि-क्रम्य राजानमभिमुखोऽवतिष्ठते ४ प्रपाद्यमाने राजन्यग्रेणानोऽनुसंव्रजेत् ५ या ते धामानि हविषा यजन्तीमां धियं शिक्षमाणस्य देवेति निहिते परिदध्याद्रा जानमुपस्पृशन् ६ वसनेंऽशुषु वा ७ ४


168

aq;itQye@;Nt; 1 tSy; aɦmNqn' 2 /;Yye aitÉqmNt* ) sÉm/;ɦ' duvSyt;Py;ySv smetu t ”it ivã,uárd' ivã,uivRc£me tdSy ip[ymÉ.-p;qo aXy;' hot;r' Éc]rqm?vrSy p[ p[;ymɦ.RrtSy êyÉmN{ " Py;yt;m; TvÉmN{ ;y Py;ySv;Py;yy;Sm;NTs%INTsNy; me/y; SviSt te dev som suTy;muëcmxIyeit 6 SpO‚odkù inövNte p[Stre p;,IÉ¥/;yoæ;;n;n( d²=,;NTsVy;¥Ic E·; r;y E·; v;m;in p[eWe .g;y ) AtmOtv;id>yo nmo idve nm" pOÉqVy; ”it 7 5

athAtithyeDAntA 1 tasyA agnimanthanaM 2 dhAyye atithimantau , samidhAgniM duvasyatApyAyasva sametu ta iti viSNuridaM viSNurvicakrame tadasya priyamabhi-pAtho afyAM hotAraM citrarathamadhvarasya pra prAyamagnirbharatasya fqNva iti saMyAjye , saMsthitAyAmAjyantAnUnaptraM kariSyanto'bhimqfanti , anAdhqSTamasyanAdhqSyaM devAnAmojo'bhifastipAH , anabhifastyaxjasA satyamupageSAM svite mAdhA iti 3 spqSTvodakaM rAjAnamApyAyayanti 4 idamAdi madantIrabartha upasatsu 5 aMfuraMfuSTe deva somApyAyatAmindra ?Ayaikadhanavida A tubhyamindra ?H pyAyatAmA tvamindra ?Aya pyAyasvApyAyayAsmAntsakhIntsanyA medhayA svasti te deva soma sutyAmudqcamafIyeti 6 spqSTvodakaM nihnavante prastare pANInnidhAyottAnAn dakSiNAntsavyAnnIca eSTA rAya eSTA vAmAni preSe bhagAya , qtamqtavAdibhyo namo dive namaH pqthivyA iti 7 5

athAtithyeDAntA 1 tasyA agnimanthanaM 2 dhAyye atithimantau , samidhAgniM duvasyatApyAyasva sametu ta iti viSNuridaM viSNurvicakrame tadasya priyamabhi-pAtho afyAM hotAraM citrarathamadhvarasya pra prAyamagnirbharatasya fqNva iti saMyAjye , saMsthitAyAmAjyantAnUnaptraM kariSyanto'bhimqfanti , anAdhqSTamasyanAdhqSyaM devAnAmojo'bhifastipAH , anabhifastyaxjasA satyamupageSAM svite mAdhA iti 3 spqSTvodakaM rAjAnamApyAyayanti 4 idamAdi madantIrabartha upasatsu 5 aMfuraMfuSTe deva somApyAyatAmindrA yaikadhanavida A tubhyamindra H! pyAyatAmA tvamindrA ya pyAyasvApyAyayAsmAntsakhIntsanyA medhayA svasti te deva soma sutyAmudqcamafIyeti 6 spqSTvodakaM nihnavante prastare pANInnidhAyottAnAn dakSiNAntsavyAnnIca eSTA rAya eSTA vAmAni preSe bhagAya , qtamqtavAdibhyo namo dive namaH pqthivyA iti 7 5

अथातिथ्येडान्ता १ तस्या अग्निमन्थनं २ धाय्ये अतिथिमन्तौ । समिधाग्निं दुवस्यताप्यायस्व समेतु त इति विष्णुरिदं विष्णुर्विचक्रमे तदस्य प्रियमभि-पाथो अश्यां होतारं चित्ररथमध्वरस्य प्र प्रायमग्निर्भरतस्य शृण्व इति संयाज्ये । संस्थितायामाज्यन्तानूनप्त्रं करिष्यन्तोऽभिमृशन्ति । अनाधृष्टमस्यनाधृष्यं देवानामोजोऽभिशस्तिपाः । अनभिशस्त्यञ्जसा सत्यमुपगेषां स्विते माधा इति ३ स्पृष्ट्वोदकं राजानमाप्याययन्ति ४ इदमादि मदन्तीरबर्थ उपसत्सु ५ अंशुरंशुष्टे देव सोमाप्यायतामिन्द्र ?ायैकधनविद आ तुभ्यमिन्द्र ?ः प्यायतामा त्वमिन्द्र ?ाय प्यायस्वाप्याययास्मान्त्सखीन्त्सन्या मेधया स्वस्ति ते देव सोम सुत्यामुदृचमशीयेति ६ स्पृष्ट्वोदकं निह्नवन्ते प्रस्तरे पाणीन्निधायोत्तानान् दक्षिणान्त्सव्यान्नीच एष्टा राय एष्टा वामानि प्रेषे भगाय । ऋतमृतवादिभ्यो नमो दिवे नमः पृथिव्या इति ७ ५

अथातिथ्येडान्ता १ तस्या अग्निमन्थनं २ धाय्ये अतिथिमन्तौ । समिधाग्निं दुवस्यताप्यायस्व समेतु त इति विष्णुरिदं विष्णुर्विचक्रमे तदस्य प्रियमभि-पाथो अश्यां होतारं चित्ररथमध्वरस्य प्र प्रायमग्निर्भरतस्य शृण्व इति संयाज्ये । संस्थितायामाज्यन्तानूनप्त्रं करिष्यन्तोऽभिमृशन्ति । अनाधृष्टमस्यनाधृष्यं देवानामोजोऽभिशस्तिपाः । अनभिशस्त्यञ्जसा सत्यमुपगेषां स्विते माधा इति ३ स्पृष्ट्वोदकं राजानमाप्याययन्ति ४ इदमादि मदन्तीरबर्थ उपसत्सु ५ अंशुरंशुष्टे देव सोमाप्यायतामिन्द्रा यैकधनविद आ तुभ्यमिन्द्र ः! प्यायतामा त्वमिन्द्रा य प्यायस्वाप्याययास्मान्त्सखीन्त्सन्या मेधया स्वस्ति ते देव सोम सुत्यामुदृचमशीयेति ६ स्पृष्ट्वोदकं निह्नवन्ते प्रस्तरे पाणीन्निधायोत्तानान् दक्षिणान्त्सव्यान्नीच एष्टा राय एष्टा वामानि प्रेषे भगाय । ऋतमृतवादिभ्यो नमो दिवे नमः पृथिव्या इति ७ ५


171

SpO‚odkù p[vGyeR, cárãyTsUÿre, %r' párv[Jy p’;dSyopivXy p[eiWtoŒÉ.·‘y;ëg;v;n' 1 AcmOcmnv;nmuKTv; p[,uTy;vSyet( 2 b[÷-jD;n' p[qm' purSt;iÃsImt" su¨co ven a; v" ) sbuÞy; ¬p m; aSy ivÏ;" st’ yoinmst’ ivv" ) ”y' ip]e r;·^äeTyg[e p[qm;y jnuWe .Um-neÏ;" ) tSm; Et' su¨c' ×;rmç' `m| ÅI,²Nt p[qmSy /;se" ) mh;NmhI aSt.;yiÃj;to ´;' ipt; sµ p;ÉqRv rj" ) sbuÝ;d;· jnuW;Œ>yu¦' bOhSpitdeRvt; tSy sm[;$( ) aÉ. Ty' dev' sivt;rmo

spqSTvodakaM pravargyeNa cariSyatsUttareNa kharaM parivrajya pafcAdasyopavifya preSito'bhiSTuyAdqgAvAnaM 1 qcamqcamanavAnamuktvA praNutyAvasyet 2 brahma-jajxAnaM prathamaM purastAdvisImataH suruco vena A vaH , sabudhnyA upa mA asya viSThAH satafca yonimasatafca vivaH , iyaM pitre rASTryetyagre prathamAya januSe bhUma-neSThAH , tasmA etaM surucaM hvAramahyaM gharmaM frINanti prathamasya dhAseH , mahAnmahI astabhAyadvijAto dyAM pitA sadma pArthivaxca rajaH , sabudhnAdASTa januSA'bhyugnaM bqhaspatirdevatA tasya samrAT , abhi tyaM devaM savitAramoNyoH kavikratumarcAmi satyasavaM ratnadhAmabhipriyaM matizkavim , UrdhvA yasyA matirbhA adidyutat savImani hiraNyapANiramimIta sukratuH kqpA svastqpA svariti vA , saMsIdasva mahAMM asIti saMsAdyamAne , axjanti yaM prathayanto na viprA ityajyamAne , patazgamaktamasurasya mAyayA yo naH sa nutyo abhidAsadagne bhavA no agne sumanA upetAviti dvqcAH , kqNuSva pAjaH prasitiM na pqthvImiti paxca pari tvA girvaNo giro'dhi dvayoradadhA ukthaM vacaH fukrante anyadyajatante anyadapafyazgopAmanipadyamAnaM srakke dra psasyAyaM venafcodayat pqfnigarbhAH pavitrante vitataM brahmaNaspata iti dve viyat pavitraM dhiSaNA atanvata gharmaM focanta praNaveSu bibhrataH , samudre antarAya vo vicakSaNantrirahno nAma sUryasya manvata , gaNAnAM tvA prathafca yasyA'pafyaM tvetyetasyAdyayA yajamAnamIkSate dvitIyayA patnIM tqtIyayA''tmAnaM kArAdhadbho'trAfvinA vAmiti - vA bhAtyagnirgrAvANeveDe dyAvApqthivI iti prAguttamAyA arUrucaduSasaH fniragriya ityAvapetottareNA-rdhacena patnImokSetottamayA parihite samutthApyainAnadhvaryavo vAcayantIti tu pUrvaM paTalaM 3 6

spqSTvodakaM pravargyeNa cariSyatsUttareNa kharaM parivrajya pafcAdasyopavifya preSito'bhiSTuyAdqgAvAnaM 1 qcamqcamanavAnamuktvA praNutyAvasyet 2 brahma-jajxAnaM prathamaM purastAdvisImataH suruco vena A vaH , sabuÞyA upa mA asya viSThAH satafca yonimasatafca vivaH , iyaM pitre rASTryetyagre prathamAya januSe bhUma-neSThAH , tasmA etaM surucaM hvAramahyaM gharmaM frINanti prathamasya dhAseH , mahAnmahI astabhAyadvijAto dyAM pitA sadma pArthivaxca rajaH , sabudhnAdASTa januSA'bhyugnaM bqhaspatirdevatA tasya samrAT , abhi tyaM devaM savitAramoNyoH kavikratumarcAmi satyasavaM ratnadhAmabhipriyaM matizkavim , UrdhvA yasyA matirbhA adidyutat savImani hiraNyapANiramimIta sukratuH kqpA svastqpA svariti vA , saMsIdasva mahAMM asIti saMsAdyamAne , axjanti yaM prathayanto na viprA ityajyamAne , patazgamaktamasurasya mAyayA yo naH sa nutyo abhidAsadagne bhavA no agne sumanA upetAviti dvqcAH , kqNuSva pAjaH prasitiM na pqthvImiti paxca pari tvA girvaNo giro'dhi dvayoradadhA ukthaM vacaH fukrante anyadyajatante anyadapafyazgopAmanipadyamAnaM srakke dra psasyAyaM venafcodayat pqfnigarbhAH pavitrante vitataM brahmaNaspata iti dve viyat pavitraM dhiSaNA atanvata gharmaM focanta praNaveSu bibhrataH , samudre antarAya vo vicakSaNantrirahno nAma sUryasya manvata , gaNAnAM tvA prathafca yasyA'pafyaM tvetyetasyAdyayA yajamAnamIkSate dvitIyayA patnIM tqtIyayA''tmAnaM kArAdhadbho'trAfvinA vAmiti - vA bhAtyagnirgrAvANeveDe dyAvApqthivI iti prAguttamAyA arUrucaduSasaH fniragriya ityAvapetottareNA-rdhacena patnImokSetottamayA parihite samutthApyainAnadhvaryavo vAcayantIti tu pUrvaM paTalaM 3 6

स्पृष्ट्वोदकं प्रवर्ग्येण चरिष्यत्सूत्तरेण खरं परिव्रज्य पश्चादस्योपविश्य प्रेषितोऽभिष्टुयादृगावानं १ ऋचमृचमनवानमुक्त्वा प्रणुत्यावस्येत् २ ब्रह्म-जज्ञानं प्रथमं पुरस्ताद्विसीमतः सुरुचो वेन आ वः । सबुध्न्या उप मा अस्य विष्ठाः सतश्च योनिमसतश्च विवः । इयं पित्रे राष्ट्र्येत्यग्रे प्रथमाय जनुषे भूम-नेष्ठाः । तस्मा एतं सुरुचं ह्वारमह्यं घर्मं श्रीणन्ति प्रथमस्य धासेः । महान्मही अस्तभायद्विजातो द्यां पिता सद्म पार्थिवञ्च रजः । सबुध्नादाष्ट जनुषाऽभ्युग्नं बृहस्पतिर्देवता तस्य सम्राट् । अभि त्यं देवं सवितारमोण्योः कविक्रतुमर्चामि सत्यसवं रत्नधामभिप्रियं मतिङ्कविम् । ऊर्ध्वा यस्या मतिर्भा अदिद्युतत् सवीमनि हिरण्यपाणिरमिमीत सुक्रतुः कृपा स्वस्तृपा स्वरिति वा । संसीदस्व महाँ असीति संसाद्यमाने । अञ्जन्ति यं प्रथयन्तो न विप्रा इत्यज्यमाने । पतङ्गमक्तमसुरस्य मायया यो नः स नुत्यो अभिदासदग्ने भवा नो अग्ने सुमना उपेताविति द्वृचाः । कृणुष्व पाजः प्रसितिं न पृथ्वीमिति पञ्च परि त्वा गिर्वणो गिरोऽधि द्वयोरदधा उक्थं वचः शुक्रन्ते अन्यद्यजतन्ते अन्यदपश्यङ्गोपामनिपद्यमानं स्रक्के द्र प्सस्यायं वेनश्चोदयत् पृश्निगर्भाः पवित्रन्ते विततं ब्रह्मणस्पत इति द्वे वियत् पवित्रं धिषणा अतन्वत घर्मं शोचन्त प्रणवेषु बिभ्रतः । समुद्रे अन्तराय वो विचक्षणन्त्रिरह्नो नाम सूर्यस्य मन्वत । गणानां त्वा प्रथश्च यस्याऽपश्यं त्वेत्येतस्याद्यया यजमानमीक्षते द्वितीयया पत्नीं तृतीययाऽऽत्मानं काराधद्भोऽत्राश्विना वामिति - वा भात्यग्निर्ग्रावाणेवेडे द्यावापृथिवी इति प्रागुत्तमाया अरूरुचदुषसः श्निरग्रिय इत्यावपेतोत्तरेणा-र्धचेन पत्नीमोक्षेतोत्तमया परिहिते समुत्थाप्यैनानध्वर्यवो वाचयन्तीति तु पूर्वं पटलं ३ ६

स्पृष्ट्वोदकं प्रवर्ग्येण चरिष्यत्सूत्तरेण खरं परिव्रज्य पश्चादस्योपविश्य प्रेषितोऽभिष्टुयादृगावानं १ ऋचमृचमनवानमुक्त्वा प्रणुत्यावस्येत् २ ब्रह्म-जज्ञानं प्रथमं पुरस्ताद्विसीमतः सुरुचो वेन आ वः । सबुÞया उप मा अस्य विष्ठाः सतश्च योनिमसतश्च विवः । इयं पित्रे राष्ट्र्येत्यग्रे प्रथमाय जनुषे भूम-नेष्ठाः । तस्मा एतं सुरुचं ह्वारमह्यं घर्मं श्रीणन्ति प्रथमस्य धासेः । महान्मही अस्तभायद्विजातो द्यां पिता सद्म पार्थिवञ्च रजः । सबुध्नादाष्ट जनुषाऽभ्युग्नं बृहस्पतिर्देवता तस्य सम्राट् । अभि त्यं देवं सवितारमोण्योः कविक्रतुमर्चामि सत्यसवं रत्नधामभिप्रियं मतिङ्कविम् । ऊर्ध्वा यस्या मतिर्भा अदिद्युतत् सवीमनि हिरण्यपाणिरमिमीत सुक्रतुः कृपा स्वस्तृपा स्वरिति वा । संसीदस्व महाँ असीति संसाद्यमाने । अञ्जन्ति यं प्रथयन्तो न विप्रा इत्यज्यमाने । पतङ्गमक्तमसुरस्य मायया यो नः स नुत्यो अभिदासदग्ने भवा नो अग्ने सुमना उपेताविति द्वृचाः । कृणुष्व पाजः प्रसितिं न पृथ्वीमिति पञ्च परि त्वा गिर्वणो गिरोऽधि द्वयोरदधा उक्थं वचः शुक्रन्ते अन्यद्यजतन्ते अन्यदपश्यङ्गोपामनिपद्यमानं स्रक्के द्र प्सस्यायं वेनश्चोदयत् पृश्निगर्भाः पवित्रन्ते विततं ब्रह्मणस्पत इति द्वे वियत् पवित्रं धिषणा अतन्वत घर्मं शोचन्त प्रणवेषु बिभ्रतः । समुद्रे अन्तराय वो विचक्षणन्त्रिरह्नो नाम सूर्यस्य मन्वत । गणानां त्वा प्रथश्च यस्याऽपश्यं त्वेत्येतस्याद्यया यजमानमीक्षते द्वितीयया पत्नीं तृतीययाऽऽत्मानं काराधद्भोऽत्राश्विना वामिति - वा भात्यग्निर्ग्रावाणेवेडे द्यावापृथिवी इति प्रागुत्तमाया अरूरुचदुषसः श्निरग्रिय इत्यावपेतोत्तरेणा-र्धचेन पत्नीमोक्षेतोत्तमया परिहिते समुत्थाप्यैनानध्वर्यवो वाचयन्तीति तु पूर्वं पटलं ३ ६


174

aqoÿr' 1 ¬piv·eãv?vyuR`RmRdu`;m;×yit s sMp[wW ¬ÿrSy 2 anÉ.-ih'ÕTy 3 ¬p×y sudu`;' /enumet;Émit ù aÉ. Tv; dev sivt" smI' vTs' n m;tOÉ." s' vTs ”v m;tOÉ.yRSte Stn" xxyo yo myo.Ug*RrmIyednu vTs' ÉmWNt' nmsedupsIdt sï;n;n; ¬psId¥É.Dv; dxÉ.ivRvSvto duh²Nt s¢wk;' sÉmõo aɦrɐn; t¢o v;' `mR a;gt' ) duçNte g;vo vOW,eh /envo d§; md²Nt k;rv" ) sÉmõo aɦvORW,; ritidRvSt¢o `moR duçte v;ÉmWe m/u ) vy' ih v;' pu¨tm;'so aɐn; hv;mhe s/m;deWu k;rv" ) tdu p[y=tmmSy km;RTmNv¥.o duçte `OtMpy ¬iÿÏ b[÷,Spt ”Tyet;muKTv;ŒvitÏte duG/;y;m/u=²TpPyuWIÉmWÉmTy;iîym;, ¬p{ v pys; goWm; `mR És Fy ¬²§y;y;" ) iv n;km:yTsivt; vrey;mnv;nm¦e vIhITynuvW$(k;ro `mRSy;¦e vIhIit v; ) b[÷; vW$(Õte jpTynuvW$(Õte c iv; a;x; d²=,s;iÐ;Ndev;ny;É@h ) Sv;h;ÕtSy `mRSy m?v" ipbtmɐneTyevmev;pr;Éðkƒ ) ydu²§y;-Sv;üt' `Ot' pyoŒy' s v;mɐn; .;g a;gt' ) m;?vI /æ;;Ür; ivdqSy sTptI t¢ìm| ipbt' soMy' m/u ) aSy ipbtmɐneit c;p[eiWto hot;-ŒnuvW$(Õte Sv;h;Õt" xuÉcdeRveWu `moR yo aɐno’mso devp;n" ) tmI' ive amOt;so juW;,; gN/vRSy p[Ty;˜; árh²Nt ) smu{ ;dUÉmRmuidyiÿR veno { Ps" smu{ mÉ. y²Æg;it s%e s%;ym>y;vvOTSvo?vR èW, èty

athottaraM 1 upaviSTeSvadhvaryurgharmadughAmAhvayati sa sampraiSa uttarasya 2 anabhi-hiMkqtya 3 upahvaya sudughAM dhenumetAmiti dve abhi tvA deva savitaH samIM vatsaM na mAtqbhiH saM vatsa iva mAtqbhiryaste stanaH fafayo yo mayobhUrgauramIyedanu vatsaM miSantaM namasedupasIdata saxjAnAnA upasIdannabhijxavA dafabhirvivasvato duhanti saptaikAM samiddho agnirafvinA tapto vAM gharma AgataM , duhyante gAvo vqSaNeha dhenavo dasrA madanti kAravaH , samiddho agnirvqSaNA ratirdivastapto gharmo duhyate vAmiSe madhu , vayaM hi vAM purutamAMso afvinA havAmahe sadhamAdeSu kAravaH , tadu prayakSatamamasya karmAtmanvannabho duhyate ghqtampaya uttiSTha brahmaNaspata ityetAmuktvA'vatiSThate dugdhAyAmadhukSatpipyuSImiSamityAhriyamANa upadra va payasA goSamA gharma sixca phya usriyAyAH , vi nAkamakhyatsavitA vareNyo nu dyAvApqthivI supraNItirityAsicyamAna A nUnamafvinorqSiriti gavya A sute sixcata friyamityAja AsiktayoH samutye mahatIrapa iti mahAvIramAdAyottiSThatsUdUSya devaH savitA hiraNyayetyanUttiSThet praitu brahmaNaspa- tirityanuvrajedgandharva ityApadamasya rakSatIti svaramavekSya tamatikramya nAke suparNamupa yatpatantamiti samApya praNavenopavifedanirasya tqNaM preSito yajati , tapto vAM gharmo nakSati svahotA pra vAmadhvaryufcarati prayasvAn , madhordugdhasyAfvinA tanAyA vItampAtaM payasa usriyAyAH , ubhA pibatamafvineti cobhAbhyAmanavAnamagne vIhItyanuvaSaTkAro gharmasyAgne vIhIti vA , brahmA vaSaTkqte japatyanuvaSaTkqte ca vifvA AfA dakSiNasAdvifvAndevAnayADiha , svAhAkqtasya gharmasya madhvaH pibatamafvinetyevamevAparAhNike , yadusriyA-svAhutaM ghqtaM payo'yaM sa vAmafvinA bhAga AgataM , mAdhvI dharttArA vidathasya satpatI taptazgharmaM pibataM somyaM madhu , asya pibatamafvineti cApreSito hotA-'nuvaSaTkqte svAhAkqtaH fucirdeveSu gharmo yo afvinofcamaso devapAnaH , tamIM vifve amqtAso juSANA gandharvasya pratyAsnA rihanti , samudra ?AdUrmimudiyartti veno dra psaH samudra mabhi yajjigAti sakhe sakhAyamabhyAvavqtsvordhva USaNa Utaya

athottaraM 1 upaviSTeSvadhvaryurgharmadughAmAhvayati sa sampraiSa uttarasya 2 anabhi-hiMkqtya 3 upahvaya sudughAM dhenumetAmiti dve abhi tvA deva savitaH samIM vatsaM na mAtqbhiH saM vatsa iva mAtqbhiryaste stanaH fafayo yo mayobhUrgauramIyedanu vatsaM miSantaM namasedupasIdata saxjAnAnA upasIdannabhijxavA dafabhirvivasvato duhanti saptaikAM samiddho agnirafvinA tapto vAM gharma AgataM , duhyante gAvo vqSaNeha dhenavo dasrA madanti kAravaH , samiddho agnirvqSaNA ratirdivastapto gharmo duhyate vAmiSe madhu , vayaM hi vAM purutamAMso afvinA havAmahe sadhamAdeSu kAravaH , tadu prayakSatamamasya karmAtmanvannabho duhyate ghqtampaya uttiSTha brahmaNaspata ityetAmuktvA'vatiSThate dugdhAyAmadhukSatpipyuSImiSamityAhriyamANa upadra va payasA goSamA gharma sixca phya usriyAyAH , vi nAkamakhyatsavitA vareNyo nu dyAvApqthivI supraNItirityAsicyamAna A nUnamafvinorqSiriti gavya A sute sixcata friyamityAja AsiktayoH samutye mahatIrapa iti mahAvIramAdAyottiSThatsUdUSya devaH savitA hiraNyayetyanUttiSThet praitu brahmaNaspa- tirityanuvrajedgandharva ityApadamasya rakSatIti svaramavekSya tamatikramya nAke suparNamupa yatpatantamiti samApya praNavenopavifedanirasya tqNaM preSito yajati , tapto vAM gharmo nakSati svahotA pra vAmadhvaryufcarati prayasvAn , madhordugdhasyAfvinA tanAyA vItampAtaM payasa usriyAyAH , ubhA pibatamafvineti cobhAbhyAmanavAnamagne vIhItyanuvaSaTkAro gharmasyAgne vIhIti vA , brahmA vaSaTkqte japatyanuvaSaTkqte ca vifvA AfA dakSiNasAdvifvAndevAnayADiha , svAhAkqtasya gharmasya madhvaH pibatamafvinetyevamevAparAhNike , yadusriyA-svAhutaM ghqtaM payo'yaM sa vAmafvinA bhAga AgataM , mAdhvI dharttArA vidathasya satpatI taptazgharmaM pibataM somyaM madhu , asya pibatamafvineti cApreSito hotA-'nuvaSaTkqte svAhAkqtaH fucirdeveSu gharmo yo afvinofcamaso devapAnaH , tamIM vifve amqtAso juSANA gandharvasya pratyAsnA rihanti , samudrA dUrmimudiyartti veno dra psaH samudra mabhi yajjigAti sakhe sakhAyamabhyAvavqtsvordhva USaNa Utaya

अथोत्तरं १ उपविष्टेष्वध्वर्युर्घर्मदुघामाह्वयति स सम्प्रैष उत्तरस्य २ अनभि-हिंकृत्य ३ उपह्वय सुदुघां धेनुमेतामिति द्वे अभि त्वा देव सवितः समीं वत्सं न मातृभिः सं वत्स इव मातृभिर्यस्ते स्तनः शशयो यो मयोभूर्गौरमीयेदनु वत्सं मिषन्तं नमसेदुपसीदत सञ्जानाना उपसीदन्नभिज्ञवा दशभिर्विवस्वतो दुहन्ति सप्तैकां समिद्धो अग्निरश्विना तप्तो वां घर्म आगतं । दुह्यन्ते गावो वृषणेह धेनवो दस्रा मदन्ति कारवः । समिद्धो अग्निर्वृषणा रतिर्दिवस्तप्तो घर्मो दुह्यते वामिषे मधु । वयं हि वां पुरुतमांसो अश्विना हवामहे सधमादेषु कारवः । तदु प्रयक्षतममस्य कर्मात्मन्वन्नभो दुह्यते घृतम्पय उत्तिष्ठ ब्रह्मणस्पत इत्येतामुक्त्वाऽवतिष्ठते दुग्धायामधुक्षत्पिप्युषीमिषमित्याह्रियमाण उपद्र व पयसा गोषमा घर्म सिञ्च फ्य उस्रियायाः । वि नाकमख्यत्सविता वरेण्यो नु द्यावापृथिवी सुप्रणीतिरित्यासिच्यमान आ नूनमश्विनोरृषिरिति गव्य आ सुते सिञ्चत श्रियमित्याज आसिक्तयोः समुत्ये महतीरप इति महावीरमादायोत्तिष्ठत्सूदूष्य देवः सविता हिरण्ययेत्यनूत्तिष्ठेत् प्रैतु ब्रह्मणस्प- तिरित्यनुव्रजेद्गन्धर्व इत्यापदमस्य रक्षतीति स्वरमवेक्ष्य तमतिक्रम्य नाके सुपर्णमुप यत्पतन्तमिति समाप्य प्रणवेनोपविशेदनिरस्य तृणं प्रेषितो यजति । तप्तो वां घर्मो नक्षति स्वहोता प्र वामध्वर्युश्चरति प्रयस्वान् । मधोर्दुग्धस्याश्विना तनाया वीतम्पातं पयस उस्रियायाः । उभा पिबतमश्विनेति चोभाभ्यामनवानमग्ने वीहीत्यनुवषट्कारो घर्मस्याग्ने वीहीति वा । ब्रह्मा वषट्कृते जपत्यनुवषट्कृते च विश्वा आशा दक्षिणसाद्विश्वान्देवानयाडिह । स्वाहाकृतस्य घर्मस्य मध्वः पिबतमश्विनेत्येवमेवापराह्णिके । यदुस्रिया-स्वाहुतं घृतं पयोऽयं स वामश्विना भाग आगतं । माध्वी धर्त्तारा विदथस्य सत्पती तप्तङ्घर्मं पिबतं सोम्यं मधु । अस्य पिबतमश्विनेति चाप्रेषितो होता-ऽनुवषट्कृते स्वाहाकृतः शुचिर्देवेषु घर्मो यो अश्विनोश्चमसो देवपानः । तमीं विश्वे अमृतासो जुषाणा गन्धर्वस्य प्रत्यास्ना रिहन्ति । समुद्र ?ादूर्मिमुदियर्त्ति वेनो द्र प्सः समुद्र मभि यज्जिगाति सखे सखायमभ्याववृत्स्वोर्ध्व ऊषण ऊतय

अथोत्तरं १ उपविष्टेष्वध्वर्युर्घर्मदुघामाह्वयति स सम्प्रैष उत्तरस्य २ अनभि-हिंकृत्य ३ उपह्वय सुदुघां धेनुमेतामिति द्वे अभि त्वा देव सवितः समीं वत्सं न मातृभिः सं वत्स इव मातृभिर्यस्ते स्तनः शशयो यो मयोभूर्गौरमीयेदनु वत्सं मिषन्तं नमसेदुपसीदत सञ्जानाना उपसीदन्नभिज्ञवा दशभिर्विवस्वतो दुहन्ति सप्तैकां समिद्धो अग्निरश्विना तप्तो वां घर्म आगतं । दुह्यन्ते गावो वृषणेह धेनवो दस्रा मदन्ति कारवः । समिद्धो अग्निर्वृषणा रतिर्दिवस्तप्तो घर्मो दुह्यते वामिषे मधु । वयं हि वां पुरुतमांसो अश्विना हवामहे सधमादेषु कारवः । तदु प्रयक्षतममस्य कर्मात्मन्वन्नभो दुह्यते घृतम्पय उत्तिष्ठ ब्रह्मणस्पत इत्येतामुक्त्वाऽवतिष्ठते दुग्धायामधुक्षत्पिप्युषीमिषमित्याह्रियमाण उपद्र व पयसा गोषमा घर्म सिञ्च फ्य उस्रियायाः । वि नाकमख्यत्सविता वरेण्यो नु द्यावापृथिवी सुप्रणीतिरित्यासिच्यमान आ नूनमश्विनोरृषिरिति गव्य आ सुते सिञ्चत श्रियमित्याज आसिक्तयोः समुत्ये महतीरप इति महावीरमादायोत्तिष्ठत्सूदूष्य देवः सविता हिरण्ययेत्यनूत्तिष्ठेत् प्रैतु ब्रह्मणस्प- तिरित्यनुव्रजेद्गन्धर्व इत्यापदमस्य रक्षतीति स्वरमवेक्ष्य तमतिक्रम्य नाके सुपर्णमुप यत्पतन्तमिति समाप्य प्रणवेनोपविशेदनिरस्य तृणं प्रेषितो यजति । तप्तो वां घर्मो नक्षति स्वहोता प्र वामध्वर्युश्चरति प्रयस्वान् । मधोर्दुग्धस्याश्विना तनाया वीतम्पातं पयस उस्रियायाः । उभा पिबतमश्विनेति चोभाभ्यामनवानमग्ने वीहीत्यनुवषट्कारो घर्मस्याग्ने वीहीति वा । ब्रह्मा वषट्कृते जपत्यनुवषट्कृते च विश्वा आशा दक्षिणसाद्विश्वान्देवानयाडिह । स्वाहाकृतस्य घर्मस्य मध्वः पिबतमश्विनेत्येवमेवापराह्णिके । यदुस्रिया-स्वाहुतं घृतं पयोऽयं स वामश्विना भाग आगतं । माध्वी धर्त्तारा विदथस्य सत्पती तप्तङ्घर्मं पिबतं सोम्यं मधु । अस्य पिबतमश्विनेति चाप्रेषितो होता-ऽनुवषट्कृते स्वाहाकृतः शुचिर्देवेषु घर्मो यो अश्विनोश्चमसो देवपानः । तमीं विश्वे अमृतासो जुषाणा गन्धर्वस्य प्रत्यास्ना रिहन्ति । समुद्रा दूर्मिमुदियर्त्ति वेनो द्र प्सः समुद्र मभि यज्जिगाति सखे सखायमभ्याववृत्स्वोर्ध्व ऊषण ऊतय


178

aqopst( 1 tSy;' ip} yy; jp;" 2 p[;dexopvexne c 3 p[ÕTye hopSq" 4 ¬ps´;ymI—ŸW ”it it§ Ek“k;²N]rnv;nNt;" s;Ém/eNy" 5 t;s;muÿmen p[,ven;ɦ' som' ivã,uÉmTy;v;çopivxet( 6 n;v;hyeidTyekƒ ) an;v;hneŒPyet; Ev devt;" 7 aɦvOR];É, jìn´ ¬g[ ”v xyRh; Tv' som;És sTpitgRySf;no amIvhed' ivã,uivRc£me ]IÉ, pd; ivc£m ”it iSv·Õd;id luPyte ) p[y;j; a;Jy.;g* c 8 inTym;Py;yn' inöv’ 9 EWwv;pr;ð¼ 10 ”m;' me a¦e sÉm/Émm;Émit tu s;Ém/eNy" ) ivpy;Rso y;Jy;nuv;Ky;n;' ) p;

athopasat 1 tasyAM pi tr?yayA japAH 2 prAdefopavefane ca 3 prakqtye hopasthaH 4 upasadyAyamIDDhuSa iti tisra ekaikAntriranavAnantAH sAmidhenyaH 5 tAsAmuttamena praNavenAgniM somaM viSNumityAvAhyopavifet 6 nAvAhayedityeke , anAvAhane'pyetA eva devatAH 7 agnirvqtrANi jazghanadya ugra iva faryahA tvaM somAsi satpatirgayasphAno amIvahedaM viSNurvicakrame trINi padA vicakrama iti sviSTakqdAdi lupyate , prayAjA AjyabhAgau ca 8 nityamApyAyanaM nihnavafca 9 eSaivAparAhNe 10 imAM me agne samidhamimAmiti tu sAmidhenyaH , viparyAso yAjyAnuvAkyAnAM , pANyofva nihnava ityupasadaH 11 supUrvAhNe svaparAhNe ca 12 rAjakrayAdyahaHsaMkhyAnenaikAhAnAntisraH 13 SaDvA 14 ahInAnAM dvAdafa caturviMfatiH saMvatsara iti satrANAM 15 prathamayajxenaike gharmaM 16 aupavasathya ubhe pUrvAhNe 17 prathamasyAmupasadi vqttAyAM preSitaH purISya-citaye'nvAha hotA dIkSitafcet 18 yajamAno'dIkSite 19 pafcAtpadamAtre-'vasthAyAbhihiMkqtya purISyAso agnaya iti trirupAMfu sapraNavAM 20 api vA sumandraM 21 vrajatsvanuvrajet 22 tiSThatsu visqSTavAk praNayateti brUyAt 23 athAgniM saxcitamanugItamanufaMset 24 pafcAdagnipucchasyopavifyAbhihiMkqtyA-gnirasmi janmanA jAtavedA iti trirmadhyamayA vAcA 25 etasminnevAsane vaifvAnarIyasya yajati 26 trayametat sAgnicitye 27 brahmA'pratiratha japitvA dakSiNato'gnerbahirvedyAsta audumbaryAbhihavanAt 28 uktamagnipraNayanaM 29 dIkSitastu vasordhArAmupasarpet 30 8

athopasat 1 tasyAM pitr! yayA japAH 2 prAdefopavefane ca 3 prakqtye hopasthaH 4 upasadyAyamIDDhuSa iti tisra ekaikAntriranavAnantAH sAmidhenyaH 5 tAsAmuttamena praNavenAgniM somaM viSNumityAvAhyopavifet 6 nAvAhayedityeke , anAvAhane'pyetA eva devatAH 7 agnirvqtrANi jazghanadya ugra iva faryahA tvaM somAsi satpatirgayasphAno amIvahedaM viSNurvicakrame trINi padA vicakrama iti sviSTakqdAdi lupyate , prayAjA AjyabhAgau ca 8 nityamApyAyanaM nihnavafca 9 eSaivAparAhNe 10 imAM me agne samidhamimAmiti tu sAmidhenyaH , viparyAso yAjyAnuvAkyAnAM , pANyofva nihnava ityupasadaH 11 supUrvAhNe svaparAhNe ca 12 rAjakrayAdyahaHsaMkhyAnenaikAhAnAntisraH 13 SaDvA 14 ahInAnAM dvAdafa caturviMfatiH saMvatsara iti satrANAM 15 prathamayajxenaike gharmaM 16 aupavasathya ubhe pUrvAhNe 17 prathamasyAmupasadi vqttAyAM preSitaH purISya-citaye'nvAha hotA dIkSitafcet 18 yajamAno'dIkSite 19 pafcAtpadamAtre-'vasthAyAbhihiMkqtya purISyAso agnaya iti trirupAMfu sapraNavAM 20 api vA sumandraM 21 vrajatsvanuvrajet 22 tiSThatsu visqSTavAk praNayateti brUyAt 23 athAgniM saxcitamanugItamanufaMset 24 pafcAdagnipucchasyopavifyAbhihiMkqtyA-gnirasmi janmanA jAtavedA iti trirmadhyamayA vAcA 25 etasminnevAsane vaifvAnarIyasya yajati 26 trayametat sAgnicitye 27 brahmA'pratiratha japitvA dakSiNato'gnerbahirvedyAsta audumbaryAbhihavanAt 28 uktamagnipraNayanaM 29 dIkSitastu vasordhArAmupasarpet 30 8

अथोपसत् १ तस्यां पि त्र्?यया जपाः २ प्रादेशोपवेशने च ३ प्रकृत्ये होपस्थः ४ उपसद्यायमीड्ढुष इति तिस्र एकैकान्त्रिरनवानन्ताः सामिधेन्यः ५ तासामुत्तमेन प्रणवेनाग्निं सोमं विष्णुमित्यावाह्योपविशेत् ६ नावाहयेदित्येके । अनावाहनेऽप्येता एव देवताः ७ अग्निर्वृत्राणि जङ्घनद्य उग्र इव शर्यहा त्वं सोमासि सत्पतिर्गयस्फानो अमीवहेदं विष्णुर्विचक्रमे त्रीणि पदा विचक्रम इति स्विष्टकृदादि लुप्यते । प्रयाजा आज्यभागौ च ८ नित्यमाप्यायनं निह्नवश्च ९ एषैवापराह्णे १० इमां मे अग्ने समिधमिमामिति तु सामिधेन्यः । विपर्यासो याज्यानुवाक्यानां । पाण्योश्व निह्नव इत्युपसदः ११ सुपूर्वाह्णे स्वपराह्णे च १२ राजक्रयाद्यहःसंख्यानेनैकाहानान्तिस्रः १३ षड्वा १४ अहीनानां द्वादश चतुर्विंशतिः संवत्सर इति सत्राणां १५ प्रथमयज्ञेनैके घर्मं १६ औपवसथ्य उभे पूर्वाह्णे १७ प्रथमस्यामुपसदि वृत्तायां प्रेषितः पुरीष्य-चितयेऽन्वाह होता दीक्षितश्चेत् १८ यजमानोऽदीक्षिते १९ पश्चात्पदमात्रे-ऽवस्थायाभिहिंकृत्य पुरीष्यासो अग्नय इति त्रिरुपांशु सप्रणवां २० अपि वा सुमन्द्रं २१ व्रजत्स्वनुव्रजेत् २२ तिष्ठत्सु विसृष्टवाक् प्रणयतेति ब्रूयात् २३ अथाग्निं सञ्चितमनुगीतमनुशंसेत् २४ पश्चादग्निपुच्छस्योपविश्याभिहिंकृत्या-ग्निरस्मि जन्मना जातवेदा इति त्रिर्मध्यमया वाचा २५ एतस्मिन्नेवासने वैश्वानरीयस्य यजति २६ त्रयमेतत् साग्निचित्ये २७ ब्रह्माऽप्रतिरथ जपित्वा दक्षिणतोऽग्नेर्बहिर्वेद्यास्त औदुम्बर्याभिहवनात् २८ उक्तमग्निप्रणयनं २९ दीक्षितस्तु वसोर्धारामुपसर्पेत् ३० ८

अथोपसत् १ तस्यां पित्र्! यया जपाः २ प्रादेशोपवेशने च ३ प्रकृत्ये होपस्थः ४ उपसद्यायमीड्ढुष इति तिस्र एकैकान्त्रिरनवानन्ताः सामिधेन्यः ५ तासामुत्तमेन प्रणवेनाग्निं सोमं विष्णुमित्यावाह्योपविशेत् ६ नावाहयेदित्येके । अनावाहनेऽप्येता एव देवताः ७ अग्निर्वृत्राणि जङ्घनद्य उग्र इव शर्यहा त्वं सोमासि सत्पतिर्गयस्फानो अमीवहेदं विष्णुर्विचक्रमे त्रीणि पदा विचक्रम इति स्विष्टकृदादि लुप्यते । प्रयाजा आज्यभागौ च ८ नित्यमाप्यायनं निह्नवश्च ९ एषैवापराह्णे १० इमां मे अग्ने समिधमिमामिति तु सामिधेन्यः । विपर्यासो याज्यानुवाक्यानां । पाण्योश्व निह्नव इत्युपसदः ११ सुपूर्वाह्णे स्वपराह्णे च १२ राजक्रयाद्यहःसंख्यानेनैकाहानान्तिस्रः १३ षड्वा १४ अहीनानां द्वादश चतुर्विंशतिः संवत्सर इति सत्राणां १५ प्रथमयज्ञेनैके घर्मं १६ औपवसथ्य उभे पूर्वाह्णे १७ प्रथमस्यामुपसदि वृत्तायां प्रेषितः पुरीष्य-चितयेऽन्वाह होता दीक्षितश्चेत् १८ यजमानोऽदीक्षिते १९ पश्चात्पदमात्रे-ऽवस्थायाभिहिंकृत्य पुरीष्यासो अग्नय इति त्रिरुपांशु सप्रणवां २० अपि वा सुमन्द्रं २१ व्रजत्स्वनुव्रजेत् २२ तिष्ठत्सु विसृष्टवाक् प्रणयतेति ब्रूयात् २३ अथाग्निं सञ्चितमनुगीतमनुशंसेत् २४ पश्चादग्निपुच्छस्योपविश्याभिहिंकृत्या-ग्निरस्मि जन्मना जातवेदा इति त्रिर्मध्यमया वाचा २५ एतस्मिन्नेवासने वैश्वानरीयस्य यजति २६ त्रयमेतत् साग्निचित्ये २७ ब्रह्माऽप्रतिरथ जपित्वा दक्षिणतोऽग्नेर्बहिर्वेद्यास्त औदुम्बर्याभिहवनात् २८ उक्तमग्निप्रणयनं २९ दीक्षितस्तु वसोर्धारामुपसर्पेत् ३० ८


187

aq;¦IWomIye, cr²Nt 1 ¬ÿrve´;m;d<@p[d;n;t( 2 d<@Ö p[d;y mw];v¨,mg[t" ÕTvoÿre, hiv/;Rne aitv[Jy pUvRy; Ã;r; sd" p[p´oÿre, yq;SviN/ã,;vitv[Jy p’;t( SvSy É/ã,'Syopivxit hot; 3 avitÏt ”tr" 4 yid devsUn;' hvI'ãyNv;y;tyeyurɦgORhpit" somo vnSpit" sivt; sTyp[svI bOhSpitv;RcSpitárN{ o JyeÏo Ém]" sTyo v¨,o /mRptI ¨{ " pxum;n( pxupitv;R 5 Tvm¦e bOhÃyo hVyv;@ɦrjr" ipt; nSTv som no vxo b[÷; dev;n;' pdvI" kvIn;m;ivdev' sTpit' n p[Émye sivtudeRVySy td(bOhSpte p[qm' v;co ag[' h'swárv s²%É.-v;Rvd²º" p[ss;ihWe pu¨ôt x]Un( .uvSTvÉmN{ b[÷,; mh;nnmIv;s ”@y; mdNt" p[sÉm] mÿoR aStu p[ySv;'STv;¥·v;n( mihm;y pOzte Tvy; bõo mumu=te ) Tv' ivSm;ºÚvn;t( p;És /mR,; sUy;Rt( p;És /mR,; ) yt( iked' v¨, dwVye jn ¬p te Stom;n( pxup; ”v;krÉmit ù 6 11

athAgnISomIyeNa caranti 1 uttaravedyAmAdaNDapradAnAt 2 daNDaM pradAya maitrAvaruNamagrataH kqtvottareNa havirdhAne ativrajya pUrvayA dvArA sadaH prapadyottareNa yathAsvandhiSNAvativrajya pafcAt svasya dhiSNaMsyopavifati hotA 3 avatiSThata itaraH 4 yadi devasUnAM havIMSyanvAyAtayeyuragnirgqhapatiH somo vanaspatiH savitA satyaprasavI bqhaspatirvAcaspatirindra ?o jyeSTho mitraH satyo varuNo dharmapatI rudra ?H pafumAn pafupatirvA 5 tvamagne bqhadvayo havyavADagnirajaraH pitA nastvaxca soma no vafo brahmA devAnAM padavIH kavInAmAvifvadevaM satpatiM na pramiye saviturdevyasya tadbqhaspate prathamaM vAco agraM haMsairiva sakhibhi-rvAvadadbhiH prasasAhiSe puruhUta fatrUn bhuvastvamindra brahmaNA mahAnanamIvAsa iDayA madantaH prasamitra martto astu prayasvAMstvAnnaSTavAn mahimAya pqchate tvayA baddho mumukSate , tvaM vifvasmAdbhuvanAt pAsi dharmaNA sUryAt pAsi dharmaNA , yat kixcedaM varuNa daivye jana upa te stomAn pafupA ivAkaramiti dve 6 11

athAgnISomIyeNa caranti 1 uttaravedyAmAdaNDapradAnAt 2 daNDaM pradAya maitrAvaruNamagrataH kqtvottareNa havirdhAne ativrajya pUrvayA dvArA sadaH prapadyottareNa yathAsvandhiSNAvativrajya pafcAt svasya dhiSNaMsyopavifati hotA 3 avatiSThata itaraH 4 yadi devasUnAM havIMSyanvAyAtayeyuragnirgqhapatiH somo vanaspatiH savitA satyaprasavI bqhaspatirvAcaspatirindro jyeSTho mitraH satyo varuNo dharmapatI rudra H! pafumAn pafupatirvA 5 tvamagne bqhadvayo havyavADagnirajaraH pitA nastvaxca soma no vafo brahmA devAnAM padavIH kavInAmAvifvadevaM satpatiM na pramiye saviturdevyasya tadbqhaspate prathamaM vAco agraM haMsairiva sakhibhi-rvAvadadbhiH prasasAhiSe puruhUta fatrUn bhuvastvamindra brahmaNA mahAnanamIvAsa iDayA madantaH prasamitra martto astu prayasvAMstvAnnaSTavAn mahimAya pqchate tvayA baddho mumukSate , tvaM vifvasmAdbhuvanAt pAsi dharmaNA sUryAt pAsi dharmaNA , yat kixcedaM varuNa daivye jana upa te stomAn pafupA ivAkaramiti dve 6 11

अथाग्नीषोमीयेण चरन्ति १ उत्तरवेद्यामादण्डप्रदानात् २ दण्डं प्रदाय मैत्रावरुणमग्रतः कृत्वोत्तरेण हविर्धाने अतिव्रज्य पूर्वया द्वारा सदः प्रपद्योत्तरेण यथास्वन्धिष्णावतिव्रज्य पश्चात् स्वस्य धिष्णंस्योपविशति होता ३ अवतिष्ठत इतरः ४ यदि देवसूनां हवींष्यन्वायातयेयुरग्निर्गृहपतिः सोमो वनस्पतिः सविता सत्यप्रसवी बृहस्पतिर्वाचस्पतिरिन्द्र ?ो ज्येष्ठो मित्रः सत्यो वरुणो धर्मपती रुद्र ?ः पशुमान् पशुपतिर्वा ५ त्वमग्ने बृहद्वयो हव्यवाडग्निरजरः पिता नस्त्वञ्च सोम नो वशो ब्रह्मा देवानां पदवीः कवीनामाविश्वदेवं सत्पतिं न प्रमिये सवितुर्देव्यस्य तद्बृहस्पते प्रथमं वाचो अग्रं हंसैरिव सखिभि-र्वावदद्भिः प्रससाहिषे पुरुहूत शत्रून् भुवस्त्वमिन्द्र ब्रह्मणा महाननमीवास इडया मदन्तः प्रसमित्र मर्त्तो अस्तु प्रयस्वांस्त्वान्नष्टवान् महिमाय पृछते त्वया बद्धो मुमुक्षते । त्वं विश्वस्माद्भुवनात् पासि धर्मणा सूर्यात् पासि धर्मणा । यत् किञ्चेदं वरुण दैव्ये जन उप ते स्तोमान् पशुपा इवाकरमिति द्वे ६ ११

अथाग्नीषोमीयेण चरन्ति १ उत्तरवेद्यामादण्डप्रदानात् २ दण्डं प्रदाय मैत्रावरुणमग्रतः कृत्वोत्तरेण हविर्धाने अतिव्रज्य पूर्वया द्वारा सदः प्रपद्योत्तरेण यथास्वन्धिष्णावतिव्रज्य पश्चात् स्वस्य धिष्णंस्योपविशति होता ३ अवतिष्ठत इतरः ४ यदि देवसूनां हवींष्यन्वायातयेयुरग्निर्गृहपतिः सोमो वनस्पतिः सविता सत्यप्रसवी बृहस्पतिर्वाचस्पतिरिन्द्रो ज्येष्ठो मित्रः सत्यो वरुणो धर्मपती रुद्र ः! पशुमान् पशुपतिर्वा ५ त्वमग्ने बृहद्वयो हव्यवाडग्निरजरः पिता नस्त्वञ्च सोम नो वशो ब्रह्मा देवानां पदवीः कवीनामाविश्वदेवं सत्पतिं न प्रमिये सवितुर्देव्यस्य तद्बृहस्पते प्रथमं वाचो अग्रं हंसैरिव सखिभि-र्वावदद्भिः प्रससाहिषे पुरुहूत शत्रून् भुवस्त्वमिन्द्र ब्रह्मणा महाननमीवास इडया मदन्तः प्रसमित्र मर्त्तो अस्तु प्रयस्वांस्त्वान्नष्टवान् महिमाय पृछते त्वया बद्धो मुमुक्षते । त्वं विश्वस्माद्भुवनात् पासि धर्मणा सूर्यात् पासि धर्मणा । यत् किञ्चेदं वरुण दैव्ये जन उप ते स्तोमान् पशुपा इवाकरमिति द्वे ६ ११


190

y´u vw svRpOÏ;Nyɦg;Ry]²S]vO{ ;qNtro v;s²Ntk ”N{ S]w·‘." pdxo b;hRto g[wãmo ivedev; j;gt;" s¢dx; vwåp; v;iWRk; Ém];v¨,;-v;nu·.;vekÉv'x* vwr;j* x;rd* bOhSpit" p;'ÿ_²S],v" x;Kvro hwm²Ntk" sivt;ŒitCzNd;S]yiS]'xo rwvt" xwixroŒiditivRã,upTNy-numit" 1 sÉmi¶x;m;xy; n" SvivRNm/ureto m;/v" p;TvSm;n( ) aɦdeRvo du·rIturd;>y ”d' =]' r=tu p;TvSm;n( ) rqNtr' s;mÉ." p;TvSm;n( g;y]I zNds;' ivåp; ) i]vO¥o ivÏy; Stomo aö;' smu{ o v;t ”dmoj" ippæ;Ru ) ¬g[; idx;mÉ..UitvRyo/;" xuÉc" xu£ƒŒhNyo-jsIn;' ) ”N{ ;É/pit" ippOt;dto no mih =]' ivto /;ryed' ) bOhTs;m =].OÎõvOã

yadyu vai sarvapqSThAnyagnirgAyatrastrivqdra ?Athantaro vAsantika indra straiSTubhaH paxcadafo bArhato graiSmo vifvedevA jAgatAH saptadafA vairUpA vArSikA mitrAvaruNA-vAnuSTabhAvekaviMfau vairAjau fAradau bqhaspatiH pAMktastriNavaH fAkvaro haimantikaH savitA'ticchandAstrayastriMfo raivataH faifiro'ditirviSNupatnya-numatiH 1 samiddifAmAfayA naH svarvinmadhureto mAdhavaH pAtvasmAn , agnirdevo duSTarIturadAbhya idaM kSatraM rakSatu pAtvasmAn , rathantaraM sAmabhiH pAtvasmAn gAyatrI chandasAM vifvarUpA , trivqnno viSThayA stomo ahnAM samudra ?o vAta idamojaH piparttu , ugrA difAmabhibhUtirvayodhAH fuciH fukre'hanyo-jasInAM , indra ?AdhipatiH pipqtAdato no mahi kSatraM vifvato dhArayedaM , bqhatsAma kSatrabhqdvqddhavqSNyaM triSTubhaujaH fubhitamugravIraM , indra stomena paxcadafena madhyamidaM vAtena sagareNa rakSa , prAcI difAM sahayafA yafasvatI vifvedevAH prAvqSAhnAM svarvatI , idaM kSatraM duSTaramastvojo nAdhuSyaM sahasyaM sahasvat , vairUpe sAmanniha tacchakeyaM jagatyenaM vikSvAvefayAni , vifvedevAH saptadafena varca idaM kSatraM salilavAtamugraM , dhartrI difAM kSatramidaM dAdhAropasthAfAnAM mitravadastvojaH , mitrAvaruNA faradAhnAM cikitvamasmai rASTrAya mahi farma yachataM , vairAje sAmannadhi me manISAnuSTubhA sambhUtaM vIryaM sahaH , idaM kSatraM mitravadArdra dAtuM mitrAvaruNA rakSatamAdhipatye , samrADdifAM sahasAmnI sahasvatpi?turhemanto viSThayA naH piparttu , avasyu vAtA bqhatI tu fakvarImaM yajxamavatu no ghqtAcI , svarvatI sudughA naH payasvatI difAM devyavatu no ghqtAcI , tvazgopAH pura etota pafcAdbqhaspate yAmyAM yuzdhi vAcaM , UrdhvA difAM rantirAfauSadhInAM saMvatsareNa savitA no ahnAM , revatsAmAtichandA ucchando'jAtafatruH syonA no astu , stoma trayastriMfe bhuvanasya patni vivasvadvAte abhi no gqNIhi , ghqtavatI savitarAdhipatye payasvatI rantirAfA no astu , dhruvA difAM viSNupatnyaghorAsyefAnA sahaso yAma notA , bqhaspatirmAtarifvota vAyuH sandhvAnA vAtA abhi no gqNantu , viSTambho divo dharuNaH pqthivyA asyefAnA jagato viSNupatnI , vyacasvatISayanto subhUtiH fivA no astvaditerupasthe , anunodyAnumatiryajxaM deveSu manyatAM , agnifca havyavAhano bhavataM dAfuSe mayaH , anvidanumate tvaM manyAsai faxca naskqdhi , kratvedakSAyano hinu pra Na AyUMSi tAriSaditi , vaifvAnarIyaM navamaM kAyaM dafamaM 2 ko adya yukte dhuri gA qtasyeti dve , aupayajairazgArairanabhiparihAre prayateran 3 AgnIdhrIyAcceduttareNa hotAraM 4 fAmitrAcceddakSiNena maitrAvaruNaM 5 upotthAnamagre kqtvA niSkramya vedaM gqhNIyAt 6 nedamAdiSu hqdayafUlamarvAganUbandhyAyAH 7 saMsthite vasatIvarIH pariharanti dIkSitA abhiparihArayeran 8 12

yadyu vai sarvapqSThAnyagnirgAyatrastrivqdrA thantaro vAsantika indra straiSTubhaH paxcadafo bArhato graiSmo vifvedevA jAgatAH saptadafA vairUpA vArSikA mitrAvaruNA-vAnuSTabhAvekaviMfau vairAjau fAradau bqhaspatiH pAMktastriNavaH fAkvaro haimantikaH savitA'ticchandAstrayastriMfo raivataH faifiro'ditirviSNupatnya-numatiH 1 samiddifAmAfayA naH svarvinmadhureto mAdhavaH pAtvasmAn , agnirdevo duSTarIturadAbhya idaM kSatraM rakSatu pAtvasmAn , rathantaraM sAmabhiH pAtvasmAn gAyatrI chandasAM vifvarUpA , trivqnno viSThayA stomo ahnAM samudro vAta idamojaH piparttu , ugrA difAmabhibhUtirvayodhAH fuciH fukre'hanyo-jasInAM , indrA dhipatiH pipqtAdato no mahi kSatraM vifvato dhArayedaM , bqhatsAma kSatrabhqdvqddhavqSNyaM triSTubhaujaH fubhitamugravIraM , indra stomena paxcadafena madhyamidaM vAtena sagareNa rakSa , prAcI difAM sahayafA yafasvatI vifvedevAH prAvqSAhnAM svarvatI , idaM kSatraM duSTaramastvojo nAdhuSyaM sahasyaM sahasvat , vairUpe sAmanniha tacchakeyaM jagatyenaM vikSvAvefayAni , vifvedevAH saptadafena varca idaM kSatraM salilavAtamugraM , dhartrI difAM kSatramidaM dAdhAropasthAfAnAM mitravadastvojaH , mitrAvaruNA faradAhnAM cikitvamasmai rASTrAya mahi farma yachataM , vairAje sAmannadhi me manISAnuSTubhA sambhUtaM vIryaM sahaH , idaM kSatraM mitravadArdra dAtuM mitrAvaruNA rakSatamAdhipatye , samrADdifAM sahasAmnI sahasvatpiq!turhemanto viSThayA naH piparttu , avasyu vAtA bqhatI tu fakvarImaM yajxamavatu no ghqtAcI , svarvatI sudughA naH payasvatI difAM devyavatu no ghqtAcI , tvazgopAH pura etota pafcAdbqhaspate yAmyAM yuzdhi vAcaM , UrdhvA difAM rantirAfauSadhInAM saMvatsareNa savitA no ahnAM , revatsAmAtichandA ucchando'jAtafatruH syonA no astu , stoma trayastriMfe bhuvanasya patni vivasvadvAte abhi no gqNIhi , ghqtavatI savitarAdhipatye payasvatI rantirAfA no astu , dhruvA difAM viSNupatnyaghorAsyefAnA sahaso yAma notA , bqhaspatirmAtarifvota vAyuH sandhvAnA vAtA abhi no gqNantu , viSTambho divo dharuNaH pqthivyA asyefAnA jagato viSNupatnI , vyacasvatISayanto subhUtiH fivA no astvaditerupasthe , anunodyAnumatiryajxaM deveSu manyatAM , agnifca havyavAhano bhavataM dAfuSe mayaH , anvidanumate tvaM manyAsai faxca naskqdhi , kratvedakSAyano hinu pra Na AyUMSi tAriSaditi , vaifvAnarIyaM navamaM kAyaM dafamaM 2 ko adya yukte dhuri gA qtasyeti dve , aupayajairazgArairanabhiparihAre prayateran 3 AgnIdhrIyAcceduttareNa hotAraM 4 fAmitrAcceddakSiNena maitrAvaruNaM 5 upotthAnamagre kqtvA niSkramya vedaM gqhNIyAt 6 nedamAdiSu hqdayafUlamarvAganUbandhyAyAH 7 saMsthite vasatIvarIH pariharanti dIkSitA abhiparihArayeran 8 12

यद्यु वै सर्वपृष्ठान्यग्निर्गायत्रस्त्रिवृद्र ?ाथन्तरो वासन्तिक इन्द्र स्त्रैष्टुभः पञ्चदशो बार्हतो ग्रैष्मो विश्वेदेवा जागताः सप्तदशा वैरूपा वार्षिका मित्रावरुणा-वानुष्टभावेकविंशौ वैराजौ शारदौ बृहस्पतिः पांक्तस्त्रिणवः शाक्वरो हैमन्तिकः सविताऽतिच्छन्दास्त्रयस्त्रिंशो रैवतः शैशिरोऽदितिर्विष्णुपत्न्य-नुमतिः १ समिद्दिशामाशया नः स्वर्विन्मधुरेतो माधवः पात्वस्मान् । अग्निर्देवो दुष्टरीतुरदाभ्य इदं क्षत्रं रक्षतु पात्वस्मान् । रथन्तरं सामभिः पात्वस्मान् गायत्री छन्दसां विश्वरूपा । त्रिवृन्नो विष्ठया स्तोमो अह्नां समुद्र ?ो वात इदमोजः पिपर्त्तु । उग्रा दिशामभिभूतिर्वयोधाः शुचिः शुक्रेऽहन्यो-जसीनां । इन्द्र ?ाधिपतिः पिपृतादतो नो महि क्षत्रं विश्वतो धारयेदं । बृहत्साम क्षत्रभृद्वृद्धवृष्ण्यं त्रिष्टुभौजः शुभितमुग्रवीरं । इन्द्र स्तोमेन पञ्चदशेन मध्यमिदं वातेन सगरेण रक्ष । प्राची दिशां सहयशा यशस्वती विश्वेदेवाः प्रावृषाह्नां स्वर्वती । इदं क्षत्रं दुष्टरमस्त्वोजो नाधुष्यं सहस्यं सहस्वत् । वैरूपे सामन्निह तच्छकेयं जगत्येनं विक्ष्वावेशयानि । विश्वेदेवाः सप्तदशेन वर्च इदं क्षत्रं सलिलवातमुग्रं । धर्त्री दिशां क्षत्रमिदं दाधारोपस्थाशानां मित्रवदस्त्वोजः । मित्रावरुणा शरदाह्नां चिकित्वमस्मै राष्ट्राय महि शर्म यछतं । वैराजे सामन्नधि मे मनीषानुष्टुभा सम्भूतं वीर्यं सहः । इदं क्षत्रं मित्रवदार्द्र दातुं मित्रावरुणा रक्षतमाधिपत्ये । सम्राड्दिशां सहसाम्नी सहस्वत्पि?तुर्हेमन्तो विष्ठया नः पिपर्त्तु । अवस्यु वाता बृहती तु शक्वरीमं यज्ञमवतु नो घृताची । स्वर्वती सुदुघा नः पयस्वती दिशां देव्यवतु नो घृताची । त्वङ्गोपाः पुर एतोत पश्चाद्बृहस्पते याम्यां युङ्धि वाचं । ऊर्ध्वा दिशां रन्तिराशौषधीनां संवत्सरेण सविता नो अह्नां । रेवत्सामातिछन्दा उच्छन्दोऽजातशत्रुः स्योना नो अस्तु । स्तोम त्रयस्त्रिंशे भुवनस्य पत्नि विवस्वद्वाते अभि नो गृणीहि । घृतवती सवितराधिपत्ये पयस्वती रन्तिराशा नो अस्तु । ध्रुवा दिशां विष्णुपत्न्यघोरास्येशाना सहसो याम नोता । बृहस्पतिर्मातरिश्वोत वायुः सन्ध्वाना वाता अभि नो गृणन्तु । विष्टम्भो दिवो धरुणः पृथिव्या अस्येशाना जगतो विष्णुपत्नी । व्यचस्वतीषयन्तो सुभूतिः शिवा नो अस्त्वदितेरुपस्थे । अनुनोद्यानुमतिर्यज्ञं देवेषु मन्यतां । अग्निश्च हव्यवाहनो भवतं दाशुषे मयः । अन्विदनुमते त्वं मन्यासै शञ्च नस्कृधि । क्रत्वेदक्षायनो हिनु प्र ण आयूंषि तारिषदिति । वैश्वानरीयं नवमं कायं दशमं २ को अद्य युक्ते धुरि गा ऋतस्येति द्वे । औपयजैरङ्गारैरनभिपरिहारे प्रयतेरन् ३ आग्नीध्रीयाच्चेदुत्तरेण होतारं ४ शामित्राच्चेद्दक्षिणेन मैत्रावरुणं ५ उपोत्थानमग्रे कृत्वा निष्क्रम्य वेदं गृह्णीयात् ६ नेदमादिषु हृदयशूलमर्वागनूबन्ध्यायाः ७ संस्थिते वसतीवरीः परिहरन्ति दीक्षिता अभिपरिहारयेरन् ८ १२

यद्यु वै सर्वपृष्ठान्यग्निर्गायत्रस्त्रिवृद्रा थन्तरो वासन्तिक इन्द्र स्त्रैष्टुभः पञ्चदशो बार्हतो ग्रैष्मो विश्वेदेवा जागताः सप्तदशा वैरूपा वार्षिका मित्रावरुणा-वानुष्टभावेकविंशौ वैराजौ शारदौ बृहस्पतिः पांक्तस्त्रिणवः शाक्वरो हैमन्तिकः सविताऽतिच्छन्दास्त्रयस्त्रिंशो रैवतः शैशिरोऽदितिर्विष्णुपत्न्य-नुमतिः १ समिद्दिशामाशया नः स्वर्विन्मधुरेतो माधवः पात्वस्मान् । अग्निर्देवो दुष्टरीतुरदाभ्य इदं क्षत्रं रक्षतु पात्वस्मान् । रथन्तरं सामभिः पात्वस्मान् गायत्री छन्दसां विश्वरूपा । त्रिवृन्नो विष्ठया स्तोमो अह्नां समुद्रो वात इदमोजः पिपर्त्तु । उग्रा दिशामभिभूतिर्वयोधाः शुचिः शुक्रेऽहन्यो-जसीनां । इन्द्रा धिपतिः पिपृतादतो नो महि क्षत्रं विश्वतो धारयेदं । बृहत्साम क्षत्रभृद्वृद्धवृष्ण्यं त्रिष्टुभौजः शुभितमुग्रवीरं । इन्द्र स्तोमेन पञ्चदशेन मध्यमिदं वातेन सगरेण रक्ष । प्राची दिशां सहयशा यशस्वती विश्वेदेवाः प्रावृषाह्नां स्वर्वती । इदं क्षत्रं दुष्टरमस्त्वोजो नाधुष्यं सहस्यं सहस्वत् । वैरूपे सामन्निह तच्छकेयं जगत्येनं विक्ष्वावेशयानि । विश्वेदेवाः सप्तदशेन वर्च इदं क्षत्रं सलिलवातमुग्रं । धर्त्री दिशां क्षत्रमिदं दाधारोपस्थाशानां मित्रवदस्त्वोजः । मित्रावरुणा शरदाह्नां चिकित्वमस्मै राष्ट्राय महि शर्म यछतं । वैराजे सामन्नधि मे मनीषानुष्टुभा सम्भूतं वीर्यं सहः । इदं क्षत्रं मित्रवदार्द्र दातुं मित्रावरुणा रक्षतमाधिपत्ये । सम्राड्दिशां सहसाम्नी सहस्वत्पिऋ!तुर्हेमन्तो विष्ठया नः पिपर्त्तु । अवस्यु वाता बृहती तु शक्वरीमं यज्ञमवतु नो घृताची । स्वर्वती सुदुघा नः पयस्वती दिशां देव्यवतु नो घृताची । त्वङ्गोपाः पुर एतोत पश्चाद्बृहस्पते याम्यां युङ्धि वाचं । ऊर्ध्वा दिशां रन्तिराशौषधीनां संवत्सरेण सविता नो अह्नां । रेवत्सामातिछन्दा उच्छन्दोऽजातशत्रुः स्योना नो अस्तु । स्तोम त्रयस्त्रिंशे भुवनस्य पत्नि विवस्वद्वाते अभि नो गृणीहि । घृतवती सवितराधिपत्ये पयस्वती रन्तिराशा नो अस्तु । ध्रुवा दिशां विष्णुपत्न्यघोरास्येशाना सहसो याम नोता । बृहस्पतिर्मातरिश्वोत वायुः सन्ध्वाना वाता अभि नो गृणन्तु । विष्टम्भो दिवो धरुणः पृथिव्या अस्येशाना जगतो विष्णुपत्नी । व्यचस्वतीषयन्तो सुभूतिः शिवा नो अस्त्वदितेरुपस्थे । अनुनोद्यानुमतिर्यज्ञं देवेषु मन्यतां । अग्निश्च हव्यवाहनो भवतं दाशुषे मयः । अन्विदनुमते त्वं मन्यासै शञ्च नस्कृधि । क्रत्वेदक्षायनो हिनु प्र ण आयूंषि तारिषदिति । वैश्वानरीयं नवमं कायं दशमं २ को अद्य युक्ते धुरि गा ऋतस्येति द्वे । औपयजैरङ्गारैरनभिपरिहारे प्रयतेरन् ३ आग्नीध्रीयाच्चेदुत्तरेण होतारं ४ शामित्राच्चेद्दक्षिणेन मैत्रावरुणं ५ उपोत्थानमग्रे कृत्वा निष्क्रम्य वेदं गृह्णीयात् ६ नेदमादिषु हृदयशूलमर्वागनूबन्ध्यायाः ७ संस्थिते वसतीवरीः परिहरन्ति दीक्षिता अभिपरिहारयेरन् ८ १२


202

párihteŒpÉyãy hotárTyuÿ_oŒnÉ.ih'ÕTy;ponP]Iy; aNv;heWCznwStr;' pár/;nIy;y;" 1 t;s;É¥gd;id xnwStr;Nt;>y’;p[spR,;t( 2 pr' mN{ e, 3 p[;t"svn 4 a?y/Rk;r' p[qm;.Og;v;nmuÿr;" 5 vOi·k;mSy p[ÕTy; v; 6 p[Õit.;ve pUveRãv;s;m/RceRWu ²l©;in k;͹t( 7 p[ dev]; b[÷,e g;tureiTvit nv ihnot;no a?vr' dev yJyeit dxmI' 8 a;vvORttIr/nuiÃ/;r; ”Ty;vOæ;;Svek/n;su 9 p[it yd;po aëÅm;ytI-árit p[itëXym;n;su 10 a;/env" pys; tU

parihite'payiSya hotarityukto'nabhihiMkqtyAponaptrIyA anvAheSacchanaistarAM paridhAnIyAyAH 1 tAsAnnigadAdi fanaistarAntAbhyafcAprasarpaNAt 2 paraM mandre Na 3 prAtaHsavanaxca 4 adhyardhakAraM prathamAbhqgAvAnamuttarAH 5 vqSTikAmasya prakqtyA vA 6 prakqtibhAve pUrveSvAsAmardharceSu lizgAni kAzkSet 7 pra devatrA brahmaNe gAturetviti nava hinotAno adhvaraM deva yajyeti dafamIM 8 AvarvqtatIradhanudvidhArA ityAvqttAsvekadhanAsu 9 prati yadApo adqframAyatI-riti pratidqfyamAnAsu 10 AdhenavaH payasA tUrNyarthAH 11 samanyA yantyu-payantyanyA iti 12 tIrthadefe hotqcamase'pAM pUryamANa Apo na devIrupayanti hotriyamiti samApya praNavenoparamet 13 Agatamadhvaryumaverapo'dhvaryA3 u iti pqcchati , utemanannamuriti pratyukto nigadaM bruvan pratiniSkrAmet 14 tA-svadhvaryo indra ?Aya somaM sotA madhumantaM vqSTivanintIvrAntaM bahuramadhyaM vasumate rudra vata Adityavata qbhumate vibhumate vAjavate bqhaspativate vifvadevyAvata ityantamanavAnamuktvodagAsAmpatho'vatiSTheta 15 upAtItAsvanvAvartteta 16 yasyendra ?H pItvA vqtrANi jazghanat pra sajanyAni tAriSo3 mambayo yantyadhvabhiriti tisraH 17 uttamayAnuprapadyeta 18 emA agmanrevatIrjIvadhanyA iti dve sannA-sUttarayA paridhAyottarAM dvAryAmAsAdya rAjAnamabhimukha upavifedanirasya tqNaM 19 1

parihite'payiSya hotarityukto'nabhihiMkqtyAponaptrIyA anvAheSacchanaistarAM paridhAnIyAyAH 1 tAsAnnigadAdi fanaistarAntAbhyafcAprasarpaNAt 2 paraM mandre Na 3 prAtaHsavanaxca 4 adhyardhakAraM prathamAbhqgAvAnamuttarAH 5 vqSTikAmasya prakqtyA vA 6 prakqtibhAve pUrveSvAsAmardharceSu lizgAni kAzkSet 7 pra devatrA brahmaNe gAturetviti nava hinotAno adhvaraM deva yajyeti dafamIM 8 AvarvqtatIradhanudvidhArA ityAvqttAsvekadhanAsu 9 prati yadApo adqframAyatI-riti pratidqfyamAnAsu 10 AdhenavaH payasA tUrNyarthAH 11 samanyA yantyu-payantyanyA iti 12 tIrthadefe hotqcamase'pAM pUryamANa Apo na devIrupayanti hotriyamiti samApya praNavenoparamet 13 Agatamadhvaryumaverapo'dhvaryA3 u iti pqcchati , utemanannamuriti pratyukto nigadaM bruvan pratiniSkrAmet 14 tA-svadhvaryo indrA ya somaM sotA madhumantaM vqSTivanintIvrAntaM bahuramadhyaM vasumate rudra vata Adityavata qbhumate vibhumate vAjavate bqhaspativate vifvadevyAvata ityantamanavAnamuktvodagAsAmpatho'vatiSTheta 15 upAtItAsvanvAvartteta 16 yasyendra H! pItvA vqtrANi jazghanat pra sajanyAni tAriSo3 mambayo yantyadhvabhiriti tisraH 17 uttamayAnuprapadyeta 18 emA agmanrevatIrjIvadhanyA iti dve sannA-sUttarayA paridhAyottarAM dvAryAmAsAdya rAjAnamabhimukha upavifedanirasya tqNaM 19 1

परिहितेऽपयिष्य होतरित्युक्तोऽनभिहिंकृत्यापोनप्त्रीया अन्वाहेषच्छनैस्तरां परिधानीयायाः १ तासान्निगदादि शनैस्तरान्ताभ्यश्चाप्रसर्पणात् २ परं मन्द्रे ण ३ प्रातःसवनञ्च ४ अध्यर्धकारं प्रथमाभृगावानमुत्तराः ५ वृष्टिकामस्य प्रकृत्या वा ६ प्रकृतिभावे पूर्वेष्वासामर्धर्चेषु लिङ्गानि काङ्क्षेत् ७ प्र देवत्रा ब्रह्मणे गातुरेत्विति नव हिनोतानो अध्वरं देव यज्येति दशमीं ८ आवर्वृततीरधनुद्विधारा इत्यावृत्तास्वेकधनासु ९ प्रति यदापो अदृश्रमायती-रिति प्रतिदृश्यमानासु १० आधेनवः पयसा तूर्ण्यर्थाः ११ समन्या यन्त्यु-पयन्त्यन्या इति १२ तीर्थदेशे होतृचमसेऽपां पूर्यमाण आपो न देवीरुपयन्ति होत्रियमिति समाप्य प्रणवेनोपरमेत् १३ आगतमध्वर्युमवेरपोऽध्वर्या३ उ इति पृच्छति । उतेमनन्नमुरिति प्रत्युक्तो निगदं ब्रुवन् प्रतिनिष्क्रामेत् १४ ता-स्वध्वर्यो इन्द्र ?ाय सोमं सोता मधुमन्तं वृष्टिवनिन्तीव्रान्तं बहुरमध्यं वसुमते रुद्र वत आदित्यवत ऋभुमते विभुमते वाजवते बृहस्पतिवते विश्वदेव्यावत इत्यन्तमनवानमुक्त्वोदगासाम्पथोऽवतिष्ठेत १५ उपातीतास्वन्वावर्त्तेत १६ यस्येन्द्र ?ः पीत्वा वृत्राणि जङ्घनत् प्र सजन्यानि तारिषो३ मम्बयो यन्त्यध्वभिरिति तिस्रः १७ उत्तमयानुप्रपद्येत १८ एमा अग्मन्रेवतीर्जीवधन्या इति द्वे सन्ना-सूत्तरया परिधायोत्तरां द्वार्यामासाद्य राजानमभिमुख उपविशेदनिरस्य तृणं १९ १

परिहितेऽपयिष्य होतरित्युक्तोऽनभिहिंकृत्यापोनप्त्रीया अन्वाहेषच्छनैस्तरां परिधानीयायाः १ तासान्निगदादि शनैस्तरान्ताभ्यश्चाप्रसर्पणात् २ परं मन्द्रे ण ३ प्रातःसवनञ्च ४ अध्यर्धकारं प्रथमाभृगावानमुत्तराः ५ वृष्टिकामस्य प्रकृत्या वा ६ प्रकृतिभावे पूर्वेष्वासामर्धर्चेषु लिङ्गानि काङ्क्षेत् ७ प्र देवत्रा ब्रह्मणे गातुरेत्विति नव हिनोतानो अध्वरं देव यज्येति दशमीं ८ आवर्वृततीरधनुद्विधारा इत्यावृत्तास्वेकधनासु ९ प्रति यदापो अदृश्रमायती-रिति प्रतिदृश्यमानासु १० आधेनवः पयसा तूर्ण्यर्थाः ११ समन्या यन्त्यु-पयन्त्यन्या इति १२ तीर्थदेशे होतृचमसेऽपां पूर्यमाण आपो न देवीरुपयन्ति होत्रियमिति समाप्य प्रणवेनोपरमेत् १३ आगतमध्वर्युमवेरपोऽध्वर्या३ उ इति पृच्छति । उतेमनन्नमुरिति प्रत्युक्तो निगदं ब्रुवन् प्रतिनिष्क्रामेत् १४ ता-स्वध्वर्यो इन्द्रा य सोमं सोता मधुमन्तं वृष्टिवनिन्तीव्रान्तं बहुरमध्यं वसुमते रुद्र वत आदित्यवत ऋभुमते विभुमते वाजवते बृहस्पतिवते विश्वदेव्यावत इत्यन्तमनवानमुक्त्वोदगासाम्पथोऽवतिष्ठेत १५ उपातीतास्वन्वावर्त्तेत १६ यस्येन्द्र ः! पीत्वा वृत्राणि जङ्घनत् प्र सजन्यानि तारिषो३ मम्बयो यन्त्यध्वभिरिति तिस्रः १७ उत्तमयानुप्रपद्येत १८ एमा अग्मन्रेवतीर्जीवधन्या इति द्वे सन्ना-सूत्तरया परिधायोत्तरां द्वार्यामासाद्य राजानमभिमुख उपविशेदनिरस्य तृणं १९ १


205

¬p;'x‘' ôym;n' p[;,' yCz Sv;h; Tv; suhv sUy;Ry p[;,p[;,' me yCz¹TynumN} y ¬" ”Tynup[;yp;Ny;t( 2 ¬p;'xusvn' g[;v;,' Vy;n;y TveTyÉ.mOXy v;c' ivsOjet 3 pvm;n;y spR,eŒNvkª zNdog;Nmw];v¨,o b[÷; c inTy* 4 t;vNtre,etre dI²=t;’et( 5 { Ps’ SkNdeit Ã;>y;' ivp[u!!om* üTv;Œ?vyuRmu%;" smNv;rB/;" spRNTy;-tIqRdex;t( 6 tTSto];yopivxNTyuí;t;rmÉ.mu%;" 7 t;n( hot;numN]-yteŒ]wv;sIno yo dev;n;Émh sompIqo yDe bihRiW ve´;' ) tSy;ip .=y;mÉs mu%mÉs mu%' .Uy;sÉmit 8 dI²=t’ed(v[jet( Sto]opSv;r;y 9 speR°oÿryo" svnyo" 10 b[÷n( Stoãy;m" p[x;Stárit Sto];y;-itsÉjRt;vitsOjt" 11 .UárN{ vNt" sivtOp[sUt; ”it jipTvo' Stu?vÉmit b[÷; p[;t"svne 12 .uv ”it m;?y²Ndne Svárit tOtIysvne ) .U.uRv" SvárN{ vNt" sivtOp[sUt; ”TyU?vRm;ɦm;¨t;t( 13 Stut deven siv]; p[sUt; At sTy vdt ) a;yuãmTy Aco m; g;t tnUp;t( s;» aoÉmit jipTv; mw];v¨, Stu?vÉmTyu°w" 14 2

upAMfuM hUyamAnaM prANaM yaccha svAhA tvA suhava sUryAya prANaprANaM me yacchetyanuma ntr?ya uH ityanuprANyAt 1 antaryAmamapAnaM yaccha svAhA tvA suhava sUryAyApAnApAnaM me yacchetyanuma ntr?ya uM iti cAbhyapAnyAt 2 upAMfusavanaM grAvANaM vyAnAya tvetyabhimqfya vAcaM visqjeta 3 pavamAnAya sarpaNe'nvak chandogAnmaitrAvaruNo brahmA ca nityau 4 tAvantareNetare dIkSitAfcet 5 dra psafca skandeti dvAbhyAM vipruDhaDhomau hutvA'dhvaryumukhAH samanvArabdhAH sarpantyA-tIrthadefAt 6 tatstotrAyopavifantyudgAtAramabhimukhAH 7 tAn hotAnumantra-yate'traivAsIno yo devAnAmiha somapItho yajxe barhiSi vedyAM , tasyApi bhakSayAmasi mukhamasi mukhaM bhUyAsamiti 8 dIkSitafcedvrajet stotropasvArAya 9 sarpeccottarayoH savanayoH 10 brahman stoSyAmaH prafAstariti stotrAyA-tisarjitAvatisqjataH 11 bhUrindra vantaH savitqprasUtA iti japitvoM studhvamiti brahmA prAtaHsavane 12 bhuva iti mAdhyandine svariti tqtIyasavane , bhUrbhuvaH svarindra vantaH savitqprasUtA ityUrdhvamAgnimArutAt 13 stuta devena savitrA prasUtA qtaxca satyaxca vadata , AyuSmatya qco mA gAta tanUpAt sAmna omiti japitvA maitrAvaruNa studhvamityuccaiH 14 2

upAMfuM hUyamAnaM prANaM yaccha svAhA tvA suhava sUryAya prANaprANaM me yacchetyanumantr! ya uH ityanuprANyAt 1 antaryAmamapAnaM yaccha svAhA tvA suhava sUryAyApAnApAnaM me yacchetyanumantr! ya uM iti cAbhyapAnyAt 2 upAMfusavanaM grAvANaM vyAnAya tvetyabhimqfya vAcaM visqjeta 3 pavamAnAya sarpaNe'nvak chandogAnmaitrAvaruNo brahmA ca nityau 4 tAvantareNetare dIkSitAfcet 5 dra psafca skandeti dvAbhyAM vipruDhaDhomau hutvA'dhvaryumukhAH samanvArabdhAH sarpantyA-tIrthadefAt 6 tatstotrAyopavifantyudgAtAramabhimukhAH 7 tAn hotAnumantra-yate'traivAsIno yo devAnAmiha somapItho yajxe barhiSi vedyAM , tasyApi bhakSayAmasi mukhamasi mukhaM bhUyAsamiti 8 dIkSitafcedvrajet stotropasvArAya 9 sarpeccottarayoH savanayoH 10 brahman stoSyAmaH prafAstariti stotrAyA-tisarjitAvatisqjataH 11 bhUrindra vantaH savitqprasUtA iti japitvO studhvamiti brahmA prAtaHsavane 12 bhuva iti mAdhyandine svariti tqtIyasavane , bhUrbhuvaH svarindra vantaH savitqprasUtA ityUrdhvamAgnimArutAt 13 stuta devena savitrA prasUtA qtaxca satyaxca vadata , AyuSmatya qco mA gAta tanUpAt sAmna omiti japitvA maitrAvaruNa studhvamityuccaiH 14 2

उपांशुं हूयमानं प्राणं यच्छ स्वाहा त्वा सुहव सूर्याय प्राणप्राणं मे यच्छेत्यनुम न्त्र्?य उः इत्यनुप्राण्यात् १ अन्तर्याममपानं यच्छ स्वाहा त्वा सुहव सूर्यायापानापानं मे यच्छेत्यनुम न्त्र्?य उं इति चाभ्यपान्यात् २ उपांशुसवनं ग्रावाणं व्यानाय त्वेत्यभिमृश्य वाचं विसृजेत ३ पवमानाय सर्पणेऽन्वक् छन्दोगान्मैत्रावरुणो ब्रह्मा च नित्यौ ४ तावन्तरेणेतरे दीक्षिताश्चेत् ५ द्र प्सश्च स्कन्देति द्वाभ्यां विप्रुढढोमौ हुत्वाऽध्वर्युमुखाः समन्वारब्धाः सर्पन्त्या-तीर्थदेशात् ६ तत्स्तोत्रायोपविशन्त्युद्गातारमभिमुखाः ७ तान् होतानुमन्त्र-यतेऽत्रैवासीनो यो देवानामिह सोमपीथो यज्ञे बर्हिषि वेद्यां । तस्यापि भक्षयामसि मुखमसि मुखं भूयासमिति ८ दीक्षितश्चेद्व्रजेत् स्तोत्रोपस्वाराय ९ सर्पेच्चोत्तरयोः सवनयोः १० ब्रह्मन् स्तोष्यामः प्रशास्तरिति स्तोत्राया-तिसर्जितावतिसृजतः ११ भूरिन्द्र वन्तः सवितृप्रसूता इति जपित्वों स्तुध्वमिति ब्रह्मा प्रातःसवने १२ भुव इति माध्यन्दिने स्वरिति तृतीयसवने । भूर्भुवः स्वरिन्द्र वन्तः सवितृप्रसूता इत्यूर्ध्वमाग्निमारुतात् १३ स्तुत देवेन सवित्रा प्रसूता ऋतञ्च सत्यञ्च वदत । आयुष्मत्य ऋचो मा गात तनूपात् साम्न ओमिति जपित्वा मैत्रावरुण स्तुध्वमित्युच्चैः १४ २

उपांशुं हूयमानं प्राणं यच्छ स्वाहा त्वा सुहव सूर्याय प्राणप्राणं मे यच्छेत्यनुमन्त्र्! य उः इत्यनुप्राण्यात् १ अन्तर्याममपानं यच्छ स्वाहा त्वा सुहव सूर्यायापानापानं मे यच्छेत्यनुमन्त्र्! य उं इति चाभ्यपान्यात् २ उपांशुसवनं ग्रावाणं व्यानाय त्वेत्यभिमृश्य वाचं विसृजेत ३ पवमानाय सर्पणेऽन्वक् छन्दोगान्मैत्रावरुणो ब्रह्मा च नित्यौ ४ तावन्तरेणेतरे दीक्षिताश्चेत् ५ द्र प्सश्च स्कन्देति द्वाभ्यां विप्रुढढोमौ हुत्वाऽध्वर्युमुखाः समन्वारब्धाः सर्पन्त्या-तीर्थदेशात् ६ तत्स्तोत्रायोपविशन्त्युद्गातारमभिमुखाः ७ तान् होतानुमन्त्र-यतेऽत्रैवासीनो यो देवानामिह सोमपीथो यज्ञे बर्हिषि वेद्यां । तस्यापि भक्षयामसि मुखमसि मुखं भूयासमिति ८ दीक्षितश्चेद्व्रजेत् स्तोत्रोपस्वाराय ९ सर्पेच्चोत्तरयोः सवनयोः १० ब्रह्मन् स्तोष्यामः प्रशास्तरिति स्तोत्राया-तिसर्जितावतिसृजतः ११ भूरिन्द्र वन्तः सवितृप्रसूता इति जपित्वॐ स्तुध्वमिति ब्रह्मा प्रातःसवने १२ भुव इति माध्यन्दिने स्वरिति तृतीयसवने । भूर्भुवः स्वरिन्द्र वन्तः सवितृप्रसूता इत्यूर्ध्वमाग्निमारुतात् १३ स्तुत देवेन सवित्रा प्रसूता ऋतञ्च सत्यञ्च वदत । आयुष्मत्य ऋचो मा गात तनूपात् साम्न ओमिति जपित्वा मैत्रावरुण स्तुध्वमित्युच्चैः १४ २


208

aq svnIyen pxun; cr²Nt 1 y¶¼vto .vit 2 a;¦eyoŒÉ¦·om EeN{ ;¦ ¬KQye iÃtIy EeN{ o vOâã," Wo@ixin tOtIy" s;rSvtI meãyitr;]e ctuqoR 3 ”it £tupxv" 4 párVyy,;´uÿ_m¦IWomIye,;c;Tv;lm;jRn;¶<@-p[d;nvj| 5 ¬pivXy;É.ih'ÕTy párVyy,Iy;n( i]" 6 a;vh dev;n( suNvte yjm;n;yeTy;v;hn;idsuNvCzBdoŒg[e yjm;nxBd;dwi·kƒWu ingmeWu 7 n;NTy;õ;áryojn;dU?v| 8 n p[;iv]' s;/u te yjm;n devt; aom-NvtIteŒiSmn( yDe yjm;neit c 9 p[;g;Jype>y" svndevt; a;v;hyeidN{ ' vsumNtm;vheN{ ' ¨{ vNtm;vheN{ m;idTyvNtmO.umNt' iv.umNt' v;jvNt' bOhSpitvNt' ivdeVy;vNtm;vheit 10 t;" sUÿ_v;k Ev;nuvÿRyet( 11 p[vOt;ütIjuR×it vW$(kæ;;ÜroŒNyeŒCz;v;k;t( 12 c;Tv;le m;jRÉyTv;-?vyuRpq ¬pitÏNt a;idTyp[.OtIn( É/ã

atha savanIyena pafunA caranti 1 yaddevato bhavati 2 Agneyo'gniSToma aindra ?Agna ukthye dvitIya aindra ?o vqSNiH SoDafini tqtIyaH sArasvatI meSyatirAtre caturtho 3 iti kratupafavaH 4 parivyayaNAdyuktamagnISomIyeNAcAtvAlamArjanAddaNDa-pradAnavarjaM 5 upavifyAbhihiMkqtya parivyayaNIyAn triH 6 Avaha devAn sunvate yajamAnAyetyAvAhanAdisunvacchabdo'gre yajamAnafabdAdaiSTikeSu nigameSu 7 nAntyAddhAriyojanAdUrdhvaM 8 na prAvitraM sAdhu te yajamAna devatA oma-nvatIte'smin yajxe yajamAneti ca 9 prAgAjyapebhyaH savanadevatA AvAhayedindraM vasumantamAvahendraM rudra vantamAvahendra mAdityavantamqbhumantaM vibhumantaM vAjavantaM bqhaspativantaM vifvadevyAvantamAvaheti 10 tAH sUktavAka evAnuvarttayet 11 pravqtAhutIrjuhvati vaSaTkarttAro'nye'cchAvAkAt 12 cAtvAle mArjayitvA-dhvaryupatha upatiSThanta AdityaprabhqtIn dhiSNyAt 13 Adityamagre , adhvanAmadhvapate freSThaH svastyasyAdhvanaH pAramafIyeti 14 yUpAdityA-havanIyanirmanthyAnagnayaH sagarAH sagarA agnaya sagarAH stha sagareNa nAmnA , pAtamAgnayaH pipqtamAgnayo namo vo astu mA mA hiMsiSTeti 15 savyAvqtaH fAmitrovadhyagohacAtvAlotkarAstAvAn 16 evameva dakSiNAvqta AgnIdhrI-yamacchAvAkasya vAdaM dakSiNaM mArjAlIyaM kharamiti 17 uttareNAgnIdhrIyaM pari-vrajya prApya sado'bhimqfantyurvyantarikSaM vIhIti 18 dvArye saMmqfyaiva-maparAnupatiSThante 19 upasthitAMfcAnupasthitAMfcApyapafyantAvyanIkSamANAH 20 hotA maitrAvaruNo brAhmaNAcchaMsI potA neSTeti pUrvayA dvArA sadaH prasarpantyurunno lokamanuneSi vidvAniti japantaH 21 uttareNa sarvAn dhiSNyAntsannAntsa-nnAnapareNa yathA svandhiSNyAnAM pafcAdupavifya japanti , yo adya saumyo vadhoghAyUnAmudIrati , viSUkuhamiva dhanvanA vyasyAH paripanthinaM sadasaspataye nama iti 22 evamityupasthAnAdijapAntamatidifyate , tamanvaxca qtvijaH prasapakAH 23 pUrveNauDumbarImapareNa dhiSNyAn yathAntaramanUpavifanti 24 etayA''vqtA''gnIdhra AgnIdhrIyamapyAkAfaM 25 dakSiNAdayo dhiSNyA uda-kasaMsthAH prasarpiNAM 26 Adyau tu viparItau 27 teSAM visaMsthitasaxcarA yathAsvaM dhiSNyAnuttareNa 28 dakSiNamadhiSNyAnAM 29 3

atha savanIyena pafunA caranti 1 yaddevato bhavati 2 Agneyo'gniSToma aindrA gna ukthye dvitIya aindro vqSNiH SoDafini tqtIyaH sArasvatI meSyatirAtre caturtho 3 iti kratupafavaH 4 parivyayaNAdyuktamagnISomIyeNAcAtvAlamArjanAddaNDa-pradAnavarjaM 5 upavifyAbhihiMkqtya parivyayaNIyAn triH 6 Avaha devAn sunvate yajamAnAyetyAvAhanAdisunvacchabdo'gre yajamAnafabdAdaiSTikeSu nigameSu 7 nAntyAddhAriyojanAdUrdhvaM 8 na prAvitraM sAdhu te yajamAna devatA oma-nvatIte'smin yajxe yajamAneti ca 9 prAgAjyapebhyaH savanadevatA AvAhayedindraM vasumantamAvahendraM rudra vantamAvahendra mAdityavantamqbhumantaM vibhumantaM vAjavantaM bqhaspativantaM vifvadevyAvantamAvaheti 10 tAH sUktavAka evAnuvarttayet 11 pravqtAhutIrjuhvati vaSaTkarttAro'nye'cchAvAkAt 12 cAtvAle mArjayitvA-dhvaryupatha upatiSThanta AdityaprabhqtIn dhiSNyAt 13 Adityamagre , adhvanAmadhvapate freSThaH svastyasyAdhvanaH pAramafIyeti 14 yUpAdityA-havanIyanirmanthyAnagnayaH sagarAH sagarA agnaya sagarAH stha sagareNa nAmnA , pAtamAgnayaH pipqtamAgnayo namo vo astu mA mA hiMsiSTeti 15 savyAvqtaH fAmitrovadhyagohacAtvAlotkarAstAvAn 16 evameva dakSiNAvqta AgnIdhrI-yamacchAvAkasya vAdaM dakSiNaM mArjAlIyaM kharamiti 17 uttareNAgnIdhrIyaM pari-vrajya prApya sado'bhimqfantyurvyantarikSaM vIhIti 18 dvArye saMmqfyaiva-maparAnupatiSThante 19 upasthitAMfcAnupasthitAMfcApyapafyantAvyanIkSamANAH 20 hotA maitrAvaruNo brAhmaNAcchaMsI potA neSTeti pUrvayA dvArA sadaH prasarpantyurunno lokamanuneSi vidvAniti japantaH 21 uttareNa sarvAn dhiSNyAntsannAntsa-nnAnapareNa yathA svandhiSNyAnAM pafcAdupavifya japanti , yo adya saumyo vadhoghAyUnAmudIrati , viSUkuhamiva dhanvanA vyasyAH paripanthinaM sadasaspataye nama iti 22 evamityupasthAnAdijapAntamatidifyate , tamanvaxca qtvijaH prasapakAH 23 pUrveNauDumbarImapareNa dhiSNyAn yathAntaramanUpavifanti 24 etayA''vqtA''gnIdhra AgnIdhrIyamapyAkAfaM 25 dakSiNAdayo dhiSNyA uda-kasaMsthAH prasarpiNAM 26 Adyau tu viparItau 27 teSAM visaMsthitasaxcarA yathAsvaM dhiSNyAnuttareNa 28 dakSiNamadhiSNyAnAM 29 3

अथ सवनीयेन पशुना चरन्ति १ यद्देवतो भवति २ आग्नेयोऽग्निष्टोम ऐन्द्र ?ाग्न उक्थ्ये द्वितीय ऐन्द्र ?ो वृष्णिः षोडशिनि तृतीयः सारस्वती मेष्यतिरात्रे चतुर्थो ३ इति क्रतुपशवः ४ परिव्ययणाद्युक्तमग्नीषोमीयेणाचात्वालमार्जनाद्दण्ड-प्रदानवर्जं ५ उपविश्याभिहिंकृत्य परिव्ययणीयान् त्रिः ६ आवह देवान् सुन्वते यजमानायेत्यावाहनादिसुन्वच्छब्दोऽग्रे यजमानशब्दादैष्टिकेषु निगमेषु ७ नान्त्याद्धारियोजनादूर्ध्वं ८ न प्रावित्रं साधु ते यजमान देवता ओम-न्वतीतेऽस्मिन् यज्ञे यजमानेति च ९ प्रागाज्यपेभ्यः सवनदेवता आवाहयेदिन्द्रं वसुमन्तमावहेन्द्रं रुद्र वन्तमावहेन्द्र मादित्यवन्तमृभुमन्तं विभुमन्तं वाजवन्तं बृहस्पतिवन्तं विश्वदेव्यावन्तमावहेति १० ताः सूक्तवाक एवानुवर्त्तयेत् ११ प्रवृताहुतीर्जुह्वति वषट्कर्त्तारोऽन्येऽच्छावाकात् १२ चात्वाले मार्जयित्वा-ध्वर्युपथ उपतिष्ठन्त आदित्यप्रभृतीन् धिष्ण्यात् १३ आदित्यमग्रे । अध्वनामध्वपते श्रेष्ठः स्वस्त्यस्याध्वनः पारमशीयेति १४ यूपादित्या-हवनीयनिर्मन्थ्यानग्नयः सगराः सगरा अग्नय सगराः स्थ सगरेण नाम्ना । पातमाग्नयः पिपृतमाग्नयो नमो वो अस्तु मा मा हिंसिष्टेति १५ सव्यावृतः शामित्रोवध्यगोहचात्वालोत्करास्तावान् १६ एवमेव दक्षिणावृत आग्नीध्री-यमच्छावाकस्य वादं दक्षिणं मार्जालीयं खरमिति १७ उत्तरेणाग्नीध्रीयं परि-व्रज्य प्राप्य सदोऽभिमृशन्त्युर्व्यन्तरिक्षं वीहीति १८ द्वार्ये संमृश्यैव-मपरानुपतिष्ठन्ते १९ उपस्थितांश्चानुपस्थितांश्चाप्यपश्यन्ताव्यनीक्षमाणाः २० होता मैत्रावरुणो ब्राह्मणाच्छंसी पोता नेष्टेति पूर्वया द्वारा सदः प्रसर्पन्त्युरुन्नो लोकमनुनेषि विद्वानिति जपन्तः २१ उत्तरेण सर्वान् धिष्ण्यान्त्सन्नान्त्स-न्नानपरेण यथा स्वन्धिष्ण्यानां पश्चादुपविश्य जपन्ति । यो अद्य सौम्यो वधोघायूनामुदीरति । विषूकुहमिव धन्वना व्यस्याः परिपन्थिनं सदसस्पतये नम इति २२ एवमित्युपस्थानादिजपान्तमतिदिश्यते । तमन्वञ्च ऋत्विजः प्रसपकाः २३ पूर्वेणौडुम्बरीमपरेण धिष्ण्यान् यथान्तरमनूपविशन्ति २४ एतयाऽऽवृताऽऽग्नीध्र आग्नीध्रीयमप्याकाशं २५ दक्षिणादयो धिष्ण्या उद-कसंस्थाः प्रसर्पिणां २६ आद्यौ तु विपरीतौ २७ तेषां विसंस्थितसञ्चरा यथास्वं धिष्ण्यानुत्तरेण २८ दक्षिणमधिष्ण्यानां २९ ३

अथ सवनीयेन पशुना चरन्ति १ यद्देवतो भवति २ आग्नेयोऽग्निष्टोम ऐन्द्रा ग्न उक्थ्ये द्वितीय ऐन्द्रो वृष्णिः षोडशिनि तृतीयः सारस्वती मेष्यतिरात्रे चतुर्थो ३ इति क्रतुपशवः ४ परिव्ययणाद्युक्तमग्नीषोमीयेणाचात्वालमार्जनाद्दण्ड-प्रदानवर्जं ५ उपविश्याभिहिंकृत्य परिव्ययणीयान् त्रिः ६ आवह देवान् सुन्वते यजमानायेत्यावाहनादिसुन्वच्छब्दोऽग्रे यजमानशब्दादैष्टिकेषु निगमेषु ७ नान्त्याद्धारियोजनादूर्ध्वं ८ न प्रावित्रं साधु ते यजमान देवता ओम-न्वतीतेऽस्मिन् यज्ञे यजमानेति च ९ प्रागाज्यपेभ्यः सवनदेवता आवाहयेदिन्द्रं वसुमन्तमावहेन्द्रं रुद्र वन्तमावहेन्द्र मादित्यवन्तमृभुमन्तं विभुमन्तं वाजवन्तं बृहस्पतिवन्तं विश्वदेव्यावन्तमावहेति १० ताः सूक्तवाक एवानुवर्त्तयेत् ११ प्रवृताहुतीर्जुह्वति वषट्कर्त्तारोऽन्येऽच्छावाकात् १२ चात्वाले मार्जयित्वा-ध्वर्युपथ उपतिष्ठन्त आदित्यप्रभृतीन् धिष्ण्यात् १३ आदित्यमग्रे । अध्वनामध्वपते श्रेष्ठः स्वस्त्यस्याध्वनः पारमशीयेति १४ यूपादित्या-हवनीयनिर्मन्थ्यानग्नयः सगराः सगरा अग्नय सगराः स्थ सगरेण नाम्ना । पातमाग्नयः पिपृतमाग्नयो नमो वो अस्तु मा मा हिंसिष्टेति १५ सव्यावृतः शामित्रोवध्यगोहचात्वालोत्करास्तावान् १६ एवमेव दक्षिणावृत आग्नीध्री-यमच्छावाकस्य वादं दक्षिणं मार्जालीयं खरमिति १७ उत्तरेणाग्नीध्रीयं परि-व्रज्य प्राप्य सदोऽभिमृशन्त्युर्व्यन्तरिक्षं वीहीति १८ द्वार्ये संमृश्यैव-मपरानुपतिष्ठन्ते १९ उपस्थितांश्चानुपस्थितांश्चाप्यपश्यन्ताव्यनीक्षमाणाः २० होता मैत्रावरुणो ब्राह्मणाच्छंसी पोता नेष्टेति पूर्वया द्वारा सदः प्रसर्पन्त्युरुन्नो लोकमनुनेषि विद्वानिति जपन्तः २१ उत्तरेण सर्वान् धिष्ण्यान्त्सन्नान्त्स-न्नानपरेण यथा स्वन्धिष्ण्यानां पश्चादुपविश्य जपन्ति । यो अद्य सौम्यो वधोघायूनामुदीरति । विषूकुहमिव धन्वना व्यस्याः परिपन्थिनं सदसस्पतये नम इति २२ एवमित्युपस्थानादिजपान्तमतिदिश्यते । तमन्वञ्च ऋत्विजः प्रसपकाः २३ पूर्वेणौडुम्बरीमपरेण धिष्ण्यान् यथान्तरमनूपविशन्ति २४ एतयाऽऽवृताऽऽग्नीध्र आग्नीध्रीयमप्याकाशं २५ दक्षिणादयो धिष्ण्या उद-कसंस्थाः प्रसर्पिणां २६ आद्यौ तु विपरीतौ २७ तेषां विसंस्थितसञ्चरा यथास्वं धिष्ण्यानुत्तरेण २८ दक्षिणमधिष्ण्यानां २९ ३


211

aqwN{ w" puro@;xwrnusvn' cr²Nt 1 /;n;vNt' krâMm,Émit p[;t"svne-Œnuv;Ky; 2 m;?y²NdnSy svnSy /;n; ”it m;?y²Ndne ) tOtIye /;n;" svne pu¨·‘teit tOtIysvne ) hot; y=idN{ ' hárv;\ ”N{ o /;n; aiævit p[wWo ²l©ørnusvn' 3 ¬õÈTy;dexpd' tenwveJy; 4 hot; y=ds* yj yoŒStu Sq;n a;gUvRW$(k;r* y] Kv c p[wWe, yjet( 5 aq iSv·ÕtoŒ¦e juWSv no hivm;R?y²Ndne svne j;tvedoŒ¦e tOtIye svne ih k;inW ”Tynusvnmnv;Ky;" 6 hot; y=dɦpuro@;x;n;Émit p[wWo hivr¦e vI-hIit y;Jy; Et;Svnuv;Ky;su puro@;xxBd' büvdekƒ 7 ivD;yte pUyit v; EtëcoŒ=r' ydendUhit tSm;ëc' nohet( 8 4

athaindrai ?H puroDAfairanusavanaM caranti 1 dhAnAvantaM karammiNamiti prAtaHsavane-'nuvAkyA 2 mAdhyandinasya savanasya dhAnA iti mAdhyandine , tqtIye dhAnAH savane puruSTuteti tqtIyasavane , hotA yakSadindraM harivAMM indra ?o dhAnA attviti praiSo lizgairanusavanaM 3 uddhqtyAdefapadaM tenaivejyA 4 hotA yakSadasau yaja yo'stu sthAna AgUrvaSaTkArau yatra kva ca praiSeNa yajet 5 atha sviSTakqto'gne juSasva no havirmAdhyandine savane jAtavedo'gne tqtIye savane hi kAniSa ityanusavanamanavAkyAH 6 hotA yakSadagnipuroDAfAnAmiti praiSo haviragne vI-hIti yAjyA etAsvanuvAkyAsu puroDAfafabdaM bahuvadeke 7 vijxAyate pUyati vA etadqco'kSaraM yadenadUhati tasmAdqcaM nohet 8 4

athaindrai H! puroDAfairanusavanaM caranti 1 dhAnAvantaM karammiNamiti prAtaHsavane-'nuvAkyA 2 mAdhyandinasya savanasya dhAnA iti mAdhyandine , tqtIye dhAnAH savane puruSTuteti tqtIyasavane , hotA yakSadindraM harivAMM indro dhAnA attviti praiSo lizgairanusavanaM 3 uddhqtyAdefapadaM tenaivejyA 4 hotA yakSadasau yaja yo'stu sthAna AgUrvaSaTkArau yatra kva ca praiSeNa yajet 5 atha sviSTakqto'gne juSasva no havirmAdhyandine savane jAtavedo'gne tqtIye savane hi kAniSa ityanusavanamanavAkyAH 6 hotA yakSadagnipuroDAfAnAmiti praiSo haviragne vI-hIti yAjyA etAsvanuvAkyAsu puroDAfafabdaM bahuvadeke 7 vijxAyate pUyati vA etadqco'kSaraM yadenadUhati tasmAdqcaM nohet 8 4

अथैन्द्रै ?ः पुरोडाशैरनुसवनं चरन्ति १ धानावन्तं करम्मिणमिति प्रातःसवने-ऽनुवाक्या २ माध्यन्दिनस्य सवनस्य धाना इति माध्यन्दिने । तृतीये धानाः सवने पुरुष्टुतेति तृतीयसवने । होता यक्षदिन्द्रं हरिवाँ इन्द्र ?ो धाना अत्त्विति प्रैषो लिङ्गैरनुसवनं ३ उद्धृत्यादेशपदं तेनैवेज्या ४ होता यक्षदसौ यज योऽस्तु स्थान आगूर्वषट्कारौ यत्र क्व च प्रैषेण यजेत् ५ अथ स्विष्टकृतोऽग्ने जुषस्व नो हविर्माध्यन्दिने सवने जातवेदोऽग्ने तृतीये सवने हि कानिष इत्यनुसवनमनवाक्याः ६ होता यक्षदग्निपुरोडाशानामिति प्रैषो हविरग्ने वी-हीति याज्या एतास्वनुवाक्यासु पुरोडाशशब्दं बहुवदेके ७ विज्ञायते पूयति वा एतदृचोऽक्षरं यदेनदूहति तस्मादृचं नोहेत् ८ ४

अथैन्द्रै ः! पुरोडाशैरनुसवनं चरन्ति १ धानावन्तं करम्मिणमिति प्रातःसवने-ऽनुवाक्या २ माध्यन्दिनस्य सवनस्य धाना इति माध्यन्दिने । तृतीये धानाः सवने पुरुष्टुतेति तृतीयसवने । होता यक्षदिन्द्रं हरिवाँ इन्द्रो धाना अत्त्विति प्रैषो लिङ्गैरनुसवनं ३ उद्धृत्यादेशपदं तेनैवेज्या ४ होता यक्षदसौ यज योऽस्तु स्थान आगूर्वषट्कारौ यत्र क्व च प्रैषेण यजेत् ५ अथ स्विष्टकृतोऽग्ने जुषस्व नो हविर्माध्यन्दिने सवने जातवेदोऽग्ने तृतीये सवने हि कानिष इत्यनुसवनमनवाक्याः ६ होता यक्षदग्निपुरोडाशानामिति प्रैषो हविरग्ने वी-हीति याज्या एतास्वनुवाक्यासु पुरोडाशशब्दं बहुवदेके ७ विज्ञायते पूयति वा एतदृचोऽक्षरं यदेनदूहति तस्मादृचं नोहेत् ८ ४


214

iÃdevTyw’r²Nt 1 v;yv ”N{ v;y>y;' ) v;yv;y;ih dxRteN{ v;yU ”me sut; ”Tynuv;Kye anv;n' pOqKp[,ve 2 hot; y=Ã;yumg[eg;' hot; y=-idN{ v;yU ahRNteit p[wW;vnv;n' 3 ag[' ipb; m/Un;Émit y;Jye anv;n-mek;gure pOqGvW$(k;re 4 ”dm;´nv;n' p[;t"svn ”Jy;nuv;Kye 5 p[wW* coÿryog[Rhyo" 6 üTvwtd­g[hp;]m;hrTy?vyuR" 7 tíÈðIy;dwtuvsu" på-vsuárit 8 p[itgOç d²=,mU¨mpoCz;´ tiSmn( s;dÉyTv;ŒŒk;-xvtIÉ.r©‘lIÉ.ripd?y;t( 9 Evmuÿre 10 sVyen Tvip/;y tyo" p[it-g[ho .=, 11 mw];v¨,Sy;y' v;' Ém];v¨,; hot; y=iNm];v¨,; gO,;n; jmdɦneTywtuvsuivdÃsuárit p[itgOç d²=,enwN{ v;yv' úTv;-Œ>y;Tm' s;dn' ) a;ɐnSy p[;tyuRj; ivbo/y hot; y=dɐn; n;sTy; v;vO/;n; xu.SptI ”it ) Eetuvsu" s'yÃsuárit p[itgOçwvmev úTvoÿre, ixr" párúTy;>y;Tmtr' s;dn' 12 anuvcnp[wWy;Jy;su inTyoŒ?vyuRt" s'p[wW" 13 ¬¥Iym;ne>yoŒNv;h; Tv; vhNTvs;ivdevÉmhopy;teTynusvn' 14 hot; y=idN{ ' p[;t" p[;t" s;vSy ) hot; y=idN{ ' m;?y²NdnSy svnSy hot; y=idN{ ' tOtIySy svnSyeit p[eiWt" p[eiWto hot;Œnusvn' p[iSqty;Jy;É.yRjit 15 n;m;dexÉmtre 16 p[x;St; b[;÷,;CzÖsI pot; ne·;ŒŒ¦I/[" ) aCz;v;k’ 17 ¬ÿryo" svnyo" pur;ŒŒ¦I/[;t( ) ”dNte s*My' m/ Ém]' vy' hv;mh ”N{ Tv; vOW.' vy' m¨to ySy ih =yeŒ¦e pˆIárh;vho=;¥;y vx;¥;yeit p[;t"svinKy" p[iSqty;Jy;" 18 ipb; sommÉ.ymug[tdR ”it it§oŒv;R›¹ih somk;m' Tv;üStv;y' somSTvmeçv;RɛN{ ;y som;" p[ idvo ivd;n; a; pU,oR aSy klx" Sv;heit m;?y²NdNy" ) ”N{ A.uÉ.v;Rjv²º" smu²=tÉmN{ ;v¨,; sutp;ivm' sutÉmN{ ’ som' ipbt' vOhSpt a; vo vhNtu s¢ yo r`uãpdo me vn" suhv; a;ihgNtneN{ ;ivã,U ipbt' m?vo aSyem' StommhRte j;tveds ”it t;ÿIRysvinKy" ) somSy;¦e vIhITynuvW$(k;r" 19 p[iSqty;Jy;su xS]y;Jy;su m¨TvtIye h;áryojne mihÉ» ) a;ɐne cetro aöäe 20 tdeW;ŒÉ. yDg;q; gIyte ) Atuy;j;n( iÃdevTy;n( y’ p;ˆIvto g[h" ) a;idTyg[hs;iv]* t;NTSm m;ŒnuvW$(Õq; ”it 21 p[itvW$(k;r' .=,' 22 tUã,Imuÿr' 23 ETy?vyuR" 24 ay;@¦Iidit pOCzit 25 ay;É@it p[Ty;h 26 s .{ mkyoR n" somSy p;yÉyãytIit hot; jpit 27 5

dvidevatyaifcaranti 1 vAyava indra vAyabhyAM , vAyavAyAhi darfatendra vAyU ime sutA ityanuvAkye anavAnaM pqthakpraNave 2 hotA yakSadvAyumagregAM hotA yakSa-dindra vAyU arhanteti praiSAvanavAnaM 3 agraM pibA madhUnAmiti yAjye anavAna-mekAgure pqthagvaSaTkAre 4 idamAdyanavAnaM prAtaHsavana ijyAnuvAkye 5 praiSau cottarayorgrahayoH 6 hutvaitadgrahapAtramAharatyadhvaryuH 7 tadgqhNIyAdaituvasuH parU-vasuriti 8 pratigqhya dakSiNamUrumapocchAdya tasmin sAdayitvA''kA-favatIbhirazgulIbhirapidadhyAt 9 evamuttare 10 savyena tvapidhAya tayoH prati-graho bhakSaNaxca 11 maitrAvaruNasyAyaM vAM mitrAvaruNA hotA yakSanmitrAvaruNA gqNAnA jamadagninetyaituvasuvidadvasuriti pratigqhya dakSiNenaindra vAyavaM hqtvA-'bhyAtmaM sAdanaM , Afvinasya prAtaryujA vibodhaya hotA yakSadafvinA nAsatyA vAvqdhAnA fubhaspatI iti , aituvasuH saMyadvasuriti pratigqhyaivameva hqtvottareNa firaH parihqtyAbhyAtmataraM sAdanaM 12 anuvacanapraiSayAjyAsu nityo'dhvaryutaH saMpraiSaH 13 unnIyamAnebhyo'nvAhA tvA vahantvasAvidevamihopayAtetyanusavanaM 14 hotA yakSadindraM prAtaH prAtaH sAvasya , hotA yakSadindraM mAdhyandinasya savanasya hotA yakSadindraM tqtIyasya savanasyeti preSitaH preSito hotA'nusavanaM prasthitayAjyAbhiryajati 15 nAmAdefamitare 16 prafAstA brAhmaNAcchaMsI potA neSTA''gnIdhraH , acchAvAkafca 17 uttarayoH savanayoH purA''gnIdhrAt , idante saumyaM madha mitraM vayaM havAmaha indra tvA vqSabhaM vayaM maruto yasya hi kSaye'gne patnIrihAvahokSAnnAya vafAnnAyeti prAtaHsavanikyaH prasthitayAjyAH 18 pibA somamabhiyamugratarda iti tisro'rvAzehi somakAmaM tvAhustavAyaM somastvamehyarvAzindra ?Aya somAH pra divo vidAnA A pUrNo asya kalafaH svAheti mAdhyandinyaH , indra qbhubhirvAjavadbhiH samukSitamindra ?AvaruNA sutapAvimaM sutamindra fca somaM pibataM vqhaspata A vo vahantu sapta yo raghuSpado me vanaH suhavA Ahigantanendra ?AviSNU pibataM madhvo asyemaM stomamarhate jAtavedasa iti tArttIyasavanikyaH , somasyAgne vIhItyanuvaSaTkAraH 19 prasthitayAjyAsu fastrayAjyAsu marutvatIye hAriyojane mahimni , Afvine cetaro ahnye 20 tadeSA'bhi yajxagAthA gIyate , qtuyAjAn dvidevatyAn yafca pAtnIvato grahaH , AdityagrahasAvitrau tAntsma mA'nuvaSaTkqthA iti 21 prativaSaTkAraM bhakSaNaM 22 tUSNImuttaraM 23 etyadhvaryuH 24 ayADagnIditi pqcchati 25 ayADiti pratyAha 26 sa bhadra makaryo naH somasya pAyayiSyatIti hotA japati 27 5

dvidevatyaifcaranti 1 vAyava indra vAyabhyAM , vAyavAyAhi darfatendra vAyU ime sutA ityanuvAkye anavAnaM pqthakpraNave 2 hotA yakSadvAyumagregAM hotA yakSa-dindra vAyU arhanteti praiSAvanavAnaM 3 agraM pibA madhUnAmiti yAjye anavAna-mekAgure pqthagvaSaTkAre 4 idamAdyanavAnaM prAtaHsavana ijyAnuvAkye 5 praiSau cottarayorgrahayoH 6 hutvaitadgrahapAtramAharatyadhvaryuH 7 tadgqhNIyAdaituvasuH parU-vasuriti 8 pratigqhya dakSiNamUrumapocchAdya tasmin sAdayitvA''kA-favatIbhirazgulIbhirapidadhyAt 9 evamuttare 10 savyena tvapidhAya tayoH prati-graho bhakSaNaxca 11 maitrAvaruNasyAyaM vAM mitrAvaruNA hotA yakSanmitrAvaruNA gqNAnA jamadagninetyaituvasuvidadvasuriti pratigqhya dakSiNenaindra vAyavaM hqtvA-'bhyAtmaM sAdanaM , Afvinasya prAtaryujA vibodhaya hotA yakSadafvinA nAsatyA vAvqdhAnA fubhaspatI iti , aituvasuH saMyadvasuriti pratigqhyaivameva hqtvottareNa firaH parihqtyAbhyAtmataraM sAdanaM 12 anuvacanapraiSayAjyAsu nityo'dhvaryutaH saMpraiSaH 13 unnIyamAnebhyo'nvAhA tvA vahantvasAvidevamihopayAtetyanusavanaM 14 hotA yakSadindraM prAtaH prAtaH sAvasya , hotA yakSadindraM mAdhyandinasya savanasya hotA yakSadindraM tqtIyasya savanasyeti preSitaH preSito hotA'nusavanaM prasthitayAjyAbhiryajati 15 nAmAdefamitare 16 prafAstA brAhmaNAcchaMsI potA neSTA''gnIdhraH , acchAvAkafca 17 uttarayoH savanayoH purA''gnIdhrAt , idante saumyaM madha mitraM vayaM havAmaha indra tvA vqSabhaM vayaM maruto yasya hi kSaye'gne patnIrihAvahokSAnnAya vafAnnAyeti prAtaHsavanikyaH prasthitayAjyAH 18 pibA somamabhiyamugratarda iti tisro'rvAzehi somakAmaM tvAhustavAyaM somastvamehyarvAzindrA ya somAH pra divo vidAnA A pUrNo asya kalafaH svAheti mAdhyandinyaH , indra qbhubhirvAjavadbhiH samukSitamindrA varuNA sutapAvimaM sutamindra fca somaM pibataM vqhaspata A vo vahantu sapta yo raghuSpado me vanaH suhavA AhigantanendrA viSNU pibataM madhvo asyemaM stomamarhate jAtavedasa iti tArttIyasavanikyaH , somasyAgne vIhItyanuvaSaTkAraH 19 prasthitayAjyAsu fastrayAjyAsu marutvatIye hAriyojane mahimni , Afvine cetaro ahnye 20 tadeSA'bhi yajxagAthA gIyate , qtuyAjAn dvidevatyAn yafca pAtnIvato grahaH , AdityagrahasAvitrau tAntsma mA'nuvaSaTkqthA iti 21 prativaSaTkAraM bhakSaNaM 22 tUSNImuttaraM 23 etyadhvaryuH 24 ayADagnIditi pqcchati 25 ayADiti pratyAha 26 sa bhadra makaryo naH somasya pAyayiSyatIti hotA japati 27 5

द्विदेवत्यैश्चरन्ति १ वायव इन्द्र वायभ्यां । वायवायाहि दर्शतेन्द्र वायू इमे सुता इत्यनुवाक्ये अनवानं पृथक्प्रणवे २ होता यक्षद्वायुमग्रेगां होता यक्ष-दिन्द्र वायू अर्हन्तेति प्रैषावनवानं ३ अग्रं पिबा मधूनामिति याज्ये अनवान-मेकागुरे पृथग्वषट्कारे ४ इदमाद्यनवानं प्रातःसवन इज्यानुवाक्ये ५ प्रैषौ चोत्तरयोर्ग्रहयोः ६ हुत्वैतद्ग्रहपात्रमाहरत्यध्वर्युः ७ तद्गृह्णीयादैतुवसुः परू-वसुरिति ८ प्रतिगृह्य दक्षिणमूरुमपोच्छाद्य तस्मिन् सादयित्वाऽऽका-शवतीभिरङ्गुलीभिरपिदध्यात् ९ एवमुत्तरे १० सव्येन त्वपिधाय तयोः प्रति-ग्रहो भक्षणञ्च ११ मैत्रावरुणस्यायं वां मित्रावरुणा होता यक्षन्मित्रावरुणा गृणाना जमदग्निनेत्यैतुवसुविदद्वसुरिति प्रतिगृह्य दक्षिणेनैन्द्र वायवं हृत्वा-ऽभ्यात्मं सादनं । आश्विनस्य प्रातर्युजा विबोधय होता यक्षदश्विना नासत्या वावृधाना शुभस्पती इति । ऐतुवसुः संयद्वसुरिति प्रतिगृह्यैवमेव हृत्वोत्तरेण शिरः परिहृत्याभ्यात्मतरं सादनं १२ अनुवचनप्रैषयाज्यासु नित्योऽध्वर्युतः संप्रैषः १३ उन्नीयमानेभ्योऽन्वाहा त्वा वहन्त्वसाविदेवमिहोपयातेत्यनुसवनं १४ होता यक्षदिन्द्रं प्रातः प्रातः सावस्य । होता यक्षदिन्द्रं माध्यन्दिनस्य सवनस्य होता यक्षदिन्द्रं तृतीयस्य सवनस्येति प्रेषितः प्रेषितो होताऽनुसवनं प्रस्थितयाज्याभिर्यजति १५ नामादेशमितरे १६ प्रशास्ता ब्राह्मणाच्छंसी पोता नेष्टाऽऽग्नीध्रः । अच्छावाकश्च १७ उत्तरयोः सवनयोः पुराऽऽग्नीध्रात् । इदन्ते सौम्यं मध मित्रं वयं हवामह इन्द्र त्वा वृषभं वयं मरुतो यस्य हि क्षयेऽग्ने पत्नीरिहावहोक्षान्नाय वशान्नायेति प्रातःसवनिक्यः प्रस्थितयाज्याः १८ पिबा सोममभियमुग्रतर्द इति तिस्रोऽर्वाङेहि सोमकामं त्वाहुस्तवायं सोमस्त्वमेह्यर्वाङिन्द्र ?ाय सोमाः प्र दिवो विदाना आ पूर्णो अस्य कलशः स्वाहेति माध्यन्दिन्यः । इन्द्र ऋभुभिर्वाजवद्भिः समुक्षितमिन्द्र ?ावरुणा सुतपाविमं सुतमिन्द्र श्च सोमं पिबतं वृहस्पत आ वो वहन्तु सप्त यो रघुष्पदो मे वनः सुहवा आहिगन्तनेन्द्र ?ाविष्णू पिबतं मध्वो अस्येमं स्तोममर्हते जातवेदस इति तार्त्तीयसवनिक्यः । सोमस्याग्ने वीहीत्यनुवषट्कारः १९ प्रस्थितयाज्यासु शस्त्रयाज्यासु मरुत्वतीये हारियोजने महिम्नि । आश्विने चेतरो अह्न्ये २० तदेषाऽभि यज्ञगाथा गीयते । ऋतुयाजान् द्विदेवत्यान् यश्च पात्नीवतो ग्रहः । आदित्यग्रहसावित्रौ तान्त्स्म माऽनुवषट्कृथा इति २१ प्रतिवषट्कारं भक्षणं २२ तूष्णीमुत्तरं २३ एत्यध्वर्युः २४ अयाडग्नीदिति पृच्छति २५ अयाडिति प्रत्याह २६ स भद्र मकर्यो नः सोमस्य पाययिष्यतीति होता जपति २७ ५

द्विदेवत्यैश्चरन्ति १ वायव इन्द्र वायभ्यां । वायवायाहि दर्शतेन्द्र वायू इमे सुता इत्यनुवाक्ये अनवानं पृथक्प्रणवे २ होता यक्षद्वायुमग्रेगां होता यक्ष-दिन्द्र वायू अर्हन्तेति प्रैषावनवानं ३ अग्रं पिबा मधूनामिति याज्ये अनवान-मेकागुरे पृथग्वषट्कारे ४ इदमाद्यनवानं प्रातःसवन इज्यानुवाक्ये ५ प्रैषौ चोत्तरयोर्ग्रहयोः ६ हुत्वैतद्ग्रहपात्रमाहरत्यध्वर्युः ७ तद्गृह्णीयादैतुवसुः परू-वसुरिति ८ प्रतिगृह्य दक्षिणमूरुमपोच्छाद्य तस्मिन् सादयित्वाऽऽका-शवतीभिरङ्गुलीभिरपिदध्यात् ९ एवमुत्तरे १० सव्येन त्वपिधाय तयोः प्रति-ग्रहो भक्षणञ्च ११ मैत्रावरुणस्यायं वां मित्रावरुणा होता यक्षन्मित्रावरुणा गृणाना जमदग्निनेत्यैतुवसुविदद्वसुरिति प्रतिगृह्य दक्षिणेनैन्द्र वायवं हृत्वा-ऽभ्यात्मं सादनं । आश्विनस्य प्रातर्युजा विबोधय होता यक्षदश्विना नासत्या वावृधाना शुभस्पती इति । ऐतुवसुः संयद्वसुरिति प्रतिगृह्यैवमेव हृत्वोत्तरेण शिरः परिहृत्याभ्यात्मतरं सादनं १२ अनुवचनप्रैषयाज्यासु नित्योऽध्वर्युतः संप्रैषः १३ उन्नीयमानेभ्योऽन्वाहा त्वा वहन्त्वसाविदेवमिहोपयातेत्यनुसवनं १४ होता यक्षदिन्द्रं प्रातः प्रातः सावस्य । होता यक्षदिन्द्रं माध्यन्दिनस्य सवनस्य होता यक्षदिन्द्रं तृतीयस्य सवनस्येति प्रेषितः प्रेषितो होताऽनुसवनं प्रस्थितयाज्याभिर्यजति १५ नामादेशमितरे १६ प्रशास्ता ब्राह्मणाच्छंसी पोता नेष्टाऽऽग्नीध्रः । अच्छावाकश्च १७ उत्तरयोः सवनयोः पुराऽऽग्नीध्रात् । इदन्ते सौम्यं मध मित्रं वयं हवामह इन्द्र त्वा वृषभं वयं मरुतो यस्य हि क्षयेऽग्ने पत्नीरिहावहोक्षान्नाय वशान्नायेति प्रातःसवनिक्यः प्रस्थितयाज्याः १८ पिबा सोममभियमुग्रतर्द इति तिस्रोऽर्वाङेहि सोमकामं त्वाहुस्तवायं सोमस्त्वमेह्यर्वाङिन्द्रा य सोमाः प्र दिवो विदाना आ पूर्णो अस्य कलशः स्वाहेति माध्यन्दिन्यः । इन्द्र ऋभुभिर्वाजवद्भिः समुक्षितमिन्द्रा वरुणा सुतपाविमं सुतमिन्द्र श्च सोमं पिबतं वृहस्पत आ वो वहन्तु सप्त यो रघुष्पदो मे वनः सुहवा आहिगन्तनेन्द्रा विष्णू पिबतं मध्वो अस्येमं स्तोममर्हते जातवेदस इति तार्त्तीयसवनिक्यः । सोमस्याग्ने वीहीत्यनुवषट्कारः १९ प्रस्थितयाज्यासु शस्त्रयाज्यासु मरुत्वतीये हारियोजने महिम्नि । आश्विने चेतरो अह्न्ये २० तदेषाऽभि यज्ञगाथा गीयते । ऋतुयाजान् द्विदेवत्यान् यश्च पात्नीवतो ग्रहः । आदित्यग्रहसावित्रौ तान्त्स्म माऽनुवषट्कृथा इति २१ प्रतिवषट्कारं भक्षणं २२ तूष्णीमुत्तरं २३ एत्यध्वर्युः २४ अयाडग्नीदिति पृच्छति २५ अयाडिति प्रत्याह २६ स भद्र मकर्यो नः सोमस्य पाययिष्यतीति होता जपति २७ ५


217

EeN{ v;yvmuÿreŒ/eR gOhITv;Œ?vyRve p[,;myedeWvsu" puåvsuárhvsu" puåvsumRÉyvsu" puåvsuv;RKy; v;c' me p;Tyupôt; v;kª sh p[;,enop m;' v;kª sh p[;,en ×yt;mupôt; AWyo dwVy;sStnUp;v;nStNvStpoj; ¬p m;mOWyo dwVy;so ×yNt;' tnUp;v;nStNvStpoj; ”it 1 a?vyR ¬p-×ySveTyKTv;Œv`[;y n;Ésk;>y;' v;GdevI somSy tOPyiTvit .=yet( svR] 2 p[it.²=t' hotOcmse ik²dvnIy;n;cMyop×;n;id pun" s'-.=ÉyTv; n somenoiCz·; .vNtITyud;hr²Nt xeW' hotOcms a;nIyoTsOjet( 3 Evmuÿre 4 nTvenyo" pun.R=" 5 n kn iÃdevTy;n;mnv-nItmvsOjet( 6 mw];v¨,meWvsuivRdÃsuárhvsuivRdÃsumRÉyvsuivRd-Ãsu’=uãp;’=umeR p;çupôt' c=u" sh mnsop m;' c=u" sh mns; ×yt;mupôt; AWyo dwVy;sStnUp;v;nStNvStpoj; ¬p m;mOWyo dwVy;so ×yNt;' tnUp;v;nStNvStpoj; ”it 7 a²=>y;' iTvh;ve=,' d²=,en;g[e 8 sVyen p;É,n; h;tOcmsm;ddItwtuvsUn;' pitivReW;' dev;n;' sÉmidit 9 tSy;riˆn; tSyorovRsnmpoCz;´ tiSm'Ts;dÉyTv;ŒŒk;xvtIÉ.-r©‘lIÉ.ripd?y;t( 10 a;ɐn' yq;út' párúTy pun" s;dÉyTv;Œ?vyRve p[,;myedeWvsu" s'yÃsuárhvsu" s'yÃsumRÉyvsu" s'yÃsu" Åo]p; Åo]' me p;çupôt' Åo]' sh;Tmnop m;' Åo] sh;Tmn; ×yt;mupôt; AWyo dwVy;sStnUp;v;nStNvStpoj; ¬p m;mOWyo dwVy;so ×yNt;' tnUp;-v;nStNvStpoj; ”it 11 k,;R>y;' iTvhopo´Cz¹¶²=,;y;g[e in/;y hotO-cms' SpO‚odkÉm@;mup×yte 12 ¬po´Cz²Nt cms;n( 13 av;Ntre@;' p[;Xy;cMy hotOcms' .=yed?vyR ¬p×ySveTyuKTv; 14 dI²=to dI²=t; ¬p×y?v' 15 yjm;n; ”it v; 16 mu:y;n( v; pOqG`o]k; ¬p×y-?vÉmtItr;n( 17 EvÉmtre 18 yq;s.=' TvdI²=t;" 19 mu:y-cms;dcms;" 20 { o,klx;Ã; 21 ¬ÿ_" som.=jp" svR] 22 hotuvRW$(k;re cms; ôyNt ¬í;tub[R÷,o yjm;nSy teW;' hot;Œg[e .=ye-idit g*tmo .=Sy vW$(k;r;NvyTv;t( 23 a.=,ÉmtreW;Émit t*Lv-²l" Õt;qRTv;t( 24 .=yeyuárit g;,g;árrt" s'Sk;rTv;t( k; c t°-mst; Sy;¥ c;Ny" sMbN/" 25 .=ÉyTv;Œp;m sommmOt; a.Um x¥o .v úd a;pIt ”Ndivit mu%údye aÉ.mOxern( 26 a;Py;ySv smetu te sNte py;'És smu yNtu v;j; ”it ) cms;n;´op;´;n( pUvRyo" svnyo" 27 a;´;'StOtIysvne 28 svR];Tm;nmNy]wkp;]e>y" 29 a;Py;Éy-t;'’ms;n( s;dy²Nt te n;r;x's; .v²Nt 30 6

aindra vAyavamuttare'rdhe gqhItvA'dhvaryave praNAmayedeSavasuH purUvasurihavasuH purUvasurmayivasuH purUvasurvAkyA vAcaM me pAtyupahUtA vAk saha prANenopa mAM vAk saha prANena hvayatAmupahUtA qSayo daivyAsastanUpAvAnastanvastapojA upa mAmqSayo daivyAso hvayantAM tanUpAvAnastanvastapojA iti 1 adhvarya upa-hvayasvetyaktvA'vaghrAya nAsikAbhyAM vAgdevI somasya tqpyatviti bhakSayet sarvatra 2 pratibhakSitaM hotqcamase kixcidavanIyAnAcamyopahvAnAdi punaH saM-bhakSayitvA na somenocchiSTA bhavantItyudAharanti feSaM hotqcamasa AnIyotsqjet 3 evamuttare 4 natvenayoH punarbhakSaH 5 na kaxcana dvidevatyAnAmanava-nItamavasqjet 6 maitrAvaruNameSavasurvidadvasurihavasurvidadvasurmayivasurvida-dvasufcakSuSpAfcakSurme pAhyupahUtaM cakSuH saha manasopa mAM cakSuH saha manasA hvayatAmupahUtA qSayo daivyAsastanUpAvAnastanvastapojA upa mAmqSayo daivyAso hvayantAM tanUpAvAnastanvastapojA iti 7 akSibhyAM tvihAvekSaNaM dakSiNenAgre 8 savyena pANinA hAtqcamasamAdadItaituvasUnAM patirvifveSAM devAnAM samiditi 9 tasyAratninA tasyororvasanamapocchAdya tasmiMtsAdayitvA''kAfavatIbhi-razgulIbhirapidadhyAt 10 AfvinaM yathAhqtaM parihqtya punaH sAdayitvA'dhvaryave praNAmayedeSavasuH saMyadvasurihavasuH saMyadvasurmayivasuH saMyadvasuH frotrapA frotraM me pAhyupahUtaM frotraM sahAtmanopa mAM frotra sahAtmanA hvayatAmupahUtA qSayo daivyAsastanUpAvAnastanvastapojA upa mAmqSayo daivyAso hvayantAM tanUpA-vAnastanvastapojA iti 11 karNAbhyAM tvihopodyaccheddakSiNAyAgre nidhAya hotq-camasaM spqSTvodakamiDAmupahvayate 12 upodyacchanti camasAn 13 avAntareDAM prAfyAcamya hotqcamasaM bhakSayedadhvarya upahvayasvetyuktvA 14 dIkSito dIkSitA upahvayadhvaM 15 yajamAnA iti vA 16 mukhyAn vA pqthagghotrakA upahvaya-dhvamitItarAn 17 evamitare 18 yathAsabhakSaM tvadIkSitAH 19 mukhya-camasAdacamasAH 20 dra ?oNakalafAdvA 21 uktaH somabhakSajapaH sarvatra 22 hoturvaSaTkAre camasA hUyanta udgAturbrahmaNo yajamAnasya teSAM hotA'gre bhakSaye-diti gautamo bhakSasya vaSaTkArAnvayatvAt 23 abhakSaNamitareSAmiti taulva-liH kqtArthatvAt 24 bhakSayeyuriti gANagArirataH saMskAratvAt kA ca tacca-masatA syAnna cAnyaH sambandhaH 25 bhakSayitvA'pAma somamamqtA abhUma fanno bhava hqda ApIta indaviti mukhahqdaye abhimqferan 26 ApyAyasva sametu te sante payAMsi samu yantu vAjA iti , camasAnAdyopAdyAn pUrvayoH savanayoH 27 AdyAMstqtIyasavane 28 sarvatrAtmAnamanyatraikapAtrebhyaH 29 ApyAyi-tAMfcamasAn sAdayanti te nArAfaMsA bhavanti 30 6

aindra vAyavamuttare'rdhe gqhItvA'dhvaryave praNAmayedeSavasuH purUvasurihavasuH purUvasurmayivasuH purUvasurvAkyA vAcaM me pAtyupahUtA vAk saha prANenopa mAM vAk saha prANena hvayatAmupahUtA qSayo daivyAsastanUpAvAnastanvastapojA upa mAmqSayo daivyAso hvayantAM tanUpAvAnastanvastapojA iti 1 adhvarya upa-hvayasvetyaktvA'vaghrAya nAsikAbhyAM vAgdevI somasya tqpyatviti bhakSayet sarvatra 2 pratibhakSitaM hotqcamase kixcidavanIyAnAcamyopahvAnAdi punaH saM-bhakSayitvA na somenocchiSTA bhavantItyudAharanti feSaM hotqcamasa AnIyotsqjet 3 evamuttare 4 natvenayoH punarbhakSaH 5 na kaxcana dvidevatyAnAmanava-nItamavasqjet 6 maitrAvaruNameSavasurvidadvasurihavasurvidadvasurmayivasurvida-dvasufcakSuSpAfcakSurme pAhyupahUtaM cakSuH saha manasopa mAM cakSuH saha manasA hvayatAmupahUtA qSayo daivyAsastanUpAvAnastanvastapojA upa mAmqSayo daivyAso hvayantAM tanUpAvAnastanvastapojA iti 7 akSibhyAM tvihAvekSaNaM dakSiNenAgre 8 savyena pANinA hAtqcamasamAdadItaituvasUnAM patirvifveSAM devAnAM samiditi 9 tasyAratninA tasyororvasanamapocchAdya tasmiMtsAdayitvA''kAfavatIbhi-razgulIbhirapidadhyAt 10 AfvinaM yathAhqtaM parihqtya punaH sAdayitvA'dhvaryave praNAmayedeSavasuH saMyadvasurihavasuH saMyadvasurmayivasuH saMyadvasuH frotrapA frotraM me pAhyupahUtaM frotraM sahAtmanopa mAM frotra sahAtmanA hvayatAmupahUtA qSayo daivyAsastanUpAvAnastanvastapojA upa mAmqSayo daivyAso hvayantAM tanUpA-vAnastanvastapojA iti 11 karNAbhyAM tvihopodyaccheddakSiNAyAgre nidhAya hotq-camasaM spqSTvodakamiDAmupahvayate 12 upodyacchanti camasAn 13 avAntareDAM prAfyAcamya hotqcamasaM bhakSayedadhvarya upahvayasvetyuktvA 14 dIkSito dIkSitA upahvayadhvaM 15 yajamAnA iti vA 16 mukhyAn vA pqthagghotrakA upahvaya-dhvamitItarAn 17 evamitare 18 yathAsabhakSaM tvadIkSitAH 19 mukhya-camasAdacamasAH 20 dro NakalafAdvA 21 uktaH somabhakSajapaH sarvatra 22 hoturvaSaTkAre camasA hUyanta udgAturbrahmaNo yajamAnasya teSAM hotA'gre bhakSaye-diti gautamo bhakSasya vaSaTkArAnvayatvAt 23 abhakSaNamitareSAmiti taulva-liH kqtArthatvAt 24 bhakSayeyuriti gANagArirataH saMskAratvAt kA ca tacca-masatA syAnna cAnyaH sambandhaH 25 bhakSayitvA'pAma somamamqtA abhUma fanno bhava hqda ApIta indaviti mukhahqdaye abhimqferan 26 ApyAyasva sametu te sante payAMsi samu yantu vAjA iti , camasAnAdyopAdyAn pUrvayoH savanayoH 27 AdyAMstqtIyasavane 28 sarvatrAtmAnamanyatraikapAtrebhyaH 29 ApyAyi-tAMfcamasAn sAdayanti te nArAfaMsA bhavanti 30 6

ऐन्द्र वायवमुत्तरेऽर्धे गृहीत्वाऽध्वर्यवे प्रणामयेदेषवसुः पुरूवसुरिहवसुः पुरूवसुर्मयिवसुः पुरूवसुर्वाक्या वाचं मे पात्युपहूता वाक् सह प्राणेनोप मां वाक् सह प्राणेन ह्वयतामुपहूता ऋषयो दैव्यासस्तनूपावानस्तन्वस्तपोजा उप मामृषयो दैव्यासो ह्वयन्तां तनूपावानस्तन्वस्तपोजा इति १ अध्वर्य उप-ह्वयस्वेत्यक्त्वाऽवघ्राय नासिकाभ्यां वाग्देवी सोमस्य तृप्यत्विति भक्षयेत् सर्वत्र २ प्रतिभक्षितं होतृचमसे किञ्चिदवनीयानाचम्योपह्वानादि पुनः सं-भक्षयित्वा न सोमेनोच्छिष्टा भवन्तीत्युदाहरन्ति शेषं होतृचमस आनीयोत्सृजेत् ३ एवमुत्तरे ४ नत्वेनयोः पुनर्भक्षः ५ न कञ्चन द्विदेवत्यानामनव-नीतमवसृजेत् ६ मैत्रावरुणमेषवसुर्विदद्वसुरिहवसुर्विदद्वसुर्मयिवसुर्विद-द्वसुश्चक्षुष्पाश्चक्षुर्मे पाह्युपहूतं चक्षुः सह मनसोप मां चक्षुः सह मनसा ह्वयतामुपहूता ऋषयो दैव्यासस्तनूपावानस्तन्वस्तपोजा उप मामृषयो दैव्यासो ह्वयन्तां तनूपावानस्तन्वस्तपोजा इति ७ अक्षिभ्यां त्विहावेक्षणं दक्षिणेनाग्रे ८ सव्येन पाणिना हातृचमसमाददीतैतुवसूनां पतिर्विश्वेषां देवानां समिदिति ९ तस्यारत्निना तस्योरोर्वसनमपोच्छाद्य तस्मिंत्सादयित्वाऽऽकाशवतीभि-रङ्गुलीभिरपिदध्यात् १० आश्विनं यथाहृतं परिहृत्य पुनः सादयित्वाऽध्वर्यवे प्रणामयेदेषवसुः संयद्वसुरिहवसुः संयद्वसुर्मयिवसुः संयद्वसुः श्रोत्रपा श्रोत्रं मे पाह्युपहूतं श्रोत्रं सहात्मनोप मां श्रोत्र सहात्मना ह्वयतामुपहूता ऋषयो दैव्यासस्तनूपावानस्तन्वस्तपोजा उप मामृषयो दैव्यासो ह्वयन्तां तनूपा-वानस्तन्वस्तपोजा इति ११ कर्णाभ्यां त्विहोपोद्यच्छेद्दक्षिणायाग्रे निधाय होतृ-चमसं स्पृष्ट्वोदकमिडामुपह्वयते १२ उपोद्यच्छन्ति चमसान् १३ अवान्तरेडां प्राश्याचम्य होतृचमसं भक्षयेदध्वर्य उपह्वयस्वेत्युक्त्वा १४ दीक्षितो दीक्षिता उपह्वयध्वं १५ यजमाना इति वा १६ मुख्यान् वा पृथग्घोत्रका उपह्वय-ध्वमितीतरान् १७ एवमितरे १८ यथासभक्षं त्वदीक्षिताः १९ मुख्य-चमसादचमसाः २० द्र ?ोणकलशाद्वा २१ उक्तः सोमभक्षजपः सर्वत्र २२ होतुर्वषट्कारे चमसा हूयन्त उद्गातुर्ब्रह्मणो यजमानस्य तेषां होताऽग्रे भक्षये-दिति गौतमो भक्षस्य वषट्कारान्वयत्वात् २३ अभक्षणमितरेषामिति तौल्व-लिः कृतार्थत्वात् २४ भक्षयेयुरिति गाणगारिरतः संस्कारत्वात् का च तच्च-मसता स्यान्न चान्यः सम्बन्धः २५ भक्षयित्वाऽपाम सोमममृता अभूम शन्नो भव हृद आपीत इन्दविति मुखहृदये अभिमृशेरन् २६ आप्यायस्व समेतु ते सन्ते पयांसि समु यन्तु वाजा इति । चमसानाद्योपाद्यान् पूर्वयोः सवनयोः २७ आद्यांस्तृतीयसवने २८ सर्वत्रात्मानमन्यत्रैकपात्रेभ्यः २९ आप्यायि-तांश्चमसान् सादयन्ति ते नाराशंसा भवन्ति ३० ६

ऐन्द्र वायवमुत्तरेऽर्धे गृहीत्वाऽध्वर्यवे प्रणामयेदेषवसुः पुरूवसुरिहवसुः पुरूवसुर्मयिवसुः पुरूवसुर्वाक्या वाचं मे पात्युपहूता वाक् सह प्राणेनोप मां वाक् सह प्राणेन ह्वयतामुपहूता ऋषयो दैव्यासस्तनूपावानस्तन्वस्तपोजा उप मामृषयो दैव्यासो ह्वयन्तां तनूपावानस्तन्वस्तपोजा इति १ अध्वर्य उप-ह्वयस्वेत्यक्त्वाऽवघ्राय नासिकाभ्यां वाग्देवी सोमस्य तृप्यत्विति भक्षयेत् सर्वत्र २ प्रतिभक्षितं होतृचमसे किञ्चिदवनीयानाचम्योपह्वानादि पुनः सं-भक्षयित्वा न सोमेनोच्छिष्टा भवन्तीत्युदाहरन्ति शेषं होतृचमस आनीयोत्सृजेत् ३ एवमुत्तरे ४ नत्वेनयोः पुनर्भक्षः ५ न कञ्चन द्विदेवत्यानामनव-नीतमवसृजेत् ६ मैत्रावरुणमेषवसुर्विदद्वसुरिहवसुर्विदद्वसुर्मयिवसुर्विद-द्वसुश्चक्षुष्पाश्चक्षुर्मे पाह्युपहूतं चक्षुः सह मनसोप मां चक्षुः सह मनसा ह्वयतामुपहूता ऋषयो दैव्यासस्तनूपावानस्तन्वस्तपोजा उप मामृषयो दैव्यासो ह्वयन्तां तनूपावानस्तन्वस्तपोजा इति ७ अक्षिभ्यां त्विहावेक्षणं दक्षिणेनाग्रे ८ सव्येन पाणिना हातृचमसमाददीतैतुवसूनां पतिर्विश्वेषां देवानां समिदिति ९ तस्यारत्निना तस्योरोर्वसनमपोच्छाद्य तस्मिंत्सादयित्वाऽऽकाशवतीभि-रङ्गुलीभिरपिदध्यात् १० आश्विनं यथाहृतं परिहृत्य पुनः सादयित्वाऽध्वर्यवे प्रणामयेदेषवसुः संयद्वसुरिहवसुः संयद्वसुर्मयिवसुः संयद्वसुः श्रोत्रपा श्रोत्रं मे पाह्युपहूतं श्रोत्रं सहात्मनोप मां श्रोत्र सहात्मना ह्वयतामुपहूता ऋषयो दैव्यासस्तनूपावानस्तन्वस्तपोजा उप मामृषयो दैव्यासो ह्वयन्तां तनूपा-वानस्तन्वस्तपोजा इति ११ कर्णाभ्यां त्विहोपोद्यच्छेद्दक्षिणायाग्रे निधाय होतृ-चमसं स्पृष्ट्वोदकमिडामुपह्वयते १२ उपोद्यच्छन्ति चमसान् १३ अवान्तरेडां प्राश्याचम्य होतृचमसं भक्षयेदध्वर्य उपह्वयस्वेत्युक्त्वा १४ दीक्षितो दीक्षिता उपह्वयध्वं १५ यजमाना इति वा १६ मुख्यान् वा पृथग्घोत्रका उपह्वय-ध्वमितीतरान् १७ एवमितरे १८ यथासभक्षं त्वदीक्षिताः १९ मुख्य-चमसादचमसाः २० द्रो णकलशाद्वा २१ उक्तः सोमभक्षजपः सर्वत्र २२ होतुर्वषट्कारे चमसा हूयन्त उद्गातुर्ब्रह्मणो यजमानस्य तेषां होताऽग्रे भक्षये-दिति गौतमो भक्षस्य वषट्कारान्वयत्वात् २३ अभक्षणमितरेषामिति तौल्व-लिः कृतार्थत्वात् २४ भक्षयेयुरिति गाणगारिरतः संस्कारत्वात् का च तच्च-मसता स्यान्न चान्यः सम्बन्धः २५ भक्षयित्वाऽपाम सोमममृता अभूम शन्नो भव हृद आपीत इन्दविति मुखहृदये अभिमृशेरन् २६ आप्यायस्व समेतु ते सन्ते पयांसि समु यन्तु वाजा इति । चमसानाद्योपाद्यान् पूर्वयोः सवनयोः २७ आद्यांस्तृतीयसवने २८ सर्वत्रात्मानमन्यत्रैकपात्रेभ्यः २९ आप्यायि-तांश्चमसान् सादयन्ति ते नाराशंसा भवन्ति ३० ६


220

EtiSmn( k;le p[p´;Cz;v;k ¬ÿre,;¦I/[Iy' párv[Jy pUveR, sd a;Tmno É/ãy;' som' voctopo aSm;n( b[;÷,;n( b[;÷,;×y?vÉmit 3 sm;¢eŒiSmn( ingdeŒ?vyuRhoR-tyuRphv' k;Íte 4 p[Tyet; suNvn( yjm;n" sUÿ_; v;m;g[.It( ) ¬t p[it-Ïotopvÿ_¨t no g;v ¬pôt; ¬pôt ”Tyup×yte 5 ¬pôt" p[TySm; ”Tyu¥Iym;n;y;nUCy p[;ty;RvÉ.r;gtÉmit yjit 6 in/;y puro@;xëgl' SpO‚odkù cms' .=yet( 7 n;SpO‚odk;" somenetr;É, hvI'ãy;l.ern( 8 a;d;ywnd;idTyp[.OtIn( É/ã

etasmin kAle prapadyAcchAvAka uttareNAgnIdhrIyaM parivrajya pUrveNa sada Atmano dhiSNyadefa upavifet 1 puroDAfadqgalaM prattamiDAmivodyamyAcchAvAka vada-svetyukto'cchA vo agnimavasa iti tqcamanvAha 2 antyena praNavenopasanta-nuyAdyajamAnahotaradhvaryo'gnIdbrahman potarneSTarutopavaktariSeSayadhvamUrjo'rjayadhvaM ni vojAmayojihatAn yajAma yoniH sapatnAyAmanibAdhitAso jayatA bhItvarIM jayatA bhItvaryAfravadva indra ?H fqNavadvo agniH prasthAyendra ?AgnibhyAM somaM vocatopo asmAn brAhmaNAn brAhmaNAhvayadhvamiti 3 samApte'smin nigade'dhvaryurho-taryupahavaM kAzkSate 4 pratyetA sunvan yajamAnaH sUktA vAmAgrabhIt , uta prati-SThotopavaktaruta no gAva upahUtA upahUta ityupahvayate 5 upahUtaH pratyasmA ityunnIyamAnAyAnUcya prAtaryAvabhirAgatamiti yajati 6 nidhAya puroDAfadqgalaM spqSTvodakaM camasaM bhakSayet 7 nAspqSTvodakAH somenetarANi havIMSyAlabheran 8 AdAyainadAdityaprabhqtIn dhiSNyAnupasthAyAparayA dvArA sadaH prasqpya pafcAt svasya dhiSNyasyopavifya prAfnIyAt 9 upaviSTe brahmAgnIdhrIyaM prApya havi-rucchiSTaM sarve prAfnIyuH prAgevetare gatA bhavanti 10 prAfya pratiprasqpya 11 7

etasmin kAle prapadyAcchAvAka uttareNAgnIdhrIyaM parivrajya pUrveNa sada Atmano dhiSNyadefa upavifet 1 puroDAfadqgalaM prattamiDAmivodyamyAcchAvAka vada-svetyukto'cchA vo agnimavasa iti tqcamanvAha 2 antyena praNavenopasanta-nuyAdyajamAnahotaradhvaryo'gnIdbrahman potarneSTarutopavaktariSeSayadhvamUrjo'rjayadhvaM ni vojAmayojihatAn yajAma yoniH sapatnAyAmanibAdhitAso jayatA bhItvarIM jayatA bhItvaryAfravadva indra H! fqNavadvo agniH prasthAyendrA gnibhyAM somaM vocatopo asmAn brAhmaNAn brAhmaNAhvayadhvamiti 3 samApte'smin nigade'dhvaryurho-taryupahavaM kAzkSate 4 pratyetA sunvan yajamAnaH sUktA vAmAgrabhIt , uta prati-SThotopavaktaruta no gAva upahUtA upahUta ityupahvayate 5 upahUtaH pratyasmA ityunnIyamAnAyAnUcya prAtaryAvabhirAgatamiti yajati 6 nidhAya puroDAfadqgalaM spqSTvodakaM camasaM bhakSayet 7 nAspqSTvodakAH somenetarANi havIMSyAlabheran 8 AdAyainadAdityaprabhqtIn dhiSNyAnupasthAyAparayA dvArA sadaH prasqpya pafcAt svasya dhiSNyasyopavifya prAfnIyAt 9 upaviSTe brahmAgnIdhrIyaM prApya havi-rucchiSTaM sarve prAfnIyuH prAgevetare gatA bhavanti 10 prAfya pratiprasqpya 11 7

एतस्मिन् काले प्रपद्याच्छावाक उत्तरेणाग्नीध्रीयं परिव्रज्य पूर्वेण सद आत्मनो धिष्ण्यदेश उपविशेत् १ पुरोडाशदृगलं प्रत्तमिडामिवोद्यम्याच्छावाक वद-स्वेत्युक्तोऽच्छा वो अग्निमवस इति तृचमन्वाह २ अन्त्येन प्रणवेनोपसन्त-नुयाद्यजमानहोतरध्वर्योऽग्नीद्ब्रह्मन् पोतर्नेष्टरुतोपवक्तरिषेषयध्वमूर्जोऽर्जयध्वं नि वोजामयोजिहतान् यजाम योनिः सपत्नायामनिबाधितासो जयता भीत्वरीं जयता भीत्वर्याश्रवद्व इन्द्र ?ः शृणवद्वो अग्निः प्रस्थायेन्द्र ?ाग्निभ्यां सोमं वोचतोपो अस्मान् ब्राह्मणान् ब्राह्मणाह्वयध्वमिति ३ समाप्तेऽस्मिन् निगदेऽध्वर्युर्हो-तर्युपहवं काङ्क्षते ४ प्रत्येता सुन्वन् यजमानः सूक्ता वामाग्रभीत् । उत प्रति-ष्ठोतोपवक्तरुत नो गाव उपहूता उपहूत इत्युपह्वयते ५ उपहूतः प्रत्यस्मा इत्युन्नीयमानायानूच्य प्रातर्यावभिरागतमिति यजति ६ निधाय पुरोडाशदृगलं स्पृष्ट्वोदकं चमसं भक्षयेत् ७ नास्पृष्ट्वोदकाः सोमेनेतराणि हवींष्यालभेरन् ८ आदायैनदादित्यप्रभृतीन् धिष्ण्यानुपस्थायापरया द्वारा सदः प्रसृप्य पश्चात् स्वस्य धिष्ण्यस्योपविश्य प्राश्नीयात् ९ उपविष्टे ब्रह्माग्नीध्रीयं प्राप्य हवि-रुच्छिष्टं सर्वे प्राश्नीयुः प्रागेवेतरे गता भवन्ति १० प्राश्य प्रतिप्रसृप्य ११ ७

एतस्मिन् काले प्रपद्याच्छावाक उत्तरेणाग्नीध्रीयं परिव्रज्य पूर्वेण सद आत्मनो धिष्ण्यदेश उपविशेत् १ पुरोडाशदृगलं प्रत्तमिडामिवोद्यम्याच्छावाक वद-स्वेत्युक्तोऽच्छा वो अग्निमवस इति तृचमन्वाह २ अन्त्येन प्रणवेनोपसन्त-नुयाद्यजमानहोतरध्वर्योऽग्नीद्ब्रह्मन् पोतर्नेष्टरुतोपवक्तरिषेषयध्वमूर्जोऽर्जयध्वं नि वोजामयोजिहतान् यजाम योनिः सपत्नायामनिबाधितासो जयता भीत्वरीं जयता भीत्वर्याश्रवद्व इन्द्र ः! शृणवद्वो अग्निः प्रस्थायेन्द्रा ग्निभ्यां सोमं वोचतोपो अस्मान् ब्राह्मणान् ब्राह्मणाह्वयध्वमिति ३ समाप्तेऽस्मिन् निगदेऽध्वर्युर्हो-तर्युपहवं काङ्क्षते ४ प्रत्येता सुन्वन् यजमानः सूक्ता वामाग्रभीत् । उत प्रति-ष्ठोतोपवक्तरुत नो गाव उपहूता उपहूत इत्युपह्वयते ५ उपहूतः प्रत्यस्मा इत्युन्नीयमानायानूच्य प्रातर्यावभिरागतमिति यजति ६ निधाय पुरोडाशदृगलं स्पृष्ट्वोदकं चमसं भक्षयेत् ७ नास्पृष्ट्वोदकाः सोमेनेतराणि हवींष्यालभेरन् ८ आदायैनदादित्यप्रभृतीन् धिष्ण्यानुपस्थायापरया द्वारा सदः प्रसृप्य पश्चात् स्वस्य धिष्ण्यस्योपविश्य प्राश्नीयात् ९ उपविष्टे ब्रह्माग्नीध्रीयं प्राप्य हवि-रुच्छिष्टं सर्वे प्राश्नीयुः प्रागेवेतरे गता भवन्ति १० प्राश्य प्रतिप्रसृप्य ११ ७


226

pr;›?vy;Rv;vOÿe sumTpÃGde ipt; m;tár; Éz{ ;pd;/;dÉz{ oKq; kvy" x'sn( ) somo iviv¥Iq;inneWŠÈhSpit¨Kq;md;in x'ÉsWt( v;g;yu-ivR;yuivRm;yu" k ”d' x'Ésãyit s ”d' x'ÉsãytIit jipTv;ŒnÉ.ihûŽTy xo'Œs;voÉmTyu°wr;ôy tUã,I' x's' x'sedup;'xu sp[,vmsNtNvn( 1 EW a;h;v" p[;t"svne xS];idWu ) py;Ryp[.OtIn; ) svR] c;Nt"xS]' 2 ten copsNt;n" 3 xS]Svr" p[itgr aoq;mo dwveit 4 xo's;mo dwveTy;h;ve 5 Plut;id" p[,veŒPlut;idrvs;ne 6 p[,ve p[,v a;h;voÿre 7 avs;ne c 8 p[,v;Nto v; 9 y] y] c;Nt"xS]' p[,ven;vSyit ) p[,v;Nt Ev t] p[itgr" ) xS];Nte tu p[,v" 10 .UrɦJyoRitJyoRitr¦o' ) ”N{ o Jyoit.uRvo JyoitárN{ o' ) sUyoR JyoitJyoRit" Sv" sUyoR3Émit i]pdStUã,I'x's" ) y´u vw W$(pd" pUvwRJyoRit"xBdwrg[eŒvSyet( 11 ¬°w-inRivd' yq;inx;NtmɦdeRveõ ”it 12 n;Sy; a;×;n' 13 n copsNt;n" 14 ¬ÿmen pden p[ vo dev;yeTy;JymupsNtnuy;t( 15 Eten inivd ¬ÿr;" 16 sveR c pdsm;»;y;" 17 ¬psNt;nSTvNy] 18 a;×;n inivd;' 19 a;Jy;´;' i]" x'sed/RcRxo ivg[;h' 20 tÉ¥dxRÉyãy;m" ) p[ vo dev;y;¦ye bihRÏmc;RSmw ) gm¶¼veÉ.r;sno yÉjÏo bihRr;sdo3Émit 21 Ag;v;n' vwvmev ) Eten;´;" p[itpd;mnOg;v;n' 22 anub[;÷,' v;nupUVy| 23 a;ôyoÿmy; párd/;it 24 svRxS]pár/;nIy;Svev' 25 ¬Kq' v;Éc `oW;y Tveit xSTv; jpet( ) a¦ ”N{ ’ d;xuWo duro, ”it y;Jy; ) ¬Kqp;]mg[e .=yet( 26 tt’ms;'’mÉsn" svRxS]y;Jy;NteWu 27 vW$(ktwRkp;];

parAzadhvaryAvAvqtte sumatpadvagde pitA mAtarifvA chidra ?ApadAdhAdachidra ?okthA kavayaH faMsan , somo vifvavinnIthAnineSadbqhaspatirukthAmadAni faMsiSat vAgAyu-rvifvAyurvifvamAyuH ka idaM faMsiSyati sa idaM faMsiSyatIti japitvA'nabhihizkqtya foM'sAvomityuccairAhUya tUSNIM faMsaM faMsedupAMfu sapraNavamasantanvan 1 eSa AhAvaH prAtaHsavane fastrAdiSu , paryAyaprabhqtInAxca , sarvatra cAntaHfastraM 2 tena copasantAnaH 3 fastrasvaraH pratigara othAmo daiveti 4 foMsAmo daivetyAhAve 5 plutAdiH praNave'plutAdiravasAne 6 praNave praNava AhAvottare 7 avasAne ca 8 praNavAnto vA 9 yatra yatra cAntaHfastraM praNavenAvasyati , praNavAnta eva tatra pratigaraH , fastrAnte tu praNavaH 10 bhUragnirjyotirjyotiragnoM , indra ?o jyotirbhuvo jyotirindra ?oM , sUryo jyotirjyotiH svaH sUryo3miti tripadastUSNIMfaMsaH , yadyu vai SaTpadaH pUrvairjyotiHfabdairagre'vasyet 11 uccai-rnividaM yathAnifAntamagnirdeveddha iti 12 nAsyA AhvAnaM 13 na copasantAnaH 14 uttamena padena pra vo devAyetyAjyamupasantanuyAt 15 etena nivida uttarAH 16 sarve ca padasamAmnAyAH 17 upasantAnastvanyatra 18 AhvAnaxca nividAM 19 AjyAdyAM triH faMsedardharcafo vigrAhaM 20 tannidarfayiSyAmaH , pra vo devAyAgnaye barhiSThamarcAsmai , gamaddevebhirAsano yajiSTho barhirAsado3miti 21 qgAvAnaM vaivameva , etenAdyAH pratipadAmanqgAvAnaM 22 anubrAhmaNaM vAnupUrvyaM 23 AhUyottamayA paridadhAti 24 sarvafastraparidhAnIyAsvevaM 25 ukthaM vAci ghoSAya tveti fastvA japet , agna indra fca dAfuSo duroNa iti yAjyA , ukthapAtramagre bhakSayet 26 tatafcamasAMfcamasinaH sarvafastrayAjyAnteSu 27 vaSaTkartaikapAtrANyAdityagrahasAvitravarjaM 28 9

parAzadhvaryAvAvqtte sumatpadvagde pitA mAtarifvA chidrA padAdhAdachidro kthA kavayaH faMsan , somo vifvavinnIthAnineSadbqhaspatirukthAmadAni faMsiSat vAgAyu-rvifvAyurvifvamAyuH ka idaM faMsiSyati sa idaM faMsiSyatIti japitvA'nabhihizkqtya fO'sAvomityuccairAhUya tUSNIM faMsaM faMsedupAMfu sapraNavamasantanvan 1 eSa AhAvaH prAtaHsavane fastrAdiSu , paryAyaprabhqtInAxca , sarvatra cAntaHfastraM 2 tena copasantAnaH 3 fastrasvaraH pratigara othAmo daiveti 4 fOsAmo daivetyAhAve 5 plutAdiH praNave'plutAdiravasAne 6 praNave praNava AhAvottare 7 avasAne ca 8 praNavAnto vA 9 yatra yatra cAntaHfastraM praNavenAvasyati , praNavAnta eva tatra pratigaraH , fastrAnte tu praNavaH 10 bhUragnirjyotirjyotiragnO , indro jyotirbhuvo jyotirindro M! , sUryo jyotirjyotiH svaH sUryo3miti tripadastUSNIMfaMsaH , yadyu vai SaTpadaH pUrvairjyotiHfabdairagre'vasyet 11 uccai-rnividaM yathAnifAntamagnirdeveddha iti 12 nAsyA AhvAnaM 13 na copasantAnaH 14 uttamena padena pra vo devAyetyAjyamupasantanuyAt 15 etena nivida uttarAH 16 sarve ca padasamAmnAyAH 17 upasantAnastvanyatra 18 AhvAnaxca nividAM 19 AjyAdyAM triH faMsedardharcafo vigrAhaM 20 tannidarfayiSyAmaH , pra vo devAyAgnaye barhiSThamarcAsmai , gamaddevebhirAsano yajiSTho barhirAsado3miti 21 qgAvAnaM vaivameva , etenAdyAH pratipadAmanqgAvAnaM 22 anubrAhmaNaM vAnupUrvyaM 23 AhUyottamayA paridadhAti 24 sarvafastraparidhAnIyAsvevaM 25 ukthaM vAci ghoSAya tveti fastvA japet , agna indra fca dAfuSo duroNa iti yAjyA , ukthapAtramagre bhakSayet 26 tatafcamasAMfcamasinaH sarvafastrayAjyAnteSu 27 vaSaTkartaikapAtrANyAdityagrahasAvitravarjaM 28 9

पराङध्वर्यावावृत्ते सुमत्पद्वग्दे पिता मातरिश्वा छिद्र ?ापदाधादछिद्र ?ोक्था कवयः शंसन् । सोमो विश्वविन्नीथानिनेषद्बृहस्पतिरुक्थामदानि शंसिषत् वागायु-र्विश्वायुर्विश्वमायुः क इदं शंसिष्यति स इदं शंसिष्यतीति जपित्वाऽनभिहिङ्कृत्य शोंऽसावोमित्युच्चैराहूय तूष्णीं शंसं शंसेदुपांशु सप्रणवमसन्तन्वन् १ एष आहावः प्रातःसवने शस्त्रादिषु । पर्यायप्रभृतीनाञ्च । सर्वत्र चान्तःशस्त्रं २ तेन चोपसन्तानः ३ शस्त्रस्वरः प्रतिगर ओथामो दैवेति ४ शोंसामो दैवेत्याहावे ५ प्लुतादिः प्रणवेऽप्लुतादिरवसाने ६ प्रणवे प्रणव आहावोत्तरे ७ अवसाने च ८ प्रणवान्तो वा ९ यत्र यत्र चान्तःशस्त्रं प्रणवेनावस्यति । प्रणवान्त एव तत्र प्रतिगरः । शस्त्रान्ते तु प्रणवः १० भूरग्निर्ज्योतिर्ज्योतिरग्नों । इन्द्र ?ो ज्योतिर्भुवो ज्योतिरिन्द्र ?ों । सूर्यो ज्योतिर्ज्योतिः स्वः सूर्यो३मिति त्रिपदस्तूष्णींशंसः । यद्यु वै षट्पदः पूर्वैर्ज्योतिःशब्दैरग्रेऽवस्येत् ११ उच्चै-र्निविदं यथानिशान्तमग्निर्देवेद्ध इति १२ नास्या आह्वानं १३ न चोपसन्तानः १४ उत्तमेन पदेन प्र वो देवायेत्याज्यमुपसन्तनुयात् १५ एतेन निविद उत्तराः १६ सर्वे च पदसमाम्नायाः १७ उपसन्तानस्त्वन्यत्र १८ आह्वानञ्च निविदां १९ आज्याद्यां त्रिः शंसेदर्धर्चशो विग्राहं २० तन्निदर्शयिष्यामः । प्र वो देवायाग्नये बर्हिष्ठमर्चास्मै । गमद्देवेभिरासनो यजिष्ठो बर्हिरासदो३मिति २१ ऋगावानं वैवमेव । एतेनाद्याः प्रतिपदामनृगावानं २२ अनुब्राह्मणं वानुपूर्व्यं २३ आहूयोत्तमया परिदधाति २४ सर्वशस्त्रपरिधानीयास्वेवं २५ उक्थं वाचि घोषाय त्वेति शस्त्वा जपेत् । अग्न इन्द्र श्च दाशुषो दुरोण इति याज्या । उक्थपात्रमग्रे भक्षयेत् २६ ततश्चमसांश्चमसिनः सर्वशस्त्रयाज्यान्तेषु २७ वषट्कर्तैकपात्राण्यादित्यग्रहसावित्रवर्जं २८ ९

पराङध्वर्यावावृत्ते सुमत्पद्वग्दे पिता मातरिश्वा छिद्रा पदाधादछिद्रो क्था कवयः शंसन् । सोमो विश्वविन्नीथानिनेषद्बृहस्पतिरुक्थामदानि शंसिषत् वागायु-र्विश्वायुर्विश्वमायुः क इदं शंसिष्यति स इदं शंसिष्यतीति जपित्वाऽनभिहिङ्कृत्य शॐऽसावोमित्युच्चैराहूय तूष्णीं शंसं शंसेदुपांशु सप्रणवमसन्तन्वन् १ एष आहावः प्रातःसवने शस्त्रादिषु । पर्यायप्रभृतीनाञ्च । सर्वत्र चान्तःशस्त्रं २ तेन चोपसन्तानः ३ शस्त्रस्वरः प्रतिगर ओथामो दैवेति ४ शॐसामो दैवेत्याहावे ५ प्लुतादिः प्रणवेऽप्लुतादिरवसाने ६ प्रणवे प्रणव आहावोत्तरे ७ अवसाने च ८ प्रणवान्तो वा ९ यत्र यत्र चान्तःशस्त्रं प्रणवेनावस्यति । प्रणवान्त एव तत्र प्रतिगरः । शस्त्रान्ते तु प्रणवः १० भूरग्निर्ज्योतिर्ज्योतिरग्नॐ । इन्द्रो ज्योतिर्भुवो ज्योतिरिन्द्रो ं! । सूर्यो ज्योतिर्ज्योतिः स्वः सूर्यो३मिति त्रिपदस्तूष्णींशंसः । यद्यु वै षट्पदः पूर्वैर्ज्योतिःशब्दैरग्रेऽवस्येत् ११ उच्चै-र्निविदं यथानिशान्तमग्निर्देवेद्ध इति १२ नास्या आह्वानं १३ न चोपसन्तानः १४ उत्तमेन पदेन प्र वो देवायेत्याज्यमुपसन्तनुयात् १५ एतेन निविद उत्तराः १६ सर्वे च पदसमाम्नायाः १७ उपसन्तानस्त्वन्यत्र १८ आह्वानञ्च निविदां १९ आज्याद्यां त्रिः शंसेदर्धर्चशो विग्राहं २० तन्निदर्शयिष्यामः । प्र वो देवायाग्नये बर्हिष्ठमर्चास्मै । गमद्देवेभिरासनो यजिष्ठो बर्हिरासदो३मिति २१ ऋगावानं वैवमेव । एतेनाद्याः प्रतिपदामनृगावानं २२ अनुब्राह्मणं वानुपूर्व्यं २३ आहूयोत्तमया परिदधाति २४ सर्वशस्त्रपरिधानीयास्वेवं २५ उक्थं वाचि घोषाय त्वेति शस्त्वा जपेत् । अग्न इन्द्र श्च दाशुषो दुरोण इति याज्या । उक्थपात्रमग्रे भक्षयेत् २६ ततश्चमसांश्चमसिनः सर्वशस्त्रयाज्यान्तेषु २७ वषट्कर्तैकपात्राण्यादित्यग्रहसावित्रवर्जं २८ ९


229

Sto]mg[e xS];t( 1 EWeit p[oÿ_ ¬í;tuihRû;re p[;t"svn a;×yIrn( 2 p[ith;r ¬ÿryo" svnyo" 3 v;yurg[eg; yDp[Iárit s¢;n;' puro¨c;' tSy;StSy; ¬pár·;t( tOc' tOc' x'set( 4 v;yv;y;ih dxRteit s¢ tOc;" 5 iÃtIy;' p[¬ge i]" 6 puro¨G>y a;×yIt WÏä;' i]rvSyed/RceRŒ/RceR 7 ¬ÿm;' n x'seCzÖsNTyekƒ tOc a;×;nmx'sne 8 m;/uCzNds' p[¬g-ÉmTyetd;c=te 9 ¬Kq' v;Éc Xlok;y Tveit xSTv; jpet( ) iveÉ." soMy' m¾?vit y;Jy; ) p[x;St; b[;÷,;CzÖSyCz;v;k ”it x²S],o ho]k;" 10 teW;' ctur;h;v;in xS];É, p[;t"svne tOtIysvne py;Ryeãv-itárÿ_ƒWu c 11 p;h;v;in m;?y²Ndne 12 Stoi]y;nuåpe>y" p[itpdnucre>y" p[g;qe>yo /;Yy;>y ”it pOqg;×;n' 13 hoturip 14 te>y-’;NydnNtr' 15 a;d* inivõ;nIy;n;' sUÿ_;n;mneket( p[qmeãv;h;v" 16 a;podevte c tOce 17 teW;' tOc;" Stoi]y;nuåp;" xS];idWu svR] 18 m;?y²Ndne p[g;q;StOtIy;" 19 yq;g[h,mNyt( 20 y;Jy;Nt;in xS];É, 21 ¬Kq' v;cITyeW;' xSTv;jp" p[;t"svne 22 èõ±vR Wo-@ixn" sveRW;' 23 ¬Kq' v;cIN{ ;yeit m;?y²Ndn ¬Kq' v;cIN{ ;y deve>y ”TyuKqeWu sWo@ixkƒWu 24 anNtrSy pUveR, 25 Stoi]ye,;nuåpSy zNd"p[m;,²l©dwvt;in 26 a;WRwkƒ 27 a; no Ém];v¨,; no gNt' árx;ds; p[ vo Ém];y p[Ém]yovR¨,yoárit n v;y;t' Ém];v¨,eit y;Jy; ) a;y;ih suWum;iht ”it W$( Stoi]y;nuåp;vnNtr;" s¢eN{ Tv; vOW.mu«¼d.Iit it§ ”N{ £tuivd' sutÉmit y;Jy; ) ”N{ ;¦I a;gt' sutÉmN{ ;¦I apsSpár tox; vO]h,; üv ”it it§ ”heN{ ;¦I ¬pey' v;mSy mNmn ”it nveN{ ;¦I a;gt' sutÉmit y;Jy; 28 10

stotramagre fastrAt 1 eSeti prokta udgAturhizkAre prAtaHsavana AhvayIran 2 pratihAra uttarayoH savanayoH 3 vAyuragregA yajxaprIriti saptAnAM purorucAM tasyAstasyA upariSTAt tqcaM tqcaM faMset 4 vAyavAyAhi darfateti sapta tqcAH 5 dvitIyAM pra\uge triH 6 purorugbhya AhvayIta SaSThyAM triravasyedardharce'rdharce 7 uttamAM na faMsecchaMsantyeke tqca AhvAnamafaMsane 8 mAdhucchandasaM pra\uga-mityetadAcakSate 9 ukthaM vAci flokAya tveti fastvA japet , vifvebhiH somyaM madhviti yAjyA , prafAstA brAhmaNAcchaMsyacchAvAka iti fastriNo hotrakAH 10 teSAM caturAhAvAni fastrANi prAtaHsavane tqtIyasavane paryAyeSva-tirikteSu ca 11 paxcAhAvAni mAdhyandine 12 stotriyAnurUpebhyaH pratipadanucarebhyaH pragAthebhyo dhAyyAbhya iti pqthagAhvAnaM 13 hoturapi 14 tebhya-fcAnyadanantaraM 15 Adau nividdhAnIyAnAM sUktAnAmanekaxcet prathameSvAhAvaH 16 Apodevate ca tqce 17 teSAM tqcAH stotriyAnurUpAH fastrAdiSu sarvatra 18 mAdhyandine pragAthAstqtIyAH 19 yathAgrahaNamanyat 20 yAjyAntAni fastrANi 21 ukthaM vAcItyeSAM fastvAjapaH prAtaHsavane 22 Urddhvaxca So-DafinaH sarveSAM 23 ukthaM vAcIndra ?Ayeti mAdhyandina ukthaM vAcIndra ?Aya devebhya ityuktheSu saSoDafikeSu 24 anantarasya pUrveNa 25 stotriyeNAnurUpasya chandaHpramANalizgadaivatAni 26 ArSaxcaike 27 A no mitrAvaruNA no gantaM rifAdasA pra vo mitrAya pramitrayorvaruNayoriti na vAyAtaM mitrAvaruNeti yAjyA , AyAhi suSumAhita iti SaT stotriyAnurUpAvanantarAH saptendra tvA vqSabhamudghedabhIti tisra indra kratuvidaM sutamiti yAjyA , indra ?AgnI AgataM sutamindra ?AgnI apasaspari tofA vqtrahaNA huva iti tisra ihendra ?AgnI upeyaM vAmasya manmana iti navendra ?AgnI AgataM sutamiti yAjyA 28 10

stotramagre fastrAt 1 eSeti prokta udgAturhizkAre prAtaHsavana AhvayIran 2 pratihAra uttarayoH savanayoH 3 vAyuragregA yajxaprIriti saptAnAM purorucAM tasyAstasyA upariSTAt tqcaM tqcaM faMset 4 vAyavAyAhi darfateti sapta tqcAH 5 dvitIyAM prauge triH 6 purorugbhya AhvayIta SaSThyAM triravasyedardharce'rdharce 7 uttamAM na faMsecchaMsantyeke tqca AhvAnamafaMsane 8 mAdhucchandasaM prauga-mityetadAcakSate 9 ukthaM vAci flokAya tveti fastvA japet , vifvebhiH somyaM madhviti yAjyA , prafAstA brAhmaNAcchaMsyacchAvAka iti fastriNo hotrakAH 10 teSAM caturAhAvAni fastrANi prAtaHsavane tqtIyasavane paryAyeSva-tirikteSu ca 11 paxcAhAvAni mAdhyandine 12 stotriyAnurUpebhyaH pratipadanucarebhyaH pragAthebhyo dhAyyAbhya iti pqthagAhvAnaM 13 hoturapi 14 tebhya-fcAnyadanantaraM 15 Adau nividdhAnIyAnAM sUktAnAmanekaxcet prathameSvAhAvaH 16 Apodevate ca tqce 17 teSAM tqcAH stotriyAnurUpAH fastrAdiSu sarvatra 18 mAdhyandine pragAthAstqtIyAH 19 yathAgrahaNamanyat 20 yAjyAntAni fastrANi 21 ukthaM vAcItyeSAM fastvAjapaH prAtaHsavane 22 Urddhvaxca So-DafinaH sarveSAM 23 ukthaM vAcIndrA yeti mAdhyandina ukthaM vAcIndrA ya devebhya ityuktheSu saSoDafikeSu 24 anantarasya pUrveNa 25 stotriyeNAnurUpasya chandaHpramANalizgadaivatAni 26 ArSaxcaike 27 A no mitrAvaruNA no gantaM rifAdasA pra vo mitrAya pramitrayorvaruNayoriti na vAyAtaM mitrAvaruNeti yAjyA , AyAhi suSumAhita iti SaT stotriyAnurUpAvanantarAH saptendra tvA vqSabhamudghedabhIti tisra indra kratuvidaM sutamiti yAjyA , indrA gnI AgataM sutamindrA gnI apasaspari tofA vqtrahaNA huva iti tisra ihendrA gnI upeyaM vAmasya manmana iti navendrA gnI AgataM sutamiti yAjyA 28 10

स्तोत्रमग्रे शस्त्रात् १ एषेति प्रोक्त उद्गातुर्हिङ्कारे प्रातःसवन आह्वयीरन् २ प्रतिहार उत्तरयोः सवनयोः ३ वायुरग्रेगा यज्ञप्रीरिति सप्तानां पुरोरुचां तस्यास्तस्या उपरिष्टात् तृचं तृचं शंसेत् ४ वायवायाहि दर्शतेति सप्त तृचाः ५ द्वितीयां प्रउगे त्रिः ६ पुरोरुग्भ्य आह्वयीत षष्ठ्यां त्रिरवस्येदर्धर्चेऽर्धर्चे ७ उत्तमां न शंसेच्छंसन्त्येके तृच आह्वानमशंसने ८ माधुच्छन्दसं प्रउग-मित्येतदाचक्षते ९ उक्थं वाचि श्लोकाय त्वेति शस्त्वा जपेत् । विश्वेभिः सोम्यं मध्विति याज्या । प्रशास्ता ब्राह्मणाच्छंस्यच्छावाक इति शस्त्रिणो होत्रकाः १० तेषां चतुराहावानि शस्त्राणि प्रातःसवने तृतीयसवने पर्यायेष्व-तिरिक्तेषु च ११ पञ्चाहावानि माध्यन्दिने १२ स्तोत्रियानुरूपेभ्यः प्रतिपदनुचरेभ्यः प्रगाथेभ्यो धाय्याभ्य इति पृथगाह्वानं १३ होतुरपि १४ तेभ्य-श्चान्यदनन्तरं १५ आदौ निविद्धानीयानां सूक्तानामनेकञ्चेत् प्रथमेष्वाहावः १६ आपोदेवते च तृचे १७ तेषां तृचाः स्तोत्रियानुरूपाः शस्त्रादिषु सर्वत्र १८ माध्यन्दिने प्रगाथास्तृतीयाः १९ यथाग्रहणमन्यत् २० याज्यान्तानि शस्त्राणि २१ उक्थं वाचीत्येषां शस्त्वाजपः प्रातःसवने २२ ऊर्द्ध्वञ्च षो-डशिनः सर्वेषां २३ उक्थं वाचीन्द्र ?ायेति माध्यन्दिन उक्थं वाचीन्द्र ?ाय देवेभ्य इत्युक्थेषु सषोडशिकेषु २४ अनन्तरस्य पूर्वेण २५ स्तोत्रियेणानुरूपस्य छन्दःप्रमाणलिङ्गदैवतानि २६ आर्षञ्चैके २७ आ नो मित्रावरुणा नो गन्तं रिशादसा प्र वो मित्राय प्रमित्रयोर्वरुणयोरिति न वायातं मित्रावरुणेति याज्या । आयाहि सुषुमाहित इति षट् स्तोत्रियानुरूपावनन्तराः सप्तेन्द्र त्वा वृषभमुद्घेदभीति तिस्र इन्द्र क्रतुविदं सुतमिति याज्या । इन्द्र ?ाग्नी आगतं सुतमिन्द्र ?ाग्नी अपसस्परि तोशा वृत्रहणा हुव इति तिस्र इहेन्द्र ?ाग्नी उपेयं वामस्य मन्मन इति नवेन्द्र ?ाग्नी आगतं सुतमिति याज्या २८ १०

स्तोत्रमग्रे शस्त्रात् १ एषेति प्रोक्त उद्गातुर्हिङ्कारे प्रातःसवन आह्वयीरन् २ प्रतिहार उत्तरयोः सवनयोः ३ वायुरग्रेगा यज्ञप्रीरिति सप्तानां पुरोरुचां तस्यास्तस्या उपरिष्टात् तृचं तृचं शंसेत् ४ वायवायाहि दर्शतेति सप्त तृचाः ५ द्वितीयां प्रौगे त्रिः ६ पुरोरुग्भ्य आह्वयीत षष्ठ्यां त्रिरवस्येदर्धर्चेऽर्धर्चे ७ उत्तमां न शंसेच्छंसन्त्येके तृच आह्वानमशंसने ८ माधुच्छन्दसं प्रौग-मित्येतदाचक्षते ९ उक्थं वाचि श्लोकाय त्वेति शस्त्वा जपेत् । विश्वेभिः सोम्यं मध्विति याज्या । प्रशास्ता ब्राह्मणाच्छंस्यच्छावाक इति शस्त्रिणो होत्रकाः १० तेषां चतुराहावानि शस्त्राणि प्रातःसवने तृतीयसवने पर्यायेष्व-तिरिक्तेषु च ११ पञ्चाहावानि माध्यन्दिने १२ स्तोत्रियानुरूपेभ्यः प्रतिपदनुचरेभ्यः प्रगाथेभ्यो धाय्याभ्य इति पृथगाह्वानं १३ होतुरपि १४ तेभ्य-श्चान्यदनन्तरं १५ आदौ निविद्धानीयानां सूक्तानामनेकञ्चेत् प्रथमेष्वाहावः १६ आपोदेवते च तृचे १७ तेषां तृचाः स्तोत्रियानुरूपाः शस्त्रादिषु सर्वत्र १८ माध्यन्दिने प्रगाथास्तृतीयाः १९ यथाग्रहणमन्यत् २० याज्यान्तानि शस्त्राणि २१ उक्थं वाचीत्येषां शस्त्वाजपः प्रातःसवने २२ ऊर्द्ध्वञ्च षो-डशिनः सर्वेषां २३ उक्थं वाचीन्द्रा येति माध्यन्दिन उक्थं वाचीन्द्रा य देवेभ्य इत्युक्थेषु सषोडशिकेषु २४ अनन्तरस्य पूर्वेण २५ स्तोत्रियेणानुरूपस्य छन्दःप्रमाणलिङ्गदैवतानि २६ आर्षञ्चैके २७ आ नो मित्रावरुणा नो गन्तं रिशादसा प्र वो मित्राय प्रमित्रयोर्वरुणयोरिति न वायातं मित्रावरुणेति याज्या । आयाहि सुषुमाहित इति षट् स्तोत्रियानुरूपावनन्तराः सप्तेन्द्र त्वा वृषभमुद्घेदभीति तिस्र इन्द्र क्रतुविदं सुतमिति याज्या । इन्द्रा ग्नी आगतं सुतमिन्द्रा ग्नी अपसस्परि तोशा वृत्रहणा हुव इति तिस्र इहेन्द्रा ग्नी उपेयं वामस्य मन्मन इति नवेन्द्रा ग्नी आगतं सुतमिति याज्या २८ १०


241

m¨TvtIyen g[he, cr²Nt 1 ”N{ m¨Tv ”h p;ih som' hot; y=id{ ' m¨TvNt' sjoW; ”N{ sg,o m¨²ºárit ) .=ÉyTvwtt( p;]' m¨TvtIy' xS]' x'set( 2 a?vyoR xo'3s;voÉmit m;?y²Ndne xS];idãv;h;v" 3 a; Tv; rq' yqoty ”d' vso sutmN/ ”it m¨TvtIySy p[itpdnucr* 4 ”N{ nedIy EidhItIN{ inhv" p[g;q" 5 p[ nUn' b[÷,Spitárit b[;÷,SpTy" 6 tOc;" p[itpdnucr; Îc;" p[g;q;" ) a;ŒtoŒ/Rc| sv| 7 Stoi]y;nuåp;" p[itpdnucr;" p[g;q;" svR] 8 p[;kª zNd;'És ]w·‘.;t( 9 sv;R’wv;ctuãpd;" 10 pÉÛWu iÃrvSyet( Ãyoóyo" p;dyo" 11 a/RcRxo v;ŒŒÉne 12 pCz"xSygt;' tu pCz" 13 sm;smuÿme pde 14 pCzoŒNyt( 15 p;dwrvs;y;/Rc;RNtw" sNt;n" 16 aɦneRt; Tv' som £tuÉ." ipNvNTyp ”it /;Yy;" 17 p[ v ”N{ ; bOht ”it m¨TvtIy" p[g;q" 18 jinÏ; ¬g[ ”it 19 Ek.UysI" xSTv; m¨TvtIy;' inivdNd?y;t( svR] 20 Evmyuj;su m;?y²Ndne 21 Ek;' tOce ) a/;R yuGm;su 22 Ek;' ix‚; tOtIysvne 23 a²=,I mOj;n" párd?y;d( ?y;y¥en a;Tmn" 24 aNy];Pyety; párd/dev' 25 ¬KQy' v;cIN{ ;y ê

marutvatIyena graheNa caranti 1 indra marutva iha pAhi somaM hotA yakSadidraM marutvantaM sajoSA indra sagaNo marudbhiriti , bhakSayitvaitat pAtraM marutvatIyaM fastraM faMset 2 adhvaryo foM3sAvomiti mAdhyandine fastrAdiSvAhAvaH 3 A tvA rathaM yathotaya idaM vaso sutamandha iti marutvatIyasya pratipadanucarau 4 indra nedIya edihItIndra nihavaH pragAthaH 5 pra nUnaM brahmaNaspatiriti brAhmaNaspatyaH 6 tqcAH pratipadanucarA dvqcAH pragAthAH , A'to'rdharcaM sarvaM 7 stotriyAnurUpAH pratipadanucarAH pragAthAH sarvatra 8 prAk chandAMsi traiSTubhAt 9 sarvAfcaivAcatuSpadAH 10 pazktiSu dviravasyet dvayordvayoH pAdayoH 11 ardharcafo vA''fvine 12 pacchaHfasyagatAM tu pacchaH 13 samAsamuttame pade 14 paccho'nyat 15 pAdairavasAyArdharcAntaiH santAnaH 16 agnirnetA tvaM soma kratubhiH pinvantyapa iti dhAyyAH 17 pra va indra ?A bqhata iti marutvatIyaH pragAthaH 18 janiSThA ugra iti 19 ekabhUyasIH fastvA marutvatIyAM nividandadhyAt sarvatra 20 evamayujAsu mAdhyandine 21 ekAM tqce , ardhA yugmAsu 22 ekAM fiSTvA tqtIyasavane 23 akSiNI mqjAnaH paridadhyAd dhyAyannena AtmanaH 24 anyatrApyetayA paridadhadevaM 25 ukthyaM vAcIndra ?Aya fqNvate tveti fastvA japet , ye tvA hi hatye maghavannavardhanniti yAjyA 26 14

marutvatIyena graheNa caranti 1 indra marutva iha pAhi somaM hotA yakSadidraM marutvantaM sajoSA indra sagaNo marudbhiriti , bhakSayitvaitat pAtraM marutvatIyaM fastraM faMset 2 adhvaryo fO3sAvomiti mAdhyandine fastrAdiSvAhAvaH 3 A tvA rathaM yathotaya idaM vaso sutamandha iti marutvatIyasya pratipadanucarau 4 indra nedIya edihItIndra nihavaH pragAthaH 5 pra nUnaM brahmaNaspatiriti brAhmaNaspatyaH 6 tqcAH pratipadanucarA dvqcAH pragAthAH , A'to'rdharcaM sarvaM 7 stotriyAnurUpAH pratipadanucarAH pragAthAH sarvatra 8 prAk chandAMsi traiSTubhAt 9 sarvAfcaivAcatuSpadAH 10 pazktiSu dviravasyet dvayordvayoH pAdayoH 11 ardharcafo vA''fvine 12 pacchaHfasyagatAM tu pacchaH 13 samAsamuttame pade 14 paccho'nyat 15 pAdairavasAyArdharcAntaiH santAnaH 16 agnirnetA tvaM soma kratubhiH pinvantyapa iti dhAyyAH 17 pra va indrA bqhata iti marutvatIyaH pragAthaH 18 janiSThA ugra iti 19 ekabhUyasIH fastvA marutvatIyAM nividandadhyAt sarvatra 20 evamayujAsu mAdhyandine 21 ekAM tqce , ardhA yugmAsu 22 ekAM fiSTvA tqtIyasavane 23 akSiNI mqjAnaH paridadhyAd dhyAyannena AtmanaH 24 anyatrApyetayA paridadhadevaM 25 ukthyaM vAcIndrA ya fqNvate tveti fastvA japet , ye tvA hi hatye maghavannavardhanniti yAjyA 26 14

मरुत्वतीयेन ग्रहेण चरन्ति १ इन्द्र मरुत्व इह पाहि सोमं होता यक्षदिद्रं मरुत्वन्तं सजोषा इन्द्र सगणो मरुद्भिरिति । भक्षयित्वैतत् पात्रं मरुत्वतीयं शस्त्रं शंसेत् २ अध्वर्यो शों३सावोमिति माध्यन्दिने शस्त्रादिष्वाहावः ३ आ त्वा रथं यथोतय इदं वसो सुतमन्ध इति मरुत्वतीयस्य प्रतिपदनुचरौ ४ इन्द्र नेदीय एदिहीतीन्द्र निहवः प्रगाथः ५ प्र नूनं ब्रह्मणस्पतिरिति ब्राह्मणस्पत्यः ६ तृचाः प्रतिपदनुचरा द्वृचाः प्रगाथाः । आऽतोऽर्धर्चं सर्वं ७ स्तोत्रियानुरूपाः प्रतिपदनुचराः प्रगाथाः सर्वत्र ८ प्राक् छन्दांसि त्रैष्टुभात् ९ सर्वाश्चैवाचतुष्पदाः १० पङ्क्तिषु द्विरवस्येत् द्वयोर्द्वयोः पादयोः ११ अर्धर्चशो वाऽऽश्विने १२ पच्छःशस्यगतां तु पच्छः १३ समासमुत्तमे पदे १४ पच्छोऽन्यत् १५ पादैरवसायार्धर्चान्तैः सन्तानः १६ अग्निर्नेता त्वं सोम क्रतुभिः पिन्वन्त्यप इति धाय्याः १७ प्र व इन्द्र ?ा बृहत इति मरुत्वतीयः प्रगाथः १८ जनिष्ठा उग्र इति १९ एकभूयसीः शस्त्वा मरुत्वतीयां निविदन्दध्यात् सर्वत्र २० एवमयुजासु माध्यन्दिने २१ एकां तृचे । अर्धा युग्मासु २२ एकां शिष्ट्वा तृतीयसवने २३ अक्षिणी मृजानः परिदध्याद् ध्यायन्नेन आत्मनः २४ अन्यत्राप्येतया परिदधदेवं २५ उक्थ्यं वाचीन्द्र ?ाय शृण्वते त्वेति शस्त्वा जपेत् । ये त्वा हि हत्ये मघवन्नवर्धन्निति याज्या २६ १४

मरुत्वतीयेन ग्रहेण चरन्ति १ इन्द्र मरुत्व इह पाहि सोमं होता यक्षदिद्रं मरुत्वन्तं सजोषा इन्द्र सगणो मरुद्भिरिति । भक्षयित्वैतत् पात्रं मरुत्वतीयं शस्त्रं शंसेत् २ अध्वर्यो शॐ३सावोमिति माध्यन्दिने शस्त्रादिष्वाहावः ३ आ त्वा रथं यथोतय इदं वसो सुतमन्ध इति मरुत्वतीयस्य प्रतिपदनुचरौ ४ इन्द्र नेदीय एदिहीतीन्द्र निहवः प्रगाथः ५ प्र नूनं ब्रह्मणस्पतिरिति ब्राह्मणस्पत्यः ६ तृचाः प्रतिपदनुचरा द्वृचाः प्रगाथाः । आऽतोऽर्धर्चं सर्वं ७ स्तोत्रियानुरूपाः प्रतिपदनुचराः प्रगाथाः सर्वत्र ८ प्राक् छन्दांसि त्रैष्टुभात् ९ सर्वाश्चैवाचतुष्पदाः १० पङ्क्तिषु द्विरवस्येत् द्वयोर्द्वयोः पादयोः ११ अर्धर्चशो वाऽऽश्विने १२ पच्छःशस्यगतां तु पच्छः १३ समासमुत्तमे पदे १४ पच्छोऽन्यत् १५ पादैरवसायार्धर्चान्तैः सन्तानः १६ अग्निर्नेता त्वं सोम क्रतुभिः पिन्वन्त्यप इति धाय्याः १७ प्र व इन्द्रा बृहत इति मरुत्वतीयः प्रगाथः १८ जनिष्ठा उग्र इति १९ एकभूयसीः शस्त्वा मरुत्वतीयां निविदन्दध्यात् सर्वत्र २० एवमयुजासु माध्यन्दिने २१ एकां तृचे । अर्धा युग्मासु २२ एकां शिष्ट्वा तृतीयसवने २३ अक्षिणी मृजानः परिदध्याद् ध्यायन्नेन आत्मनः २४ अन्यत्राप्येतया परिदधदेवं २५ उक्थ्यं वाचीन्द्रा य शृण्वते त्वेति शस्त्वा जपेत् । ये त्वा हि हत्ये मघवन्नवर्धन्निति याज्या २६ १४


244

inãkƒvLySy 1 aÉ. Tv; xUr nonumoŒÉ. Tv; pUvRpIty ”it p[g;q* Stoi]y;nuåp* ) yid rqNtr' pOÏ' 2 y´u vw bOhTv;Ém²õ hv;mhe Tv' ç¼ih cerv ”it 3 p[g;q; Ete .v²Nt 4 t;' ù it§Sk;r' x'set( 5 ctuqRWÏ* p;d* b;hRte p[g;qe punr>yÉsTvoÿryorvSyet( 6 bOhtIk;ret( t;vev iÃ" 7 tOtIypm* tu k;kÚ.eWu 8 p[Ty;d;n;´uÿr; 9 Evmet-TpOϼãvh"iSvN{ inhvb[;÷,SpTy;n( 10 bOhtIk;rÉmtreWu pOϼWu 11 bOh-{ qNtryo’ tOcSqyo" 12 ho]k;’ yeW;' p[g;q;" Stoi]y;nuåp;" 13 svRmNy´q;Stut' 14 párÉmtxSy Ek;h" 15 s y´u.ys;m; yt( pvm;ne tSy yoinrnuåp" 16 yoinSq;n Evwn;mNy] x'set( 17 è?vR/;Yy;y; yoinSq;n' 18 anek;nNtyeR sÕt( pOqGv;ŒŒ×;n' 19 EvmU?vRÉmN{ inhv;t( p[g;q;n;' 20 yÃ; v;neit /;Yy; ) ipb; sutSy rÉsn ”it s;mp[g;q" 21 ”N{ Sy nu vIYy;Ü,ITyetiSm¥wN{ I' inivd' d?y;t( 22 anub[;÷,' v; Svr" ) ¬Kq' v;cIN{ ;yopê

niSkevalyasya 1 abhi tvA fUra nonumo'bhi tvA pUrvapItaya iti pragAthau stotriyAnurUpau , yadi rathantaraM pqSThaM 2 yadyu vai bqhatvAmiddhi havAmahe tvaM hyehi cerava iti 3 pragAthA ete bhavanti 4 tAM dve tisraskAraM faMset 5 caturthaSaSThau pAdau bArhate pragAthe punarabhyasitvottarayoravasyet 6 bqhatIkAraxcet tAveva dviH 7 tqtIyapaxcamau tu kAkubheSu 8 pratyAdAnAdyuttarA 9 evameta-tpqSTheSvahaHsvindra nihavabrAhmaNaspatyAn 10 bqhatIkAramitareSu pqSTheSu 11 bqha-dra thantarayofca tqcasthayoH 12 hotrakAfca yeSAM pragAthAH stotriyAnurUpAH 13 sarvamanyadyathAstutaM 14 parimitafasya ekAhaH 15 sa yadyubhayasAmA yat pavamAne tasya yoniranurUpaH 16 yonisthAna evainAmanyatra faMset 17 UrdhvadhAyyAyA yonisthAnaM 18 anekAnantarye sakqt pqthagvA''hvAnaM 19 evamUrdhvamindra nihavAt pragAthAnAM 20 yadvA vAneti dhAyyA , pibA sutasya rasina iti sAmapragAthaH 21 indra sya nu vIryyANItyetasminnaindra ?IM nividaM dadhyAt 22 anubrAhmaNaM vA svaraH , ukthaM vAcIndra ?AyopafqNvate tveti fastvA japet , pibA somamindra mandatu tveti yAjyA 23 15

niSkevalyasya 1 abhi tvA fUra nonumo'bhi tvA pUrvapItaya iti pragAthau stotriyAnurUpau , yadi rathantaraM pqSThaM 2 yadyu vai bqhatvAmiddhi havAmahe tvaM hyehi cerava iti 3 pragAthA ete bhavanti 4 tAM dve tisraskAraM faMset 5 caturthaSaSThau pAdau bArhate pragAthe punarabhyasitvottarayoravasyet 6 bqhatIkAraxcet tAveva dviH 7 tqtIyapaxcamau tu kAkubheSu 8 pratyAdAnAdyuttarA 9 evameta-tpqSTheSvahaHsvindra nihavabrAhmaNaspatyAn 10 bqhatIkAramitareSu pqSTheSu 11 bqha-dra thantarayofca tqcasthayoH 12 hotrakAfca yeSAM pragAthAH stotriyAnurUpAH 13 sarvamanyadyathAstutaM 14 parimitafasya ekAhaH 15 sa yadyubhayasAmA yat pavamAne tasya yoniranurUpaH 16 yonisthAna evainAmanyatra faMset 17 UrdhvadhAyyAyA yonisthAnaM 18 anekAnantarye sakqt pqthagvA''hvAnaM 19 evamUrdhvamindra nihavAt pragAthAnAM 20 yadvA vAneti dhAyyA , pibA sutasya rasina iti sAmapragAthaH 21 indra sya nu vIryyANItyetasminnaindrI M! nividaM dadhyAt 22 anubrAhmaNaM vA svaraH , ukthaM vAcIndrA yopafqNvate tveti fastvA japet , pibA somamindra mandatu tveti yAjyA 23 15

निष्केवल्यस्य १ अभि त्वा शूर नोनुमोऽभि त्वा पूर्वपीतय इति प्रगाथौ स्तोत्रियानुरूपौ । यदि रथन्तरं पृष्ठं २ यद्यु वै बृहत्वामिद्धि हवामहे त्वं ह्येहि चेरव इति ३ प्रगाथा एते भवन्ति ४ तां द्वे तिस्रस्कारं शंसेत् ५ चतुर्थषष्ठौ पादौ बार्हते प्रगाथे पुनरभ्यसित्वोत्तरयोरवस्येत् ६ बृहतीकारञ्चेत् तावेव द्विः ७ तृतीयपञ्चमौ तु काकुभेषु ८ प्रत्यादानाद्युत्तरा ९ एवमेत-त्पृष्ठेष्वहःस्विन्द्र निहवब्राह्मणस्पत्यान् १० बृहतीकारमितरेषु पृष्ठेषु ११ बृह-द्र थन्तरयोश्च तृचस्थयोः १२ होत्रकाश्च येषां प्रगाथाः स्तोत्रियानुरूपाः १३ सर्वमन्यद्यथास्तुतं १४ परिमितशस्य एकाहः १५ स यद्युभयसामा यत् पवमाने तस्य योनिरनुरूपः १६ योनिस्थान एवैनामन्यत्र शंसेत् १७ ऊर्ध्वधाय्याया योनिस्थानं १८ अनेकानन्तर्ये सकृत् पृथग्वाऽऽह्वानं १९ एवमूर्ध्वमिन्द्र निहवात् प्रगाथानां २० यद्वा वानेति धाय्या । पिबा सुतस्य रसिन इति सामप्रगाथः २१ इन्द्र स्य नु वीर्य्याणीत्येतस्मिन्नैन्द्र ?ीं निविदं दध्यात् २२ अनुब्राह्मणं वा स्वरः । उक्थं वाचीन्द्र ?ायोपशृण्वते त्वेति शस्त्वा जपेत् । पिबा सोममिन्द्र मन्दतु त्वेति याज्या २३ १५

निष्केवल्यस्य १ अभि त्वा शूर नोनुमोऽभि त्वा पूर्वपीतय इति प्रगाथौ स्तोत्रियानुरूपौ । यदि रथन्तरं पृष्ठं २ यद्यु वै बृहत्वामिद्धि हवामहे त्वं ह्येहि चेरव इति ३ प्रगाथा एते भवन्ति ४ तां द्वे तिस्रस्कारं शंसेत् ५ चतुर्थषष्ठौ पादौ बार्हते प्रगाथे पुनरभ्यसित्वोत्तरयोरवस्येत् ६ बृहतीकारञ्चेत् तावेव द्विः ७ तृतीयपञ्चमौ तु काकुभेषु ८ प्रत्यादानाद्युत्तरा ९ एवमेत-त्पृष्ठेष्वहःस्विन्द्र निहवब्राह्मणस्पत्यान् १० बृहतीकारमितरेषु पृष्ठेषु ११ बृह-द्र थन्तरयोश्च तृचस्थयोः १२ होत्रकाश्च येषां प्रगाथाः स्तोत्रियानुरूपाः १३ सर्वमन्यद्यथास्तुतं १४ परिमितशस्य एकाहः १५ स यद्युभयसामा यत् पवमाने तस्य योनिरनुरूपः १६ योनिस्थान एवैनामन्यत्र शंसेत् १७ ऊर्ध्वधाय्याया योनिस्थानं १८ अनेकानन्तर्ये सकृत् पृथग्वाऽऽह्वानं १९ एवमूर्ध्वमिन्द्र निहवात् प्रगाथानां २० यद्वा वानेति धाय्या । पिबा सुतस्य रसिन इति सामप्रगाथः २१ इन्द्र स्य नु वीर्य्याणीत्येतस्मिन्नैन्द्री ं! निविदं दध्यात् २२ अनुब्राह्मणं वा स्वरः । उक्थं वाचीन्द्रा योपशृण्वते त्वेति शस्त्वा जपेत् । पिबा सोममिन्द्र मन्दतु त्वेति याज्या २३ १५


247

ho]k;,;' ky; nɒ] a;.uvt( ky; Tv¥ èTy; kStÉmN{ Tv; vsu' s´o h j;t Ev; Tv;ÉmN{ o x¥uWu," sumn; ¬ p;k ”it y;Jy; 1 troÉ.voR ivdÃsuNtrÉ,áriTsW;stIit p[g;q* Stoi]y;nuåp; ¬idNvSy árCyte .Uy ”idm;mUiãvTypoÿm;muõret( svR] ipb; v/RSv tv ´; sut;s ”it y;Jy; 2 16

hotrakANAM kayA nafcitra Abhuvat kayA tvanna UtyA kastamindra tvA vasuM sadyo ha jAta evA tvAmindra ?o fannuSuNaH sumanA u pAka iti yAjyA 1 tarobhirvo vidadvasuntaraNiritsiSAsatIti pragAthau stotriyAnurUpA udinvasya ricyate bhUya idimAmUSvityapottamAmuddharet sarvatra pibA vardhasva tava dyA sutAsa iti yAjyA 2 16

hotrakANAM kayA nafcitra Abhuvat kayA tvanna UtyA kastamindra tvA vasuM sadyo ha jAta evA tvAmindro fannuSuNaH sumanA u pAka iti yAjyA 1 tarobhirvo vidadvasuntaraNiritsiSAsatIti pragAthau stotriyAnurUpA udinvasya ricyate bhUya idimAmUSvityapottamAmuddharet sarvatra pibA vardhasva tava dyA sutAsa iti yAjyA 2 16

होत्रकाणां कया नश्चित्र आभुवत् कया त्वन्न ऊत्या कस्तमिन्द्र त्वा वसुं सद्यो ह जात एवा त्वामिन्द्र ?ो शन्नुषुणः सुमना उ पाक इति याज्या १ तरोभिर्वो विदद्वसुन्तरणिरित्सिषासतीति प्रगाथौ स्तोत्रियानुरूपा उदिन्वस्य रिच्यते भूय इदिमामूष्वित्यपोत्तमामुद्धरेत् सर्वत्र पिबा वर्धस्व तव द्या सुतास इति याज्या २ १६

होत्रकाणां कया नश्चित्र आभुवत् कया त्वन्न ऊत्या कस्तमिन्द्र त्वा वसुं सद्यो ह जात एवा त्वामिन्द्रो शन्नुषुणः सुमना उ पाक इति याज्या १ तरोभिर्वो विदद्वसुन्तरणिरित्सिषासतीति प्रगाथौ स्तोत्रियानुरूपा उदिन्वस्य रिच्यते भूय इदिमामूष्वित्यपोत्तमामुद्धरेत् सर्वत्र पिबा वर्धस्व तव द्या सुतास इति याज्या २ १६


253

s;iv]e, g[he, cr²Nt 1 a.U¶¼v" sivt; vN´o nu no hot; y=¶¼v' sivt;r' dmUn; dev" sivt; vrey a;yuin ) ipb;t( sommmd¥enÉm·y" párJm;Éc{ mte aSy /mR,Iit vW$(Õte hot; vwdevxS]' x'set( 2 sv;R idxo ?y;yeCzÖÉsãyn( ) ySy;' ùãyo n t;' 3 a?vyoR xo xo'3s;voÉmit tOtIysvne xS];idãv;h;v" 4 tt( sivtuvOR,Imhe-Œ`;no dev sivtárit vwdevSy p[itpdnucr;v.U¶¼v Eky; c dxÉ.’ Sv.Ute Ã;>y;Ém·ye Év'xTy; c ) itsOÉ.’ vhse i]'xt; c inyu-²ºv;Ryivh t; ivmu ) p[ ´;veit dw`Rtms' suåpՈumUtye t=n[qmy' ven’odyt( pOiXng.;R ye>yo m;t; m/umt( ipNvte py Ev;ip]e ivdev;y vOã, a; no .{ ;" £tvo yNtu ivt ”it nv vwdev' 5vwdev;ɦm;¨tyo" sUÿ_ƒWu s;iv];idinivdo d?y;t( 6 ct§o vwdeve 7 ¬ÿr;iSt§ ¬ÿre 8 sUÿ_;n;' t²õ dwvt' 9 dwvten sUÿ_;Nt" 10 /;Yy;’;]wkp;itnI" 11 aidit´*RriditrNtár=Émit párd?y;t( svR] vwdeve iÃ" pCzoŒ/RcRx" sÕºËÉmmupSpOxn( 12 ¬Kq' v;cIN{ ;y deve>y a; ÅuTyw Tveit xSTv; jpet( ) ivedev;" ê,utem' hv' m ”it y;Jy; 13 18

sAvitreNa graheNa caranti 1 abhUddevaH savitA vandyo nu no hotA yakSaddevaM savitAraM damUnA devaH savitA vareNyo dadhadra tnAdakSa pitqbhya Ayuni , pibAt somamamadannenamiSTayaH parijmAcidra mate asya dharmaNIti vaSaTkqte hotA vaifvadevafastraM faMset 2 sarvA difo dhyAyecchaMsiSyan , yasyAM dveSyo na tAM 3 adhvaryo fo foM3sAvomiti tqtIyasavane fastrAdiSvAhAvaH 4 tat saviturvqNImahe-'ghAno deva savitariti vaifvadevasya pratipadanucarAvabhUddeva ekayA ca dafabhifca svabhUte dvAbhyAmiSTaye viMfatyA ca , tisqbhifca vahase triMfatA ca niyu-dbhirvAyaviha tA vimuxca , pra dyAveti dairghatamasaM surUpakqtnumUtaye takSanrathamayaM venafcodayat pqfnigarbhA yebhyo mAtA madhumat pinvate paya evApitre vifvadevAya vqSNa A no bhadra ?AH kratavo yantu vifvata iti nava vaifvadevaM 5vaifvadevAgnimArutayoH sUkteSu sAvitrAdinivido dadhyAt 6 catasro vaifvadeve 7 uttarAstisra uttare 8 sUktAnAM taddhi daivataM 9 daivatena sUktAntaH 10 dhAyyAfcAtraikapAtinIH 11 aditirdyauraditirantarikSamiti paridadhyAt sarvatra vaifvadeve dviH paccho'rdharcafaH sakqdbhUmimupaspqfan 12 ukthaM vAcIndra ?Aya devebhya A frutyai tveti fastvA japet , vifvedevAH fqNutemaM havaM ma iti yAjyA 13 18

sAvitreNa graheNa caranti 1 abhUddevaH savitA vandyo nu no hotA yakSaddevaM savitAraM damUnA devaH savitA vareNyo dadhadra tnAdakSa pitqbhya Ayuni , pibAt somamamadannenamiSTayaH parijmAcidra mate asya dharmaNIti vaSaTkqte hotA vaifvadevafastraM faMset 2 sarvA difo dhyAyecchaMsiSyan , yasyAM dveSyo na tAM 3 adhvaryo fo fO3sAvomiti tqtIyasavane fastrAdiSvAhAvaH 4 tat saviturvqNImahe-'ghAno deva savitariti vaifvadevasya pratipadanucarAvabhUddeva ekayA ca dafabhifca svabhUte dvAbhyAmiSTaye viMfatyA ca , tisqbhifca vahase triMfatA ca niyu-dbhirvAyaviha tA vimuxca , pra dyAveti dairghatamasaM surUpakqtnumUtaye takSanrathamayaM venafcodayat pqfnigarbhA yebhyo mAtA madhumat pinvate paya evApitre vifvadevAya vqSNa A no bhadrA H! kratavo yantu vifvata iti nava vaifvadevaM 5vaifvadevAgnimArutayoH sUkteSu sAvitrAdinivido dadhyAt 6 catasro vaifvadeve 7 uttarAstisra uttare 8 sUktAnAM taddhi daivataM 9 daivatena sUktAntaH 10 dhAyyAfcAtraikapAtinIH 11 aditirdyauraditirantarikSamiti paridadhyAt sarvatra vaifvadeve dviH paccho'rdharcafaH sakqdbhUmimupaspqfan 12 ukthaM vAcIndrA ya devebhya A frutyai tveti fastvA japet , vifvedevAH fqNutemaM havaM ma iti yAjyA 13 18

सावित्रेण ग्रहेण चरन्ति १ अभूद्देवः सविता वन्द्यो नु नो होता यक्षद्देवं सवितारं दमूना देवः सविता वरेण्यो दधद्र त्नादक्ष पितृभ्य आयुनि । पिबात् सोमममदन्नेनमिष्टयः परिज्माचिद्र मते अस्य धर्मणीति वषट्कृते होता वैश्वदेवशस्त्रं शंसेत् २ सर्वा दिशो ध्यायेच्छंसिष्यन् । यस्यां द्वेष्यो न तां ३ अध्वर्यो शो शों३सावोमिति तृतीयसवने शस्त्रादिष्वाहावः ४ तत् सवितुर्वृणीमहे-ऽघानो देव सवितरिति वैश्वदेवस्य प्रतिपदनुचरावभूद्देव एकया च दशभिश्च स्वभूते द्वाभ्यामिष्टये विंशत्या च । तिसृभिश्च वहसे त्रिंशता च नियु-द्भिर्वायविह ता विमुञ्च । प्र द्यावेति दैर्घतमसं सुरूपकृत्नुमूतये तक्षन्रथमयं वेनश्चोदयत् पृश्निगर्भा येभ्यो माता मधुमत् पिन्वते पय एवापित्रे विश्वदेवाय वृष्ण आ नो भद्र ?ाः क्रतवो यन्तु विश्वत इति नव वैश्वदेवं ५वैश्वदेवाग्निमारुतयोः सूक्तेषु सावित्रादिनिविदो दध्यात् ६ चतस्रो वैश्वदेवे ७ उत्तरास्तिस्र उत्तरे ८ सूक्तानां तद्धि दैवतं ९ दैवतेन सूक्तान्तः १० धाय्याश्चात्रैकपातिनीः ११ अदितिर्द्यौरदितिरन्तरिक्षमिति परिदध्यात् सर्वत्र वैश्वदेवे द्विः पच्छोऽर्धर्चशः सकृद्भूमिमुपस्पृशन् १२ उक्थं वाचीन्द्र ?ाय देवेभ्य आ श्रुत्यै त्वेति शस्त्वा जपेत् । विश्वेदेवाः शृणुतेमं हवं म इति याज्या १३ १८

सावित्रेण ग्रहेण चरन्ति १ अभूद्देवः सविता वन्द्यो नु नो होता यक्षद्देवं सवितारं दमूना देवः सविता वरेण्यो दधद्र त्नादक्ष पितृभ्य आयुनि । पिबात् सोमममदन्नेनमिष्टयः परिज्माचिद्र मते अस्य धर्मणीति वषट्कृते होता वैश्वदेवशस्त्रं शंसेत् २ सर्वा दिशो ध्यायेच्छंसिष्यन् । यस्यां द्वेष्यो न तां ३ अध्वर्यो शो शॐ३सावोमिति तृतीयसवने शस्त्रादिष्वाहावः ४ तत् सवितुर्वृणीमहे-ऽघानो देव सवितरिति वैश्वदेवस्य प्रतिपदनुचरावभूद्देव एकया च दशभिश्च स्वभूते द्वाभ्यामिष्टये विंशत्या च । तिसृभिश्च वहसे त्रिंशता च नियु-द्भिर्वायविह ता विमुञ्च । प्र द्यावेति दैर्घतमसं सुरूपकृत्नुमूतये तक्षन्रथमयं वेनश्चोदयत् पृश्निगर्भा येभ्यो माता मधुमत् पिन्वते पय एवापित्रे विश्वदेवाय वृष्ण आ नो भद्रा ः! क्रतवो यन्तु विश्वत इति नव वैश्वदेवं ५वैश्वदेवाग्निमारुतयोः सूक्तेषु सावित्रादिनिविदो दध्यात् ६ चतस्रो वैश्वदेवे ७ उत्तरास्तिस्र उत्तरे ८ सूक्तानां तद्धि दैवतं ९ दैवतेन सूक्तान्तः १० धाय्याश्चात्रैकपातिनीः ११ अदितिर्द्यौरदितिरन्तरिक्षमिति परिदध्यात् सर्वत्र वैश्वदेवे द्विः पच्छोऽर्धर्चशः सकृद्भूमिमुपस्पृशन् १२ उक्थं वाचीन्द्रा य देवेभ्य आ श्रुत्यै त्वेति शस्त्वा जपेत् । विश्वेदेवाः शृणुतेमं हवं म इति याज्या १३ १८


259

aq yqet' 1 Sv>yg[m;ɦm;¨t' 2 tSy;´;' pCz Ag;v;n' pCz"xSy; cet( 3 a/RcRx ”tr;' 4 sNt;nmuÿmen vcnen 5 vw;nr;y pOqup;jse x¥" krTyvRte p[Tv=s" p[tvso yD; yD; vo a¦ye devo vo { iv,od; ”it p[g;q* Stoi]y;nuåp* p[tVysINtVysIm;poihϼit it§o ivytmp ¬pSpOx¥Nv;rB/eãvp;vOtixrSk ”dm;id p[it p[tIkm;×;nmut noŒ-ihbuÞy" ê,otu dev;n;' pˆI¨xtIrvNtu n ”it ù r;k;mhÉmit ù p;vIrvI kNy; Éc];yuárm' ymp[Strm;ihsId m;tlIkVywyRmo ai©roÉ.¨dI-rt;mvr ¬Tpr;s a;h' ipt¿NTsuivd];\ aivTsId' iptO>yo nmo aSTv´ Sv;duâãkl;yÉmit ct§o m?ye c;×;n' md;mo dwv mod;mo dwvoÉmTy;s;' p[itgr* yyorojs; SkÉ.t; rj;'És vIyeRÉ.vIRrtm; xivÏ; ) y;pTyete ap[tIt; shoÉ.ivRã,U agNv¨,; pUvRôt* ) ivã,onuRkù vIy;RÉ, p[voc' tNtu tNvn( rjso.;Rnumn( ivç¼v;n ”N{ o m`v; vIrPxIit párd?y;t( ) .UÉmmupSpOxn( 6 ¬ÿmen vcnen /[uv;vnyn' k;'=et( 7 ¬Kq' v;cIN{ ;y deve>y a;Åut;y Tveit xSTv; jpet( ) a¦e m¨²º" xu.y²ºA³KvÉ.árit y;Jy; ) ”TyNtoŒÉ¦·omoŒÉ¦·om" 8 20

atha yathetaM 1 svabhyagramAgnimArutaM 2 tasyAdyAM paccha qgAvAnaM pacchaHfasyA cet 3 ardharcafa itarAM 4 santAnamuttamena vacanena 5 vaifvAnarAya pqthupAjase fannaH karatyarvate pratvakSasaH pratavaso yajxA yajxA vo agnaye devo vo dra viNodA iti pragAthau stotriyAnurUpau pratavyasIntavyasImApohiSTheti tisro viyatamapa upaspqfannanvArabdheSvapAvqtafiraska idamAdi prati pratIkamAhvAnamuta no'-hibudhnyaH fqNotu devAnAM patnIrufatIravantu na iti dve rAkAmahamiti dve pAvIravI kanyA citrAyurimaM yamaprastaramAhisIda mAtalIkavyairyamo azgirobhirudI-ratAmavara utparAsa AhaM pitQntsuvidatrAMM avitsIdaM pitqbhyo namo astvadya svAduSkilAyamiti catasro madhye cAhvAnaM madAmo daiva modAmo daivomityAsAM pratigarau yayorojasA skabhitA rajAMsi vIryebhirvIratamA faviSThA , yApatyete apratItA sahobhirviSNU aganvaruNA pUrvahUtau , viSNornukaM vIryANi pravocaM tantu tanvan rajasorbhAnuman vihyevAna indra ?o maghavA vIrapfIti paridadhyAt , bhUmimupaspqfan 6 uttamena vacanena dhruvAvanayanaM kAMkSet 7 ukthaM vAcIndra ?Aya devebhya AfrutAya tveti fastvA japet , agne marudbhiH fubhayadbhirqkvabhiriti yAjyA , ityanto'gniSTomo'gniSTomaH 8 20

atha yathetaM 1 svabhyagramAgnimArutaM 2 tasyAdyAM paccha qgAvAnaM pacchaHfasyA cet 3 ardharcafa itarAM 4 santAnamuttamena vacanena 5 vaifvAnarAya pqthupAjase fannaH karatyarvate pratvakSasaH pratavaso yajxA yajxA vo agnaye devo vo dra viNodA iti pragAthau stotriyAnurUpau pratavyasIntavyasImApohiSTheti tisro viyatamapa upaspqfannanvArabdheSvapAvqtafiraska idamAdi prati pratIkamAhvAnamuta no'-hibuÞyaH fqNotu devAnAM patnIrufatIravantu na iti dve rAkAmahamiti dve pAvIravI kanyA citrAyurimaM yamaprastaramAhisIda mAtalIkavyairyamo azgirobhirudI-ratAmavara utparAsa AhaM pitQntsuvidatrAMM avitsIdaM pitqbhyo namo astvadya svAduSkilAyamiti catasro madhye cAhvAnaM madAmo daiva modAmo daivomityAsAM pratigarau yayorojasA skabhitA rajAMsi vIryebhirvIratamA faviSThA , yApatyete apratItA sahobhirviSNU aganvaruNA pUrvahUtau , viSNornukaM vIryANi pravocaM tantu tanvan rajasorbhAnuman vihyevAna indro maghavA vIrapfIti paridadhyAt , bhUmimupaspqfan 6 uttamena vacanena dhruvAvanayanaM kAMkSet 7 ukthaM vAcIndrA ya devebhya AfrutAya tveti fastvA japet , agne marudbhiH fubhayadbhirqkvabhiriti yAjyA , ityanto'gniSTomo'gniSTomaH 8 20

अथ यथेतं १ स्वभ्यग्रमाग्निमारुतं २ तस्याद्यां पच्छ ऋगावानं पच्छःशस्या चेत् ३ अर्धर्चश इतरां ४ सन्तानमुत्तमेन वचनेन ५ वैश्वानराय पृथुपाजसे शन्नः करत्यर्वते प्रत्वक्षसः प्रतवसो यज्ञा यज्ञा वो अग्नये देवो वो द्र विणोदा इति प्रगाथौ स्तोत्रियानुरूपौ प्रतव्यसीन्तव्यसीमापोहिष्ठेति तिस्रो वियतमप उपस्पृशन्नन्वारब्धेष्वपावृतशिरस्क इदमादि प्रति प्रतीकमाह्वानमुत नोऽ-हिबुध्न्यः शृणोतु देवानां पत्नीरुशतीरवन्तु न इति द्वे राकामहमिति द्वे पावीरवी कन्या चित्रायुरिमं यमप्रस्तरमाहिसीद मातलीकव्यैर्यमो अङ्गिरोभिरुदी-रतामवर उत्परास आहं पितॄन्त्सुविदत्राँ अवित्सीदं पितृभ्यो नमो अस्त्वद्य स्वादुष्किलायमिति चतस्रो मध्ये चाह्वानं मदामो दैव मोदामो दैवोमित्यासां प्रतिगरौ ययोरोजसा स्कभिता रजांसि वीर्येभिर्वीरतमा शविष्ठा । यापत्येते अप्रतीता सहोभिर्विष्णू अगन्वरुणा पूर्वहूतौ । विष्णोर्नुकं वीर्याणि प्रवोचं तन्तु तन्वन् रजसोर्भानुमन् विह्येवान इन्द्र ?ो मघवा वीरप्शीति परिदध्यात् । भूमिमुपस्पृशन् ६ उत्तमेन वचनेन ध्रुवावनयनं कांक्षेत् ७ उक्थं वाचीन्द्र ?ाय देवेभ्य आश्रुताय त्वेति शस्त्वा जपेत् । अग्ने मरुद्भिः शुभयद्भिरृक्वभिरिति याज्या । इत्यन्तोऽग्निष्टोमोऽग्निष्टोमः ८ २०

अथ यथेतं १ स्वभ्यग्रमाग्निमारुतं २ तस्याद्यां पच्छ ऋगावानं पच्छःशस्या चेत् ३ अर्धर्चश इतरां ४ सन्तानमुत्तमेन वचनेन ५ वैश्वानराय पृथुपाजसे शन्नः करत्यर्वते प्रत्वक्षसः प्रतवसो यज्ञा यज्ञा वो अग्नये देवो वो द्र विणोदा इति प्रगाथौ स्तोत्रियानुरूपौ प्रतव्यसीन्तव्यसीमापोहिष्ठेति तिस्रो वियतमप उपस्पृशन्नन्वारब्धेष्वपावृतशिरस्क इदमादि प्रति प्रतीकमाह्वानमुत नोऽ-हिबुÞयः शृणोतु देवानां पत्नीरुशतीरवन्तु न इति द्वे राकामहमिति द्वे पावीरवी कन्या चित्रायुरिमं यमप्रस्तरमाहिसीद मातलीकव्यैर्यमो अङ्गिरोभिरुदी-रतामवर उत्परास आहं पितॄन्त्सुविदत्राँ अवित्सीदं पितृभ्यो नमो अस्त्वद्य स्वादुष्किलायमिति चतस्रो मध्ये चाह्वानं मदामो दैव मोदामो दैवोमित्यासां प्रतिगरौ ययोरोजसा स्कभिता रजांसि वीर्येभिर्वीरतमा शविष्ठा । यापत्येते अप्रतीता सहोभिर्विष्णू अगन्वरुणा पूर्वहूतौ । विष्णोर्नुकं वीर्याणि प्रवोचं तन्तु तन्वन् रजसोर्भानुमन् विह्येवान इन्द्रो मघवा वीरप्शीति परिदध्यात् । भूमिमुपस्पृशन् ६ उत्तमेन वचनेन ध्रुवावनयनं कांक्षेत् ७ उक्थं वाचीन्द्रा य देवेभ्य आश्रुताय त्वेति शस्त्वा जपेत् । अग्ने मरुद्भिः शुभयद्भिरृक्वभिरिति याज्या । इत्यन्तोऽग्निष्टोमोऽग्निष्टोमः ८ २०


262

¬Kqe tu ho]k;,;' 1 EçUWu b[uv;É, t a;ɦrg;Ém .;rt’WR,I/Ot-mSt>n;´;msur ”it tOc;ivN{ ;v¨,; yuvm;v;' r;j;n;ivN{ ;v¨,; m/u-mÿmSyeit y;Jy; ) vymu Tv;mpUVyR yo n ”dÉmd' pureit p[g;q* sv;R" kkÚ." p[m'ihÏ;yodp[utoŒCz;m ”N{ ' bOhSpte yuvÉmN{ ’ vSv ”it y;Jy; ) a`;hIN{ ÉgvR, ”yNt ”N{ ÉgvR, £tujRin]InUmÿoR .v; Ém]" s v;' kmR,eN{ ;ivã,U mdptI md;n;Émit y;Jy; 2 ”TyNt ¬KQy" 3 1

ukthe tu hotrakANAM 1 ehyUSu bruvANi ta AgniragAmi bhAratafcarSaNIdhqta-mastabhnAdyAmasura iti tqcAvindra ?AvaruNA yuvamAvAM rAjAnAvindra ?AvaruNA madhu-mattamasyeti yAjyA , vayamu tvAmapUrvya yo na idamidaM pureti pragAthau sarvAH kakubhaH pramaMhiSThAyodapruto'cchAma indraM bqhaspate yuvamindra fca vasva iti yAjyA , aghAhIndra girvaNa iyanta indra girvaNa kraturjanitrInUmartto bhavA mitraH sa vAM karmaNendra ?AviSNU madapatI madAnAmiti yAjyA 2 ityanta ukthyaH 3 1

ukthe tu hotrakANAM 1 ehyUSu bruvANi ta AgniragAmi bhAratafcarSaNIdhqta-mastabhnAdyAmasura iti tqcAvindrA varuNA yuvamAvAM rAjAnAvindrA varuNA madhu-mattamasyeti yAjyA , vayamu tvAmapUrvya yo na idamidaM pureti pragAthau sarvAH kakubhaH pramaMhiSThAyodapruto'cchAma indraM bqhaspate yuvamindra fca vasva iti yAjyA , aghAhIndra girvaNa iyanta indra girvaNa kraturjanitrInUmartto bhavA mitraH sa vAM karmaNendrA viSNU madapatI madAnAmiti yAjyA 2 ityanta ukthyaH 3 1

उक्थे तु होत्रकाणां १ एह्यूषु ब्रुवाणि त आग्निरगामि भारतश्चर्षणीधृत-मस्तभ्नाद्यामसुर इति तृचाविन्द्र ?ावरुणा युवमावां राजानाविन्द्र ?ावरुणा मधु-मत्तमस्येति याज्या । वयमु त्वामपूर्व्य यो न इदमिदं पुरेति प्रगाथौ सर्वाः ककुभः प्रमंहिष्ठायोदप्रुतोऽच्छाम इन्द्रं बृहस्पते युवमिन्द्र श्च वस्व इति याज्या । अघाहीन्द्र गिर्वण इयन्त इन्द्र गिर्वण क्रतुर्जनित्रीनूमर्त्तो भवा मित्रः स वां कर्मणेन्द्र ?ाविष्णू मदपती मदानामिति याज्या २ इत्यन्त उक्थ्यः ३ १

उक्थे तु होत्रकाणां १ एह्यूषु ब्रुवाणि त आग्निरगामि भारतश्चर्षणीधृत-मस्तभ्नाद्यामसुर इति तृचाविन्द्रा वरुणा युवमावां राजानाविन्द्रा वरुणा मधु-मत्तमस्येति याज्या । वयमु त्वामपूर्व्य यो न इदमिदं पुरेति प्रगाथौ सर्वाः ककुभः प्रमंहिष्ठायोदप्रुतोऽच्छाम इन्द्रं बृहस्पते युवमिन्द्र श्च वस्व इति याज्या । अघाहीन्द्र गिर्वण इयन्त इन्द्र गिर्वण क्रतुर्जनित्रीनूमर्त्तो भवा मित्रः स वां कर्मणेन्द्रा विष्णू मदपती मदानामिति याज्या २ इत्यन्त उक्थ्यः ३ १


265

aq Wo@xI 1 as;iv som ”N{ t ”it Stoi]y;nuåp* 2 a; Tv; vhNtu hry ”it it§o g;y} y" 3 ¬poWu ê,uhI Égr" sus'ëxNTv; vy' m`vÉ¥-Tyek; ù c pÛ¡ 4 yidN{ pOtn; JyeyNte aStu hyRt ”Ty*iã,hb;hRt* tOc* ) a;/UãvRSm; ”it iÃpd; 5 b[÷n( vIr b[÷Õit' juW;, ”it i]·‘p( ) EW b[÷; y AiTvy ”N{ o n;m Åuto gO,e ) iv§utyo yq;pq ”N{ Tv´²Nt r;ty" ) Tv;ÉmCzvsSpte y²Nt Égro n s'yt ”it it§o iÃpd;" ) p[ te mhe ivdqe x'ÉsW' hrI ”it it§o jgTy" ) i]k@‘kƒWu mihWo yv;ixr' p[oãvSmw purorqÉmit tOc;v;itCzNds* 6 pCz"pUv| ù/;k;r' 7 ¬ÿr-mnu·‘Bg;y]Ik;r' 8 p[cetn p[cety;y;ih ipb mTSv ) £tuXzNd At' bOht( su¥ a;/eih no vsivTynu·‘p( ) p[ p[ v²S]·‘.ÉmWmcRt p[;cRtyoVytI\ rf;,yidit tOc; a;nu·‘.;" 9 ¬ÿmSyoÿm;' ix‚oÿm;' inivdNd?y;t( 10 ²l©ø" pd;nupUv| Vy;:y;Sy;mo mTsdih' vO]mp;' ÉjNvdud;yRmu´;n( idiv smu{ ' pvRt; ”h 11 ¬´d(b[ÝSy iv·pÉmit pár/;nIy; ) Ev;ç¼vwv;hIN{ 3 ) Ev;ih x£o vxI ih x£ ”it jipTv; ) ap;" pUveRW;' hárv" sut;n;Émit yjit 12 2

atha SoDafI 1 asAvi soma indra ta iti stotriyAnurUpau 2 A tvA vahantu haraya iti tisro gAya tr?yaH 3 upoSu fqNuhI giraH susaMdqfantvA vayaM maghavanni-tyekA dve ca pazktI 4 yadindra pqtanA jyeyante astu haryata ityauSNihabArhatau tqcau , AdhUrSvasmA iti dvipadA 5 brahman vIra brahmakqtiM juSANa iti triSTup , eSa brahmA ya qtviya indra ?o nAma fruto gqNe , visrutayo yathApatha indra tvadyanti rAtayaH , tvAmicchavasaspate yanti giro na saMyata iti tisro dvipadAH , pra te mahe vidathe faMsiSaM harI iti tisro jagatyaH , trikaDukeSu mahiSo yavAfiraM proSvasmai purorathamiti tqcAvAticchandasau 6 pacchaHpUrvaM dvedhAkAraM 7 uttara-manuSTubgAyatrIkAraM 8 pracetana pracetayAyAhi piba matsva , kratufchanda qtaM bqhat sunna Adhehi no vasavityanuSTup , pra pra vastriSTubhamiSamarcata prArcatayovyatIMM raphANayaditi tqcA AnuSTubhAH 9 uttamasyottamAM fiSTvottamAM nividandadhyAt 10 lizgaiH padAnupUrvaM vyAkhyAsyAmo matsadahiM vqtramapAM jinvadudAryamudyAn divi samudraM parvatA iha 11 udyadbradhnasya viSTapamiti paridhAnIyA , evAhyevaivAhIndra 3 , evAhi fakro vafI hi fakra iti japitvA , apAH pUrveSAM harivaH sutAnAmiti yajati 12 2

atha SoDafI 1 asAvi soma indra ta iti stotriyAnurUpau 2 A tvA vahantu haraya iti tisro gAyatr! yaH 3 upoSu fqNuhI giraH susaMdqfantvA vayaM maghavanni-tyekA dve ca pazktI 4 yadindra pqtanA jyeyante astu haryata ityauSNihabArhatau tqcau , AdhUrSvasmA iti dvipadA 5 brahman vIra brahmakqtiM juSANa iti triSTup , eSa brahmA ya qtviya indro nAma fruto gqNe , visrutayo yathApatha indra tvadyanti rAtayaH , tvAmicchavasaspate yanti giro na saMyata iti tisro dvipadAH , pra te mahe vidathe faMsiSaM harI iti tisro jagatyaH , trikaDukeSu mahiSo yavAfiraM proSvasmai purorathamiti tqcAvAticchandasau 6 pacchaHpUrvaM dvedhAkAraM 7 uttara-manuSTubgAyatrIkAraM 8 pracetana pracetayAyAhi piba matsva , kratufchanda qtaM bqhat sunna Adhehi no vasavityanuSTup , pra pra vastriSTubhamiSamarcata prArcatayovyatIMM raphANayaditi tqcA AnuSTubhAH 9 uttamasyottamAM fiSTvottamAM nividandadhyAt 10 lizgaiH padAnupUrvaM vyAkhyAsyAmo matsadahiM vqtramapAM jinvadudAryamudyAn divi samudraM parvatA iha 11 udyadbradhnasya viSTapamiti paridhAnIyA , evAhyevaivAhIndra 3 , evAhi fakro vafI hi fakra iti japitvA , apAH pUrveSAM harivaH sutAnAmiti yajati 12 2

अथ षोडशी १ असावि सोम इन्द्र त इति स्तोत्रियानुरूपौ २ आ त्वा वहन्तु हरय इति तिस्रो गाय त्र्?यः ३ उपोषु शृणुही गिरः सुसंदृशन्त्वा वयं मघवन्नि-त्येका द्वे च पङ्क्ती ४ यदिन्द्र पृतना ज्येयन्ते अस्तु हर्यत इत्यौष्णिहबार्हतौ तृचौ । आधूर्ष्वस्मा इति द्विपदा ५ ब्रह्मन् वीर ब्रह्मकृतिं जुषाण इति त्रिष्टुप् । एष ब्रह्मा य ऋत्विय इन्द्र ?ो नाम श्रुतो गृणे । विस्रुतयो यथापथ इन्द्र त्वद्यन्ति रातयः । त्वामिच्छवसस्पते यन्ति गिरो न संयत इति तिस्रो द्विपदाः । प्र ते महे विदथे शंसिषं हरी इति तिस्रो जगत्यः । त्रिकडुकेषु महिषो यवाशिरं प्रोष्वस्मै पुरोरथमिति तृचावातिच्छन्दसौ ६ पच्छःपूर्वं द्वेधाकारं ७ उत्तर-मनुष्टुब्गायत्रीकारं ८ प्रचेतन प्रचेतयायाहि पिब मत्स्व । क्रतुश्छन्द ऋतं बृहत् सुन्न आधेहि नो वसवित्यनुष्टुप् । प्र प्र वस्त्रिष्टुभमिषमर्चत प्रार्चतयोव्यतीँ रफाणयदिति तृचा आनुष्टुभाः ९ उत्तमस्योत्तमां शिष्ट्वोत्तमां निविदन्दध्यात् १० लिङ्गैः पदानुपूर्वं व्याख्यास्यामो मत्सदहिं वृत्रमपां जिन्वदुदार्यमुद्यान् दिवि समुद्रं पर्वता इह ११ उद्यद्ब्रध्नस्य विष्टपमिति परिधानीया । एवाह्येवैवाहीन्द्र ३ । एवाहि शक्रो वशी हि शक्र इति जपित्वा । अपाः पूर्वेषां हरिवः सुतानामिति यजति १२ २

अथ षोडशी १ असावि सोम इन्द्र त इति स्तोत्रियानुरूपौ २ आ त्वा वहन्तु हरय इति तिस्रो गायत्र्! यः ३ उपोषु शृणुही गिरः सुसंदृशन्त्वा वयं मघवन्नि-त्येका द्वे च पङ्क्ती ४ यदिन्द्र पृतना ज्येयन्ते अस्तु हर्यत इत्यौष्णिहबार्हतौ तृचौ । आधूर्ष्वस्मा इति द्विपदा ५ ब्रह्मन् वीर ब्रह्मकृतिं जुषाण इति त्रिष्टुप् । एष ब्रह्मा य ऋत्विय इन्द्रो नाम श्रुतो गृणे । विस्रुतयो यथापथ इन्द्र त्वद्यन्ति रातयः । त्वामिच्छवसस्पते यन्ति गिरो न संयत इति तिस्रो द्विपदाः । प्र ते महे विदथे शंसिषं हरी इति तिस्रो जगत्यः । त्रिकडुकेषु महिषो यवाशिरं प्रोष्वस्मै पुरोरथमिति तृचावातिच्छन्दसौ ६ पच्छःपूर्वं द्वेधाकारं ७ उत्तर-मनुष्टुब्गायत्रीकारं ८ प्रचेतन प्रचेतयायाहि पिब मत्स्व । क्रतुश्छन्द ऋतं बृहत् सुन्न आधेहि नो वसवित्यनुष्टुप् । प्र प्र वस्त्रिष्टुभमिषमर्चत प्रार्चतयोव्यतीँ रफाणयदिति तृचा आनुष्टुभाः ९ उत्तमस्योत्तमां शिष्ट्वोत्तमां निविदन्दध्यात् १० लिङ्गैः पदानुपूर्वं व्याख्यास्यामो मत्सदहिं वृत्रमपां जिन्वदुदार्यमुद्यान् दिवि समुद्रं पर्वता इह ११ उद्यद्ब्रध्नस्य विष्टपमिति परिधानीया । एवाह्येवैवाहीन्द्र ३ । एवाहि शक्रो वशी हि शक्र इति जपित्वा । अपाः पूर्वेषां हरिवः सुतानामिति यजति १२ २


268

ivútSyeN{ juWSv p[vh;y;ih xUr hrI ”h ) ipb; sutSy mitnR m?v’k;n’;¨mRd;y ) ”N{ j#r' nVy' n pO,Sv m/oidRvo n ) aSy sutSy Sv,oRp Tv; md;" suv;co aSqu" ) ”N{ Stur;W;¾y;-Ntdev xSy' ivhret( 2 p;d;n( Vyv/;y;/cRx" x'set( 3 pUv;Rs;' pUv;RÉ, pd;in 4 g;y} y" pÉÛÉ." 5 p'ÿ_In;' tu ù ù pde ixãyete t;>y;' p[,uy;t( 6 ¬iã,ho bOhtIÉ.¨iã,h;NtUÿm;n( p;d;n( Ã* kÚYy;Üt( 7 ctur=rm;´' 8 iÃpd;’tu/;R ÕTv; p[qm;' i]·‘.oÿr; jgtIÉ." 9 ¬ÿm;y;’tuqRm-=rmNTy' pUvRSy;´muÿrSy 10 iÃtIytOtIyyoStOtIyyo" p;dyorvs;nt ¬pd?y;t( ) p[cetneit pUvRSy;' p[cetyeTyuÿrSy;' 11 ¬ÿr;iSvtr;n( p;d;n( WÏ;n( ÕTv;Œnu·‘Pk;r' x'set( 12 è?v| Stoi]y;nuåp;>y;m;to ivút" 13 t] p[itgr aoq;mo dwvmde md;mo dwvomqeit 14 y;Jy;' jpenopsOjet( 15 Ev;ç¼v;p;" pUveRW;' hárv" sut;mev;hIN{ ;\ aqo ”d' svn' kƒvlNte ) Ev; ih x£o mm iÃsom' m/umNtÉmN{ vxIih x£" s];vOWn( j#r a;vOWSveit 16 sm;nmNyt( 17 Stoi]y;y inivde pár/;nIy;y; ”Ty;h;v" 18 a;üt' Wo@ixp;]' smuph;v' .=y²Nt 19 `meR c .²=," 20 mw];v¨,S]yXzNdog;" 21 ”N{ Wo@ix¥oj¾Sv'STvNdeveãvSyojSv-Ntm;m;yuãmNt' vcR SvNt' mnuãyeWu kÚ¨ ) tSy t ”N{ pItSy;nu·‘PzNds ¬pôtSyopôto .=y;mIit .=jp" 22 3

vihqtasyendra juSasva pravahAyAhi fUra harI iha , pibA sutasya matirna madhvafcakAnafcArurmadAya , indra jaTharaM navyaM na pqNasva madhordivo na , asya sutasya svarNopa tvA madAH suvAco asthuH , indra sturASANmitro na jaghAna vqtraM yatirna , bibheda balaM bhqgurna sasAhe fatrUnmade somasya , frudhIhavaM na indra ?o na giro juSasva vajrI na , indra sayugbhirdidyunnamatsvAmadAya maheraNAya , A tvA vifantu kavirna sutAsa indra tvaSTA na , pqNasva kukSI somo nAviDDhi fUradhiyA hi yA naH , sAdhurna gqdhnurqbhurnAsteva fUrafcamaso na , yAteva bhImo viSNarna tveSaH samatsukraturneti stotriyAnurUpau 1 UrdhvaM stotriyAnurUpAbhyA-ntadeva fasyaM viharet 2 pAdAn vyavadhAyAdharcafaH faMset 3 pUrvAsAM pUrvANi padAni 4 gAya tr?yaH pazktibhiH 5 paMktInAM tu dve dve pade fiSyete tAbhyAM praNuyAt 6 uSNiho bqhatIbhiruSNihAntUttamAn pAdAn dvau kuryyAt 7 caturakSaramAdyaM 8 dvipadAfcaturdhA kqtvA prathamAM triSTubhottarA jagatIbhiH 9 uttamAyAfcaturthama-kSaramantyaM pUrvasyAdyamuttarasya 10 dvitIyatqtIyayostqtIyayoH pAdayoravasAnata upadadhyAt , pracetaneti pUrvasyAM pracetayetyuttarasyAM 11 uttarAsvitarAn pAdAn SaSThAn kqtvA'nuSTupkAraM faMset 12 UrdhvaM stotriyAnurUpAbhyAmAto vihqtaH 13 tatra pratigara othAmo daivamade madAmo daivomatheti 14 yAjyAM japenopasqjet 15 evAhyevApAH pUrveSAM harivaH sutAmevAhIndra ?AMM atho idaM savanaM kevalante , evA hi fakro mama dvisomaM madhumantamindra vafIhi fakraH satrAvqSan jaThara AvqSasveti 16 samAnamanyat 17 stotriyAya nivide paridhAnIyAyA ityAhAvaH 18 AhutaM SoDafipAtraM samupahAvaM bhakSayanti 19 gharme ca bhakSiNaH 20 maitrAvaruNastrayafchandogAH 21 indra SoDafinnojasviMstvandeveSvasyojasva-ntamAmAyuSmantaM varca svantaM manuSyeSu kuru , tasya ta indra pItasyAnuSTupchandasa upahUtasyopahUto bhakSayAmIti bhakSajapaH 22 3

vihqtasyendra juSasva pravahAyAhi fUra harI iha , pibA sutasya matirna madhvafcakAnafcArurmadAya , indra jaTharaM navyaM na pqNasva madhordivo na , asya sutasya svarNopa tvA madAH suvAco asthuH , indra sturASANmitro na jaghAna vqtraM yatirna , bibheda balaM bhqgurna sasAhe fatrUnmade somasya , frudhIhavaM na indro na giro juSasva vajrI na , indra sayugbhirdidyunnamatsvAmadAya maheraNAya , A tvA vifantu kavirna sutAsa indra tvaSTA na , pqNasva kukSI somo nAviDDhi fUradhiyA hi yA naH , sAdhurna gqdhnurqbhurnAsteva fUrafcamaso na , yAteva bhImo viSNarna tveSaH samatsukraturneti stotriyAnurUpau 1 UrdhvaM stotriyAnurUpAbhyA-ntadeva fasyaM viharet 2 pAdAn vyavadhAyAdharcafaH faMset 3 pUrvAsAM pUrvANi padAni 4 gAyatr! yaH pazktibhiH 5 paMktInAM tu dve dve pade fiSyete tAbhyAM praNuyAt 6 uSNiho bqhatIbhiruSNihAntUttamAn pAdAn dvau kuryyAt 7 caturakSaramAdyaM 8 dvipadAfcaturdhA kqtvA prathamAM triSTubhottarA jagatIbhiH 9 uttamAyAfcaturthama-kSaramantyaM pUrvasyAdyamuttarasya 10 dvitIyatqtIyayostqtIyayoH pAdayoravasAnata upadadhyAt , pracetaneti pUrvasyAM pracetayetyuttarasyAM 11 uttarAsvitarAn pAdAn SaSThAn kqtvA'nuSTupkAraM faMset 12 UrdhvaM stotriyAnurUpAbhyAmAto vihqtaH 13 tatra pratigara othAmo daivamade madAmo daivomatheti 14 yAjyAM japenopasqjet 15 evAhyevApAH pUrveSAM harivaH sutAmevAhIndrA MM! atho idaM savanaM kevalante , evA hi fakro mama dvisomaM madhumantamindra vafIhi fakraH satrAvqSan jaThara AvqSasveti 16 samAnamanyat 17 stotriyAya nivide paridhAnIyAyA ityAhAvaH 18 AhutaM SoDafipAtraM samupahAvaM bhakSayanti 19 gharme ca bhakSiNaH 20 maitrAvaruNastrayafchandogAH 21 indra SoDafinnojasviMstvandeveSvasyojasva-ntamAmAyuSmantaM varca svantaM manuSyeSu kuru , tasya ta indra pItasyAnuSTupchandasa upahUtasyopahUto bhakSayAmIti bhakSajapaH 22 3

विहृतस्येन्द्र जुषस्व प्रवहायाहि शूर हरी इह । पिबा सुतस्य मतिर्न मध्वश्चकानश्चारुर्मदाय । इन्द्र जठरं नव्यं न पृणस्व मधोर्दिवो न । अस्य सुतस्य स्वर्णोप त्वा मदाः सुवाचो अस्थुः । इन्द्र स्तुराषाण्मित्रो न जघान वृत्रं यतिर्न । बिभेद बलं भृगुर्न ससाहे शत्रून्मदे सोमस्य । श्रुधीहवं न इन्द्र ?ो न गिरो जुषस्व वज्री न । इन्द्र सयुग्भिर्दिद्युन्नमत्स्वामदाय महेरणाय । आ त्वा विशन्तु कविर्न सुतास इन्द्र त्वष्टा न । पृणस्व कुक्षी सोमो नाविड्ढि शूरधिया हि या नः । साधुर्न गृध्नुरृभुर्नास्तेव शूरश्चमसो न । यातेव भीमो विष्णर्न त्वेषः समत्सुक्रतुर्नेति स्तोत्रियानुरूपौ १ ऊर्ध्वं स्तोत्रियानुरूपाभ्या-न्तदेव शस्यं विहरेत् २ पादान् व्यवधायाधर्चशः शंसेत् ३ पूर्वासां पूर्वाणि पदानि ४ गाय त्र्?यः पङ्क्तिभिः ५ पंक्तीनां तु द्वे द्वे पदे शिष्येते ताभ्यां प्रणुयात् ६ उष्णिहो बृहतीभिरुष्णिहान्तूत्तमान् पादान् द्वौ कुर्य्यात् ७ चतुरक्षरमाद्यं ८ द्विपदाश्चतुर्धा कृत्वा प्रथमां त्रिष्टुभोत्तरा जगतीभिः ९ उत्तमायाश्चतुर्थम-क्षरमन्त्यं पूर्वस्याद्यमुत्तरस्य १० द्वितीयतृतीययोस्तृतीययोः पादयोरवसानत उपदध्यात् । प्रचेतनेति पूर्वस्यां प्रचेतयेत्युत्तरस्यां ११ उत्तरास्वितरान् पादान् षष्ठान् कृत्वाऽनुष्टुप्कारं शंसेत् १२ ऊर्ध्वं स्तोत्रियानुरूपाभ्यामातो विहृतः १३ तत्र प्रतिगर ओथामो दैवमदे मदामो दैवोमथेति १४ याज्यां जपेनोपसृजेत् १५ एवाह्येवापाः पूर्वेषां हरिवः सुतामेवाहीन्द्र ?ाँ अथो इदं सवनं केवलन्ते । एवा हि शक्रो मम द्विसोमं मधुमन्तमिन्द्र वशीहि शक्रः सत्रावृषन् जठर आवृषस्वेति १६ समानमन्यत् १७ स्तोत्रियाय निविदे परिधानीयाया इत्याहावः १८ आहुतं षोडशिपात्रं समुपहावं भक्षयन्ति १९ घर्मे च भक्षिणः २० मैत्रावरुणस्त्रयश्छन्दोगाः २१ इन्द्र षोडशिन्नोजस्विंस्त्वन्देवेष्वस्योजस्व-न्तमामायुष्मन्तं वर्च स्वन्तं मनुष्येषु कुरु । तस्य त इन्द्र पीतस्यानुष्टुप्छन्दस उपहूतस्योपहूतो भक्षयामीति भक्षजपः २२ ३

विहृतस्येन्द्र जुषस्व प्रवहायाहि शूर हरी इह । पिबा सुतस्य मतिर्न मध्वश्चकानश्चारुर्मदाय । इन्द्र जठरं नव्यं न पृणस्व मधोर्दिवो न । अस्य सुतस्य स्वर्णोप त्वा मदाः सुवाचो अस्थुः । इन्द्र स्तुराषाण्मित्रो न जघान वृत्रं यतिर्न । बिभेद बलं भृगुर्न ससाहे शत्रून्मदे सोमस्य । श्रुधीहवं न इन्द्रो न गिरो जुषस्व वज्री न । इन्द्र सयुग्भिर्दिद्युन्नमत्स्वामदाय महेरणाय । आ त्वा विशन्तु कविर्न सुतास इन्द्र त्वष्टा न । पृणस्व कुक्षी सोमो नाविड्ढि शूरधिया हि या नः । साधुर्न गृध्नुरृभुर्नास्तेव शूरश्चमसो न । यातेव भीमो विष्णर्न त्वेषः समत्सुक्रतुर्नेति स्तोत्रियानुरूपौ १ ऊर्ध्वं स्तोत्रियानुरूपाभ्या-न्तदेव शस्यं विहरेत् २ पादान् व्यवधायाधर्चशः शंसेत् ३ पूर्वासां पूर्वाणि पदानि ४ गायत्र्! यः पङ्क्तिभिः ५ पंक्तीनां तु द्वे द्वे पदे शिष्येते ताभ्यां प्रणुयात् ६ उष्णिहो बृहतीभिरुष्णिहान्तूत्तमान् पादान् द्वौ कुर्य्यात् ७ चतुरक्षरमाद्यं ८ द्विपदाश्चतुर्धा कृत्वा प्रथमां त्रिष्टुभोत्तरा जगतीभिः ९ उत्तमायाश्चतुर्थम-क्षरमन्त्यं पूर्वस्याद्यमुत्तरस्य १० द्वितीयतृतीययोस्तृतीययोः पादयोरवसानत उपदध्यात् । प्रचेतनेति पूर्वस्यां प्रचेतयेत्युत्तरस्यां ११ उत्तरास्वितरान् पादान् षष्ठान् कृत्वाऽनुष्टुप्कारं शंसेत् १२ ऊर्ध्वं स्तोत्रियानुरूपाभ्यामातो विहृतः १३ तत्र प्रतिगर ओथामो दैवमदे मदामो दैवोमथेति १४ याज्यां जपेनोपसृजेत् १५ एवाह्येवापाः पूर्वेषां हरिवः सुतामेवाहीन्द्रा ँ! अथो इदं सवनं केवलन्ते । एवा हि शक्रो मम द्विसोमं मधुमन्तमिन्द्र वशीहि शक्रः सत्रावृषन् जठर आवृषस्वेति १६ समानमन्यत् १७ स्तोत्रियाय निविदे परिधानीयाया इत्याहावः १८ आहुतं षोडशिपात्रं समुपहावं भक्षयन्ति १९ घर्मे च भक्षिणः २० मैत्रावरुणस्त्रयश्छन्दोगाः २१ इन्द्र षोडशिन्नोजस्विंस्त्वन्देवेष्वस्योजस्व-न्तमामायुष्मन्तं वर्च स्वन्तं मनुष्येषु कुरु । तस्य त इन्द्र पीतस्यानुष्टुप्छन्दस उपहूतस्योपहूतो भक्षयामीति भक्षजपः २२ ३


271

aitr;]e py;Ry;,;muÿ_" xSyop;yo hoturip yq; ho]k;,;' 1 p[qme py;Rye hotur;´;' vjRÉyTv; p[TyOc' Stoi]y;nuåpeWu p[qm;in pd;in ièKTv;-ŒvSy²Nt 2 ix·e smÉsTv; p[,uv²Nt 3 sveR sv;Rs;' m?yme m?ym;in p[Ty;d;y AgNtw" p[,uv²Nt 4 ¬ÿm;Nyuÿme 5 ctur=r;É, Tvz;v;k" 6 ctu"xS];" py;Ry;" 7 hotur;´' 8 y;Jy;>y" pUveR py;Rs;" 9 p;Ntm; vo aN/sop;duixp[äN/sSTymu v" s];s;hÉmit sUÿ_xeWoŒÉ.Ty' meW-m?vyRvo .rteN{ ;y somÉmit y;Jy; ) p[ v ”N{ ;y m;dn' p[Õt;NyOjIiW," p[itÅut;y vo /OWidit pdx idvɒdSyeit py;Rs" s no nVyeÉ.árit c;Sy mde pu¨vp;'És ivÃ;init y;Jy; ) vymu Tv; diddq;R vyÉmN{ Tv;y voŒÉ.v;]RhTy;yeTyuÿm;muõreidN{ o a© mhºymÉ.NyUWu v;vmPsu /UtSy hárv" ipbeheit y;Jy; ) ”N{ ;y mÃne sutÉmN{ Émí;Éqno bOhdeN{ s;nÉs-metoŒiNvN{ Stv;mex;n' m; no aiSmn( m`vÉ¥N{ ipb tu>y' suto md;yeit y;Jy; ) ayNt ”N{ somoŒyNte m;nuWe jn ¬«¼d.ITyuÿm;muõredh' .uv-mp;YySy;N/so md;yeit y;Jy; ) a;tUn ”N{ =umNtm; p[{ v pr;vto n çNy' b@;krÉmTy·;vI'%yNtIrhNd;' p;t; sutÉmN{ o aStu som' hNt; vO]Émit y;Jy; ) aÉ. Tv; vOW.; suteŒÉ. p[ gopiti©r;tUn ”N{ -m{ äÉgitsUÿ_ƒ a;vitp[og[;' pIit' vOã, ”yÉmR sTy;Émit y;Jy; ) ”d' vso sutmN/ ”N{ eih mTSyN/s" p[ sm[;jmup£mSv;.r /OWt; tdSmw nVymSy ipb ySy jD;n ”N{ eit y;Jy; ) ”d' çNvojs; mh;\ ”N{ o y aojs; smSy mNyve ivx ”it iÃcTv;ár'xiÐÉjte itÏ;hrIrq a;yu-Jym;neit y;Jy; ) a;Tvet; inWIdt; Tvx]v;gih nikárN{ Tvduÿr ”Tyuÿm;muõreCz^ÿe d/;mIdNTyt( yt( p;]ÉmN{ p;nÉmit y;Jy; ) yoge yoge tv Str' yuj²Nt b[Ým¨W' yidN{ ;h' p[temh ètI xcI vStv vIyeR,eit y;Jy; ) ”N{ " suteWu someWu y ”N{ somp;tm a;´; ye aɦÉmN/t ”it s¢dx y ”N{ cmseãv; som" p[ v" st;' p[o{ o,e hry" km;RGminin y;Jy; 10 ”it py;Ry;" 11 py;Rsvj| g;y];" 12 4

atirAtre paryAyANAmuktaH fasyopAyo hoturapi yathA hotrakANAM 1 prathame paryAye hoturAdyAM varjayitvA pratyqcaM stotriyAnurUpeSu prathamAni padAni dviruktvA-'vasyanti 2 fiSTe samasitvA praNuvanti 3 sarve sarvAsAM madhyame madhyamAni pratyAdAya qgantaiH praNuvanti 4 uttamAnyuttame 5 caturakSarANi tvachAvAkaH 6 catuHfastrAH paryAyAH 7 hoturAdyaM 8 yAjyAbhyaH pUrve paryAsAH 9 pAntamA vo andhasopAdufipryandhasastyamu vaH satrAsAhamiti sUktafeSo'bhityaM meSa-madhvaryavo bharatendra ?Aya somamiti yAjyA , pra va indra ?Aya mAdanaM prakqtAnyqjISiNaH pratifrutAya vo dhqSaditi paxcadafa divafcidasyeti paryAsaH sa no navyebhiriti cAsya made puruvapAMsi vidvAniti yAjyA , vayamu tvA dadidarthA vayamindra tvAya vo'bhivArtrahatyAyetyuttamAmuddharedindra ?o azga mahadbhayamabhinyUSu vAvamapsu dhUtasya harivaH pibeheti yAjyA , indra ?Aya madvane sutamindra midgAthino bqhadendra sAnasi-meto'nvindra stavAmefAnaM mA no asmin maghavannindra piba tubhyaM suto madAyeti yAjyA , ayanta indra somo'yante mAnuSe jana udghedabhItyuttamAmuddharedahaM bhuva-mapAyyasyAndhaso madAyeti yAjyA , AtUna indra kSumantamA pradra va parAvato na hyanyaM baDAkaramityaSTAvIMkhayantIrahandAM pAtA sutamindra ?o astu somaM hantA vqtramiti yAjyA , abhi tvA vqSabhA sute'bhi pra gopatizgirAtUna indra -madra ?gitisUkte afvAvatiprogrAM pItiM vqSNa iyarmi satyAmiti yAjyA , idaM vaso sutamandha indre hi matsyandhasaH pra samrAjamupakramasvAbhara dhqSatA tadasmai navyamasya piba yasya jajxAna indre ti yAjyA , idaM hyanvojasA mahAMM indra ?o ya ojasA samasya manyave vifa iti dvicatvAriMfadvifvajite tiSThAharIratha Ayu-jyamAneti yAjyA , AtvetA niSIdatA tvafatravAgahi nakirindra tvaduttara ityuttamAmuddharecchratte dadhAmIdantyat yat pAtramindra pAnamiti yAjyA , yoge yoge tava staraM yujanti bradhnamaruSaM yadindra ?AhaM pratemaha UtI facI vastava vIryeNeti yAjyA , indra ?H suteSu someSu ya indra somapAtama AdyA ye agnimindhata iti saptadafa ya indra camaseSvA somaH pra vaH satAM prodra ?oNe harayaH karmAgmanini yAjyA 10 iti paryAyAH 11 paryAsavarjaM gAyatrAH 12 4

atirAtre paryAyANAmuktaH fasyopAyo hoturapi yathA hotrakANAM 1 prathame paryAye hoturAdyAM varjayitvA pratyqcaM stotriyAnurUpeSu prathamAni padAni dviruktvA-'vasyanti 2 fiSTe samasitvA praNuvanti 3 sarve sarvAsAM madhyame madhyamAni pratyAdAya qgantaiH praNuvanti 4 uttamAnyuttame 5 caturakSarANi tvachAvAkaH 6 catuHfastrAH paryAyAH 7 hoturAdyaM 8 yAjyAbhyaH pUrve paryAsAH 9 pAntamA vo andhasopAdufipryandhasastyamu vaH satrAsAhamiti sUktafeSo'bhityaM meSa-madhvaryavo bharatendrA ya somamiti yAjyA , pra va indrA ya mAdanaM prakqtAnyqjISiNaH pratifrutAya vo dhqSaditi paxcadafa divafcidasyeti paryAsaH sa no navyebhiriti cAsya made puruvapAMsi vidvAniti yAjyA , vayamu tvA dadidarthA vayamindra tvAya vo'bhivArtrahatyAyetyuttamAmuddharedindro azga mahadbhayamabhinyUSu vAvamapsu dhUtasya harivaH pibeheti yAjyA , indrA ya madvane sutamindra midgAthino bqhadendra sAnasi-meto'nvindra stavAmefAnaM mA no asmin maghavannindra piba tubhyaM suto madAyeti yAjyA , ayanta indra somo'yante mAnuSe jana udghedabhItyuttamAmuddharedahaM bhuva-mapAyyasyAndhaso madAyeti yAjyA , AtUna indra kSumantamA pradra va parAvato na hyanyaM baDAkaramityaSTAvIMkhayantIrahandAM pAtA sutamindro astu somaM hantA vqtramiti yAjyA , abhi tvA vqSabhA sute'bhi pra gopatizgirAtUna indra -madra y!gitisUkte afvAvatiprogrAM pItiM vqSNa iyarmi satyAmiti yAjyA , idaM vaso sutamandha indre hi matsyandhasaH pra samrAjamupakramasvAbhara dhqSatA tadasmai navyamasya piba yasya jajxAna indre ti yAjyA , idaM hyanvojasA mahAMM indro ya ojasA samasya manyave vifa iti dvicatvAriMfadvifvajite tiSThAharIratha Ayu-jyamAneti yAjyA , AtvetA niSIdatA tvafatravAgahi nakirindra tvaduttara ityuttamAmuddharecchratte dadhAmIdantyat yat pAtramindra pAnamiti yAjyA , yoge yoge tava staraM yujanti bradhnamaruSaM yadindrA haM pratemaha UtI facI vastava vIryeNeti yAjyA , indra H! suteSu someSu ya indra somapAtama AdyA ye agnimindhata iti saptadafa ya indra camaseSvA somaH pra vaH satAM prodro Ne harayaH karmAgmanini yAjyA 10 iti paryAyAH 11 paryAsavarjaM gAyatrAH 12 4

अतिरात्रे पर्यायाणामुक्तः शस्योपायो होतुरपि यथा होत्रकाणां १ प्रथमे पर्याये होतुराद्यां वर्जयित्वा प्रत्यृचं स्तोत्रियानुरूपेषु प्रथमानि पदानि द्विरुक्त्वा-ऽवस्यन्ति २ शिष्टे समसित्वा प्रणुवन्ति ३ सर्वे सर्वासां मध्यमे मध्यमानि प्रत्यादाय ऋगन्तैः प्रणुवन्ति ४ उत्तमान्युत्तमे ५ चतुरक्षराणि त्वछावाकः ६ चतुःशस्त्राः पर्यायाः ७ होतुराद्यं ८ याज्याभ्यः पूर्वे पर्यासाः ९ पान्तमा वो अन्धसोपादुशिप्र्यन्धसस्त्यमु वः सत्रासाहमिति सूक्तशेषोऽभित्यं मेष-मध्वर्यवो भरतेन्द्र ?ाय सोममिति याज्या । प्र व इन्द्र ?ाय मादनं प्रकृतान्यृजीषिणः प्रतिश्रुताय वो धृषदिति पञ्चदश दिवश्चिदस्येति पर्यासः स नो नव्येभिरिति चास्य मदे पुरुवपांसि विद्वानिति याज्या । वयमु त्वा ददिदर्था वयमिन्द्र त्वाय वोऽभिवार्त्रहत्यायेत्युत्तमामुद्धरेदिन्द्र ?ो अङ्ग महद्भयमभिन्यूषु वावमप्सु धूतस्य हरिवः पिबेहेति याज्या । इन्द्र ?ाय मद्वने सुतमिन्द्र मिद्गाथिनो बृहदेन्द्र सानसि-मेतोऽन्विन्द्र स्तवामेशानं मा नो अस्मिन् मघवन्निन्द्र पिब तुभ्यं सुतो मदायेति याज्या । अयन्त इन्द्र सोमोऽयन्ते मानुषे जन उद्घेदभीत्युत्तमामुद्धरेदहं भुव-मपाय्यस्यान्धसो मदायेति याज्या । आतून इन्द्र क्षुमन्तमा प्रद्र व परावतो न ह्यन्यं बडाकरमित्यष्टावींखयन्तीरहन्दां पाता सुतमिन्द्र ?ो अस्तु सोमं हन्ता वृत्रमिति याज्या । अभि त्वा वृषभा सुतेऽभि प्र गोपतिङ्गिरातून इन्द्र -मद्र ?गितिसूक्ते अश्वावतिप्रोग्रां पीतिं वृष्ण इयर्मि सत्यामिति याज्या । इदं वसो सुतमन्ध इन्द्रे हि मत्स्यन्धसः प्र सम्राजमुपक्रमस्वाभर धृषता तदस्मै नव्यमस्य पिब यस्य जज्ञान इन्द्रे ति याज्या । इदं ह्यन्वोजसा महाँ इन्द्र ?ो य ओजसा समस्य मन्यवे विश इति द्विचत्वारिंशद्विश्वजिते तिष्ठाहरीरथ आयु-ज्यमानेति याज्या । आत्वेता निषीदता त्वशत्रवागहि नकिरिन्द्र त्वदुत्तर इत्युत्तमामुद्धरेच्छ्रत्ते दधामीदन्त्यत् यत् पात्रमिन्द्र पानमिति याज्या । योगे योगे तव स्तरं युजन्ति ब्रध्नमरुषं यदिन्द्र ?ाहं प्रतेमह ऊती शची वस्तव वीर्येणेति याज्या । इन्द्र ?ः सुतेषु सोमेषु य इन्द्र सोमपातम आद्या ये अग्निमिन्धत इति सप्तदश य इन्द्र चमसेष्वा सोमः प्र वः सतां प्रोद्र ?ोणे हरयः कर्माग्मनिनि याज्या १० इति पर्यायाः ११ पर्यासवर्जं गायत्राः १२ ४

अतिरात्रे पर्यायाणामुक्तः शस्योपायो होतुरपि यथा होत्रकाणां १ प्रथमे पर्याये होतुराद्यां वर्जयित्वा प्रत्यृचं स्तोत्रियानुरूपेषु प्रथमानि पदानि द्विरुक्त्वा-ऽवस्यन्ति २ शिष्टे समसित्वा प्रणुवन्ति ३ सर्वे सर्वासां मध्यमे मध्यमानि प्रत्यादाय ऋगन्तैः प्रणुवन्ति ४ उत्तमान्युत्तमे ५ चतुरक्षराणि त्वछावाकः ६ चतुःशस्त्राः पर्यायाः ७ होतुराद्यं ८ याज्याभ्यः पूर्वे पर्यासाः ९ पान्तमा वो अन्धसोपादुशिप्र्यन्धसस्त्यमु वः सत्रासाहमिति सूक्तशेषोऽभित्यं मेष-मध्वर्यवो भरतेन्द्रा य सोममिति याज्या । प्र व इन्द्रा य मादनं प्रकृतान्यृजीषिणः प्रतिश्रुताय वो धृषदिति पञ्चदश दिवश्चिदस्येति पर्यासः स नो नव्येभिरिति चास्य मदे पुरुवपांसि विद्वानिति याज्या । वयमु त्वा ददिदर्था वयमिन्द्र त्वाय वोऽभिवार्त्रहत्यायेत्युत्तमामुद्धरेदिन्द्रो अङ्ग महद्भयमभिन्यूषु वावमप्सु धूतस्य हरिवः पिबेहेति याज्या । इन्द्रा य मद्वने सुतमिन्द्र मिद्गाथिनो बृहदेन्द्र सानसि-मेतोऽन्विन्द्र स्तवामेशानं मा नो अस्मिन् मघवन्निन्द्र पिब तुभ्यं सुतो मदायेति याज्या । अयन्त इन्द्र सोमोऽयन्ते मानुषे जन उद्घेदभीत्युत्तमामुद्धरेदहं भुव-मपाय्यस्यान्धसो मदायेति याज्या । आतून इन्द्र क्षुमन्तमा प्रद्र व परावतो न ह्यन्यं बडाकरमित्यष्टावींखयन्तीरहन्दां पाता सुतमिन्द्रो अस्तु सोमं हन्ता वृत्रमिति याज्या । अभि त्वा वृषभा सुतेऽभि प्र गोपतिङ्गिरातून इन्द्र -मद्र य्!गितिसूक्ते अश्वावतिप्रोग्रां पीतिं वृष्ण इयर्मि सत्यामिति याज्या । इदं वसो सुतमन्ध इन्द्रे हि मत्स्यन्धसः प्र सम्राजमुपक्रमस्वाभर धृषता तदस्मै नव्यमस्य पिब यस्य जज्ञान इन्द्रे ति याज्या । इदं ह्यन्वोजसा महाँ इन्द्रो य ओजसा समस्य मन्यवे विश इति द्विचत्वारिंशद्विश्वजिते तिष्ठाहरीरथ आयु-ज्यमानेति याज्या । आत्वेता निषीदता त्वशत्रवागहि नकिरिन्द्र त्वदुत्तर इत्युत्तमामुद्धरेच्छ्रत्ते दधामीदन्त्यत् यत् पात्रमिन्द्र पानमिति याज्या । योगे योगे तव स्तरं युजन्ति ब्रध्नमरुषं यदिन्द्रा हं प्रतेमह ऊती शची वस्तव वीर्येणेति याज्या । इन्द्र ः! सुतेषु सोमेषु य इन्द्र सोमपातम आद्या ये अग्निमिन्धत इति सप्तदश य इन्द्र चमसेष्वा सोमः प्र वः सतां प्रोद्रो णे हरयः कर्माग्मनिनि याज्या १० इति पर्यायाः ११ पर्यासवर्जं गायत्राः १२ ४


280

som;itrekƒ StutxS]opjn" 1 p[;t"svneŒiSt somo ay' suto g*/Ryit m¨t;Émit Stoi]y;nuåp* ) mh;\ ”N{ o y aojs;ŒŒto dev; avNtu n ”TywN{ IÉ.vwRã,vIÉ.’ StommitxSywN{ (y; yjet( 2 vwã,Vy; v; 3 EeN{ ;-vwã,Vyeit g;,g;árdeRvtp[/;nTv;t( 4 s' v;' kmR,; sÉmW; ihnomIit 5 m;?y²Ndne b

somAtireke stutafastropajanaH 1 prAtaHsavane'sti somo ayaM suto gaurdhayati marutAmiti stotriyAnurUpau , mahAMM indra ?o ya ojasA''to devA avantu na ityaindra ?IbhirvaiSNavIbhifca stomamatifasyaindr yA yajet 2 vaiSNavyA vA 3 aindra ?A-vaiSNavyeti gANagArirdevatapradhAnatvAt 4 saM vAM karmaNA samiSA hinomIti 5 mAdhyandine baNmahAMM asi sUryodu tyaddarfataM vapuriti pragAthau stotriyAnurUpau , mahAMM indra ?o nqvadviSNornukaM yA vifvAsAM janitArA matInAmiti yAjyA 6 tqtIyasavana uttarottarAM saMsthAmupeyurA''tirAtrAt 7 atirAtrAccet pra tatte adya fipiviSTa nAma pra tadviSNustava te vIryeNeti stotriyAnurUpau , mAdhyandinena feSaH 8 tveSamitthAsa maraNaM fimIvatoriti vA yAjyA 9 7

somAtireke stutafastropajanaH 1 prAtaHsavane'sti somo ayaM suto gaurdhayati marutAmiti stotriyAnurUpau , mahAMM indro ya ojasA''to devA avantu na ityaindrI bhirvaiSNavIbhifca stomamatifasyaindr yA yajet 2 vaiSNavyA vA 3 aindrA -vaiSNavyeti gANagArirdevatapradhAnatvAt 4 saM vAM karmaNA samiSA hinomIti 5 mAdhyandine baNmahAMM asi sUryodu tyaddarfataM vapuriti pragAthau stotriyAnurUpau , mahAMM indro nqvadviSNornukaM yA vifvAsAM janitArA matInAmiti yAjyA 6 tqtIyasavana uttarottarAM saMsthAmupeyurA''tirAtrAt 7 atirAtrAccet pra tatte adya fipiviSTa nAma pra tadviSNustava te vIryeNeti stotriyAnurUpau , mAdhyandinena feSaH 8 tveSamitthAsa maraNaM fimIvatoriti vA yAjyA 9 7

सोमातिरेके स्तुतशस्त्रोपजनः १ प्रातःसवनेऽस्ति सोमो अयं सुतो गौर्धयति मरुतामिति स्तोत्रियानुरूपौ । महाँ इन्द्र ?ो य ओजसाऽऽतो देवा अवन्तु न इत्यैन्द्र ?ीभिर्वैष्णवीभिश्च स्तोममतिशस्यैन्द्र् या यजेत् २ वैष्णव्या वा ३ ऐन्द्र ?ा-वैष्णव्येति गाणगारिर्देवतप्रधानत्वात् ४ सं वां कर्मणा समिषा हिनोमीति ५ माध्यन्दिने बण्महाँ असि सूर्योदु त्यद्दर्शतं वपुरिति प्रगाथौ स्तोत्रियानुरूपौ । महाँ इन्द्र ?ो नृवद्विष्णोर्नुकं या विश्वासां जनितारा मतीनामिति याज्या ६ तृतीयसवन उत्तरोत्तरां संस्थामुपेयुराऽऽतिरात्रात् ७ अतिरात्राच्चेत् प्र तत्ते अद्य शिपिविष्ट नाम प्र तद्विष्णुस्तव ते वीर्येणेति स्तोत्रियानुरूपौ । माध्यन्दिनेन शेषः ८ त्वेषमित्थास मरणं शिमीवतोरिति वा याज्या ९ ७

सोमातिरेके स्तुतशस्त्रोपजनः १ प्रातःसवनेऽस्ति सोमो अयं सुतो गौर्धयति मरुतामिति स्तोत्रियानुरूपौ । महाँ इन्द्रो य ओजसाऽऽतो देवा अवन्तु न इत्यैन्द्री भिर्वैष्णवीभिश्च स्तोममतिशस्यैन्द्र् या यजेत् २ वैष्णव्या वा ३ ऐन्द्रा -वैष्णव्येति गाणगारिर्देवतप्रधानत्वात् ४ सं वां कर्मणा समिषा हिनोमीति ५ माध्यन्दिने बण्महाँ असि सूर्योदु त्यद्दर्शतं वपुरिति प्रगाथौ स्तोत्रियानुरूपौ । महाँ इन्द्रो नृवद्विष्णोर्नुकं या विश्वासां जनितारा मतीनामिति याज्या ६ तृतीयसवन उत्तरोत्तरां संस्थामुपेयुराऽऽतिरात्रात् ७ अतिरात्राच्चेत् प्र तत्ते अद्य शिपिविष्ट नाम प्र तद्विष्णुस्तव ते वीर्येणेति स्तोत्रियानुरूपौ । माध्यन्दिनेन शेषः ८ त्वेषमित्थास मरणं शिमीवतोरिति वा याज्या ९ ७


292

aɦ·omoŒTyɦ·om ¬Kq" Wo@xI v;jpeyoŒitr;]oŒ¢oy;Rm ”it s'Sq;" 1 t;s;' y;mupy²Nt tSy; aNte yDpuCzÖ 2 anuy;j;´uÿ_' pxun;x' yuv;k;t( 3 ¬ÿmiSTvh sUÿ_v;kp[wW" 4 avIvO/teit puro@;xdevt;' 5 Ekƒ yid svnIySy pxo" pxupuro@;x' kÚyuRrvIvO/et;' puro@;xwárTyev b[Uy;t( 6 svnIywreveN{ o v/Rte pxupuro@;xen pxudevt; 7 è?v| x'yuv;k;õ;ár-yojn" 8 ap;" sommStÉmN{ p[y;ih /;n; som;n;ÉmN{ ;²õ c ipb c yuniJm te b[÷,; kƒixn; hrI ”it 9 ”Jy;nuv;Kye aNTyeãvh"su 10 itÏ;sukù m`vNm; pr;g; ay' yDo devy; ay' Émye/ ”tItreWu 11 pr;y;ih m`v¥; c y;hIit v;Œnuv;KyoÿrvTSvh"su 12 annuvW$(ÕteŒitp[wW' mw];v¨, a;heh md Ev m`vÉ¥N{ teŒ ”it 13 a´eTyitr;]e 14 a´ suTy;Émit c 15 tSy;Nt' ÅuTv;ŒŒ¦I/[" "suTy;' p[;h "suTy;' v; EW;' b[;÷,;n;' t;ÉmN{ yeN{ ;ɦ>y;' p[b[vIÉm Ém];v¨,;>y;' vsu>yo ¨{ e>y a;idTye>yo ive>yo deve>yo b[;÷,e>y" s*Mye>y" sompe>yo b[÷n( v;c' yCz¹it 16 11

agniSTomo'tyagniSToma ukthaH SoDafI vAjapeyo'tirAtro'ptoryAma iti saMsthAH 1 tAsAM yAmupayanti tasyA ante yajxapucchaM 2 anuyAjAdyuktaM pafunAfaM yuvAkAt 3 uttamastviha sUktavAkapraiSaH 4 avIvqdhateti puroDAfadevatAM 5 eke yadi savanIyasya pafoH pafupuroDAfaM kuryuravIvqdhetAM puroDAfairityeva brUyAt 6 savanIyairevendra ?o vardhate pafupuroDAfena pafudevatA 7 UrdhvaM faMyuvAkAddhAri-yojanaH 8 apAH somamastamindra prayAhi dhAnA somAnAmindra ?Addhi ca piba ca yunajmi te brahmaNA kefinA harI iti 9 ijyAnuvAkye antyeSvahaHsu 10 tiSThAsukaM maghavanmA parAgA ayaM yajxo devayA ayaM miyedha itItareSu 11 parAyAhi maghavannA ca yAhIti vA'nuvAkyottaravatsvahaHsu 12 ananuvaSaTkqte'tipraiSaM maitrAvaruNa Aheha mada eva maghavannindra te'fva iti 13 adyetyatirAtre 14 adya sutyAmiti ca 15 tasyAntaM frutvA''gnIdhraH fvaHsutyAM prAha fvaHsutyAM vA eSAM brAhmaNAnAM tAmindra yendra ?AgnibhyAM prabravImi mitrAvaruNAbhyAM vasubhyo rudre bhya Adityebhyo vifvebhyo devebhyo brAhmaNebhyaH saumyebhyaH somapebhyo brahman vAcaM yaccheti 16 11

agniSTomo'tyagniSToma ukthaH SoDafI vAjapeyo'tirAtro'ptoryAma iti saMsthAH 1 tAsAM yAmupayanti tasyA ante yajxapucchaM 2 anuyAjAdyuktaM pafunAfaM yuvAkAt 3 uttamastviha sUktavAkapraiSaH 4 avIvqdhateti puroDAfadevatAM 5 eke yadi savanIyasya pafoH pafupuroDAfaM kuryuravIvqdhetAM puroDAfairityeva brUyAt 6 savanIyairevendro vardhate pafupuroDAfena pafudevatA 7 UrdhvaM faMyuvAkAddhAri-yojanaH 8 apAH somamastamindra prayAhi dhAnA somAnAmindrA ddhi ca piba ca yunajmi te brahmaNA kefinA harI iti 9 ijyAnuvAkye antyeSvahaHsu 10 tiSThAsukaM maghavanmA parAgA ayaM yajxo devayA ayaM miyedha itItareSu 11 parAyAhi maghavannA ca yAhIti vA'nuvAkyottaravatsvahaHsu 12 ananuvaSaTkqte'tipraiSaM maitrAvaruNa Aheha mada eva maghavannindra te'fva iti 13 adyetyatirAtre 14 adya sutyAmiti ca 15 tasyAntaM frutvA''gnIdhraH fvaHsutyAM prAha fvaHsutyAM vA eSAM brAhmaNAnAM tAmindra yendrA gnibhyAM prabravImi mitrAvaruNAbhyAM vasubhyo rudre bhya Adityebhyo vifvebhyo devebhyo brAhmaNebhyaH saumyebhyaH somapebhyo brahman vAcaM yaccheti 16 11

अग्निष्टोमोऽत्यग्निष्टोम उक्थः षोडशी वाजपेयोऽतिरात्रोऽप्तोर्याम इति संस्थाः १ तासां यामुपयन्ति तस्या अन्ते यज्ञपुच्छं २ अनुयाजाद्युक्तं पशुनाशं युवाकात् ३ उत्तमस्त्विह सूक्तवाकप्रैषः ४ अवीवृधतेति पुरोडाशदेवतां ५ एके यदि सवनीयस्य पशोः पशुपुरोडाशं कुर्युरवीवृधेतां पुरोडाशैरित्येव ब्रूयात् ६ सवनीयैरेवेन्द्र ?ो वर्धते पशुपुरोडाशेन पशुदेवता ७ ऊर्ध्वं शंयुवाकाद्धारि-योजनः ८ अपाः सोममस्तमिन्द्र प्रयाहि धाना सोमानामिन्द्र ?ाद्धि च पिब च युनज्मि ते ब्रह्मणा केशिना हरी इति ९ इज्यानुवाक्ये अन्त्येष्वहःसु १० तिष्ठासुकं मघवन्मा परागा अयं यज्ञो देवया अयं मियेध इतीतरेषु ११ परायाहि मघवन्ना च याहीति वाऽनुवाक्योत्तरवत्स्वहःसु १२ अननुवषट्कृतेऽतिप्रैषं मैत्रावरुण आहेह मद एव मघवन्निन्द्र तेऽश्व इति १३ अद्येत्यतिरात्रे १४ अद्य सुत्यामिति च १५ तस्यान्तं श्रुत्वाऽऽग्नीध्रः श्वःसुत्यां प्राह श्वःसुत्यां वा एषां ब्राह्मणानां तामिन्द्र येन्द्र ?ाग्निभ्यां प्रब्रवीमि मित्रावरुणाभ्यां वसुभ्यो रुद्रे भ्य आदित्येभ्यो विश्वेभ्यो देवेभ्यो ब्राह्मणेभ्यः सौम्येभ्यः सोमपेभ्यो ब्रह्मन् वाचं यच्छेति १६ ११

अग्निष्टोमोऽत्यग्निष्टोम उक्थः षोडशी वाजपेयोऽतिरात्रोऽप्तोर्याम इति संस्थाः १ तासां यामुपयन्ति तस्या अन्ते यज्ञपुच्छं २ अनुयाजाद्युक्तं पशुनाशं युवाकात् ३ उत्तमस्त्विह सूक्तवाकप्रैषः ४ अवीवृधतेति पुरोडाशदेवतां ५ एके यदि सवनीयस्य पशोः पशुपुरोडाशं कुर्युरवीवृधेतां पुरोडाशैरित्येव ब्रूयात् ६ सवनीयैरेवेन्द्रो वर्धते पशुपुरोडाशेन पशुदेवता ७ ऊर्ध्वं शंयुवाकाद्धारि-योजनः ८ अपाः सोममस्तमिन्द्र प्रयाहि धाना सोमानामिन्द्रा द्धि च पिब च युनज्मि ते ब्रह्मणा केशिना हरी इति ९ इज्यानुवाक्ये अन्त्येष्वहःसु १० तिष्ठासुकं मघवन्मा परागा अयं यज्ञो देवया अयं मियेध इतीतरेषु ११ परायाहि मघवन्ना च याहीति वाऽनुवाक्योत्तरवत्स्वहःसु १२ अननुवषट्कृतेऽतिप्रैषं मैत्रावरुण आहेह मद एव मघवन्निन्द्र तेऽश्व इति १३ अद्येत्यतिरात्रे १४ अद्य सुत्यामिति च १५ तस्यान्तं श्रुत्वाऽऽग्नीध्रः श्वःसुत्यां प्राह श्वःसुत्यां वा एषां ब्राह्मणानां तामिन्द्र येन्द्रा ग्निभ्यां प्रब्रवीमि मित्रावरुणाभ्यां वसुभ्यो रुद्रे भ्य आदित्येभ्यो विश्वेभ्यो देवेभ्यो ब्राह्मणेभ्यः सौम्येभ्यः सोमपेभ्यो ब्रह्मन् वाचं यच्छेति १६ ११


295

a;útmu¥e]; { o,klxÉm@;Émv p[itgOçophvÉm‚;Œve=et 1 hárvtSte h;áryojnSy StutStomSy xStoKqSye·yjuWo yo .=o gosinr-sinStSy t ¬pôtSyopôto .=y;mIit p[;,.=' .=ÉyTv; p[itp[d;y { o,klxm;Tm;nm;Py;Yy yq;p[sO¢' ivinsOPy;¦I/[Iye ivinsO¢;ütI ju×Tyy' pIt ”NduárN{ ' mde/;dy' ivp[o v;cmcRÉ¥yCzn( ) ay' kSy-Écd(&ht;d.Ikƒ somo r;j; n s%;y' árWe/;t( Sv;h; ) ”d' r;/o aɦn; dÿm;g;´xo.gR" sh aojo bl ) dI`;RyuTv;y xtx;rd;y p[itgO>n;-É.mhte vIy;Ry Sv;heit 2 a;hvnIye W$( W$( xkl;Ny>y;d/it ) devÕtSywnsoŒvyjnmÉs Sv;h; ) iptOÕtSywnsoŒvyjnmÉs Sv;h; ) mnuãyÕtSywnsoŒvyjnmÉs Sv;h; ) a;TmÕtSywnsoŒvyjnmÉs Sv;h; ) Ens EnsoŒvyjnmÉs Sv;h; ) yÃo dev;’Õm Éj×y; guivRit c 3 { o,klx;õ;n; gOhITv;Œve=er¥;pUy;RŒSq;m;pUryt p[jy; c /nen c ) ”N{ Sy k;mdu`;" Sq k;m;n( me /u›ª?v' p[j; pxU'’eit 4 av`[;y;Nt"párÉ/dexe invpeyu" 5 p[TyeTy tIqRdexeŒp;' pU,;R’ms;-St;NTsVy;vOto v[j²Nt 6 hárttO,;in ivmOJy p[itSvmse>yiS]" p[sVymudk“r;Tmn" pyuR=Nte d²=,w" p;É,É." 7 ”trwv;R p[d²=,' 8 Sv/; ip]e Sv/; ipt;mh;y Sv/; p[ipt;mh;yeit 9 ¬ÿ_' jIvmOte>y" 10 p;,I'’mseãvv/;y;Psu /UtSy dev som te mitivdo nOÉ." sutSy Stut-StomSy xStoKqSye·yjuWo yo .=o gosinrsinStSy t ¬pôt-Syopôto .=y;mIit p[;,.=;n( .=ÉyTv; m;Œh' p[j;' pr;Ésc-ÉmTyeten;>y;Tm' innIy;Cz;y' vo m¨t" Xlok EiTvTyety;ŒÉ.mOx²Nt 11 dÉ/£;B,o ak;árWÉmTy;¦I/[Iye dÉ/{ Ps;n( p[;Xy s:y;in ivsOjNte ) ¬.; kvI yuv;n; sTy;d; /mR,SptI ) pársTySy /mR,; ivs:y;in sOj;mh ”it 12 12

AhqtamunnetrA dra ?oNakalafamiDAmiva pratigqhyopahavamiSTvA'vekSeta 1 harivataste hAriyojanasya stutastomasya fastokthasyeSTayajuSo yo bhakSo gosanirafva-sanistasya ta upahUtasyopahUto bhakSayAmIti prANabhakSaM bhakSayitvA pratipradAya dra ?oNakalafamAtmAnamApyAyya yathAprasqptaM vinisqpyAgnIdhrIye vinisqptAhutI juhvatyayaM pIta indurindraM madedhAdayaM vipro vAcamarcanniyacchan , ayaM kasya-ciddruhatAdabhIke somo rAjA na sakhAyaM riSedhAt svAhA , idaM rAdho agninA dattamAgAdyafobhargaH saha ojo balaxca , dIrghAyutvAya fatafAradAya pratigqbhnA-bhimahate vIryAya svAheti 2 AhavanIye SaT SaT fakalAnyabhyAdadhati , devakqtasyainaso'vayajanamasi svAhA , pitqkqtasyainaso'vayajanamasi svAhA , manuSyakqtasyainaso'vayajanamasi svAhA , Atmakqtasyainaso'vayajanamasi svAhA , enasa enaso'vayajanamasi svAhA , yadvo devAfcakqma jihvayA gurviti ca 3 dra ?oNakalafAddhAnA gqhItvA'vekSerannApUryA'sthAmApUrayata prajayA ca dhanena ca , indra sya kAmadughAH stha kAmAn me dhuzdhvaM prajAxca pafUMfceti 4 avaghrAyAntaHparidhidefe nivapeyuH 5 pratyetya tIrthadefe'pAM pUrNAfcamasA-stAntsavyAvqto vrajanti 6 haritatqNAni vimqjya pratisvaxcamasebhyastriH prasavyamudakairAtmanaH paryukSante dakSiNaiH pANibhiH 7 itarairvA pradakSiNaM 8 svadhA pitre svadhA pitAmahAya svadhA prapitAmahAyeti 9 uktaM jIvamqtebhyaH 10 pANIMfcamaseSvavadhAyApsu dhUtasya deva soma te mativido nqbhiH sutasya stuta-stomasya fastokthasyeSTayajuSo yo bhakSo gosanirafvasanistasya ta upahUta-syopahUto bhakSayAmIti prANabhakSAn bhakSayitvA mA'haM prajAM parAsica-mityetenAbhyAtmaM ninIyAcchAyaM vo marutaH floka etvityetayA'bhimqfanti 11 dadhikrAbNo akAriSamityAgnIdhrIye dadhidra psAn prAfya sakhyAni visqjante , ubhA kavI yuvAnA satyAdA dharmaNaspatI , parisatyasya dharmaNA visakhyAni sqjAmaha iti 12 12

AhqtamunnetrA dro NakalafamiDAmiva pratigqhyopahavamiSTvA'vekSeta 1 harivataste hAriyojanasya stutastomasya fastokthasyeSTayajuSo yo bhakSo gosanirafva-sanistasya ta upahUtasyopahUto bhakSayAmIti prANabhakSaM bhakSayitvA pratipradAya dro NakalafamAtmAnamApyAyya yathAprasqptaM vinisqpyAgnIdhrIye vinisqptAhutI juhvatyayaM pIta indurindraM madedhAdayaM vipro vAcamarcanniyacchan , ayaM kasya-ciddruhatAdabhIke somo rAjA na sakhAyaM riSedhAt svAhA , idaM rAdho agninA dattamAgAdyafobhargaH saha ojo balaxca , dIrghAyutvAya fatafAradAya pratigqbhnA-bhimahate vIryAya svAheti 2 AhavanIye SaT SaT fakalAnyabhyAdadhati , devakqtasyainaso'vayajanamasi svAhA , pitqkqtasyainaso'vayajanamasi svAhA , manuSyakqtasyainaso'vayajanamasi svAhA , Atmakqtasyainaso'vayajanamasi svAhA , enasa enaso'vayajanamasi svAhA , yadvo devAfcakqma jihvayA gurviti ca 3 dro NakalafAddhAnA gqhItvA'vekSerannApUryA'sthAmApUrayata prajayA ca dhanena ca , indra sya kAmadughAH stha kAmAn me dhuzdhvaM prajAxca pafUMfceti 4 avaghrAyAntaHparidhidefe nivapeyuH 5 pratyetya tIrthadefe'pAM pUrNAfcamasA-stAntsavyAvqto vrajanti 6 haritatqNAni vimqjya pratisvaxcamasebhyastriH prasavyamudakairAtmanaH paryukSante dakSiNaiH pANibhiH 7 itarairvA pradakSiNaM 8 svadhA pitre svadhA pitAmahAya svadhA prapitAmahAyeti 9 uktaM jIvamqtebhyaH 10 pANIMfcamaseSvavadhAyApsu dhUtasya deva soma te mativido nqbhiH sutasya stuta-stomasya fastokthasyeSTayajuSo yo bhakSo gosanirafvasanistasya ta upahUta-syopahUto bhakSayAmIti prANabhakSAn bhakSayitvA mA'haM prajAM parAsica-mityetenAbhyAtmaM ninIyAcchAyaM vo marutaH floka etvityetayA'bhimqfanti 11 dadhikrAbNo akAriSamityAgnIdhrIye dadhidra psAn prAfya sakhyAni visqjante , ubhA kavI yuvAnA satyAdA dharmaNaspatI , parisatyasya dharmaNA visakhyAni sqjAmaha iti 12 12

आहृतमुन्नेत्रा द्र ?ोणकलशमिडामिव प्रतिगृह्योपहवमिष्ट्वाऽवेक्षेत १ हरिवतस्ते हारियोजनस्य स्तुतस्तोमस्य शस्तोक्थस्येष्टयजुषो यो भक्षो गोसनिरश्व-सनिस्तस्य त उपहूतस्योपहूतो भक्षयामीति प्राणभक्षं भक्षयित्वा प्रतिप्रदाय द्र ?ोणकलशमात्मानमाप्याय्य यथाप्रसृप्तं विनिसृप्याग्नीध्रीये विनिसृप्ताहुती जुह्वत्ययं पीत इन्दुरिन्द्रं मदेधादयं विप्रो वाचमर्चन्नियच्छन् । अयं कस्य-चिद्द्रुहतादभीके सोमो राजा न सखायं रिषेधात् स्वाहा । इदं राधो अग्निना दत्तमागाद्यशोभर्गः सह ओजो बलञ्च । दीर्घायुत्वाय शतशारदाय प्रतिगृभ्ना-भिमहते वीर्याय स्वाहेति २ आहवनीये षट् षट् शकलान्यभ्यादधति । देवकृतस्यैनसोऽवयजनमसि स्वाहा । पितृकृतस्यैनसोऽवयजनमसि स्वाहा । मनुष्यकृतस्यैनसोऽवयजनमसि स्वाहा । आत्मकृतस्यैनसोऽवयजनमसि स्वाहा । एनस एनसोऽवयजनमसि स्वाहा । यद्वो देवाश्चकृम जिह्वया गुर्विति च ३ द्र ?ोणकलशाद्धाना गृहीत्वाऽवेक्षेरन्नापूर्याऽस्थामापूरयत प्रजया च धनेन च । इन्द्र स्य कामदुघाः स्थ कामान् मे धुङ्ध्वं प्रजाञ्च पशूंश्चेति ४ अवघ्रायान्तःपरिधिदेशे निवपेयुः ५ प्रत्येत्य तीर्थदेशेऽपां पूर्णाश्चमसा-स्तान्त्सव्यावृतो व्रजन्ति ६ हरिततृणानि विमृज्य प्रतिस्वञ्चमसेभ्यस्त्रिः प्रसव्यमुदकैरात्मनः पर्युक्षन्ते दक्षिणैः पाणिभिः ७ इतरैर्वा प्रदक्षिणं ८ स्वधा पित्रे स्वधा पितामहाय स्वधा प्रपितामहायेति ९ उक्तं जीवमृतेभ्यः १० पाणींश्चमसेष्ववधायाप्सु धूतस्य देव सोम ते मतिविदो नृभिः सुतस्य स्तुत-स्तोमस्य शस्तोक्थस्येष्टयजुषो यो भक्षो गोसनिरश्वसनिस्तस्य त उपहूत-स्योपहूतो भक्षयामीति प्राणभक्षान् भक्षयित्वा माऽहं प्रजां परासिच-मित्येतेनाभ्यात्मं निनीयाच्छायं वो मरुतः श्लोक एत्वित्येतयाऽभिमृशन्ति ११ दधिक्राब्णो अकारिषमित्याग्नीध्रीये दधिद्र प्सान् प्राश्य सख्यानि विसृजन्ते । उभा कवी युवाना सत्यादा धर्मणस्पती । परिसत्यस्य धर्मणा विसख्यानि सृजामह इति १२ १२

आहृतमुन्नेत्रा द्रो णकलशमिडामिव प्रतिगृह्योपहवमिष्ट्वाऽवेक्षेत १ हरिवतस्ते हारियोजनस्य स्तुतस्तोमस्य शस्तोक्थस्येष्टयजुषो यो भक्षो गोसनिरश्व-सनिस्तस्य त उपहूतस्योपहूतो भक्षयामीति प्राणभक्षं भक्षयित्वा प्रतिप्रदाय द्रो णकलशमात्मानमाप्याय्य यथाप्रसृप्तं विनिसृप्याग्नीध्रीये विनिसृप्ताहुती जुह्वत्ययं पीत इन्दुरिन्द्रं मदेधादयं विप्रो वाचमर्चन्नियच्छन् । अयं कस्य-चिद्द्रुहतादभीके सोमो राजा न सखायं रिषेधात् स्वाहा । इदं राधो अग्निना दत्तमागाद्यशोभर्गः सह ओजो बलञ्च । दीर्घायुत्वाय शतशारदाय प्रतिगृभ्ना-भिमहते वीर्याय स्वाहेति २ आहवनीये षट् षट् शकलान्यभ्यादधति । देवकृतस्यैनसोऽवयजनमसि स्वाहा । पितृकृतस्यैनसोऽवयजनमसि स्वाहा । मनुष्यकृतस्यैनसोऽवयजनमसि स्वाहा । आत्मकृतस्यैनसोऽवयजनमसि स्वाहा । एनस एनसोऽवयजनमसि स्वाहा । यद्वो देवाश्चकृम जिह्वया गुर्विति च ३ द्रो णकलशाद्धाना गृहीत्वाऽवेक्षेरन्नापूर्याऽस्थामापूरयत प्रजया च धनेन च । इन्द्र स्य कामदुघाः स्थ कामान् मे धुङ्ध्वं प्रजाञ्च पशूंश्चेति ४ अवघ्रायान्तःपरिधिदेशे निवपेयुः ५ प्रत्येत्य तीर्थदेशेऽपां पूर्णाश्चमसा-स्तान्त्सव्यावृतो व्रजन्ति ६ हरिततृणानि विमृज्य प्रतिस्वञ्चमसेभ्यस्त्रिः प्रसव्यमुदकैरात्मनः पर्युक्षन्ते दक्षिणैः पाणिभिः ७ इतरैर्वा प्रदक्षिणं ८ स्वधा पित्रे स्वधा पितामहाय स्वधा प्रपितामहायेति ९ उक्तं जीवमृतेभ्यः १० पाणींश्चमसेष्ववधायाप्सु धूतस्य देव सोम ते मतिविदो नृभिः सुतस्य स्तुत-स्तोमस्य शस्तोक्थस्येष्टयजुषो यो भक्षो गोसनिरश्वसनिस्तस्य त उपहूत-स्योपहूतो भक्षयामीति प्राणभक्षान् भक्षयित्वा माऽहं प्रजां परासिच-मित्येतेनाभ्यात्मं निनीयाच्छायं वो मरुतः श्लोक एत्वित्येतयाऽभिमृशन्ति ११ दधिक्राब्णो अकारिषमित्याग्नीध्रीये दधिद्र प्सान् प्राश्य सख्यानि विसृजन्ते । उभा कवी युवाना सत्यादा धर्मणस्पती । परिसत्यस्य धर्मणा विसख्यानि सृजामह इति १२ १२


298

pˆIs'y;jw’árTv;Œv.Oq' v[j²Nt 1 v[jNt" s;»o in/nmupy²Nt 2 av.Oqe·ä; itÏNt’r²Nt 3 p[y;j;´nuy;j;Nt; n;Sy;Ém@; n bihRãmNt* p[y;j;nuy;j;vPsumNt* 4 g;y]* 5 v;¨,' hÉv" 6 av te he@o v¨, nmoÉ.árit ù ) a¦Iv¨,* iSv·ÕdqeR 7 Tv¥o a¦e v¨,Sy ivÃ;init ù ) s'iSqt;y;' p;d;nudk;NteŒvd?ynRmo v¨,;y;É.iÏto v¨,Sy p;x ”it 8 tt a;c;m²Nt .=Sy;v.OqoŒÉs .²=tSy;v.OqoŒÉs .=' Õt-Sy;v.OqoŒsIit 9 p[oQy p[qmen p[ÏIv²Nt p[ÉgrNTyuÿr;>y;' 10 tt a;cMy;PlvNt a;po aSm;n( m;tr" xuN/yiNTvdm;p" p[vht suÉm} y; n a;p aoW/y" siNTvit 11 Ety;ŒŒvOt;Œ>yu=er¥ev v;PydI²=t;" 12 ¬¥etwn;nu¥yit 13 ¬¥et¨¥o¥yo¥etvRSvo a>yu¥y;n ”Tyu¥Iym;n; jp²Nt 14 ¬ÃyNtmsSprITyudeTy 15 sm;nmt è?v| údyxUlen;s'Sq;jp;t( 16 s'Sq;jpenopitÏNte ye yeŒpvOÿkm;R," 17 13

patnIsaMyAjaifcaritvA'vabhqthaM vrajanti 1 vrajantaH sAmno nidhanamupayanti 2 avabhqtheSTyA tiSThantafcaranti 3 prayAjAdyanuyAjAntA nAsyAmiDA na barhiSmantau prayAjAnuyAjAvapsumantau 4 gAyatrau 5 vAruNaM haviH 6 ava te heDo varuNa namobhiriti dve , agnIvaruNau sviSTakqdarthe 7 tvanno agne varuNasya vidvAniti dve , saMsthitAyAM pAdAnudakAnte'vadadhyarnamo varuNAyAbhiSThito varuNasya pAfa iti 8 tata AcAmanti bhakSasyAvabhqtho'si bhakSitasyAvabhqtho'si bhakSaM kqta-syAvabhqtho'sIti 9 prothya prathamena praSThIvanti pragirantyuttarAbhyAM 10 tata AcamyAplavanta Apo asmAn mAtaraH fundhayantvidamApaH pravahata sumi tr?yA na Apa oSadhayaH santviti 11 etayA''vqtA'bhyukSeranneva vApyadIkSitAH 12 unnetainAnunnayati 13 unnetarunnonnayonnetarvasvo abhyunnayAna ityunnIyamAnA japanti 14 udvayantamasasparItyudetya 15 samAnamata UrdhvaM hqdayafUlenAsaMsthAjapAt 16 saMsthAjapenopatiSThante ye ye'pavqttakarmANaH 17 13

patnIsaMyAjaifcaritvA'vabhqthaM vrajanti 1 vrajantaH sAmno nidhanamupayanti 2 avabhqtheSTyA tiSThantafcaranti 3 prayAjAdyanuyAjAntA nAsyAmiDA na barhiSmantau prayAjAnuyAjAvapsumantau 4 gAyatrau 5 vAruNaM haviH 6 ava te heDo varuNa namobhiriti dve , agnIvaruNau sviSTakqdarthe 7 tvanno agne varuNasya vidvAniti dve , saMsthitAyAM pAdAnudakAnte'vadadhyarnamo varuNAyAbhiSThito varuNasya pAfa iti 8 tata AcAmanti bhakSasyAvabhqtho'si bhakSitasyAvabhqtho'si bhakSaM kqta-syAvabhqtho'sIti 9 prothya prathamena praSThIvanti pragirantyuttarAbhyAM 10 tata AcamyAplavanta Apo asmAn mAtaraH fundhayantvidamApaH pravahata sumitr! yA na Apa oSadhayaH santviti 11 etayA''vqtA'bhyukSeranneva vApyadIkSitAH 12 unnetainAnunnayati 13 unnetarunnonnayonnetarvasvo abhyunnayAna ityunnIyamAnA japanti 14 udvayantamasasparItyudetya 15 samAnamata UrdhvaM hqdayafUlenAsaMsthAjapAt 16 saMsthAjapenopatiSThante ye ye'pavqttakarmANaH 17 13

पत्नीसंयाजैश्चरित्वाऽवभृथं व्रजन्ति १ व्रजन्तः साम्नो निधनमुपयन्ति २ अवभृथेष्ट्या तिष्ठन्तश्चरन्ति ३ प्रयाजाद्यनुयाजान्ता नास्यामिडा न बर्हिष्मन्तौ प्रयाजानुयाजावप्सुमन्तौ ४ गायत्रौ ५ वारुणं हविः ६ अव ते हेडो वरुण नमोभिरिति द्वे । अग्नीवरुणौ स्विष्टकृदर्थे ७ त्वन्नो अग्ने वरुणस्य विद्वानिति द्वे । संस्थितायां पादानुदकान्तेऽवदध्यर्नमो वरुणायाभिष्ठितो वरुणस्य पाश इति ८ तत आचामन्ति भक्षस्यावभृथोऽसि भक्षितस्यावभृथोऽसि भक्षं कृत-स्यावभृथोऽसीति ९ प्रोथ्य प्रथमेन प्रष्ठीवन्ति प्रगिरन्त्युत्तराभ्यां १० तत आचम्याप्लवन्त आपो अस्मान् मातरः शुन्धयन्त्विदमापः प्रवहत सुमि त्र्?या न आप ओषधयः सन्त्विति ११ एतयाऽऽवृताऽभ्युक्षेरन्नेव वाप्यदीक्षिताः १२ उन्नेतैनानुन्नयति १३ उन्नेतरुन्नोन्नयोन्नेतर्वस्वो अभ्युन्नयान इत्युन्नीयमाना जपन्ति १४ उद्वयन्तमसस्परीत्युदेत्य १५ समानमत ऊर्ध्वं हृदयशूलेनासंस्थाजपात् १६ संस्थाजपेनोपतिष्ठन्ते ये येऽपवृत्तकर्माणः १७ १३

पत्नीसंयाजैश्चरित्वाऽवभृथं व्रजन्ति १ व्रजन्तः साम्नो निधनमुपयन्ति २ अवभृथेष्ट्या तिष्ठन्तश्चरन्ति ३ प्रयाजाद्यनुयाजान्ता नास्यामिडा न बर्हिष्मन्तौ प्रयाजानुयाजावप्सुमन्तौ ४ गायत्रौ ५ वारुणं हविः ६ अव ते हेडो वरुण नमोभिरिति द्वे । अग्नीवरुणौ स्विष्टकृदर्थे ७ त्वन्नो अग्ने वरुणस्य विद्वानिति द्वे । संस्थितायां पादानुदकान्तेऽवदध्यर्नमो वरुणायाभिष्ठितो वरुणस्य पाश इति ८ तत आचामन्ति भक्षस्यावभृथोऽसि भक्षितस्यावभृथोऽसि भक्षं कृत-स्यावभृथोऽसीति ९ प्रोथ्य प्रथमेन प्रष्ठीवन्ति प्रगिरन्त्युत्तराभ्यां १० तत आचम्याप्लवन्त आपो अस्मान् मातरः शुन्धयन्त्विदमापः प्रवहत सुमित्र्! या न आप ओषधयः सन्त्विति ११ एतयाऽऽवृताऽभ्युक्षेरन्नेव वाप्यदीक्षिताः १२ उन्नेतैनानुन्नयति १३ उन्नेतरुन्नोन्नयोन्नेतर्वस्वो अभ्युन्नयान इत्युन्नीयमाना जपन्ति १४ उद्वयन्तमसस्परीत्युदेत्य १५ समानमत ऊर्ध्वं हृदयशूलेनासंस्थाजपात् १६ संस्थाजपेनोपतिष्ठन्ते ये येऽपवृत्तकर्माणः १७ १३


301

g;hRpTy ¬dynIyy; cr²Nt 1 s; p[;y,Iyyoÿ_; 2 pQy; SviSt-árhoÿm;JyhivW;' 3 ivprIt;’ y;Jy;nuv;Ky;" 4 te cwv kÚyuRyeR p[;y,Iy;' 5 p[ÕTy; s'y;Jye 6 s'iSqt;y;' mw];v¨

gArhapatya udayanIyayA caranti 1 sA prAyaNIyayoktA 2 pathyA svasti-rihottamAjyahaviSAM 3 viparItAfca yAjyAnuvAkyAH 4 te caiva kuryurye prAyaNIyAM 5 prakqtyA saMyAjye 6 saMsthitAyAM maitrAvaruNyanUbandhyA 7 sadasyeke 8 uttaravedyAmeke 9 hutAyAM vapAyAM yadyekAdafinyagrataH kqtA'gnISomIyeNa saxcareNa vrajitvA gArhapatye tvASTreNa pafunA caranti 10 axjanAdi paryagni kqtvo-tsqjantyapunarAyanAya 11 yadi tvadhvaryava Ajyena samApnuyustathaiva hotA kuryAt 12 sampraiSavadAdefAn 13 pafuvannipAtAn 14 yadyanUbandhye pafupuroDAfa-manudevikAhavIMSi nirvapeyurdhAtAnumatI rAkA sinIvAlI kuhUH 15 dhAtA dadAtu dAfuSe prAcIM jIvAtumakSitAM , vayaM devasya dhImahi sumatiM vAjinIvataH , dhAtA prajAnAmuta rAya Ife dhAtedaM vifvaM bhuvanaM jajAna , dhAtA kqSTI-ranimiSAbhicaSTe dhAtra iddhavyaM ghqtavajjuhoteti 16 devInAM cet sUryo dyauruSA gauH pqthivI 17 smatyurandhirna AgahIti dve AdyAntanoSi rafmibhirAvahantI poSyAvAryANi na tA arvAreNukakATo afnute na tAnafanti na dabhAtitasvaro baDitthA parvatAnAM dqD\hA cidyA vanaspatIn 18 pafvalAbhe payasyA maitrAvaruNyanUbaMdhyAsthAne 19 AjyabhAgaprabhqtivAjinAntA 20 karmiNo vAjinaM bhakSayeyuH 21 sarve tu dIkSitAH 22 sarve tu dIkSitotthitAH pqthagagnIn samAropyodagdevayajanAnmathitvodavasAnIyayA yajante 23 paunarAdheyikyavikqtA'vikqtA 24 14

gArhapatya udayanIyayA caranti 1 sA prAyaNIyayoktA 2 pathyA svasti-rihottamAjyahaviSAM 3 viparItAfca yAjyAnuvAkyAH 4 te caiva kuryurye prAyaNIyAM 5 prakqtyA saMyAjye 6 saMsthitAyAM maitrAvaruNyanUbandhyA 7 sadasyeke 8 uttaravedyAmeke 9 hutAyAM vapAyAM yadyekAdafinyagrataH kqtA'gnISomIyeNa saxcareNa vrajitvA gArhapatye tvASTreNa pafunA caranti 10 axjanAdi paryagni kqtvo-tsqjantyapunarAyanAya 11 yadi tvadhvaryava Ajyena samApnuyustathaiva hotA kuryAt 12 sampraiSavadAdefAn 13 pafuvannipAtAn 14 yadyanUbandhye pafupuroDAfa-manudevikAhavIMSi nirvapeyurdhAtAnumatI rAkA sinIvAlI kuhUH 15 dhAtA dadAtu dAfuSe prAcIM jIvAtumakSitAM , vayaM devasya dhImahi sumatiM vAjinIvataH , dhAtA prajAnAmuta rAya Ife dhAtedaM vifvaM bhuvanaM jajAna , dhAtA kqSTI-ranimiSAbhicaSTe dhAtra iddhavyaM ghqtavajjuhoteti 16 devInAM cet sUryo dyauruSA gauH pqthivI 17 smatyurandhirna AgahIti dve AdyAntanoSi rafmibhirAvahantI poSyAvAryANi na tA arvAreNukakATo afnute na tAnafanti na dabhAtitasvaro baDitthA parvatAnAM dqDhA cidyA vanaspatIn 18 pafvalAbhe payasyA maitrAvaruNyanUbaMdhyAsthAne 19 AjyabhAgaprabhqtivAjinAntA 20 karmiNo vAjinaM bhakSayeyuH 21 sarve tu dIkSitAH 22 sarve tu dIkSitotthitAH pqthagagnIn samAropyodagdevayajanAnmathitvodavasAnIyayA yajante 23 paunarAdheyikyavikqtA'vikqtA 24 14

गार्हपत्य उदयनीयया चरन्ति १ सा प्रायणीययोक्ता २ पथ्या स्वस्ति-रिहोत्तमाज्यहविषां ३ विपरीताश्च याज्यानुवाक्याः ४ ते चैव कुर्युर्ये प्रायणीयां ५ प्रकृत्या संयाज्ये ६ संस्थितायां मैत्रावरुण्यनूबन्ध्या ७ सदस्येके ८ उत्तरवेद्यामेके ९ हुतायां वपायां यद्येकादशिन्यग्रतः कृताऽग्नीषोमीयेण सञ्चरेण व्रजित्वा गार्हपत्ये त्वाष्ट्रेण पशुना चरन्ति १० अञ्जनादि पर्यग्नि कृत्वो-त्सृजन्त्यपुनरायनाय ११ यदि त्वध्वर्यव आज्येन समाप्नुयुस्तथैव होता कुर्यात् १२ सम्प्रैषवदादेशान् १३ पशुवन्निपातान् १४ यद्यनूबन्ध्ये पशुपुरोडाश-मनुदेविकाहवींषि निर्वपेयुर्धातानुमती राका सिनीवाली कुहूः १५ धाता ददातु दाशुषे प्राचीं जीवातुमक्षितां । वयं देवस्य धीमहि सुमतिं वाजिनीवतः । धाता प्रजानामुत राय ईशे धातेदं विश्वं भुवनं जजान । धाता कृष्टी-रनिमिषाभिचष्टे धात्र इद्धव्यं घृतवज्जुहोतेति १६ देवीनां चेत् सूर्यो द्यौरुषा गौः पृथिवी १७ स्मत्युरन्धिर्न आगहीति द्वे आद्यान्तनोषि रश्मिभिरावहन्ती पोष्यावार्याणि न ता अर्वारेणुककाटो अश्नुते न तानशन्ति न दभातितस्वरो बडित्था पर्वतानां दृड्हा चिद्या वनस्पतीन् १८ पश्वलाभे पयस्या मैत्रावरुण्यनूबंध्यास्थाने १९ आज्यभागप्रभृतिवाजिनान्ता २० कर्मिणो वाजिनं भक्षयेयुः २१ सर्वे तु दीक्षिताः २२ सर्वे तु दीक्षितोत्थिताः पृथगग्नीन् समारोप्योदग्देवयजनान्मथित्वोदवसानीयया यजन्ते २३ पौनराधेयिक्यविकृताऽविकृता २४ १४

गार्हपत्य उदयनीयया चरन्ति १ सा प्रायणीययोक्ता २ पथ्या स्वस्ति-रिहोत्तमाज्यहविषां ३ विपरीताश्च याज्यानुवाक्याः ४ ते चैव कुर्युर्ये प्रायणीयां ५ प्रकृत्या संयाज्ये ६ संस्थितायां मैत्रावरुण्यनूबन्ध्या ७ सदस्येके ८ उत्तरवेद्यामेके ९ हुतायां वपायां यद्येकादशिन्यग्रतः कृताऽग्नीषोमीयेण सञ्चरेण व्रजित्वा गार्हपत्ये त्वाष्ट्रेण पशुना चरन्ति १० अञ्जनादि पर्यग्नि कृत्वो-त्सृजन्त्यपुनरायनाय ११ यदि त्वध्वर्यव आज्येन समाप्नुयुस्तथैव होता कुर्यात् १२ सम्प्रैषवदादेशान् १३ पशुवन्निपातान् १४ यद्यनूबन्ध्ये पशुपुरोडाश-मनुदेविकाहवींषि निर्वपेयुर्धातानुमती राका सिनीवाली कुहूः १५ धाता ददातु दाशुषे प्राचीं जीवातुमक्षितां । वयं देवस्य धीमहि सुमतिं वाजिनीवतः । धाता प्रजानामुत राय ईशे धातेदं विश्वं भुवनं जजान । धाता कृष्टी-रनिमिषाभिचष्टे धात्र इद्धव्यं घृतवज्जुहोतेति १६ देवीनां चेत् सूर्यो द्यौरुषा गौः पृथिवी १७ स्मत्युरन्धिर्न आगहीति द्वे आद्यान्तनोषि रश्मिभिरावहन्ती पोष्यावार्याणि न ता अर्वारेणुककाटो अश्नुते न तानशन्ति न दभातितस्वरो बडित्था पर्वतानां दृढा चिद्या वनस्पतीन् १८ पश्वलाभे पयस्या मैत्रावरुण्यनूबंध्यास्थाने १९ आज्यभागप्रभृतिवाजिनान्ता २० कर्मिणो वाजिनं भक्षयेयुः २१ सर्वे तु दीक्षिताः २२ सर्वे तु दीक्षितोत्थिताः पृथगग्नीन् समारोप्योदग्देवयजनान्मथित्वोदवसानीयया यजन्ते २३ पौनराधेयिक्यविकृताऽविकृता २४ १४


308

s];,;' 1 ¬ÿ_; dI=opsd" 2 Eten;ö; suTy;in 3 p[;trnuv;k;-´udvs;nIy;Nt;NyNTy;in 4 pˆIs'y;j;Nt;nItr;É, 5 { Psp[;xn-:yivsjRne TvNTy Ev 6 /[uv;" xS];,;m;t;n;" 7 sUÿ_;Nyev sUÿ_-Sq;neãvhIneWu 8 dwvten VyvSq;" 9 tOc;" p[¬ge 10 sv;RhgR,eWu t;ym;nåp;,;' p[qm;dö" p[vÿeRte a>y;s;itp[wW* 11 aö ¬ÿme xS]e pár/;nIy;y; ¬ÿme vcn ¬ÿm' ctur=r' ièKTv; p[,uy;t( 12 iÃtIy;idWu TymUWu v;ÉjnNdevjUtÉmit t;+yRm¦e inãkƒvLysUÿ_;n;' 13 j;tvedse sunv;m somÉmTy;ɦm;¨te j;tvedSy;n;' 14 a;rM.,Iy;" py;Rs;n( kÃtoŒhrh"xSy;nIit ho]k; iÃtIy;idãvev 15 t;in sv;RÉ, sv;R-];Ny];ö ¬ÿm;t( 16 vwkâLpk;Nyɦ·omeŒhgR,m?ygte 17 aɦ-·om;yneWu v; 18 aNy;Ny>y;s;itp[wW;>y;Émit k*Tso ivÕt* tíu,-.;v;t( 19 inTy;in hotuárit g*tm" sì;t;d;vnup[vOÿTv;dCyut-xBdTv;° 20 ho]k;,;mip g;,g;árinRTyTv;Ts]/m;RNvySy 21 p[g;qtOcsUÿ_;gmeãvwk;ihkù t;vduõret( 22 1

satrANAM 1 uktA dIkSopasadaH 2 etenAhnA sutyAni 3 prAtaranuvAkA-dyudavasAnIyAntAnyantyAni 4 patnIsaMyAjAntAnItarANi 5 dra psaprAfana-khyavisarjane tvantya eva 6 dhruvAH fastrANAmAtAnAH 7 sUktAnyeva sUkta-sthAneSvahIneSu 8 daivatena vyavasthAH 9 tqcAH pra\uge 10 sarvAhargaNeSu tAyamAnarUpANAM prathamAdahnaH pravarttete abhyAsAtipraiSau 11 ahna uttame fastre paridhAnIyAyA uttame vacana uttamaM caturakSaraM dviruktvA praNuyAt 12 dvitIyAdiSu tyamUSu vAjinandevajUtamiti tArkSyamagne niSkevalyasUktAnAM 13 jAtavedase sunavAma somamityAgnimArute jAtavedasyAnAM 14 ArambhaNIyAH paryAsAn kadvato'harahaHfasyAnIti hotrakA dvitIyAdiSveva 15 tAni sarvANi sarvA-trAnyatrAhna uttamAt 16 vaikalpikAnyagniSTome'hargaNamadhyagate 17 agni-STomAyaneSu vA 18 anyAnyabhyAsAtipraiSAbhyAmiti kautso vikqtau tadguNa-bhAvAt 19 nityAni hoturiti gautamaH sazghAtAdAvanupravqttatvAdacyuta-fabdatvAcca 20 hotrakANAmapi gANagArirnityatvAtsatradharmAnvayasya 21 pragAthatqcasUktAgameSvaikAhikaM tAvaduddharet 22 1

satrANAM 1 uktA dIkSopasadaH 2 etenAhnA sutyAni 3 prAtaranuvAkA-dyudavasAnIyAntAnyantyAni 4 patnIsaMyAjAntAnItarANi 5 dra psaprAfana-khyavisarjane tvantya eva 6 dhruvAH fastrANAmAtAnAH 7 sUktAnyeva sUkta-sthAneSvahIneSu 8 daivatena vyavasthAH 9 tqcAH prauge 10 sarvAhargaNeSu tAyamAnarUpANAM prathamAdahnaH pravarttete abhyAsAtipraiSau 11 ahna uttame fastre paridhAnIyAyA uttame vacana uttamaM caturakSaraM dviruktvA praNuyAt 12 dvitIyAdiSu tyamUSu vAjinandevajUtamiti tArkSyamagne niSkevalyasUktAnAM 13 jAtavedase sunavAma somamityAgnimArute jAtavedasyAnAM 14 ArambhaNIyAH paryAsAn kadvato'harahaHfasyAnIti hotrakA dvitIyAdiSveva 15 tAni sarvANi sarvA-trAnyatrAhna uttamAt 16 vaikalpikAnyagniSTome'hargaNamadhyagate 17 agni-STomAyaneSu vA 18 anyAnyabhyAsAtipraiSAbhyAmiti kautso vikqtau tadguNa-bhAvAt 19 nityAni hoturiti gautamaH sazghAtAdAvanupravqttatvAdacyuta-fabdatvAcca 20 hotrakANAmapi gANagArirnityatvAtsatradharmAnvayasya 21 pragAthatqcasUktAgameSvaikAhikaM tAvaduddharet 22 1

सत्राणां १ उक्ता दीक्षोपसदः २ एतेनाह्ना सुत्यानि ३ प्रातरनुवाका-द्युदवसानीयान्तान्यन्त्यानि ४ पत्नीसंयाजान्तानीतराणि ५ द्र प्सप्राशन-ख्यविसर्जने त्वन्त्य एव ६ ध्रुवाः शस्त्राणामातानाः ७ सूक्तान्येव सूक्त-स्थानेष्वहीनेषु ८ दैवतेन व्यवस्थाः ९ तृचाः प्रउगे १० सर्वाहर्गणेषु तायमानरूपाणां प्रथमादह्नः प्रवर्त्तेते अभ्यासातिप्रैषौ ११ अह्न उत्तमे शस्त्रे परिधानीयाया उत्तमे वचन उत्तमं चतुरक्षरं द्विरुक्त्वा प्रणुयात् १२ द्वितीयादिषु त्यमूषु वाजिनन्देवजूतमिति तार्क्ष्यमग्ने निष्केवल्यसूक्तानां १३ जातवेदसे सुनवाम सोममित्याग्निमारुते जातवेदस्यानां १४ आरम्भणीयाः पर्यासान् कद्वतोऽहरहःशस्यानीति होत्रका द्वितीयादिष्वेव १५ तानि सर्वाणि सर्वा-त्रान्यत्राह्न उत्तमात् १६ वैकल्पिकान्यग्निष्टोमेऽहर्गणमध्यगते १७ अग्नि-ष्टोमायनेषु वा १८ अन्यान्यभ्यासातिप्रैषाभ्यामिति कौत्सो विकृतौ तद्गुण-भावात् १९ नित्यानि होतुरिति गौतमः सङ्घातादावनुप्रवृत्तत्वादच्युत-शब्दत्वाच्च २० होत्रकाणामपि गाणगारिर्नित्यत्वात्सत्रधर्मान्वयस्य २१ प्रगाथतृचसूक्तागमेष्वैकाहिकं तावदुद्धरेत् २२ १

सत्राणां १ उक्ता दीक्षोपसदः २ एतेनाह्ना सुत्यानि ३ प्रातरनुवाका-द्युदवसानीयान्तान्यन्त्यानि ४ पत्नीसंयाजान्तानीतराणि ५ द्र प्सप्राशन-ख्यविसर्जने त्वन्त्य एव ६ ध्रुवाः शस्त्राणामातानाः ७ सूक्तान्येव सूक्त-स्थानेष्वहीनेषु ८ दैवतेन व्यवस्थाः ९ तृचाः प्रौगे १० सर्वाहर्गणेषु तायमानरूपाणां प्रथमादह्नः प्रवर्त्तेते अभ्यासातिप्रैषौ ११ अह्न उत्तमे शस्त्रे परिधानीयाया उत्तमे वचन उत्तमं चतुरक्षरं द्विरुक्त्वा प्रणुयात् १२ द्वितीयादिषु त्यमूषु वाजिनन्देवजूतमिति तार्क्ष्यमग्ने निष्केवल्यसूक्तानां १३ जातवेदसे सुनवाम सोममित्याग्निमारुते जातवेदस्यानां १४ आरम्भणीयाः पर्यासान् कद्वतोऽहरहःशस्यानीति होत्रका द्वितीयादिष्वेव १५ तानि सर्वाणि सर्वा-त्रान्यत्राह्न उत्तमात् १६ वैकल्पिकान्यग्निष्टोमेऽहर्गणमध्यगते १७ अग्नि-ष्टोमायनेषु वा १८ अन्यान्यभ्यासातिप्रैषाभ्यामिति कौत्सो विकृतौ तद्गुण-भावात् १९ नित्यानि होतुरिति गौतमः सङ्घातादावनुप्रवृत्तत्वादच्युत-शब्दत्वाच्च २० होत्रकाणामपि गाणगारिर्नित्यत्वात्सत्रधर्मान्वयस्य २१ प्रगाथतृचसूक्तागमेष्वैकाहिकं तावदुद्धरेत् २२ १


311

ctuÉv|xe hot;Œjin·eTy;Jy' 1 a; no ¾m];v¨,; Ém]' vy' hv;mhe Ém]' óve pUtd=my' v;' Ém];v¨,; puå¨,; ÉcõäiSt p[it v;' sUr ¬idt ”it W@hStoi]y; mw];v¨,Sy 2 a;y;ih suWum;iht ”N{ Émí;Éqno bOhidN{ e, s' ih ë=s a;dh Sv/;miNvTyek; ù ceN{ o d/Ico aStuÉ.¨iÿÏ¥ojs; sh É.'É/ iv; apiÃW ”it b[;÷,;CzÖÉsn" 3 ”N{ ;¦I a;gt' sutÉmN{ e a¦; nmo bOhæ;; üve yyoárdÉmy' v;mSy mNmn ”N{ ;¦I yuv;Émme yDSy ih Sq AiTvjeTyCz;v;kSy 4 teW;' yiSm'TStuvIrNTs Stoi]y" 5 yiSm'Czªv" soŒnuåp" 6 EkStoi]yeãvh"su yoŒNyoŒnNtr" soŒnuåpo n cet( svoRŒhgR," W@ho v; 7 Eek;ihkStq; sit 8 aNTye c 9 è?vRmnuåpe>y AjunIinno v¨, ”N{ ' vo ivtSpár yt( som a;sute nr ”Ty;rM.,Iy;" xSTv; Sv;NTs(v;n( párix·;n;vper'’tuÉv|xmh;v[t;É.-ÉjiÐÉjiÃWuvTsu 10 svRStomsvRpOϼWu c 11 è?vRm;v;p;t( p[it v;' sUr ¬idte VyNtár=mitrTQy; v;Sy suNvt ”it tOc;" py;Rs;" 12 s Tvev mw];v¨,Sy W@hStoi]y ¬ÿm" spy;Rs" 13 t¶ÙvtmNy' pUvRSy Sq;ne kÚvIRt 14 aNy];ip sÉ¥p;ten tOc' sUÿ_' v;ŒnNtihRtmek;sne iÃ"-x'set( 15 mh;v;lÉ.d' ceCzÖsedU?vRmnuåpe>y a;rM.,Iy;>yo v; n;.;k;'StOc;n;vpern( g;y]Ik;r' 16 s=p" párWSvj ”it mw];v¨,o y" kkÚ.o in/;ry ”it v; pUvIR· ”N{ opm;ty ”it b[;÷,;CzÖsI t; ih m?y'.r;,;ÉmTyCz;v;k" 17 2

caturviMfe hotA'janiSTetyAjyaM 1 A no mitrAvaruNA mitraM vayaM havAmahe mitraM huve pUtadakSamayaM vAM mitrAvaruNA purUruNA ciddhyasti prati vAM sUra udita iti SaDahastotriyA maitrAvaruNasya 2 AyAhi suSumAhita indra midgAthino bqhadindre Na saM hi dqkSasa Adaha svadhAmanvityekA dve cendra ?o dadhIco astubhiruttiSThannojasA saha bhiMdhi vifvA apadviSa iti brAhmaNAcchaMsinaH 3 indra ?AgnI AgataM sutamindre agnA namo bqhattA huve yayoridamiyaM vAmasya manmana indra ?AgnI yuvAmime yajxasya hi stha qtvijetyacchAvAkasya 4 teSAM yasmiMtstuvIrantsa stotriyaH 5 yasmiMcchvaH so'nurUpaH 6 ekastotriyeSvahaHsu yo'nyo'nantaraH so'nurUpo na cet sarvo'hargaNaH SaDaho vA 7 aikAhikastathA sati 8 antye ca 9 UrdhvamanurUpebhya qjunInino varuNa indraM vo vifvataspari yat soma Asute nara ityArambhaNIyAH fastvA svAntsvAn parifiSTAnAvaperaMfcaturviMfamahAvratAbhi-jidvifvajidviSuvatsu 10 sarvastomasarvapqSTheSu ca 11 UrdhvamAvApAt prati vAM sUra udite vyantarikSamatiratthyA vAfvasya sunvata iti tqcAH paryAsAH 12 sa tveva maitrAvaruNasya SaDahastotriya uttamaH saparyAsaH 13 taddaivatamanyaM pUrvasya sthAne kurvIta 14 anyatrApi sannipAtena tqcaM sUktaM vA'nantarhitamekAsane dviH-faMset 15 mahAvAlabhidaM cecchaMsedUrdhvamanurUpebhya ArambhaNIyAbhyo vA nAbhAkAMstqcAnAvaperan gAyatrIkAraM 16 sakSapaH pariSasvaja iti maitrAvaruNo yaH kakubho nidhAraya iti vA pUrvISTa indra ?opamAtaya iti brAhmaNAcchaMsI tA hi madhyaMbharANAmityacchAvAkaH 17 2

caturviMfe hotA'janiSTetyAjyaM 1 A no mitrAvaruNA mitraM vayaM havAmahe mitraM huve pUtadakSamayaM vAM mitrAvaruNA purUruNA ciddhyasti prati vAM sUra udita iti SaDahastotriyA maitrAvaruNasya 2 AyAhi suSumAhita indra midgAthino bqhadindre Na saM hi dqkSasa Adaha svadhAmanvityekA dve cendro dadhIco astubhiruttiSThannojasA saha bhiMdhi vifvA apadviSa iti brAhmaNAcchaMsinaH 3 indrA gnI AgataM sutamindre agnA namo bqhattA huve yayoridamiyaM vAmasya manmana indrA gnI yuvAmime yajxasya hi stha qtvijetyacchAvAkasya 4 teSAM yasmiMtstuvIrantsa stotriyaH 5 yasmiMcchvaH so'nurUpaH 6 ekastotriyeSvahaHsu yo'nyo'nantaraH so'nurUpo na cet sarvo'hargaNaH SaDaho vA 7 aikAhikastathA sati 8 antye ca 9 UrdhvamanurUpebhya qjunInino varuNa indraM vo vifvataspari yat soma Asute nara ityArambhaNIyAH fastvA svAntsvAn parifiSTAnAvaperaMfcaturviMfamahAvratAbhi-jidvifvajidviSuvatsu 10 sarvastomasarvapqSTheSu ca 11 UrdhvamAvApAt prati vAM sUra udite vyantarikSamatiratthyA vAfvasya sunvata iti tqcAH paryAsAH 12 sa tveva maitrAvaruNasya SaDahastotriya uttamaH saparyAsaH 13 taddaivatamanyaM pUrvasya sthAne kurvIta 14 anyatrApi sannipAtena tqcaM sUktaM vA'nantarhitamekAsane dviH-faMset 15 mahAvAlabhidaM cecchaMsedUrdhvamanurUpebhya ArambhaNIyAbhyo vA nAbhAkAMstqcAnAvaperan gAyatrIkAraM 16 sakSapaH pariSasvaja iti maitrAvaruNo yaH kakubho nidhAraya iti vA pUrvISTa indro pamAtaya iti brAhmaNAcchaMsI tA hi madhyaMbharANAmityacchAvAkaH 17 2

चतुर्विंशे होताऽजनिष्टेत्याज्यं १ आ नो मित्रावरुणा मित्रं वयं हवामहे मित्रं हुवे पूतदक्षमयं वां मित्रावरुणा पुरूरुणा चिद्ध्यस्ति प्रति वां सूर उदित इति षडहस्तोत्रिया मैत्रावरुणस्य २ आयाहि सुषुमाहित इन्द्र मिद्गाथिनो बृहदिन्द्रे ण सं हि दृक्षस आदह स्वधामन्वित्येका द्वे चेन्द्र ?ो दधीचो अस्तुभिरुत्तिष्ठन्नोजसा सह भिंधि विश्वा अपद्विष इति ब्राह्मणाच्छंसिनः ३ इन्द्र ?ाग्नी आगतं सुतमिन्द्रे अग्ना नमो बृहत्ता हुवे ययोरिदमियं वामस्य मन्मन इन्द्र ?ाग्नी युवामिमे यज्ञस्य हि स्थ ऋत्विजेत्यच्छावाकस्य ४ तेषां यस्मिंत्स्तुवीरन्त्स स्तोत्रियः ५ यस्मिंच्छ्वः सोऽनुरूपः ६ एकस्तोत्रियेष्वहःसु योऽन्योऽनन्तरः सोऽनुरूपो न चेत् सर्वोऽहर्गणः षडहो वा ७ ऐकाहिकस्तथा सति ८ अन्त्ये च ९ ऊर्ध्वमनुरूपेभ्य ऋजुनीनिनो वरुण इन्द्रं वो विश्वतस्परि यत् सोम आसुते नर इत्यारम्भणीयाः शस्त्वा स्वान्त्स्वान् परिशिष्टानावपेरंश्चतुर्विंशमहाव्रताभि-जिद्विश्वजिद्विषुवत्सु १० सर्वस्तोमसर्वपृष्ठेषु च ११ ऊर्ध्वमावापात् प्रति वां सूर उदिते व्यन्तरिक्षमतिरत्थ्या वाश्वस्य सुन्वत इति तृचाः पर्यासाः १२ स त्वेव मैत्रावरुणस्य षडहस्तोत्रिय उत्तमः सपर्यासः १३ तद्दैवतमन्यं पूर्वस्य स्थाने कुर्वीत १४ अन्यत्रापि सन्निपातेन तृचं सूक्तं वाऽनन्तर्हितमेकासने द्विः-शंसेत् १५ महावालभिदं चेच्छंसेदूर्ध्वमनुरूपेभ्य आरम्भणीयाभ्यो वा नाभाकांस्तृचानावपेरन् गायत्रीकारं १६ सक्षपः परिषस्वज इति मैत्रावरुणो यः ककुभो निधारय इति वा पूर्वीष्ट इन्द्र ?ोपमातय इति ब्राह्मणाच्छंसी ता हि मध्यंभराणामित्यच्छावाकः १७ २

चतुर्विंशे होताऽजनिष्टेत्याज्यं १ आ नो मित्रावरुणा मित्रं वयं हवामहे मित्रं हुवे पूतदक्षमयं वां मित्रावरुणा पुरूरुणा चिद्ध्यस्ति प्रति वां सूर उदित इति षडहस्तोत्रिया मैत्रावरुणस्य २ आयाहि सुषुमाहित इन्द्र मिद्गाथिनो बृहदिन्द्रे ण सं हि दृक्षस आदह स्वधामन्वित्येका द्वे चेन्द्रो दधीचो अस्तुभिरुत्तिष्ठन्नोजसा सह भिंधि विश्वा अपद्विष इति ब्राह्मणाच्छंसिनः ३ इन्द्रा ग्नी आगतं सुतमिन्द्रे अग्ना नमो बृहत्ता हुवे ययोरिदमियं वामस्य मन्मन इन्द्रा ग्नी युवामिमे यज्ञस्य हि स्थ ऋत्विजेत्यच्छावाकस्य ४ तेषां यस्मिंत्स्तुवीरन्त्स स्तोत्रियः ५ यस्मिंच्छ्वः सोऽनुरूपः ६ एकस्तोत्रियेष्वहःसु योऽन्योऽनन्तरः सोऽनुरूपो न चेत् सर्वोऽहर्गणः षडहो वा ७ ऐकाहिकस्तथा सति ८ अन्त्ये च ९ ऊर्ध्वमनुरूपेभ्य ऋजुनीनिनो वरुण इन्द्रं वो विश्वतस्परि यत् सोम आसुते नर इत्यारम्भणीयाः शस्त्वा स्वान्त्स्वान् परिशिष्टानावपेरंश्चतुर्विंशमहाव्रताभि-जिद्विश्वजिद्विषुवत्सु १० सर्वस्तोमसर्वपृष्ठेषु च ११ ऊर्ध्वमावापात् प्रति वां सूर उदिते व्यन्तरिक्षमतिरत्थ्या वाश्वस्य सुन्वत इति तृचाः पर्यासाः १२ स त्वेव मैत्रावरुणस्य षडहस्तोत्रिय उत्तमः सपर्यासः १३ तद्दैवतमन्यं पूर्वस्य स्थाने कुर्वीत १४ अन्यत्रापि सन्निपातेन तृचं सूक्तं वाऽनन्तर्हितमेकासने द्विः-शंसेत् १५ महावालभिदं चेच्छंसेदूर्ध्वमनुरूपेभ्य आरम्भणीयाभ्यो वा नाभाकांस्तृचानावपेरन् गायत्रीकारं १६ सक्षपः परिषस्वज इति मैत्रावरुणो यः ककुभो निधारय इति वा पूर्वीष्ट इन्द्रो पमातय इति ब्राह्मणाच्छंसी ता हि मध्यंभराणामित्यच्छावाकः १७ २


314

m¨TvtIye p[wtu b[÷,Spit¨iÿÏ b[÷,Spt ”it b[;÷,SpTy; v;ŒŒvpte pUv*R inTy;t( 1 bOhidN{ ;y g;yt nik" sud;so rqÉmit m¨TvtIy; è?v| inTy;t( 2 ky; xu.eit c m¨TvtIye purSt;t( sUÿ_Sy x'set( 3 Ev' iSqt;n( p[g;q;n( pOÏä;É.PlvyorNvh' pun" punr;vÿRyeyu" 4 Ek“kù b[;÷,SpTy;n;' 5 Ev' m¨TvtIy;n;' 6 /[uv ”N{ inhv" 7 /;Yy;’ 8 bOht( pOÏ' 9 rqNtr' v; 10 tyori£ym;,Sy yoin' x'set( 11 vwåp-vwr;jx;Kvrrwvt;n; 12 pOÏäStoi]y; yoNy" 13 a/Rc;Ü" 14 t;s;' iv/;nmNvh' 15 t;>y è?v| s;mg;q;n( 16 ¬ÿ_o rqNtrSy 17 ¬.y' ê,v° n ”it bOht" 18 ”N{ i]/;tu xr,' TvÉmN{ ' p[tUiÿRWu moWu Tv; v;`t’ neit siÃpd ¬psmSyed( iÃpd;ÉmN{ Ém¶¼vt;ty ”tItreW;' 19 pOÏä Evwk“kmNvh' 20 tidd;seit c purSt;t( sUÿ_Sy x'set( 21 ¬Kqp;]' cms;'’;Ntr;itg[;ç;n( .=y²Nt inãkƒvLye 22 inTyo .=jp" 23 Wo@ixp;]e, .²=," 24 3

marutvatIye praitu brahmaNaspatiruttiSTha brahmaNaspata iti brAhmaNaspatyA vA''vapate pUrvau nityAt 1 bqhadindra ?Aya gAyata nakiH sudAso rathamiti marutvatIyA UrdhvaM nityAt 2 kayA fubheti ca marutvatIye purastAt sUktasya faMset 3 evaM sthitAn pragAthAn pqSThyAbhiplavayoranvahaM punaH punarAvarttayeyuH 4 ekaikaM brAhmaNaspatyAnAM 5 evaM marutvatIyAnAM 6 dhruva indra nihavaH 7 dhAyyAfca 8 bqhat pqSThaM 9 rathantaraM vA 10 tayorakriyamANasya yoniM faMset 11 vairUpa-vairAjafAkvararaivatAnAxca 12 pqSThyastotriyA yonyaH 13 ardharcAH 14 tAsAM vidhAnamanvahaM 15 tAbhya UrdhvaM sAmagAthAn 16 ukto rathantarasya 17 ubhayaM fqNavacca na iti bqhataH 18 indra tridhAtu faraNaM tvamindraM pratUrttiSu moSu tvA vAghatafca neti sadvipada upasamasyed dvipadAmindra middevatAtaya itItareSAM 19 pqSThya evaikaikamanvahaM 20 tadidAseti ca purastAt sUktasya faMset 21 ukthapAtraM camasAMfcAntarAtigrAhyAn bhakSayanti niSkevalye 22 nityo bhakSajapaH 23 SoDafipAtreNa bhakSiNaH 24 3

marutvatIye praitu brahmaNaspatiruttiSTha brahmaNaspata iti brAhmaNaspatyA vA''vapate pUrvau nityAt 1 bqhadindrA ya gAyata nakiH sudAso rathamiti marutvatIyA UrdhvaM nityAt 2 kayA fubheti ca marutvatIye purastAt sUktasya faMset 3 evaM sthitAn pragAthAn pqSThyAbhiplavayoranvahaM punaH punarAvarttayeyuH 4 ekaikaM brAhmaNaspatyAnAM 5 evaM marutvatIyAnAM 6 dhruva indra nihavaH 7 dhAyyAfca 8 bqhat pqSThaM 9 rathantaraM vA 10 tayorakriyamANasya yoniM faMset 11 vairUpa-vairAjafAkvararaivatAnAxca 12 pqSThyastotriyA yonyaH 13 ardharcAH 14 tAsAM vidhAnamanvahaM 15 tAbhya UrdhvaM sAmagAthAn 16 ukto rathantarasya 17 ubhayaM fqNavacca na iti bqhataH 18 indra tridhAtu faraNaM tvamindraM pratUrttiSu moSu tvA vAghatafca neti sadvipada upasamasyed dvipadAmindra middevatAtaya itItareSAM 19 pqSThya evaikaikamanvahaM 20 tadidAseti ca purastAt sUktasya faMset 21 ukthapAtraM camasAMfcAntarAtigrAhyAn bhakSayanti niSkevalye 22 nityo bhakSajapaH 23 SoDafipAtreNa bhakSiNaH 24 3

मरुत्वतीये प्रैतु ब्रह्मणस्पतिरुत्तिष्ठ ब्रह्मणस्पत इति ब्राह्मणस्पत्या वाऽऽवपते पूर्वौ नित्यात् १ बृहदिन्द्र ?ाय गायत नकिः सुदासो रथमिति मरुत्वतीया ऊर्ध्वं नित्यात् २ कया शुभेति च मरुत्वतीये पुरस्तात् सूक्तस्य शंसेत् ३ एवं स्थितान् प्रगाथान् पृष्ठ्याभिप्लवयोरन्वहं पुनः पुनरावर्त्तयेयुः ४ एकैकं ब्राह्मणस्पत्यानां ५ एवं मरुत्वतीयानां ६ ध्रुव इन्द्र निहवः ७ धाय्याश्च ८ बृहत् पृष्ठं ९ रथन्तरं वा १० तयोरक्रियमाणस्य योनिं शंसेत् ११ वैरूप-वैराजशाक्वररैवतानाञ्च १२ पृष्ठ्यस्तोत्रिया योन्यः १३ अर्धर्चाः १४ तासां विधानमन्वहं १५ ताभ्य ऊर्ध्वं सामगाथान् १६ उक्तो रथन्तरस्य १७ उभयं शृणवच्च न इति बृहतः १८ इन्द्र त्रिधातु शरणं त्वमिन्द्रं प्रतूर्त्तिषु मोषु त्वा वाघतश्च नेति सद्विपद उपसमस्येद् द्विपदामिन्द्र मिद्देवतातय इतीतरेषां १९ पृष्ठ्य एवैकैकमन्वहं २० तदिदासेति च पुरस्तात् सूक्तस्य शंसेत् २१ उक्थपात्रं चमसांश्चान्तरातिग्राह्यान् भक्षयन्ति निष्केवल्ये २२ नित्यो भक्षजपः २३ षोडशिपात्रेण भक्षिणः २४ ३

मरुत्वतीये प्रैतु ब्रह्मणस्पतिरुत्तिष्ठ ब्रह्मणस्पत इति ब्राह्मणस्पत्या वाऽऽवपते पूर्वौ नित्यात् १ बृहदिन्द्रा य गायत नकिः सुदासो रथमिति मरुत्वतीया ऊर्ध्वं नित्यात् २ कया शुभेति च मरुत्वतीये पुरस्तात् सूक्तस्य शंसेत् ३ एवं स्थितान् प्रगाथान् पृष्ठ्याभिप्लवयोरन्वहं पुनः पुनरावर्त्तयेयुः ४ एकैकं ब्राह्मणस्पत्यानां ५ एवं मरुत्वतीयानां ६ ध्रुव इन्द्र निहवः ७ धाय्याश्च ८ बृहत् पृष्ठं ९ रथन्तरं वा १० तयोरक्रियमाणस्य योनिं शंसेत् ११ वैरूप-वैराजशाक्वररैवतानाञ्च १२ पृष्ठ्यस्तोत्रिया योन्यः १३ अर्धर्चाः १४ तासां विधानमन्वहं १५ ताभ्य ऊर्ध्वं सामगाथान् १६ उक्तो रथन्तरस्य १७ उभयं शृणवच्च न इति बृहतः १८ इन्द्र त्रिधातु शरणं त्वमिन्द्रं प्रतूर्त्तिषु मोषु त्वा वाघतश्च नेति सद्विपद उपसमस्येद् द्विपदामिन्द्र मिद्देवतातय इतीतरेषां १९ पृष्ठ्य एवैकैकमन्वहं २० तदिदासेति च पुरस्तात् सूक्तस्य शंसेत् २१ उक्थपात्रं चमसांश्चान्तरातिग्राह्यान् भक्षयन्ति निष्केवल्ये २२ नित्यो भक्षजपः २३ षोडशिपात्रेण भक्षिणः २४ ३


317

ho]k;,;' 1 ky; nɒ] a;.uvt( ky; Tv' n èTy; m;ÉcdNyiÃx'st y²°²õ Tv; jn; ”m ”it Stoi]y;nuåp; mw];v¨,Sy 2 t' vodSmmOtI-WhNtTv;y;Ém suvIyRmÉ.p[v" sur;/s' p[suÅut' sur;/s' vy' `Tv; sut;-vNt" ké ' ved sute sc; iv;" pOtn; aÉ..Utr' nr' tÉmN{ ' johvIÉm y; ”N{ .uj a;.r ”Tyek; ù ceN{ o md;y v;vO/e mde mde ih no did" suåpՈumUtye xuiãmNtm¥ ètye Å;yNt ”v sUy| by" kStÉmN{ Tv; vsu' k¥Vyo atsIn;' kdUNvSy;ÕtÉmit kÃNt" p[g;q;" 6 app[;c ”N{ iv;\ aÉm];n( b[÷,; te b[÷yuj; yunJMyu¨¥o lokmnuneiW ivÃ;init kÃÎ a;rM.,Iy;" 7 è?vRm;rM.,Iy;>y" s´ohj;t ”Tyhrh" xSy' mw];v¨,oŒSm; ”du p[tvse x;sÃiöártItr;vhInsUÿ_ƒ 8 a;sTyo y;iTvTyhInsUÿ_' iÃtIy' mw];v¨, ¬du b[÷;

hotrakANAM 1 kayA nafcitra Abhuvat kayA tvaM na UtyA mAcidanyadvifaMsata yacciddhi tvA janA ima iti stotriyAnurUpA maitrAvaruNasya 2 taM vodasmamqtI-SahantatvAyAmi suvIryamabhipravaH surAdhasaM prasufrutaM surAdhasaM vayaM ghatvA sutA-vantaH kaIM veda sute sacA vifvAH pqtanA abhibhUtaraM naraM tamindraM johavImi yA indra bhuja Abhara ityekA dve cendra ?o madAya vAvqdhe made made hi no dadiH surUpakqtnumUtaye fuSmintamanna Utaye frAyanta iva sUryaM baNmahAMM asi sUryodu tyaddarfataM vapurudutye madhumattamAstvamindra pratUrttiSu tvamindra yafA asIndra kratuM na Abharendra jyeSThaM na AbharA tvA sahasramA fataM mama tvA sUra udita iti brAhmaNAcchaMsinaH 3tarobhirvo vidadvasuM taraNiriMtsiSAsati tvAmidAhyo naro vayamenamidAhyo yo rAjA carSaNInAM yaH satrAhA vicarSaNiH svAdoritthA viSUvata itthA hi soma inmada ubhe yadindra rodasI ava yattvaM fatakrato nakiSTaM karmaNA na fanna tvA bqhanto adra ya ubhayaM fqNavacca na AvqSasva purUvaso kadAcana starIrasi kadAcana prayucchasi yata indra bhayAmahe yathA gauro apAkqtaM yadindra prAgapAgudag yathA gauro apAkqtamityacchAvAkasya 4 stotriyAnurUpANAM yadyanurUpe stuvIrantstotriyo'nurUpaH 5 UrddhvaM stotriyAnurUpebhyaH kastamindra tvA vasuM kannavyo atasInAM kadUnvasyAkqtamiti kadvantaH pragAthAH 6 apaprAca indra vifvAMM amitrAn brahmaNA te brahmayujA yunajmyurunno lokamanuneSi vidvAniti kadvadbhya ArambhaNIyAH 7 UrdhvamArambhaNIyAbhyaH sadyohajAta ityaharahaH fasyaM maitrAvaruNo'smA idu pratavase fAsadvahniritItarAvahInasUkte 8 Asatyo yAtvityahInasUktaM dvitIyaM maitrAvaruNa udu brahmANyabhitaSTe vetItarAvaharahaHfasye 9 nUnaM sAta ityantamuttamaM 10 ahInasUktAni SaDahastotriyAnAvapatsu 11 uduSya devaH savitA hiraNyayeti tisraste hi dyAvApqthivI yajxasya vo rathyamiti vaifvadevaM 12 pqkSasya vqSNo vqSNe farddhAya yajxena varddhatetyAgnimArutaM 13 agniSToma idamahaH 14 ukthyo vA 15 4

hotrakANAM 1 kayA nafcitra Abhuvat kayA tvaM na UtyA mAcidanyadvifaMsata yacciddhi tvA janA ima iti stotriyAnurUpA maitrAvaruNasya 2 taM vodasmamqtI-SahantatvAyAmi suvIryamabhipravaH surAdhasaM prasufrutaM surAdhasaM vayaM ghatvA sutA-vantaH kaIM veda sute sacA vifvAH pqtanA abhibhUtaraM naraM tamindraM johavImi yA indra bhuja Abhara ityekA dve cendro madAya vAvqdhe made made hi no dadiH surUpakqtnumUtaye fuSmintamanna Utaye frAyanta iva sUryaM baNmahAMM asi sUryodu tyaddarfataM vapurudutye madhumattamAstvamindra pratUrttiSu tvamindra yafA asIndra kratuM na Abharendra jyeSThaM na AbharA tvA sahasramA fataM mama tvA sUra udita iti brAhmaNAcchaMsinaH 3tarobhirvo vidadvasuM taraNiriMtsiSAsati tvAmidAhyo naro vayamenamidAhyo yo rAjA carSaNInAM yaH satrAhA vicarSaNiH svAdoritthA viSUvata itthA hi soma inmada ubhe yadindra rodasI ava yattvaM fatakrato nakiSTaM karmaNA na fanna tvA bqhanto adra ya ubhayaM fqNavacca na AvqSasva purUvaso kadAcana starIrasi kadAcana prayucchasi yata indra bhayAmahe yathA gauro apAkqtaM yadindra prAgapAgudag yathA gauro apAkqtamityacchAvAkasya 4 stotriyAnurUpANAM yadyanurUpe stuvIrantstotriyo'nurUpaH 5 UrddhvaM stotriyAnurUpebhyaH kastamindra tvA vasuM kannavyo atasInAM kadUnvasyAkqtamiti kadvantaH pragAthAH 6 apaprAca indra vifvAMM amitrAn brahmaNA te brahmayujA yunajmyurunno lokamanuneSi vidvAniti kadvadbhya ArambhaNIyAH 7 UrdhvamArambhaNIyAbhyaH sadyohajAta ityaharahaH fasyaM maitrAvaruNo'smA idu pratavase fAsadvahniritItarAvahInasUkte 8 Asatyo yAtvityahInasUktaM dvitIyaM maitrAvaruNa udu brahmANyabhitaSTe vetItarAvaharahaHfasye 9 nUnaM sAta ityantamuttamaM 10 ahInasUktAni SaDahastotriyAnAvapatsu 11 uduSya devaH savitA hiraNyayeti tisraste hi dyAvApqthivI yajxasya vo rathyamiti vaifvadevaM 12 pqkSasya vqSNo vqSNe farddhAya yajxena varddhatetyAgnimArutaM 13 agniSToma idamahaH 14 ukthyo vA 15 4

होत्रकाणां १ कया नश्चित्र आभुवत् कया त्वं न ऊत्या माचिदन्यद्विशंसत यच्चिद्धि त्वा जना इम इति स्तोत्रियानुरूपा मैत्रावरुणस्य २ तं वोदस्ममृती-षहन्तत्वायामि सुवीर्यमभिप्रवः सुराधसं प्रसुश्रुतं सुराधसं वयं घत्वा सुता-वन्तः कईं वेद सुते सचा विश्वाः पृतना अभिभूतरं नरं तमिन्द्रं जोहवीमि या इन्द्र भुज आभर इत्येका द्वे चेन्द्र ?ो मदाय वावृधे मदे मदे हि नो ददिः सुरूपकृत्नुमूतये शुष्मिन्तमन्न ऊतये श्रायन्त इव सूर्यं बण्महाँ असि सूर्योदु त्यद्दर्शतं वपुरुदुत्ये मधुमत्तमास्त्वमिन्द्र प्रतूर्त्तिषु त्वमिन्द्र यशा असीन्द्र क्रतुं न आभरेन्द्र ज्येष्ठं न आभरा त्वा सहस्रमा शतं मम त्वा सूर उदित इति ब्राह्मणाच्छंसिनः ३तरोभिर्वो विदद्वसुं तरणिरिंत्सिषासति त्वामिदाह्यो नरो वयमेनमिदाह्यो यो राजा चर्षणीनां यः सत्राहा विचर्षणिः स्वादोरित्था विषूवत इत्था हि सोम इन्मद उभे यदिन्द्र रोदसी अव यत्त्वं शतक्रतो नकिष्टं कर्मणा न शन्न त्वा बृहन्तो अद्र य उभयं शृणवच्च न आवृषस्व पुरूवसो कदाचन स्तरीरसि कदाचन प्रयुच्छसि यत इन्द्र भयामहे यथा गौरो अपाकृतं यदिन्द्र प्रागपागुदग् यथा गौरो अपाकृतमित्यच्छावाकस्य ४ स्तोत्रियानुरूपाणां यद्यनुरूपे स्तुवीरन्त्स्तोत्रियोऽनुरूपः ५ ऊर्द्ध्वं स्तोत्रियानुरूपेभ्यः कस्तमिन्द्र त्वा वसुं कन्नव्यो अतसीनां कदून्वस्याकृतमिति कद्वन्तः प्रगाथाः ६ अपप्राच इन्द्र विश्वाँ अमित्रान् ब्रह्मणा ते ब्रह्मयुजा युनज्म्युरुन्नो लोकमनुनेषि विद्वानिति कद्वद्भ्य आरम्भणीयाः ७ ऊर्ध्वमारम्भणीयाभ्यः सद्योहजात इत्यहरहः शस्यं मैत्रावरुणोऽस्मा इदु प्रतवसे शासद्वह्निरितीतरावहीनसूक्ते ८ आसत्यो यात्वित्यहीनसूक्तं द्वितीयं मैत्रावरुण उदु ब्रह्माण्यभितष्टे वेतीतरावहरहःशस्ये ९ नूनं सात इत्यन्तमुत्तमं १० अहीनसूक्तानि षडहस्तोत्रियानावपत्सु ११ उदुष्य देवः सविता हिरण्ययेति तिस्रस्ते हि द्यावापृथिवी यज्ञस्य वो रथ्यमिति वैश्वदेवं १२ पृक्षस्य वृष्णो वृष्णे शर्द्धाय यज्ञेन वर्द्धतेत्याग्निमारुतं १३ अग्निष्टोम इदमहः १४ उक्थ्यो वा १५ ४

होत्रकाणां १ कया नश्चित्र आभुवत् कया त्वं न ऊत्या माचिदन्यद्विशंसत यच्चिद्धि त्वा जना इम इति स्तोत्रियानुरूपा मैत्रावरुणस्य २ तं वोदस्ममृती-षहन्तत्वायामि सुवीर्यमभिप्रवः सुराधसं प्रसुश्रुतं सुराधसं वयं घत्वा सुता-वन्तः कईं वेद सुते सचा विश्वाः पृतना अभिभूतरं नरं तमिन्द्रं जोहवीमि या इन्द्र भुज आभर इत्येका द्वे चेन्द्रो मदाय वावृधे मदे मदे हि नो ददिः सुरूपकृत्नुमूतये शुष्मिन्तमन्न ऊतये श्रायन्त इव सूर्यं बण्महाँ असि सूर्योदु त्यद्दर्शतं वपुरुदुत्ये मधुमत्तमास्त्वमिन्द्र प्रतूर्त्तिषु त्वमिन्द्र यशा असीन्द्र क्रतुं न आभरेन्द्र ज्येष्ठं न आभरा त्वा सहस्रमा शतं मम त्वा सूर उदित इति ब्राह्मणाच्छंसिनः ३तरोभिर्वो विदद्वसुं तरणिरिंत्सिषासति त्वामिदाह्यो नरो वयमेनमिदाह्यो यो राजा चर्षणीनां यः सत्राहा विचर्षणिः स्वादोरित्था विषूवत इत्था हि सोम इन्मद उभे यदिन्द्र रोदसी अव यत्त्वं शतक्रतो नकिष्टं कर्मणा न शन्न त्वा बृहन्तो अद्र य उभयं शृणवच्च न आवृषस्व पुरूवसो कदाचन स्तरीरसि कदाचन प्रयुच्छसि यत इन्द्र भयामहे यथा गौरो अपाकृतं यदिन्द्र प्रागपागुदग् यथा गौरो अपाकृतमित्यच्छावाकस्य ४ स्तोत्रियानुरूपाणां यद्यनुरूपे स्तुवीरन्त्स्तोत्रियोऽनुरूपः ५ ऊर्द्ध्वं स्तोत्रियानुरूपेभ्यः कस्तमिन्द्र त्वा वसुं कन्नव्यो अतसीनां कदून्वस्याकृतमिति कद्वन्तः प्रगाथाः ६ अपप्राच इन्द्र विश्वाँ अमित्रान् ब्रह्मणा ते ब्रह्मयुजा युनज्म्युरुन्नो लोकमनुनेषि विद्वानिति कद्वद्भ्य आरम्भणीयाः ७ ऊर्ध्वमारम्भणीयाभ्यः सद्योहजात इत्यहरहः शस्यं मैत्रावरुणोऽस्मा इदु प्रतवसे शासद्वह्निरितीतरावहीनसूक्ते ८ आसत्यो यात्वित्यहीनसूक्तं द्वितीयं मैत्रावरुण उदु ब्रह्माण्यभितष्टे वेतीतरावहरहःशस्ये ९ नूनं सात इत्यन्तमुत्तमं १० अहीनसूक्तानि षडहस्तोत्रियानावपत्सु ११ उदुष्य देवः सविता हिरण्ययेति तिस्रस्ते हि द्यावापृथिवी यज्ञस्य वो रथ्यमिति वैश्वदेवं १२ पृक्षस्य वृष्णो वृष्णे शर्द्धाय यज्ञेन वर्द्धतेत्याग्निमारुतं १३ अग्निष्टोम इदमहः १४ उक्थ्यो वा १५ ४


320

aÉ.PlvpOÏä;h;in 1 rqNtrpOÏ;Nyyuj;in 2 bOhTpOÏ;nItr;É, 3 tOtIy;idWu pOÏäSy;Nvh' iÃtIy;in vwåpvwr;jx;Kvrrwvt;in 4 teW;' yq;Sq;ne i£y;y;' yonI" x'set( 5 svR] c;Svyoin.;veŒNy];ɐn;t( 6 yD;yDIySy Tvi£ym;,Sy;ip s;nuåp;' yoin' Vy;h;v' x'sedU?vRÉm-trSy;nuåp;t( 7 ho]k;" párix·;n;v;p;nuõÈTy 8 Ém]' vy' hv;mhe Ém]' üve pUtd=my' v;' Ém];v¨,;no Ém];v¨,eit tOc;" p[ vo Ém];yeit ctu,;| iÃtIymuõret( p[ Ém]yovR¨,yoárit W$( k;VyeÉ.rd;>yeit it§o Ém]Sy cWR,I/Ot ”it ct§o mw} yo y²°²õ te ivx ”it v;¨,' 9 EtSy tOcm;vpet mw];v¨,o inTy;dÉ/kù Stomk;r,;t( 10 p s¢dxe ) nvwkÉv'xe Œ Ã;dx ctuÉv|xe ) pdx i],ve ) EkÉv'xit' ]yiS]'xe ) Ã;i]'xt' ctu’Tv;ár'xe ) W¾$(]'xtm·;cTv;ár'xe 11 Ek;LpIysIv;R 12 Ek;heãvek.UysIv;R 13 n;rM.,Iy; n py;Rs; aNTy; Eek;ihk;StOc;" py;RsSq;neWu 14 b[;÷,;CzÖÉsn" suåpՈumUty ”it W$( sUÿ_;in 15 a;v;p ¬ÿ_o mw];v¨,en 16 ”heN{ ;¦I ”N{ ;¦I a;gt' t; üve yyoárdÉmit nvey' v;mSy mNmn ”Tyek;dx yDSy ih Sq ”TyCz;v;kSy 17 a;y;iTvN{ oŒvs ”it m¨TvtIym;n ”N{ ”it inãkƒvLy' p[qmSy;É.-PlivkSy 18 m?y²Ndn ”Tyuÿ_ Ete xS]e p[tIy;t( 19 ahInsUÿ_Sq;n Ev; Tv;ÉmN{ y¥ ”N{ kq;mh;ÉmN{ " pUÉ.R´ Ek ”´iStGmê© ”m;-mUiãvCz²Nt Tv; x;sÃiöárit s'p;t;" 20 Ek“kSy ]yS]y" 21 ¬ÿ_; m¨TvtIyw" 22 yuïte mn ”hehv ”it ct§o dev;n( üv ”it vwdev' 23 5

abhiplavapqSThyAhAni 1 rathantarapqSThAnyayujAni 2 bqhatpqSThAnItarANi 3 tqtIyAdiSu pqSThyasyAnvahaM dvitIyAni vairUpavairAjafAkvararaivatAni 4 teSAM yathAsthAne kriyAyAM yonIH faMset 5 sarvatra cAsvayonibhAve'nyatrAfvinAt 6 yajxAyajxIyasya tvakriyamANasyApi sAnurUpAM yoniM vyAhAvaM faMsedUrdhvami-tarasyAnurUpAt 7 hotrakAH parifiSTAnAvApAnuddhqtya 8 mitraM vayaM havAmahe mitraM huve pUtadakSamayaM vAM mitrAvaruNAno mitrAvaruNeti tqcAH pra vo mitrAyeti caturNAM dvitIyamuddharet pra mitrayorvaruNayoriti SaT kAvyebhiradAbhyeti tisro mitrasya carSaNIdhqta iti catasro mai tr?yo yacciddhi te vifa iti vAruNaM 9 etasya tqcamAvapeta maitrAvaruNo nityAdadhikaM stomakAraNAt 10 paxca saptadafe , navaikaviMfe ' dvAdafa caturviMfe , paxcadafa triNave , ekaviMfatiM trayastriMfe , dvAtriMfataM catufcatvAriMfe , SaTtriMfatamaSTAcatvAriMfe 11 ekAlpIyasIrvA 12 ekAheSvekabhUyasIrvA 13 nArambhaNIyA na paryAsA antyA aikAhikAstqcAH paryAsasthAneSu 14 brAhmaNAcchaMsinaH surUpakqtnumUtaya iti SaT sUktAni 15 AvApa ukto maitrAvaruNena 16 ihendra ?AgnI indra ?AgnI AgataM tA huve yayoridamiti naveyaM vAmasya manmana ityekAdafa yajxasya hi stha ityacchAvAkasya 17 AyAtvindra ?o'vasa iti marutvatIyamAna indra iti niSkevalyaM prathamasyAbhi-plavikasya 18 madhyandina ityukta ete fastre pratIyAt 19 ahInasUktasthAna evA tvAmindra yanna indra kathAmahAmindra ?H pUrbhidya eka idyastigmafqzga imA-mUSvicchanti tvA fAsadvahniriti saMpAtAH 20 ekaikasya trayastrayaH 21 uktA marutvatIyaiH 22 yuxjate mana ihehava iti catasro devAn huva iti vaifvadevaM 23 5

abhiplavapqSThyAhAni 1 rathantarapqSThAnyayujAni 2 bqhatpqSThAnItarANi 3 tqtIyAdiSu pqSThyasyAnvahaM dvitIyAni vairUpavairAjafAkvararaivatAni 4 teSAM yathAsthAne kriyAyAM yonIH faMset 5 sarvatra cAsvayonibhAve'nyatrAfvinAt 6 yajxAyajxIyasya tvakriyamANasyApi sAnurUpAM yoniM vyAhAvaM faMsedUrdhvami-tarasyAnurUpAt 7 hotrakAH parifiSTAnAvApAnuddhqtya 8 mitraM vayaM havAmahe mitraM huve pUtadakSamayaM vAM mitrAvaruNAno mitrAvaruNeti tqcAH pra vo mitrAyeti caturNAM dvitIyamuddharet pra mitrayorvaruNayoriti SaT kAvyebhiradAbhyeti tisro mitrasya carSaNIdhqta iti catasro maitr! yo yacciddhi te vifa iti vAruNaM 9 etasya tqcamAvapeta maitrAvaruNo nityAdadhikaM stomakAraNAt 10 paxca saptadafe , navaikaviMfe ' dvAdafa caturviMfe , paxcadafa triNave , ekaviMfatiM trayastriMfe , dvAtriMfataM catufcatvAriMfe , SaTtriMfatamaSTAcatvAriMfe 11 ekAlpIyasIrvA 12 ekAheSvekabhUyasIrvA 13 nArambhaNIyA na paryAsA antyA aikAhikAstqcAH paryAsasthAneSu 14 brAhmaNAcchaMsinaH surUpakqtnumUtaya iti SaT sUktAni 15 AvApa ukto maitrAvaruNena 16 ihendrA gnI indrA gnI AgataM tA huve yayoridamiti naveyaM vAmasya manmana ityekAdafa yajxasya hi stha ityacchAvAkasya 17 AyAtvindro 'vasa iti marutvatIyamAna indra iti niSkevalyaM prathamasyAbhi-plavikasya 18 madhyandina ityukta ete fastre pratIyAt 19 ahInasUktasthAna evA tvAmindra yanna indra kathAmahAmindra H! pUrbhidya eka idyastigmafqzga imA-mUSvicchanti tvA fAsadvahniriti saMpAtAH 20 ekaikasya trayastrayaH 21 uktA marutvatIyaiH 22 yuxjate mana ihehava iti catasro devAn huva iti vaifvadevaM 23 5

अभिप्लवपृष्ठ्याहानि १ रथन्तरपृष्ठान्ययुजानि २ बृहत्पृष्ठानीतराणि ३ तृतीयादिषु पृष्ठ्यस्यान्वहं द्वितीयानि वैरूपवैराजशाक्वररैवतानि ४ तेषां यथास्थाने क्रियायां योनीः शंसेत् ५ सर्वत्र चास्वयोनिभावेऽन्यत्राश्विनात् ६ यज्ञायज्ञीयस्य त्वक्रियमाणस्यापि सानुरूपां योनिं व्याहावं शंसेदूर्ध्वमि-तरस्यानुरूपात् ७ होत्रकाः परिशिष्टानावापानुद्धृत्य ८ मित्रं वयं हवामहे मित्रं हुवे पूतदक्षमयं वां मित्रावरुणानो मित्रावरुणेति तृचाः प्र वो मित्रायेति चतुर्णां द्वितीयमुद्धरेत् प्र मित्रयोर्वरुणयोरिति षट् काव्येभिरदाभ्येति तिस्रो मित्रस्य चर्षणीधृत इति चतस्रो मै त्र्?यो यच्चिद्धि ते विश इति वारुणं ९ एतस्य तृचमावपेत मैत्रावरुणो नित्यादधिकं स्तोमकारणात् १० पञ्च सप्तदशे । नवैकविंशे ऽ द्वादश चतुर्विंशे । पञ्चदश त्रिणवे । एकविंशतिं त्रयस्त्रिंशे । द्वात्रिंशतं चतुश्चत्वारिंशे । षट्त्रिंशतमष्टाचत्वारिंशे ११ एकाल्पीयसीर्वा १२ एकाहेष्वेकभूयसीर्वा १३ नारम्भणीया न पर्यासा अन्त्या ऐकाहिकास्तृचाः पर्यासस्थानेषु १४ ब्राह्मणाच्छंसिनः सुरूपकृत्नुमूतय इति षट् सूक्तानि १५ आवाप उक्तो मैत्रावरुणेन १६ इहेन्द्र ?ाग्नी इन्द्र ?ाग्नी आगतं ता हुवे ययोरिदमिति नवेयं वामस्य मन्मन इत्येकादश यज्ञस्य हि स्थ इत्यच्छावाकस्य १७ आयात्विन्द्र ?ोऽवस इति मरुत्वतीयमान इन्द्र इति निष्केवल्यं प्रथमस्याभि-प्लविकस्य १८ मध्यन्दिन इत्युक्त एते शस्त्रे प्रतीयात् १९ अहीनसूक्तस्थान एवा त्वामिन्द्र यन्न इन्द्र कथामहामिन्द्र ?ः पूर्भिद्य एक इद्यस्तिग्मशृङ्ग इमा-मूष्विच्छन्ति त्वा शासद्वह्निरिति संपाताः २० एकैकस्य त्रयस्त्रयः २१ उक्ता मरुत्वतीयैः २२ युञ्जते मन इहेहव इति चतस्रो देवान् हुव इति वैश्वदेवं २३ ५

अभिप्लवपृष्ठ्याहानि १ रथन्तरपृष्ठान्ययुजानि २ बृहत्पृष्ठानीतराणि ३ तृतीयादिषु पृष्ठ्यस्यान्वहं द्वितीयानि वैरूपवैराजशाक्वररैवतानि ४ तेषां यथास्थाने क्रियायां योनीः शंसेत् ५ सर्वत्र चास्वयोनिभावेऽन्यत्राश्विनात् ६ यज्ञायज्ञीयस्य त्वक्रियमाणस्यापि सानुरूपां योनिं व्याहावं शंसेदूर्ध्वमि-तरस्यानुरूपात् ७ होत्रकाः परिशिष्टानावापानुद्धृत्य ८ मित्रं वयं हवामहे मित्रं हुवे पूतदक्षमयं वां मित्रावरुणानो मित्रावरुणेति तृचाः प्र वो मित्रायेति चतुर्णां द्वितीयमुद्धरेत् प्र मित्रयोर्वरुणयोरिति षट् काव्येभिरदाभ्येति तिस्रो मित्रस्य चर्षणीधृत इति चतस्रो मैत्र्! यो यच्चिद्धि ते विश इति वारुणं ९ एतस्य तृचमावपेत मैत्रावरुणो नित्यादधिकं स्तोमकारणात् १० पञ्च सप्तदशे । नवैकविंशे ऽ द्वादश चतुर्विंशे । पञ्चदश त्रिणवे । एकविंशतिं त्रयस्त्रिंशे । द्वात्रिंशतं चतुश्चत्वारिंशे । षट्त्रिंशतमष्टाचत्वारिंशे ११ एकाल्पीयसीर्वा १२ एकाहेष्वेकभूयसीर्वा १३ नारम्भणीया न पर्यासा अन्त्या ऐकाहिकास्तृचाः पर्यासस्थानेषु १४ ब्राह्मणाच्छंसिनः सुरूपकृत्नुमूतय इति षट् सूक्तानि १५ आवाप उक्तो मैत्रावरुणेन १६ इहेन्द्रा ग्नी इन्द्रा ग्नी आगतं ता हुवे ययोरिदमिति नवेयं वामस्य मन्मन इत्येकादश यज्ञस्य हि स्थ इत्यच्छावाकस्य १७ आयात्विन्द्रो ऽवस इति मरुत्वतीयमान इन्द्र इति निष्केवल्यं प्रथमस्याभि-प्लविकस्य १८ मध्यन्दिन इत्युक्त एते शस्त्रे प्रतीयात् १९ अहीनसूक्तस्थान एवा त्वामिन्द्र यन्न इन्द्र कथामहामिन्द्र ः! पूर्भिद्य एक इद्यस्तिग्मशृङ्ग इमा-मूष्विच्छन्ति त्वा शासद्वह्निरिति संपाताः २० एकैकस्य त्रयस्त्रयः २१ उक्ता मरुत्वतीयैः २२ युञ्जते मन इहेहव इति चतस्रो देवान् हुव इति वैश्वदेवं २३ ५


323

iÃtIySy ctuÉv|xen;Jy' 1 v;yo ye te sh²§, ”it ù tIv[;" som;s a;ghITyeko .; dev;id ivSpOxeit ù xu£Sy;´gv;ixr ”Tyek;Œy' v;' Ém];v¨,eit p tOc;" 2 g;TsRmd' p[¬gÉmTyetd;c=te 3 iv;nrSy vSpitÉmN{ ”Tsomp; Ek ”it m¨TvtIySy p[itpdnucr* ”N{ som' y;t èitrvmeit m?y²Ndn" 4 .;rÃ;jo hot; cet( p[ÕTy; 5 c;tuÉv|ixkù tOtIysvn' ivo devSy netuárTyek; tt( sivtuvRre

dvitIyasya caturviMfenAjyaM 1 vAyo ye te sahasriNa iti dve tIvrAH somAsa AgahItyeko bhA devAdi vispqfeti dve fukrasyAdyagavAfira ityekA'yaM vAM mitrAvaruNeti paxca tqcAH 2 gArtsamadaM pra\ugamityetadAcakSate 3 vifvAnarasya vaspatimindra itsomapA eka iti marutvatIyasya pratipadanucarau indra somaM yAta Utiravameti madhyandinaH 4 bhAradvAjo hotA cet prakqtyA 5 cAturviMfikaM tqtIyasavanaM vifvo devasya neturityekA tat saviturvareNyamiti dve AvifvadevaM saptatimiti tu vaifvadevasya pratipadanucarau 6 Ajyapra\uge pratidanacarAfcobha-yoryugmeSvevamabhiplave 7 6

dvitIyasya caturviMfenAjyaM 1 vAyo ye te sahasriNa iti dve tIvrAH somAsa AgahItyeko bhA devAdi vispqfeti dve fukrasyAdyagavAfira ityekA'yaM vAM mitrAvaruNeti paxca tqcAH 2 gArtsamadaM praugamityetadAcakSate 3 vifvAnarasya vaspatimindra itsomapA eka iti marutvatIyasya pratipadanucarau indra somaM yAta Utiravameti madhyandinaH 4 bhAradvAjo hotA cet prakqtyA 5 cAturviMfikaM tqtIyasavanaM vifvo devasya neturityekA tat saviturvareNyamiti dve AvifvadevaM saptatimiti tu vaifvadevasya pratipadanucarau 6 Ajyaprauge pratidanacarAfcobha-yoryugmeSvevamabhiplave 7 6

द्वितीयस्य चतुर्विंशेनाज्यं १ वायो ये ते सहस्रिण इति द्वे तीव्राः सोमास आगहीत्येको भा देवादि विस्पृशेति द्वे शुक्रस्याद्यगवाशिर इत्येकाऽयं वां मित्रावरुणेति पञ्च तृचाः २ गार्त्समदं प्रउगमित्येतदाचक्षते ३ विश्वानरस्य वस्पतिमिन्द्र इत्सोमपा एक इति मरुत्वतीयस्य प्रतिपदनुचरौ इन्द्र सोमं यात ऊतिरवमेति मध्यन्दिनः ४ भारद्वाजो होता चेत् प्रकृत्या ५ चातुर्विंशिकं तृतीयसवनं विश्वो देवस्य नेतुरित्येका तत् सवितुर्वरेण्यमिति द्वे आविश्वदेवं सप्ततिमिति तु वैश्वदेवस्य प्रतिपदनुचरौ ६ आज्यप्रउगे प्रतिदनचराश्चोभ-योर्युग्मेष्वेवमभिप्लवे ७ ६

द्वितीयस्य चतुर्विंशेनाज्यं १ वायो ये ते सहस्रिण इति द्वे तीव्राः सोमास आगहीत्येको भा देवादि विस्पृशेति द्वे शुक्रस्याद्यगवाशिर इत्येकाऽयं वां मित्रावरुणेति पञ्च तृचाः २ गार्त्समदं प्रौगमित्येतदाचक्षते ३ विश्वानरस्य वस्पतिमिन्द्र इत्सोमपा एक इति मरुत्वतीयस्य प्रतिपदनुचरौ इन्द्र सोमं यात ऊतिरवमेति मध्यन्दिनः ४ भारद्वाजो होता चेत् प्रकृत्या ५ चातुर्विंशिकं तृतीयसवनं विश्वो देवस्य नेतुरित्येका तत् सवितुर्वरेण्यमिति द्वे आविश्वदेवं सप्ततिमिति तु वैश्वदेवस्य प्रतिपदनुचरौ ६ आज्यप्रौगे प्रतिदनचराश्चोभ-योर्युग्मेष्वेवमभिप्लवे ७ ६


326

tOtIySy } yyRm; yo j;t Eveit m?y²Ndn" 1 t¶¼vSy `Oten ´;v;pOÉqvI ”it it§oŒno j;t" pr;vto y ”it vwdev' vw;nr;y É/W,;' /;r;vr; m¨tSTvm¦e p[qmo ai©r; ”Ty;ɦm;¨t' ctuqRSyog[o jD ”it inãkƒvLy' 2 ×y;MyɦmSy me ´;v;pOÉqvI ”it it§Stt' me ap ”it vwdev' 3 vw;nr' mnseit it§" p[ ye xuM.Nte jnSy gop; ”Ty;ɦm;¨t' 4 pmSy ky; xu.; yiStGmê© ”it m?y²Ndn" 5 ky;xu.IySy tu nvMyuÿm;-ŒNy];ip y] inivõ;n' Sy;t( 6 `OtvtI .uvn;n;mÉ.ÉÅyeN{ A.uÉ.-v;Rjv²ºárit tOc* kdu ip[y;yeit vwdev' 7 pO=Sy vOã,o vOã,e xõ;Üy nUÉct( shoj; ”Ty;ɦm;¨t' WÏSy s;iv];.Rve tOtIyen vw;nrIy ktr; pUvoRW;s;nNteit vwdev' p[yJyv ”m' StomÉmTy;ɦm;¨t' 8 ”TyÉ.Plv" W@h" 9 tSy;ɦ·om;vÉ.t" ) ¬KQy; m?ye 10 ¬KQyeWu Stoi]y;nuåp;" 11 mw];v¨,Sy 12 7

tqtIyasya tr?yaryamA yo jAta eveti madhyandinaH 1 taddevasya ghqtena dyAvApqthivI iti tisro'nafvo jAtaH parAvato ya iti vaifvadevaM vaifvAnarAya dhiSaNAM dhArAvarA marutastvamagne prathamo azgirA ityAgnimArutaM caturthasyogro jajxa iti niSkevalyaM 2 hvayAmyagnimasya me dyAvApqthivI iti tisrastataM me apa iti vaifvadevaM 3 vaifvAnaraM manaseti tisraH pra ye fumbhante janasya gopA ityAgnimArutaM 4 paxcamasya kayA fubhA yastigmafqzga iti madhyandinaH 5 kayAfubhIyasya tu navamyuttamA-'nyatrApi yatra nividdhAnaM syAt 6 ghqtavatI bhuvanAnAmabhifriyendra qbhubhi-rvAjavadbhiriti tqcau kadu priyAyeti vaifvadevaM 7 pqkSasya vqSNo vqSNe farddhAya nUcit sahojA ityAgnimArutaM SaSThasya sAvitrArbhave tqtIyena vaifvAnarIyaxca katarA pUrvoSAsAnanteti vaifvadevaM prayajyava imaM stomamityAgnimArutaM 8 ityabhiplavaH SaDahaH 9 tasyAgniSTomAvabhitaH , ukthyA madhye 10 ukthyeSu stotriyAnurUpAH 11 maitrAvaruNasya 12 7

tqtIyasya tr! yaryamA yo jAta eveti madhyandinaH 1 taddevasya ghqtena dyAvApqthivI iti tisro'nafvo jAtaH parAvato ya iti vaifvadevaM vaifvAnarAya dhiSaNAM dhArAvarA marutastvamagne prathamo azgirA ityAgnimArutaM caturthasyogro jajxa iti niSkevalyaM 2 hvayAmyagnimasya me dyAvApqthivI iti tisrastataM me apa iti vaifvadevaM 3 vaifvAnaraM manaseti tisraH pra ye fumbhante janasya gopA ityAgnimArutaM 4 paxcamasya kayA fubhA yastigmafqzga iti madhyandinaH 5 kayAfubhIyasya tu navamyuttamA-'nyatrApi yatra nividdhAnaM syAt 6 ghqtavatI bhuvanAnAmabhifriyendra qbhubhi-rvAjavadbhiriti tqcau kadu priyAyeti vaifvadevaM 7 pqkSasya vqSNo vqSNe farddhAya nUcit sahojA ityAgnimArutaM SaSThasya sAvitrArbhave tqtIyena vaifvAnarIyaxca katarA pUrvoSAsAnanteti vaifvadevaM prayajyava imaM stomamityAgnimArutaM 8 ityabhiplavaH SaDahaH 9 tasyAgniSTomAvabhitaH , ukthyA madhye 10 ukthyeSu stotriyAnurUpAH 11 maitrAvaruNasya 12 7

तृतीयस्य त्र्?यर्यमा यो जात एवेति मध्यन्दिनः १ तद्देवस्य घृतेन द्यावापृथिवी इति तिस्रोऽनश्वो जातः परावतो य इति वैश्वदेवं वैश्वानराय धिषणां धारावरा मरुतस्त्वमग्ने प्रथमो अङ्गिरा इत्याग्निमारुतं चतुर्थस्योग्रो जज्ञ इति निष्केवल्यं २ ह्वयाम्यग्निमस्य मे द्यावापृथिवी इति तिस्रस्ततं मे अप इति वैश्वदेवं ३ वैश्वानरं मनसेति तिस्रः प्र ये शुम्भन्ते जनस्य गोपा इत्याग्निमारुतं ४ पञ्चमस्य कया शुभा यस्तिग्मशृङ्ग इति मध्यन्दिनः ५ कयाशुभीयस्य तु नवम्युत्तमा-ऽन्यत्रापि यत्र निविद्धानं स्यात् ६ घृतवती भुवनानामभिश्रियेन्द्र ऋभुभि-र्वाजवद्भिरिति तृचौ कदु प्रियायेति वैश्वदेवं ७ पृक्षस्य वृष्णो वृष्णे शर्द्धाय नूचित् सहोजा इत्याग्निमारुतं षष्ठस्य सावित्रार्भवे तृतीयेन वैश्वानरीयञ्च कतरा पूर्वोषासानन्तेति वैश्वदेवं प्रयज्यव इमं स्तोममित्याग्निमारुतं ८ इत्यभिप्लवः षडहः ९ तस्याग्निष्टोमावभितः । उक्थ्या मध्ये १० उक्थ्येषु स्तोत्रियानुरूपाः ११ मैत्रावरुणस्य १२ ७

तृतीयस्य त्र्! यर्यमा यो जात एवेति मध्यन्दिनः १ तद्देवस्य घृतेन द्यावापृथिवी इति तिस्रोऽनश्वो जातः परावतो य इति वैश्वदेवं वैश्वानराय धिषणां धारावरा मरुतस्त्वमग्ने प्रथमो अङ्गिरा इत्याग्निमारुतं चतुर्थस्योग्रो जज्ञ इति निष्केवल्यं २ ह्वयाम्यग्निमस्य मे द्यावापृथिवी इति तिस्रस्ततं मे अप इति वैश्वदेवं ३ वैश्वानरं मनसेति तिस्रः प्र ये शुम्भन्ते जनस्य गोपा इत्याग्निमारुतं ४ पञ्चमस्य कया शुभा यस्तिग्मशृङ्ग इति मध्यन्दिनः ५ कयाशुभीयस्य तु नवम्युत्तमा-ऽन्यत्रापि यत्र निविद्धानं स्यात् ६ घृतवती भुवनानामभिश्रियेन्द्र ऋभुभि-र्वाजवद्भिरिति तृचौ कदु प्रियायेति वैश्वदेवं ७ पृक्षस्य वृष्णो वृष्णे शर्द्धाय नूचित् सहोजा इत्याग्निमारुतं षष्ठस्य सावित्रार्भवे तृतीयेन वैश्वानरीयञ्च कतरा पूर्वोषासानन्तेति वैश्वदेवं प्रयज्यव इमं स्तोममित्याग्निमारुतं ८ इत्यभिप्लवः षडहः ९ तस्याग्निष्टोमावभितः । उक्थ्या मध्ये १० उक्थ्येषु स्तोत्रियानुरूपाः ११ मैत्रावरुणस्य १२ ७


329

EçUWu b[v;i, t a;ɦrg;Ém .;rt" p[ vo v;j; aÉ.´voŒÉ. p[y;'És v;hs; p[ m'ihÏ;y g;yt p[ so a¦e tvoitÉ.rɦ' vo vO/Ntm¦e y' yDm?vr' yÉjÏ' Tv;ŒvvOmhe y" sÉm/;y a;üTy;ŒŒte a¦ ”/Imçu.esu’N{ sipRW ”it ù Ek; c;ɦ' t' mNye yo vsur; te vTso mno ymd;ŒŒ¦e SqUr' rÉy' .r p[eÏ' vo aitÉq' ÅeÏ' yivÏ .;rt .{ o no aɦr;üto ydI `OteÉ.r;üt a; `;ye aɦÉmN/t ”m; aÉ.p[,onum ”it 1 aq b[;÷,;CzÖÉsnoŒ.[;tOVyo an;Tv' m; te am;juro yqwv;çÉs vIryurev;çSy sUnOt; tNte md' gO,ImÉs tMvÉ. p[g;yt vymu Tv;mpUVyR yo n ”dÉmd' pureN{ ;y s;m g;yt s%;y a;ixW;mih y Ek ”iÃdyte y ”N{ somp;tm EN{ no g?yedu m?vo mid-Ntrmeto iNvN{ Stv;m s%;y" StuhIN{ ' Vyv Tv¥ ”N{ ;.r vymuTv;mpUVyR yo n ”dÉmd' pur;ŒŒy;hIm ”Ndv ”it sm;h;yoRŒnuåpoŒ.[;tOVyo an;Tv' m; te am;juro yqeit 2 aq;z;v;kSyeN{ ' iv; avIvO/¥uKQyÉmN{ ;y x'Sy' Åu/Ihv²Ntr’ä; a;ÅuTk,R Åu/Ihvms;iv som ”N{ t ”mÉmN{ sut' ipb yidN{ Éc]mehn; ySte s;É/ÏoŒvse pur;' É.NduyuRv; kivvORW; çÉs r;/se g;y²Nt Tv; g;yi], a; Tv; Égro rqIárveit 3 sUÿ_;n;mek“kù ix‚;ŒŒvpern( 4 8

ehyUSu bravANi ta AgniragAmi bhArataH pra vo vAjA abhidyavo'bhi prayAMsi vAhasA pra maMhiSThAya gAyata pra so agne tavotibhiragniM vo vqdhantamagne yaM yajxamadhvaraM yajiSThaM tvA'vavqmahe yaH samidhAya AhutyA''te agna idhImahyubhesufcandra sarpiSa iti dve ekA cAgniM taM manye yo vasurA te vatso mano yamadA''gne sthUraM rayiM bhara preSThaM vo atithiM freSThaM yaviSTha bhArata bhadra ?o no agnirAhuto yadI ghqtebhirAhuta A ghAye agnimindhata imA abhipraNonuma iti 1 atha brAhmaNAcchaMsino'bhrAtqvyo anAtvaM mA te amAjuro yathaivAhyasi vIrayurevAhyasya sUnqtA tante madaM gqNImasi tamvabhi pragAyata vayamu tvAmapUrvya yo na idamidaM purendra ?Aya sAma gAyata sakhAya AfiSAmahi ya eka idvidayate ya indra somapAtama endra no gadhyedu madhvo madi-ntarameto nvindra stavAma sakhAyaH stuhIndraM vyafvava tvanna indra ?Abhara vayamutvAmapUrvya yo na idamidaM purA''yAhIma indava iti samAhAryo'nurUpo'bhrAtqvyo anAtvaM mA te amAjuro yatheti 2 athAchAvAkasyendraM vifvA avIvqdhannukthyamindra ?Aya faMsyaM frudhIhavantirafcyA AfrutkarNa frudhIhavamasAvi soma indra ta imamindra sutaM piba yadindra citramehanA yaste sAdhiSTho'vase purAM bhinduryuvA kavirvqSA hyasi rAdhase gAyanti tvA gAyatriNa A tvA giro rathIriveti 3 sUktAnAmekaikaM fiSTvA''vaperan 4 8

ehyUSu bravANi ta AgniragAmi bhArataH pra vo vAjA abhidyavo'bhi prayAMsi vAhasA pra maMhiSThAya gAyata pra so agne tavotibhiragniM vo vqdhantamagne yaM yajxamadhvaraM yajiSThaM tvA'vavqmahe yaH samidhAya AhutyA''te agna idhImahyubhesufcandra sarpiSa iti dve ekA cAgniM taM manye yo vasurA te vatso mano yamadA''gne sthUraM rayiM bhara preSThaM vo atithiM freSThaM yaviSTha bhArata bhadro no agnirAhuto yadI ghqtebhirAhuta A ghAye agnimindhata imA abhipraNonuma iti 1 atha brAhmaNAcchaMsino'bhrAtqvyo anAtvaM mA te amAjuro yathaivAhyasi vIrayurevAhyasya sUnqtA tante madaM gqNImasi tamvabhi pragAyata vayamu tvAmapUrvya yo na idamidaM purendrA ya sAma gAyata sakhAya AfiSAmahi ya eka idvidayate ya indra somapAtama endra no gadhyedu madhvo madi-ntarameto nvindra stavAma sakhAyaH stuhIndraM vyafvava tvanna indrA bhara vayamutvAmapUrvya yo na idamidaM purA''yAhIma indava iti samAhAryo'nurUpo'bhrAtqvyo anAtvaM mA te amAjuro yatheti 2 athAchAvAkasyendraM vifvA avIvqdhannukthyamindrA ya faMsyaM frudhIhavantirafcyA AfrutkarNa frudhIhavamasAvi soma indra ta imamindra sutaM piba yadindra citramehanA yaste sAdhiSTho'vase purAM bhinduryuvA kavirvqSA hyasi rAdhase gAyanti tvA gAyatriNa A tvA giro rathIriveti 3 sUktAnAmekaikaM fiSTvA''vaperan 4 8

एह्यूषु ब्रवाणि त आग्निरगामि भारतः प्र वो वाजा अभिद्यवोऽभि प्रयांसि वाहसा प्र मंहिष्ठाय गायत प्र सो अग्ने तवोतिभिरग्निं वो वृधन्तमग्ने यं यज्ञमध्वरं यजिष्ठं त्वाऽववृमहे यः समिधाय आहुत्याऽऽते अग्न इधीमह्युभेसुश्चन्द्र सर्पिष इति द्वे एका चाग्निं तं मन्ये यो वसुरा ते वत्सो मनो यमदाऽऽग्ने स्थूरं रयिं भर प्रेष्ठं वो अतिथिं श्रेष्ठं यविष्ठ भारत भद्र ?ो नो अग्निराहुतो यदी घृतेभिराहुत आ घाये अग्निमिन्धत इमा अभिप्रणोनुम इति १ अथ ब्राह्मणाच्छंसिनोऽभ्रातृव्यो अनात्वं मा ते अमाजुरो यथैवाह्यसि वीरयुरेवाह्यस्य सूनृता तन्ते मदं गृणीमसि तम्वभि प्रगायत वयमु त्वामपूर्व्य यो न इदमिदं पुरेन्द्र ?ाय साम गायत सखाय आशिषामहि य एक इद्विदयते य इन्द्र सोमपातम एन्द्र नो गध्येदु मध्वो मदि-न्तरमेतो न्विन्द्र स्तवाम सखायः स्तुहीन्द्रं व्यश्वव त्वन्न इन्द्र ?ाभर वयमुत्वामपूर्व्य यो न इदमिदं पुराऽऽयाहीम इन्दव इति समाहार्योऽनुरूपोऽभ्रातृव्यो अनात्वं मा ते अमाजुरो यथेति २ अथाछावाकस्येन्द्रं विश्वा अवीवृधन्नुक्थ्यमिन्द्र ?ाय शंस्यं श्रुधीहवन्तिरश्च्या आश्रुत्कर्ण श्रुधीहवमसावि सोम इन्द्र त इममिन्द्र सुतं पिब यदिन्द्र चित्रमेहना यस्ते साधिष्ठोऽवसे पुरां भिन्दुर्युवा कविर्वृषा ह्यसि राधसे गायन्ति त्वा गायत्रिण आ त्वा गिरो रथीरिवेति ३ सूक्तानामेकैकं शिष्ट्वाऽऽवपेरन् ४ ८

एह्यूषु ब्रवाणि त आग्निरगामि भारतः प्र वो वाजा अभिद्यवोऽभि प्रयांसि वाहसा प्र मंहिष्ठाय गायत प्र सो अग्ने तवोतिभिरग्निं वो वृधन्तमग्ने यं यज्ञमध्वरं यजिष्ठं त्वाऽववृमहे यः समिधाय आहुत्याऽऽते अग्न इधीमह्युभेसुश्चन्द्र सर्पिष इति द्वे एका चाग्निं तं मन्ये यो वसुरा ते वत्सो मनो यमदाऽऽग्ने स्थूरं रयिं भर प्रेष्ठं वो अतिथिं श्रेष्ठं यविष्ठ भारत भद्रो नो अग्निराहुतो यदी घृतेभिराहुत आ घाये अग्निमिन्धत इमा अभिप्रणोनुम इति १ अथ ब्राह्मणाच्छंसिनोऽभ्रातृव्यो अनात्वं मा ते अमाजुरो यथैवाह्यसि वीरयुरेवाह्यस्य सूनृता तन्ते मदं गृणीमसि तम्वभि प्रगायत वयमु त्वामपूर्व्य यो न इदमिदं पुरेन्द्रा य साम गायत सखाय आशिषामहि य एक इद्विदयते य इन्द्र सोमपातम एन्द्र नो गध्येदु मध्वो मदि-न्तरमेतो न्विन्द्र स्तवाम सखायः स्तुहीन्द्रं व्यश्वव त्वन्न इन्द्रा भर वयमुत्वामपूर्व्य यो न इदमिदं पुराऽऽयाहीम इन्दव इति समाहार्योऽनुरूपोऽभ्रातृव्यो अनात्वं मा ते अमाजुरो यथेति २ अथाछावाकस्येन्द्रं विश्वा अवीवृधन्नुक्थ्यमिन्द्रा य शंस्यं श्रुधीहवन्तिरश्च्या आश्रुत्कर्ण श्रुधीहवमसावि सोम इन्द्र त इममिन्द्र सुतं पिब यदिन्द्र चित्रमेहना यस्ते साधिष्ठोऽवसे पुरां भिन्दुर्युवा कविर्वृषा ह्यसि राधसे गायन्ति त्वा गायत्रिण आ त्वा गिरो रथीरिवेति ३ सूक्तानामेकैकं शिष्ट्वाऽऽवपेरन् ४ ८


332

Stome v/Rm;ne 1 ”m; ¬ v;' .Omyo mNym;n; ”it it§ ”N{ ; ko v;Émit sUÿ_ƒ Åu·I v;' yDo yuv;' nr; punIWe v;Émm;in v;' .;g/ey;nITyetSy yq;q| mw];v¨," 2 yStStM.yo ai{ É.´De idv ”it sUÿ_ƒ aStevsup[trm;y;-iTvN{ " Svpitárm;iN/yÉmit b[;÷,;CzÖsI 3 ivã,onuRkÉmit sUÿ_ƒ pro m;]yeTyCz;v;k" 4 9

stome vardhamAne 1 imA u vAM bhqmayo manyamAnA iti tisra indra ?A ko vAmiti sUkte fruSTI vAM yajxo yuvAM narA punISe vAmimAni vAM bhAgadheyAnItyetasya yathArthaM maitrAvaruNaH 2 yastastambhayo adri bhidyajxe diva iti sUkte astevasuprataramAyA-tvindra ?H svapatirimAndhiyamiti brAhmaNAcchaMsI 3 viSNornukamiti sUkte paro mAtrayetyacchAvAkaH 4 9

stome vardhamAne 1 imA u vAM bhqmayo manyamAnA iti tisra indrA ko vAmiti sUkte fruSTI vAM yajxo yuvAM narA punISe vAmimAni vAM bhAgadheyAnItyetasya yathArthaM maitrAvaruNaH 2 yastastambhayo adri bhidyajxe diva iti sUkte astevasuprataramAyA-tvindra H! svapatirimAndhiyamiti brAhmaNAcchaMsI 3 viSNornukamiti sUkte paro mAtrayetyacchAvAkaH 4 9

स्तोमे वर्धमाने १ इमा उ वां भृमयो मन्यमाना इति तिस्र इन्द्र ?ा को वामिति सूक्ते श्रुष्टी वां यज्ञो युवां नरा पुनीषे वामिमानि वां भागधेयानीत्येतस्य यथार्थं मैत्रावरुणः २ यस्तस्तम्भयो अद्रि भिद्यज्ञे दिव इति सूक्ते अस्तेवसुप्रतरमाया-त्विन्द्र ?ः स्वपतिरिमान्धियमिति ब्राह्मणाच्छंसी ३ विष्णोर्नुकमिति सूक्ते परो मात्रयेत्यच्छावाकः ४ ९

स्तोमे वर्धमाने १ इमा उ वां भृमयो मन्यमाना इति तिस्र इन्द्रा को वामिति सूक्ते श्रुष्टी वां यज्ञो युवां नरा पुनीषे वामिमानि वां भागधेयानीत्येतस्य यथार्थं मैत्रावरुणः २ यस्तस्तम्भयो अद्रि भिद्यज्ञे दिव इति सूक्ते अस्तेवसुप्रतरमाया-त्विन्द्र ः! स्वपतिरिमान्धियमिति ब्राह्मणाच्छंसी ३ विष्णोर्नुकमिति सूक्ते परो मात्रयेत्यच्छावाकः ४ ९


335

pOÏäSy;É.Plvenoÿ_ƒ ahnI a;´e a;´;>y;' 1 tOtIysvn;in c;Nvh' 2 ¬pp[yNt ”it tu p[qmeŒhNy;Jy' ) aɦ' dUtÉmit iÃtIye 3 tOtIye yu+v;hITy;Jy' 4 v;yv;y;ih vIty ”Tyek; v;yo y;ih ixv;idv ”it ù ”N{ ’ v;yveW;' sut;n;Émit ÃyorNytr;' iÃr;Ém]e v¨,e vymɐn;veh gCztm;y;çi{ É." sut' sjUivReÉ.deRveÉ.¨t n" ip[y;ip[y;iSvTy*iã,h' p[¬g' 5 ¬ÿmeŒNvOcm>y;s;’tur=r;" 6 n v; 7 tOtIyen;É.Pl-ivkƒnoÿ_o m?y²Ndn" ) t' tÉm{ ;/se mhe ]y ”N{ Sy som; ”it m¨TvtIySy p[itpdnucr* ) vwåp' cet( pOÏ' y´;v ”N{ te xt' yidN{ y;vtSTvÉmit p[g;q* Stoi]y;nuåp* 8 10

pqSThyasyAbhiplavenokte ahanI Adye AdyAbhyAM 1 tqtIyasavanAni cAnvahaM 2 upaprayanta iti tu prathame'hanyAjyaM , agniM dUtamiti dvitIye 3 tqtIye yukSvAhItyAjyaM 4 vAyavAyAhi vItaya ityekA vAyo yAhi fivAdiva iti dve indra fca vAyaveSAM sutAnAmiti dvayoranyatarAM dvirAmitre varuNe vayamafvinAveha gacchatamAyAhyadri bhiH sutaM sajUrvifvebhirdevebhiruta naH priyApriyAsvityauSNihaM pra\ugaM 5 uttame'nvqcamabhyAsAfcaturakSarAH 6 na vA 7 tqtIyenAbhipla-vikenokto madhyandinaH , taM tamidra ?Adhase mahe traya indra sya somA iti marutvatIyasya pratipadanucarau , vairUpaM cet pqSThaM yadyAva indra te fataM yadindra yAvatastvamiti pragAthau stotriyAnurUpau 8 10

pqSThyasyAbhiplavenokte ahanI Adye AdyAbhyAM 1 tqtIyasavanAni cAnvahaM 2 upaprayanta iti tu prathame'hanyAjyaM , agniM dUtamiti dvitIye 3 tqtIye yukSvAhItyAjyaM 4 vAyavAyAhi vItaya ityekA vAyo yAhi fivAdiva iti dve indra fca vAyaveSAM sutAnAmiti dvayoranyatarAM dvirAmitre varuNe vayamafvinAveha gacchatamAyAhyadri bhiH sutaM sajUrvifvebhirdevebhiruta naH priyApriyAsvityauSNihaM praugaM 5 uttame'nvqcamabhyAsAfcaturakSarAH 6 na vA 7 tqtIyenAbhipla-vikenokto madhyandinaH , taM tamidrA dhase mahe traya indra sya somA iti marutvatIyasya pratipadanucarau , vairUpaM cet pqSThaM yadyAva indra te fataM yadindra yAvatastvamiti pragAthau stotriyAnurUpau 8 10

पृष्ठ्यस्याभिप्लवेनोक्ते अहनी आद्ये आद्याभ्यां १ तृतीयसवनानि चान्वहं २ उपप्रयन्त इति तु प्रथमेऽहन्याज्यं । अग्निं दूतमिति द्वितीये ३ तृतीये युक्ष्वाहीत्याज्यं ४ वायवायाहि वीतय इत्येका वायो याहि शिवादिव इति द्वे इन्द्र श्च वायवेषां सुतानामिति द्वयोरन्यतरां द्विरामित्रे वरुणे वयमश्विनावेह गच्छतमायाह्यद्रि भिः सुतं सजूर्विश्वेभिर्देवेभिरुत नः प्रियाप्रियास्वित्यौष्णिहं प्रउगं ५ उत्तमेऽन्वृचमभ्यासाश्चतुरक्षराः ६ न वा ७ तृतीयेनाभिप्ल-विकेनोक्तो मध्यन्दिनः । तं तमिद्र ?ाधसे महे त्रय इन्द्र स्य सोमा इति मरुत्वतीयस्य प्रतिपदनुचरौ । वैरूपं चेत् पृष्ठं यद्याव इन्द्र ते शतं यदिन्द्र यावतस्त्वमिति प्रगाथौ स्तोत्रियानुरूपौ ८ १०

पृष्ठ्यस्याभिप्लवेनोक्ते अहनी आद्ये आद्याभ्यां १ तृतीयसवनानि चान्वहं २ उपप्रयन्त इति तु प्रथमेऽहन्याज्यं । अग्निं दूतमिति द्वितीये ३ तृतीये युक्ष्वाहीत्याज्यं ४ वायवायाहि वीतय इत्येका वायो याहि शिवादिव इति द्वे इन्द्र श्च वायवेषां सुतानामिति द्वयोरन्यतरां द्विरामित्रे वरुणे वयमश्विनावेह गच्छतमायाह्यद्रि भिः सुतं सजूर्विश्वेभिर्देवेभिरुत नः प्रियाप्रियास्वित्यौष्णिहं प्रौगं ५ उत्तमेऽन्वृचमभ्यासाश्चतुरक्षराः ६ न वा ७ तृतीयेनाभिप्ल-विकेनोक्तो मध्यन्दिनः । तं तमिद्रा धसे महे त्रय इन्द्र स्य सोमा इति मरुत्वतीयस्य प्रतिपदनुचरौ । वैरूपं चेत् पृष्ठं यद्याव इन्द्र ते शतं यदिन्द्र यावतस्त्वमिति प्रगाथौ स्तोत्रियानुरूपौ ८ १०


338

ctuqeRŒhin yt( p[;trnuv;kp[itp´/Rc;R´o NyUÄ" 1 iÃtIy' Svrmok;r' i]m;]mud;ÿ²N]" 2 tSy tSy copár·;dpárÉmt;n( p v;/*R-k;r;nnud;æ;;n( 3 ¬ÿmSy tu ]In( 4 pUvRm=r' inhNyte NyUÄm;ne 5 tdip indxRn;yod;hárãy;m" 6 a;po3 ¬R¬R¬R¬R¬R ao3 ¬R¬R¬R¬R¬R ao3 ¬R¬R¬R revtI" =yq; ih vSv" £tu .{ ' iv.Oq;mOt ) r;yo3 ¬R¬R¬R¬R¬R ao3 ¬R¬R¬R¬R¬R ao3 ¬R¬R¬R’ Sq" SvpTySy pˆI" srSvtI tíÈ,te vyo/o3m;po3 7 a;ɦ' n SvvOáÿ_É.árTy;Jy' 8 tSyoÿm;vj| tOtIyeWu p;deWu NyUÄo inndR’ 9 ¬ÿ_o NyUÄ" 10 Svr;idrNt aok;r’tuinRndR" 11 ¬d;ÿ* p[qmoÿm* ) anud;æ;;ivtr* ) ¬ÿroŒnud;ÿtr" 12 Plut" p[qm" ) mk;r;Nt ¬ÿm" ) tdip indxRn;yod;hárãy;m" 13 a;ɦ' n SvvOáÿ_É." ) hot;rNTv; vO,Imhe ) yDo3 ¬R¬R¬R¬R¬R ao3 ¬R¬R¬R¬R¬R ao3 ¬R¬R¬R yStI,RbihRWe ivvomdo3 aoaoao3m( xIr' p;vkxoÉcW' ivv=so3m;ɦ' n SvvOáÿ_É." hot;r' Tv; vO,Imhe 14 ao3 ¬R¬R¬R¬R¬R ao3 ¬R¬R¬R¬R¬R ao3 ¬R¬R¬R mdeq mdwvo3 aoaoao3 moq;mo dwvo3ÉmTySy p[itgr" 15 aip vod;æ;;dnud;ÿ' Svártmud;ÿÉmit ctuinRndR" 16 tdip indxRn;yod;-hárãy;m" ) a;ɦ' n SvvOáÿ_É." ) hot;r' Tv; vO,Imhe ) yDo3 ¬R¬R¬R¬R¬R ao3 ¬R¬R¬R¬R¬R ao3 ¬R¬R¬R yStI,RbihRWe ivvomdo3 ao3 ao3 ao3m( xIr' p;vkxoÉcW' ivv=so3m;ɦ' n SvvOáÿ_É." ) hot;r' Tv; vO,Imhe ) ao3 ¬R¬R¬R¬R¬R ao3 ¬R¬R¬R¬R¬R ao3 ¬R¬R¬R mdeqmdwvo3 ao3 ao3 ao3moq;mo dwvo3ÉmTySy p[itgr" 17 p[qm;d/*Rk;r;d?vyuRNyURÄyet( 18 p[qm;t( iÃtIy;Ã; 19 Vyuprm' hwkƒ 20 yq; v; sMp;dÉyãyNto mNyern( 21 v;yo xu£o ay;Ém te ivih ho]; avIt; v;yo xt' hrI,;ÉmN{ ’ v;yveW;' som;n;m;Écikt; n su£tU a; no iv;É.åitÉ.STymu vo ap[h,mpTy' vOÉjn' árpumâMbtmendItm ”Ty;nu·‘.' p[¬g' 22 Ekp;itNy" p[qm" 23 t' Tv; yDeÉ.rImh ”d' vso sutmN/ ”it m¨TvtIySy p[it-pdnucr* 24 Åu/IhvinN{ m¨Tv;\ ”N{ eit m¨TvtIy' 25 aNTye inivd' d?y;dnek.;ve sUÿ_;n;' 26 vr;j' cet( pOÏ' ipb; somÉmN{ mNdtu Tveit Stoi]y;nuåp* 27 kÚhÅut ”{ o yu?ySy t ”it inãkƒvLy' ) Åu/IhvIySy tu tOc a;´eŒ/³c;RidWu NyUÄ" 28 Ev' kÚhÅutIySy 29 ivr;j;' m?ymeWu p;deWu 30 inTy ”h p[itgro NyUÄ;id" 31 p[,v;Nt" p[,ve kÚhÅutIy;n;' 32 a/RcRx’wnduÿm;vj| 33 n te Égro aip mOãye turSy p[vomhe mihvO/e .r?vÉmit ct§iSt§’ ivr;j" 34 t;s;mU?vRm;rM.,Iy;>y StOc;n;-vpern( 35 a;´' mw];v¨,StSyoÿm;idxSt;n;' tOc' b[;÷,;CzÖsI 36 tSy c;Cz;v;k" 37 yj;mh ”N{ vj[d²=,Émit iÃtIy;nevmev 38 pmeŒhin y²°²õ sTysomp; ”Tyek“kmevmev 39 WϼŒhnIN{ ;y ih ´*rsuro an»teTyevmev 40 11

caturthe'hani yat prAtaranuvAkapratipadyardharcAdyo nyUzkhaH 1 dvitIyaM svaramokAraM trimAtramudAttantriH 2 tasya tasya copariSTAdaparimitAn paxca vArdhau-kArAnanudAttAn 3 uttamasya tu trIn 4 pUrvamakSaraM nihanyate nyUzkhamAne 5 tadapi nidarfanAyodAhariSyAmaH 6 Apo3 u?u?u?u?u? o3 u?u?u?u?u? o3 u?u?u? revatIH kSayathA hi vasvaH kratuxca bhadraM vibhqthAmqtaxca , rAyo3 u?u?u?u?u? o3 u?u?u?u?u? o3 u?u?u?fca sthaH svapatyasya patnIH sarasvatI tadgqNate vayodho3mApo3 7 AgniM na svavqktibhirityAjyaM 8 tasyottamAvarjaM tqtIyeSu pAdeSu nyUzkho ninardafca 9 ukto nyUzkhaH 10 svarAdiranta okArafcaturninardaH 11 udAttau prathamottamau , anudAttAvitarau , uttaro'nudAttataraH 12 plutaH prathamaH , makArAnta uttamaH , tadapi nidarfanAyodAhariSyAmaH 13 AgniM na svavqktibhiH , hotArantvA vqNImahe , yajxo3 u?u?u?u?u? o3 u?u?u?u?u? o3 u?u?u? yastIrNabarhiSe vivomado3 ooo3m fIraM pAvakafociSaM vivakSaso3mAgniM na svavqktibhiH hotAraM tvA vqNImahe 14 o3 u?u?u?u?u? o3 u?u?u?u?u? o3 u?u?u? madetha madaivo3 ooo3 mothAmo daivo3mityasya pratigaraH 15 api vodAttAdanudAttaM svaritamudAttamiti caturninardaH 16 tadapi nidarfanAyodA-hariSyAmaH , AgniM na svavqktibhiH , hotAraM tvA vqNImahe , yajxo3 u?u?u?u?u? o3 u?u?u?u?u? o3 u?u?u? yastIrNabarhiSe vivomado3 o3 o3 o3m fIraM pAvakafociSaM vivakSaso3mAgniM na svavqktibhiH , hotAraM tvA vqNImahe , o3 u?u?u?u?u? o3 u?u?u?u?u? o3 u?u?u? madethamadaivo3 o3 o3 o3mothAmo daivo3mityasya pratigaraH 17 prathamAdardhaukArAdadhvaryurnyUzkhayet 18 prathamAt dvitIyAdvA 19 vyuparamaM haike 20 yathA vA sampAdayiSyanto manyeran 21 vAyo fukro ayAmi te vihi hotrA avItA vAyo fataM harINAmindra fca vAyaveSAM somAnAmAcikitA na sukratU A no vifvAbhirUtibhistyamu vo aprahaNamapatyaM vqjinaM ripumambitamenadItama ityAnuSTubhaM pra\ugaM 22 ekapAtinyaH prathamaH 23 taM tvA yajxebhirImaha idaM vaso sutamandha iti marutvatIyasya prati-padanucarau 24 frudhIhavanindra marutvAMM indre ti marutvatIyaM 25 antye nividaM dadhyAdanekabhAve sUktAnAM 26 varAjaM cet pqSThaM pibA somamindra mandatu tveti stotriyAnurUpau 27 kuhafruta idra ?o yudhyasya ta iti niSkevalyaM , frudhIhavIyasya tu tqca Adye'rdharcAdiSu nyUzkhaH 28 evaM kuhafrutIyasya 29 virAjAM madhyameSu pAdeSu 30 nitya iha pratigaro nyUzkhAdiH 31 praNavAntaH praNave kuhafrutIyAnAM 32 ardharcafafcainaduttamAvarjaM 33 na te giro api mqSye turasya pravomahe mahivqdhe bharadhvamiti catasrastisrafca virAjaH 34 tAsAmUrdhvamArambhaNIyAbhya stqcAnA-vaperan 35 AdyaM maitrAvaruNastasyottamAdifastAnAM tqcaM brAhmaNAcchaMsI 36 tasya cAcchAvAkaH 37 yajAmaha indra vajradakSiNamiti dvitIyAnevameva 38 paxcame'hani yacciddhi satyasomapA ityekaikamevameva 39 SaSThe'hanIndra ?Aya hi dyaurasuro anamnatetyevameva 40 11

caturthe'hani yat prAtaranuvAkapratipadyardharcAdyo nyUzkhaH 1 dvitIyaM svaramokAraM trimAtramudAttantriH 2 tasya tasya copariSTAdaparimitAn paxca vArdhau-kArAnanudAttAn 3 uttamasya tu trIn 4 pUrvamakSaraM nihanyate nyUzkhamAne 5 tadapi nidarfanAyodAhariSyAmaH 6 Apo3 rururururu o3 rururururu o3 rururu revatIH kSayathA hi vasvaH kratuxca bhadraM vibhqthAmqtaxca , rAyo3 rururururu o3 rururururu o3 rururufca sthaH svapatyasya patnIH sarasvatI tadgqNate vayodho3mApo3 7 AgniM na svavqktibhirityAjyaM 8 tasyottamAvarjaM tqtIyeSu pAdeSu nyUzkho ninardafca 9 ukto nyUzkhaH 10 svarAdiranta okArafcaturninardaH 11 udAttau prathamottamau , anudAttAvitarau , uttaro'nudAttataraH 12 plutaH prathamaH , makArAnta uttamaH , tadapi nidarfanAyodAhariSyAmaH 13 AgniM na svavqktibhiH , hotArantvA vqNImahe , yajxo3 rururururu o3 rururururu o3 rururu yastIrNabarhiSe vivomado3 ooo3m fIraM pAvakafociSaM vivakSaso3mAgniM na svavqktibhiH hotAraM tvA vqNImahe 14 o3 rururururu o3 rururururu o3 rururu madetha madaivo3 ooo3 mothAmo daivo3mityasya pratigaraH 15 api vodAttAdanudAttaM svaritamudAttamiti caturninardaH 16 tadapi nidarfanAyodA-hariSyAmaH , AgniM na svavqktibhiH , hotAraM tvA vqNImahe , yajxo3 rururururu o3 rururururu o3 rururu yastIrNabarhiSe vivomado3 o3 o3 o3m fIraM pAvakafociSaM vivakSaso3mAgniM na svavqktibhiH , hotAraM tvA vqNImahe , o3 rururururu o3 rururururu o3 rururu madethamadaivo3 o3 o3 o3mothAmo daivo3mityasya pratigaraH 17 prathamAdardhaukArAdadhvaryurnyUzkhayet 18 prathamAt dvitIyAdvA 19 vyuparamaM haike 20 yathA vA sampAdayiSyanto manyeran 21 vAyo fukro ayAmi te vihi hotrA avItA vAyo fataM harINAmindra fca vAyaveSAM somAnAmAcikitA na sukratU A no vifvAbhirUtibhistyamu vo aprahaNamapatyaM vqjinaM ripumambitamenadItama ityAnuSTubhaM praugaM 22 ekapAtinyaH prathamaH 23 taM tvA yajxebhirImaha idaM vaso sutamandha iti marutvatIyasya prati-padanucarau 24 frudhIhavanindra marutvAMM indre ti marutvatIyaM 25 antye nividaM dadhyAdanekabhAve sUktAnAM 26 varAjaM cet pqSThaM pibA somamindra mandatu tveti stotriyAnurUpau 27 kuhafruta idro yudhyasya ta iti niSkevalyaM , frudhIhavIyasya tu tqca Adye'rdharcAdiSu nyUzkhaH 28 evaM kuhafrutIyasya 29 virAjAM madhyameSu pAdeSu 30 nitya iha pratigaro nyUzkhAdiH 31 praNavAntaH praNave kuhafrutIyAnAM 32 ardharcafafcainaduttamAvarjaM 33 na te giro api mqSye turasya pravomahe mahivqdhe bharadhvamiti catasrastisrafca virAjaH 34 tAsAmUrdhvamArambhaNIyAbhya stqcAnA-vaperan 35 AdyaM maitrAvaruNastasyottamAdifastAnAM tqcaM brAhmaNAcchaMsI 36 tasya cAcchAvAkaH 37 yajAmaha indra vajradakSiNamiti dvitIyAnevameva 38 paxcame'hani yacciddhi satyasomapA ityekaikamevameva 39 SaSThe'hanIndrA ya hi dyaurasuro anamnatetyevameva 40 11

चतुर्थेऽहनि यत् प्रातरनुवाकप्रतिपद्यर्धर्चाद्यो न्यूङ्खः १ द्वितीयं स्वरमोकारं त्रिमात्रमुदात्तन्त्रिः २ तस्य तस्य चोपरिष्टादपरिमितान् पञ्च वार्धौ-काराननुदात्तान् ३ उत्तमस्य तु त्रीन् ४ पूर्वमक्षरं निहन्यते न्यूङ्खमाने ५ तदपि निदर्शनायोदाहरिष्यामः ६ आपो३ उ?ु?ु?ु?ु? ओ३ उ?ु?ु?ु?ु? ओ३ उ?ु?ु? रेवतीः क्षयथा हि वस्वः क्रतुञ्च भद्रं विभृथामृतञ्च । रायो३ उ?ु?ु?ु?ु? ओ३ उ?ु?ु?ु?ु? ओ३ उ?ु?ु?श्च स्थः स्वपत्यस्य पत्नीः सरस्वती तद्गृणते वयोधो३मापो३ ७ आग्निं न स्ववृक्तिभिरित्याज्यं ८ तस्योत्तमावर्जं तृतीयेषु पादेषु न्यूङ्खो निनर्दश्च ९ उक्तो न्यूङ्खः १० स्वरादिरन्त ओकारश्चतुर्निनर्दः ११ उदात्तौ प्रथमोत्तमौ । अनुदात्तावितरौ । उत्तरोऽनुदात्ततरः १२ प्लुतः प्रथमः । मकारान्त उत्तमः । तदपि निदर्शनायोदाहरिष्यामः १३ आग्निं न स्ववृक्तिभिः । होतारन्त्वा वृणीमहे । यज्ञो३ उ?ु?ु?ु?ु? ओ३ उ?ु?ु?ु?ु? ओ३ उ?ु?ु? यस्तीर्णबर्हिषे विवोमदो३ ओओओ३म् शीरं पावकशोचिषं विवक्षसो३माग्निं न स्ववृक्तिभिः होतारं त्वा वृणीमहे १४ ओ३ उ?ु?ु?ु?ु? ओ३ उ?ु?ु?ु?ु? ओ३ उ?ु?ु? मदेथ मदैवो३ ओओओ३ मोथामो दैवो३मित्यस्य प्रतिगरः १५ अपि वोदात्तादनुदात्तं स्वरितमुदात्तमिति चतुर्निनर्दः १६ तदपि निदर्शनायोदा-हरिष्यामः । आग्निं न स्ववृक्तिभिः । होतारं त्वा वृणीमहे । यज्ञो३ उ?ु?ु?ु?ु? ओ३ उ?ु?ु?ु?ु? ओ३ उ?ु?ु? यस्तीर्णबर्हिषे विवोमदो३ ओ३ ओ३ ओ३म् शीरं पावकशोचिषं विवक्षसो३माग्निं न स्ववृक्तिभिः । होतारं त्वा वृणीमहे । ओ३ उ?ु?ु?ु?ु? ओ३ उ?ु?ु?ु?ु? ओ३ उ?ु?ु? मदेथमदैवो३ ओ३ ओ३ ओ३मोथामो दैवो३मित्यस्य प्रतिगरः १७ प्रथमादर्धौकारादध्वर्युर्न्यूङ्खयेत् १८ प्रथमात् द्वितीयाद्वा १९ व्युपरमं हैके २० यथा वा सम्पादयिष्यन्तो मन्येरन् २१ वायो शुक्रो अयामि ते विहि होत्रा अवीता वायो शतं हरीणामिन्द्र श्च वायवेषां सोमानामाचिकिता न सुक्रतू आ नो विश्वाभिरूतिभिस्त्यमु वो अप्रहणमपत्यं वृजिनं रिपुमम्बितमेनदीतम इत्यानुष्टुभं प्रउगं २२ एकपातिन्यः प्रथमः २३ तं त्वा यज्ञेभिरीमह इदं वसो सुतमन्ध इति मरुत्वतीयस्य प्रति-पदनुचरौ २४ श्रुधीहवनिन्द्र मरुत्वाँ इन्द्रे ति मरुत्वतीयं २५ अन्त्ये निविदं दध्यादनेकभावे सूक्तानां २६ वराजं चेत् पृष्ठं पिबा सोममिन्द्र मन्दतु त्वेति स्तोत्रियानुरूपौ २७ कुहश्रुत इद्र ?ो युध्यस्य त इति निष्केवल्यं । श्रुधीहवीयस्य तु तृच आद्येऽर्धर्चादिषु न्यूङ्खः २८ एवं कुहश्रुतीयस्य २९ विराजां मध्यमेषु पादेषु ३० नित्य इह प्रतिगरो न्यूङ्खादिः ३१ प्रणवान्तः प्रणवे कुहश्रुतीयानां ३२ अर्धर्चशश्चैनदुत्तमावर्जं ३३ न ते गिरो अपि मृष्ये तुरस्य प्रवोमहे महिवृधे भरध्वमिति चतस्रस्तिस्रश्च विराजः ३४ तासामूर्ध्वमारम्भणीयाभ्य स्तृचाना-वपेरन् ३५ आद्यं मैत्रावरुणस्तस्योत्तमादिशस्तानां तृचं ब्राह्मणाच्छंसी ३६ तस्य चाच्छावाकः ३७ यजामह इन्द्र वज्रदक्षिणमिति द्वितीयानेवमेव ३८ पञ्चमेऽहनि यच्चिद्धि सत्यसोमपा इत्येकैकमेवमेव ३९ षष्ठेऽहनीन्द्र ?ाय हि द्यौरसुरो अनम्नतेत्येवमेव ४० ११

चतुर्थेऽहनि यत् प्रातरनुवाकप्रतिपद्यर्धर्चाद्यो न्यूङ्खः १ द्वितीयं स्वरमोकारं त्रिमात्रमुदात्तन्त्रिः २ तस्य तस्य चोपरिष्टादपरिमितान् पञ्च वार्धौ-काराननुदात्तान् ३ उत्तमस्य तु त्रीन् ४ पूर्वमक्षरं निहन्यते न्यूङ्खमाने ५ तदपि निदर्शनायोदाहरिष्यामः ६ आपो३ रुरुरुरुरु ओ३ रुरुरुरुरु ओ३ रुरुरु रेवतीः क्षयथा हि वस्वः क्रतुञ्च भद्रं विभृथामृतञ्च । रायो३ रुरुरुरुरु ओ३ रुरुरुरुरु ओ३ रुरुरुश्च स्थः स्वपत्यस्य पत्नीः सरस्वती तद्गृणते वयोधो३मापो३ ७ आग्निं न स्ववृक्तिभिरित्याज्यं ८ तस्योत्तमावर्जं तृतीयेषु पादेषु न्यूङ्खो निनर्दश्च ९ उक्तो न्यूङ्खः १० स्वरादिरन्त ओकारश्चतुर्निनर्दः ११ उदात्तौ प्रथमोत्तमौ । अनुदात्तावितरौ । उत्तरोऽनुदात्ततरः १२ प्लुतः प्रथमः । मकारान्त उत्तमः । तदपि निदर्शनायोदाहरिष्यामः १३ आग्निं न स्ववृक्तिभिः । होतारन्त्वा वृणीमहे । यज्ञो३ रुरुरुरुरु ओ३ रुरुरुरुरु ओ३ रुरुरु यस्तीर्णबर्हिषे विवोमदो३ ओओओ३म् शीरं पावकशोचिषं विवक्षसो३माग्निं न स्ववृक्तिभिः होतारं त्वा वृणीमहे १४ ओ३ रुरुरुरुरु ओ३ रुरुरुरुरु ओ३ रुरुरु मदेथ मदैवो३ ओओओ३ मोथामो दैवो३मित्यस्य प्रतिगरः १५ अपि वोदात्तादनुदात्तं स्वरितमुदात्तमिति चतुर्निनर्दः १६ तदपि निदर्शनायोदा-हरिष्यामः । आग्निं न स्ववृक्तिभिः । होतारं त्वा वृणीमहे । यज्ञो३ रुरुरुरुरु ओ३ रुरुरुरुरु ओ३ रुरुरु यस्तीर्णबर्हिषे विवोमदो३ ओ३ ओ३ ओ३म् शीरं पावकशोचिषं विवक्षसो३माग्निं न स्ववृक्तिभिः । होतारं त्वा वृणीमहे । ओ३ रुरुरुरुरु ओ३ रुरुरुरुरु ओ३ रुरुरु मदेथमदैवो३ ओ३ ओ३ ओ३मोथामो दैवो३मित्यस्य प्रतिगरः १७ प्रथमादर्धौकारादध्वर्युर्न्यूङ्खयेत् १८ प्रथमात् द्वितीयाद्वा १९ व्युपरमं हैके २० यथा वा सम्पादयिष्यन्तो मन्येरन् २१ वायो शुक्रो अयामि ते विहि होत्रा अवीता वायो शतं हरीणामिन्द्र श्च वायवेषां सोमानामाचिकिता न सुक्रतू आ नो विश्वाभिरूतिभिस्त्यमु वो अप्रहणमपत्यं वृजिनं रिपुमम्बितमेनदीतम इत्यानुष्टुभं प्रौगं २२ एकपातिन्यः प्रथमः २३ तं त्वा यज्ञेभिरीमह इदं वसो सुतमन्ध इति मरुत्वतीयस्य प्रति-पदनुचरौ २४ श्रुधीहवनिन्द्र मरुत्वाँ इन्द्रे ति मरुत्वतीयं २५ अन्त्ये निविदं दध्यादनेकभावे सूक्तानां २६ वराजं चेत् पृष्ठं पिबा सोममिन्द्र मन्दतु त्वेति स्तोत्रियानुरूपौ २७ कुहश्रुत इद्रो युध्यस्य त इति निष्केवल्यं । श्रुधीहवीयस्य तु तृच आद्येऽर्धर्चादिषु न्यूङ्खः २८ एवं कुहश्रुतीयस्य २९ विराजां मध्यमेषु पादेषु ३० नित्य इह प्रतिगरो न्यूङ्खादिः ३१ प्रणवान्तः प्रणवे कुहश्रुतीयानां ३२ अर्धर्चशश्चैनदुत्तमावर्जं ३३ न ते गिरो अपि मृष्ये तुरस्य प्रवोमहे महिवृधे भरध्वमिति चतस्रस्तिस्रश्च विराजः ३४ तासामूर्ध्वमारम्भणीयाभ्य स्तृचाना-वपेरन् ३५ आद्यं मैत्रावरुणस्तस्योत्तमादिशस्तानां तृचं ब्राह्मणाच्छंसी ३६ तस्य चाच्छावाकः ३७ यजामह इन्द्र वज्रदक्षिणमिति द्वितीयानेवमेव ३८ पञ्चमेऽहनि यच्चिद्धि सत्यसोमपा इत्येकैकमेवमेव ३९ षष्ठेऽहनीन्द्रा य हि द्यौरसुरो अनम्नतेत्येवमेव ४० ११


341

Stome v/Rm;ne ko a`nyoR vnen v;y a;y;çv;RɛTy·c;RNy;vper¥upár·;t( p;¨Cz¹pIn;' 1 twrPynitxSt EeN{ ;É, ]w·‘.;Nym¨CzBd;Ny;vpern( 2 n Tvet;NynoPy;itx'sn' 3 Eky; Ã;>y;' v; p[;t"svne 4 apárÉm-t;É.¨ÿryo" svnyo" 5 pmSyemmUWuvo aitÉqmuWbuR/Émit nv;Jy 6 a; no yD' idivSpOxÉmit ù a; no v;yo mhetn ”Tyek; rqen pOqup;js; bhv" sUrc=s ”m; ¬ v;' idiv·y" ipb; sutSy rÉsno dev' dev' vo vse dev' dev' bOhdug;ÉyWev c ”it b;hRt' p[¬g' 7 p[g;q;nekƒ iÃtIyoÿmvj| 8 yt( p;jNyy; ivxeN{ ”Tsomp; Ek ”it m¨TvtIySy p[itpdnucr* ) aivt;sITq;hIN{ ipb tu>yÉmit m¨TvtIy' 9 x;Kvr' cet( pOÏ' mh;n;»äStoi]y" ) t; a?y/Rk;r' nv p[ÕTy; it§o .v²Nt 10 t;É." purIWpd;NyupsNtnuy;t( 11 p;=rx" pUv;RÉ, p 12 sv;RÉ, v; yq;inx;Nt' 13 yoinSq;ne tu yq;inx;Nt' spurIWpd; ¬ÿmen sNt;n" 14 Sv;doárTq; ivWUvt ¬p no hárÉ." sutÉmN{ ' iv; avIvO/É¥it ]yStOc; anuåp" 15 p[ed' b[÷eN{ o md;y s]; md;s ”it inãkƒvLy' 16 p;Û¹ pUv; sUÿ_ƒ m¨TvtIye p;û¹ inãkƒvLye 17 a;´e tu i]·‘buÿme 18 tyorvs;ne xt£to smPsuÉjidit m¨TvtIye 19 xcIpteŒne´eit inãkƒvLye inãkƒvLye 20 12

stome vardhamAne ko aghanaryo vanena vAya AyAhyarvAzityaSTarcAnyAvaperannupariSTAt pArucchepInAM 1 tairapyanatifasta aindra ?ANi traiSTubhAnyamarucchabdAnyAvaperan 2 na tvetAnyanopyAtifaMsanaM 3 ekayA dvAbhyAM vA prAtaHsavane 4 aparimi-tAbhiruttarayoH savanayoH 5 paxcamasyemamUSuvo atithimuSarbudhamiti navAjya 6 A no yajxaM divispqfamiti dve A no vAyo mahetana ityekA rathena pqthupAjasA bahavaH sUracakSasa imA u vAM diviSTayaH pibA sutasya rasino devaM devaM vo vase devaM devaM bqhadugAyiSeva ca iti bArhataM pra\ugaM 7 pragAthAneke dvitIyottamavarjaM 8 yat pAxcajanyayA vifendra itsomapA eka iti marutvatIyasya pratipadanucarau , avitAsItthAhIndra piba tubhyamiti marutvatIyaM 9 fAkvaraM cet pqSThaM mahAnAmnyastotriyaH , tA adhyardhakAraM nava prakqtyA tisro bhavanti 10 tAbhiH purISapadAnyupasantanuyAt 11 paxcAkSarafaH pUrvANi paxca 12 sarvANi vA yathAnifAntaM 13 yonisthAne tu yathAnifAntaM sapurISapadA uttamena santAnaH 14 svAdoritthA viSUvata upa no haribhiH sutamindraM vifvA avIvqdhanniti trayastqcA anurUpaH 15 predaM brahmendra ?o madAya satrA madAsa iti niSkevalyaM 16 pAzkte pUvA sUkte marutvatIye pAzke niSkevalye 17 Adye tu triSTubuttame 18 tayoravasAne fatakrato samapsujiditi marutvatIye 19 facIpate'nedyeti niSkevalye niSkevalye 20 12

stome vardhamAne ko aghanaryo vanena vAya AyAhyarvAzityaSTarcAnyAvaperannupariSTAt pArucchepInAM 1 tairapyanatifasta aindrA Ni traiSTubhAnyamarucchabdAnyAvaperan 2 na tvetAnyanopyAtifaMsanaM 3 ekayA dvAbhyAM vA prAtaHsavane 4 aparimi-tAbhiruttarayoH savanayoH 5 paxcamasyemamUSuvo atithimuSarbudhamiti navAjya 6 A no yajxaM divispqfamiti dve A no vAyo mahetana ityekA rathena pqthupAjasA bahavaH sUracakSasa imA u vAM diviSTayaH pibA sutasya rasino devaM devaM vo vase devaM devaM bqhadugAyiSeva ca iti bArhataM praugaM 7 pragAthAneke dvitIyottamavarjaM 8 yat pAxcajanyayA vifendra itsomapA eka iti marutvatIyasya pratipadanucarau , avitAsItthAhIndra piba tubhyamiti marutvatIyaM 9 fAkvaraM cet pqSThaM mahAnAmnyastotriyaH , tA adhyardhakAraM nava prakqtyA tisro bhavanti 10 tAbhiH purISapadAnyupasantanuyAt 11 paxcAkSarafaH pUrvANi paxca 12 sarvANi vA yathAnifAntaM 13 yonisthAne tu yathAnifAntaM sapurISapadA uttamena santAnaH 14 svAdoritthA viSUvata upa no haribhiH sutamindraM vifvA avIvqdhanniti trayastqcA anurUpaH 15 predaM brahmendro madAya satrA madAsa iti niSkevalyaM 16 pAzkte pUvA sUkte marutvatIye pAzke niSkevalye 17 Adye tu triSTubuttame 18 tayoravasAne fatakrato samapsujiditi marutvatIye 19 facIpate'nedyeti niSkevalye niSkevalye 20 12

स्तोमे वर्धमाने को अघनर्यो वनेन वाय आयाह्यर्वाङित्यष्टर्चान्यावपेरन्नुपरिष्टात् पारुच्छेपीनां १ तैरप्यनतिशस्त ऐन्द्र ?ाणि त्रैष्टुभान्यमरुच्छब्दान्यावपेरन् २ न त्वेतान्यनोप्यातिशंसनं ३ एकया द्वाभ्यां वा प्रातःसवने ४ अपरिमि-ताभिरुत्तरयोः सवनयोः ५ पञ्चमस्येममूषुवो अतिथिमुषर्बुधमिति नवाज्य ६ आ नो यज्ञं दिविस्पृशमिति द्वे आ नो वायो महेतन इत्येका रथेन पृथुपाजसा बहवः सूरचक्षस इमा उ वां दिविष्टयः पिबा सुतस्य रसिनो देवं देवं वो वसे देवं देवं बृहदुगायिषेव च इति बार्हतं प्रउगं ७ प्रगाथानेके द्वितीयोत्तमवर्जं ८ यत् पाञ्चजन्यया विशेन्द्र इत्सोमपा एक इति मरुत्वतीयस्य प्रतिपदनुचरौ । अवितासीत्थाहीन्द्र पिब तुभ्यमिति मरुत्वतीयं ९ शाक्वरं चेत् पृष्ठं महानाम्न्यस्तोत्रियः । ता अध्यर्धकारं नव प्रकृत्या तिस्रो भवन्ति १० ताभिः पुरीषपदान्युपसन्तनुयात् ११ पञ्चाक्षरशः पूर्वाणि पञ्च १२ सर्वाणि वा यथानिशान्तं १३ योनिस्थाने तु यथानिशान्तं सपुरीषपदा उत्तमेन सन्तानः १४ स्वादोरित्था विषूवत उप नो हरिभिः सुतमिन्द्रं विश्वा अवीवृधन्निति त्रयस्तृचा अनुरूपः १५ प्रेदं ब्रह्मेन्द्र ?ो मदाय सत्रा मदास इति निष्केवल्यं १६ पाङ्क्ते पूवा सूक्ते मरुत्वतीये पाङ्के निष्केवल्ये १७ आद्ये तु त्रिष्टुबुत्तमे १८ तयोरवसाने शतक्रतो समप्सुजिदिति मरुत्वतीये १९ शचीपतेऽनेद्येति निष्केवल्ये निष्केवल्ये २० १२

स्तोमे वर्धमाने को अघनर्यो वनेन वाय आयाह्यर्वाङित्यष्टर्चान्यावपेरन्नुपरिष्टात् पारुच्छेपीनां १ तैरप्यनतिशस्त ऐन्द्रा णि त्रैष्टुभान्यमरुच्छब्दान्यावपेरन् २ न त्वेतान्यनोप्यातिशंसनं ३ एकया द्वाभ्यां वा प्रातःसवने ४ अपरिमि-ताभिरुत्तरयोः सवनयोः ५ पञ्चमस्येममूषुवो अतिथिमुषर्बुधमिति नवाज्य ६ आ नो यज्ञं दिविस्पृशमिति द्वे आ नो वायो महेतन इत्येका रथेन पृथुपाजसा बहवः सूरचक्षस इमा उ वां दिविष्टयः पिबा सुतस्य रसिनो देवं देवं वो वसे देवं देवं बृहदुगायिषेव च इति बार्हतं प्रौगं ७ प्रगाथानेके द्वितीयोत्तमवर्जं ८ यत् पाञ्चजन्यया विशेन्द्र इत्सोमपा एक इति मरुत्वतीयस्य प्रतिपदनुचरौ । अवितासीत्थाहीन्द्र पिब तुभ्यमिति मरुत्वतीयं ९ शाक्वरं चेत् पृष्ठं महानाम्न्यस्तोत्रियः । ता अध्यर्धकारं नव प्रकृत्या तिस्रो भवन्ति १० ताभिः पुरीषपदान्युपसन्तनुयात् ११ पञ्चाक्षरशः पूर्वाणि पञ्च १२ सर्वाणि वा यथानिशान्तं १३ योनिस्थाने तु यथानिशान्तं सपुरीषपदा उत्तमेन सन्तानः १४ स्वादोरित्था विषूवत उप नो हरिभिः सुतमिन्द्रं विश्वा अवीवृधन्निति त्रयस्तृचा अनुरूपः १५ प्रेदं ब्रह्मेन्द्रो मदाय सत्रा मदास इति निष्केवल्यं १६ पाङ्क्ते पूवा सूक्ते मरुत्वतीये पाङ्के निष्केवल्ये १७ आद्ये तु त्रिष्टुबुत्तमे १८ तयोरवसाने शतक्रतो समप्सुजिदिति मरुत्वतीये १९ शचीपतेऽनेद्येति निष्केवल्ये निष्केवल्ये २० १२


344

WÏSy p[;t"svne p[iSqty;Jy;n;' purSt;dNy;" ÕTvo.;>y;mnv;nNto yj²Nt 1 vOWÉ¥N{ vOWp;,;s ”Ndv" suWum;y;tmi{ É.vRnoit ih suNvn( =y' prI,so moWuvo aSmdÉ.t;in p*'SyoWU,o a¦e ê,uih TvmIÉ@toŒÉ¦' hot;r' mNye d;SvNt' d?y›ª h me jnuW' pUvoR ai©r; ”it 2 Evmev m;?y²NdneŒ?y/;RNtu t];nv;n' 3 ipb; somÉmN{ suv;nmi{ É.árN{ ;y ih ´*rsuro an»teit W$( 4 ¬pár·;t( TvOc Atuy;j;n;' 5 p[wWmOte s*yjmOc' c;nv;nmuKTv; AgNtwrs* yjeit p[eãyet( 6 Evmev yj²Nt 7 tu>y' ihNv;no vÉs·g; ap ”it Ã;dx 8 ay' j;yt mnuWo /rIm,ITy;Jy' 9 Ekƒn Ã;>y; ivg[h" 10 i]É.rvs;n' ctuÉ.R" p[,vo y];/RcRx" p;¨Cz¹Py" 11 StI,| bihRárit tOc* suWum;y;tmi{ É.yuRv;' StomeÉ.deRvyNto aɐn;vmRh ”N{ vOWÉ¥N{ ;StuÅ*W@oWU,o a¦e ê,uih TvmIÉ@to ye dev;so idVyek;dx Sqeymdd;{ .smO,CyutÉmit p[¬g' ) ù cwk; c pme ) Ekp;itNy ¬poÿme ) tOc ”Tyu.y] xeW" ) ¬ÿmeŒNvOcm>y;s; a·;=r;" 12 n v; 13 s pUVyoR mh;n;' ]y ”N{ Sy som; ”it m¨TvtIySy p[itpdnucr* ) y' Tv' rqÉmN{ s yo vOWeN{ m¨Tv ”it it§ ”it m¨TvtIy' 14 Ekƒn;g[eŒvs;y Ã;>y;' p[,uy;t( Ã;>y;mvs;y Ã;>y;' p[,uy;´] pCz" p;¨Cz¹Py" 15 rwvtet( pOÏ' ) revtInR" s/m;de rev;\ ”{ evt" Stoteit Stoi]y;nuåp* 16 EeN{ y;çup n" p[`;NvSy;.Urek ”it inãkƒvLy' 17 aÉ. Tv' dev' sivt;rmo

SaSThasya prAtaHsavane prasthitayAjyAnAM purastAdanyAH kqtvobhAbhyAmanavAnanto yajanti 1 vqSannindra vqSapANAsa indavaH suSumAyAtamadri bhirvanoti hi sunvan kSayaM parINaso moSuvo asmadabhitAni pauMsyoSUNo agne fqNuhi tvamIDito'gniM hotAraM manye dAsvantaM dadhyaz ha me januSaM pUrvo azgirA iti 2 evameva mAdhyandine'dhyardhAntu tatrAnavAnaM 3 pibA somamindra suvAnamadri bhirindra ?Aya hi dyaurasuro anamnateti SaT 4 upariSTAt tvqca qtuyAjAnAM 5 praiSamqte sauyajamqcaM cAnavAnamuktvA qgantairasau yajeti preSyet 6 evameva yajanti 7 tubhyaM hinvAno vasiSTagA apa iti dvAdafa 8 ayaM jAyata manuSo dharImaNItyAjyaM 9 ekena dvAbhyAxca vigrahaH 10 tribhiravasAnaM caturbhiH praNavo yatrArdharcafaH pArucchepyaH 11 stIrNaM barhiriti tqcau suSumAyAtamadri bhiryuvAM stomebhirdevayanto afvinAvarmaha indra vqSannindra ?AstufrauSaDoSUNo agne fqNuhi tvamIDito ye devAso divyekAdafa stheyamadadAdra bhasamqNacyutamiti pra\ugaM , dve caikA ca paxcame , ekapAtinya upottame , tqca ityubhayatra feSaH , uttame'nvqcamabhyAsA aSTAkSarAH 12 na vA 13 sa pUrvyo mahAnAM traya indra sya somA iti marutvatIyasya pratipadanucarau , yaM tvaM rathamindra sa yo vqSendra marutva iti tisra iti marutvatIyaM 14 ekenAgre'vasAya dvAbhyAM praNuyAt dvAbhyAmavasAya dvAbhyAM praNuyAdyatra pacchaH pArucchepyaH 15 raivataxcet pqSThaM , revatIrnaH sadhamAde revAMM idre vataH stoteti stotriyAnurUpau 16 aindra yAhyupa naH praghAnvasyAbhUreka iti niSkevalyaM 17 abhi tvaM devaM savitAramoNyorityekA tat saviturvareNyamiti dve doSo AgAdbqhadgAyadyumaddhehyAtharvaNa , stuhi devaM savitAra , tamu STuhyantaHsindhuM sUnuM satyasya yuvAnaM , adra ?oghavAcaM sufevaM , saghAno devaH savitA sAviSadvasupatiH , ubhe sukSitI sudhAturiti vaifvadevasya pratipadanucarau 18 uddhqtya cottamaM sUktaM trINi 19 idamitthA raudra miti 20 prAgupottamAyA ye yajxenetyAvapate 21 tasyArdharcafaH prAguttamAyA UrdhvaxcaturthyAH 22 fiSTe fastvA svasti no mimItAmafvinA bhaga iti tqcaH 23 iti vaifvadevaM 24 1

SaSThasya prAtaHsavane prasthitayAjyAnAM purastAdanyAH kqtvobhAbhyAmanavAnanto yajanti 1 vqSannindra vqSapANAsa indavaH suSumAyAtamadri bhirvanoti hi sunvan kSayaM parINaso moSuvo asmadabhitAni pauMsyoSUNo agne fqNuhi tvamIDito'gniM hotAraM manye dAsvantaM dadhyaz ha me januSaM pUrvo azgirA iti 2 evameva mAdhyandine'dhyardhAntu tatrAnavAnaM 3 pibA somamindra suvAnamadri bhirindrA ya hi dyaurasuro anamnateti SaT 4 upariSTAt tvqca qtuyAjAnAM 5 praiSamqte sauyajamqcaM cAnavAnamuktvA qgantairasau yajeti preSyet 6 evameva yajanti 7 tubhyaM hinvAno vasiSTagA apa iti dvAdafa 8 ayaM jAyata manuSo dharImaNItyAjyaM 9 ekena dvAbhyAxca vigrahaH 10 tribhiravasAnaM caturbhiH praNavo yatrArdharcafaH pArucchepyaH 11 stIrNaM barhiriti tqcau suSumAyAtamadri bhiryuvAM stomebhirdevayanto afvinAvarmaha indra vqSannindrA stufrauSaDoSUNo agne fqNuhi tvamIDito ye devAso divyekAdafa stheyamadadAdra bhasamqNacyutamiti praugaM , dve caikA ca paxcame , ekapAtinya upottame , tqca ityubhayatra feSaH , uttame'nvqcamabhyAsA aSTAkSarAH 12 na vA 13 sa pUrvyo mahAnAM traya indra sya somA iti marutvatIyasya pratipadanucarau , yaM tvaM rathamindra sa yo vqSendra marutva iti tisra iti marutvatIyaM 14 ekenAgre'vasAya dvAbhyAM praNuyAt dvAbhyAmavasAya dvAbhyAM praNuyAdyatra pacchaH pArucchepyaH 15 raivataxcet pqSThaM , revatIrnaH sadhamAde revAMM idre vataH stoteti stotriyAnurUpau 16 aindra yAhyupa naH praghAnvasyAbhUreka iti niSkevalyaM 17 abhi tvaM devaM savitAramoNyorityekA tat saviturvareNyamiti dve doSo AgAdbqhadgAyadyumaddhehyAtharvaNa , stuhi devaM savitAra , tamu STuhyantaHsindhuM sUnuM satyasya yuvAnaM , adro ghavAcaM sufevaM , saghAno devaH savitA sAviSadvasupatiH , ubhe sukSitI sudhAturiti vaifvadevasya pratipadanucarau 18 uddhqtya cottamaM sUktaM trINi 19 idamitthA raudra miti 20 prAgupottamAyA ye yajxenetyAvapate 21 tasyArdharcafaH prAguttamAyA UrdhvaxcaturthyAH 22 fiSTe fastvA svasti no mimItAmafvinA bhaga iti tqcaH 23 iti vaifvadevaM 24 1

षष्ठस्य प्रातःसवने प्रस्थितयाज्यानां पुरस्तादन्याः कृत्वोभाभ्यामनवानन्तो यजन्ति १ वृषन्निन्द्र वृषपाणास इन्दवः सुषुमायातमद्रि भिर्वनोति हि सुन्वन् क्षयं परीणसो मोषुवो अस्मदभितानि पौंस्योषूणो अग्ने शृणुहि त्वमीडितोऽग्निं होतारं मन्ये दास्वन्तं दध्यङ् ह मे जनुषं पूर्वो अङ्गिरा इति २ एवमेव माध्यन्दिनेऽध्यर्धान्तु तत्रानवानं ३ पिबा सोममिन्द्र सुवानमद्रि भिरिन्द्र ?ाय हि द्यौरसुरो अनम्नतेति षट् ४ उपरिष्टात् त्वृच ऋतुयाजानां ५ प्रैषमृते सौयजमृचं चानवानमुक्त्वा ऋगन्तैरसौ यजेति प्रेष्येत् ६ एवमेव यजन्ति ७ तुभ्यं हिन्वानो वसिष्टगा अप इति द्वादश ८ अयं जायत मनुषो धरीमणीत्याज्यं ९ एकेन द्वाभ्याञ्च विग्रहः १० त्रिभिरवसानं चतुर्भिः प्रणवो यत्रार्धर्चशः पारुच्छेप्यः ११ स्तीर्णं बर्हिरिति तृचौ सुषुमायातमद्रि भिर्युवां स्तोमेभिर्देवयन्तो अश्विनावर्मह इन्द्र वृषन्निन्द्र ?ास्तुश्रौषडोषूणो अग्ने शृणुहि त्वमीडितो ये देवासो दिव्येकादश स्थेयमददाद्र भसमृणच्युतमिति प्रउगं । द्वे चैका च पञ्चमे । एकपातिन्य उपोत्तमे । तृच इत्युभयत्र शेषः । उत्तमेऽन्वृचमभ्यासा अष्टाक्षराः १२ न वा १३ स पूर्व्यो महानां त्रय इन्द्र स्य सोमा इति मरुत्वतीयस्य प्रतिपदनुचरौ । यं त्वं रथमिन्द्र स यो वृषेन्द्र मरुत्व इति तिस्र इति मरुत्वतीयं १४ एकेनाग्रेऽवसाय द्वाभ्यां प्रणुयात् द्वाभ्यामवसाय द्वाभ्यां प्रणुयाद्यत्र पच्छः पारुच्छेप्यः १५ रैवतञ्चेत् पृष्ठं । रेवतीर्नः सधमादे रेवाँ इद्रे वतः स्तोतेति स्तोत्रियानुरूपौ १६ ऐन्द्र याह्युप नः प्रघान्वस्याभूरेक इति निष्केवल्यं १७ अभि त्वं देवं सवितारमोण्योरित्येका तत् सवितुर्वरेण्यमिति द्वे दोषो आगाद्बृहद्गायद्युमद्धेह्याथर्वण । स्तुहि देवं सवितार । तमु ष्टुह्यन्तःसिन्धुं सूनुं सत्यस्य युवानं । अद्र ?ोघवाचं सुशेवं । सघानो देवः सविता साविषद्वसुपतिः । उभे सुक्षिती सुधातुरिति वैश्वदेवस्य प्रतिपदनुचरौ १८ उद्धृत्य चोत्तमं सूक्तं त्रीणि १९ इदमित्था रौद्र मिति २० प्रागुपोत्तमाया ये यज्ञेनेत्यावपते २१ तस्यार्धर्चशः प्रागुत्तमाया ऊर्ध्वञ्चतुर्थ्याः २२ शिष्टे शस्त्वा स्वस्ति नो मिमीतामश्विना भग इति तृचः २३ इति वैश्वदेवं २४ १

षष्ठस्य प्रातःसवने प्रस्थितयाज्यानां पुरस्तादन्याः कृत्वोभाभ्यामनवानन्तो यजन्ति १ वृषन्निन्द्र वृषपाणास इन्दवः सुषुमायातमद्रि भिर्वनोति हि सुन्वन् क्षयं परीणसो मोषुवो अस्मदभितानि पौंस्योषूणो अग्ने शृणुहि त्वमीडितोऽग्निं होतारं मन्ये दास्वन्तं दध्यङ् ह मे जनुषं पूर्वो अङ्गिरा इति २ एवमेव माध्यन्दिनेऽध्यर्धान्तु तत्रानवानं ३ पिबा सोममिन्द्र सुवानमद्रि भिरिन्द्रा य हि द्यौरसुरो अनम्नतेति षट् ४ उपरिष्टात् त्वृच ऋतुयाजानां ५ प्रैषमृते सौयजमृचं चानवानमुक्त्वा ऋगन्तैरसौ यजेति प्रेष्येत् ६ एवमेव यजन्ति ७ तुभ्यं हिन्वानो वसिष्टगा अप इति द्वादश ८ अयं जायत मनुषो धरीमणीत्याज्यं ९ एकेन द्वाभ्याञ्च विग्रहः १० त्रिभिरवसानं चतुर्भिः प्रणवो यत्रार्धर्चशः पारुच्छेप्यः ११ स्तीर्णं बर्हिरिति तृचौ सुषुमायातमद्रि भिर्युवां स्तोमेभिर्देवयन्तो अश्विनावर्मह इन्द्र वृषन्निन्द्रा स्तुश्रौषडोषूणो अग्ने शृणुहि त्वमीडितो ये देवासो दिव्येकादश स्थेयमददाद्र भसमृणच्युतमिति प्रौगं । द्वे चैका च पञ्चमे । एकपातिन्य उपोत्तमे । तृच इत्युभयत्र शेषः । उत्तमेऽन्वृचमभ्यासा अष्टाक्षराः १२ न वा १३ स पूर्व्यो महानां त्रय इन्द्र स्य सोमा इति मरुत्वतीयस्य प्रतिपदनुचरौ । यं त्वं रथमिन्द्र स यो वृषेन्द्र मरुत्व इति तिस्र इति मरुत्वतीयं १४ एकेनाग्रेऽवसाय द्वाभ्यां प्रणुयात् द्वाभ्यामवसाय द्वाभ्यां प्रणुयाद्यत्र पच्छः पारुच्छेप्यः १५ रैवतञ्चेत् पृष्ठं । रेवतीर्नः सधमादे रेवाँ इद्रे वतः स्तोतेति स्तोत्रियानुरूपौ १६ ऐन्द्र याह्युप नः प्रघान्वस्याभूरेक इति निष्केवल्यं १७ अभि त्वं देवं सवितारमोण्योरित्येका तत् सवितुर्वरेण्यमिति द्वे दोषो आगाद्बृहद्गायद्युमद्धेह्याथर्वण । स्तुहि देवं सवितार । तमु ष्टुह्यन्तःसिन्धुं सूनुं सत्यस्य युवानं । अद्रो घवाचं सुशेवं । सघानो देवः सविता साविषद्वसुपतिः । उभे सुक्षिती सुधातुरिति वैश्वदेवस्य प्रतिपदनुचरौ १८ उद्धृत्य चोत्तमं सूक्तं त्रीणि १९ इदमित्था रौद्र मिति २० प्रागुपोत्तमाया ये यज्ञेनेत्यावपते २१ तस्यार्धर्चशः प्रागुत्तमाया ऊर्ध्वञ्चतुर्थ्याः २२ शिष्टे शस्त्वा स्वस्ति नो मिमीतामश्विना भग इति तृचः २३ इति वैश्वदेवं २४ १


347

ho]k;,;' iÃpd;iSvhoKQyeWu Stuvte 1 at è?vRmnuåpe>yo ivÕt;in ixLp;in x'seyu" 2 mw];v¨,Sy;¦e Tv' no aNtmoŒ¦e .v suWÉm/; sÉmõ ”it Stoi]y;nuåp* ) aq v;l²%Ly; ivhret( 3 tduÿ_' Wo@ixn; 4 sUÿ_;n;' p[qmiÃtIye pCz" 5 tOtIyctuqeR a/RcRx" AKx" pmWϼ ) Vyitmx| v; ivhret( 6 pUvRSy p[qm;muÿrSy iÃtIyy; 7 ¬ÿrSy p[qm;' pUvRSy iÃtIyy; 8 tyon;Rnc;R 9 p[qmiÃtIy;>y;' p;d;>y;mvSyet( p[qmiÃtIy;>y;' p[,uy;t( tOtIyoÿm;>y;mvSyet( tOtIyoÿm;>y;' p[,uy;t( 10 Ev' VyitmxRm/RcRx" ¬ÿre ) Ev' VyitmxRmOKx ¬ÿre 11 ivpárhredevoÿme sUÿ_ƒ g;y]e svR] 12 ”m;in v;' .;g/ey;nIit p[;guÿm;y; a;ôy dUroh,' rohet( 13 h's" xuÉcWidit pCzoŒ/RcRx²S]p´; ctuqRmnv;n-muKTv; p[,uTy;vSyet( ) pun²S]p´;Œ/RcRx" pCz Ev s¢m' 14 Ett( dUroh,' 15 a;v;' r;j;n;ivit inTymwk;ihkù 16 ”it nu h*i<@n* 17 aq mh;v;lÉ.t( 18 Et;Nyev W$( sUÿ_;in Vyitmx| pCzo ivhreÃäit-mxRm/RcRxo VyitmxRmOKx" 19 p[g;q;NteWu c;nupsNt;nAg;v;nme-kpd;" x'set( 20 ”N{ o ivSy gopitárN{ o ivSy .UpitárN{ o ivSy cettIN{ o ivSy r;jtIit ct§" 21 Ek;' mh;v[t;d;hret( 22 ]yo-Év'xitm·;=r;n( p;d;n( mh;n;»I>y" spurIW;>y" 23 Wo@ixnoÿ_" p[itgroŒNy]wkpd;>y" 24 avÕãywkpd; aivhr'’tuq| x'set( 25 sm;-nmNyt( 26 2

hotrakANAM dvipadAsvihokthyeSu stuvate 1 ata UrdhvamanurUpebhyo vikqtAni filpAni faMseyuH 2 maitrAvaruNasyAgne tvaM no antamo'gne bhava suSamidhA samiddha iti stotriyAnurUpau , atha vAlakhilyA viharet 3 taduktaM SoDafinA 4 sUktAnAM prathamadvitIye pacchaH 5 tqtIyacaturthe ardharcafaH qkfaH paxcamaSaSThe , vyatimarfaM vA viharet 6 pUrvasya prathamAmuttarasya dvitIyayA 7 uttarasya prathamAM pUrvasya dvitIyayA 8 tayornAnarcA 9 prathamadvitIyAbhyAM pAdAbhyAmavasyet prathamadvitIyAbhyAM praNuyAt tqtIyottamAbhyAmavasyet tqtIyottamAbhyAM praNuyAt 10 evaM vyatimarfamardharcafaH uttare , evaM vyatimarfamqkfa uttare 11 vipariharedevottame sUkte gAyatre sarvatra 12 imAni vAM bhAgadheyAnIti prAguttamAyA AhUya dUrohaNaM rohet 13 haMsaH fuciSaditi paccho'rdharcafastripadyA caturthamanavAna-muktvA praNutyAvasyet , punastripadyA'rdharcafaH paccha eva saptamaM 14 etat dUrohaNaM 15 AvAM rAjAnAviti nityamaikAhikaM 16 iti nu hauNDinau 17 atha mahAvAlabhit 18 etAnyeva SaT sUktAni vyatimarfaM paccho viharedvyati-marfamardharcafo vyatimarfamqkfaH 19 pragAthAnteSu cAnupasantAnaqgAvAname-kapadAH faMset 20 indra ?o vifvasya gopatirindra ?o vifvasya bhUpatirindra ?o vifvasya cetatIndra ?o vifvasya rAjatIti catasraH 21 ekAM mahAvratAdAharet 22 trayo-viMfatimaSTAkSarAn pAdAn mahAnAmnIbhyaH sapurISAbhyaH 23 SoDafinoktaH pratigaro'nyatraikapadAbhyaH 24 avakqSyaikapadA aviharaMfcaturthaM faMset 25 samA-namanyat 26 2

hotrakANAM dvipadAsvihokthyeSu stuvate 1 ata UrdhvamanurUpebhyo vikqtAni filpAni faMseyuH 2 maitrAvaruNasyAgne tvaM no antamo'gne bhava suSamidhA samiddha iti stotriyAnurUpau , atha vAlakhilyA viharet 3 taduktaM SoDafinA 4 sUktAnAM prathamadvitIye pacchaH 5 tqtIyacaturthe ardharcafaH qkfaH paxcamaSaSThe , vyatimarfaM vA viharet 6 pUrvasya prathamAmuttarasya dvitIyayA 7 uttarasya prathamAM pUrvasya dvitIyayA 8 tayornAnarcA 9 prathamadvitIyAbhyAM pAdAbhyAmavasyet prathamadvitIyAbhyAM praNuyAt tqtIyottamAbhyAmavasyet tqtIyottamAbhyAM praNuyAt 10 evaM vyatimarfamardharcafaH uttare , evaM vyatimarfamqkfa uttare 11 vipariharedevottame sUkte gAyatre sarvatra 12 imAni vAM bhAgadheyAnIti prAguttamAyA AhUya dUrohaNaM rohet 13 haMsaH fuciSaditi paccho'rdharcafastripadyA caturthamanavAna-muktvA praNutyAvasyet , punastripadyA'rdharcafaH paccha eva saptamaM 14 etat dUrohaNaM 15 AvAM rAjAnAviti nityamaikAhikaM 16 iti nu hauNDinau 17 atha mahAvAlabhit 18 etAnyeva SaT sUktAni vyatimarfaM paccho viharedvyati-marfamardharcafo vyatimarfamqkfaH 19 pragAthAnteSu cAnupasantAnaqgAvAname-kapadAH faMset 20 indro vifvasya gopatirindro vifvasya bhUpatirindro vifvasya cetatIndro vifvasya rAjatIti catasraH 21 ekAM mahAvratAdAharet 22 trayo-viMfatimaSTAkSarAn pAdAn mahAnAmnIbhyaH sapurISAbhyaH 23 SoDafinoktaH pratigaro'nyatraikapadAbhyaH 24 avakqSyaikapadA aviharaMfcaturthaM faMset 25 samA-namanyat 26 2

होत्रकाणां द्विपदास्विहोक्थ्येषु स्तुवते १ अत ऊर्ध्वमनुरूपेभ्यो विकृतानि शिल्पानि शंसेयुः २ मैत्रावरुणस्याग्ने त्वं नो अन्तमोऽग्ने भव सुषमिधा समिद्ध इति स्तोत्रियानुरूपौ । अथ वालखिल्या विहरेत् ३ तदुक्तं षोडशिना ४ सूक्तानां प्रथमद्वितीये पच्छः ५ तृतीयचतुर्थे अर्धर्चशः ऋक्शः पञ्चमषष्ठे । व्यतिमर्शं वा विहरेत् ६ पूर्वस्य प्रथमामुत्तरस्य द्वितीयया ७ उत्तरस्य प्रथमां पूर्वस्य द्वितीयया ८ तयोर्नानर्चा ९ प्रथमद्वितीयाभ्यां पादाभ्यामवस्येत् प्रथमद्वितीयाभ्यां प्रणुयात् तृतीयोत्तमाभ्यामवस्येत् तृतीयोत्तमाभ्यां प्रणुयात् १० एवं व्यतिमर्शमर्धर्चशः उत्तरे । एवं व्यतिमर्शमृक्श उत्तरे ११ विपरिहरेदेवोत्तमे सूक्ते गायत्रे सर्वत्र १२ इमानि वां भागधेयानीति प्रागुत्तमाया आहूय दूरोहणं रोहेत् १३ हंसः शुचिषदिति पच्छोऽर्धर्चशस्त्रिपद्या चतुर्थमनवान-मुक्त्वा प्रणुत्यावस्येत् । पुनस्त्रिपद्याऽर्धर्चशः पच्छ एव सप्तमं १४ एतत् दूरोहणं १५ आवां राजानाविति नित्यमैकाहिकं १६ इति नु हौण्डिनौ १७ अथ महावालभित् १८ एतान्येव षट् सूक्तानि व्यतिमर्शं पच्छो विहरेद्व्यति-मर्शमर्धर्चशो व्यतिमर्शमृक्शः १९ प्रगाथान्तेषु चानुपसन्तानऋगावानमे-कपदाः शंसेत् २० इन्द्र ?ो विश्वस्य गोपतिरिन्द्र ?ो विश्वस्य भूपतिरिन्द्र ?ो विश्वस्य चेततीन्द्र ?ो विश्वस्य राजतीति चतस्रः २१ एकां महाव्रतादाहरेत् २२ त्रयो-विंशतिमष्टाक्षरान् पादान् महानाम्नीभ्यः सपुरीषाभ्यः २३ षोडशिनोक्तः प्रतिगरोऽन्यत्रैकपदाभ्यः २४ अवकृष्यैकपदा अविहरंश्चतुर्थं शंसेत् २५ समा-नमन्यत् २६ २

होत्रकाणां द्विपदास्विहोक्थ्येषु स्तुवते १ अत ऊर्ध्वमनुरूपेभ्यो विकृतानि शिल्पानि शंसेयुः २ मैत्रावरुणस्याग्ने त्वं नो अन्तमोऽग्ने भव सुषमिधा समिद्ध इति स्तोत्रियानुरूपौ । अथ वालखिल्या विहरेत् ३ तदुक्तं षोडशिना ४ सूक्तानां प्रथमद्वितीये पच्छः ५ तृतीयचतुर्थे अर्धर्चशः ऋक्शः पञ्चमषष्ठे । व्यतिमर्शं वा विहरेत् ६ पूर्वस्य प्रथमामुत्तरस्य द्वितीयया ७ उत्तरस्य प्रथमां पूर्वस्य द्वितीयया ८ तयोर्नानर्चा ९ प्रथमद्वितीयाभ्यां पादाभ्यामवस्येत् प्रथमद्वितीयाभ्यां प्रणुयात् तृतीयोत्तमाभ्यामवस्येत् तृतीयोत्तमाभ्यां प्रणुयात् १० एवं व्यतिमर्शमर्धर्चशः उत्तरे । एवं व्यतिमर्शमृक्श उत्तरे ११ विपरिहरेदेवोत्तमे सूक्ते गायत्रे सर्वत्र १२ इमानि वां भागधेयानीति प्रागुत्तमाया आहूय दूरोहणं रोहेत् १३ हंसः शुचिषदिति पच्छोऽर्धर्चशस्त्रिपद्या चतुर्थमनवान-मुक्त्वा प्रणुत्यावस्येत् । पुनस्त्रिपद्याऽर्धर्चशः पच्छ एव सप्तमं १४ एतत् दूरोहणं १५ आवां राजानाविति नित्यमैकाहिकं १६ इति नु हौण्डिनौ १७ अथ महावालभित् १८ एतान्येव षट् सूक्तानि व्यतिमर्शं पच्छो विहरेद्व्यति-मर्शमर्धर्चशो व्यतिमर्शमृक्शः १९ प्रगाथान्तेषु चानुपसन्तानऋगावानमे-कपदाः शंसेत् २० इन्द्रो विश्वस्य गोपतिरिन्द्रो विश्वस्य भूपतिरिन्द्रो विश्वस्य चेततीन्द्रो विश्वस्य राजतीति चतस्रः २१ एकां महाव्रतादाहरेत् २२ त्रयो-विंशतिमष्टाक्षरान् पादान् महानाम्नीभ्यः सपुरीषाभ्यः २३ षोडशिनोक्तः प्रतिगरोऽन्यत्रैकपदाभ्यः २४ अवकृष्यैकपदा अविहरंश्चतुर्थं शंसेत् २५ समा-नमन्यत् २६ २


351

ivg[;h' inn´R x'set( 8 tOtIyeWu p;deWUd;ÿmnud;ÿpr' yt( p[qm' tÉ¥ndeRt( 9 tdip indxRn;yod;hárãy;m" ) ”d' jn; ¬pÅut ) nr;x'sStivãyte ) Wi·' sh§; nvit k*rm a;¨xmeWu dµ ho3m( 10 aoq;mo dwvoÉmTySy p[itgr" 11 ctudRXy;mekƒn Ã;>y; ivg[h" 12 xeWoŒ/RcRx" 13 Et; a; a;PlvNt ”it s¢it' pd;in 14 a·;dx v; 15 nv;´;in 16 al;bukù in%;tkÉmit s¢ ) ydI' hnt( kq' hnt( py;Rk;r' pun" punárit cwte 17 ivtt* ikr,* Ã;ivit W@nu·‘." 18 duNduÉ.m;hnn;>y;' jártroq;mo dwv koxÉble jártroq;mo dwv rjing[Nqe/;Rn;' jártroq;mo dwvop;nih p;d' jártroq;mo dwvoÿr;' jnIm;ïNy;' jártroq;mo dwvoÿr;' jnI' vÿRNy;' jártroq;mo dwveit p[itgr; avs;neWu 19 ”heTq p[;g-p;gudÉgit ct§o ù/;k;r' p[,ven;sNtNvn( 20 al;bUin jártroq;mo dwvo3m( ) pOW;tk;in jártroq;mo dwvo3m( ) aTqpl;x' jártroq;mo dwvo3m( ) ippI²lk;v$o jártroq;mo dwvo3m( ) ”it p[itgr;" p[,veWu 21 .uÉgTyÉ.gt ”it ]Ii, pd;in sv;RÉ, yq;inx;Nt' 22 ; jártroq;mo dwv p,Rxdo jártroq;mo dwv goxfo jártroq;mo dwveit p[itgr;" ) vIme dev; a£ùsteTynu·‘p( 23 pˆI yIyPSyte jártroq;mo dwv ) hot; iv·Imen jártroq;mo dwveit p[itgr* 24 a;idTy; h jártri©ro>yo d²=,;mnyÉ¥it s¢dx pd;in ) ao' h jártroq;mo dwv ) tq; h jártroq;mo dwveit p[itgr* VyTy;s' m?ye 25 p[,v ¬ÿm" 26 TvÉmN{ xmRár,eit .UteCzd" 27 it§ Et; anu·‘." ) ydSy; a'ü.e´;" ) ”Ty;hnSy;" 28 a;Jy;´yoÿ_;’tuqeR 29 kpO¥ro yõ p[;cIrjgNteit cwte 30 锔”””é”””””é””” ikmyÉmdm;ho3 ao3 ao3 ao3moq;mo dwvo3ÉmTy;s;' p[itgr" 31 aÉ/£;B,o ak;WRÉmTynu·‘p( ) sut;so m/umÿm; ”it ct§" 32 av{ so a'xumtImitÏidit it§" 33 aCz;m ”N{ Émit inTymwk;ihkù 34 3

vigrAhaM ninardya faMset 8 tqtIyeSu pAdeSUdAttamanudAttaparaM yat prathamaM tanninardet 9 tadapi nidarfanAyodAhariSyAmaH , idaM janA upafruta , narAfaMsastaviSyate , SaSTiM sahasrA navatixca kaurama ArufameSu dadma ho3m 10 othAmo daivomityasya pratigaraH 11 caturdafyAmekena dvAbhyAxca vigrahaH 12 feSo'rdharcafaH 13 etA afvA Aplavanta iti saptatiM padAni 14 aSTAdafa vA 15 navAdyAni 16 alAbukaM nikhAtakamiti sapta , yadIM hanat kathaM hanat paryAkAraM punaH punariti caite 17 vitatau kiraNau dvAviti SaDanuSTubhaH 18 dundubhimAhananAbhyAM jaritarothAmo daiva kofabile jaritarothAmo daiva rajanigrantherdhAnAM jaritarothAmo daivopAnahi pAdaM jaritarothAmo daivottarAM janImAxjanyAM jaritarothAmo daivottarAM janIM varttanyAM jaritarothAmo daiveti pratigarA avasAneSu 19 ihettha prAga-pAgudagiti catasro dvedhAkAraM praNavenAsantanvan 20 alAbUni jaritarothAmo daivo3m , pqSAtakAni jaritarothAmo daivo3m , afvatthapalAfaM jaritarothAmo daivo3m , pipIlikAvaTo jaritarothAmo daivo3m , iti pratigarAH praNaveSu 21 bhugityabhigata iti trINi padAni sarvANi yathAnifAntaM 22 fvA jaritarothAmo daiva parNafado jaritarothAmo daiva gofapho jaritarothAmo daiveti pratigarAH , vIme devA akraMsatetyanuSTup 23 patnI yIyapsyate jaritarothAmo daiva , hotA viSTImena jaritarothAmo daiveti pratigarau 24 AdityA ha jaritarazgirobhyo dakSiNAmanayanniti saptadafa padAni , oM ha jaritarothAmo daiva , tathA ha jaritarothAmo daiveti pratigarau vyatyAsaM madhye 25 praNava uttamaH 26 tvamindra farmariNeti bhUtecchadaH 27 tisra etA anuSTubhaH , yadasyA aMhubhedyAH , ityAhanasyAH 28 AjyAdyayoktAfcaturthe 29 kapqnnaro yaddha prAcIrajaganteti caite 30 IiiiiiIiiiiiIiii kimayamidamAho3 o3 o3 o3mothAmo daivo3mityAsAM pratigaraH 31 adhikrAbNo akArSamityanuSTup , sutAso madhumattamA iti catasraH 32 avadra so aMfumatImatiSThaditi tisraH 33 acchAma indra miti nityamaikAhikaM 34 3

vigrAhaM ninardya faMset 8 tqtIyeSu pAdeSUdAttamanudAttaparaM yat prathamaM tanninardet 9 tadapi nidarfanAyodAhariSyAmaH , idaM janA upafruta , narAfaMsastaviSyate , SaSTiM sahasrA navatixca kaurama ArufameSu dadma ho3m 10 othAmo daivomityasya pratigaraH 11 caturdafyAmekena dvAbhyAxca vigrahaH 12 feSo'rdharcafaH 13 etA afvA Aplavanta iti saptatiM padAni 14 aSTAdafa vA 15 navAdyAni 16 alAbukaM nikhAtakamiti sapta , yadIM hanat kathaM hanat paryAkAraM punaH punariti caite 17 vitatau kiraNau dvAviti SaDanuSTubhaH 18 dundubhimAhananAbhyAM jaritarothAmo daiva kofabile jaritarothAmo daiva rajanigrantherdhAnAM jaritarothAmo daivopAnahi pAdaM jaritarothAmo daivottarAM janImAxjanyAM jaritarothAmo daivottarAM janIM varttanyAM jaritarothAmo daiveti pratigarA avasAneSu 19 ihettha prAga-pAgudagiti catasro dvedhAkAraM praNavenAsantanvan 20 alAbUni jaritarothAmo daivo3m , pqSAtakAni jaritarothAmo daivo3m , afvatthapalAfaM jaritarothAmo daivo3m , pipIlikAvaTo jaritarothAmo daivo3m , iti pratigarAH praNaveSu 21 bhugityabhigata iti trINi padAni sarvANi yathAnifAntaM 22 fvA jaritarothAmo daiva parNafado jaritarothAmo daiva gofapho jaritarothAmo daiveti pratigarAH , vIme devA akraMsatetyanuSTup 23 patnI yIyapsyate jaritarothAmo daiva , hotA viSTImena jaritarothAmo daiveti pratigarau 24 AdityA ha jaritarazgirobhyo dakSiNAmanayanniti saptadafa padAni , O ha jaritarothAmo daiva , tathA ha jaritarothAmo daiveti pratigarau vyatyAsaM madhye 25 praNava uttamaH 26 tvamindra farmariNeti bhUtecchadaH 27 tisra etA anuSTubhaH , yadasyA aMhubhedyAH , ityAhanasyAH 28 AjyAdyayoktAfcaturthe 29 kapqnnaro yaddha prAcIrajaganteti caite 30 IiiiiiIiiiiiIiii kimayamidamAho3 o3 o3 o3mothAmo daivo3mityAsAM pratigaraH 31 adhikrAbNo akArSamityanuSTup , sutAso madhumattamA iti catasraH 32 avadra so aMfumatImatiSThaditi tisraH 33 acchAma indra miti nityamaikAhikaM 34 3

विग्राहं निनर्द्य शंसेत् ८ तृतीयेषु पादेषूदात्तमनुदात्तपरं यत् प्रथमं तन्निनर्देत् ९ तदपि निदर्शनायोदाहरिष्यामः । इदं जना उपश्रुत । नराशंसस्तविष्यते । षष्टिं सहस्रा नवतिञ्च कौरम आरुशमेषु दद्म हो३म् १० ओथामो दैवोमित्यस्य प्रतिगरः ११ चतुर्दश्यामेकेन द्वाभ्याञ्च विग्रहः १२ शेषोऽर्धर्चशः १३ एता अश्वा आप्लवन्त इति सप्ततिं पदानि १४ अष्टादश वा १५ नवाद्यानि १६ अलाबुकं निखातकमिति सप्त । यदीं हनत् कथं हनत् पर्याकारं पुनः पुनरिति चैते १७ विततौ किरणौ द्वाविति षडनुष्टुभः १८ दुन्दुभिमाहननाभ्यां जरितरोथामो दैव कोशबिले जरितरोथामो दैव रजनिग्रन्थेर्धानां जरितरोथामो दैवोपानहि पादं जरितरोथामो दैवोत्तरां जनीमाञ्जन्यां जरितरोथामो दैवोत्तरां जनीं वर्त्तन्यां जरितरोथामो दैवेति प्रतिगरा अवसानेषु १९ इहेत्थ प्राग-पागुदगिति चतस्रो द्वेधाकारं प्रणवेनासन्तन्वन् २० अलाबूनि जरितरोथामो दैवो३म् । पृषातकानि जरितरोथामो दैवो३म् । अश्वत्थपलाशं जरितरोथामो दैवो३म् । पिपीलिकावटो जरितरोथामो दैवो३म् । इति प्रतिगराः प्रणवेषु २१ भुगित्यभिगत इति त्रीणि पदानि सर्वाणि यथानिशान्तं २२ श्वा जरितरोथामो दैव पर्णशदो जरितरोथामो दैव गोशफो जरितरोथामो दैवेति प्रतिगराः । वीमे देवा अक्रंसतेत्यनुष्टुप् २३ पत्नी यीयप्स्यते जरितरोथामो दैव । होता विष्टीमेन जरितरोथामो दैवेति प्रतिगरौ २४ आदित्या ह जरितरङ्गिरोभ्यो दक्षिणामनयन्निति सप्तदश पदानि । ओं ह जरितरोथामो दैव । तथा ह जरितरोथामो दैवेति प्रतिगरौ व्यत्यासं मध्ये २५ प्रणव उत्तमः २६ त्वमिन्द्र शर्मरिणेति भूतेच्छदः २७ तिस्र एता अनुष्टुभः । यदस्या अंहुभेद्याः । इत्याहनस्याः २८ आज्याद्ययोक्ताश्चतुर्थे २९ कपृन्नरो यद्ध प्राचीरजगन्तेति चैते ३० ईइइइइइईइइइइइईइइइ किमयमिदमाहो३ ओ३ ओ३ ओ३मोथामो दैवो३मित्यासां प्रतिगरः ३१ अधिक्राब्णो अकार्षमित्यनुष्टुप् । सुतासो मधुमत्तमा इति चतस्रः ३२ अवद्र सो अंशुमतीमतिष्ठदिति तिस्रः ३३ अच्छाम इन्द्र मिति नित्यमैकाहिकं ३४ ३

विग्राहं निनर्द्य शंसेत् ८ तृतीयेषु पादेषूदात्तमनुदात्तपरं यत् प्रथमं तन्निनर्देत् ९ तदपि निदर्शनायोदाहरिष्यामः । इदं जना उपश्रुत । नराशंसस्तविष्यते । षष्टिं सहस्रा नवतिञ्च कौरम आरुशमेषु दद्म हो३म् १० ओथामो दैवोमित्यस्य प्रतिगरः ११ चतुर्दश्यामेकेन द्वाभ्याञ्च विग्रहः १२ शेषोऽर्धर्चशः १३ एता अश्वा आप्लवन्त इति सप्ततिं पदानि १४ अष्टादश वा १५ नवाद्यानि १६ अलाबुकं निखातकमिति सप्त । यदीं हनत् कथं हनत् पर्याकारं पुनः पुनरिति चैते १७ विततौ किरणौ द्वाविति षडनुष्टुभः १८ दुन्दुभिमाहननाभ्यां जरितरोथामो दैव कोशबिले जरितरोथामो दैव रजनिग्रन्थेर्धानां जरितरोथामो दैवोपानहि पादं जरितरोथामो दैवोत्तरां जनीमाञ्जन्यां जरितरोथामो दैवोत्तरां जनीं वर्त्तन्यां जरितरोथामो दैवेति प्रतिगरा अवसानेषु १९ इहेत्थ प्राग-पागुदगिति चतस्रो द्वेधाकारं प्रणवेनासन्तन्वन् २० अलाबूनि जरितरोथामो दैवो३म् । पृषातकानि जरितरोथामो दैवो३म् । अश्वत्थपलाशं जरितरोथामो दैवो३म् । पिपीलिकावटो जरितरोथामो दैवो३म् । इति प्रतिगराः प्रणवेषु २१ भुगित्यभिगत इति त्रीणि पदानि सर्वाणि यथानिशान्तं २२ श्वा जरितरोथामो दैव पर्णशदो जरितरोथामो दैव गोशफो जरितरोथामो दैवेति प्रतिगराः । वीमे देवा अक्रंसतेत्यनुष्टुप् २३ पत्नी यीयप्स्यते जरितरोथामो दैव । होता विष्टीमेन जरितरोथामो दैवेति प्रतिगरौ २४ आदित्या ह जरितरङ्गिरोभ्यो दक्षिणामनयन्निति सप्तदश पदानि । ॐ ह जरितरोथामो दैव । तथा ह जरितरोथामो दैवेति प्रतिगरौ व्यत्यासं मध्ये २५ प्रणव उत्तमः २६ त्वमिन्द्र शर्मरिणेति भूतेच्छदः २७ तिस्र एता अनुष्टुभः । यदस्या अंहुभेद्याः । इत्याहनस्याः २८ आज्याद्ययोक्ताश्चतुर्थे २९ कपृन्नरो यद्ध प्राचीरजगन्तेति चैते ३० ईइइइइइईइइइइइईइइइ किमयमिदमाहो३ ओ३ ओ३ ओ३मोथामो दैवो३मित्यासां प्रतिगरः ३१ अधिक्राब्णो अकार्षमित्यनुष्टुप् । सुतासो मधुमत्तमा इति चतस्रः ३२ अवद्र सो अंशुमतीमतिष्ठदिति तिस्रः ३३ अच्छाम इन्द्र मिति नित्यमैकाहिकं ३४ ३


354

aq;Cz;v;kSy ) p[ v ”N{ ;y vO]hNtm;yeit Stoi]y;nåp* 1 aqwv-y;m¨duÿ_o vOW;kipn; 2 ao3 ¬R¬R¬R¬R¬R ao3 ¬R¬R¬R¬R¬R ao3 ¬R¬R¬R mde m/omRdSy midrSy mdwvo3 ao3ao3ao3 moq;mo dwvo3ÉmTySy p[itgr" ) AtujRin]Iit inTy;Nywk;ihk;in 3 EvmuKQy;in y] y] iÃpd;su StuvIrn( 4 inTyixLp' iTvdmh" 5 ivÉj° 6 t* cedɦ·om* yid voKQyeãviÃpd;su StuvIrn( m;?y²Ndn Evo?vRm;rM.,Iy;>y" p[ÕTy; ixLp;in x'seyu" 7 b;hRt;Nyev sUÿ_;in v;l²%Ly;n;' mw];v¨," 8 suk¡áæ;| b[;÷,;CzÖsI ) vOW;kip pÉÛx's' 9 ´*nRy ”N{ eTyCz;v;k" 10 p[Tyevy;m¨idTyetd;c=te 11 hotwvy;m¨tm;ɦm;¨te purSt;Nm;-¨tSy pCz" sm;smuÿme pde 12 Wϼ Tvev pOÏä;h;Nyhrh"xSywk.UysI" xSTv; mw];v¨,o dUroh,' rohet( 13 sMp;tsUÿ_ Ek;hI.vTsu 14 n ç¼k;hI.vTSv hrh"xSy;in ) n;rM.,Iy; n kÃNt" 15 kÃt;' Sq;ne inTy;n( p[g;q;HzSTv; sMp;tvTSv hInsUÿ_;nItreWu ttoŒNTy;Nyw-k;ihk;in 16 sMp;tvTsu tu svRStomeWu p[;Õte vwk;heŒhInsUÿ_;in ) a;idtStOtIy;in 17 s;msUÿ_;in sp[g;q;in svRpOϼWu pOÏ;in 18 pOϼ s'Sq;" 19 aɦ·om" p[qm' ) Wo@xI ctuq| ) ¬KQy; ”tre 20 ”it pO·ä" 21 p[Ty=pOÏ" 22 aNyw" pro=pOÏ" 23 EtwvoRpsO·w" 24 vwåp;-dIn;m.;ve pO·äStom" 25 pvm;n.;v a;pKyRpOÏä" 26 tnUpO·äo hotu’eCzäwtn*/se 27 4

athAcchAvAkasya , pra va indra ?Aya vqtrahantamAyeti stotriyAnarUpau 1 athaiva-yAmarudukto vqSAkapinA 2 o3 u?u?u?u?u? o3 u?u?u?u?u? o3 u?u?u? made madhormadasya madirasya madaivo3 o3o3o3 mothAmo daivo3mityasya pratigaraH , qturjanitrIti nityAnyaikAhikAni 3 evamukthyAni yatra yatra dvipadAsu stuvIran 4 nityafilpaM tvidamahaH 5 vifvajicca 6 tau cedagniSTomau yadi vokthyeSvadvipadAsu stuvIran mAdhyandina evordhvamArambhaNIyAbhyaH prakqtyA filpAni faMseyuH 7 bArhatAnyeva sUktAni vAlakhilyAnAM maitrAvaruNaH 8 sukIrttiM brAhmaNAcchaMsI , vqSAkapixca pazktifaMsaM 9 dyaurnaya indre tyacchAvAkaH 10 pratyevayAmarudityetadAcakSate 11 hotaivayAmarutamAgnimArute purastAnmA-rutasya pacchaH samAsamuttame pade 12 SaSThe tveva pqSThyAhAnyaharahaHfasyaikabhUyasIH fastvA maitrAvaruNo dUrohaNaM rohet 13 sampAtasUkta ekAhIbhavatsu 14 na hyekAhIbhavatsva harahaHfasyAni , nArambhaNIyA na kadvantaH 15 kadvatAM sthAne nityAn pragAthAxchastvA sampAtavatsva hInasUktAnItareSu tato'ntyAnyai-kAhikAni 16 sampAtavatsu tu sarvastomeSu prAkqte vaikAhe'hInasUktAni , AditastqtIyAni 17 sAmasUktAni sapragAthAni sarvapqSTheSu pqSThAni 18 pqSThe saMsthAH 19 agniSTomaH prathamaM , SoDafI caturthaM , ukthyA itare 20 iti pqSTyaH 21 pratyakSapqSThaH 22 anyaiH parokSapqSThaH 23 etairvopasqSTaiH 24 vairUpA-dInAmabhAve pqSTyastomaH 25 pavamAnabhAva AparkyapqSThyaH 26 tanUpqSTyo hotufcecchyaitanaudhase 27 4

athAcchAvAkasya , pra va indrA ya vqtrahantamAyeti stotriyAnarUpau 1 athaiva-yAmarudukto vqSAkapinA 2 o3 rururururu o3 rururururu o3 rururu made madhormadasya madirasya madaivo3 o3o3o3 mothAmo daivo3mityasya pratigaraH , qturjanitrIti nityAnyaikAhikAni 3 evamukthyAni yatra yatra dvipadAsu stuvIran 4 nityafilpaM tvidamahaH 5 vifvajicca 6 tau cedagniSTomau yadi vokthyeSvadvipadAsu stuvIran mAdhyandina evordhvamArambhaNIyAbhyaH prakqtyA filpAni faMseyuH 7 bArhatAnyeva sUktAni vAlakhilyAnAM maitrAvaruNaH 8 sukIrttiM brAhmaNAcchaMsI , vqSAkapixca pazktifaMsaM 9 dyaurnaya indre tyacchAvAkaH 10 pratyevayAmarudityetadAcakSate 11 hotaivayAmarutamAgnimArute purastAnmA-rutasya pacchaH samAsamuttame pade 12 SaSThe tveva pqSThyAhAnyaharahaHfasyaikabhUyasIH fastvA maitrAvaruNo dUrohaNaM rohet 13 sampAtasUkta ekAhIbhavatsu 14 na hyekAhIbhavatsva harahaHfasyAni , nArambhaNIyA na kadvantaH 15 kadvatAM sthAne nityAn pragAthAxchastvA sampAtavatsva hInasUktAnItareSu tato'ntyAnyai-kAhikAni 16 sampAtavatsu tu sarvastomeSu prAkqte vaikAhe'hInasUktAni , AditastqtIyAni 17 sAmasUktAni sapragAthAni sarvapqSTheSu pqSThAni 18 pqSThe saMsthAH 19 agniSTomaH prathamaM , SoDafI caturthaM , ukthyA itare 20 iti pqSTyaH 21 pratyakSapqSThaH 22 anyaiH parokSapqSThaH 23 etairvopasqSTaiH 24 vairUpA-dInAmabhAve pqSTyastomaH 25 pavamAnabhAva AparkyapqSThyaH 26 tanUpqSTyo hotufcecchyaitanaudhase 27 4

अथाच्छावाकस्य । प्र व इन्द्र ?ाय वृत्रहन्तमायेति स्तोत्रियानरूपौ १ अथैव-यामरुदुक्तो वृषाकपिना २ ओ३ उ?ु?ु?ु?ु? ओ३ उ?ु?ु?ु?ु? ओ३ उ?ु?ु? मदे मधोर्मदस्य मदिरस्य मदैवो३ ओ३ओ३ओ३ मोथामो दैवो३मित्यस्य प्रतिगरः । ऋतुर्जनित्रीति नित्यान्यैकाहिकानि ३ एवमुक्थ्यानि यत्र यत्र द्विपदासु स्तुवीरन् ४ नित्यशिल्पं त्विदमहः ५ विश्वजिच्च ६ तौ चेदग्निष्टोमौ यदि वोक्थ्येष्वद्विपदासु स्तुवीरन् माध्यन्दिन एवोर्ध्वमारम्भणीयाभ्यः प्रकृत्या शिल्पानि शंसेयुः ७ बार्हतान्येव सूक्तानि वालखिल्यानां मैत्रावरुणः ८ सुकीर्त्तिं ब्राह्मणाच्छंसी । वृषाकपिञ्च पङ्क्तिशंसं ९ द्यौर्नय इन्द्रे त्यच्छावाकः १० प्रत्येवयामरुदित्येतदाचक्षते ११ होतैवयामरुतमाग्निमारुते पुरस्तान्मा-रुतस्य पच्छः समासमुत्तमे पदे १२ षष्ठे त्वेव पृष्ठ्याहान्यहरहःशस्यैकभूयसीः शस्त्वा मैत्रावरुणो दूरोहणं रोहेत् १३ सम्पातसूक्त एकाहीभवत्सु १४ न ह्येकाहीभवत्स्व हरहःशस्यानि । नारम्भणीया न कद्वन्तः १५ कद्वतां स्थाने नित्यान् प्रगाथाञ्छस्त्वा सम्पातवत्स्व हीनसूक्तानीतरेषु ततोऽन्त्यान्यै-काहिकानि १६ सम्पातवत्सु तु सर्वस्तोमेषु प्राकृते वैकाहेऽहीनसूक्तानि । आदितस्तृतीयानि १७ सामसूक्तानि सप्रगाथानि सर्वपृष्ठेषु पृष्ठानि १८ पृष्ठे संस्थाः १९ अग्निष्टोमः प्रथमं । षोडशी चतुर्थं । उक्थ्या इतरे २० इति पृष्ट्यः २१ प्रत्यक्षपृष्ठः २२ अन्यैः परोक्षपृष्ठः २३ एतैर्वोपसृष्टैः २४ वैरूपा-दीनामभावे पृष्ट्यस्तोमः २५ पवमानभाव आपर्क्यपृष्ठ्यः २६ तनूपृष्ट्यो होतुश्चेच्छ्यैतनौधसे २७ ४

अथाच्छावाकस्य । प्र व इन्द्रा य वृत्रहन्तमायेति स्तोत्रियानरूपौ १ अथैव-यामरुदुक्तो वृषाकपिना २ ओ३ रुरुरुरुरु ओ३ रुरुरुरुरु ओ३ रुरुरु मदे मधोर्मदस्य मदिरस्य मदैवो३ ओ३ओ३ओ३ मोथामो दैवो३मित्यस्य प्रतिगरः । ऋतुर्जनित्रीति नित्यान्यैकाहिकानि ३ एवमुक्थ्यानि यत्र यत्र द्विपदासु स्तुवीरन् ४ नित्यशिल्पं त्विदमहः ५ विश्वजिच्च ६ तौ चेदग्निष्टोमौ यदि वोक्थ्येष्वद्विपदासु स्तुवीरन् माध्यन्दिन एवोर्ध्वमारम्भणीयाभ्यः प्रकृत्या शिल्पानि शंसेयुः ७ बार्हतान्येव सूक्तानि वालखिल्यानां मैत्रावरुणः ८ सुकीर्त्तिं ब्राह्मणाच्छंसी । वृषाकपिञ्च पङ्क्तिशंसं ९ द्यौर्नय इन्द्रे त्यच्छावाकः १० प्रत्येवयामरुदित्येतदाचक्षते ११ होतैवयामरुतमाग्निमारुते पुरस्तान्मा-रुतस्य पच्छः समासमुत्तमे पदे १२ षष्ठे त्वेव पृष्ठ्याहान्यहरहःशस्यैकभूयसीः शस्त्वा मैत्रावरुणो दूरोहणं रोहेत् १३ सम्पातसूक्त एकाहीभवत्सु १४ न ह्येकाहीभवत्स्व हरहःशस्यानि । नारम्भणीया न कद्वन्तः १५ कद्वतां स्थाने नित्यान् प्रगाथाञ्छस्त्वा सम्पातवत्स्व हीनसूक्तानीतरेषु ततोऽन्त्यान्यै-काहिकानि १६ सम्पातवत्सु तु सर्वस्तोमेषु प्राकृते वैकाहेऽहीनसूक्तानि । आदितस्तृतीयानि १७ सामसूक्तानि सप्रगाथानि सर्वपृष्ठेषु पृष्ठानि १८ पृष्ठे संस्थाः १९ अग्निष्टोमः प्रथमं । षोडशी चतुर्थं । उक्थ्या इतरे २० इति पृष्ट्यः २१ प्रत्यक्षपृष्ठः २२ अन्यैः परोक्षपृष्ठः २३ एतैर्वोपसृष्टैः २४ वैरूपा-दीनामभावे पृष्ट्यस्तोमः २५ पवमानभाव आपर्क्यपृष्ठ्यः २६ तनूपृष्ट्यो होतुश्चेच्छ्यैतनौधसे २७ ४


357

aÉ.ÉjŠŽhTpOÏ" 1 ¬.ys;m; y´ip rqNtr' yD;yDIySy Sq;ne 2 ipb-v;'iSTvh s;mp[g;q" 3 ipb; som' tmu ·‘hIit m?y²Ndn" 4 tyo-rwk;ihkƒ purSt;dNye v; x'seyu" 5 Ete Eveit g*tm" s¢dxTv;t( pO·äSy 6 y;vTyo y;vTy" kÚx;n;' nvto dxto v; inãkƒvLye t;vitsUÿ_; m?y²Ndn;" Syuárit mh; Ny;y" 7 m¨TvtIySyoÿme ivprIte 8 c;tu-Év|ixkù tOtIysvn' 9 aÉ.PlvT} yh" pUvR" Svrs;m;n" 10 Svr;É, iTvh pOÏ;in 11 teW;' Stoi]y; yÆ;yq; apUVyRmTSyp;Éy te mh Enmen' p[Tyet neit 12 a;´o v; sveRW;' 13 vy' `Tv; sut;vNt ”it it§o bOhTyo ySte s;É/ÏoŒvs ”it W@nu·‘. ”Tynuåp;" 14 Stoi]ye yq; yuÿ_; bOhtI tq;Œnuåpe 15 Sq;yINyet;in yq; bOh{ qNtre 16 5

abhijidbqhatpqSThaH 1 ubhayasAmA yadyapi rathantaraM yajxAyajxIyasya sthAne 2 piba-vAMstviha sAmapragAthaH 3 pibA somaM tamu STuhIti madhyandinaH 4 tayo-raikAhike purastAdanye vA faMseyuH 5 ete eveti gautamaH saptadafatvAt pqSTyasya 6 yAvatyo yAvatyaH kufAnAM navato dafato vA niSkevalye tAvatisUktA madhyandinAH syuriti mahA nyAyaH 7 marutvatIyasyottame viparIte 8 cAtu-rviMfikaM tqtIyasavanaM 9 abhiplava ttr?yahaH pUrvaH svarasAmAnaH 10 svarANi tviha pqSThAni 11 teSAM stotriyA yajjAyathA apUrvyamatsyapAyi te maha enamenaM pratyeta neti 12 Adyo vA sarveSAM 13 vayaM ghatvA sutAvanta iti tisro bqhatyo yaste sAdhiSTho'vasa iti SaDanuSTubha ityanurUpAH 14 stotriye yathA yuktA bqhatI tathA'nurUpe 15 sthAyInyetAni yathA bqhadra thantare 16 5

abhijidbqhatpqSThaH 1 ubhayasAmA yadyapi rathantaraM yajxAyajxIyasya sthAne 2 piba-vAMstviha sAmapragAthaH 3 pibA somaM tamu STuhIti madhyandinaH 4 tayo-raikAhike purastAdanye vA faMseyuH 5 ete eveti gautamaH saptadafatvAt pqSTyasya 6 yAvatyo yAvatyaH kufAnAM navato dafato vA niSkevalye tAvatisUktA madhyandinAH syuriti mahA nyAyaH 7 marutvatIyasyottame viparIte 8 cAtu-rviMfikaM tqtIyasavanaM 9 abhiplavattr! yahaH pUrvaH svarasAmAnaH 10 svarANi tviha pqSThAni 11 teSAM stotriyA yajjAyathA apUrvyamatsyapAyi te maha enamenaM pratyeta neti 12 Adyo vA sarveSAM 13 vayaM ghatvA sutAvanta iti tisro bqhatyo yaste sAdhiSTho'vasa iti SaDanuSTubha ityanurUpAH 14 stotriye yathA yuktA bqhatI tathA'nurUpe 15 sthAyInyetAni yathA bqhadra thantare 16 5

अभिजिद्बृहत्पृष्ठः १ उभयसामा यद्यपि रथन्तरं यज्ञायज्ञीयस्य स्थाने २ पिब-वांस्त्विह सामप्रगाथः ३ पिबा सोमं तमु ष्टुहीति मध्यन्दिनः ४ तयो-रैकाहिके पुरस्तादन्ये वा शंसेयुः ५ एते एवेति गौतमः सप्तदशत्वात् पृष्ट्यस्य ६ यावत्यो यावत्यः कुशानां नवतो दशतो वा निष्केवल्ये तावतिसूक्ता मध्यन्दिनाः स्युरिति महा न्यायः ७ मरुत्वतीयस्योत्तमे विपरीते ८ चातु-र्विंशिकं तृतीयसवनं ९ अभिप्लव त्त्र्?यहः पूर्वः स्वरसामानः १० स्वराणि त्विह पृष्ठानि ११ तेषां स्तोत्रिया यज्जायथा अपूर्व्यमत्स्यपायि ते मह एनमेनं प्रत्येत नेति १२ आद्यो वा सर्वेषां १३ वयं घत्वा सुतावन्त इति तिस्रो बृहत्यो यस्ते साधिष्ठोऽवस इति षडनुष्टुभ इत्यनुरूपाः १४ स्तोत्रिये यथा युक्ता बृहती तथाऽनुरूपे १५ स्थायीन्येतानि यथा बृहद्र थन्तरे १६ ५

अभिजिद्बृहत्पृष्ठः १ उभयसामा यद्यपि रथन्तरं यज्ञायज्ञीयस्य स्थाने २ पिब-वांस्त्विह सामप्रगाथः ३ पिबा सोमं तमु ष्टुहीति मध्यन्दिनः ४ तयो-रैकाहिके पुरस्तादन्ये वा शंसेयुः ५ एते एवेति गौतमः सप्तदशत्वात् पृष्ट्यस्य ६ यावत्यो यावत्यः कुशानां नवतो दशतो वा निष्केवल्ये तावतिसूक्ता मध्यन्दिनाः स्युरिति महा न्यायः ७ मरुत्वतीयस्योत्तमे विपरीते ८ चातु-र्विंशिकं तृतीयसवनं ९ अभिप्लवत्त्र्! यहः पूर्वः स्वरसामानः १० स्वराणि त्विह पृष्ठानि ११ तेषां स्तोत्रिया यज्जायथा अपूर्व्यमत्स्यपायि ते मह एनमेनं प्रत्येत नेति १२ आद्यो वा सर्वेषां १३ वयं घत्वा सुतावन्त इति तिस्रो बृहत्यो यस्ते साधिष्ठोऽवस इति षडनुष्टुभ इत्यनुरूपाः १४ स्तोत्रिये यथा युक्ता बृहती तथाऽनुरूपे १५ स्थायीन्येतानि यथा बृहद्र थन्तरे १६ ५


360

ivWuv;n( idv;k¡TyR" 1 ¬idte p[;trnuv;k" 2 g[qp;j; amTyR ”it W@± /;Yy;" s;Ém/enIn;' 3 s*yR" svnIySyop;l>y" 4 som;p*ã,o v; 5 smu{ ;dUÉmRárTy;Jy' ) Ty' sumeW' ky;xu.eit c m¨TvtIy' 6 mh;idv;k¡Ty| pOÏ' 7 iv.[;@±bOht( ipbtu soMy' m/u nmo Ém]Sy v¨,Sy c=s ”it Stoi]y;nuåp* yid bOh{ qNtre pvm;nyo" kÚyuRyoRnI Enyo" x'set( 8 rqNtrSy pUv;| 9 a;´e .vtoŒNy;É.rip sÉ¥p;te 10 ¬ÿmiSTvh s;m-p[g;q" 11 nO,;mu Tv;ŒnOtm©ÇÉ.R¨Kqwárit it§o yiStGmê©oŒÉ. Ty' meWÉmN{ Sy nu vIy;R,Iit 12 EtiSm¥wN{ I' inivd' xSTv; x'sedevoÿr;É, W²@±dvɒdSy sut ”t( TvmeW p[pUvIRvORW;md" p[ m'ihÏ;y TymUiãvit 13 ”h t;+yRmNtt" 14 tSywk;' xSTv;ŒŒôy dUroh,' rohet( 15 ”it inãkƒvLy' ) ivk,| ced( b[÷s;mo?vRmnuåp;t( t' vodSmmOtIWhmÉ. p[ v" sur;/sÉmit b[;÷,;CzÖsI Xywtn*/syoyoRnI x'set( 16 n*/sSy pUv;Rm( ) XywtSyoÿr;' 17 Etõo]k;,;' yoinSq;n' ) y° p[g;q a;×;nmet;>yStt( p;h;vpárÉmtTv;t( 18 ¬ÿmen;É.Plivkƒnoÿ_' tOtIysvn' 19 Eek;ihk* tu p[itpdnucr* 20 .;s yD;yDIySy Sq;ne 21 pO=Sy vOã,o a¨WSy nU sh ”it Stoi]y;nuåp* 22 mU/;Rn' idvo arit' p[ÉqVy; mU/;R idvo n;É.rɦ" pOÉqVy; ”it v; 23 aNy;su cedev'²l©;SvtoŒnuåp" 24 a;vOæ;;" Svrs;m;n" 25 6

viSuvAn divAkIrtyaH 1 udite prAtaranuvAkaH 2 grathapAjA amartya iti SaD dhAyyAH sAmidhenInAM 3 sauryaH savanIyasyopAlabhyaH 4 somApauSNo vA 5 samudra ?AdUrmirityAjyaM , tyaM sumeSaM kayAfubheti ca marutvatIyaM 6 mahAdivAkIrtyaM pqSThaM 7 vibhrADbqhat pibatu somyaM madhu namo mitrasya varuNasya cakSasa iti stotriyAnurUpau yadi bqhadra thantare pavamAnayoH kuryuryonI enayoH faMset 8 rathantarasya pUrvAM 9 Adye bhavato'nyAbhirapi sannipAte 10 uttamastviha sAma-pragAthaH 11 nqNAmu tvA'nqtamazgIrbhirukthairiti tisro yastigmafqzgo'bhi tyaM meSamindra sya nu vIryANIti 12 etasminnaindra ?IM nividaM fastvA faMsedevottarANi SaDdivafcidasya suta it tvameSa prapUrvIrvqSAmadaH pra maMhiSThAya tyamUSviti 13 iha tArkSyamantataH 14 tasyaikAM fastvA''hUya dUrohaNaM rohet 15 iti niSkevalyaM , vikarNaM ced brahmasAmordhvamanurUpAt taM vodasmamqtISahamabhi pra vaH surAdhasamiti brAhmaNAcchaMsI fyaitanaudhasayoryonI faMset 16 naudhasasya pUrvAm , fyaitasyottarAM 17 etaddhotrakANAM yonisthAnaM , yacca pragAtha AhvAnametAbhyastat paxcAhAvaparimitatvAt 18 uttamenAbhiplavikenoktaM tqtIyasavanaM 19 aikAhikau tu pratipadanucarau 20 bhAsaxca yajxAyajxIyasya sthAne 21 pqkSasya vqSNo aruSasya nU saha iti stotriyAnurUpau 22 mUrdhAnaM divo aratiM prathivyA mUrdhA divo nAbhiragniH pqthivyA iti vA 23 anyAsu cedevaMlizgAsvato'nurUpaH 24 AvqttAH svarasAmAnaH 25 6

viSuvAn divAkIrtyaH 1 udite prAtaranuvAkaH 2 grathapAjA amartya iti SaD dhAyyAH sAmidhenInAM 3 sauryaH savanIyasyopAlabhyaH 4 somApauSNo vA 5 samudrA dUrmirityAjyaM , tyaM sumeSaM kayAfubheti ca marutvatIyaM 6 mahAdivAkIrtyaM pqSThaM 7 vibhrADbqhat pibatu somyaM madhu namo mitrasya varuNasya cakSasa iti stotriyAnurUpau yadi bqhadra thantare pavamAnayoH kuryuryonI enayoH faMset 8 rathantarasya pUrvAM 9 Adye bhavato'nyAbhirapi sannipAte 10 uttamastviha sAma-pragAthaH 11 nqNAmu tvA'nqtamazgIrbhirukthairiti tisro yastigmafqzgo'bhi tyaM meSamindra sya nu vIryANIti 12 etasminnaindrI M! nividaM fastvA faMsedevottarANi SaDdivafcidasya suta it tvameSa prapUrvIrvqSAmadaH pra maMhiSThAya tyamUSviti 13 iha tArkSyamantataH 14 tasyaikAM fastvA''hUya dUrohaNaM rohet 15 iti niSkevalyaM , vikarNaM ced brahmasAmordhvamanurUpAt taM vodasmamqtISahamabhi pra vaH surAdhasamiti brAhmaNAcchaMsI fyaitanaudhasayoryonI faMset 16 naudhasasya pUrvAm , fyaitasyottarAM 17 etaddhotrakANAM yonisthAnaM , yacca pragAtha AhvAnametAbhyastat paxcAhAvaparimitatvAt 18 uttamenAbhiplavikenoktaM tqtIyasavanaM 19 aikAhikau tu pratipadanucarau 20 bhAsaxca yajxAyajxIyasya sthAne 21 pqkSasya vqSNo aruSasya nU saha iti stotriyAnurUpau 22 mUrdhAnaM divo aratiM prathivyA mUrdhA divo nAbhiragniH pqthivyA iti vA 23 anyAsu cedevaMlizgAsvato'nurUpaH 24 AvqttAH svarasAmAnaH 25 6

विषुवान् दिवाकीर्त्यः १ उदिते प्रातरनुवाकः २ ग्रथपाजा अमर्त्य इति षड् धाय्याः सामिधेनीनां ३ सौर्यः सवनीयस्योपालभ्यः ४ सोमापौष्णो वा ५ समुद्र ?ादूर्मिरित्याज्यं । त्यं सुमेषं कयाशुभेति च मरुत्वतीयं ६ महादिवाकीर्त्यं पृष्ठं ७ विभ्राड्बृहत् पिबतु सोम्यं मधु नमो मित्रस्य वरुणस्य चक्षस इति स्तोत्रियानुरूपौ यदि बृहद्र थन्तरे पवमानयोः कुर्युर्योनी एनयोः शंसेत् ८ रथन्तरस्य पूर्वां ९ आद्ये भवतोऽन्याभिरपि सन्निपाते १० उत्तमस्त्विह साम-प्रगाथः ११ नृणामु त्वाऽनृतमङ्गीर्भिरुक्थैरिति तिस्रो यस्तिग्मशृङ्गोऽभि त्यं मेषमिन्द्र स्य नु वीर्याणीति १२ एतस्मिन्नैन्द्र ?ीं निविदं शस्त्वा शंसेदेवोत्तराणि षड्दिवश्चिदस्य सुत इत् त्वमेष प्रपूर्वीर्वृषामदः प्र मंहिष्ठाय त्यमूष्विति १३ इह तार्क्ष्यमन्ततः १४ तस्यैकां शस्त्वाऽऽहूय दूरोहणं रोहेत् १५ इति निष्केवल्यं । विकर्णं चेद् ब्रह्मसामोर्ध्वमनुरूपात् तं वोदस्ममृतीषहमभि प्र वः सुराधसमिति ब्राह्मणाच्छंसी श्यैतनौधसयोर्योनी शंसेत् १६ नौधसस्य पूर्वाम् । श्यैतस्योत्तरां १७ एतद्धोत्रकाणां योनिस्थानं । यच्च प्रगाथ आह्वानमेताभ्यस्तत् पञ्चाहावपरिमितत्वात् १८ उत्तमेनाभिप्लविकेनोक्तं तृतीयसवनं १९ ऐकाहिकौ तु प्रतिपदनुचरौ २० भासञ्च यज्ञायज्ञीयस्य स्थाने २१ पृक्षस्य वृष्णो अरुषस्य नू सह इति स्तोत्रियानुरूपौ २२ मूर्धानं दिवो अरतिं प्रथिव्या मूर्धा दिवो नाभिरग्निः पृथिव्या इति वा २३ अन्यासु चेदेवंलिङ्गास्वतोऽनुरूपः २४ आवृत्ताः स्वरसामानः २५ ६

विषुवान् दिवाकीर्त्यः १ उदिते प्रातरनुवाकः २ ग्रथपाजा अमर्त्य इति षड् धाय्याः सामिधेनीनां ३ सौर्यः सवनीयस्योपालभ्यः ४ सोमापौष्णो वा ५ समुद्रा दूर्मिरित्याज्यं । त्यं सुमेषं कयाशुभेति च मरुत्वतीयं ६ महादिवाकीर्त्यं पृष्ठं ७ विभ्राड्बृहत् पिबतु सोम्यं मधु नमो मित्रस्य वरुणस्य चक्षस इति स्तोत्रियानुरूपौ यदि बृहद्र थन्तरे पवमानयोः कुर्युर्योनी एनयोः शंसेत् ८ रथन्तरस्य पूर्वां ९ आद्ये भवतोऽन्याभिरपि सन्निपाते १० उत्तमस्त्विह साम-प्रगाथः ११ नृणामु त्वाऽनृतमङ्गीर्भिरुक्थैरिति तिस्रो यस्तिग्मशृङ्गोऽभि त्यं मेषमिन्द्र स्य नु वीर्याणीति १२ एतस्मिन्नैन्द्री ं! निविदं शस्त्वा शंसेदेवोत्तराणि षड्दिवश्चिदस्य सुत इत् त्वमेष प्रपूर्वीर्वृषामदः प्र मंहिष्ठाय त्यमूष्विति १३ इह तार्क्ष्यमन्ततः १४ तस्यैकां शस्त्वाऽऽहूय दूरोहणं रोहेत् १५ इति निष्केवल्यं । विकर्णं चेद् ब्रह्मसामोर्ध्वमनुरूपात् तं वोदस्ममृतीषहमभि प्र वः सुराधसमिति ब्राह्मणाच्छंसी श्यैतनौधसयोर्योनी शंसेत् १६ नौधसस्य पूर्वाम् । श्यैतस्योत्तरां १७ एतद्धोत्रकाणां योनिस्थानं । यच्च प्रगाथ आह्वानमेताभ्यस्तत् पञ्चाहावपरिमितत्वात् १८ उत्तमेनाभिप्लविकेनोक्तं तृतीयसवनं १९ ऐकाहिकौ तु प्रतिपदनुचरौ २० भासञ्च यज्ञायज्ञीयस्य स्थाने २१ पृक्षस्य वृष्णो अरुषस्य नू सह इति स्तोत्रियानुरूपौ २२ मूर्धानं दिवो अरतिं प्रथिव्या मूर्धा दिवो नाभिरग्निः पृथिव्या इति वा २३ अन्यासु चेदेवंलिङ्गास्वतोऽनुरूपः २४ आवृत्ताः स्वरसामानः २५ ६


363

ivÉjtoŒÉ¦' nr ”Ty;Jy' 1 ctuÉv|xen m?y²Ndn" 2 vwr;j' tu pOÏ' sNyUÄÖ 3 bOht’ yoin' p[;GvwåpyoNy;" 4 ho]k;,;' pOÏ;in x;Kvrvwåprwvt;in 5 te yonI" x's²Nt 6 v;mdeVySy mw];v¨," ) ¬ÿ_ƒ b[;÷,;CzÖÉsn" 7 k;le ySy;Cz;v;k" 8 Eek;ihk* Stoi]y;vetyoyoRnI 9 t; aNtre, kÃt’wteW;mev pOÏ;n;' s;mp[g;q;n( 10 s]; md;so yo j;t Ev;.Urek ”it s;msUÿ_;in purSt;t( sUÿ_;n;' ) ¬ÿ_' tOtIysvnmuÿmen pO·ä;ö; ) Eek;ihk* tu p[itpdnucr* ) bOh°edɦ·oms;m Tvm¦e yD;n;Émit Stoi]y;nu¨p* ) ”it nvr;]" 11 sveRŒÉ¦·om;" 12 ¬Kq;nekƒ Svrs;»" 13 iÃtIym;É.Plivkù g*" ) a;yu¨ÿr' 14 } yhKlO¢e pUvRSm;t( } yh;t( svnxo yq;Ntr' g*r;yu¨ÿr;t( 15 W@hKlO¢e yuGme>yo g*ryuje>y a;yu" 16 dxr;]e 17 pO·ä" W@h" pUvR} yh" punXzNdom;" 18 n Tv] Sq;Éy vwåp' tOtIye 19 p[qmSy z;NdoÉmkSy iÃWUÿ_o m?y²Ndn" 20 vwWuvte inivõ;ne pUveR c 21 iÃtIySy x's; mh;n( mhɒævÉmN{ ipb; sommÉ.tmSy ´;v;pOÉqvI mh;\ ”N{ o nOvidit m¨TvtIy' 22 apUVy;R pu¨t m;int;' sute k¡áæ;| Tv' mh;\ ”N{ yo h idvɒdSy Tv' mh;\ ”N{ tu>yÉmit inãkƒvLy' ) tOtIySyeN{ " Sv;h; g;yt( s;m itÏ; hrI p[m' idn ”m;' ¬Tveit m¨TvtIy' 23 s Tve jGmuárit sUÿ_ƒ a;sTyo y;Tvh' .uv' tÿ ”²N{ yÉmit inãkƒvLy' ) a;y;ih vnse m;nukù b.[urek ”it iÃpd; sUÿ_;in purSt;ÃwdevsUÿ_;n;' 24 ”it nu smULh" 25 7

vifvajito'gniM nara ityAjyaM 1 caturviMfena madhyandinaH 2 vairAjaM tu pqSThaM sanyUzkhaM 3 bqhatafca yoniM prAgvairUpayonyAH 4 hotrakANAM pqSThAni fAkvaravairUparaivatAni 5 te yonIH faMsanti 6 vAmadevyasya maitrAvaruNaH , ukte brAhmaNAcchaMsinaH 7 kAle yasyAcchAvAkaH 8 aikAhikau stotriyAvetayoryonI 9 tA antareNa kadvatafcaiteSAmeva pqSThAnAM sAmapragAthAn 10 satrA madAso yo jAta evAbhUreka iti sAmasUktAni purastAt sUktAnAM , uktaM tqtIyasavanamuttamena pqSTyAhnA , aikAhikau tu pratipadanucarau , bqhaccedagniSTomasAma tvamagne yajxAnAmiti stotriyAnurupau , iti navarAtraH 11 sarve'gniSTomAH 12 ukthAneke svarasAmnaH 13 dvitIyamAbhiplavikaM gauH , AyuruttaraM 14 tr?yahakl\qpte pUrvasmAt tr?yahAt savanafo yathAntaraM gaurAyuruttarAt 15 SaDahakl\qpte yugmebhyo gaurayujebhya AyuH 16 dafarAtre 17 pqSTyaH SaDahaH pUrva tr?yahaH punafchandomAH 18 na tvatra sthAyi vairUpaM tqtIye 19 prathamasya chAndomikasya dviSUkto madhyandinaH 20 vaiSuvate nividdhAne pUrve ca 21 dvitIyasya faMsA mahAn mahafcittvamindra pibA somamabhitamasya dyAvApqthivI mahAMM indra ?o nqvaditi marutvatIyaM 22 apUrvyA puruta mAnitAM sute kIrttiM tvaM mahAMM indra yo ha divafcidasya tvaM mahAMM indra tubhyamiti niSkevalyaM , tqtIyasyendra ?H svAhA gAyat sAma tiSThA harI pramaM dina imAM utveti marutvatIyaM 23 saxca tve jagmuriti sUkte Asatyo yAtvahaM bhuvaM tatta indri yamiti niSkevalyaM , AyAhi vanase mAnukaM babhrureka iti dvipadA sUktAni purastAdvaifvadevasUktAnAM 24 iti nu samUlhaH 25 7

vifvajito'gniM nara ityAjyaM 1 caturviMfena madhyandinaH 2 vairAjaM tu pqSThaM sanyUzkhaM 3 bqhatafca yoniM prAgvairUpayonyAH 4 hotrakANAM pqSThAni fAkvaravairUparaivatAni 5 te yonIH faMsanti 6 vAmadevyasya maitrAvaruNaH , ukte brAhmaNAcchaMsinaH 7 kAle yasyAcchAvAkaH 8 aikAhikau stotriyAvetayoryonI 9 tA antareNa kadvatafcaiteSAmeva pqSThAnAM sAmapragAthAn 10 satrA madAso yo jAta evAbhUreka iti sAmasUktAni purastAt sUktAnAM , uktaM tqtIyasavanamuttamena pqSTyAhnA , aikAhikau tu pratipadanucarau , bqhaccedagniSTomasAma tvamagne yajxAnAmiti stotriyAnurupau , iti navarAtraH 11 sarve'gniSTomAH 12 ukthAneke svarasAmnaH 13 dvitIyamAbhiplavikaM gauH , AyuruttaraM 14 tr! yahak\pte pUrvasmAt tr! yahAt savanafo yathAntaraM gaurAyuruttarAt 15 SaDahak\pte yugmebhyo gaurayujebhya AyuH 16 dafarAtre 17 pqSTyaH SaDahaH pUrvatr! yahaH punafchandomAH 18 na tvatra sthAyi vairUpaM tqtIye 19 prathamasya chAndomikasya dviSUkto madhyandinaH 20 vaiSuvate nividdhAne pUrve ca 21 dvitIyasya faMsA mahAn mahafcittvamindra pibA somamabhitamasya dyAvApqthivI mahAMM indro nqvaditi marutvatIyaM 22 apUrvyA puruta mAnitAM sute kIrttiM tvaM mahAMM indra yo ha divafcidasya tvaM mahAMM indra tubhyamiti niSkevalyaM , tqtIyasyendra H! svAhA gAyat sAma tiSThA harI pramaM dina imAM utveti marutvatIyaM 23 saxca tve jagmuriti sUkte Asatyo yAtvahaM bhuvaM tatta indri yamiti niSkevalyaM , AyAhi vanase mAnukaM babhrureka iti dvipadA sUktAni purastAdvaifvadevasUktAnAM 24 iti nu samUlhaH 25 7

विश्वजितोऽग्निं नर इत्याज्यं १ चतुर्विंशेन मध्यन्दिनः २ वैराजं तु पृष्ठं सन्यूङ्खं ३ बृहतश्च योनिं प्राग्वैरूपयोन्याः ४ होत्रकाणां पृष्ठानि शाक्वरवैरूपरैवतानि ५ ते योनीः शंसन्ति ६ वामदेव्यस्य मैत्रावरुणः । उक्ते ब्राह्मणाच्छंसिनः ७ काले यस्याच्छावाकः ८ ऐकाहिकौ स्तोत्रियावेतयोर्योनी ९ ता अन्तरेण कद्वतश्चैतेषामेव पृष्ठानां सामप्रगाथान् १० सत्रा मदासो यो जात एवाभूरेक इति सामसूक्तानि पुरस्तात् सूक्तानां । उक्तं तृतीयसवनमुत्तमेन पृष्ट्याह्ना । ऐकाहिकौ तु प्रतिपदनुचरौ । बृहच्चेदग्निष्टोमसाम त्वमग्ने यज्ञानामिति स्तोत्रियानुरुपौ । इति नवरात्रः ११ सर्वेऽग्निष्टोमाः १२ उक्थानेके स्वरसाम्नः १३ द्वितीयमाभिप्लविकं गौः । आयुरुत्तरं १४ त्र्?यहक्लृप्ते पूर्वस्मात् त्र्?यहात् सवनशो यथान्तरं गौरायुरुत्तरात् १५ षडहक्लृप्ते युग्मेभ्यो गौरयुजेभ्य आयुः १६ दशरात्रे १७ पृष्ट्यः षडहः पूर्व त्र्?यहः पुनश्छन्दोमाः १८ न त्वत्र स्थायि वैरूपं तृतीये १९ प्रथमस्य छान्दोमिकस्य द्विषूक्तो मध्यन्दिनः २० वैषुवते निविद्धाने पूर्वे च २१ द्वितीयस्य शंसा महान् महश्चित्त्वमिन्द्र पिबा सोममभितमस्य द्यावापृथिवी महाँ इन्द्र ?ो नृवदिति मरुत्वतीयं २२ अपूर्व्या पुरुत मानितां सुते कीर्त्तिं त्वं महाँ इन्द्र यो ह दिवश्चिदस्य त्वं महाँ इन्द्र तुभ्यमिति निष्केवल्यं । तृतीयस्येन्द्र ?ः स्वाहा गायत् साम तिष्ठा हरी प्रमं दिन इमां उत्वेति मरुत्वतीयं २३ सञ्च त्वे जग्मुरिति सूक्ते आसत्यो यात्वहं भुवं तत्त इन्द्रि यमिति निष्केवल्यं । आयाहि वनसे मानुकं बभ्रुरेक इति द्विपदा सूक्तानि पुरस्ताद्वैश्वदेवसूक्तानां २४ इति नु समूल्हः २५ ७

विश्वजितोऽग्निं नर इत्याज्यं १ चतुर्विंशेन मध्यन्दिनः २ वैराजं तु पृष्ठं सन्यूङ्खं ३ बृहतश्च योनिं प्राग्वैरूपयोन्याः ४ होत्रकाणां पृष्ठानि शाक्वरवैरूपरैवतानि ५ ते योनीः शंसन्ति ६ वामदेव्यस्य मैत्रावरुणः । उक्ते ब्राह्मणाच्छंसिनः ७ काले यस्याच्छावाकः ८ ऐकाहिकौ स्तोत्रियावेतयोर्योनी ९ ता अन्तरेण कद्वतश्चैतेषामेव पृष्ठानां सामप्रगाथान् १० सत्रा मदासो यो जात एवाभूरेक इति सामसूक्तानि पुरस्तात् सूक्तानां । उक्तं तृतीयसवनमुत्तमेन पृष्ट्याह्ना । ऐकाहिकौ तु प्रतिपदनुचरौ । बृहच्चेदग्निष्टोमसाम त्वमग्ने यज्ञानामिति स्तोत्रियानुरुपौ । इति नवरात्रः ११ सर्वेऽग्निष्टोमाः १२ उक्थानेके स्वरसाम्नः १३ द्वितीयमाभिप्लविकं गौः । आयुरुत्तरं १४ त्र्! यहकॢप्ते पूर्वस्मात् त्र्! यहात् सवनशो यथान्तरं गौरायुरुत्तरात् १५ षडहकॢप्ते युग्मेभ्यो गौरयुजेभ्य आयुः १६ दशरात्रे १७ पृष्ट्यः षडहः पूर्वत्र्! यहः पुनश्छन्दोमाः १८ न त्वत्र स्थायि वैरूपं तृतीये १९ प्रथमस्य छान्दोमिकस्य द्विषूक्तो मध्यन्दिनः २० वैषुवते निविद्धाने पूर्वे च २१ द्वितीयस्य शंसा महान् महश्चित्त्वमिन्द्र पिबा सोममभितमस्य द्यावापृथिवी महाँ इन्द्रो नृवदिति मरुत्वतीयं २२ अपूर्व्या पुरुत मानितां सुते कीर्त्तिं त्वं महाँ इन्द्र यो ह दिवश्चिदस्य त्वं महाँ इन्द्र तुभ्यमिति निष्केवल्यं । तृतीयस्येन्द्र ः! स्वाहा गायत् साम तिष्ठा हरी प्रमं दिन इमां उत्वेति मरुत्वतीयं २३ सञ्च त्वे जग्मुरिति सूक्ते आसत्यो यात्वहं भुवं तत्त इन्द्रि यमिति निष्केवल्यं । आयाहि वनसे मानुकं बभ्रुरेक इति द्विपदा सूक्तानि पुरस्ताद्वैश्वदेवसूक्तानां २४ इति नु समूल्हः २५ ७


366

VyULh’et( pO·äSyoÿre } yhe m?y²NdneWu g;y];'StOc;nups'xSy teWu inivdo d?y;t( 1 ”m' nu m;Éyn' üve Tymu v" s];s;h' m¨Tv;\ ”N{ mI!(vStÉmN{ ' v;jy;mSyy' h yen v; ”dmup no hárÉ." sutÉmit 2 ]w·‘.;NyeW;' tOtIy-svn;in 3 ctuqeRŒhNy; devo y;tu p[ ´;veit v;ÉsÏ' p[ A.u>y" p[xu£“iTvit vwdev' ) vw;nrSy sumt* k é ' Vyÿ_; aɦ' nr ”Ty;ɦm;¨t' ) a·;dxoÿme ivr;j" 4 iÃpd; Ek;dx m;¨te ) EkÉv'xitvwdevsUÿ_ƒ 5 pmSyoduãy dev" sivt; dmUn; ”it it§o mhI ´;v;pOÉqvI ”h Jyeϼ ”it ct§ A.uivR>v;StuWejnÉmit vwdev' ) hivãy;Nt' vpunuR tdɦhoRt; gOhpit" s r;jeit it§ ”Ty;ɦm;¨t' ) ¬ÿm; vwdevsUÿ_ƒ s;?y;s; ) ¬ÿm; j;tvedSye 6 svR];?y;s;nupsmSy p[,uy;t( 7 WÏSyoduãy dev ”it g;TsRmd' ikmu ÅeÏ ¬p no v;j; ”it ]yodx;.Rvt§’ vwdevsUÿ_ƒ tOcmNTymuõreidit vwdev' 8 ah’ Õã,' m?vovo n;m sp[ˆqeTy;ɦm;¨t' ) ”it pO·ä" 9 8

vyUlhafcet pqSTyasyottare tr?yahe madhyandineSu gAyatrAMstqcAnupasaMfasya teSu nivido dadhyAt 1 imaM nu mAyinaM huve tyamu vaH satrAsAhaM marutvAMM indra mIDhvastamindraM vAjayAmasyayaM ha yena vA idamupa no haribhiH sutamiti 2 traiSTubhAnyeSAM tqtIya-savanAni 3 caturthe'hanyA devo yAtu pra dyAveti vAsiSThaM pra qbhubhyaH prafukraitviti vaifvadevaM , vaifvAnarasya sumatau ka IM vyaktA agniM nara ityAgnimArutaM , aSTAdafottame virAjaH 4 dvipadA ekAdafa mArute , ekaviMfativaifvadevasUkte 5 paxcamasyoduSya devaH savitA damUnA iti tisro mahI dyAvApqthivI iha jyeSThe iti catasra qbhurvibhvAstuSejanamiti vaifvadevaM , haviSyAntaM vapurnu tadagnirhotA gqhapatiH sa rAjeti tisra ityAgnimArutaM , uttamA vaifvadevasUkte sAdhyAsA , uttamA jAtavedasye 6 sarvatrAdhyAsAnupasamasya praNuyAt 7 SaSThasyoduSya deva iti gArtsamadaM kimu freSTha upa no vAjA iti trayodafArbhavaxcatasrafca vaifvadevasUkte tqcamantyamuddharediti vaifvadevaM 8 ahafca kqSNaM madhvovo nAma sapratnathetyAgnimArutaM , iti pqSTyaH 9 8

vyUlhafcet pqSTyasyottare tr! yahe madhyandineSu gAyatrAMstqcAnupasaMfasya teSu nivido dadhyAt 1 imaM nu mAyinaM huve tyamu vaH satrAsAhaM marutvAMM indra mIDhvastamindraM vAjayAmasyayaM ha yena vA idamupa no haribhiH sutamiti 2 traiSTubhAnyeSAM tqtIya-savanAni 3 caturthe'hanyA devo yAtu pra dyAveti vAsiSThaM pra qbhubhyaH prafukraitviti vaifvadevaM , vaifvAnarasya sumatau ka IM vyaktA agniM nara ityAgnimArutaM , aSTAdafottame virAjaH 4 dvipadA ekAdafa mArute , ekaviMfativaifvadevasUkte 5 paxcamasyoduSya devaH savitA damUnA iti tisro mahI dyAvApqthivI iha jyeSThe iti catasra qbhurvibhvAstuSejanamiti vaifvadevaM , haviSyAntaM vapurnu tadagnirhotA gqhapatiH sa rAjeti tisra ityAgnimArutaM , uttamA vaifvadevasUkte sAdhyAsA , uttamA jAtavedasye 6 sarvatrAdhyAsAnupasamasya praNuyAt 7 SaSThasyoduSya deva iti gArtsamadaM kimu freSTha upa no vAjA iti trayodafArbhavaxcatasrafca vaifvadevasUkte tqcamantyamuddharediti vaifvadevaM 8 ahafca kqSNaM madhvovo nAma sapratnathetyAgnimArutaM , iti pqSTyaH 9 8

व्यूल्हश्चेत् पृष्ट्यस्योत्तरे त्र्?यहे मध्यन्दिनेषु गायत्रांस्तृचानुपसंशस्य तेषु निविदो दध्यात् १ इमं नु मायिनं हुवे त्यमु वः सत्रासाहं मरुत्वाँ इन्द्र मीढ्वस्तमिन्द्रं वाजयामस्ययं ह येन वा इदमुप नो हरिभिः सुतमिति २ त्रैष्टुभान्येषां तृतीय-सवनानि ३ चतुर्थेऽहन्या देवो यातु प्र द्यावेति वासिष्ठं प्र ऋभुभ्यः प्रशुक्रैत्विति वैश्वदेवं । वैश्वानरस्य सुमतौ क ईं व्यक्ता अग्निं नर इत्याग्निमारुतं । अष्टादशोत्तमे विराजः ४ द्विपदा एकादश मारुते । एकविंशतिवैश्वदेवसूक्ते ५ पञ्चमस्योदुष्य देवः सविता दमूना इति तिस्रो मही द्यावापृथिवी इह ज्येष्ठे इति चतस्र ऋभुर्विभ्वास्तुषेजनमिति वैश्वदेवं । हविष्यान्तं वपुर्नु तदग्निर्होता गृहपतिः स राजेति तिस्र इत्याग्निमारुतं । उत्तमा वैश्वदेवसूक्ते साध्यासा । उत्तमा जातवेदस्ये ६ सर्वत्राध्यासानुपसमस्य प्रणुयात् ७ षष्ठस्योदुष्य देव इति गार्त्समदं किमु श्रेष्ठ उप नो वाजा इति त्रयोदशार्भवञ्चतस्रश्च वैश्वदेवसूक्ते तृचमन्त्यमुद्धरेदिति वैश्वदेवं ८ अहश्च कृष्णं मध्वोवो नाम सप्रत्नथेत्याग्निमारुतं । इति पृष्ट्यः ९ ८

व्यूल्हश्चेत् पृष्ट्यस्योत्तरे त्र्! यहे मध्यन्दिनेषु गायत्रांस्तृचानुपसंशस्य तेषु निविदो दध्यात् १ इमं नु मायिनं हुवे त्यमु वः सत्रासाहं मरुत्वाँ इन्द्र मीढ्वस्तमिन्द्रं वाजयामस्ययं ह येन वा इदमुप नो हरिभिः सुतमिति २ त्रैष्टुभान्येषां तृतीय-सवनानि ३ चतुर्थेऽहन्या देवो यातु प्र द्यावेति वासिष्ठं प्र ऋभुभ्यः प्रशुक्रैत्विति वैश्वदेवं । वैश्वानरस्य सुमतौ क ईं व्यक्ता अग्निं नर इत्याग्निमारुतं । अष्टादशोत्तमे विराजः ४ द्विपदा एकादश मारुते । एकविंशतिवैश्वदेवसूक्ते ५ पञ्चमस्योदुष्य देवः सविता दमूना इति तिस्रो मही द्यावापृथिवी इह ज्येष्ठे इति चतस्र ऋभुर्विभ्वास्तुषेजनमिति वैश्वदेवं । हविष्यान्तं वपुर्नु तदग्निर्होता गृहपतिः स राजेति तिस्र इत्याग्निमारुतं । उत्तमा वैश्वदेवसूक्ते साध्यासा । उत्तमा जातवेदस्ये ६ सर्वत्राध्यासानुपसमस्य प्रणुयात् ७ षष्ठस्योदुष्य देव इति गार्त्समदं किमु श्रेष्ठ उप नो वाजा इति त्रयोदशार्भवञ्चतस्रश्च वैश्वदेवसूक्ते तृचमन्त्यमुद्धरेदिति वैश्वदेवं ८ अहश्च कृष्णं मध्वोवो नाम सप्रत्नथेत्याग्निमारुतं । इति पृष्ट्यः ९ ८


369

aq zNdom;" 1 smu{ ;dUÉmRárTy;Jy' ) a; v;yo .UW xuÉcp; ¬p n" p[y;É.y;RÉs d;;'smCz;n* inyu²º" xitnIÉ.r?vr' p[sot;' jIro a?vre-ãvSq;´e v;yv ”N{ m;dn;so y; v;' xt' inyuto y;" sh§ÉmTyekp;itNy" p[yÃ;' Ém];v¨,;SyUõR¥; gomt; n;sTy; rqen; no dev xvs;y;ih xuiãmn( p[vo yDeWu devyNto acRn( p[=ods; /;ys; s§ Eveit p[¬g' 2 m;?y²Ndne sUÿ_ƒ ivpárúTyetryoinRivdo d?y;t( 3 Evmuÿryo’tuqRpme 4 aÉ. Tv; dev sivt" p[et;' yDSy x'.uv;Œy' dev;y jNmn ”it tOc; EÉ.r¦e duv ”it vwdev' 5 inTy;in iÃpd;sUÿ_;in 6 vw;nro ajIjnidTyek; s iv' p[it c;KlOpëtUnuTsOjte v[xI ) yDSy vy ¬iÿrn( ) vOW;p;vk dIidç¦e vw;nr ´umt( ) jmdɦÉ.r;üt" ) p[yòS]·‘.' dUt' v ”Ty;ɦm;¨t' 7 9

atha chandomAH 1 samudra ?AdUrmirityAjyaM , A vAyo bhUSa fucipA upa naH prayAbhiryAsi dAfvAMsamacchAnau niyudbhiH fatinIbhiradhvaraM prasotAM jIro adhvare-SvasthAdye vAyava indra mAdanAso yA vAM fataM niyuto yAH sahasramityekapAtinyaH prayadvAM mitrAvaruNAsyUrddhannA gomatA nAsatyA rathenA no deva favasAyAhi fuSmin pravo yajxeSu devayanto arcan prakSodasA dhAyasA sasra eveti pra\ugaM 2 mAdhyandine sUkte viparihqtyetarayornivido dadhyAt 3 evamuttarayofcaturthapaxcame 4 abhi tvA deva savitaH pretAM yajxasya faMbhuvA'yaM devAya janmana iti tqcA ebhiragne duva iti vaifvadevaM 5 nityAni dvipadAsUktAni 6 vaifvAnaro ajIjanadityekA sa vifvaM prati cAkl\qpadqtUnutsqjate vrafI , yajxasya vaya uttiran , vqSApAvaka dIdihyagne vaifvAnara dyumat , jamadagnibhirAhutaH , prayadvastriSTubhaM dUtaM va ityAgnimArutaM 7 9

atha chandomAH 1 samudrA dUrmirityAjyaM , A vAyo bhUSa fucipA upa naH prayAbhiryAsi dAfvAMsamacchAnau niyudbhiH fatinIbhiradhvaraM prasotAM jIro adhvare-SvasthAdye vAyava indra mAdanAso yA vAM fataM niyuto yAH sahasramityekapAtinyaH prayadvAM mitrAvaruNAsyUrddhannA gomatA nAsatyA rathenA no deva favasAyAhi fuSmin pravo yajxeSu devayanto arcan prakSodasA dhAyasA sasra eveti praugaM 2 mAdhyandine sUkte viparihqtyetarayornivido dadhyAt 3 evamuttarayofcaturthapaxcame 4 abhi tvA deva savitaH pretAM yajxasya faMbhuvA'yaM devAya janmana iti tqcA ebhiragne duva iti vaifvadevaM 5 nityAni dvipadAsUktAni 6 vaifvAnaro ajIjanadityekA sa vifvaM prati cAk\padqtUnutsqjate vrafI , yajxasya vaya uttiran , vqSApAvaka dIdihyagne vaifvAnara dyumat , jamadagnibhirAhutaH , prayadvastriSTubhaM dUtaM va ityAgnimArutaM 7 9

अथ छन्दोमाः १ समुद्र ?ादूर्मिरित्याज्यं । आ वायो भूष शुचिपा उप नः प्रयाभिर्यासि दाश्वांसमच्छानौ नियुद्भिः शतिनीभिरध्वरं प्रसोतां जीरो अध्वरे-ष्वस्थाद्ये वायव इन्द्र मादनासो या वां शतं नियुतो याः सहस्रमित्येकपातिन्यः प्रयद्वां मित्रावरुणास्यूर्द्धन्ना गोमता नासत्या रथेना नो देव शवसायाहि शुष्मिन् प्रवो यज्ञेषु देवयन्तो अर्चन् प्रक्षोदसा धायसा सस्र एवेति प्रउगं २ माध्यन्दिने सूक्ते विपरिहृत्येतरयोर्निविदो दध्यात् ३ एवमुत्तरयोश्चतुर्थपञ्चमे ४ अभि त्वा देव सवितः प्रेतां यज्ञस्य शंभुवाऽयं देवाय जन्मन इति तृचा एभिरग्ने दुव इति वैश्वदेवं ५ नित्यानि द्विपदासूक्तानि ६ वैश्वानरो अजीजनदित्येका स विश्वं प्रति चाक्लृपदृतूनुत्सृजते व्रशी । यज्ञस्य वय उत्तिरन् । वृषापावक दीदिह्यग्ने वैश्वानर द्युमत् । जमदग्निभिराहुतः । प्रयद्वस्त्रिष्टुभं दूतं व इत्याग्निमारुतं ७ ९

अथ छन्दोमाः १ समुद्रा दूर्मिरित्याज्यं । आ वायो भूष शुचिपा उप नः प्रयाभिर्यासि दाश्वांसमच्छानौ नियुद्भिः शतिनीभिरध्वरं प्रसोतां जीरो अध्वरे-ष्वस्थाद्ये वायव इन्द्र मादनासो या वां शतं नियुतो याः सहस्रमित्येकपातिन्यः प्रयद्वां मित्रावरुणास्यूर्द्धन्ना गोमता नासत्या रथेना नो देव शवसायाहि शुष्मिन् प्रवो यज्ञेषु देवयन्तो अर्चन् प्रक्षोदसा धायसा सस्र एवेति प्रौगं २ माध्यन्दिने सूक्ते विपरिहृत्येतरयोर्निविदो दध्यात् ३ एवमुत्तरयोश्चतुर्थपञ्चमे ४ अभि त्वा देव सवितः प्रेतां यज्ञस्य शंभुवाऽयं देवाय जन्मन इति तृचा एभिरग्ने दुव इति वैश्वदेवं ५ नित्यानि द्विपदासूक्तानि ६ वैश्वानरो अजीजनदित्येका स विश्वं प्रति चाकॢपदृतूनुत्सृजते व्रशी । यज्ञस्य वय उत्तिरन् । वृषापावक दीदिह्यग्ने वैश्वानर द्युमत् । जमदग्निभिराहुतः । प्रयद्वस्त्रिष्टुभं दूतं व इत्याग्निमारुतं ७ ९


372

iÃtIySy;ɦ' vo devÉmTy;Jy' ) kÚivd'g nms; ye vO/;s" pIvo a¥;\ rÉyvO/" sume/; ¬Cz¥uWs" suidn; aárp[; ”Tyekp;itNy ¬xNt; dUt; nd.;y gop; y;vÿrStNvo y;vdoj ”Tyek; ù c p[it v;\ sUr ¬idte sUÿ_“/eRnu" p[ˆSy k;My' duh;n; b[;÷, ”N{ opy;ih ivÃ;nU?voR aɦ" sumit' vSvo aÅedu tSy; n" srSvtI juW;,eit p[¬g' 1 ihr

dvitIyasyAgniM vo devamityAjyaM , kuvidaMga namasA ye vqdhAsaH pIvo annAMM rayivqdhaH sumedhA ucchannuSasaH sudinA ariprA ityekapAtinya ufantA dUtA nadabhAya gopA yAvattarastanvo yAvadoja ityekA dve ca prati vAMM sUra udite sUktairdhenuH pratnasya kAmyaM duhAnA brAhmaNa indra ?opayAhi vidvAnUrdhvo agniH sumatiM vasvo afredu tasyA naH sarasvatI juSANeti pra\ugaM 1 hiraNyapANimUtaya iti catasro mahI dyauH pqthivI ca no yuvAnA pitarA punariti tqcau devAnAmidava iti vaifvadevaM 2 qtAvAnaM vaifvAnaramqtasya jyotiSaspatiM , ajasraM gharmamImahe , divi pqSTo arocatAgnirvaifvAnaro mahAn , jyotiSA bAdhate tamaH , agniH pratneSu dhAmasu kAmo bhUtasya bhavyasya , samrADeko virAjati , krIDaM vaH ferddhAgne mqDetyAgnimArutaM 3 10

dvitIyasyAgniM vo devamityAjyaM , kuvidaMga namasA ye vqdhAsaH pIvo annAMM rayivqdhaH sumedhA ucchannuSasaH sudinA ariprA ityekapAtinya ufantA dUtA nadabhAya gopA yAvattarastanvo yAvadoja ityekA dve ca prati vAMM sUra udite sUktairdhenuH pratnasya kAmyaM duhAnA brAhmaNa indro payAhi vidvAnUrdhvo agniH sumatiM vasvo afredu tasyA naH sarasvatI juSANeti praugaM 1 hiraNyapANimUtaya iti catasro mahI dyauH pqthivI ca no yuvAnA pitarA punariti tqcau devAnAmidava iti vaifvadevaM 2 qtAvAnaM vaifvAnaramqtasya jyotiSaspatiM , ajasraM gharmamImahe , divi pqSTo arocatAgnirvaifvAnaro mahAn , jyotiSA bAdhate tamaH , agniH pratneSu dhAmasu kAmo bhUtasya bhavyasya , samrADeko virAjati , krIDaM vaH ferddhAgne mqDetyAgnimArutaM 3 10

द्वितीयस्याग्निं वो देवमित्याज्यं । कुविदंग नमसा ये वृधासः पीवो अन्नाँ रयिवृधः सुमेधा उच्छन्नुषसः सुदिना अरिप्रा इत्येकपातिन्य उशन्ता दूता नदभाय गोपा यावत्तरस्तन्वो यावदोज इत्येका द्वे च प्रति वाँ सूर उदिते सूक्तैर्धेनुः प्रत्नस्य काम्यं दुहाना ब्राह्मण इन्द्र ?ोपयाहि विद्वानूर्ध्वो अग्निः सुमतिं वस्वो अश्रेदु तस्या नः सरस्वती जुषाणेति प्रउगं १ हिरण्यपाणिमूतय इति चतस्रो मही द्यौः पृथिवी च नो युवाना पितरा पुनरिति तृचौ देवानामिदव इति वैश्वदेवं २ ऋतावानं वैश्वानरमृतस्य ज्योतिषस्पतिं । अजस्रं घर्ममीमहे । दिवि पृष्टो अरोचताग्निर्वैश्वानरो महान् । ज्योतिषा बाधते तमः । अग्निः प्रत्नेषु धामसु कामो भूतस्य भव्यस्य । सम्राडेको विराजति । क्रीडं वः शेर्द्धाग्ने मृडेत्याग्निमारुतं ३ १०

द्वितीयस्याग्निं वो देवमित्याज्यं । कुविदंग नमसा ये वृधासः पीवो अन्नाँ रयिवृधः सुमेधा उच्छन्नुषसः सुदिना अरिप्रा इत्येकपातिन्य उशन्ता दूता नदभाय गोपा यावत्तरस्तन्वो यावदोज इत्येका द्वे च प्रति वाँ सूर उदिते सूक्तैर्धेनुः प्रत्नस्य काम्यं दुहाना ब्राह्मण इन्द्रो पयाहि विद्वानूर्ध्वो अग्निः सुमतिं वस्वो अश्रेदु तस्या नः सरस्वती जुषाणेति प्रौगं १ हिरण्यपाणिमूतय इति चतस्रो मही द्यौः पृथिवी च नो युवाना पितरा पुनरिति तृचौ देवानामिदव इति वैश्वदेवं २ ऋतावानं वैश्वानरमृतस्य ज्योतिषस्पतिं । अजस्रं घर्ममीमहे । दिवि पृष्टो अरोचताग्निर्वैश्वानरो महान् । ज्योतिषा बाधते तमः । अग्निः प्रत्नेषु धामसु कामो भूतस्य भव्यस्य । सम्राडेको विराजति । क्रीडं वः शेर्द्धाग्ने मृडेत्याग्निमारुतं ३ १०


375

tOtIySy;gNm mheTy;Jy' ) p[vIry; xucyo di{ rete te sTyen mns; dI?y;n; idiv =y't; rjs" pOÉqVy;m;ivv;r;ŒÉn;gt' noŒy' som ”N{ tu>y' suNv a;tu p[ b[÷;,o ai©rso n=Nt srSvtI' devyNto hvNt a; no idvo bOht" pvRt;d;srSvTyÉ. no neiWvSy ”it p[¬g' 1 Ekp;itNy ¬ÿm" 2 doWo a;g;t( p[v;' mih´vI a.Iit tOc;ivN{ ”We dd;tu nSteno rˆ;in /ÿneTyek; ù c ye i]'xtIit vwdev' 3 vw;nro n èty a; p[y;tu pr;vt" ) aɦnR" su·‘tI¨p ) vw;nro n a;gmidm' yD' sjU¨p ) aɦ'¨Kqen v;hs; ) vw;nro ai©ro>y" Stom ¬Kq c;knt( ) EWu ´u»' SvyRmt( ) m¨to ySy ih p[;¦ye v;cÉmTy;ɦm;¨t' 4 11

tqtIyasyAganma mahetyAjyaM , pravIrayA fucayo dadri rete te satyena manasA dIdhyAnA divi kSayaMtA rajasaH pqthivyAmAvifvavArA'fvinAgataM no'yaM soma indra tubhyaM sunva Atu pra brahmANo azgiraso nakSanta sarasvatIM devayanto havanta A no divo bqhataH parvatAdAsarasvatyabhi no neSivasya iti pra\ugaM 1 ekapAtinya uttamaH 2 doSo AgAt pravAM mahidyavI abhIti tqcAvindra iSe dadAtu nasteno ratnAni dhattanetyekA dve ca ye triMfatIti vaifvadevaM 3 vaifvAnaro na Utaya A prayAtu parAvataH , agnirnaH suSTutIrupa , vaifvAnaro na AgamadimaM yajxaM sajUrupa , agniMrukthena vAhasA , vaifvAnaro azgirobhyaH stoma ukthaxca cAkanat , eSu dyumnaM svaryamat , maruto yasya hi prAgnaye vAcamityAgnimArutaM 4 11

tqtIyasyAganma mahetyAjyaM , pravIrayA fucayo dadri rete te satyena manasA dIdhyAnA divi kSayaMtA rajasaH pqthivyAmAvifvavArA'fvinAgataM no'yaM soma indra tubhyaM sunva Atu pra brahmANo azgiraso nakSanta sarasvatIM devayanto havanta A no divo bqhataH parvatAdAsarasvatyabhi no neSivasya iti praugaM 1 ekapAtinya uttamaH 2 doSo AgAt pravAM mahidyavI abhIti tqcAvindra iSe dadAtu nasteno ratnAni dhattanetyekA dve ca ye triMfatIti vaifvadevaM 3 vaifvAnaro na Utaya A prayAtu parAvataH , agnirnaH suSTutIrupa , vaifvAnaro na AgamadimaM yajxaM sajUrupa , agniMrukthena vAhasA , vaifvAnaro azgirobhyaH stoma ukthaxca cAkanat , eSu dyumnaM svaryamat , maruto yasya hi prAgnaye vAcamityAgnimArutaM 4 11

तृतीयस्यागन्म महेत्याज्यं । प्रवीरया शुचयो दद्रि रेते ते सत्येन मनसा दीध्याना दिवि क्षयंता रजसः पृथिव्यामाविश्ववाराऽश्विनागतं नोऽयं सोम इन्द्र तुभ्यं सुन्व आतु प्र ब्रह्माणो अङ्गिरसो नक्षन्त सरस्वतीं देवयन्तो हवन्त आ नो दिवो बृहतः पर्वतादासरस्वत्यभि नो नेषिवस्य इति प्रउगं १ एकपातिन्य उत्तमः २ दोषो आगात् प्रवां महिद्यवी अभीति तृचाविन्द्र इषे ददातु नस्तेनो रत्नानि धत्तनेत्येका द्वे च ये त्रिंशतीति वैश्वदेवं ३ वैश्वानरो न ऊतय आ प्रयातु परावतः । अग्निर्नः सुष्टुतीरुप । वैश्वानरो न आगमदिमं यज्ञं सजूरुप । अग्निंरुक्थेन वाहसा । वैश्वानरो अङ्गिरोभ्यः स्तोम उक्थञ्च चाकनत् । एषु द्युम्नं स्वर्यमत् । मरुतो यस्य हि प्राग्नये वाचमित्याग्निमारुतं ४ ११

तृतीयस्यागन्म महेत्याज्यं । प्रवीरया शुचयो दद्रि रेते ते सत्येन मनसा दीध्याना दिवि क्षयंता रजसः पृथिव्यामाविश्ववाराऽश्विनागतं नोऽयं सोम इन्द्र तुभ्यं सुन्व आतु प्र ब्रह्माणो अङ्गिरसो नक्षन्त सरस्वतीं देवयन्तो हवन्त आ नो दिवो बृहतः पर्वतादासरस्वत्यभि नो नेषिवस्य इति प्रौगं १ एकपातिन्य उत्तमः २ दोषो आगात् प्रवां महिद्यवी अभीति तृचाविन्द्र इषे ददातु नस्तेनो रत्नानि धत्तनेत्येका द्वे च ये त्रिंशतीति वैश्वदेवं ३ वैश्वानरो न ऊतय आ प्रयातु परावतः । अग्निर्नः सुष्टुतीरुप । वैश्वानरो न आगमदिमं यज्ञं सजूरुप । अग्निंरुक्थेन वाहसा । वैश्वानरो अङ्गिरोभ्यः स्तोम उक्थञ्च चाकनत् । एषु द्युम्नं स्वर्यमत् । मरुतो यस्य हि प्राग्नये वाचमित्याग्निमारुतं ४ ११


378

dxmeŒhin 1 anu·‘.;' Sq;ne ) aɦ' nro dIÉ/itÉ.rrySyeidTyekƒ 9 n;iSm¥h²n kƒnÉct( kSyÉciÃv;Cymivv;KyÉmTyetd;c=te 10 s'xye bihveRid Sv;?y;y-p[yog" 11 aNtveRdITyekƒ 12 n Vyïnenopihten v;ŒqR" 13 p[TyÉs Tv; p[;yɒÿ' juüyu" 14 a¦e tm´;' n StomwárTy;Jy' 15 p;=re, ivg[h" ) dx;=re, v; ) a; Tv; rq' yqoty ”TyetSy;" Sq;ne i]k&kƒWu mihWo yv;ixrÉmit 16 s%;y a;ixW;mhIit it§ ¬iã,ho m¨Tv;\ ”N{ eit m¨TvtIy' 17 ky; nɒ] a;.UvidTyet;su rqNtr' pOÏ' ) tSy yoin' x'set( 18 bOht’ g;,g;árdRxr;]e yuGm;NvyTv;t( 19 t;+yeR,wkpd; ¬ps'xSy Ag;v;nmekpd;" x'seidN{ o ivSy gopitárit ct§" 20 ¬ÿmyopsNt;n" 21 y ”N{ somp;tm ”it W@‘iã,ho yu?mSy t ”it inãkƒvLy' 22 tt( sivtuvOR,Imh ”TyetSy;" Sq;neŒÉ. Ty' dev' sivt;r-moy" 27 12

dafame'hani 1 anuSTubhAM sthAne , agniM naro dIdhitibhiraraNyoriti tqcamAgneye kratau 2 uSA apasvasustama iti paccho dvipadAM triruSasye 3 AfubhrAyAtama-fvinAsvafveti tqcamAfvine kratau 4 stokasUktasya dvitIyatqtIyayoH sthAne'gne ghqtasya dhItibhirubhesufcandra sarpiSa ityete 5 idamApaH pravahatetyetasyAH sthAna Apo asmAn mAtaraH fundhayantviti , acchA vo agnimavase pratyasmA iti tqcayoH sthAne'cchA naH fIrafociSaM pratifrutAya vo dhqSaditi tqcAvacchAvAkaH 6 pari tvAgne puraM vayamityetasyAH sthAne'gne haMsi nyatriNamiti , uttiSThatA-vapafyatetyetasyAH sthAna uttiSThannojasA saheti , uru viSNo vikramasveti ghqtayAjyAsthAne bhavAmitro na fevyo ghqtAsutiriti 7 aharahafcAhargaNeSu yatraita-dahaH syAt 8 sinIvAlyA abhyasyedityeke 9 nAsminnahani kenacit kasyacidvivAcyamavivAkyamityetadAcakSate 10 saMfaye bahirvedi svAdhyAya-prayogaH 11 antarvedItyeke 12 na vyaxjanenopahitena vA'rthaH 13 pratyasi tvA prAyafcittaM juhuyuH 14 agne tamadyAfvaM na stomairityAjyaM 15 paxcAkSareNa vigrahaH , dafAkSareNa vA , A tvA rathaM yathotaya ityetasyAH sthAne trikadrukeSu mahiSo yavAfiramiti 16 sakhAya AfiSAmahIti tisra uSNiho marutvAMM indre ti marutvatIyaM 17 kayA nafcitra AbhUvadityetAsu rathantaraM pqSThaM , tasya yoniM faMset 18 bqhatafca gANagArirdafarAtre yugmAnvayatvAt 19 tArkSyeNaikapadA upasaMfasya qgAvAnamekapadAH faMsedindra ?o vifvasya gopatiriti catasraH 20 uttamayopasantAnaH 21 ya indra somapAtama iti SaDuSNiho yudhmasya ta iti niSkevalyaM 22 tat saviturvqNImaha ityetasyAH sthAne'bhi tyaM devaM savitAra-moNyoriti 23 qbhukSaNa ityArbhavaM , pafvAnatAyumiti dvaipadaM samiddhamagniM samidhA girA gqNa iti tqcafca dvipratIkaM jAtavedasyaM 24 caturthena vyUlha-syetarANi sUktAni 25 vAmadevyamagniSTomasAmA'gniM naro dIdhitibhira-raNyoriti stotriyAnurUpau , agniSToma idamahaH 26 UrdhvaM patnIsaMyAjebhyaH 27 12

dafame'hani 1 anuSTubhAM sthAne , agniM naro dIdhitibhiraraNyoriti tqcamAgneye kratau 2 uSA apasvasustama iti paccho dvipadAM triruSasye 3 AfubhrAyAtama-fvinAsvafveti tqcamAfvine kratau 4 stokasUktasya dvitIyatqtIyayoH sthAne'gne ghqtasya dhItibhirubhesufcandra sarpiSa ityete 5 idamApaH pravahatetyetasyAH sthAna Apo asmAn mAtaraH fundhayantviti , acchA vo agnimavase pratyasmA iti tqcayoH sthAne'cchA naH fIrafociSaM pratifrutAya vo dhqSaditi tqcAvacchAvAkaH 6 pari tvAgne puraM vayamityetasyAH sthAne'gne haMsi nyatriNamiti , uttiSThatA-vapafyatetyetasyAH sthAna uttiSThannojasA saheti , uru viSNo vikramasveti ghqtayAjyAsthAne bhavAmitro na fevyo ghqtAsutiriti 7 aharahafcAhargaNeSu yatraita-dahaH syAt 8 sinIvAlyA abhyasyedityeke 9 nAsminnahani kenacit kasyacidvivAcyamavivAkyamityetadAcakSate 10 saMfaye bahirvedi svAdhyAya-prayogaH 11 antarvedItyeke 12 na vyaxjanenopahitena vA'rthaH 13 pratyasi tvA prAyafcittaM juhuyuH 14 agne tamadyAfvaM na stomairityAjyaM 15 paxcAkSareNa vigrahaH , dafAkSareNa vA , A tvA rathaM yathotaya ityetasyAH sthAne trikadrukeSu mahiSo yavAfiramiti 16 sakhAya AfiSAmahIti tisra uSNiho marutvAMM indre ti marutvatIyaM 17 kayA nafcitra AbhUvadityetAsu rathantaraM pqSThaM , tasya yoniM faMset 18 bqhatafca gANagArirdafarAtre yugmAnvayatvAt 19 tArkSyeNaikapadA upasaMfasya qgAvAnamekapadAH faMsedindro vifvasya gopatiriti catasraH 20 uttamayopasantAnaH 21 ya indra somapAtama iti SaDuSNiho yudhmasya ta iti niSkevalyaM 22 tat saviturvqNImaha ityetasyAH sthAne'bhi tyaM devaM savitAra-moNyoriti 23 qbhukSaNa ityArbhavaM , pafvAnatAyumiti dvaipadaM samiddhamagniM samidhA girA gqNa iti tqcafca dvipratIkaM jAtavedasyaM 24 caturthena vyUlha-syetarANi sUktAni 25 vAmadevyamagniSTomasAmA'gniM naro dIdhitibhira-raNyoriti stotriyAnurUpau , agniSToma idamahaH 26 UrdhvaM patnIsaMyAjebhyaH 27 12

दशमेऽहनि १ अनुष्टुभां स्थाने । अग्निं नरो दीधितिभिररण्योरिति तृचमाग्नेये क्रतौ २ उषा अपस्वसुस्तम इति पच्छो द्विपदां त्रिरुषस्ये ३ आशुभ्रायातम-श्विनास्वश्वेति तृचमाश्विने क्रतौ ४ स्तोकसूक्तस्य द्वितीयतृतीययोः स्थानेऽग्ने घृतस्य धीतिभिरुभेसुश्चन्द्र सर्पिष इत्येते ५ इदमापः प्रवहतेत्येतस्याः स्थान आपो अस्मान् मातरः शुन्धयन्त्विति । अच्छा वो अग्निमवसे प्रत्यस्मा इति तृचयोः स्थानेऽच्छा नः शीरशोचिषं प्रतिश्रुताय वो धृषदिति तृचावच्छावाकः ६ परि त्वाग्ने पुरं वयमित्येतस्याः स्थानेऽग्ने हंसि न्यत्रिणमिति । उत्तिष्ठता-वपश्यतेत्येतस्याः स्थान उत्तिष्ठन्नोजसा सहेति । उरु विष्णो विक्रमस्वेति घृतयाज्यास्थाने भवामित्रो न शेव्यो घृतासुतिरिति ७ अहरहश्चाहर्गणेषु यत्रैत-दहः स्यात् ८ सिनीवाल्या अभ्यस्येदित्येके ९ नास्मिन्नहनि केनचित् कस्यचिद्विवाच्यमविवाक्यमित्येतदाचक्षते १० संशये बहिर्वेदि स्वाध्याय-प्रयोगः ११ अन्तर्वेदीत्येके १२ न व्यञ्जनेनोपहितेन वाऽर्थः १३ प्रत्यसि त्वा प्रायश्चित्तं जुहुयुः १४ अग्ने तमद्याश्वं न स्तोमैरित्याज्यं १५ पञ्चाक्षरेण विग्रहः । दशाक्षरेण वा । आ त्वा रथं यथोतय इत्येतस्याः स्थाने त्रिकद्रुकेषु महिषो यवाशिरमिति १६ सखाय आशिषामहीति तिस्र उष्णिहो मरुत्वाँ इन्द्रे ति मरुत्वतीयं १७ कया नश्चित्र आभूवदित्येतासु रथन्तरं पृष्ठं । तस्य योनिं शंसेत् १८ बृहतश्च गाणगारिर्दशरात्रे युग्मान्वयत्वात् १९ तार्क्ष्येणैकपदा उपसंशस्य ऋगावानमेकपदाः शंसेदिन्द्र ?ो विश्वस्य गोपतिरिति चतस्रः २० उत्तमयोपसन्तानः २१ य इन्द्र सोमपातम इति षडुष्णिहो युध्मस्य त इति निष्केवल्यं २२ तत् सवितुर्वृणीमह इत्येतस्याः स्थानेऽभि त्यं देवं सवितार-मोण्योरिति २३ ऋभुक्षण इत्यार्भवं । पश्वानतायुमिति द्वैपदं समिद्धमग्निं समिधा गिरा गृण इति तृचश्च द्विप्रतीकं जातवेदस्यं २४ चतुर्थेन व्यूल्ह-स्येतराणि सूक्तानि २५ वामदेव्यमग्निष्टोमसामाऽग्निं नरो दीधितिभिर-रण्योरिति स्तोत्रियानुरूपौ । अग्निष्टोम इदमहः २६ ऊर्ध्वं पत्नीसंयाजेभ्यः २७ १२

दशमेऽहनि १ अनुष्टुभां स्थाने । अग्निं नरो दीधितिभिररण्योरिति तृचमाग्नेये क्रतौ २ उषा अपस्वसुस्तम इति पच्छो द्विपदां त्रिरुषस्ये ३ आशुभ्रायातम-श्विनास्वश्वेति तृचमाश्विने क्रतौ ४ स्तोकसूक्तस्य द्वितीयतृतीययोः स्थानेऽग्ने घृतस्य धीतिभिरुभेसुश्चन्द्र सर्पिष इत्येते ५ इदमापः प्रवहतेत्येतस्याः स्थान आपो अस्मान् मातरः शुन्धयन्त्विति । अच्छा वो अग्निमवसे प्रत्यस्मा इति तृचयोः स्थानेऽच्छा नः शीरशोचिषं प्रतिश्रुताय वो धृषदिति तृचावच्छावाकः ६ परि त्वाग्ने पुरं वयमित्येतस्याः स्थानेऽग्ने हंसि न्यत्रिणमिति । उत्तिष्ठता-वपश्यतेत्येतस्याः स्थान उत्तिष्ठन्नोजसा सहेति । उरु विष्णो विक्रमस्वेति घृतयाज्यास्थाने भवामित्रो न शेव्यो घृतासुतिरिति ७ अहरहश्चाहर्गणेषु यत्रैत-दहः स्यात् ८ सिनीवाल्या अभ्यस्येदित्येके ९ नास्मिन्नहनि केनचित् कस्यचिद्विवाच्यमविवाक्यमित्येतदाचक्षते १० संशये बहिर्वेदि स्वाध्याय-प्रयोगः ११ अन्तर्वेदीत्येके १२ न व्यञ्जनेनोपहितेन वाऽर्थः १३ प्रत्यसि त्वा प्रायश्चित्तं जुहुयुः १४ अग्ने तमद्याश्वं न स्तोमैरित्याज्यं १५ पञ्चाक्षरेण विग्रहः । दशाक्षरेण वा । आ त्वा रथं यथोतय इत्येतस्याः स्थाने त्रिकद्रुकेषु महिषो यवाशिरमिति १६ सखाय आशिषामहीति तिस्र उष्णिहो मरुत्वाँ इन्द्रे ति मरुत्वतीयं १७ कया नश्चित्र आभूवदित्येतासु रथन्तरं पृष्ठं । तस्य योनिं शंसेत् १८ बृहतश्च गाणगारिर्दशरात्रे युग्मान्वयत्वात् १९ तार्क्ष्येणैकपदा उपसंशस्य ऋगावानमेकपदाः शंसेदिन्द्रो विश्वस्य गोपतिरिति चतस्रः २० उत्तमयोपसन्तानः २१ य इन्द्र सोमपातम इति षडुष्णिहो युध्मस्य त इति निष्केवल्यं २२ तत् सवितुर्वृणीमह इत्येतस्याः स्थानेऽभि त्यं देवं सवितार-मोण्योरिति २३ ऋभुक्षण इत्यार्भवं । पश्वानतायुमिति द्वैपदं समिद्धमग्निं समिधा गिरा गृण इति तृचश्च द्विप्रतीकं जातवेदस्यं २४ चतुर्थेन व्यूल्ह-स्येतराणि सूक्तानि २५ वामदेव्यमग्निष्टोमसामाऽग्निं नरो दीधितिभिर-रण्योरिति स्तोत्रियानुरूपौ । अग्निष्टोम इदमहः २६ ऊर्ध्वं पत्नीसंयाजेभ्यः २७ १२


381

g;hRpTye ju×tIh rmeh rm?vÉmh /Oitárh Sv/Oitr¦e v;$( Sv;h; v;É@it 1 a;¦I/[Iy ¬p sOj' /¨,' m;tr' /¨,o /yn( ) r;ySpoWÉmWmUjRmSm;su dI/rt( Sv;heit 2 sd" p[sOPy m;nsen Stuvte 3 yihR Stut' mNyet;-?vyRivTy;×yIt 4 ho hotártItr" 5 a;y©*" pOiXnr£mIidTyup;'xu it§" pr;cI" xSTv; Vy;:y;Svre, ctuhoRt¿n( Vy;c=It 6 dev; v; a?vyoR" p[j;pitgOhpty" s]m;st 7 Ñ hotStq; hotárTy?vyuR" p[itgO,;TyvÉsteŒvÉste dxsu pdeWu 8 teW;' Écáÿ" §ug;sI3t( ) Écÿ-m;Jym;sI3t( ) v;Gveidr;sI3t( ) a;/It' bihr;sI3t( ) kƒto aɦ-r;sI3t( ) ivD;tm¦Id;sI3t( ) p[;,o hivr;sI3t( ) s;m;?vyuRr;sI3t( ) v;cSpithoRt;sI3t( ) mn ¬pvÿ_;sI3t( 9 te v; Et' g[hmgOðt ) v;cSpte iv/e n;mn( ) iv/em te n;m ) iv/eSTvmSm;kù n;»;´;' gCz ) y;' dev;" p[j;pitgOhpty A²õmr;Ýuv'St;mO²õ' r;TSy;m ”it 10 apv[jTy?vyuR" 11 aq p[j;pteStnUártr ¬p;'nu{ vit 12 b[÷o´ ) b[÷o´op;'ev;nu{ vit ) a¥;d; c;¥pˆI c .{ ; c kLy;,I c;inly; c;p.y; c;n;¢; c;n;Py; c;n;/Oãy; c;p[it/Oãy; c;pUv;R c;.[;tOVy; ceit tNv" 13 aɦgORhpitárit hwk a;ó" soŒSy lokSy gOhpit-v;RyugORhpitárit hwk a;ó" soŒNtár=lokSy gOhpitrs* vw gOhpityoRŒs* tpTyeW pitA³tvo gOh;" ) yeW;' vw gOhpit' dev' ivÃ;n( gOhpit.Rvit r;Ýoit s gOhptIr;Ýuv²Nt te yjm;n;" ) yeW;' v; aphtp;Pm;n' dev' ivÃ;n( gOhpit.RvTyp s gOhpit" p;Pm;n' hteŒp te yjm;n;" p;Pm;n' ßte 14 a?vyoR ar;TSmeTyu°w" 15 EW; y;Jy; 16 EW vW$(k;r" 17 n;nuvW$(kroit ) ¬ÿ_' vW$(k;r;numN],' 18 ar;TSm hotárTy?vyuR" p[Ty;h 19 mns;Œ?vyuRg[Rh' gOhITv; ) mns; .=m;hrit 20 m;nseWu .=eWu mnsop×;n' .=,e 21 mns;Tm;nm;Py;Yy*duMbrI' smNv;r>y v;c' yCzNTy;n=]dxRn;t( ) t];n/r;n( p;,o'ɒk¡WeRrn( 22 ëXym;neãv-?vyuRmu%;" smNv;rB/;" spRNTy;tIqRdex;t( yuvNtÉmN{ ; pvRt; puroyu/eit jpNt" 23 a?vyuRpqeneTyekƒ 24 d²=,Sy hiv/;RnSy;/o=e,eTyekƒ 25 p[;Py vr;n( vOTv; v;c' ivsOjNte yidhonmkmR ydTyrIárc;m p[j;pit' tiTptrmPyeiTvit 26 aq v;c' inövNte v;gwtu v;gupwtu v;gup mwtu v;Égit 27 ¬Tkrdexe sub[÷y Ev;ho>yoŒhInwk;h;n( p’;ÿr;n( Vy;:y;Sy;m" 35 13

gArhapatye juhvatIha rameha ramadhvamiha dhqtiriha svadhqtiragne vAT svAhA vADiti 1 AgnIdhrIya upa sqjaM dharuNaM mAtaraM dharuNo dhayan , rAyaspoSamiSamUrjamasmAsu dIdharat svAheti 2 sadaH prasqpya mAnasena stuvate 3 yarhi stutaM manyetA-dhvaryavityAhvayIta 4 ho hotaritItaraH 5 AyazgauH pqfnirakramIdityupAMfu tisraH parAcIH fastvA vyAkhyAsvareNa caturhotQn vyAcakSIta 6 devA vA adhvaryoH prajApatigqhapatayaH satramAsata 7 O hotastathA hotarityadhvaryuH pratigqNAtyavasite'vasite dafasu padeSu 8 teSAM cittiH srugAsI3t , citta-mAjyamAsI3t , vAgvedirAsI3t , AdhItaM bahirAsI3t , keto agni-rAsI3t , vijxAtamagnIdAsI3t , prANo havirAsI3t , sAmAdhvaryurAsI3t , vAcaspatirhotAsI3t , mana upavaktAsI3t 9 te vA etaM grahamagqhNata , vAcaspate vidhe nAman , vidhema te nAma , vidhestvamasmAkaM nAmnAdyAM gaccha , yAM devAH prajApatigqhapataya qddhimarAdhnuvaMstAmqddhiM rAtsyAma iti 10 apavrajatyadhvaryuH 11 atha prajApatestanUritara upAMfvanudra vati 12 brahmodyaxca , brahmodyaxcopAMfvevAnudra vati , annAdA cAnnapatnI ca bhadra ?A ca kalyANI cAnilayA cApabhayA cAnAptA cAnApyA cAnAdhqSyA cApratidhqSyA cApUrvA cAbhrAtqvyA ceti tanvaH 13 agnirgqhapatiriti haika AhuH so'sya lokasya gqhapati-rvAyurgqhapatiriti haika AhuH so'ntarikSalokasya gqhapatirasau vai gqhapatiryo'sau tapatyeSa patirqtavo gqhAH , yeSAM vai gqhapatiM devaM vidvAn gqhapatirbhavati rAdhnoti sa gqhapatIrAdhnuvanti te yajamAnAH , yeSAM vA apahatapApmAnaM devaM vidvAn gqhapatirbhavatyapa sa gqhapatiH pApmAnaM hate'pa te yajamAnAH pApmAnaM ghnate 14 adhvaryo arAtsmetyuccaiH 15 eSA yAjyA 16 eSa vaSaTkAraH 17 nAnuvaSaTkaroti , uktaM vaSaTkArAnumantraNaM 18 arAtsma hotarityadhvaryuH pratyAha 19 manasA'dhvaryurgrahaM gqhItvA , manasA bhakSamAharati 20 mAnaseSu bhakSeSu manasopahvAnaM bhakSaNe 21 manasAtmAnamApyAyyaudumbarIM samanvArabhya vAcaM yacchantyAnakSatradarfanAt , tatrAnadharAn pANoMfcikIrSeran 22 dqfyamAneSva-dhvaryumukhAH samanvArabdhAH sarpantyAtIrthadefAt yuvantamindra ?A parvatA puroyudheti japantaH 23 adhvaryupathenetyeke 24 dakSiNasya havirdhAnasyAdhokSeNetyeke 25 prApya varAn vqtvA vAcaM visqjante yadihonamakarma yadatyarIricAma prajApatiM tatpitaramapyetviti 26 atha vAcaM nihnavante vAgaitu vAgupaitu vAgupa maitu vAgiti 27 utkaradefe subrahmaNyAM trirAhUya vAcaM visqjante 28 nityastviha vAgvisargaH 29 etAvat sAtraM hotqkarmAnyatra mahAvratAt 30 tadeSA-'bhiyajxagAthA gIyate , prAyaNIyafcaturviMfaM pqSThyo'bhiplava eva ca , abhi-jitsvarasAmAno viSuvAn vifvajit tathA , chandomA dafamaxcAha uttamaM tu mahAvrataM , ahInaikAhaH satrANAM prakqtiH samudAhriyate , yadyanyadhIyate pUrvadhoyate taM pratigrAmantyahAni paxcaviMfatiryairvai saMvatsaro mitaH , eteSAmeva prabhavastrINi SaSTifatAni yaditi 31 tadye kecana chAndogye vA''dhvaryave vA hautrAmarfAH samAmnAtA na tAn kuryAdakqtsnatvAddhautrasya 32 chandogapratyayaM stoma stotriyaH pqSThaM saMstheti 33 adhvaryupratyayantu vyAkhyAnaM kAmakAladefadakSi-NAnAM dIkSopasatprasavasaMsthotthAnAnAmetAvattvaM haviSAmuccairupAMfutAyAM haviSA cAnupUrvaM 34 etebhya evAhobhyo'hInaikAhAn pafcAttarAn vyAkhyAsyAmaH 35 13

gArhapatye juhvatIha rameha ramadhvamiha dhqtiriha svadhqtiragne vAT svAhA vADiti 1 AgnIdhrIya upa sqjaM dharuNaM mAtaraM dharuNo dhayan , rAyaspoSamiSamUrjamasmAsu dIdharat svAheti 2 sadaH prasqpya mAnasena stuvate 3 yarhi stutaM manyetA-dhvaryavityAhvayIta 4 ho hotaritItaraH 5 AyazgauH pqfnirakramIdityupAMfu tisraH parAcIH fastvA vyAkhyAsvareNa caturhotQn vyAcakSIta 6 devA vA adhvaryoH prajApatigqhapatayaH satramAsata 7 O hotastathA hotarityadhvaryuH pratigqNAtyavasite'vasite dafasu padeSu 8 teSAM cittiH srugAsI3t , citta-mAjyamAsI3t , vAgvedirAsI3t , AdhItaM bahirAsI3t , keto agni-rAsI3t , vijxAtamagnIdAsI3t , prANo havirAsI3t , sAmAdhvaryurAsI3t , vAcaspatirhotAsI3t , mana upavaktAsI3t 9 te vA etaM grahamagqhNata , vAcaspate vidhe nAman , vidhema te nAma , vidhestvamasmAkaM nAmnAdyAM gaccha , yAM devAH prajApatigqhapataya qddhimarAdhnuvaMstAmqddhiM rAtsyAma iti 10 apavrajatyadhvaryuH 11 atha prajApatestanUritara upAMfvanudra vati 12 brahmodyaxca , brahmodyaxcopAMfvevAnudra vati , annAdA cAnnapatnI ca bhadrA ca kalyANI cAnilayA cApabhayA cAnAptA cAnApyA cAnAdhqSyA cApratidhqSyA cApUrvA cAbhrAtqvyA ceti tanvaH 13 agnirgqhapatiriti haika AhuH so'sya lokasya gqhapati-rvAyurgqhapatiriti haika AhuH so'ntarikSalokasya gqhapatirasau vai gqhapatiryo'sau tapatyeSa patirqtavo gqhAH , yeSAM vai gqhapatiM devaM vidvAn gqhapatirbhavati rAdhnoti sa gqhapatIrAdhnuvanti te yajamAnAH , yeSAM vA apahatapApmAnaM devaM vidvAn gqhapatirbhavatyapa sa gqhapatiH pApmAnaM hate'pa te yajamAnAH pApmAnaM ghnate 14 adhvaryo arAtsmetyuccaiH 15 eSA yAjyA 16 eSa vaSaTkAraH 17 nAnuvaSaTkaroti , uktaM vaSaTkArAnumantraNaM 18 arAtsma hotarityadhvaryuH pratyAha 19 manasA'dhvaryurgrahaM gqhItvA , manasA bhakSamAharati 20 mAnaseSu bhakSeSu manasopahvAnaM bhakSaNe 21 manasAtmAnamApyAyyaudumbarIM samanvArabhya vAcaM yacchantyAnakSatradarfanAt , tatrAnadharAn pANOfcikIrSeran 22 dqfyamAneSva-dhvaryumukhAH samanvArabdhAH sarpantyAtIrthadefAt yuvantamindrA parvatA puroyudheti japantaH 23 adhvaryupathenetyeke 24 dakSiNasya havirdhAnasyAdhokSeNetyeke 25 prApya varAn vqtvA vAcaM visqjante yadihonamakarma yadatyarIricAma prajApatiM tatpitaramapyetviti 26 atha vAcaM nihnavante vAgaitu vAgupaitu vAgupa maitu vAgiti 27 utkaradefe subrahmaNyAM trirAhUya vAcaM visqjante 28 nityastviha vAgvisargaH 29 etAvat sAtraM hotqkarmAnyatra mahAvratAt 30 tadeSA-'bhiyajxagAthA gIyate , prAyaNIyafcaturviMfaM pqSThyo'bhiplava eva ca , abhi-jitsvarasAmAno viSuvAn vifvajit tathA , chandomA dafamaxcAha uttamaM tu mahAvrataM , ahInaikAhaH satrANAM prakqtiH samudAhriyate , yadyanyadhIyate pUrvadhoyate taM pratigrAmantyahAni paxcaviMfatiryairvai saMvatsaro mitaH , eteSAmeva prabhavastrINi SaSTifatAni yaditi 31 tadye kecana chAndogye vA''dhvaryave vA hautrAmarfAH samAmnAtA na tAn kuryAdakqtsnatvAddhautrasya 32 chandogapratyayaM stoma stotriyaH pqSThaM saMstheti 33 adhvaryupratyayantu vyAkhyAnaM kAmakAladefadakSi-NAnAM dIkSopasatprasavasaMsthotthAnAnAmetAvattvaM haviSAmuccairupAMfutAyAM haviSA cAnupUrvaM 34 etebhya evAhobhyo'hInaikAhAn pafcAttarAn vyAkhyAsyAmaH 35 13

गार्हपत्ये जुह्वतीह रमेह रमध्वमिह धृतिरिह स्वधृतिरग्ने वाट् स्वाहा वाडिति १ आग्नीध्रीय उप सृजं धरुणं मातरं धरुणो धयन् । रायस्पोषमिषमूर्जमस्मासु दीधरत् स्वाहेति २ सदः प्रसृप्य मानसेन स्तुवते ३ यर्हि स्तुतं मन्येता-ध्वर्यवित्याह्वयीत ४ हो होतरितीतरः ५ आयङ्गौः पृश्निरक्रमीदित्युपांशु तिस्रः पराचीः शस्त्वा व्याख्यास्वरेण चतुर्होतॄन् व्याचक्षीत ६ देवा वा अध्वर्योः प्रजापतिगृहपतयः सत्रमासत ७ ॐ होतस्तथा होतरित्यध्वर्युः प्रतिगृणात्यवसितेऽवसिते दशसु पदेषु ८ तेषां चित्तिः स्रुगासी३त् । चित्त-माज्यमासी३त् । वाग्वेदिरासी३त् । आधीतं बहिरासी३त् । केतो अग्नि-रासी३त् । विज्ञातमग्नीदासी३त् । प्राणो हविरासी३त् । सामाध्वर्युरासी३त् । वाचस्पतिर्होतासी३त् । मन उपवक्तासी३त् ९ ते वा एतं ग्रहमगृह्णत । वाचस्पते विधे नामन् । विधेम ते नाम । विधेस्त्वमस्माकं नाम्नाद्यां गच्छ । यां देवाः प्रजापतिगृहपतय ऋद्धिमराध्नुवंस्तामृद्धिं रात्स्याम इति १० अपव्रजत्यध्वर्युः ११ अथ प्रजापतेस्तनूरितर उपांश्वनुद्र वति १२ ब्रह्मोद्यञ्च । ब्रह्मोद्यञ्चोपांश्वेवानुद्र वति । अन्नादा चान्नपत्नी च भद्र ?ा च कल्याणी चानिलया चापभया चानाप्ता चानाप्या चानाधृष्या चाप्रतिधृष्या चापूर्वा चाभ्रातृव्या चेति तन्वः १३ अग्निर्गृहपतिरिति हैक आहुः सोऽस्य लोकस्य गृहपति-र्वायुर्गृहपतिरिति हैक आहुः सोऽन्तरिक्षलोकस्य गृहपतिरसौ वै गृहपतिर्योऽसौ तपत्येष पतिरृतवो गृहाः । येषां वै गृहपतिं देवं विद्वान् गृहपतिर्भवति राध्नोति स गृहपतीराध्नुवन्ति ते यजमानाः । येषां वा अपहतपाप्मानं देवं विद्वान् गृहपतिर्भवत्यप स गृहपतिः पाप्मानं हतेऽप ते यजमानाः पाप्मानं घ्नते १४ अध्वर्यो अरात्स्मेत्युच्चैः १५ एषा याज्या १६ एष वषट्कारः १७ नानुवषट्करोति । उक्तं वषट्कारानुमन्त्रणं १८ अरात्स्म होतरित्यध्वर्युः प्रत्याह १९ मनसाऽध्वर्युर्ग्रहं गृहीत्वा । मनसा भक्षमाहरति २० मानसेषु भक्षेषु मनसोपह्वानं भक्षणे २१ मनसात्मानमाप्याय्यौदुम्बरीं समन्वारभ्य वाचं यच्छन्त्यानक्षत्रदर्शनात् । तत्रानधरान् पाणोंश्चिकीर्षेरन् २२ दृश्यमानेष्व-ध्वर्युमुखाः समन्वारब्धाः सर्पन्त्यातीर्थदेशात् युवन्तमिन्द्र ?ा पर्वता पुरोयुधेति जपन्तः २३ अध्वर्युपथेनेत्येके २४ दक्षिणस्य हविर्धानस्याधोक्षेणेत्येके २५ प्राप्य वरान् वृत्वा वाचं विसृजन्ते यदिहोनमकर्म यदत्यरीरिचाम प्रजापतिं तत्पितरमप्येत्विति २६ अथ वाचं निह्नवन्ते वागैतु वागुपैतु वागुप मैतु वागिति २७ उत्करदेशे सुब्रह्मण्यां त्रिराहूय वाचं विसृजन्ते २८ नित्यस्त्विह वाग्विसर्गः २९ एतावत् सात्रं होतृकर्मान्यत्र महाव्रतात् ३० तदेषा-ऽभियज्ञगाथा गीयते । प्रायणीयश्चतुर्विंशं पृष्ठ्योऽभिप्लव एव च । अभि-जित्स्वरसामानो विषुवान् विश्वजित् तथा । छन्दोमा दशमञ्चाह उत्तमं तु महाव्रतं । अहीनैकाहः सत्राणां प्रकृतिः समुदाह्रियते । यद्यन्यधीयते पूर्वधोयते तं प्रतिग्रामन्त्यहानि पञ्चविंशतिर्यैर्वै संवत्सरो मितः । एतेषामेव प्रभवस्त्रीणि षष्टिशतानि यदिति ३१ तद्ये केचन छान्दोग्ये वाऽऽध्वर्यवे वा हौत्रामर्शाः समाम्नाता न तान् कुर्यादकृत्स्नत्वाद्धौत्रस्य ३२ छन्दोगप्रत्ययं स्तोम स्तोत्रियः पृष्ठं संस्थेति ३३ अध्वर्युप्रत्ययन्तु व्याख्यानं कामकालदेशदक्षि-णानां दीक्षोपसत्प्रसवसंस्थोत्थानानामेतावत्त्वं हविषामुच्चैरुपांशुतायां हविषा चानुपूर्वं ३४ एतेभ्य एवाहोभ्योऽहीनैकाहान् पश्चात्तरान् व्याख्यास्यामः ३५ १३

गार्हपत्ये जुह्वतीह रमेह रमध्वमिह धृतिरिह स्वधृतिरग्ने वाट् स्वाहा वाडिति १ आग्नीध्रीय उप सृजं धरुणं मातरं धरुणो धयन् । रायस्पोषमिषमूर्जमस्मासु दीधरत् स्वाहेति २ सदः प्रसृप्य मानसेन स्तुवते ३ यर्हि स्तुतं मन्येता-ध्वर्यवित्याह्वयीत ४ हो होतरितीतरः ५ आयङ्गौः पृश्निरक्रमीदित्युपांशु तिस्रः पराचीः शस्त्वा व्याख्यास्वरेण चतुर्होतॄन् व्याचक्षीत ६ देवा वा अध्वर्योः प्रजापतिगृहपतयः सत्रमासत ७ ॐ होतस्तथा होतरित्यध्वर्युः प्रतिगृणात्यवसितेऽवसिते दशसु पदेषु ८ तेषां चित्तिः स्रुगासी३त् । चित्त-माज्यमासी३त् । वाग्वेदिरासी३त् । आधीतं बहिरासी३त् । केतो अग्नि-रासी३त् । विज्ञातमग्नीदासी३त् । प्राणो हविरासी३त् । सामाध्वर्युरासी३त् । वाचस्पतिर्होतासी३त् । मन उपवक्तासी३त् ९ ते वा एतं ग्रहमगृह्णत । वाचस्पते विधे नामन् । विधेम ते नाम । विधेस्त्वमस्माकं नाम्नाद्यां गच्छ । यां देवाः प्रजापतिगृहपतय ऋद्धिमराध्नुवंस्तामृद्धिं रात्स्याम इति १० अपव्रजत्यध्वर्युः ११ अथ प्रजापतेस्तनूरितर उपांश्वनुद्र वति १२ ब्रह्मोद्यञ्च । ब्रह्मोद्यञ्चोपांश्वेवानुद्र वति । अन्नादा चान्नपत्नी च भद्रा च कल्याणी चानिलया चापभया चानाप्ता चानाप्या चानाधृष्या चाप्रतिधृष्या चापूर्वा चाभ्रातृव्या चेति तन्वः १३ अग्निर्गृहपतिरिति हैक आहुः सोऽस्य लोकस्य गृहपति-र्वायुर्गृहपतिरिति हैक आहुः सोऽन्तरिक्षलोकस्य गृहपतिरसौ वै गृहपतिर्योऽसौ तपत्येष पतिरृतवो गृहाः । येषां वै गृहपतिं देवं विद्वान् गृहपतिर्भवति राध्नोति स गृहपतीराध्नुवन्ति ते यजमानाः । येषां वा अपहतपाप्मानं देवं विद्वान् गृहपतिर्भवत्यप स गृहपतिः पाप्मानं हतेऽप ते यजमानाः पाप्मानं घ्नते १४ अध्वर्यो अरात्स्मेत्युच्चैः १५ एषा याज्या १६ एष वषट्कारः १७ नानुवषट्करोति । उक्तं वषट्कारानुमन्त्रणं १८ अरात्स्म होतरित्यध्वर्युः प्रत्याह १९ मनसाऽध्वर्युर्ग्रहं गृहीत्वा । मनसा भक्षमाहरति २० मानसेषु भक्षेषु मनसोपह्वानं भक्षणे २१ मनसात्मानमाप्याय्यौदुम्बरीं समन्वारभ्य वाचं यच्छन्त्यानक्षत्रदर्शनात् । तत्रानधरान् पाणॐश्चिकीर्षेरन् २२ दृश्यमानेष्व-ध्वर्युमुखाः समन्वारब्धाः सर्पन्त्यातीर्थदेशात् युवन्तमिन्द्रा पर्वता पुरोयुधेति जपन्तः २३ अध्वर्युपथेनेत्येके २४ दक्षिणस्य हविर्धानस्याधोक्षेणेत्येके २५ प्राप्य वरान् वृत्वा वाचं विसृजन्ते यदिहोनमकर्म यदत्यरीरिचाम प्रजापतिं तत्पितरमप्येत्विति २६ अथ वाचं निह्नवन्ते वागैतु वागुपैतु वागुप मैतु वागिति २७ उत्करदेशे सुब्रह्मण्यां त्रिराहूय वाचं विसृजन्ते २८ नित्यस्त्विह वाग्विसर्गः २९ एतावत् सात्रं होतृकर्मान्यत्र महाव्रतात् ३० तदेषा-ऽभियज्ञगाथा गीयते । प्रायणीयश्चतुर्विंशं पृष्ठ्योऽभिप्लव एव च । अभि-जित्स्वरसामानो विषुवान् विश्वजित् तथा । छन्दोमा दशमञ्चाह उत्तमं तु महाव्रतं । अहीनैकाहः सत्राणां प्रकृतिः समुदाह्रियते । यद्यन्यधीयते पूर्वधोयते तं प्रतिग्रामन्त्यहानि पञ्चविंशतिर्यैर्वै संवत्सरो मितः । एतेषामेव प्रभवस्त्रीणि षष्टिशतानि यदिति ३१ तद्ये केचन छान्दोग्ये वाऽऽध्वर्यवे वा हौत्रामर्शाः समाम्नाता न तान् कुर्यादकृत्स्नत्वाद्धौत्रस्य ३२ छन्दोगप्रत्ययं स्तोम स्तोत्रियः पृष्ठं संस्थेति ३३ अध्वर्युप्रत्ययन्तु व्याख्यानं कामकालदेशदक्षि-णानां दीक्षोपसत्प्रसवसंस्थोत्थानानामेतावत्त्वं हविषामुच्चैरुपांशुतायां हविषा चानुपूर्वं ३४ एतेभ्य एवाहोभ्योऽहीनैकाहान् पश्चात्तरान् व्याख्यास्यामः ३५ १३


384

EtiÃd' b[÷c;ár,minr;Õitn' s'vTsr;vm;rÉyTv; v[tmnuyuJy;-nu£oixne p[b[Uy;duÿrmh" 1 mh;n;»Irg[e 2 ¬dgyne pUvRp=e Åoãyn( bihg[;Rm;t( Sq;lIp;kù itlÉmÅ' ÅpÉyTv;ŒŒc;y;Ry vedyIt 3 ividte v[ts'xy;n( pO‚; l`um;];°ed;pTk;árt;" SyurNv;rB/e juüy;d¦;vɦ’rit p[iv· AWI,;' pu]o aivr;j EW" ) tSmw juhoÉm hivW; `Oten m; dev;n;' momuhº;g/ey' mo aSm;kù momuhº;g/ey' Sv;h; ) y; itr’I inp´teŒh' iv/r,I ”it ) t;' Tv; `OtSy /;ry; yje s'r;/nImh' Sv;h; ) ySmw Tv; k;mk;m;y vy' sm[;@äj;mhe ) tmSm>y' k;m' dTv;Œqed' Tv' `Ot' ipb Sv;h; ) ay¥o aɦvRárv" Õ,oTvy' mO/" pur Etu p[É.Ndn( ) ay' x]Un( jytu jihRW;,oŒy' v;j' jytu v;js;t* Sv;h; ) asUyNTyw c;numTyw c Sv;h; ) p[d;]e Sv;h; ) Vy;úitÉ.’ pOqkª 4 üTv;ŒŒhwt' Sq;lIp;kù svRmx;neit 5 .uÿ_vNtmp;mï²lpU,Rm;idTymupSq;pye Tv' v[t;n;' v[tpitrÉs v[tárãy;Ém tzkƒyNten xkƒyNten r;?y;sÉmit 6 sm;Py s'mILy v;c' yCz¹t( k;lmÉ.smI=m;,o yd; smÉyãy;d;c;y, 7 Ekr;]m?y;yopv;dn;t( 8 i]r;]' v; inTy;?y;yen 9 tmev k;lm-É.smI=m;, a;c;yoRŒhten v;ss; i]" p[d²=,' ixr" s mu%' ve·-ÉyTv;ŒŒhwt' k;lmev'.UtoŒSvpn( .veit 10 tû;lmSvp¥;sIt 11 anuv+ym;,eŒpr;Éjt;y;' idXyɦ' p[itÏ;Py;Ésmudkm<@lumXm;nÉm-TyuÿrtoŒ¦e" ÕTv; vTstrI" p[Tygudgs'Åv,ebõ±v; 12 p’;d¦er;c;yR-StO,eWUpivxedpr;Éjt;' idxmÉ.smI=m;," 13 b[÷c;rI lep;n( pármOJy p[d²=,mɦm;c;yR ÕTvops'gOç p’;d;c;yRSyopivxet( tO,eãvev p[TyGd²=,;mÉ.smI=m;," 14 pOϼn pOÏ' sN/;y b[Uy;Nmns; mh;n;-»I.oR anub[UhIit 15 pun" pO‚;Œnu£oixne s'mILywv;nub[Uy;t( spurI-Wpd;iS]" 16 anUCyoNmUCyoã,IWm;idTymI=yet( ) Ém]Sy Tv; c=uW; p[tI=e ) Ém]Sy Tv; c=W; smo=e 17 Ém]Sy v’=uW;nuvI= ”it idx" ss'.;r;" ) punr;idTy' Ém]Sy Tv; c=uW; p[itpXy;Ém yoŒSm;n( ùi· y' c vy' iÃãmSt' c=uWo hetuA³CziTvit ) .UÉmmupSpOxed¦ ”@;nm ”@; nm AiW>yo mN]ÕÎo mN]pit>yo nmo vo aStu deve>y" ixv; n" xNtm; .v sumO@Çk; srSvit ) m; te Vyom s'ëix ) .{ ' k,ReÉ." ê,uy;m dev;" x¥ ”N{ ;¦I .vt;mvoÉ." StuWe jn' suv[t' n VysIÉ." ky; nɒ] a;.uvidit it§" Syon; pOÉqiv .veit ) sm;Py sm;n' sM.;rvj| 18 EW Ãyo" Sv;?y;y/mR" 19 a;c;yRvdek" 20 f;Lgun;´;ŒŒÅv,;y; an/ItpUv;R,;m?y;y" 21 twãy;´/ItpUv;R,;m/ItpUv;R,;' 22 14

etadvidaM brahmacAriNamanirAkqtinaM saMvatsarAvamaxcArayitvA vratamanuyujyA-nukrofine prabrUyAduttaramahaH 1 mahAnAmnIragre 2 udagayane pUrvapakSe froSyan bahirgrAmAt sthAlIpAkaM tilamifraM frapayitvA''cAryAya vedayIta 3 vidite vratasaMfayAn pqSTvA laghumAtrAccedApatkAritAH syuranvArabdhe juhuyAdagnAvagnifcarati praviSTa qSINAM putro avirAja eSaH , tasmai juhomi haviSA ghqtena mA devAnAM momuhadbhAgadheyaM mo asmAkaM momuhadbhAgadheyaM svAhA , yA tirafcI nipadyate'haM vidharaNI iti , tAM tvA ghqtasya dhArayA yaje saMrAdhanImahaM svAhA , yasmai tvA kAmakAmAya vayaM samrADyajAmahe , tamasmabhyaM kAmaM datvA'thedaM tvaM ghqtaM piba svAhA , ayanno agnirvarivaH kqNotvayaM mqdhaH pura etu prabhindan , ayaM fatrUn jayatu jarhiSANo'yaM vAjaM jayatu vAjasAtau svAhA , asUyantyai cAnumatyai ca svAhA , pradAtre svAhA , vyAhqtibhifca pqthak 4 hutvA''haitaM sthAlIpAkaM sarvamafAneti 5 bhuktavantamapAmaxjalipUrNamAdityamupasthApaye tvaM vratAnAM vratapatirasi vrataxcariSyAmi tachakeyantena fakeyantena rAdhyAsamiti 6 samApya saMmIlya vAcaM yacchet kAlamabhisamIkSamANo yadA samayiSyAdAcAyaNa 7 ekarAtramadhyAyopavAdanAt 8 trirAtraM vA nityAdhyAyena 9 tameva kAlama-bhisamIkSamANa AcAryo'hatena vAsasA triH pradakSiNaM firaH sa mukhaM veSTa-yitvA''haitaM kAlamevaMbhUto'svapan bhaveti 10 tazkAlamasvapannAsIta 11 anuvakSyamANe'parAjitAyAM difyagniM pratiSThApyAsimudakamaNDalumafmAnami-tyuttarato'gneH kqtvA vatsatarIH pratyagudagasaMfravaNebaddhvA 12 pafcAdagnerAcArya-stqNeSUpavifedaparAjitAM difamabhisamIkSamANaH 13 brahmacArI lepAn parimqjya pradakSiNamagnimAcAryaxca kqtvopasaMgqhya pafcAdAcAryasyopavifet tqNeSveva pratyagdakSiNAmabhisamIkSamANaH 14 pqSThena pqSThaM sandhAya brUyAnmanasA mahAnA-mnIrbho anubrUhIti 15 punaH pqSTvA'nukrofine saMmIlyaivAnubrUyAt sapurI-SapadAstriH 16 anUcyonmUcyoSNISamAdityamIkSayet , mitrasya tvA cakSuSA pratIkSe , mitrasya tvA cakSaSA samokSe 17 mitrasya vafcakSuSAnuvIkSa iti difaH sasaMbhArAH , punarAdityaM mitrasya tvA cakSuSA pratipafyAmi yo'smAn dveSTi yaM ca vayaM dviSmastaM cakSuSo heturqcchatviti , bhUmimupaspqfedagna iDAnama iDA nama qSibhyo mantrakqdbhyo mantrapatibhyo namo vo astu devebhyaH fivA naH fantamA bhava sumqDIkA sarasvati , mA te vyoma saMdqfi , bhadraM karNebhiH fqNuyAma devAH fanna indra ?AgnI bhavatAmavobhiH stuSe janaM suvrataM na vyasIbhiH kayA nafcitra Abhuvaditi tisraH syonA pqthivi bhaveti , samApya samAnaM sambhAravarjaM 18 eSa dvayoH svAdhyAyadharmaH 19 AcAryavadekaH 20 phAlgunAdyA''fravaNAyA anadhItapUrvANAmadhyAyaH 21 taiSyAdyadhItapUrvANAmadhItapUrvANAM 22 14

etadvidaM brahmacAriNamanirAkqtinaM saMvatsarAvamaxcArayitvA vratamanuyujyA-nukrofine prabrUyAduttaramahaH 1 mahAnAmnIragre 2 udagayane pUrvapakSe froSyan bahirgrAmAt sthAlIpAkaM tilamifraM frapayitvA''cAryAya vedayIta 3 vidite vratasaMfayAn pqSTvA laghumAtrAccedApatkAritAH syuranvArabdhe juhuyAdagnAvagnifcarati praviSTa qSINAM putro avirAja eSaH , tasmai juhomi haviSA ghqtena mA devAnAM momuhadbhAgadheyaM mo asmAkaM momuhadbhAgadheyaM svAhA , yA tirafcI nipadyate'haM vidharaNI iti , tAM tvA ghqtasya dhArayA yaje saMrAdhanImahaM svAhA , yasmai tvA kAmakAmAya vayaM samrADyajAmahe , tamasmabhyaM kAmaM datvA'thedaM tvaM ghqtaM piba svAhA , ayanno agnirvarivaH kqNotvayaM mqdhaH pura etu prabhindan , ayaM fatrUn jayatu jarhiSANo'yaM vAjaM jayatu vAjasAtau svAhA , asUyantyai cAnumatyai ca svAhA , pradAtre svAhA , vyAhqtibhifca pqthak 4 hutvA''haitaM sthAlIpAkaM sarvamafAneti 5 bhuktavantamapAmaxjalipUrNamAdityamupasthApaye tvaM vratAnAM vratapatirasi vrataxcariSyAmi tachakeyantena fakeyantena rAdhyAsamiti 6 samApya saMmIlya vAcaM yacchet kAlamabhisamIkSamANo yadA samayiSyAdAcAyaNa 7 ekarAtramadhyAyopavAdanAt 8 trirAtraM vA nityAdhyAyena 9 tameva kAlama-bhisamIkSamANa AcAryo'hatena vAsasA triH pradakSiNaM firaH sa mukhaM veSTa-yitvA''haitaM kAlamevaMbhUto'svapan bhaveti 10 tazkAlamasvapannAsIta 11 anuvakSyamANe'parAjitAyAM difyagniM pratiSThApyAsimudakamaNDalumafmAnami-tyuttarato'gneH kqtvA vatsatarIH pratyagudagasaMfravaNebaddhvA 12 pafcAdagnerAcArya-stqNeSUpavifedaparAjitAM difamabhisamIkSamANaH 13 brahmacArI lepAn parimqjya pradakSiNamagnimAcAryaxca kqtvopasaMgqhya pafcAdAcAryasyopavifet tqNeSveva pratyagdakSiNAmabhisamIkSamANaH 14 pqSThena pqSThaM sandhAya brUyAnmanasA mahAnA-mnIrbho anubrUhIti 15 punaH pqSTvA'nukrofine saMmIlyaivAnubrUyAt sapurI-SapadAstriH 16 anUcyonmUcyoSNISamAdityamIkSayet , mitrasya tvA cakSuSA pratIkSe , mitrasya tvA cakSaSA samokSe 17 mitrasya vafcakSuSAnuvIkSa iti difaH sasaMbhArAH , punarAdityaM mitrasya tvA cakSuSA pratipafyAmi yo'smAn dveSTi yaM ca vayaM dviSmastaM cakSuSo heturqcchatviti , bhUmimupaspqfedagna iDAnama iDA nama qSibhyo mantrakqdbhyo mantrapatibhyo namo vo astu devebhyaH fivA naH fantamA bhava sumqDIkA sarasvati , mA te vyoma saMdqfi , bhadraM karNebhiH fqNuyAma devAH fanna indrA gnI bhavatAmavobhiH stuSe janaM suvrataM na vyasIbhiH kayA nafcitra Abhuvaditi tisraH syonA pqthivi bhaveti , samApya samAnaM sambhAravarjaM 18 eSa dvayoH svAdhyAyadharmaH 19 AcAryavadekaH 20 phAlgunAdyA''fravaNAyA anadhItapUrvANAmadhyAyaH 21 taiSyAdyadhItapUrvANAmadhItapUrvANAM 22 14

एतद्विदं ब्रह्मचारिणमनिराकृतिनं संवत्सरावमञ्चारयित्वा व्रतमनुयुज्या-नुक्रोशिने प्रब्रूयादुत्तरमहः १ महानाम्नीरग्रे २ उदगयने पूर्वपक्षे श्रोष्यन् बहिर्ग्रामात् स्थालीपाकं तिलमिश्रं श्रपयित्वाऽऽचार्याय वेदयीत ३ विदिते व्रतसंशयान् पृष्ट्वा लघुमात्राच्चेदापत्कारिताः स्युरन्वारब्धे जुहुयादग्नावग्निश्चरति प्रविष्ट ऋषीणां पुत्रो अविराज एषः । तस्मै जुहोमि हविषा घृतेन मा देवानां मोमुहद्भागधेयं मो अस्माकं मोमुहद्भागधेयं स्वाहा । या तिरश्ची निपद्यतेऽहं विधरणी इति । तां त्वा घृतस्य धारया यजे संराधनीमहं स्वाहा । यस्मै त्वा कामकामाय वयं सम्राड्यजामहे । तमस्मभ्यं कामं दत्वाऽथेदं त्वं घृतं पिब स्वाहा । अयन्नो अग्निर्वरिवः कृणोत्वयं मृधः पुर एतु प्रभिन्दन् । अयं शत्रून् जयतु जर्हिषाणोऽयं वाजं जयतु वाजसातौ स्वाहा । असूयन्त्यै चानुमत्यै च स्वाहा । प्रदात्रे स्वाहा । व्याहृतिभिश्च पृथक् ४ हुत्वाऽऽहैतं स्थालीपाकं सर्वमशानेति ५ भुक्तवन्तमपामञ्जलिपूर्णमादित्यमुपस्थापये त्वं व्रतानां व्रतपतिरसि व्रतञ्चरिष्यामि तछकेयन्तेन शकेयन्तेन राध्यासमिति ६ समाप्य संमील्य वाचं यच्छेत् कालमभिसमीक्षमाणो यदा समयिष्यादाचायण ७ एकरात्रमध्यायोपवादनात् ८ त्रिरात्रं वा नित्याध्यायेन ९ तमेव कालम-भिसमीक्षमाण आचार्योऽहतेन वाससा त्रिः प्रदक्षिणं शिरः स मुखं वेष्ट-यित्वाऽऽहैतं कालमेवंभूतोऽस्वपन् भवेति १० तङ्कालमस्वपन्नासीत ११ अनुवक्ष्यमाणेऽपराजितायां दिश्यग्निं प्रतिष्ठाप्यासिमुदकमण्डलुमश्मानमि-त्युत्तरतोऽग्नेः कृत्वा वत्सतरीः प्रत्यगुदगसंश्रवणेबद्ध्वा १२ पश्चादग्नेराचार्य-स्तृणेषूपविशेदपराजितां दिशमभिसमीक्षमाणः १३ ब्रह्मचारी लेपान् परिमृज्य प्रदक्षिणमग्निमाचार्यञ्च कृत्वोपसंगृह्य पश्चादाचार्यस्योपविशेत् तृणेष्वेव प्रत्यग्दक्षिणामभिसमीक्षमाणः १४ पृष्ठेन पृष्ठं सन्धाय ब्रूयान्मनसा महाना-म्नीर्भो अनुब्रूहीति १५ पुनः पृष्ट्वाऽनुक्रोशिने संमील्यैवानुब्रूयात् सपुरी-षपदास्त्रिः १६ अनूच्योन्मूच्योष्णीषमादित्यमीक्षयेत् । मित्रस्य त्वा चक्षुषा प्रतीक्षे । मित्रस्य त्वा चक्षषा समोक्षे १७ मित्रस्य वश्चक्षुषानुवीक्ष इति दिशः ससंभाराः । पुनरादित्यं मित्रस्य त्वा चक्षुषा प्रतिपश्यामि योऽस्मान् द्वेष्टि यं च वयं द्विष्मस्तं चक्षुषो हेतुरृच्छत्विति । भूमिमुपस्पृशेदग्न इडानम इडा नम ऋषिभ्यो मन्त्रकृद्भ्यो मन्त्रपतिभ्यो नमो वो अस्तु देवेभ्यः शिवा नः शन्तमा भव सुमृडीका सरस्वति । मा ते व्योम संदृशि । भद्रं कर्णेभिः शृणुयाम देवाः शन्न इन्द्र ?ाग्नी भवतामवोभिः स्तुषे जनं सुव्रतं न व्यसीभिः कया नश्चित्र आभुवदिति तिस्रः स्योना पृथिवि भवेति । समाप्य समानं सम्भारवर्जं १८ एष द्वयोः स्वाध्यायधर्मः १९ आचार्यवदेकः २० फाल्गुनाद्याऽऽश्रवणाया अनधीतपूर्वाणामध्यायः २१ तैष्याद्यधीतपूर्वाणामधीतपूर्वाणां २२ १४

एतद्विदं ब्रह्मचारिणमनिराकृतिनं संवत्सरावमञ्चारयित्वा व्रतमनुयुज्या-नुक्रोशिने प्रब्रूयादुत्तरमहः १ महानाम्नीरग्रे २ उदगयने पूर्वपक्षे श्रोष्यन् बहिर्ग्रामात् स्थालीपाकं तिलमिश्रं श्रपयित्वाऽऽचार्याय वेदयीत ३ विदिते व्रतसंशयान् पृष्ट्वा लघुमात्राच्चेदापत्कारिताः स्युरन्वारब्धे जुहुयादग्नावग्निश्चरति प्रविष्ट ऋषीणां पुत्रो अविराज एषः । तस्मै जुहोमि हविषा घृतेन मा देवानां मोमुहद्भागधेयं मो अस्माकं मोमुहद्भागधेयं स्वाहा । या तिरश्ची निपद्यतेऽहं विधरणी इति । तां त्वा घृतस्य धारया यजे संराधनीमहं स्वाहा । यस्मै त्वा कामकामाय वयं सम्राड्यजामहे । तमस्मभ्यं कामं दत्वाऽथेदं त्वं घृतं पिब स्वाहा । अयन्नो अग्निर्वरिवः कृणोत्वयं मृधः पुर एतु प्रभिन्दन् । अयं शत्रून् जयतु जर्हिषाणोऽयं वाजं जयतु वाजसातौ स्वाहा । असूयन्त्यै चानुमत्यै च स्वाहा । प्रदात्रे स्वाहा । व्याहृतिभिश्च पृथक् ४ हुत्वाऽऽहैतं स्थालीपाकं सर्वमशानेति ५ भुक्तवन्तमपामञ्जलिपूर्णमादित्यमुपस्थापये त्वं व्रतानां व्रतपतिरसि व्रतञ्चरिष्यामि तछकेयन्तेन शकेयन्तेन राध्यासमिति ६ समाप्य संमील्य वाचं यच्छेत् कालमभिसमीक्षमाणो यदा समयिष्यादाचायण ७ एकरात्रमध्यायोपवादनात् ८ त्रिरात्रं वा नित्याध्यायेन ९ तमेव कालम-भिसमीक्षमाण आचार्योऽहतेन वाससा त्रिः प्रदक्षिणं शिरः स मुखं वेष्ट-यित्वाऽऽहैतं कालमेवंभूतोऽस्वपन् भवेति १० तङ्कालमस्वपन्नासीत ११ अनुवक्ष्यमाणेऽपराजितायां दिश्यग्निं प्रतिष्ठाप्यासिमुदकमण्डलुमश्मानमि-त्युत्तरतोऽग्नेः कृत्वा वत्सतरीः प्रत्यगुदगसंश्रवणेबद्ध्वा १२ पश्चादग्नेराचार्य-स्तृणेषूपविशेदपराजितां दिशमभिसमीक्षमाणः १३ ब्रह्मचारी लेपान् परिमृज्य प्रदक्षिणमग्निमाचार्यञ्च कृत्वोपसंगृह्य पश्चादाचार्यस्योपविशेत् तृणेष्वेव प्रत्यग्दक्षिणामभिसमीक्षमाणः १४ पृष्ठेन पृष्ठं सन्धाय ब्रूयान्मनसा महाना-म्नीर्भो अनुब्रूहीति १५ पुनः पृष्ट्वाऽनुक्रोशिने संमील्यैवानुब्रूयात् सपुरी-षपदास्त्रिः १६ अनूच्योन्मूच्योष्णीषमादित्यमीक्षयेत् । मित्रस्य त्वा चक्षुषा प्रतीक्षे । मित्रस्य त्वा चक्षषा समोक्षे १७ मित्रस्य वश्चक्षुषानुवीक्ष इति दिशः ससंभाराः । पुनरादित्यं मित्रस्य त्वा चक्षुषा प्रतिपश्यामि योऽस्मान् द्वेष्टि यं च वयं द्विष्मस्तं चक्षुषो हेतुरृच्छत्विति । भूमिमुपस्पृशेदग्न इडानम इडा नम ऋषिभ्यो मन्त्रकृद्भ्यो मन्त्रपतिभ्यो नमो वो अस्तु देवेभ्यः शिवा नः शन्तमा भव सुमृडीका सरस्वति । मा ते व्योम संदृशि । भद्रं कर्णेभिः शृणुयाम देवाः शन्न इन्द्रा ग्नी भवतामवोभिः स्तुषे जनं सुव्रतं न व्यसीभिः कया नश्चित्र आभुवदिति तिस्रः स्योना पृथिवि भवेति । समाप्य समानं सम्भारवर्जं १८ एष द्वयोः स्वाध्यायधर्मः १९ आचार्यवदेकः २० फाल्गुनाद्याऽऽश्रवणाया अनधीतपूर्वाणामध्यायः २१ तैष्याद्यधीतपूर्वाणामधीतपूर्वाणां २२ १४


387

¬ÿ_p[ÕtyoŒhInwk;h;" 1 ÉsõwrhoÉ.rö;mitdex" 2 anitdexe Tvek;ho Jyoit·omo Ã;dxxtd²=,Sten xSymek;h;n;' 3 goa;yUWI ivprIte Ãäh;n;' 4 } yh;,;' pOÏä} yh" pUvR" ) aÉ.Plv} yho v; 5 EvMp[;y;’ d²=,; av;Rgitr;]e>y" 6 s;h§;STvitr;];" 7 Ãäh;S} yh;’ 8 ye .Uy;'sS} yh;dhIn;" sh§' teW;' } yhe p[s':y;y;NvhNtt" sh§;É, 9 sm;vævev d²=,; nyeyu" 10 aitárÿ_;StUÿmeŒÉ/k;" 11 aitid·;n;' StompOÏs'Sq;NyTv;dnNy.;v" 12 inTy; nwÉmiÿk; ivk;r;" 13 m;?y²Ndne tu hotuinRãkƒvLye Stomk;árt' xSy' 14 t]opjnSt;+yRvjRmg[e sUÿ_;n;' 15 h;n* tt Evoõ;r" 16 yeŒv;Rkª i]vOt" Stom;" SyuStOc; Ev t] sUÿ_Sq;neWu 17 yq; inTy; inivdoŒ>yuidy;t( 18 1

uktaprakqtayo'hInaikAhAH 1 siddhairahobhirahnAmatidefaH 2 anatidefe tvekAho jyotiSTomo dvAdafafatadakSiNastena fasyamekAhAnAM 3 goAyUSI viparIte dvyahAnAM 4 tr?yahANAM pqSThya tr?yahaH pUrvaH , abhiplava tr?yaho vA 5 evamprAyAfca dakSiNA arvAgatirAtrebhyaH 6 sAhasrAstvatirAtrAH 7 dvyahA str?yahAfca 8 ye bhUyAMsa str?yahAdahInAH sahasraM teSAM tr?yahe prasaMkhyAyAnvahantataH sahasrANi 9 samAvattveva dakSiNA nayeyuH 10 atiriktAstUttame'dhikAH 11 atidiSTAnAM stomapqSThasaMsthAnyatvAdananyabhAvaH 12 nityA naimittikA vikArAH 13 mAdhyandine tu hoturniSkevalye stomakAritaM fasyaM 14 tatropajanastArkSyavarjamagre sUktAnAM 15 hAnau tata evoddhAraH 16 ye'rvAk trivqtaH stomAH syustqcA eva tatra sUktasthAneSu 17 yathA nityA nivido'bhyudiyAt 18 1

uktaprakqtayo'hInaikAhAH 1 siddhairahobhirahnAmatidefaH 2 anatidefe tvekAho jyotiSTomo dvAdafafatadakSiNastena fasyamekAhAnAM 3 goAyUSI viparIte dvyahAnAM 4 tr! yahANAM pqSThyatr! yahaH pUrvaH , abhiplavatr! yaho vA 5 evamprAyAfca dakSiNA arvAgatirAtrebhyaH 6 sAhasrAstvatirAtrAH 7 dvyahAstr! yahAfca 8 ye bhUyAMsastr! yahAdahInAH sahasraM teSAM tr! yahe prasaMkhyAyAnvahantataH sahasrANi 9 samAvattveva dakSiNA nayeyuH 10 atiriktAstUttame'dhikAH 11 atidiSTAnAM stomapqSThasaMsthAnyatvAdananyabhAvaH 12 nityA naimittikA vikArAH 13 mAdhyandine tu hoturniSkevalye stomakAritaM fasyaM 14 tatropajanastArkSyavarjamagre sUktAnAM 15 hAnau tata evoddhAraH 16 ye'rvAk trivqtaH stomAH syustqcA eva tatra sUktasthAneSu 17 yathA nityA nivido'bhyudiyAt 18 1

उक्तप्रकृतयोऽहीनैकाहाः १ सिद्धैरहोभिरह्नामतिदेशः २ अनतिदेशे त्वेकाहो ज्योतिष्टोमो द्वादशशतदक्षिणस्तेन शस्यमेकाहानां ३ गोआयूषी विपरीते द्व्यहानां ४ त्र्?यहाणां पृष्ठ्य त्र्?यहः पूर्वः । अभिप्लव त्र्?यहो वा ५ एवम्प्रायाश्च दक्षिणा अर्वागतिरात्रेभ्यः ६ साहस्रास्त्वतिरात्राः ७ द्व्यहा स्त्र्?यहाश्च ८ ये भूयांस स्त्र्?यहादहीनाः सहस्रं तेषां त्र्?यहे प्रसंख्यायान्वहन्ततः सहस्राणि ९ समावत्त्वेव दक्षिणा नयेयुः १० अतिरिक्तास्तूत्तमेऽधिकाः ११ अतिदिष्टानां स्तोमपृष्ठसंस्थान्यत्वादनन्यभावः १२ नित्या नैमित्तिका विकाराः १३ माध्यन्दिने तु होतुर्निष्केवल्ये स्तोमकारितं शस्यं १४ तत्रोपजनस्तार्क्ष्यवर्जमग्रे सूक्तानां १५ हानौ तत एवोद्धारः १६ येऽर्वाक् त्रिवृतः स्तोमाः स्युस्तृचा एव तत्र सूक्तस्थानेषु १७ यथा नित्या निविदोऽभ्युदियात् १८ १

उक्तप्रकृतयोऽहीनैकाहाः १ सिद्धैरहोभिरह्नामतिदेशः २ अनतिदेशे त्वेकाहो ज्योतिष्टोमो द्वादशशतदक्षिणस्तेन शस्यमेकाहानां ३ गोआयूषी विपरीते द्व्यहानां ४ त्र्! यहाणां पृष्ठ्यत्र्! यहः पूर्वः । अभिप्लवत्र्! यहो वा ५ एवम्प्रायाश्च दक्षिणा अर्वागतिरात्रेभ्यः ६ साहस्रास्त्वतिरात्राः ७ द्व्यहास्त्र्! यहाश्च ८ ये भूयांसस्त्र्! यहादहीनाः सहस्रं तेषां त्र्! यहे प्रसंख्यायान्वहन्ततः सहस्राणि ९ समावत्त्वेव दक्षिणा नयेयुः १० अतिरिक्तास्तूत्तमेऽधिकाः ११ अतिदिष्टानां स्तोमपृष्ठसंस्थान्यत्वादनन्यभावः १२ नित्या नैमित्तिका विकाराः १३ माध्यन्दिने तु होतुर्निष्केवल्ये स्तोमकारितं शस्यं १४ तत्रोपजनस्तार्क्ष्यवर्जमग्रे सूक्तानां १५ हानौ तत एवोद्धारः १६ येऽर्वाक् त्रिवृतः स्तोमाः स्युस्तृचा एव तत्र सूक्तस्थानेषु १७ यथा नित्या निविदोऽभ्युदियात् १८ १


390

¬ÿ_;in c;tum;RSy;in 1 som;n( v+y;m" pvR,;' Sq;ne 2 ayUpk;nekƒ 3 pár/* px‘' inyuï²Nt 4vwdey;Sq;ne p[qm' pO·ä;h" ) jinÏ; ¬g[ ¬g[o jD ”it m?y²Ndn" ) Eek;ihk; ho];" svR] p[qms;'p;itkƒ-ãvh"Svek;hI.vTsu 5 vw;nrp;jRNye hivWI a¦IWomIySy pxo" pxu-puro@;xeŒNv;y;tyeyu" ) p[;t"svinkƒWu puro@;xeWu vwdeVy; hvI'ãyNv;-y;tyeyu" ) vwdev" px‘" 6 b;hRSpTy;ŒnUbN?y; 7 v¨,p[`;sSq;ne Ãäh" 8 ¬ÿrSy;ö" p[;t"svinkƒWu puro@;xeWu v¨,p[`;shvI'ãyNv;-y;tyeyu" 9 m;¨tv;¨,* pxU 10 mw];v¨

uktAni cAturmAsyAni 1 somAn vakSyAmaH parvaNAM sthAne 2 ayUpakAneke 3 paridhau pafuM niyuxjanti 4vaifvadeyAsthAne prathamaM pqSTyAhaH , janiSThA ugra ugro jajxa iti madhyandinaH , aikAhikA hotrAH sarvatra prathamasAMpAtike-SvahaHsvekAhIbhavatsu 5 vaifvAnarapArjanye haviSI agnISomIyasya pafoH pafu-puroDAfe'nvAyAtayeyuH , prAtaHsavanikeSu puroDAfeSu vaifvadevyA havIMSyanvA-yAtayeyuH , vaifvadevaH pafuH 6 bArhaspatyA'nUbandhyA 7 varuNapraghAsasthAne dvyahaH 8 uttarasyAhnaH prAtaHsavanikeSu puroDAfeSu varuNapraghAsahavIMSyanvA-yAtayeyuH 9 mArutavAruNau pafU 10 maitrAvaruNyanUbandhyA 11 agniSToma aindra ?AgnasthAne 12 sAkamedhasthAne tr?yaho'tirAtrAntaH 13 dvitIyasyAhno'nusavanaM puroDAfeSu pUrvedyurhavIMSi 14 tqtIye'hanyupAMfvantaryAmau hutvA paurNadarvaM , prAtaHsavanikeSu kraiDinaM 15 mAdhyandineSu mAhendra ?ANi 16 antareNa ghqtayAjye dakSiNe mArjAlIye pi tr?yA 17 tatropasthAnaM yathA'natipraNItacaratAM 18 anUbandhyAyAH pafupurADAfa AdityamanvAyAtayeyuH 19 Agneyyaindra ?A-gnaikAdafinAH pafavaH 20 sauryA'nUbandhyA 21 agniSTomaH funAsIrIyAyAH sthAne , prAtaHsavanikeSu puroDAfeSu funAsIrIyAyA havIMSyanvAyAtayeyuH 22 vAyavyaH pafuH 23 AfvinyanUbandhyA 24 anvahaM paxcAfaccho dakSiNAH 25 2

uktAni cAturmAsyAni 1 somAn vakSyAmaH parvaNAM sthAne 2 ayUpakAneke 3 paridhau pafuM niyuxjanti 4vaifvadeyAsthAne prathamaM pqSTyAhaH , janiSThA ugra ugro jajxa iti madhyandinaH , aikAhikA hotrAH sarvatra prathamasAMpAtike-SvahaHsvekAhIbhavatsu 5 vaifvAnarapArjanye haviSI agnISomIyasya pafoH pafu-puroDAfe'nvAyAtayeyuH , prAtaHsavanikeSu puroDAfeSu vaifvadevyA havIMSyanvA-yAtayeyuH , vaifvadevaH pafuH 6 bArhaspatyA'nUbandhyA 7 varuNapraghAsasthAne dvyahaH 8 uttarasyAhnaH prAtaHsavanikeSu puroDAfeSu varuNapraghAsahavIMSyanvA-yAtayeyuH 9 mArutavAruNau pafU 10 maitrAvaruNyanUbandhyA 11 agniSToma aindrA gnasthAne 12 sAkamedhasthAne tr! yaho'tirAtrAntaH 13 dvitIyasyAhno'nusavanaM puroDAfeSu pUrvedyurhavIMSi 14 tqtIye'hanyupAMfvantaryAmau hutvA paurNadarvaM , prAtaHsavanikeSu kraiDinaM 15 mAdhyandineSu mAhendrA Ni 16 antareNa ghqtayAjye dakSiNe mArjAlIye pitr! yA 17 tatropasthAnaM yathA'natipraNItacaratAM 18 anUbandhyAyAH pafupurADAfa AdityamanvAyAtayeyuH 19 AgneyyaindrA -gnaikAdafinAH pafavaH 20 sauryA'nUbandhyA 21 agniSTomaH funAsIrIyAyAH sthAne , prAtaHsavanikeSu puroDAfeSu funAsIrIyAyA havIMSyanvAyAtayeyuH 22 vAyavyaH pafuH 23 AfvinyanUbandhyA 24 anvahaM paxcAfaccho dakSiNAH 25 2

उक्तानि चातुर्मास्यानि १ सोमान् वक्ष्यामः पर्वणां स्थाने २ अयूपकानेके ३ परिधौ पशुं नियुञ्जन्ति ४वैश्वदेयास्थाने प्रथमं पृष्ट्याहः । जनिष्ठा उग्र उग्रो जज्ञ इति मध्यन्दिनः । ऐकाहिका होत्राः सर्वत्र प्रथमसांपातिके-ष्वहःस्वेकाहीभवत्सु ५ वैश्वानरपार्जन्ये हविषी अग्नीषोमीयस्य पशोः पशु-पुरोडाशेऽन्वायातयेयुः । प्रातःसवनिकेषु पुरोडाशेषु वैश्वदेव्या हवींष्यन्वा-यातयेयुः । वैश्वदेवः पशुः ६ बार्हस्पत्याऽनूबन्ध्या ७ वरुणप्रघासस्थाने द्व्यहः ८ उत्तरस्याह्नः प्रातःसवनिकेषु पुरोडाशेषु वरुणप्रघासहवींष्यन्वा-यातयेयुः ९ मारुतवारुणौ पशू १० मैत्रावरुण्यनूबन्ध्या ११ अग्निष्टोम ऐन्द्र ?ाग्नस्थाने १२ साकमेधस्थाने त्र्?यहोऽतिरात्रान्तः १३ द्वितीयस्याह्नोऽनुसवनं पुरोडाशेषु पूर्वेद्युर्हवींषि १४ तृतीयेऽहन्युपांश्वन्तर्यामौ हुत्वा पौर्णदर्वं । प्रातःसवनिकेषु क्रैडिनं १५ माध्यन्दिनेषु माहेन्द्र ?ाणि १६ अन्तरेण घृतयाज्ये दक्षिणे मार्जालीये पि त्र्?या १७ तत्रोपस्थानं यथाऽनतिप्रणीतचरतां १८ अनूबन्ध्यायाः पशुपुराडाश आदित्यमन्वायातयेयुः १९ आग्नेय्यैन्द्र ?ा-ग्नैकादशिनाः पशवः २० सौर्याऽनूबन्ध्या २१ अग्निष्टोमः शुनासीरीयायाः स्थाने । प्रातःसवनिकेषु पुरोडाशेषु शुनासीरीयाया हवींष्यन्वायातयेयुः २२ वायव्यः पशुः २३ आश्विन्यनूबन्ध्या २४ अन्वहं पञ्चाशच्छो दक्षिणाः २५ २

उक्तानि चातुर्मास्यानि १ सोमान् वक्ष्यामः पर्वणां स्थाने २ अयूपकानेके ३ परिधौ पशुं नियुञ्जन्ति ४वैश्वदेयास्थाने प्रथमं पृष्ट्याहः । जनिष्ठा उग्र उग्रो जज्ञ इति मध्यन्दिनः । ऐकाहिका होत्राः सर्वत्र प्रथमसांपातिके-ष्वहःस्वेकाहीभवत्सु ५ वैश्वानरपार्जन्ये हविषी अग्नीषोमीयस्य पशोः पशु-पुरोडाशेऽन्वायातयेयुः । प्रातःसवनिकेषु पुरोडाशेषु वैश्वदेव्या हवींष्यन्वा-यातयेयुः । वैश्वदेवः पशुः ६ बार्हस्पत्याऽनूबन्ध्या ७ वरुणप्रघासस्थाने द्व्यहः ८ उत्तरस्याह्नः प्रातःसवनिकेषु पुरोडाशेषु वरुणप्रघासहवींष्यन्वा-यातयेयुः ९ मारुतवारुणौ पशू १० मैत्रावरुण्यनूबन्ध्या ११ अग्निष्टोम ऐन्द्रा ग्नस्थाने १२ साकमेधस्थाने त्र्! यहोऽतिरात्रान्तः १३ द्वितीयस्याह्नोऽनुसवनं पुरोडाशेषु पूर्वेद्युर्हवींषि १४ तृतीयेऽहन्युपांश्वन्तर्यामौ हुत्वा पौर्णदर्वं । प्रातःसवनिकेषु क्रैडिनं १५ माध्यन्दिनेषु माहेन्द्रा णि १६ अन्तरेण घृतयाज्ये दक्षिणे मार्जालीये पित्र्! या १७ तत्रोपस्थानं यथाऽनतिप्रणीतचरतां १८ अनूबन्ध्यायाः पशुपुराडाश आदित्यमन्वायातयेयुः १९ आग्नेय्यैन्द्रा -ग्नैकादशिनाः पशवः २० सौर्याऽनूबन्ध्या २१ अग्निष्टोमः शुनासीरीयायाः स्थाने । प्रातःसवनिकेषु पुरोडाशेषु शुनासीरीयाया हवींष्यन्वायातयेयुः २२ वायव्यः पशुः २३ आश्विन्यनूबन्ध्या २४ अन्वहं पञ्चाशच्छो दक्षिणाः २५ २


396

”it r;jsUy;" 1 Ny;yKlO¢;’ d²=,; aNy];É.WecnIydxpey;>y;' 2 aÉ.WecnIye tu Ã;i]'xt' Ã;i]'xt' sh§;É, pOq„:ye>y" 3 Wo@x Wo@x iÃtIÉy>y" 4 a·;v·* tOtIÉy>y" ) cTv;ár cTv;ár p;id>y" 5 s'sOpe·In;' ihr

iti rAjasUyAH 1 nyAyakl\qptAfca dakSiNA anyatrAbhiSecanIyadafapeyAbhyAM 2 abhiSecanIye tu dvAtriMfataM dvAtriMfataM sahasrANi pqthazmakhyebhyaH 3 SoDafa SoDafa dvitIyibhyaH 4 aSTAvaSTau tqtIyibhyaH , catvAri catvAri pAdibhyaH 5 saMsqpeSTInAM hiraNyamAgneyyAM vatsatarI sArasvatyAmavadhvastaH sAvi tr?yAM fyAmaH pauSNAM fitipqSTho bArhaspatyAyAmqSabha aindra ??M mahAniraSTo vAruNyAM 6 sAhasro dafapeyaH 7 imAfcAdiSTadakSiNAH 8 sauvarNI sragudgAtuH 9 afvaH prastotuH , dhenaH pratiharttuH 10 ajaH subrahmaNyAyai 11 hiraNyaprAkAfAvadhvaryoH 12 rAjatau pratiprasthAtuH 13 dvAdafa paSThauhyo garbhiNyo brahmaNaH 14 vafA maitrAvaruNasya 15 rukmo hotuH 16 qSabho brAhmaNAcchaMsinaH , kArpAsaM vAsaH potuH , kSaumI barAsI neSTuH 17 ekayuktaM yavAcitamacchAvAkasya 18 anaDvAnAgnIdhrasya 19 vatsataryunnetuH , trivarSaH sANDo grAvastutaH 20 4

iti rAjasUyAH 1 nyAyak\ptAfca dakSiNA anyatrAbhiSecanIyadafapeyAbhyAM 2 abhiSecanIye tu dvAtriMfataM dvAtriMfataM sahasrANi pqthazmakhyebhyaH 3 SoDafa SoDafa dvitIyibhyaH 4 aSTAvaSTau tqtIyibhyaH , catvAri catvAri pAdibhyaH 5 saMsqpeSTInAM hiraNyamAgneyyAM vatsatarI sArasvatyAmavadhvastaH sAvitr! yAM fyAmaH pauSNAM fitipqSTho bArhaspatyAyAmqSabha aindra yAM! mahAniraSTo vAruNyAM 6 sAhasro dafapeyaH 7 imAfcAdiSTadakSiNAH 8 sauvarNI sragudgAtuH 9 afvaH prastotuH , dhenaH pratiharttuH 10 ajaH subrahmaNyAyai 11 hiraNyaprAkAfAvadhvaryoH 12 rAjatau pratiprasthAtuH 13 dvAdafa paSThauhyo garbhiNyo brahmaNaH 14 vafA maitrAvaruNasya 15 rukmo hotuH 16 qSabho brAhmaNAcchaMsinaH , kArpAsaM vAsaH potuH , kSaumI barAsI neSTuH 17 ekayuktaM yavAcitamacchAvAkasya 18 anaDvAnAgnIdhrasya 19 vatsataryunnetuH , trivarSaH sANDo grAvastutaH 20 4

इति राजसूयाः १ न्यायक्लृप्ताश्च दक्षिणा अन्यत्राभिषेचनीयदशपेयाभ्यां २ अभिषेचनीये तु द्वात्रिंशतं द्वात्रिंशतं सहस्राणि पृथङ्मख्येभ्यः ३ षोडश षोडश द्वितीयिभ्यः ४ अष्टावष्टौ तृतीयिभ्यः । चत्वारि चत्वारि पादिभ्यः ५ संसृपेष्टीनां हिरण्यमाग्नेय्यां वत्सतरी सारस्वत्यामवध्वस्तः सावि त्र्?यां श्यामः पौष्णां शितिपृष्ठो बार्हस्पत्यायामृषभ ऐन्द्र ??ं महानिरष्टो वारुण्यां ६ साहस्रो दशपेयः ७ इमाश्चादिष्टदक्षिणाः ८ सौवर्णी स्रगुद्गातुः ९ अश्वः प्रस्तोतुः । धेनः प्रतिहर्त्तुः १० अजः सुब्रह्मण्यायै ११ हिरण्यप्राकाशावध्वर्योः १२ राजतौ प्रतिप्रस्थातुः १३ द्वादश पष्ठौह्यो गर्भिण्यो ब्रह्मणः १४ वशा मैत्रावरुणस्य १५ रुक्मो होतुः १६ ऋषभो ब्राह्मणाच्छंसिनः । कार्पासं वासः पोतुः । क्षौमी बरासी नेष्टुः १७ एकयुक्तं यवाचितमच्छावाकस्य १८ अनड्वानाग्नीध्रस्य १९ वत्सतर्युन्नेतुः । त्रिवर्षः साण्डो ग्रावस्तुतः २० ४

इति राजसूयाः १ न्यायकॢप्ताश्च दक्षिणा अन्यत्राभिषेचनीयदशपेयाभ्यां २ अभिषेचनीये तु द्वात्रिंशतं द्वात्रिंशतं सहस्राणि पृथङ्मख्येभ्यः ३ षोडश षोडश द्वितीयिभ्यः ४ अष्टावष्टौ तृतीयिभ्यः । चत्वारि चत्वारि पादिभ्यः ५ संसृपेष्टीनां हिरण्यमाग्नेय्यां वत्सतरी सारस्वत्यामवध्वस्तः सावित्र्! यां श्यामः पौष्णां शितिपृष्ठो बार्हस्पत्यायामृषभ ऐन्द्र यां! महानिरष्टो वारुण्यां ६ साहस्रो दशपेयः ७ इमाश्चादिष्टदक्षिणाः ८ सौवर्णी स्रगुद्गातुः ९ अश्वः प्रस्तोतुः । धेनः प्रतिहर्त्तुः १० अजः सुब्रह्मण्यायै ११ हिरण्यप्राकाशावध्वर्योः १२ राजतौ प्रतिप्रस्थातुः १३ द्वादश पष्ठौह्यो गर्भिण्यो ब्रह्मणः १४ वशा मैत्रावरुणस्य १५ रुक्मो होतुः १६ ऋषभो ब्राह्मणाच्छंसिनः । कार्पासं वासः पोतुः । क्षौमी बरासी नेष्टुः १७ एकयुक्तं यवाचितमच्छावाकस्य १८ अनड्वानाग्नीध्रस्य १९ वत्सतर्युन्नेतुः । त्रिवर्षः साण्डो ग्रावस्तुतः २० ४


399

¬xnsStomen grgI,RÉmv;Tm;n' mNym;no yjet 1 ¬xn; yt( shSywry;t' Tvmpo ydvetuvRx;yeit sUÿ_mu%Iye ) goStom.UÉmStomvnSpitsv;n;' n t; av;Rre,ukk;$o aXnute n t;nx²Nt n d.;it tSkro bÉ@Tq; pvRt;n;' ëLh;Éc´; vnSptIn( deve>yo vnSpte hvI'iW vnSpte rxny; inyUyeit sUÿ_mu%Iy;" 2 a;É/pTyk;mo b[÷vcRsk;mo v; bOhSpitsven yjet 3 tSy tOc;" sUÿ_Sq;neWu 4 aɦdeRveWu r;jtITy;Jy' ) yStStM./unety ”it sUÿ_mu%Iye ) ”N{ m¨Tv ”h nO,;mu Tveit m?y²Ndn" ) ¬duãy dev" sivt; ihry" p[qmoÿm;NtOc;'CzÖseyu" 5 p[g;qe>yStu m;?y²Ndne 6 anusvnmek;dxwk;dx d²=,;" 7 Ek;dxwk;dx v; sh§;É, 8 xt;in v; 9 ao m;?y²NdneŒÉ/k" 10 .v; .[;tOVyv;n-É/bu.UWuyRjet 11 s´âS£y;Œnui£y; pári£y; v; SvgRk;m" 12 Ek-i]kƒ, } yekƒ, v;Œ¥;´k;m" 13 gotmStomen y ”Cz¹¶;nk;m; me p[j; Sy;idit 14 EteW;' s¢;n;' xSymuÿ_' bOhSpitsven 15 Tv' .uv" p[itm;n' pOÉqVy; .uvSTvÉmN{ b[÷,; mh;NTs´o h j;to vOW." knInSTv' s´o aip vo j;t ”N{ ;nTv;ihße a/dev dev; anu te d;Éy mh ”iN{ y;y kqo nu te párcr;É, ivÃ;init ù EkSy ÉcNme iv>v1STvoj Ek¥u Tv; sTpit' p;jNy' } yyRm; mnuWo devt;t; p[`;NvSy mhto mh;nITq; ih som ”Nmd ”N{ o md;y v;vO/ ”it sUÿ_mu%Iy;" 16 5

ufanasastomena garagIrNamivAtmAnaM manyamAno yajeta 1 ufanA yat sahasyairayAtaM tvamapo yadaveturvafAyeti sUktamukhIye , gostomabhUmistomavanaspatisavAnAM na tA arvAreNukakATo afnute na tAnafanti na dabhAti taskaro baDitthA parvatAnAM dqlhAcidyA vanaspatIn devebhyo vanaspate havIMSi vanaspate rafanayA niyUyeti sUktamukhIyAH 2 AdhipatyakAmo brahmavarcasakAmo vA bqhaspatisavena yajeta 3 tasya tqcAH sUktasthAneSu 4 agnirdeveSu rAjatItyAjyaM , yastastambhadhunetaya iti sUktamukhIye , indra marutva iha nqNAmu tveti madhyandinaH , uduSya devaH savitA hiraNyayA ghqtavatI bhuvanAnAmabhifriyendra qbhubhirvAjavadbhiH samukSitaM svasti no mimItAmafvinAbhAga iti vaifvadevaM , vaifvAnaraM manasAgniM nicAyya prayantu vAjAstaviSIbhiragnayaH samiddhamagniM samidhA girA gqNa ityAgnimArutaM , hotrakA UrdhvaM stotriyAnurUpebhyaH prathamottamAntqcAMcchaMseyuH 5 pragAthebhyastu mAdhyandine 6 anusavanamekAdafaikAdafa dakSiNAH 7 ekAdafaikAdafa vA sahasrANi 8 fatAni vA 9 afvo mAdhyandine'dhikaH 10 bhavA bhrAtqvyavAna-dhibubhUSuryajeta 11 sadyaskriyA'nukriyA parikriyA vA svargakAmaH 12 eka-trikeNa tr?yekeNa vA'nnAdyakAmaH 13 gotamastomena ya iccheddAnakAmA me prajA syAditi 14 eteSAM saptAnAM fasyamuktaM bqhaspatisavena 15 tvaM bhuvaH pratimAnaM pqthivyA bhuvastvamindra brahmaNA mahAntsadyo ha jAto vqSabhaH kanInastvaM sadyo api vo jAta indra ?AnatvAhighne adhadeva devA anu te dAyi maha indri yAya katho nu te paricarANi vidvAniti dve ekasya cinme vibhva1stvoja ekannu tvA satpatiM pAxcajanyaM tr?yaryamA manuSo devatAtA praghAnvasya mahato mahAnItthA hi soma inmada indra ?o madAya vAvqdha iti sUktamukhIyAH 16 5

ufanasastomena garagIrNamivAtmAnaM manyamAno yajeta 1 ufanA yat sahasyairayAtaM tvamapo yadaveturvafAyeti sUktamukhIye , gostomabhUmistomavanaspatisavAnAM na tA arvAreNukakATo afnute na tAnafanti na dabhAti taskaro baDitthA parvatAnAM dqlhAcidyA vanaspatIn devebhyo vanaspate havIMSi vanaspate rafanayA niyUyeti sUktamukhIyAH 2 AdhipatyakAmo brahmavarcasakAmo vA bqhaspatisavena yajeta 3 tasya tqcAH sUktasthAneSu 4 agnirdeveSu rAjatItyAjyaM , yastastambhadhunetaya iti sUktamukhIye , indra marutva iha nqNAmu tveti madhyandinaH , uduSya devaH savitA hiraNyayA ghqtavatI bhuvanAnAmabhifriyendra qbhubhirvAjavadbhiH samukSitaM svasti no mimItAmafvinAbhAga iti vaifvadevaM , vaifvAnaraM manasAgniM nicAyya prayantu vAjAstaviSIbhiragnayaH samiddhamagniM samidhA girA gqNa ityAgnimArutaM , hotrakA UrdhvaM stotriyAnurUpebhyaH prathamottamAntqcAMcchaMseyuH 5 pragAthebhyastu mAdhyandine 6 anusavanamekAdafaikAdafa dakSiNAH 7 ekAdafaikAdafa vA sahasrANi 8 fatAni vA 9 afvo mAdhyandine'dhikaH 10 bhavA bhrAtqvyavAna-dhibubhUSuryajeta 11 sadyaskriyA'nukriyA parikriyA vA svargakAmaH 12 eka-trikeNa tr! yekeNa vA'nnAdyakAmaH 13 gotamastomena ya iccheddAnakAmA me prajA syAditi 14 eteSAM saptAnAM fasyamuktaM bqhaspatisavena 15 tvaM bhuvaH pratimAnaM pqthivyA bhuvastvamindra brahmaNA mahAntsadyo ha jAto vqSabhaH kanInastvaM sadyo api vo jAta indrA natvAhighne adhadeva devA anu te dAyi maha indri yAya katho nu te paricarANi vidvAniti dve ekasya cinme vibhva1stvoja ekannu tvA satpatiM pAxcajanyaM tr! yaryamA manuSo devatAtA praghAnvasya mahato mahAnItthA hi soma inmada indro madAya vAvqdha iti sUktamukhIyAH 16 5

उशनसस्तोमेन गरगीर्णमिवात्मानं मन्यमानो यजेत १ उशना यत् सहस्यैरयातं त्वमपो यदवेतुर्वशायेति सूक्तमुखीये । गोस्तोमभूमिस्तोमवनस्पतिसवानां न ता अर्वारेणुककाटो अश्नुते न तानशन्ति न दभाति तस्करो बडित्था पर्वतानां दृल्हाचिद्या वनस्पतीन् देवेभ्यो वनस्पते हवींषि वनस्पते रशनया नियूयेति सूक्तमुखीयाः २ आधिपत्यकामो ब्रह्मवर्चसकामो वा बृहस्पतिसवेन यजेत ३ तस्य तृचाः सूक्तस्थानेषु ४ अग्निर्देवेषु राजतीत्याज्यं । यस्तस्तम्भधुनेतय इति सूक्तमुखीये । इन्द्र मरुत्व इह नृणामु त्वेति मध्यन्दिनः । उदुष्य देवः सविता हिरण्यया घृतवती भुवनानामभिश्रियेन्द्र ऋभुभिर्वाजवद्भिः समुक्षितं स्वस्ति नो मिमीतामश्विनाभाग इति वैश्वदेवं । वैश्वानरं मनसाग्निं निचाय्य प्रयन्तु वाजास्तविषीभिरग्नयः समिद्धमग्निं समिधा गिरा गृण इत्याग्निमारुतं । होत्रका ऊर्ध्वं स्तोत्रियानुरूपेभ्यः प्रथमोत्तमान्तृचांच्छंसेयुः ५ प्रगाथेभ्यस्तु माध्यन्दिने ६ अनुसवनमेकादशैकादश दक्षिणाः ७ एकादशैकादश वा सहस्राणि ८ शतानि वा ९ अश्वो माध्यन्दिनेऽधिकः १० भवा भ्रातृव्यवान-धिबुभूषुर्यजेत ११ सद्यस्क्रियाऽनुक्रिया परिक्रिया वा स्वर्गकामः १२ एक-त्रिकेण त्र्?येकेण वाऽन्नाद्यकामः १३ गोतमस्तोमेन य इच्छेद्दानकामा मे प्रजा स्यादिति १४ एतेषां सप्तानां शस्यमुक्तं बृहस्पतिसवेन १५ त्वं भुवः प्रतिमानं पृथिव्या भुवस्त्वमिन्द्र ब्रह्मणा महान्त्सद्यो ह जातो वृषभः कनीनस्त्वं सद्यो अपि वो जात इन्द्र ?ानत्वाहिघ्ने अधदेव देवा अनु ते दायि मह इन्द्रि याय कथो नु ते परिचराणि विद्वानिति द्वे एकस्य चिन्मे विभ्व१स्त्वोज एकन्नु त्वा सत्पतिं पाञ्चजन्यं त्र्?यर्यमा मनुषो देवताता प्रघान्वस्य महतो महानीत्था हि सोम इन्मद इन्द्र ?ो मदाय वावृध इति सूक्तमुखीयाः १६ ५

उशनसस्तोमेन गरगीर्णमिवात्मानं मन्यमानो यजेत १ उशना यत् सहस्यैरयातं त्वमपो यदवेतुर्वशायेति सूक्तमुखीये । गोस्तोमभूमिस्तोमवनस्पतिसवानां न ता अर्वारेणुककाटो अश्नुते न तानशन्ति न दभाति तस्करो बडित्था पर्वतानां दृल्हाचिद्या वनस्पतीन् देवेभ्यो वनस्पते हवींषि वनस्पते रशनया नियूयेति सूक्तमुखीयाः २ आधिपत्यकामो ब्रह्मवर्चसकामो वा बृहस्पतिसवेन यजेत ३ तस्य तृचाः सूक्तस्थानेषु ४ अग्निर्देवेषु राजतीत्याज्यं । यस्तस्तम्भधुनेतय इति सूक्तमुखीये । इन्द्र मरुत्व इह नृणामु त्वेति मध्यन्दिनः । उदुष्य देवः सविता हिरण्यया घृतवती भुवनानामभिश्रियेन्द्र ऋभुभिर्वाजवद्भिः समुक्षितं स्वस्ति नो मिमीतामश्विनाभाग इति वैश्वदेवं । वैश्वानरं मनसाग्निं निचाय्य प्रयन्तु वाजास्तविषीभिरग्नयः समिद्धमग्निं समिधा गिरा गृण इत्याग्निमारुतं । होत्रका ऊर्ध्वं स्तोत्रियानुरूपेभ्यः प्रथमोत्तमान्तृचांच्छंसेयुः ५ प्रगाथेभ्यस्तु माध्यन्दिने ६ अनुसवनमेकादशैकादश दक्षिणाः ७ एकादशैकादश वा सहस्राणि ८ शतानि वा ९ अश्वो माध्यन्दिनेऽधिकः १० भवा भ्रातृव्यवान-धिबुभूषुर्यजेत ११ सद्यस्क्रियाऽनुक्रिया परिक्रिया वा स्वर्गकामः १२ एक-त्रिकेण त्र्! येकेण वाऽन्नाद्यकामः १३ गोतमस्तोमेन य इच्छेद्दानकामा मे प्रजा स्यादिति १४ एतेषां सप्तानां शस्यमुक्तं बृहस्पतिसवेन १५ त्वं भुवः प्रतिमानं पृथिव्या भुवस्त्वमिन्द्र ब्रह्मणा महान्त्सद्यो ह जातो वृषभः कनीनस्त्वं सद्यो अपि वो जात इन्द्रा नत्वाहिघ्ने अधदेव देवा अनु ते दायि मह इन्द्रि याय कथो नु ते परिचराणि विद्वानिति द्वे एकस्य चिन्मे विभ्व१स्त्वोज एकन्नु त्वा सत्पतिं पाञ्चजन्यं त्र्! यर्यमा मनुषो देवताता प्रघान्वस्य महतो महानीत्था हि सोम इन्मद इन्द्रो मदाय वावृध इति सूक्तमुखीयाः १६ ५


402

gotmStommNt¨KQy' kÚvR²Nt 1 g[h;Nt¨KQy’ed¦e m¨²ºA³KvÉ." p; ”N{ ;v¨,;>y;' mTSveN{ ;bOhSpit>y;ÉmN{ ;ivã,u>y;' sjUárTy;ɦm;¨te purSt;t( pár/;nIy;y; a;vpet 2 ¬.yor;×;n' 3 aNytrSy;mekƒ ) ¬KQyStoi]yeWu ce´D;yDIyen 4 Svwv;R 5 sÕd;ôy Stoi]y;n( ) tq;nuåp;n( 6 aNy];Pyev' Stoi]y;nuåpsÉ¥p;te 7 y´u vw yD;-yDIyyon* svwRrevoKQys;mÉ." p[ÕTy; Sy;t( tq; sit 8 6

gotamastomamantarukthyaM kurvanti 1 grahAntarukthyafcedagne marudbhirqkvabhiH pA indra ?AvaruNAbhyAM matsvendra ?AbqhaspatibhyAmindra ?AviSNubhyAM sajUrityAgnimArute purastAt paridhAnIyAyA Avapeta 2 ubhayorAhvAnaM 3 anyatarasyAmeke , ukthyastotriyeSu cedyajxAyajxIyena 4 svairvA 5 sakqdAhUya stotriyAn , tathAnurUpAn 6 anyatrApyevaM stotriyAnurUpasannipAte 7 yadyu vai yajxA-yajxIyayonau sarvairevokthyasAmabhiH prakqtyA syAt tathA sati 8 6

gotamastomamantarukthyaM kurvanti 1 grahAntarukthyafcedagne marudbhirqkvabhiH pA indrA varuNAbhyAM matsvendrA bqhaspatibhyAmindrA viSNubhyAM sajUrityAgnimArute purastAt paridhAnIyAyA Avapeta 2 ubhayorAhvAnaM 3 anyatarasyAmeke , ukthyastotriyeSu cedyajxAyajxIyena 4 svairvA 5 sakqdAhUya stotriyAn , tathAnurUpAn 6 anyatrApyevaM stotriyAnurUpasannipAte 7 yadyu vai yajxA-yajxIyayonau sarvairevokthyasAmabhiH prakqtyA syAt tathA sati 8 6

गोतमस्तोममन्तरुक्थ्यं कुर्वन्ति १ ग्रहान्तरुक्थ्यश्चेदग्ने मरुद्भिरृक्वभिः पा इन्द्र ?ावरुणाभ्यां मत्स्वेन्द्र ?ाबृहस्पतिभ्यामिन्द्र ?ाविष्णुभ्यां सजूरित्याग्निमारुते पुरस्तात् परिधानीयाया आवपेत २ उभयोराह्वानं ३ अन्यतरस्यामेके । उक्थ्यस्तोत्रियेषु चेद्यज्ञायज्ञीयेन ४ स्वैर्वा ५ सकृदाहूय स्तोत्रियान् । तथानुरूपान् ६ अन्यत्राप्येवं स्तोत्रियानुरूपसन्निपाते ७ यद्यु वै यज्ञा-यज्ञीययोनौ सर्वैरेवोक्थ्यसामभिः प्रकृत्या स्यात् तथा सति ८ ६

गोतमस्तोममन्तरुक्थ्यं कुर्वन्ति १ ग्रहान्तरुक्थ्यश्चेदग्ने मरुद्भिरृक्वभिः पा इन्द्रा वरुणाभ्यां मत्स्वेन्द्रा बृहस्पतिभ्यामिन्द्रा विष्णुभ्यां सजूरित्याग्निमारुते पुरस्तात् परिधानीयाया आवपेत २ उभयोराह्वानं ३ अन्यतरस्यामेके । उक्थ्यस्तोत्रियेषु चेद्यज्ञायज्ञीयेन ४ स्वैर्वा ५ सकृदाहूय स्तोत्रियान् । तथानुरूपान् ६ अन्यत्राप्येवं स्तोत्रियानुरूपसन्निपाते ७ यद्यु वै यज्ञा-यज्ञीययोनौ सर्वैरेवोक्थ्यसामभिः प्रकृत्या स्यात् तथा सति ८ ६


405

Xyen;Éjr;>y;mÉ.crn( yjet 1 ah' mnugR.eRnus'STvy; mNyo ySte mNy-ivit m?y²Ndn* 2 xeWo bOhSpitsven 3 s¥õ; loihtoã,IW; iniS]'ixno y;jyeyu" 4 xrmy' bihR" 5 m*sl;" pár/y" 6 vw.Itk ”?m" 7 v;`;tko v; 8 apgUy;RÅ;vyet( 9 p[Ty;Å;vye° 10 ÉzNdÉ¥v vW$(kÚy;Rt( 11 ëWÉ¥v juüy;t( 12 s;´SkƒWUvRr; veid" 13 %l ¬ÿrveid" 14 %lev;lI yUp" 15 SFyg[o yUp" 16 acW;l" 17 kl;pI cW;l" 18 ”Ty;gNtuk; ivk;r;" 19 aNy;'’;?vyRvo ivdu" 20 Ésõe tu xSye hot; s'p[wW;Nvy" Sy;t( 21 p;Py; k¡Ty;R ipihto mh;roge, v; yo v;Œl'p[jnn" p[j;' n ivNdet soŒÉ¦·‘t; yjet 22 itÏ;hrI yo j;t Eveit m?y²Ndn" ) sv;R¦ey’et( Stoi]y;nuåp; a;¦ey;" Syu" 23 ivc;ár v; 24 aipv; sveRWu devt;xBdeãvɦmev;É.s'nmet( 25 tq; sTyNv=ÉmN{ Stut; yjet 26 ”N{ somÉmN{ ' Stveit m?y²Ndn" 27 .Uitk;mo v; g[;mk;mo v; p[j;k;mo v; 28 ”m; ¬ Tv; y Ek ”idit m?y²Ndn" ) ”N{ ;¦äo" kÚl;yen p[j;itk;m" 29 itÏ;hrI tmu ·‘hIit m?y²Ndn" ) AW.e, ivÉjgIWm;," 30 m¨Tv;\ ”N{ yu?mSyt ”it m?y²Ndn" ) tIv[somen;¥;´k;m" 31 KvSy vIrStIv[Sy;É.vys ”it m?y²Ndn" ) iv`nen;É.crn( 32 tSy xSymÉjre, 33 ”N{ ;ivã,o¨-T£;²Ntn; SvgRk;m" 34 ”m; ¬ Tv; ´*nRy ”N{ it m?y²Ndn" ) y" k;myet nwiã,ç' p;Pmn ”y;Émit s Atpeyen yjet 35 AtSy ih xu¨/" s²Nt pUvIRárit sUÿ_mu%Iye ) sTyen cms;n( .=y²Nt 36 sTyÉmy' pOÉqvI sTymymɦ" sTymy' v;yu" sTyms;v;idTy ”it 37 somcmso d²=,; 38 7

fyenAjirAbhyAmabhicaran yajeta 1 ahaM manurgarbhenusaMstvayA manyo yaste manya-viti madhyandinau 2 feSo bqhaspatisavena 3 sannaddhA lohitoSNISA nistriMfino yAjayeyuH 4 faramayaM barhiH 5 mausalAH paridhayaH 6 vaibhItaka idhmaH 7 vAghAtako vA 8 apagUryAfrAvayet 9 pratyAfrAvayecca 10 chindanniva vaSaTkuryAt 11 dqSanniva juhuyAt 12 sAdyaskeSUrvarA vediH 13 khala uttaravediH 14 khalevAlI yUpaH 15 sphyagro yUpaH 16 acaSAlaH 17 kalApI caSAlaH 18 ityAgantukA vikArAH 19 anyAMfcAdhvaryavo viduH 20 siddhe tu fasye hotA saMpraiSAnvayaH syAt 21 pApyA kIrtyA pihito mahArogeNa vA yo vA'laMprajananaH prajAM na vindeta so'gniSTutA yajeta 22 tiSThAharI yo jAta eveti madhyandinaH , sarvAgneyafcet stotriyAnurUpA AgneyAH syuH 23 vicAri vA 24 apivA sarveSu devatAfabdeSvagnimevAbhisaMnamet 25 tathA satyanvakSamindra stutA yajeta 26 indra somamindraM staveti madhyandinaH 27 bhUtikAmo vA grAmakAmo vA prajAkAmo vA 28 imA u tvA ya eka iditi madhyandinaH , indra ?AgnyoH kulAyena prajAtikAmaH 29 tiSThAharI tamu STuhIti madhyandinaH , qSabheNa vijigISamANaH 30 marutvAMM indra yudhmasyata iti madhyandinaH , tIvrasomenAnnAdyakAmaH 31 kvasya vIrastIvrasyAbhivayasa iti madhyandinaH , vighanenAbhicaran 32 tasya fasyamajireNa 33 indra ?AviSNoru-tkrAntinA svargakAmaH 34 imA u tvA dyaurnaya indra ti madhyandinaH , yaH kAmayeta naiSNihyaM pApmana iyAmiti sa qtapeyena yajeta 35 qtasya hi furudhaH santi pUrvIriti sUktamukhIye , satyena camasAn bhakSayanti 36 satyamiyaM pqthivI satyamayamagniH satyamayaM vAyuH satyamasAvAditya iti 37 somacamaso dakSiNA 38 7

fyenAjirAbhyAmabhicaran yajeta 1 ahaM manurgarbhenusaMstvayA manyo yaste manya-viti madhyandinau 2 feSo bqhaspatisavena 3 sannaddhA lohitoSNISA nistriMfino yAjayeyuH 4 faramayaM barhiH 5 mausalAH paridhayaH 6 vaibhItaka idhmaH 7 vAghAtako vA 8 apagUryAfrAvayet 9 pratyAfrAvayecca 10 chindanniva vaSaTkuryAt 11 dqSanniva juhuyAt 12 sAdyaskeSUrvarA vediH 13 khala uttaravediH 14 khalevAlI yUpaH 15 sphyagro yUpaH 16 acaSAlaH 17 kalApI caSAlaH 18 ityAgantukA vikArAH 19 anyAMfcAdhvaryavo viduH 20 siddhe tu fasye hotA saMpraiSAnvayaH syAt 21 pApyA kIrtyA pihito mahArogeNa vA yo vA'laMprajananaH prajAM na vindeta so'gniSTutA yajeta 22 tiSThAharI yo jAta eveti madhyandinaH , sarvAgneyafcet stotriyAnurUpA AgneyAH syuH 23 vicAri vA 24 apivA sarveSu devatAfabdeSvagnimevAbhisaMnamet 25 tathA satyanvakSamindra stutA yajeta 26 indra somamindraM staveti madhyandinaH 27 bhUtikAmo vA grAmakAmo vA prajAkAmo vA 28 imA u tvA ya eka iditi madhyandinaH , indrA gnyoH kulAyena prajAtikAmaH 29 tiSThAharI tamu STuhIti madhyandinaH , qSabheNa vijigISamANaH 30 marutvAMM indra yudhmasyata iti madhyandinaH , tIvrasomenAnnAdyakAmaH 31 kvasya vIrastIvrasyAbhivayasa iti madhyandinaH , vighanenAbhicaran 32 tasya fasyamajireNa 33 indrA viSNoru-tkrAntinA svargakAmaH 34 imA u tvA dyaurnaya indra ti madhyandinaH , yaH kAmayeta naiSNihyaM pApmana iyAmiti sa qtapeyena yajeta 35 qtasya hi furudhaH santi pUrvIriti sUktamukhIye , satyena camasAn bhakSayanti 36 satyamiyaM pqthivI satyamayamagniH satyamayaM vAyuH satyamasAvAditya iti 37 somacamaso dakSiNA 38 7

श्येनाजिराभ्यामभिचरन् यजेत १ अहं मनुर्गर्भेनुसंस्त्वया मन्यो यस्ते मन्य-विति मध्यन्दिनौ २ शेषो बृहस्पतिसवेन ३ सन्नद्धा लोहितोष्णीषा निस्त्रिंशिनो याजयेयुः ४ शरमयं बर्हिः ५ मौसलाः परिधयः ६ वैभीतक इध्मः ७ वाघातको वा ८ अपगूर्याश्रावयेत् ९ प्रत्याश्रावयेच्च १० छिन्दन्निव वषट्कुर्यात् ११ दृषन्निव जुहुयात् १२ साद्यस्केषूर्वरा वेदिः १३ खल उत्तरवेदिः १४ खलेवाली यूपः १५ स्फ्यग्रो यूपः १६ अचषालः १७ कलापी चषालः १८ इत्यागन्तुका विकाराः १९ अन्यांश्चाध्वर्यवो विदुः २० सिद्धे तु शस्ये होता संप्रैषान्वयः स्यात् २१ पाप्या कीर्त्या पिहितो महारोगेण वा यो वाऽलंप्रजननः प्रजां न विन्देत सोऽग्निष्टुता यजेत २२ तिष्ठाहरी यो जात एवेति मध्यन्दिनः । सर्वाग्नेयश्चेत् स्तोत्रियानुरूपा आग्नेयाः स्युः २३ विचारि वा २४ अपिवा सर्वेषु देवताशब्देष्वग्निमेवाभिसंनमेत् २५ तथा सत्यन्वक्षमिन्द्र स्तुता यजेत २६ इन्द्र सोममिन्द्रं स्तवेति मध्यन्दिनः २७ भूतिकामो वा ग्रामकामो वा प्रजाकामो वा २८ इमा उ त्वा य एक इदिति मध्यन्दिनः । इन्द्र ?ाग्न्योः कुलायेन प्रजातिकामः २९ तिष्ठाहरी तमु ष्टुहीति मध्यन्दिनः । ऋषभेण विजिगीषमाणः ३० मरुत्वाँ इन्द्र युध्मस्यत इति मध्यन्दिनः । तीव्रसोमेनान्नाद्यकामः ३१ क्वस्य वीरस्तीव्रस्याभिवयस इति मध्यन्दिनः । विघनेनाभिचरन् ३२ तस्य शस्यमजिरेण ३३ इन्द्र ?ाविष्णोरु-त्क्रान्तिना स्वर्गकामः ३४ इमा उ त्वा द्यौर्नय इन्द्र ति मध्यन्दिनः । यः कामयेत नैष्णिह्यं पाप्मन इयामिति स ऋतपेयेन यजेत ३५ ऋतस्य हि शुरुधः सन्ति पूर्वीरिति सूक्तमुखीये । सत्येन चमसान् भक्षयन्ति ३६ सत्यमियं पृथिवी सत्यमयमग्निः सत्यमयं वायुः सत्यमसावादित्य इति ३७ सोमचमसो दक्षिणा ३८ ७

श्येनाजिराभ्यामभिचरन् यजेत १ अहं मनुर्गर्भेनुसंस्त्वया मन्यो यस्ते मन्य-विति मध्यन्दिनौ २ शेषो बृहस्पतिसवेन ३ सन्नद्धा लोहितोष्णीषा निस्त्रिंशिनो याजयेयुः ४ शरमयं बर्हिः ५ मौसलाः परिधयः ६ वैभीतक इध्मः ७ वाघातको वा ८ अपगूर्याश्रावयेत् ९ प्रत्याश्रावयेच्च १० छिन्दन्निव वषट्कुर्यात् ११ दृषन्निव जुहुयात् १२ साद्यस्केषूर्वरा वेदिः १३ खल उत्तरवेदिः १४ खलेवाली यूपः १५ स्फ्यग्रो यूपः १६ अचषालः १७ कलापी चषालः १८ इत्यागन्तुका विकाराः १९ अन्यांश्चाध्वर्यवो विदुः २० सिद्धे तु शस्ये होता संप्रैषान्वयः स्यात् २१ पाप्या कीर्त्या पिहितो महारोगेण वा यो वाऽलंप्रजननः प्रजां न विन्देत सोऽग्निष्टुता यजेत २२ तिष्ठाहरी यो जात एवेति मध्यन्दिनः । सर्वाग्नेयश्चेत् स्तोत्रियानुरूपा आग्नेयाः स्युः २३ विचारि वा २४ अपिवा सर्वेषु देवताशब्देष्वग्निमेवाभिसंनमेत् २५ तथा सत्यन्वक्षमिन्द्र स्तुता यजेत २६ इन्द्र सोममिन्द्रं स्तवेति मध्यन्दिनः २७ भूतिकामो वा ग्रामकामो वा प्रजाकामो वा २८ इमा उ त्वा य एक इदिति मध्यन्दिनः । इन्द्रा ग्न्योः कुलायेन प्रजातिकामः २९ तिष्ठाहरी तमु ष्टुहीति मध्यन्दिनः । ऋषभेण विजिगीषमाणः ३० मरुत्वाँ इन्द्र युध्मस्यत इति मध्यन्दिनः । तीव्रसोमेनान्नाद्यकामः ३१ क्वस्य वीरस्तीव्रस्याभिवयस इति मध्यन्दिनः । विघनेनाभिचरन् ३२ तस्य शस्यमजिरेण ३३ इन्द्रा विष्णोरु-त्क्रान्तिना स्वर्गकामः ३४ इमा उ त्वा द्यौर्नय इन्द्र ति मध्यन्दिनः । यः कामयेत नैष्णिह्यं पाप्मन इयामिति स ऋतपेयेन यजेत ३५ ऋतस्य हि शुरुधः सन्ति पूर्वीरिति सूक्तमुखीये । सत्येन चमसान् भक्षयन्ति ३६ सत्यमियं पृथिवी सत्यमयमग्निः सत्यमयं वायुः सत्यमसावादित्य इति ३७ सोमचमसो दक्षिणा ३८ ७


408

aitmUiÿRn; y+ym;,o m;s' s*y;Rc;N{ msI>y;Ém·I>y;' yjet 1 xuKl' c;N{ mSy; ) s*yRyetr' 2 a];h gormNvt nvo nvo .vit j;ym;nStrÉ,ivRdxRtɒ]' dev;n;mudg;dnIkÉmit y;Jy;nuv;Ky;" 3 s é' mhIN/uinmetorrM,;t( SvÒen;>yuPy;cumuárN/uineit sUÿ_mu%Iye 4 sUyRStut; yxSk;m" 5 ipb; somm.IN{ ' Stveit m?y²Ndn" ) Vyo»;-Œ¥;´k;m" 6 ivdevStut; yxSk;m" 7 px;rdIyen pxuk;m" 8 EteW;' ]y;,;' ky;xu.;tidd;seit m?y²Ndn" ) ¬.ys;m;n* pUv*R 9 ¬KQy" px;rdIy" ) ivxo ivxo vo aitÉqÉmTy;Jy' 10 k

atimUrttinA yakSyamANo mAsaM sauryAcAndra masIbhyAmiSTIbhyAM yajeta 1 fuklaM cAndra masyA , sauryayetaraM 2 atrAha goramanvata navo navo bhavati jAyamAnastaraNirvifvadarfatafcitraM devAnAmudagAdanIkamiti yAjyAnuvAkyAH 3 sa IM mahIndhunimetoraramNAt svapnenAbhyupyAcumurindhunixceti sUktamukhIye 4 sUryastutA yafaskAmaH 5 pibA somamabhIndraM staveti madhyandinaH , vyomnA-'nnAdyakAmaH 6 vifvadevastutA yafaskAmaH 7 paxcafAradIyena pafukAmaH 8 eteSAM trayANAM kayAfubhAtadidAseti madhyandinaH , ubhayasAmAnau pUrvau 9 ukthyaH paxcafAradIyaH , vifo vifo vo atithimityAjyaM 10 kaNvarathantaraM pqSThaM 11 gosavavivadhau pafukAmaH 12 indra somametAyAmeti madhyandinaH 13 dafa sahasrANi dakSiNAH 14 SoDafaikAhAH 15 Ayurgauriti vyatyAsaM 16 udbhidbalabhidau svargakAmaH 17 indra somamindra ?H pUrbhiditi madhyandinaH 18 vinutyabhibhUtyoriSuvajrayofca manyusUkte 19 abhicaran yajata 20 tviSya-pacityoH samrATsvarAjo rADvirAjoH fadasya caikAhike 21 upafadasya rAfimarAyayofca kayAfubhIyatadidAsIye 22 bhUtikAmarAjyakAmAnnAdyakA-mendri yakAmatejaskAmAnAM 23 ete kAmA dvayordvayoH 24 qSistomA vrA-tyastomAfca pqSThyAhAni 25 nAkasad qtustomA dikstomAfcAbhiplavAhAni 26 8

atimUrttinA yakSyamANo mAsaM sauryAcAndra masIbhyAmiSTIbhyAM yajeta 1 fuklaM cAndra masyA , sauryayetaraM 2 atrAha goramanvata navo navo bhavati jAyamAnastaraNirvifvadarfatafcitraM devAnAmudagAdanIkamiti yAjyAnuvAkyAH 3 sa IM mahIndhunimetoraramNAt svapnenAbhyupyAcumurindhunixceti sUktamukhIye 4 sUryastutA yafaskAmaH 5 pibA somamabhIndraM staveti madhyandinaH , vyomnA-'nnAdyakAmaH 6 vifvadevastutA yafaskAmaH 7 paxcafAradIyena pafukAmaH 8 eteSAM trayANAM kayAfubhAtadidAseti madhyandinaH , ubhayasAmAnau pUrvau 9 ukthyaH paxcafAradIyaH , vifo vifo vo atithimityAjyaM 10 kaNvarathantaraM pqSThaM 11 gosavavivadhau pafukAmaH 12 indra somametAyAmeti madhyandinaH 13 dafa sahasrANi dakSiNAH 14 SoDafaikAhAH 15 Ayurgauriti vyatyAsaM 16 udbhidbalabhidau svargakAmaH 17 indra somamindra H! pUrbhiditi madhyandinaH 18 vinutyabhibhUtyoriSuvajrayofca manyusUkte 19 abhicaran yajata 20 tviSya-pacityoH samrATsvarAjo rADvirAjoH fadasya caikAhike 21 upafadasya rAfimarAyayofca kayAfubhIyatadidAsIye 22 bhUtikAmarAjyakAmAnnAdyakA-mendri yakAmatejaskAmAnAM 23 ete kAmA dvayordvayoH 24 qSistomA vrA-tyastomAfca pqSThyAhAni 25 nAkasad qtustomA dikstomAfcAbhiplavAhAni 26 8

अतिमूर्त्तिना यक्ष्यमाणो मासं सौर्याचान्द्र मसीभ्यामिष्टीभ्यां यजेत १ शुक्लं चान्द्र मस्या । सौर्ययेतरं २ अत्राह गोरमन्वत नवो नवो भवति जायमानस्तरणिर्विश्वदर्शतश्चित्रं देवानामुदगादनीकमिति याज्यानुवाक्याः ३ स ईं महीन्धुनिमेतोररम्णात् स्वप्नेनाभ्युप्याचुमुरिन्धुनिञ्चेति सूक्तमुखीये ४ सूर्यस्तुता यशस्कामः ५ पिबा सोममभीन्द्रं स्तवेति मध्यन्दिनः । व्योम्ना-ऽन्नाद्यकामः ६ विश्वदेवस्तुता यशस्कामः ७ पञ्चशारदीयेन पशुकामः ८ एतेषां त्रयाणां कयाशुभातदिदासेति मध्यन्दिनः । उभयसामानौ पूर्वौ ९ उक्थ्यः पञ्चशारदीयः । विशो विशो वो अतिथिमित्याज्यं १० कण्वरथन्तरं पृष्ठं ११ गोसवविवधौ पशुकामः १२ इन्द्र सोममेतायामेति मध्यन्दिनः १३ दश सहस्राणि दक्षिणाः १४ षोडशैकाहाः १५ आयुर्गौरिति व्यत्यासं १६ उद्भिद्बलभिदौ स्वर्गकामः १७ इन्द्र सोममिन्द्र ?ः पूर्भिदिति मध्यन्दिनः १८ विनुत्यभिभूत्योरिषुवज्रयोश्च मन्युसूक्ते १९ अभिचरन् यजत २० त्विष्य-पचित्योः सम्राट्स्वराजो राड्विराजोः शदस्य चैकाहिके २१ उपशदस्य राशिमराययोश्च कयाशुभीयतदिदासीये २२ भूतिकामराज्यकामान्नाद्यका-मेन्द्रि यकामतेजस्कामानां २३ एते कामा द्वयोर्द्वयोः २४ ऋषिस्तोमा व्रा-त्यस्तोमाश्च पृष्ठ्याहानि २५ नाकसद् ऋतुस्तोमा दिक्स्तोमाश्चाभिप्लवाहानि २६ ८

अतिमूर्त्तिना यक्ष्यमाणो मासं सौर्याचान्द्र मसीभ्यामिष्टीभ्यां यजेत १ शुक्लं चान्द्र मस्या । सौर्ययेतरं २ अत्राह गोरमन्वत नवो नवो भवति जायमानस्तरणिर्विश्वदर्शतश्चित्रं देवानामुदगादनीकमिति याज्यानुवाक्याः ३ स ईं महीन्धुनिमेतोररम्णात् स्वप्नेनाभ्युप्याचुमुरिन्धुनिञ्चेति सूक्तमुखीये ४ सूर्यस्तुता यशस्कामः ५ पिबा सोममभीन्द्रं स्तवेति मध्यन्दिनः । व्योम्ना-ऽन्नाद्यकामः ६ विश्वदेवस्तुता यशस्कामः ७ पञ्चशारदीयेन पशुकामः ८ एतेषां त्रयाणां कयाशुभातदिदासेति मध्यन्दिनः । उभयसामानौ पूर्वौ ९ उक्थ्यः पञ्चशारदीयः । विशो विशो वो अतिथिमित्याज्यं १० कण्वरथन्तरं पृष्ठं ११ गोसवविवधौ पशुकामः १२ इन्द्र सोममेतायामेति मध्यन्दिनः १३ दश सहस्राणि दक्षिणाः १४ षोडशैकाहाः १५ आयुर्गौरिति व्यत्यासं १६ उद्भिद्बलभिदौ स्वर्गकामः १७ इन्द्र सोममिन्द्र ः! पूर्भिदिति मध्यन्दिनः १८ विनुत्यभिभूत्योरिषुवज्रयोश्च मन्युसूक्ते १९ अभिचरन् यजत २० त्विष्य-पचित्योः सम्राट्स्वराजो राड्विराजोः शदस्य चैकाहिके २१ उपशदस्य राशिमराययोश्च कयाशुभीयतदिदासीये २२ भूतिकामराज्यकामान्नाद्यका-मेन्द्रि यकामतेजस्कामानां २३ एते कामा द्वयोर्द्वयोः २४ ऋषिस्तोमा व्रा-त्यस्तोमाश्च पृष्ठ्याहानि २५ नाकसद् ऋतुस्तोमा दिक्स्तोमाश्चाभिप्लवाहानि २६ ८


417

ySy pxvo nop/rer¥Ny;Nv;É.jn;É¥nITset soŒ¢oy;Rme, yjet 1 m;?y²Ndne ixLpyoinvjRmuÿ_o ivÉjt; 2 Ek;hen 3 g.Rk;ret( StuvIr'Stqwv Stoi]y;nuåp;n( 4 rqNtre,;g[e tto vwr;jen tto rqNtre, 5 bOhÃwr;j;>y;' vwvmev 6 v;mdeVyx;Kvre mw];v¨,Sy ) n*/svwåpe b[;÷,;zÖÉsn" 7 Xywtvwåpe v; 8 k;leyrwvte aCz;v;kSy 9 s;m;-nNtyeR, Ã* Ã* p[g;q;vg.Rk;r' 10 aitr;]iSTvh 11 aÃwpdoKQy’eÃwWuvt' tOtIysvn' 12 è?vRm;ɐn;ditárÿ_oKQy;in 13 jr;bo/t iÃivi— jrm;," sÉm?yseŒÉ¦neN{ e,;.;Tyɦ" =e]Sy pitn; vyÉmit pár/;nIy; yuv' dev; £tun; pUVyeR,eit y;Jy; 14 yd´k° vO]h¥u«¼dÉ.Åt; m`m;no iv;É." p[;ty;Rv;,; =e]Sy pte m/umNtmUÉmRÉmit pár/;nIy; yuv;' dev;S]y Ek;dx;s ”it y;Jy; 15 tÉmN{ ' v;jy;mÉs mh;\ ”N{ o y aojs; nUnmɐn; t v;' rq' m/umtIroW/I´;Rv a;p ”it pár/;nIy;Œpn;Yy' tdɐn; Õt' v;Émit y;Jy; 16 ato dev; avNtu n ”it Stoi]y;nuåp* 17 ¬t noŒÉ/yogo ag[; ”it v;nuåpSyoÿm; 18 é@¼ ´;v;pOÉqvI ¬.; ¬ nUn' dwVy; hot;r; p[qm; puroihteit pár/;nIy;Œy' v;' .;go inihto yj]eit y;Jy; 19 yid n;/Iy;Tpur;,mok" s:y' ixv' v;Émit ct§o y;Jy;" 20 tÃo g;y sute sc; Sto]ÉmN{ ;y g;yt Tymu v" s];s;h' s]; te anuÕ·y ”it v; Stoi]y;nuåp;" 21 apárÉmt;" pr"sh§; d²=,;" 22 et’;trIrqo hotuheRtu" 23 11

yasya pafavo nopadharerannanyAnvAbhijanAnninItseta so'ptoryAmeNa yajeta 1 mAdhyandine filpayonivarjamukto vifvajitA 2 ekAhena 3 garbhakAraxcet stuvIraMstathaiva stotriyAnurUpAn 4 rathantareNAgre tato vairAjena tato rathantareNa 5 bqhadvairAjAbhyAM vaivameva 6 vAmadevyafAkvare maitrAvaruNasya , naudhasavairUpe brAhmaNAchaMsinaH 7 fyaitavairUpe vA 8 kAleyaraivate acchAvAkasya 9 sAmA-nantaryeNa dvau dvau pragAthAvagarbhakAraM 10 atirAtrastviha 11 advaipadokthyafcedvaiSuvataM tqtIyasavanaM 12 UrdhvamAfvinAdatiriktokthyAni 13 jarAbodhata dviviDDhi jaramANaH samidhyase'gninendre NAbhAtyagniH kSetrasya patinA vayamiti paridhAnIyA yuvaM devA kratunA pUrvyeNeti yAjyA 14 yadadyakacca vqtrahannudghedabhifratA maghamAno vifvAbhiH prAtaryAvANA kSetrasya pate madhumantamUrmimiti paridhAnIyA yuvAM devAstraya ekAdafAsa iti yAjyA 15 tamindraM vAjayAmasi mahAMM indra ?o ya ojasA nUnamafvinA ta vAM rathaM madhumatIroSadhIrdyAva Apa iti paridhAnIyA'panAyyaM tadafvinA kqtaM vAmiti yAjyA 16 ato devA avantu na iti stotriyAnurUpau 17 uta no'dhiyogo agrA iti vAnurUpasyottamA 18 IDe dyAvApqthivI ubhA u nUnaM daivyA hotArA prathamA purohiteti paridhAnIyA'yaM vAM bhAgo nihito yajatreti yAjyA 19 yadi nAdhIyAtpurANamokaH sakhyaM fivaM vAmiti catasro yAjyAH 20 tadvo gAya sute sacA stotramindra ?Aya gAyata tyamu vaH satrAsAhaM satrA te anukqSTaya iti vA stotriyAnurUpAH 21 aparimitAH paraHsahasrA dakSiNAH 22 fvetafcAfvatarIratho hoturhetuH 23 11

yasya pafavo nopadharerannanyAnvAbhijanAnninItseta so'ptoryAmeNa yajeta 1 mAdhyandine filpayonivarjamukto vifvajitA 2 ekAhena 3 garbhakAraxcet stuvIraMstathaiva stotriyAnurUpAn 4 rathantareNAgre tato vairAjena tato rathantareNa 5 bqhadvairAjAbhyAM vaivameva 6 vAmadevyafAkvare maitrAvaruNasya , naudhasavairUpe brAhmaNAchaMsinaH 7 fyaitavairUpe vA 8 kAleyaraivate acchAvAkasya 9 sAmA-nantaryeNa dvau dvau pragAthAvagarbhakAraM 10 atirAtrastviha 11 advaipadokthyafcedvaiSuvataM tqtIyasavanaM 12 UrdhvamAfvinAdatiriktokthyAni 13 jarAbodhata dviviDDhi jaramANaH samidhyase'gninendre NAbhAtyagniH kSetrasya patinA vayamiti paridhAnIyA yuvaM devA kratunA pUrvyeNeti yAjyA 14 yadadyakacca vqtrahannudghedabhifratA maghamAno vifvAbhiH prAtaryAvANA kSetrasya pate madhumantamUrmimiti paridhAnIyA yuvAM devAstraya ekAdafAsa iti yAjyA 15 tamindraM vAjayAmasi mahAMM indro ya ojasA nUnamafvinA ta vAM rathaM madhumatIroSadhIrdyAva Apa iti paridhAnIyA'panAyyaM tadafvinA kqtaM vAmiti yAjyA 16 ato devA avantu na iti stotriyAnurUpau 17 uta no'dhiyogo agrA iti vAnurUpasyottamA 18 IDe dyAvApqthivI ubhA u nUnaM daivyA hotArA prathamA purohiteti paridhAnIyA'yaM vAM bhAgo nihito yajatreti yAjyA 19 yadi nAdhIyAtpurANamokaH sakhyaM fivaM vAmiti catasro yAjyAH 20 tadvo gAya sute sacA stotramindrA ya gAyata tyamu vaH satrAsAhaM satrA te anukqSTaya iti vA stotriyAnurUpAH 21 aparimitAH paraHsahasrA dakSiNAH 22 fvetafcAfvatarIratho hoturhetuH 23 11

यस्य पशवो नोपधरेरन्नन्यान्वाभिजनान्निनीत्सेत सोऽप्तोर्यामेण यजेत १ माध्यन्दिने शिल्पयोनिवर्जमुक्तो विश्वजिता २ एकाहेन ३ गर्भकारञ्चेत् स्तुवीरंस्तथैव स्तोत्रियानुरूपान् ४ रथन्तरेणाग्रे ततो वैराजेन ततो रथन्तरेण ५ बृहद्वैराजाभ्यां वैवमेव ६ वामदेव्यशाक्वरे मैत्रावरुणस्य । नौधसवैरूपे ब्राह्मणाछंसिनः ७ श्यैतवैरूपे वा ८ कालेयरैवते अच्छावाकस्य ९ सामा-नन्तर्येण द्वौ द्वौ प्रगाथावगर्भकारं १० अतिरात्रस्त्विह ११ अद्वैपदोक्थ्यश्चेद्वैषुवतं तृतीयसवनं १२ ऊर्ध्वमाश्विनादतिरिक्तोक्थ्यानि १३ जराबोधत द्विविड्ढि जरमाणः समिध्यसेऽग्निनेन्द्रे णाभात्यग्निः क्षेत्रस्य पतिना वयमिति परिधानीया युवं देवा क्रतुना पूर्व्येणेति याज्या १४ यदद्यकच्च वृत्रहन्नुद्घेदभिश्रता मघमानो विश्वाभिः प्रातर्यावाणा क्षेत्रस्य पते मधुमन्तमूर्मिमिति परिधानीया युवां देवास्त्रय एकादशास इति याज्या १५ तमिन्द्रं वाजयामसि महाँ इन्द्र ?ो य ओजसा नूनमश्विना त वां रथं मधुमतीरोषधीर्द्याव आप इति परिधानीयाऽपनाय्यं तदश्विना कृतं वामिति याज्या १६ अतो देवा अवन्तु न इति स्तोत्रियानुरूपौ १७ उत नोऽधियोगो अग्रा इति वानुरूपस्योत्तमा १८ ईडे द्यावापृथिवी उभा उ नूनं दैव्या होतारा प्रथमा पुरोहितेति परिधानीयाऽयं वां भागो निहितो यजत्रेति याज्या १९ यदि नाधीयात्पुराणमोकः सख्यं शिवं वामिति चतस्रो याज्याः २० तद्वो गाय सुते सचा स्तोत्रमिन्द्र ?ाय गायत त्यमु वः सत्रासाहं सत्रा ते अनुकृष्टय इति वा स्तोत्रियानुरूपाः २१ अपरिमिताः परःसहस्रा दक्षिणाः २२ श्वेतश्चाश्वतरीरथो होतुर्हेतुः २३ ११

यस्य पशवो नोपधरेरन्नन्यान्वाभिजनान्निनीत्सेत सोऽप्तोर्यामेण यजेत १ माध्यन्दिने शिल्पयोनिवर्जमुक्तो विश्वजिता २ एकाहेन ३ गर्भकारञ्चेत् स्तुवीरंस्तथैव स्तोत्रियानुरूपान् ४ रथन्तरेणाग्रे ततो वैराजेन ततो रथन्तरेण ५ बृहद्वैराजाभ्यां वैवमेव ६ वामदेव्यशाक्वरे मैत्रावरुणस्य । नौधसवैरूपे ब्राह्मणाछंसिनः ७ श्यैतवैरूपे वा ८ कालेयरैवते अच्छावाकस्य ९ सामा-नन्तर्येण द्वौ द्वौ प्रगाथावगर्भकारं १० अतिरात्रस्त्विह ११ अद्वैपदोक्थ्यश्चेद्वैषुवतं तृतीयसवनं १२ ऊर्ध्वमाश्विनादतिरिक्तोक्थ्यानि १३ जराबोधत द्विविड्ढि जरमाणः समिध्यसेऽग्निनेन्द्रे णाभात्यग्निः क्षेत्रस्य पतिना वयमिति परिधानीया युवं देवा क्रतुना पूर्व्येणेति याज्या १४ यदद्यकच्च वृत्रहन्नुद्घेदभिश्रता मघमानो विश्वाभिः प्रातर्यावाणा क्षेत्रस्य पते मधुमन्तमूर्मिमिति परिधानीया युवां देवास्त्रय एकादशास इति याज्या १५ तमिन्द्रं वाजयामसि महाँ इन्द्रो य ओजसा नूनमश्विना त वां रथं मधुमतीरोषधीर्द्याव आप इति परिधानीयाऽपनाय्यं तदश्विना कृतं वामिति याज्या १६ अतो देवा अवन्तु न इति स्तोत्रियानुरूपौ १७ उत नोऽधियोगो अग्रा इति वानुरूपस्योत्तमा १८ ईडे द्यावापृथिवी उभा उ नूनं दैव्या होतारा प्रथमा पुरोहितेति परिधानीयाऽयं वां भागो निहितो यजत्रेति याज्या १९ यदि नाधीयात्पुराणमोकः सख्यं शिवं वामिति चतस्रो याज्याः २० तद्वो गाय सुते सचा स्तोत्रमिन्द्रा य गायत त्यमु वः सत्रासाहं सत्रा ते अनुकृष्टय इति वा स्तोत्रियानुरूपाः २१ अपरिमिताः परःसहस्रा दक्षिणाः २२ श्वेतश्चाश्वतरीरथो होतुर्हेतुः २३ ११


423

a;i©rs' SvgRk;m" 1 yo v; p

AzgirasaM svargakAmaH 1 yo vA paNyo hIno'naprepsuH syAt 2 caitrarathama-nnAdyakAmaH , kApivanaM svargakAma iti dvyahAH 3 prathamasya tUttarasyAhnastArttIyaM tqtIyasavanaM 4 tvaM hi kSaitavaditi cAjyaM 5 gargatrirAtraM svargakAmaH 6 tasya madhyamasyAhno vAmadevyaM pqSThaM , vifovifIyamagniSTomasAma 7 vAravantIya-muttame 8 tvamagne vasUMriti cAjyaM 9 baidatrirAtraM rAjyakAmaH 10 sarve trivqto'tirAtrAH 11 chandomapavamAnAntarvasU pafukAmaH 12 parAkacchando-maparAkau svargakAmaH 13 iti tr?yahAH 14 gargatrirAtrafasyAH 15 atrefcaturvIraM vIrakAmaH 16 tasya vIravantyAjyAni 17 yamagne vAjasAtameti dvitIye-'hanyAjyaM , agnAyo martya iti tqtIye , agniM nara iti caturthe 18 SoDafimaccaturthaM 19 tasyAbhi tvA vqSabhAsuta iti gAyatrISu rathantaraM pqSThaM 20 anuSTubbqhatISu bqhat 21 caturthe tvaM balasya gomato yajjAyathA apUrvyeti vA 22 jAmadagnaM puSTikAmaH 23 tasya puroDAfinya upasadaH 24 vaifvAmitraM bhrAtqvyavAn prajAkAmo vasiSThasaMsarpaM 25 iti caturahAH 26 sArvasenaM pafukAmaH , daivaM bhrAtqvyavAn , paxcafAradIyaM pafukAmaH , vratavantamA-yuSkAmaH , vAvaraM vAkpravadiSuH 27 iti paxca paxcarAtrAH 28 paxcafAradIyasya tu saptadafokSANa aindra ?AmArutA mArutIbhiH saha vatsatarIbhiH saptadafabhiH saptadafabhiH paxcavarSaparyagnikqtAH savanIyAH 29 teSAM trIMstrIMfcaturSvahaHsvAlabheran , parifiSTAn paxca paxcame 30 vratavatastu tqtIyasyAhnaH sthAne mahAvrataM 31 pqSTyapaxcAha uttamaH 32 2

AzgirasaM svargakAmaH 1 yo vA paNyo hIno'naprepsuH syAt 2 caitrarathama-nnAdyakAmaH , kApivanaM svargakAma iti dvyahAH 3 prathamasya tUttarasyAhnastArttIyaM tqtIyasavanaM 4 tvaM hi kSaitavaditi cAjyaM 5 gargatrirAtraM svargakAmaH 6 tasya madhyamasyAhno vAmadevyaM pqSThaM , vifovifIyamagniSTomasAma 7 vAravantIya-muttame 8 tvamagne vasUMriti cAjyaM 9 baidatrirAtraM rAjyakAmaH 10 sarve trivqto'tirAtrAH 11 chandomapavamAnAntarvasU pafukAmaH 12 parAkacchando-maparAkau svargakAmaH 13 iti tr! yahAH 14 gargatrirAtrafasyAH 15 atrefcaturvIraM vIrakAmaH 16 tasya vIravantyAjyAni 17 yamagne vAjasAtameti dvitIye-'hanyAjyaM , agnAyo martya iti tqtIye , agniM nara iti caturthe 18 SoDafimaccaturthaM 19 tasyAbhi tvA vqSabhAsuta iti gAyatrISu rathantaraM pqSThaM 20 anuSTubbqhatISu bqhat 21 caturthe tvaM balasya gomato yajjAyathA apUrvyeti vA 22 jAmadagnaM puSTikAmaH 23 tasya puroDAfinya upasadaH 24 vaifvAmitraM bhrAtqvyavAn prajAkAmo vasiSThasaMsarpaM 25 iti caturahAH 26 sArvasenaM pafukAmaH , daivaM bhrAtqvyavAn , paxcafAradIyaM pafukAmaH , vratavantamA-yuSkAmaH , vAvaraM vAkpravadiSuH 27 iti paxca paxcarAtrAH 28 paxcafAradIyasya tu saptadafokSANa aindrA mArutA mArutIbhiH saha vatsatarIbhiH saptadafabhiH saptadafabhiH paxcavarSaparyagnikqtAH savanIyAH 29 teSAM trIMstrIMfcaturSvahaHsvAlabheran , parifiSTAn paxca paxcame 30 vratavatastu tqtIyasyAhnaH sthAne mahAvrataM 31 pqSTyapaxcAha uttamaH 32 2

आङ्गिरसं स्वर्गकामः १ यो वा पण्यो हीनोऽनप्रेप्सुः स्यात् २ चैत्ररथम-न्नाद्यकामः । कापिवनं स्वर्गकाम इति द्व्यहाः ३ प्रथमस्य तूत्तरस्याह्नस्तार्त्तीयं तृतीयसवनं ४ त्वं हि क्षैतवदिति चाज्यं ५ गर्गत्रिरात्रं स्वर्गकामः ६ तस्य मध्यमस्याह्नो वामदेव्यं पृष्ठं । विशोविशीयमग्निष्टोमसाम ७ वारवन्तीय-मुत्तमे ८ त्वमग्ने वसूंरिति चाज्यं ९ बैदत्रिरात्रं राज्यकामः १० सर्वे त्रिवृतोऽतिरात्राः ११ छन्दोमपवमानान्तर्वसू पशुकामः १२ पराकच्छन्दो-मपराकौ स्वर्गकामः १३ इति त्र्?यहाः १४ गर्गत्रिरात्रशस्याः १५ अत्रेश्चतुर्वीरं वीरकामः १६ तस्य वीरवन्त्याज्यानि १७ यमग्ने वाजसातमेति द्वितीये-ऽहन्याज्यं । अग्नायो मर्त्य इति तृतीये । अग्निं नर इति चतुर्थे १८ षोडशिमच्चतुर्थं १९ तस्याभि त्वा वृषभासुत इति गायत्रीषु रथन्तरं पृष्ठं २० अनुष्टुब्बृहतीषु बृहत् २१ चतुर्थे त्वं बलस्य गोमतो यज्जायथा अपूर्व्येति वा २२ जामदग्नं पुष्टिकामः २३ तस्य पुरोडाशिन्य उपसदः २४ वैश्वामित्रं भ्रातृव्यवान् प्रजाकामो वसिष्ठसंसर्पं २५ इति चतुरहाः २६ सार्वसेनं पशुकामः । दैवं भ्रातृव्यवान् । पञ्चशारदीयं पशुकामः । व्रतवन्तमा-युष्कामः । वावरं वाक्प्रवदिषुः २७ इति पञ्च पञ्चरात्राः २८ पञ्चशारदीयस्य तु सप्तदशोक्षाण ऐन्द्र ?ामारुता मारुतीभिः सह वत्सतरीभिः सप्तदशभिः सप्तदशभिः पञ्चवर्षपर्यग्निकृताः सवनीयाः २९ तेषां त्रींस्त्रींश्चतुर्ष्वहःस्वालभेरन् । परिशिष्टान् पञ्च पञ्चमे ३० व्रतवतस्तु तृतीयस्याह्नः स्थाने महाव्रतं ३१ पृष्ट्यपञ्चाह उत्तमः ३२ २

आङ्गिरसं स्वर्गकामः १ यो वा पण्यो हीनोऽनप्रेप्सुः स्यात् २ चैत्ररथम-न्नाद्यकामः । कापिवनं स्वर्गकाम इति द्व्यहाः ३ प्रथमस्य तूत्तरस्याह्नस्तार्त्तीयं तृतीयसवनं ४ त्वं हि क्षैतवदिति चाज्यं ५ गर्गत्रिरात्रं स्वर्गकामः ६ तस्य मध्यमस्याह्नो वामदेव्यं पृष्ठं । विशोविशीयमग्निष्टोमसाम ७ वारवन्तीय-मुत्तमे ८ त्वमग्ने वसूंरिति चाज्यं ९ बैदत्रिरात्रं राज्यकामः १० सर्वे त्रिवृतोऽतिरात्राः ११ छन्दोमपवमानान्तर्वसू पशुकामः १२ पराकच्छन्दो-मपराकौ स्वर्गकामः १३ इति त्र्! यहाः १४ गर्गत्रिरात्रशस्याः १५ अत्रेश्चतुर्वीरं वीरकामः १६ तस्य वीरवन्त्याज्यानि १७ यमग्ने वाजसातमेति द्वितीये-ऽहन्याज्यं । अग्नायो मर्त्य इति तृतीये । अग्निं नर इति चतुर्थे १८ षोडशिमच्चतुर्थं १९ तस्याभि त्वा वृषभासुत इति गायत्रीषु रथन्तरं पृष्ठं २० अनुष्टुब्बृहतीषु बृहत् २१ चतुर्थे त्वं बलस्य गोमतो यज्जायथा अपूर्व्येति वा २२ जामदग्नं पुष्टिकामः २३ तस्य पुरोडाशिन्य उपसदः २४ वैश्वामित्रं भ्रातृव्यवान् प्रजाकामो वसिष्ठसंसर्पं २५ इति चतुरहाः २६ सार्वसेनं पशुकामः । दैवं भ्रातृव्यवान् । पञ्चशारदीयं पशुकामः । व्रतवन्तमा-युष्कामः । वावरं वाक्प्रवदिषुः २७ इति पञ्च पञ्चरात्राः २८ पञ्चशारदीयस्य तु सप्तदशोक्षाण ऐन्द्रा मारुता मारुतीभिः सह वत्सतरीभिः सप्तदशभिः सप्तदशभिः पञ्चवर्षपर्यग्निकृताः सवनीयाः २९ तेषां त्रींस्त्रींश्चतुर्ष्वहःस्वालभेरन् । परिशिष्टान् पञ्च पञ्चमे ३० व्रतवतस्तु तृतीयस्याह्नः स्थाने महाव्रतं ३१ पृष्ट्यपञ्चाह उत्तमः ३२ २


426

AtUn;' W@h' p[itÏ;k;m" 1 pO·ä" smULho VyULho v; 2 pO·ä;vlMb' pxuk;m" 3 pO·äp;hoŒ>y;sÿ_o ivÉj° 4 sM.;yRm;yuãk;m" ) pO·äT} yh" pUvoRŒÉ.PlvT} yh’ 5 AiWs¢r;]mO²õk;m" ) p[;j;pTy' p[j;k;m" ) zNdompvm;nv[t' pxuk;m" ) j;md¦m¥;´k;m" ) Ete cTv;r" pOÏäo mh;v[t 6 pOÏäo mh;v[t 7 v[t' tu SvStom' p[qme 8 s¢dx' iÃtIye 9 zNdompvm;n' tOtIye 10 ctuÉv|xo bihãpvm;n" s¢dx" xeW’tuqR" 11 EeN{ mTyNy;" p[j; bu.UWn( 12 i]k&k; aÉ.ÉjiÐÉjNmh;v[t' svRStom" 13 jnks¢r;]mO²õk;m" aÉ.Plv-cturhoivÉjNmh;v[t' Jyoit·om" 14 pOÏäStomo ivÉj° pxuk;mSy s¢m" 15 devTvmIPstoŒ·r;]" 16 pOÏäo mh;v[t' Jyoit·om" 17 nvr;]m;yuãk;m" ) pOÏä²S]k&k;’ 18 i]k&k;" pOÏä;vlMb ”it pxuk;mSy 19 ”it nvr;]* 20 i]kkÚb?yõR" pOÏä" ) mh;-i]kkÚPVyULho nvr;]" ) smULhi]kkÚPsmULh" 21 ctu·omi]kkÚb?y-õoRŒÉ.Plv" ) Etw’tuÉ.R" Sv;n;' ÅwÏäk;mo yjet 22 kÚsu¨ÉbNdu-mO²õk;m" ) ]y;,;' pOÏä;ö;mek“kù i]" 23 zNdomvNt' pxuk;m" ) pOÏä;vlMbSy p[;âGvÉjtXzNdom; dxm;h" 24 pur;ŒÉ.crn( 25 Jyoitg;RmÉ.to g*rÉ.Éjt' ivÉjd;yuW' 26 xllIipx©Ö ÅIk;m" 27 aÉ.PlvT} yh" pUvRiS]" 28 ”it dxr;];" 29 3

qtUnAM SaDahaM pratiSThAkAmaH 1 pqSTyaH samUlho vyUlho vA 2 pqSTyAvalambaM pafukAmaH 3 pqSTyapaxcAho'bhyAsakto vifvajicca 4 sambhAryamAyuSkAmaH , pqSTya ttr?yahaH pUrvo'bhiplava ttr?yahafca 5 qSisaptarAtramqddhikAmaH , prAjApatyaM prajAkAmaH , chandomapavamAnavrataM pafukAmaH , jAmadagnamannAdyakAmaH , ete catvAraH pqSThyo mahAvrataxca 6 pqSThyo mahAvrataxca 7 vrataM tu svastomaM prathame 8 saptadafaM dvitIye 9 chandomapavamAnaM tqtIye 10 caturviMfo bahiSpavamAnaH saptadafaH feSafcaturthaH 11 aindra matyanyAH prajA bubhUSan 12 trikadrukA abhijidvifvajinmahAvrataM sarvastomaH 13 janakasaptarAtramqddhikAmaH abhiplava-caturahovifvajinmahAvrataM jyotiSTomaH 14 pqSThyastomo vifvajicca pafukAmasya saptamaH 15 devatvamIpsato'STarAtraH 16 pqSThyo mahAvrataM jyotiSTomaH 17 navarAtramAyuSkAmaH , pqSThyastrikadrukAfca 18 trikadrukAH pqSThyAvalamba iti pafukAmasya 19 iti navarAtrau 20 trikakubadhyarddhaH pqSThyaH , mahA-trikakupvyUlho navarAtraH , samUlhatrikakupsamUlhaH 21 catuSTomatrikakubadhya-rddho'bhiplavaH , etaifcaturbhiH svAnAM fraiSThyakAmo yajeta 22 kusurubindu-mqddhikAmaH , trayANAM pqSThyAhnAmekaikaM triH 23 chandomavantaM pafukAmaH , pqSThyAvalambasya prAgvifvajitafchandomA dafamaxcAhaH 24 purA'bhicaran 25 jyotirgAmabhito gaurabhijitaM vifvajidAyuSaM 26 falalIpifazgaM frIkAmaH 27 abhiplava ttr?yahaH pUrvastriH 28 iti dafarAtrAH 29 3

qtUnAM SaDahaM pratiSThAkAmaH 1 pqSTyaH samUlho vyUlho vA 2 pqSTyAvalambaM pafukAmaH 3 pqSTyapaxcAho'bhyAsakto vifvajicca 4 sambhAryamAyuSkAmaH , pqSTyattr! yahaH pUrvo'bhiplavattr! yahafca 5 qSisaptarAtramqddhikAmaH , prAjApatyaM prajAkAmaH , chandomapavamAnavrataM pafukAmaH , jAmadagnamannAdyakAmaH , ete catvAraH pqSThyo mahAvrataxca 6 pqSThyo mahAvrataxca 7 vrataM tu svastomaM prathame 8 saptadafaM dvitIye 9 chandomapavamAnaM tqtIye 10 caturviMfo bahiSpavamAnaH saptadafaH feSafcaturthaH 11 aindra matyanyAH prajA bubhUSan 12 trikadrukA abhijidvifvajinmahAvrataM sarvastomaH 13 janakasaptarAtramqddhikAmaH abhiplava-caturahovifvajinmahAvrataM jyotiSTomaH 14 pqSThyastomo vifvajicca pafukAmasya saptamaH 15 devatvamIpsato'STarAtraH 16 pqSThyo mahAvrataM jyotiSTomaH 17 navarAtramAyuSkAmaH , pqSThyastrikadrukAfca 18 trikadrukAH pqSThyAvalamba iti pafukAmasya 19 iti navarAtrau 20 trikakubadhyarddhaH pqSThyaH , mahA-trikakupvyUlho navarAtraH , samUlhatrikakupsamUlhaH 21 catuSTomatrikakubadhya-rddho'bhiplavaH , etaifcaturbhiH svAnAM fraiSThyakAmo yajeta 22 kusurubindu-mqddhikAmaH , trayANAM pqSThyAhnAmekaikaM triH 23 chandomavantaM pafukAmaH , pqSThyAvalambasya prAgvifvajitafchandomA dafamaxcAhaH 24 purA'bhicaran 25 jyotirgAmabhito gaurabhijitaM vifvajidAyuSaM 26 falalIpifazgaM frIkAmaH 27 abhiplavattr! yahaH pUrvastriH 28 iti dafarAtrAH 29 3

ऋतूनां षडहं प्रतिष्ठाकामः १ पृष्ट्यः समूल्हो व्यूल्हो वा २ पृष्ट्यावलम्बं पशुकामः ३ पृष्ट्यपञ्चाहोऽभ्यासक्तो विश्वजिच्च ४ सम्भार्यमायुष्कामः । पृष्ट्य त्त्र्?यहः पूर्वोऽभिप्लव त्त्र्?यहश्च ५ ऋषिसप्तरात्रमृद्धिकामः । प्राजापत्यं प्रजाकामः । छन्दोमपवमानव्रतं पशुकामः । जामदग्नमन्नाद्यकामः । एते चत्वारः पृष्ठ्यो महाव्रतञ्च ६ पृष्ठ्यो महाव्रतञ्च ७ व्रतं तु स्वस्तोमं प्रथमे ८ सप्तदशं द्वितीये ९ छन्दोमपवमानं तृतीये १० चतुर्विंशो बहिष्पवमानः सप्तदशः शेषश्चतुर्थः ११ ऐन्द्र मत्यन्याः प्रजा बुभूषन् १२ त्रिकद्रुका अभिजिद्विश्वजिन्महाव्रतं सर्वस्तोमः १३ जनकसप्तरात्रमृद्धिकामः अभिप्लव-चतुरहोविश्वजिन्महाव्रतं ज्योतिष्टोमः १४ पृष्ठ्यस्तोमो विश्वजिच्च पशुकामस्य सप्तमः १५ देवत्वमीप्सतोऽष्टरात्रः १६ पृष्ठ्यो महाव्रतं ज्योतिष्टोमः १७ नवरात्रमायुष्कामः । पृष्ठ्यस्त्रिकद्रुकाश्च १८ त्रिकद्रुकाः पृष्ठ्यावलम्ब इति पशुकामस्य १९ इति नवरात्रौ २० त्रिककुबध्यर्द्धः पृष्ठ्यः । महा-त्रिककुप्व्यूल्हो नवरात्रः । समूल्हत्रिककुप्समूल्हः २१ चतुष्टोमत्रिककुबध्य-र्द्धोऽभिप्लवः । एतैश्चतुर्भिः स्वानां श्रैष्ठ्यकामो यजेत २२ कुसुरुबिन्दु-मृद्धिकामः । त्रयाणां पृष्ठ्याह्नामेकैकं त्रिः २३ छन्दोमवन्तं पशुकामः । पृष्ठ्यावलम्बस्य प्राग्विश्वजितश्छन्दोमा दशमञ्चाहः २४ पुराऽभिचरन् २५ ज्योतिर्गामभितो गौरभिजितं विश्वजिदायुषं २६ शललीपिशङ्गं श्रीकामः २७ अभिप्लव त्त्र्?यहः पूर्वस्त्रिः २८ इति दशरात्राः २९ ३

ऋतूनां षडहं प्रतिष्ठाकामः १ पृष्ट्यः समूल्हो व्यूल्हो वा २ पृष्ट्यावलम्बं पशुकामः ३ पृष्ट्यपञ्चाहोऽभ्यासक्तो विश्वजिच्च ४ सम्भार्यमायुष्कामः । पृष्ट्यत्त्र्! यहः पूर्वोऽभिप्लवत्त्र्! यहश्च ५ ऋषिसप्तरात्रमृद्धिकामः । प्राजापत्यं प्रजाकामः । छन्दोमपवमानव्रतं पशुकामः । जामदग्नमन्नाद्यकामः । एते चत्वारः पृष्ठ्यो महाव्रतञ्च ६ पृष्ठ्यो महाव्रतञ्च ७ व्रतं तु स्वस्तोमं प्रथमे ८ सप्तदशं द्वितीये ९ छन्दोमपवमानं तृतीये १० चतुर्विंशो बहिष्पवमानः सप्तदशः शेषश्चतुर्थः ११ ऐन्द्र मत्यन्याः प्रजा बुभूषन् १२ त्रिकद्रुका अभिजिद्विश्वजिन्महाव्रतं सर्वस्तोमः १३ जनकसप्तरात्रमृद्धिकामः अभिप्लव-चतुरहोविश्वजिन्महाव्रतं ज्योतिष्टोमः १४ पृष्ठ्यस्तोमो विश्वजिच्च पशुकामस्य सप्तमः १५ देवत्वमीप्सतोऽष्टरात्रः १६ पृष्ठ्यो महाव्रतं ज्योतिष्टोमः १७ नवरात्रमायुष्कामः । पृष्ठ्यस्त्रिकद्रुकाश्च १८ त्रिकद्रुकाः पृष्ठ्यावलम्ब इति पशुकामस्य १९ इति नवरात्रौ २० त्रिककुबध्यर्द्धः पृष्ठ्यः । महा-त्रिककुप्व्यूल्हो नवरात्रः । समूल्हत्रिककुप्समूल्हः २१ चतुष्टोमत्रिककुबध्य-र्द्धोऽभिप्लवः । एतैश्चतुर्भिः स्वानां श्रैष्ठ्यकामो यजेत २२ कुसुरुबिन्दु-मृद्धिकामः । त्रयाणां पृष्ठ्याह्नामेकैकं त्रिः २३ छन्दोमवन्तं पशुकामः । पृष्ठ्यावलम्बस्य प्राग्विश्वजितश्छन्दोमा दशमञ्चाहः २४ पुराऽभिचरन् २५ ज्योतिर्गामभितो गौरभिजितं विश्वजिदायुषं २६ शललीपिशङ्गं श्रीकामः २७ अभिप्लवत्त्र्! यहः पूर्वस्त्रिः २८ इति दशरात्राः २९ ३


435

sv;Rn( k;m;n;PSyNTsv;R ivÉjtIivRÉjgIWm;," sv;R Vyu·IVyRixãy-¥me/en yjet 1 amuT§+yÉ¥i·>y;' yjet 2 aɦmUR/RNv;n( 3 ivr;j* s'y;Jye 4 p*ã,I iÃtIy; 5 Tvm¦e sp[q; aÉs som y;Ste myo.uv ”it sÃNt* 6 Tv;' Éc]ÅvStm yÃ;ihÏ' td¦y ”it s'y;Jye ) amuTsOJy r²=,o iv/;y s;ivT} yiSt§ ”·yoŒhrhvwRr;jtN];" 7 sivt; sTyp[sv" p[sivt;ŒŒsivt; 8 y ”m; iv; j;t;Ny; devo y;tu sivt; surˆ" s´;no dev" sivt; sh;veit ù 9 sm;¢;su sm;¢;su d²=,t a;hvnIySy ihr

sarvAn kAmAnApsyantsarvA vijitIrvijigISamANaH sarvA vyuSTIrvyafiSya-nnafvamedhena yajeta 1 afvamutsrakSyanniSTibhyAM yajeta 2 agnirmUrdhanvAn 3 virAjau saMyAjye 4 pauSNI dvitIyA 5 tvamagne saprathA asi soma yAste mayobhuva iti sadvantau 6 tvAM citrafravastama yadvAhiSThaM tadagnaya iti saMyAjye , afvamutsqjya rakSiNo vidhAya sAvi ttr?yastisra iSTayo'haraharvairAjatantrAH 7 savitA satyaprasavaH prasavitA''savitA 8 ya imA vifvA jAtAnyA devo yAtu savitA suratnaH sadyAno devaH savitA sahAveti dve 9 samAptAsu samAptAsu dakSiNata AhavanIyasya hiraNyakafipAvAsIno'bhiSiktAya putrAmAtyapari-vqtAya rAjxe pAriplava mAcakSIta 10 hiraNmaye kUrce'dhvayurAsInaH pratigqNAti 11 AkhyAsyannadhvaryavityAhvayIta 12 ho hotaritItaraH 13 6

sarvAn kAmAnApsyantsarvA vijitIrvijigISamANaH sarvA vyuSTIrvyafiSya-nnafvamedhena yajeta 1 afvamutsrakSyanniSTibhyAM yajeta 2 agnirmUrdhanvAn 3 virAjau saMyAjye 4 pauSNI dvitIyA 5 tvamagne saprathA asi soma yAste mayobhuva iti sadvantau 6 tvAM citrafravastama yadvAhiSThaM tadagnaya iti saMyAjye , afvamutsqjya rakSiNo vidhAya sAvittr! yastisra iSTayo'haraharvairAjatantrAH 7 savitA satyaprasavaH prasavitA''savitA 8 ya imA vifvA jAtAnyA devo yAtu savitA suratnaH sadyAno devaH savitA sahAveti dve 9 samAptAsu samAptAsu dakSiNata AhavanIyasya hiraNyakafipAvAsIno'bhiSiktAya putrAmAtyapari-vqtAya rAjxe pAriplava mAcakSIta 10 hiraNmaye kUrce'dhvayurAsInaH pratigqNAti 11 AkhyAsyannadhvaryavityAhvayIta 12 ho hotaritItaraH 13 6

सर्वान् कामानाप्स्यन्त्सर्वा विजितीर्विजिगीषमाणः सर्वा व्युष्टीर्व्यशिष्य-न्नश्वमेधेन यजेत १ अश्वमुत्स्रक्ष्यन्निष्टिभ्यां यजेत २ अग्निर्मूर्धन्वान् ३ विराजौ संयाज्ये ४ पौष्णी द्वितीया ५ त्वमग्ने सप्रथा असि सोम यास्ते मयोभुव इति सद्वन्तौ ६ त्वां चित्रश्रवस्तम यद्वाहिष्ठं तदग्नय इति संयाज्ये । अश्वमुत्सृज्य रक्षिणो विधाय सावि त्त्र्?यस्तिस्र इष्टयोऽहरहर्वैराजतन्त्राः ७ सविता सत्यप्रसवः प्रसविताऽऽसविता ८ य इमा विश्वा जातान्या देवो यातु सविता सुरत्नः सद्यानो देवः सविता सहावेति द्वे ९ समाप्तासु समाप्तासु दक्षिणत आहवनीयस्य हिरण्यकशिपावासीनोऽभिषिक्ताय पुत्रामात्यपरि-वृताय राज्ञे पारिप्लव माचक्षीत १० हिरण्मये कूर्चेऽध्वयुरासीनः प्रतिगृणाति ११ आख्यास्यन्नध्वर्यवित्याह्वयीत १२ हो होतरितीतरः १३ ६

सर्वान् कामानाप्स्यन्त्सर्वा विजितीर्विजिगीषमाणः सर्वा व्युष्टीर्व्यशिष्य-न्नश्वमेधेन यजेत १ अश्वमुत्स्रक्ष्यन्निष्टिभ्यां यजेत २ अग्निर्मूर्धन्वान् ३ विराजौ संयाज्ये ४ पौष्णी द्वितीया ५ त्वमग्ने सप्रथा असि सोम यास्ते मयोभुव इति सद्वन्तौ ६ त्वां चित्रश्रवस्तम यद्वाहिष्ठं तदग्नय इति संयाज्ये । अश्वमुत्सृज्य रक्षिणो विधाय सावित्त्र्! यस्तिस्र इष्टयोऽहरहर्वैराजतन्त्राः ७ सविता सत्यप्रसवः प्रसविताऽऽसविता ८ य इमा विश्वा जातान्या देवो यातु सविता सुरत्नः सद्यानो देवः सविता सहावेति द्वे ९ समाप्तासु समाप्तासु दक्षिणत आहवनीयस्य हिरण्यकशिपावासीनोऽभिषिक्ताय पुत्रामात्यपरि-वृताय राज्ञे पारिप्लव माचक्षीत १० हिरण्मये कूर्चेऽध्वयुरासीनः प्रतिगृणाति ११ आख्यास्यन्नध्वर्यवित्याह्वयीत १२ हो होतरितीतरः १३ ६


441

]IÉ, suTy;in .v²Nt 1 gotmStom" p[qm' ) iÃtIySy;ö" pxo¨-p;kr,k;leŒm;nIy bihveR´;St;vev;Sq;pyeyu" 2 s cedv`[;y;du-pvÿeRt v; yDsmO²õ' iv´;t( 3 n cet( sugVy' no v;jI SvXVyÉmit yjm;n' v;cyet( 4 tmviSqtmup;kr,;y yd£Nd ”Tyek;dxÉ." St*Typ[,uvn( 5 anuSv;?y;yÉmTyekƒ 6 aÉ/[go xmI?vÉmit ix‚; Wi@±v'xitrSy vû^y ”it v; m; no Ém] ”Ty;vpet ) ¬pp[;g;Czsn' v;JyveRit c ù 7 s'D¢m' pˆäo /UNv²Nt d²=,;n( kxp=;nud­g[Qyetr;n( p[vOTy sVy;nUån;`[;n;" 8 aq;Smw mihWImupinp;ty²Nt 9 t;' hot;-ŒÉ.meqit m;t; c te ipt; c teŒg[e vO=Sy £¡@t" p[itl;nIit te ipt; g.emui·mt'syidit 10 s; hot;r' p[TyÉ.meqTynucYyR’ xt' r;jpu} yo m;t; c te ipt; c teŒg[e vO=Sy £¡@t" ) yIyPSyt ”v te mu%' hotm;R Tv' vdo bÉ×it 11 v;v;t;' b[÷o?v;Rmen;muCz^yt;iír* .;r' hrÉ¥v ) aq;Syw m?ymejtu xIte v;te puninRveit 12 s; b[÷;,' p[TyÉ.meqTy-nucYyR’ xt' r;jpuT} y è?vRmenmuCz^yt Égr* .;r' hrÉ¥v ) aq;Sy m?ymejtu xIte v;te puninRveit 13 sd" p[sOPy Sv;h;ÕitÉ.’árTv; 14 8

trINi sutyAni bhavanti 1 gotamastomaH prathamaM , dvitIyasyAhnaH paforu-pAkaraNakAle'fvamAnIya bahirvedyAstAvevAsthApayeyuH 2 sa cedavaghrAyAdu-pavartteta vA yajxasamqddhiM vidyAt 3 na cet sugavyaM no vAjI svafvyamiti yajamAnaM vAcayet 4 tamavasthitamupAkaraNAya yadakranda ityekAdafabhiH stautyapraNuvan 5 anusvAdhyAyamityeke 6 adhrigo famIdhvamiti fiSTvA SaDviMfatirasya vazkraya iti vA mA no mitra ityAvapeta , upaprAgAcchasanaM vAjyarveti ca dve 7 saMjxaptamafvaM patnyo dhUnvanti dakSiNAn kafapakSAnudgrathyetarAn pravqtya savyAnUrUnAghrAnAH 8 athAsmai mahiSImupanipAtayanti 9 tAM hotA-'bhimethati mAtA ca te pitA ca te'gre vqkSasya krIDataH pratilAnIti te pitA gabhemuSTimataMsayaditi 10 sA hotAraM pratyabhimethatyanucaryyafca fataM rAjapu tr?yo mAtA ca te pitA ca te'gre vqkSasya krIDataH , yIyapsyata iva te mukhaM hotarmA tvaM vado bahviti 11 vAvAtAM brahmordhvAmenAmucchrayatAdgirau bhAraM haranniva , athAsyai madhyamejatu fIte vAte punarniveti 12 sA brahmANaM pratyabhimethatya-nucaryyafca fataM rAjapu ttr?ya Urdhvamenamucchrayata girau bhAraM haranniva , athAsya madhyamejatu fIte vAte punarniveti 13 sadaH prasqpya svAhAkqtibhifcaritvA 14 8

trINi sutyAni bhavanti 1 gotamastomaH prathamaM , dvitIyasyAhnaH paforu-pAkaraNakAle'fvamAnIya bahirvedyAstAvevAsthApayeyuH 2 sa cedavaghrAyAdu-pavartteta vA yajxasamqddhiM vidyAt 3 na cet sugavyaM no vAjI svafvyamiti yajamAnaM vAcayet 4 tamavasthitamupAkaraNAya yadakranda ityekAdafabhiH stautyapraNuvan 5 anusvAdhyAyamityeke 6 adhrigo famIdhvamiti fiSTvA SaDviMfatirasya vazkraya iti vA mA no mitra ityAvapeta , upaprAgAcchasanaM vAjyarveti ca dve 7 saMjxaptamafvaM patnyo dhUnvanti dakSiNAn kafapakSAnudgrathyetarAn pravqtya savyAnUrUnAghrAnAH 8 athAsmai mahiSImupanipAtayanti 9 tAM hotA-'bhimethati mAtA ca te pitA ca te'gre vqkSasya krIDataH pratilAnIti te pitA gabhemuSTimataMsayaditi 10 sA hotAraM pratyabhimethatyanucaryyafca fataM rAjaputr! yo mAtA ca te pitA ca te'gre vqkSasya krIDataH , yIyapsyata iva te mukhaM hotarmA tvaM vado bahviti 11 vAvAtAM brahmordhvAmenAmucchrayatAdgirau bhAraM haranniva , athAsyai madhyamejatu fIte vAte punarniveti 12 sA brahmANaM pratyabhimethatya-nucaryyafca fataM rAjaputtr! ya Urdhvamenamucchrayata girau bhAraM haranniva , athAsya madhyamejatu fIte vAte punarniveti 13 sadaH prasqpya svAhAkqtibhifcaritvA 14 8

त्रीणि सुत्यानि भवन्ति १ गोतमस्तोमः प्रथमं । द्वितीयस्याह्नः पशोरु-पाकरणकालेऽश्वमानीय बहिर्वेद्यास्तावेवास्थापयेयुः २ स चेदवघ्रायादु-पवर्त्तेत वा यज्ञसमृद्धिं विद्यात् ३ न चेत् सुगव्यं नो वाजी स्वश्व्यमिति यजमानं वाचयेत् ४ तमवस्थितमुपाकरणाय यदक्रन्द इत्येकादशभिः स्तौत्यप्रणुवन् ५ अनुस्वाध्यायमित्येके ६ अध्रिगो शमीध्वमिति शिष्ट्वा षड्विंशतिरस्य वङ्क्रय इति वा मा नो मित्र इत्यावपेत । उपप्रागाच्छसनं वाज्यर्वेति च द्वे ७ संज्ञप्तमश्वं पत्न्यो धून्वन्ति दक्षिणान् कशपक्षानुद्ग्रथ्येतरान् प्रवृत्य सव्यानूरूनाघ्रानाः ८ अथास्मै महिषीमुपनिपातयन्ति ९ तां होता-ऽभिमेथति माता च ते पिता च तेऽग्रे वृक्षस्य क्रीडतः प्रतिलानीति ते पिता गभेमुष्टिमतंसयदिति १० सा होतारं प्रत्यभिमेथत्यनुचर्य्यश्च शतं राजपु त्र्?यो माता च ते पिता च तेऽग्रे वृक्षस्य क्रीडतः । यीयप्स्यत इव ते मुखं होतर्मा त्वं वदो बह्विति ११ वावातां ब्रह्मोर्ध्वामेनामुच्छ्रयताद्गिरौ भारं हरन्निव । अथास्यै मध्यमेजतु शीते वाते पुनर्निवेति १२ सा ब्रह्माणं प्रत्यभिमेथत्य-नुचर्य्यश्च शतं राजपु त्त्र्?य ऊर्ध्वमेनमुच्छ्रयत गिरौ भारं हरन्निव । अथास्य मध्यमेजतु शीते वाते पुनर्निवेति १३ सदः प्रसृप्य स्वाहाकृतिभिश्चरित्वा १४ ८

त्रीणि सुत्यानि भवन्ति १ गोतमस्तोमः प्रथमं । द्वितीयस्याह्नः पशोरु-पाकरणकालेऽश्वमानीय बहिर्वेद्यास्तावेवास्थापयेयुः २ स चेदवघ्रायादु-पवर्त्तेत वा यज्ञसमृद्धिं विद्यात् ३ न चेत् सुगव्यं नो वाजी स्वश्व्यमिति यजमानं वाचयेत् ४ तमवस्थितमुपाकरणाय यदक्रन्द इत्येकादशभिः स्तौत्यप्रणुवन् ५ अनुस्वाध्यायमित्येके ६ अध्रिगो शमीध्वमिति शिष्ट्वा षड्विंशतिरस्य वङ्क्रय इति वा मा नो मित्र इत्यावपेत । उपप्रागाच्छसनं वाज्यर्वेति च द्वे ७ संज्ञप्तमश्वं पत्न्यो धून्वन्ति दक्षिणान् कशपक्षानुद्ग्रथ्येतरान् प्रवृत्य सव्यानूरूनाघ्रानाः ८ अथास्मै महिषीमुपनिपातयन्ति ९ तां होता-ऽभिमेथति माता च ते पिता च तेऽग्रे वृक्षस्य क्रीडतः प्रतिलानीति ते पिता गभेमुष्टिमतंसयदिति १० सा होतारं प्रत्यभिमेथत्यनुचर्य्यश्च शतं राजपुत्र्! यो माता च ते पिता च तेऽग्रे वृक्षस्य क्रीडतः । यीयप्स्यत इव ते मुखं होतर्मा त्वं वदो बह्विति ११ वावातां ब्रह्मोर्ध्वामेनामुच्छ्रयताद्गिरौ भारं हरन्निव । अथास्यै मध्यमेजतु शीते वाते पुनर्निवेति १२ सा ब्रह्माणं प्रत्यभिमेथत्य-नुचर्य्यश्च शतं राजपुत्त्र्! य ऊर्ध्वमेनमुच्छ्रयत गिरौ भारं हरन्निव । अथास्य मध्यमेजतु शीते वाते पुनर्निवेति १३ सदः प्रसृप्य स्वाहाकृतिभिश्चरित्वा १४ ८


444

b[÷o´' vd²Nt 1 k"iSvdek;k¡ crit k ¬²SvÆ;yte pun" ) ikùiSv²õ-mSy .eWj' ikùiSvd;vpnMmhidit hot;Œ?vy|u pOCzit ) sUyR Ek;k¡ crit cN{ m; j;yte pun" ) aɦihRmSy .eWj' .UÉmr;vpn' mhidit p[Ty;h ) ikùiSvt( sUyRsm' Jyoit" ikù smu{ sm' sr" ) k"iSvt( pOÉqVyw vWIRy;n( kSy m;]; n iv´t ”Ty?vyuRhoRt;r' pOCzit ) sTy' sUyRsm' Jyoit´*R" smu{ sm' sr" ) ”N{ " pOÉqVyw vWIRy;n( goStu m;]; n iv´t ”it p[Ty;h ) pOCz;Ém Tv; Éctye devs% yid Tvm] mns; jgNq ) kƒWu ivã,u²S]Wu pdeãvSq" kƒWu ivM.uvnm;ivvexeit b[÷oí;t;r' pOCzit ) aip teWu i]Wu pdeãviSm yeWu iv' .uvnm;ivvex ) s´" pyeRÉm pOÉqvImut ´;mekƒn;©¹n idvo aSy pOÏÉmit p[Ty;h ) kƒãvNt"pu¨W a;ivvex k;NyNt"pu¨W a;-ipRt;in Etd(b[÷¥pvLh;mÉs Tv; ikùiSv¥" p[itvoc;Sy]eTyuí;t; b[÷;,' pOCzit ) pSvNt"pu¨W a;ivvex t;NyNt"pu¨W a;ipRt;in ) Ett( Tv;] p[itvNv;no aiSmn( m;yy; .vSyuÿromidit p[Ty;h ) p[;mup-inã£Mywk“kxo yjm;n' pOCz²Nt pOCz;Ém Tv; prmNt' pOÉqVy; ”it 2 ”y' veid" pro aNt" pOÉqVy; ”it p[Ty;h 3 mih»; purSt;dupár·;° vp;-n;r²Nt 4 su.U" SvyM.U" p[qmmNtmRhTy,Rve ) d/e h g.RmOiTvy' yto j;t" p[j;pit" ) hot; y=t( p[j;pit' mih»o juWt;' vetu ipbtu som' hotyRjeit p[wW" ) tveme lok;" p[idxo idx’eit y;Jy; ) aoŒjStUpro gomOg ”it p[;j;pTy;" 5 ”treW;' pxUn;' p[cr²Nt 6 vwdevI KlOi¢" 7 pmen pOÏä;ö; xSy' VyULhSy 8 9

brahmodyaM vadanti 1 kaHsvidekAkI carati ka usvijjAyate punaH , kiMsviddhi-masya bheSajaM kiMsvidAvapanammahaditi hotA'dhvaryuM pqcchati , sUrya ekAkI carati candra mA jAyate punaH , agnirhimasya bheSajaM bhUmirAvapanaM mahaditi pratyAha , kiMsvit sUryasamaM jyotiH kiM samudra samaM saraH , kaHsvit pqthivyai varSIyAn kasya mAtrA na vidyata ityadhvaryurhotAraM pqcchati , satyaM sUryasamaM jyotirdyauH samudra samaM saraH , indra ?H pqthivyai varSIyAn gostu mAtrA na vidyata iti pratyAha , pqcchAmi tvA citaye devasakha yadi tvamatra manasA jagantha , keSu viSNustriSu padeSvasthaH keSu vifvambhuvanamAvivefeti brahmodgAtAraM pqcchati , api teSu triSu padeSvasmi yeSu vifvaM bhuvanamAvivefa , sadyaH paryemi pqthivImuta dyAmekenAzgena divo asya pqSThamiti pratyAha , keSvantaHpuruSa Avivefa kAnyantaHpuruSa A-rpitAni etadbrahmannapavalhAmasi tvA kiMsvinnaH prativocAsyatretyudgAtA brahmANaM pqcchati , paxcasvantaHpuruSa Avivefa tAnyantaHpuruSa ArpitAni , etat tvAtra prativanvAno asmin mAyayA bhavasyuttaromaditi pratyAha , prAxcamupa-niSkramyaikaikafo yajamAnaM pqcchanti pqcchAmi tvA paramantaM pqthivyA iti 2 iyaM vediH paro antaH pqthivyA iti pratyAha 3 mahimnA purastAdupariSTAcca vapA-nAxcaranti 4 subhUH svayambhUH prathamamantarmahatyarNave , dadhe ha garbhamqtviyaM yato jAtaH prajApatiH , hotA yakSat prajApatiM mahimno juSatAM vetu pibatu somaM hotaryajeti praiSaH , taveme lokAH pradifo difafceti yAjyA , afvo'jastUparo gomqga iti prAjApatyAH 5 itareSAM pafUnAM pracaranti 6 vaifvadevI kl\qptiH 7 paxcamena pqSThyAhnA fasyaM vyUlhasya 8 9

brahmodyaM vadanti 1 kaHsvidekAkI carati ka usvijjAyate punaH , kiMsviddhi-masya bheSajaM kiMsvidAvapanammahaditi hotA'dhvaryuM pqcchati , sUrya ekAkI carati candra mA jAyate punaH , agnirhimasya bheSajaM bhUmirAvapanaM mahaditi pratyAha , kiMsvit sUryasamaM jyotiH kiM samudra samaM saraH , kaHsvit pqthivyai varSIyAn kasya mAtrA na vidyata ityadhvaryurhotAraM pqcchati , satyaM sUryasamaM jyotirdyauH samudra samaM saraH , indra H! pqthivyai varSIyAn gostu mAtrA na vidyata iti pratyAha , pqcchAmi tvA citaye devasakha yadi tvamatra manasA jagantha , keSu viSNustriSu padeSvasthaH keSu vifvambhuvanamAvivefeti brahmodgAtAraM pqcchati , api teSu triSu padeSvasmi yeSu vifvaM bhuvanamAvivefa , sadyaH paryemi pqthivImuta dyAmekenAzgena divo asya pqSThamiti pratyAha , keSvantaHpuruSa Avivefa kAnyantaHpuruSa A-rpitAni etadbrahmannapavalhAmasi tvA kiMsvinnaH prativocAsyatretyudgAtA brahmANaM pqcchati , paxcasvantaHpuruSa Avivefa tAnyantaHpuruSa ArpitAni , etat tvAtra prativanvAno asmin mAyayA bhavasyuttaromaditi pratyAha , prAxcamupa-niSkramyaikaikafo yajamAnaM pqcchanti pqcchAmi tvA paramantaM pqthivyA iti 2 iyaM vediH paro antaH pqthivyA iti pratyAha 3 mahimnA purastAdupariSTAcca vapA-nAxcaranti 4 subhUH svayambhUH prathamamantarmahatyarNave , dadhe ha garbhamqtviyaM yato jAtaH prajApatiH , hotA yakSat prajApatiM mahimno juSatAM vetu pibatu somaM hotaryajeti praiSaH , taveme lokAH pradifo difafceti yAjyA , afvo'jastUparo gomqga iti prAjApatyAH 5 itareSAM pafUnAM pracaranti 6 vaifvadevI k\ptiH 7 paxcamena pqSThyAhnA fasyaM vyUlhasya 8 9

ब्रह्मोद्यं वदन्ति १ कःस्विदेकाकी चरति क उस्विज्जायते पुनः । किंस्विद्धि-मस्य भेषजं किंस्विदावपनम्महदिति होताऽध्वर्युं पृच्छति । सूर्य एकाकी चरति चन्द्र मा जायते पुनः । अग्निर्हिमस्य भेषजं भूमिरावपनं महदिति प्रत्याह । किंस्वित् सूर्यसमं ज्योतिः किं समुद्र समं सरः । कःस्वित् पृथिव्यै वर्षीयान् कस्य मात्रा न विद्यत इत्यध्वर्युर्होतारं पृच्छति । सत्यं सूर्यसमं ज्योतिर्द्यौः समुद्र समं सरः । इन्द्र ?ः पृथिव्यै वर्षीयान् गोस्तु मात्रा न विद्यत इति प्रत्याह । पृच्छामि त्वा चितये देवसख यदि त्वमत्र मनसा जगन्थ । केषु विष्णुस्त्रिषु पदेष्वस्थः केषु विश्वम्भुवनमाविवेशेति ब्रह्मोद्गातारं पृच्छति । अपि तेषु त्रिषु पदेष्वस्मि येषु विश्वं भुवनमाविवेश । सद्यः पर्येमि पृथिवीमुत द्यामेकेनाङ्गेन दिवो अस्य पृष्ठमिति प्रत्याह । केष्वन्तःपुरुष आविवेश कान्यन्तःपुरुष आ-र्पितानि एतद्ब्रह्मन्नपवल्हामसि त्वा किंस्विन्नः प्रतिवोचास्यत्रेत्युद्गाता ब्रह्माणं पृच्छति । पञ्चस्वन्तःपुरुष आविवेश तान्यन्तःपुरुष आर्पितानि । एतत् त्वात्र प्रतिवन्वानो अस्मिन् मायया भवस्युत्तरोमदिति प्रत्याह । प्राञ्चमुप-निष्क्रम्यैकैकशो यजमानं पृच्छन्ति पृच्छामि त्वा परमन्तं पृथिव्या इति २ इयं वेदिः परो अन्तः पृथिव्या इति प्रत्याह ३ महिम्ना पुरस्तादुपरिष्टाच्च वपा-नाञ्चरन्ति ४ सुभूः स्वयम्भूः प्रथममन्तर्महत्यर्णवे । दधे ह गर्भमृत्वियं यतो जातः प्रजापतिः । होता यक्षत् प्रजापतिं महिम्नो जुषतां वेतु पिबतु सोमं होतर्यजेति प्रैषः । तवेमे लोकाः प्रदिशो दिशश्चेति याज्या । अश्वोऽजस्तूपरो गोमृग इति प्राजापत्याः ५ इतरेषां पशूनां प्रचरन्ति ६ वैश्वदेवी क्लृप्तिः ७ पञ्चमेन पृष्ठ्याह्ना शस्यं व्यूल्हस्य ८ ९

ब्रह्मोद्यं वदन्ति १ कःस्विदेकाकी चरति क उस्विज्जायते पुनः । किंस्विद्धि-मस्य भेषजं किंस्विदावपनम्महदिति होताऽध्वर्युं पृच्छति । सूर्य एकाकी चरति चन्द्र मा जायते पुनः । अग्निर्हिमस्य भेषजं भूमिरावपनं महदिति प्रत्याह । किंस्वित् सूर्यसमं ज्योतिः किं समुद्र समं सरः । कःस्वित् पृथिव्यै वर्षीयान् कस्य मात्रा न विद्यत इत्यध्वर्युर्होतारं पृच्छति । सत्यं सूर्यसमं ज्योतिर्द्यौः समुद्र समं सरः । इन्द्र ः! पृथिव्यै वर्षीयान् गोस्तु मात्रा न विद्यत इति प्रत्याह । पृच्छामि त्वा चितये देवसख यदि त्वमत्र मनसा जगन्थ । केषु विष्णुस्त्रिषु पदेष्वस्थः केषु विश्वम्भुवनमाविवेशेति ब्रह्मोद्गातारं पृच्छति । अपि तेषु त्रिषु पदेष्वस्मि येषु विश्वं भुवनमाविवेश । सद्यः पर्येमि पृथिवीमुत द्यामेकेनाङ्गेन दिवो अस्य पृष्ठमिति प्रत्याह । केष्वन्तःपुरुष आविवेश कान्यन्तःपुरुष आ-र्पितानि एतद्ब्रह्मन्नपवल्हामसि त्वा किंस्विन्नः प्रतिवोचास्यत्रेत्युद्गाता ब्रह्माणं पृच्छति । पञ्चस्वन्तःपुरुष आविवेश तान्यन्तःपुरुष आर्पितानि । एतत् त्वात्र प्रतिवन्वानो अस्मिन् मायया भवस्युत्तरोमदिति प्रत्याह । प्राञ्चमुप-निष्क्रम्यैकैकशो यजमानं पृच्छन्ति पृच्छामि त्वा परमन्तं पृथिव्या इति २ इयं वेदिः परो अन्तः पृथिव्या इति प्रत्याह ३ महिम्ना पुरस्तादुपरिष्टाच्च वपा-नाञ्चरन्ति ४ सुभूः स्वयम्भूः प्रथममन्तर्महत्यर्णवे । दधे ह गर्भमृत्वियं यतो जातः प्रजापतिः । होता यक्षत् प्रजापतिं महिम्नो जुषतां वेतु पिबतु सोमं होतर्यजेति प्रैषः । तवेमे लोकाः प्रदिशो दिशश्चेति याज्या । अश्वोऽजस्तूपरो गोमृग इति प्राजापत्याः ५ इतरेषां पशूनां प्रचरन्ति ६ वैश्वदेवी कॢप्तिः ७ पञ्चमेन पृष्ठ्याह्ना शस्यं व्यूल्हस्य ८ ९


447

tSy ivxeW;n( v+y;m" 1 aɦNt' mNy ”Ty;Jy' tSywk;ihkmupár·;t( 2 p[¬gtOceãvwk;ihk;StOc;" 3 i]k&kƒWu mihWo yv;ixrÉmit m¨Tv-tIySy p[itpdek; tOcSq;ne ) Eek;ihkoŒnucr" ) sUÿ_ƒW c;NTy-muõÈTywk;ihkmups'xSy tiSmÉ¥ivd' d?y;t( 4 Ev' inãkƒvLye 5 aÉ. TyNdev' sivt;rmoyo d²=,; dd;it ) p[;cI idG`otudR²=,; b[÷," p[tICy-?vyoR¨dICyuí;tu" ) Et; Ev ho]k;" aNv;yæ;; aNv;yæ;;" 10 10

tasya vifeSAn vakSyAmaH 1 agnintaM manya ityAjyaM tasyaikAhikamupariSTAt 2 pra\ugatqceSvaikAhikAstqcAH 3 trikadrukeSu mahiSo yavAfiramiti marutva-tIyasya pratipadekA tqcasthAne , aikAhiko'nucaraH , sUkteSa cAntya-muddhqtyaikAhikamupasaMfasya tasminnividaM dadhyAt 4 evaM niSkevalye 5 abhi tyandevaM savitAramoNyoriti vaifvadevasya pratipadekA tqcasthAne , aikA-hiko'nucaraH , sUkteSu caikAhikAnyupasaMfasya teSu nivido dadhyAt 6 eva-mevAgnimArute 7 caturthaM pqSThyAharuttamaM 8 jyotirgaurAyurabhijidvifvajinmahAvrataM sarvastomo'ptoryAmo vA 9 bhUmipuruSavarjamabrAhmaNAnAM vittAni pratidifa-mqtvigbhyo dakSiNA dadAti , prAcI digghoturdakSiNA brahmaNaH pratIcya-dhvaryorudIcyudgAtuH , etA eva hotrakAH anvAyattA anvAyattAH 10 10

tasya vifeSAn vakSyAmaH 1 agnintaM manya ityAjyaM tasyaikAhikamupariSTAt 2 praugatqceSvaikAhikAstqcAH 3 trikadrukeSu mahiSo yavAfiramiti marutva-tIyasya pratipadekA tqcasthAne , aikAhiko'nucaraH , sUkteSa cAntya-muddhqtyaikAhikamupasaMfasya tasminnividaM dadhyAt 4 evaM niSkevalye 5 abhi tyandevaM savitAramoNyoriti vaifvadevasya pratipadekA tqcasthAne , aikA-hiko'nucaraH , sUkteSu caikAhikAnyupasaMfasya teSu nivido dadhyAt 6 eva-mevAgnimArute 7 caturthaM pqSThyAharuttamaM 8 jyotirgaurAyurabhijidvifvajinmahAvrataM sarvastomo'ptoryAmo vA 9 bhUmipuruSavarjamabrAhmaNAnAM vittAni pratidifa-mqtvigbhyo dakSiNA dadAti , prAcI digghoturdakSiNA brahmaNaH pratIcya-dhvaryorudIcyudgAtuH , etA eva hotrakAH anvAyattA anvAyattAH 10 10

तस्य विशेषान् वक्ष्यामः १ अग्निन्तं मन्य इत्याज्यं तस्यैकाहिकमुपरिष्टात् २ प्रउगतृचेष्वैकाहिकास्तृचाः ३ त्रिकद्रुकेषु महिषो यवाशिरमिति मरुत्व-तीयस्य प्रतिपदेका तृचस्थाने । ऐकाहिकोऽनुचरः । सूक्तेष चान्त्य-मुद्धृत्यैकाहिकमुपसंशस्य तस्मिन्निविदं दध्यात् ४ एवं निष्केवल्ये ५ अभि त्यन्देवं सवितारमोण्योरिति वैश्वदेवस्य प्रतिपदेका तृचस्थाने । ऐका-हिकोऽनुचरः । सूक्तेषु चैकाहिकान्युपसंशस्य तेषु निविदो दध्यात् ६ एव-मेवाग्निमारुते ७ चतुर्थं पृष्ठ्याहरुत्तमं ८ ज्योतिर्गौरायुरभिजिद्विश्वजिन्महाव्रतं सर्वस्तोमोऽप्तोर्यामो वा ९ भूमिपुरुषवर्जमब्राह्मणानां वित्तानि प्रतिदिश-मृत्विग्भ्यो दक्षिणा ददाति । प्राची दिग्घोतुर्दक्षिणा ब्रह्मणः प्रतीच्य-ध्वर्योरुदीच्युद्गातुः । एता एव होत्रकाः अन्वायत्ता अन्वायत्ताः १० १०

तस्य विशेषान् वक्ष्यामः १ अग्निन्तं मन्य इत्याज्यं तस्यैकाहिकमुपरिष्टात् २ प्रौगतृचेष्वैकाहिकास्तृचाः ३ त्रिकद्रुकेषु महिषो यवाशिरमिति मरुत्व-तीयस्य प्रतिपदेका तृचस्थाने । ऐकाहिकोऽनुचरः । सूक्तेष चान्त्य-मुद्धृत्यैकाहिकमुपसंशस्य तस्मिन्निविदं दध्यात् ४ एवं निष्केवल्ये ५ अभि त्यन्देवं सवितारमोण्योरिति वैश्वदेवस्य प्रतिपदेका तृचस्थाने । ऐका-हिकोऽनुचरः । सूक्तेषु चैकाहिकान्युपसंशस्य तेषु निविदो दध्यात् ६ एव-मेवाग्निमारुते ७ चतुर्थं पृष्ठ्याहरुत्तमं ८ ज्योतिर्गौरायुरभिजिद्विश्वजिन्महाव्रतं सर्वस्तोमोऽप्तोर्यामो वा ९ भूमिपुरुषवर्जमब्राह्मणानां वित्तानि प्रतिदिश-मृत्विग्भ्यो दक्षिणा ददाति । प्राची दिग्घोतुर्दक्षिणा ब्रह्मणः प्रतीच्य-ध्वर्योरुदीच्युद्गातुः । एता एव होत्रकाः अन्वायत्ता अन्वायत्ताः १० १०


450

aqwteW;mö;' yogivxeW;n( v+y;mo yq;yuÿ_;in ySmw ySmw k;m;y .v²Nt 1 aymevwk;hoŒitr;] ad* p[;y,Iy" 2 EWoŒNTy ¬dynIy" 3 aVyÿ_o m?ye 4 ahIneWu vw;nr EW Ev 5 t;vNtre, VyULho dxr;]" 6 EW; p[Õit" s];,;' 7 t];v;pSq;n' 8 è?v| dxr;];dek;h;qeR mh;v[t' 9 p[;Gdxr;];idtreW;mö;' 10 Ãäh;qeR goa;yuWI ) } yh;qeR i]k&k;" ) aÉ.Plv} yh' pUv| i]k&k; ”Ty;c=te ) cturh;qeR i]k&k; mh;v[t 11 p;h;qeRŒÉ.Plvp;h" ) ¬ÿmSy tu WÏ;t( tOtIysvn' 12 W@h;qRe-ŒÉ.Plv" W@h" ) Ev'Ny;y; a;v;p;" 13 W@h;Nt;" pun" pun" 14 pU,R" pU,R’ W@hStN]t;mev gCzit 15 1

athaiteSAmahnAM yogavifeSAn vakSyAmo yathAyuktAni yasmai yasmai kAmAya bhavanti 1 ayamevaikAho'tirAtra adau prAyaNIyaH 2 eSo'ntya udayanIyaH 3 avyakto madhye 4 ahIneSu vaifvAnara eSa eva 5 tAvantareNa vyUlho dafarAtraH 6 eSA prakqtiH satrANAM 7 tatrAvApasthAnaM 8 UrdhvaM dafarAtrAdekAhArthe mahAvrataM 9 prAgdafarAtrAditareSAmahnAM 10 dvyahArthe goAyuSI , tr?yahArthe trikadrukAH , abhiplava tr?yahaM pUrvaM trikadrukA ityAcakSate , caturahArthe trikadrukA mahAvrataxca 11 paxcAhArthe'bhiplavapaxcAhaH , uttamasya tu SaSThAt tqtIyasavanaM 12 SaDahArthe-'bhiplavaH SaDahaH , evaMnyAyA AvApAH 13 SaDahAntAH punaH punaH 14 pUrNaH pUrNafca SaDahastantratAmeva gacchati 15 1

athaiteSAmahnAM yogavifeSAn vakSyAmo yathAyuktAni yasmai yasmai kAmAya bhavanti 1 ayamevaikAho'tirAtra adau prAyaNIyaH 2 eSo'ntya udayanIyaH 3 avyakto madhye 4 ahIneSu vaifvAnara eSa eva 5 tAvantareNa vyUlho dafarAtraH 6 eSA prakqtiH satrANAM 7 tatrAvApasthAnaM 8 UrdhvaM dafarAtrAdekAhArthe mahAvrataM 9 prAgdafarAtrAditareSAmahnAM 10 dvyahArthe goAyuSI , tr! yahArthe trikadrukAH , abhiplavatr! yahaM pUrvaM trikadrukA ityAcakSate , caturahArthe trikadrukA mahAvrataxca 11 paxcAhArthe'bhiplavapaxcAhaH , uttamasya tu SaSThAt tqtIyasavanaM 12 SaDahArthe-'bhiplavaH SaDahaH , evaMnyAyA AvApAH 13 SaDahAntAH punaH punaH 14 pUrNaH pUrNafca SaDahastantratAmeva gacchati 15 1

अथैतेषामह्नां योगविशेषान् वक्ष्यामो यथायुक्तानि यस्मै यस्मै कामाय भवन्ति १ अयमेवैकाहोऽतिरात्र अदौ प्रायणीयः २ एषोऽन्त्य उदयनीयः ३ अव्यक्तो मध्ये ४ अहीनेषु वैश्वानर एष एव ५ तावन्तरेण व्यूल्हो दशरात्रः ६ एषा प्रकृतिः सत्राणां ७ तत्रावापस्थानं ८ ऊर्ध्वं दशरात्रादेकाहार्थे महाव्रतं ९ प्राग्दशरात्रादितरेषामह्नां १० द्व्यहार्थे गोआयुषी । त्र्?यहार्थे त्रिकद्रुकाः । अभिप्लव त्र्?यहं पूर्वं त्रिकद्रुका इत्याचक्षते । चतुरहार्थे त्रिकद्रुका महाव्रतञ्च ११ पञ्चाहार्थेऽभिप्लवपञ्चाहः । उत्तमस्य तु षष्ठात् तृतीयसवनं १२ षडहार्थे-ऽभिप्लवः षडहः । एवंन्याया आवापाः १३ षडहान्ताः पुनः पुनः १४ पूर्णः पूर्णश्च षडहस्तन्त्रतामेव गच्छति १५ १

अथैतेषामह्नां योगविशेषान् वक्ष्यामो यथायुक्तानि यस्मै यस्मै कामाय भवन्ति १ अयमेवैकाहोऽतिरात्र अदौ प्रायणीयः २ एषोऽन्त्य उदयनीयः ३ अव्यक्तो मध्ये ४ अहीनेषु वैश्वानर एष एव ५ तावन्तरेण व्यूल्हो दशरात्रः ६ एषा प्रकृतिः सत्राणां ७ तत्रावापस्थानं ८ ऊर्ध्वं दशरात्रादेकाहार्थे महाव्रतं ९ प्राग्दशरात्रादितरेषामह्नां १० द्व्यहार्थे गोआयुषी । त्र्! यहार्थे त्रिकद्रुकाः । अभिप्लवत्र्! यहं पूर्वं त्रिकद्रुका इत्याचक्षते । चतुरहार्थे त्रिकद्रुका महाव्रतञ्च ११ पञ्चाहार्थेऽभिप्लवपञ्चाहः । उत्तमस्य तु षष्ठात् तृतीयसवनं १२ षडहार्थे-ऽभिप्लवः षडहः । एवंन्याया आवापाः १३ षडहान्ताः पुनः पुनः १४ पूर्णः पूर्णश्च षडहस्तन्त्रतामेव गच्छति १५ १


453

Ã* ]yodxr;]* 1 A²õk;m;n;' p[qm' ) pOÏä' zNdom;’;Ntr; svR-StomoŒitr;]" 2 Ny;yKlO¢' v[tvNt' p[itÏ;k;m; iÃtIy' 3 ]IÉ, ctu-dRxr;];É, s;vRk;Émkù p[qm' 4 Ã* pOÏä;v;vOÿ ¬ÿr" 5 tLpe vodkƒ v; ivv;he v; mIm;'Sym;n; iÃtIy' 6 pOÏämÉ.t²S]k&k;" 7 Ny;y-KlO¢' Ãähopjn' p[itÏ;k;m;StOtIy' 8 cTv;ár pdx r;];É, devTv-mIPst;' p[qm' ) p[qmSy ctudRxr;]Sy pOÏäm?ye mh;v[t' 9 b[÷-vcRsk;m; iÃtIy' ) iÃtIySy ctudRxr;]Sy;ɦ·‘Tp[;y,Iy;dnNtr" 10 s;];hwink; ¬.* lok;v;PSyt;' tOtIy' 11 tOtIySy ctudRxr;]Sy;ɦ·‘t( p[;y,IySq;ne Ny;yKlO¢S} yhopjn" xeW" 12 Ny;yKlO¢' } yhopjn' p[it-Ï;k;m;’tuq| 13 Wo@xr;]' ctUr;]opjnm¥;´k;m;" 14 s¢dxr;]' pr;]opjn' pxuk;m;" 15 a·;dxr;]m;yuãk;m;" 16 W@h’;] pUyRte ) stN]Syopjn' v+y;m" 17 Ek;¥Év'xitr;]mekr;]opjn' g[;My;-r

dvau trayodafarAtrau 1 qddhikAmAnAM prathamaM , pqSThyaM chandomAfcAntarA sarva-stomo'tirAtraH 2 nyAyakl\qptaM vratavantaM pratiSThAkAmA dvitIyaM 3 trINi catu-rdafarAtrANi sArvakAmikaM prathamaM 4 dvau pqSThyAvAvqtta uttaraH 5 talpe vodake vA vivAhe vA mImAMsyamAnA dvitIyaM 6 pqSThyamabhitastrikadrukAH 7 nyAya-kl\qptaM dvyahopajanaM pratiSThAkAmAstqtIyaM 8 catvAri paxcadafa rAtrANi devatva-mIpsatAM prathamaM , prathamasya caturdafarAtrasya pqSThyamadhye mahAvrataM 9 brahma-varcasakAmA dvitIyaM , dvitIyasya caturdafarAtrasyAgniSTutprAyaNIyAdanantaraH 10 sAtrAhainikA ubhau lokAvApsyatAM tqtIyaM 11 tqtIyasya caturdafarAtrasyAgniSTut prAyaNIyasthAne nyAyakl\qpta str?yahopajanaH feSaH 12 nyAyakl\qptaM tr?yahopajanaM prati-SThAkAmAfcaturthaM 13 SoDafarAtraM catUrAtropajanamannAdyakAmAH 14 saptadafarAtraM paxcarAtropajanaM pafukAmAH 15 aSTAdafarAtramAyuSkAmAH 16 SaDahafcAtra pUryate , satantrasyopajanaM vakSyAmaH 17 ekAnnaviMfatirAtramekarAtropajanaM grAmyA-raNyAn pafUnavarurutsyamAnAH 18 viMfatirAtraM pratiSThAkAmAH , abhiji-dvifvajitAvabhiplavAdUrdhvaM 19 2

dvau trayodafarAtrau 1 qddhikAmAnAM prathamaM , pqSThyaM chandomAfcAntarA sarva-stomo'tirAtraH 2 nyAyak\ptaM vratavantaM pratiSThAkAmA dvitIyaM 3 trINi catu-rdafarAtrANi sArvakAmikaM prathamaM 4 dvau pqSThyAvAvqtta uttaraH 5 talpe vodake vA vivAhe vA mImAMsyamAnA dvitIyaM 6 pqSThyamabhitastrikadrukAH 7 nyAya-k\ptaM dvyahopajanaM pratiSThAkAmAstqtIyaM 8 catvAri paxcadafa rAtrANi devatva-mIpsatAM prathamaM , prathamasya caturdafarAtrasya pqSThyamadhye mahAvrataM 9 brahma-varcasakAmA dvitIyaM , dvitIyasya caturdafarAtrasyAgniSTutprAyaNIyAdanantaraH 10 sAtrAhainikA ubhau lokAvApsyatAM tqtIyaM 11 tqtIyasya caturdafarAtrasyAgniSTut prAyaNIyasthAne nyAyak\ptastr! yahopajanaH feSaH 12 nyAyak\ptaM tr! yahopajanaM prati-SThAkAmAfcaturthaM 13 SoDafarAtraM catUrAtropajanamannAdyakAmAH 14 saptadafarAtraM paxcarAtropajanaM pafukAmAH 15 aSTAdafarAtramAyuSkAmAH 16 SaDahafcAtra pUryate , satantrasyopajanaM vakSyAmaH 17 ekAnnaviMfatirAtramekarAtropajanaM grAmyA-raNyAn pafUnavarurutsyamAnAH 18 viMfatirAtraM pratiSThAkAmAH , abhiji-dvifvajitAvabhiplavAdUrdhvaM 19 2

द्वौ त्रयोदशरात्रौ १ ऋद्धिकामानां प्रथमं । पृष्ठ्यं छन्दोमाश्चान्तरा सर्व-स्तोमोऽतिरात्रः २ न्यायक्लृप्तं व्रतवन्तं प्रतिष्ठाकामा द्वितीयं ३ त्रीणि चतु-र्दशरात्राणि सार्वकामिकं प्रथमं ४ द्वौ पृष्ठ्यावावृत्त उत्तरः ५ तल्पे वोदके वा विवाहे वा मीमांस्यमाना द्वितीयं ६ पृष्ठ्यमभितस्त्रिकद्रुकाः ७ न्याय-क्लृप्तं द्व्यहोपजनं प्रतिष्ठाकामास्तृतीयं ८ चत्वारि पञ्चदश रात्राणि देवत्व-मीप्सतां प्रथमं । प्रथमस्य चतुर्दशरात्रस्य पृष्ठ्यमध्ये महाव्रतं ९ ब्रह्म-वर्चसकामा द्वितीयं । द्वितीयस्य चतुर्दशरात्रस्याग्निष्टुत्प्रायणीयादनन्तरः १० सात्राहैनिका उभौ लोकावाप्स्यतां तृतीयं ११ तृतीयस्य चतुर्दशरात्रस्याग्निष्टुत् प्रायणीयस्थाने न्यायक्लृप्त स्त्र्?यहोपजनः शेषः १२ न्यायक्लृप्तं त्र्?यहोपजनं प्रति-ष्ठाकामाश्चतुर्थं १३ षोडशरात्रं चतूरात्रोपजनमन्नाद्यकामाः १४ सप्तदशरात्रं पञ्चरात्रोपजनं पशुकामाः १५ अष्टादशरात्रमायुष्कामाः १६ षडहश्चात्र पूर्यते । सतन्त्रस्योपजनं वक्ष्यामः १७ एकान्नविंशतिरात्रमेकरात्रोपजनं ग्राम्या-रण्यान् पशूनवरुरुत्स्यमानाः १८ विंशतिरात्रं प्रतिष्ठाकामाः । अभिजि-द्विश्वजितावभिप्लवादूर्ध्वं १९ २

द्वौ त्रयोदशरात्रौ १ ऋद्धिकामानां प्रथमं । पृष्ठ्यं छन्दोमाश्चान्तरा सर्व-स्तोमोऽतिरात्रः २ न्यायकॢप्तं व्रतवन्तं प्रतिष्ठाकामा द्वितीयं ३ त्रीणि चतु-र्दशरात्राणि सार्वकामिकं प्रथमं ४ द्वौ पृष्ठ्यावावृत्त उत्तरः ५ तल्पे वोदके वा विवाहे वा मीमांस्यमाना द्वितीयं ६ पृष्ठ्यमभितस्त्रिकद्रुकाः ७ न्याय-कॢप्तं द्व्यहोपजनं प्रतिष्ठाकामास्तृतीयं ८ चत्वारि पञ्चदश रात्राणि देवत्व-मीप्सतां प्रथमं । प्रथमस्य चतुर्दशरात्रस्य पृष्ठ्यमध्ये महाव्रतं ९ ब्रह्म-वर्चसकामा द्वितीयं । द्वितीयस्य चतुर्दशरात्रस्याग्निष्टुत्प्रायणीयादनन्तरः १० सात्राहैनिका उभौ लोकावाप्स्यतां तृतीयं ११ तृतीयस्य चतुर्दशरात्रस्याग्निष्टुत् प्रायणीयस्थाने न्यायकॢप्तस्त्र्! यहोपजनः शेषः १२ न्यायकॢप्तं त्र्! यहोपजनं प्रति-ष्ठाकामाश्चतुर्थं १३ षोडशरात्रं चतूरात्रोपजनमन्नाद्यकामाः १४ सप्तदशरात्रं पञ्चरात्रोपजनं पशुकामाः १५ अष्टादशरात्रमायुष्कामाः १६ षडहश्चात्र पूर्यते । सतन्त्रस्योपजनं वक्ष्यामः १७ एकान्नविंशतिरात्रमेकरात्रोपजनं ग्राम्या-रण्यान् पशूनवरुरुत्स्यमानाः १८ विंशतिरात्रं प्रतिष्ठाकामाः । अभिजि-द्विश्वजितावभिप्लवादूर्ध्वं १९ २


456

Ã;vekÉv'xitr;]* p[itÏ;k;m;n;' p[qm' ) ]y;,;mÉ.Plv;n;' p[qm;-vNtr;Œitr;]" 1 b[÷vcRsk;m; iÃtIy' ) nvr;]Sy;É.ÉjiÐÉjto" Sq;ne Ã* pOÏä;v;vOÿ ¬ÿr" 2 s'vTsrsâMmt; ”Ty;c=te 3 Ã;Év'xitr;]' ctUr;]opjnm¥;´k;m;" 4 ]yoÉv'xitr;]' pr;]opjn' pxuk;m;" 5 Ã* ctuÉv|xitr;]* p[j;itk;m;" pxuk;m; v; p[qm' 6 W@h’;] pUyRte ) stN]Syopjn' v+y;m" ) SvgeR lokƒ sTSyNto b[ÝSy iv·p' ro+yNto iÃtIy' 7 pOÏäStomS]yiS]'xo in¨ÿ_o ivx;l" pO·äStom; EkÉv'x-i],v]yiS]'x;" p[itlom;" pUvRiSm'S} yheŒnulom; ¬ÿriSmn( siv-x;loŒip voÿr Ev } yh" p[itlomoŒnulom’;in¨ÿ_mhr;vOÿ" pOÏäStom" 8 i]vOdin¨ÿ_" 9 Jyoit¨.ys;m; 10 s'sd;mynÉmTyetd;c=te ) pÉv'xitr;]mekr;]opjnm¥;´k;m;" ) Wi@±v'xitr;]' iÃr;]opjn' p[itÏ;k;m;" ) s¢Év'xitr;]' i]r;]opjnmO²õk;m;" ) a·;Év'xitr;]' ctUr;]opjn' b[÷vcRsk;m;" ) Ek;¥i]x{ ;]' pr;]opjn' prm;' ivÉjit' ivÉjgIWm;,;" ) i]'x{ ;]m¥;´k;m;" ) W@h’;] pUyRte stN]Syopjn' v+y;m" ) Eki]'x{ ;]mekr;]opjnm¥;´k;m;" ) Ã;i]'x{ ;]' iÃr;]opjn' p[itÏ;k;m;" 11 3

dvAvekaviMfatirAtrau pratiSThAkAmAnAM prathamaM , trayANAmabhiplavAnAM prathamA-vantarA'tirAtraH 1 brahmavarcasakAmA dvitIyaM , navarAtrasyAbhijidvifvajitoH sthAne dvau pqSThyAvAvqtta uttaraH 2 saMvatsarasammitA ityAcakSate 3 dvAviMfatirAtraM catUrAtropajanamannAdyakAmAH 4 trayoviMfatirAtraM paxcarAtropajanaM pafukAmAH 5 dvau caturviMfatirAtrau prajAtikAmAH pafukAmA vA prathamaM 6 SaDahafcAtra pUryate , satantrasyopajanaM vakSyAmaH , svarge loke satsyanto bradhnasya viSTapaM rokSyanto dvitIyaM 7 pqSThyastomastrayastriMfo nirukto vifAlaH pqSTyastomA ekaviMfa-triNavatrayastriMfAH pratilomAH pUrvasmiM str?yahe'nulomA uttarasmin savi-fAlo'pi vottara eva tr?yahaH pratilomo'nulomafcAniruktamaharAvqttaH pqSThyastomaH 8 trivqdaniruktaH 9 jyotirubhayasAmA 10 saMsadAmayanamityetadAcakSate , paxcaviMfatirAtramekarAtropajanamannAdyakAmAH , SaDviMfatirAtraM dvirAtropajanaM pratiSThAkAmAH , saptaviMfatirAtraM trirAtropajanamqddhikAmAH , aSTAviMfatirAtraM catUrAtropajanaM brahmavarcasakAmAH , ekAnnatrifadra ?AtraM paxcarAtropajanaM paramAM vijitiM vijigISamANAH , triMfadra ?AtramannAdyakAmAH , SaDahafcAtra pUryate satantrasyopajanaM vakSyAmaH , ekatriMfadra ?AtramekarAtropajanamannAdyakAmAH , dvAtriMfadra ?AtraM dvirAtropajanaM pratiSThAkAmAH 11 3

dvAvekaviMfatirAtrau pratiSThAkAmAnAM prathamaM , trayANAmabhiplavAnAM prathamA-vantarA'tirAtraH 1 brahmavarcasakAmA dvitIyaM , navarAtrasyAbhijidvifvajitoH sthAne dvau pqSThyAvAvqtta uttaraH 2 saMvatsarasammitA ityAcakSate 3 dvAviMfatirAtraM catUrAtropajanamannAdyakAmAH 4 trayoviMfatirAtraM paxcarAtropajanaM pafukAmAH 5 dvau caturviMfatirAtrau prajAtikAmAH pafukAmA vA prathamaM 6 SaDahafcAtra pUryate , satantrasyopajanaM vakSyAmaH , svarge loke satsyanto bradhnasya viSTapaM rokSyanto dvitIyaM 7 pqSThyastomastrayastriMfo nirukto vifAlaH pqSTyastomA ekaviMfa-triNavatrayastriMfAH pratilomAH pUrvasmiMstr! yahe'nulomA uttarasmin savi-fAlo'pi vottara eva tr! yahaH pratilomo'nulomafcAniruktamaharAvqttaH pqSThyastomaH 8 trivqdaniruktaH 9 jyotirubhayasAmA 10 saMsadAmayanamityetadAcakSate , paxcaviMfatirAtramekarAtropajanamannAdyakAmAH , SaDviMfatirAtraM dvirAtropajanaM pratiSThAkAmAH , saptaviMfatirAtraM trirAtropajanamqddhikAmAH , aSTAviMfatirAtraM catUrAtropajanaM brahmavarcasakAmAH , ekAnnatrifadrA traM paxcarAtropajanaM paramAM vijitiM vijigISamANAH , triMfadrA tramannAdyakAmAH , SaDahafcAtra pUryate satantrasyopajanaM vakSyAmaH , ekatriMfadrA tramekarAtropajanamannAdyakAmAH , dvAtriMfadrA traM dvirAtropajanaM pratiSThAkAmAH 11 3

द्वावेकविंशतिरात्रौ प्रतिष्ठाकामानां प्रथमं । त्रयाणामभिप्लवानां प्रथमा-वन्तराऽतिरात्रः १ ब्रह्मवर्चसकामा द्वितीयं । नवरात्रस्याभिजिद्विश्वजितोः स्थाने द्वौ पृष्ठ्यावावृत्त उत्तरः २ संवत्सरसम्मिता इत्याचक्षते ३ द्वाविंशतिरात्रं चतूरात्रोपजनमन्नाद्यकामाः ४ त्रयोविंशतिरात्रं पञ्चरात्रोपजनं पशुकामाः ५ द्वौ चतुर्विंशतिरात्रौ प्रजातिकामाः पशुकामा वा प्रथमं ६ षडहश्चात्र पूर्यते । सतन्त्रस्योपजनं वक्ष्यामः । स्वर्गे लोके सत्स्यन्तो ब्रध्नस्य विष्टपं रोक्ष्यन्तो द्वितीयं ७ पृष्ठ्यस्तोमस्त्रयस्त्रिंशो निरुक्तो विशालः पृष्ट्यस्तोमा एकविंश-त्रिणवत्रयस्त्रिंशाः प्रतिलोमाः पूर्वस्मिं स्त्र्?यहेऽनुलोमा उत्तरस्मिन् सवि-शालोऽपि वोत्तर एव त्र्?यहः प्रतिलोमोऽनुलोमश्चानिरुक्तमहरावृत्तः पृष्ठ्यस्तोमः ८ त्रिवृदनिरुक्तः ९ ज्योतिरुभयसामा १० संसदामयनमित्येतदाचक्षते । पञ्चविंशतिरात्रमेकरात्रोपजनमन्नाद्यकामाः । षड्विंशतिरात्रं द्विरात्रोपजनं प्रतिष्ठाकामाः । सप्तविंशतिरात्रं त्रिरात्रोपजनमृद्धिकामाः । अष्टाविंशतिरात्रं चतूरात्रोपजनं ब्रह्मवर्चसकामाः । एकान्नत्रिशद्र ?ात्रं पञ्चरात्रोपजनं परमां विजितिं विजिगीषमाणाः । त्रिंशद्र ?ात्रमन्नाद्यकामाः । षडहश्चात्र पूर्यते सतन्त्रस्योपजनं वक्ष्यामः । एकत्रिंशद्र ?ात्रमेकरात्रोपजनमन्नाद्यकामाः । द्वात्रिंशद्र ?ात्रं द्विरात्रोपजनं प्रतिष्ठाकामाः ११ ३

द्वावेकविंशतिरात्रौ प्रतिष्ठाकामानां प्रथमं । त्रयाणामभिप्लवानां प्रथमा-वन्तराऽतिरात्रः १ ब्रह्मवर्चसकामा द्वितीयं । नवरात्रस्याभिजिद्विश्वजितोः स्थाने द्वौ पृष्ठ्यावावृत्त उत्तरः २ संवत्सरसम्मिता इत्याचक्षते ३ द्वाविंशतिरात्रं चतूरात्रोपजनमन्नाद्यकामाः ४ त्रयोविंशतिरात्रं पञ्चरात्रोपजनं पशुकामाः ५ द्वौ चतुर्विंशतिरात्रौ प्रजातिकामाः पशुकामा वा प्रथमं ६ षडहश्चात्र पूर्यते । सतन्त्रस्योपजनं वक्ष्यामः । स्वर्गे लोके सत्स्यन्तो ब्रध्नस्य विष्टपं रोक्ष्यन्तो द्वितीयं ७ पृष्ठ्यस्तोमस्त्रयस्त्रिंशो निरुक्तो विशालः पृष्ट्यस्तोमा एकविंश-त्रिणवत्रयस्त्रिंशाः प्रतिलोमाः पूर्वस्मिंस्त्र्! यहेऽनुलोमा उत्तरस्मिन् सवि-शालोऽपि वोत्तर एव त्र्! यहः प्रतिलोमोऽनुलोमश्चानिरुक्तमहरावृत्तः पृष्ठ्यस्तोमः ८ त्रिवृदनिरुक्तः ९ ज्योतिरुभयसामा १० संसदामयनमित्येतदाचक्षते । पञ्चविंशतिरात्रमेकरात्रोपजनमन्नाद्यकामाः । षड्विंशतिरात्रं द्विरात्रोपजनं प्रतिष्ठाकामाः । सप्तविंशतिरात्रं त्रिरात्रोपजनमृद्धिकामाः । अष्टाविंशतिरात्रं चतूरात्रोपजनं ब्रह्मवर्चसकामाः । एकान्नत्रिशद्रा त्रं पञ्चरात्रोपजनं परमां विजितिं विजिगीषमाणाः । त्रिंशद्रा त्रमन्नाद्यकामाः । षडहश्चात्र पूर्यते सतन्त्रस्योपजनं वक्ष्यामः । एकत्रिंशद्रा त्रमेकरात्रोपजनमन्नाद्यकामाः । द्वात्रिंशद्रा त्रं द्विरात्रोपजनं प्रतिष्ठाकामाः ११ ३


459

]IÉ, ]yiS]'x{ ;];É, p[itÏ;k;m;n;' p[qm' ) ]y;,;mÉ.Plv;n;mu-pár·;dupár·;ditr;]" 1 b[÷vcRsk;m; iÃtIy' ) ctu,;| pr;];-,;m;vOÿ ¬ÿm" ¬ÿm* c;Ntr; svRStomoŒitr;]" 2 ¬.* lok;v;PSyt;' tOtIy' W<,;' pr;];,;' m?ye ivÉjditr;]" 3 a;vOæ;;StUÿre ]y" 4 ctuiS]'x{ ;]' ctUr;]opjnm¥;´k;m;" 5 pxuk;m;n;muÿr;É, cTv;ár ) pi]'x{ ;]" pr;]opjn" 6 W¾$(]'x{ ;]e W@h ¬pj;yte ) stN]-Syopjn' v+y;m" ) s¢i]'x{ ;] Ekr;]opjn" 7 a·;i]'x{ ;]o iÃ-r;]opjn" ) Ek;¥cTv;ár'x{ ;]' i]r;]opjnmnNt;' ÉÅyÉmCzNt" ) cTv;ár'x{ ;]' ctUr;]opjn' prm;y;' ivr;Éj p[ititÏNt" ) EkcTv;-ár'x{ ;]p[.OtINyuÿr;É, Ny;yen;·;cTv;ár'x{ ;];t( ) p;x{ ;]p[.OtIin c;Wi·r;];t( ) iÃWi·r;]p[.OtIin cwkonxtr;];t( 8 t]wkr;]ctUr;-]opjn;in v[tv²Nt 9 4

trINi trayastriMfadra ?AtrANi pratiSThAkAmAnAM prathamaM , trayANAmabhiplavAnAmu-pariSTAdupariSTAdatirAtraH 1 brahmavarcasakAmA dvitIyaM , caturNAM paxcarAtrA-NAmAvqtta uttamaH uttamau cAntarA sarvastomo'tirAtraH 2 ubhau lokAvApsyatAM tqtIyaM SaNNAM paxcarAtrANAM madhye vifvajidatirAtraH 3 AvqttAstUttare trayaH 4 catustriMfadra ?AtraM catUrAtropajanamannAdyakAmAH 5 pafukAmAnAmuttarANi catvAri , paxcatriMfadra ?AtraH paxcarAtropajanaH 6 SaTtriMfadra ?Atre SaDaha upajAyate , satantra-syopajanaM vakSyAmaH , saptatriMfadra ?Atra ekarAtropajanaH 7 aSTAtriMfadra ?Atro dvi-rAtropajanaH , ekAnnacatvAriMfadra ?AtraM trirAtropajanamanantAM friyamicchantaH , catvAriMfadra ?AtraM catUrAtropajanaM paramAyAM virAji pratitiSThantaH , ekacatvA-riMfadra ?AtraprabhqtInyuttarANi nyAyenASTAcatvAriMfadra ?AtrAt , paxcAfadra ?AtraprabhqtIni cASaSTirAtrAt , dviSaSTirAtraprabhqtIni caikonafatarAtrAt 8 tatraikarAtracatUrA-tropajanAni vratavanti 9 4

trINi trayastriMfadrA trANi pratiSThAkAmAnAM prathamaM , trayANAmabhiplavAnAmu-pariSTAdupariSTAdatirAtraH 1 brahmavarcasakAmA dvitIyaM , caturNAM paxcarAtrA-NAmAvqtta uttamaH uttamau cAntarA sarvastomo'tirAtraH 2 ubhau lokAvApsyatAM tqtIyaM SaNNAM paxcarAtrANAM madhye vifvajidatirAtraH 3 AvqttAstUttare trayaH 4 catustriMfadrA traM catUrAtropajanamannAdyakAmAH 5 pafukAmAnAmuttarANi catvAri , paxcatriMfadrA traH paxcarAtropajanaH 6 SaTtriMfadrA tre SaDaha upajAyate , satantra-syopajanaM vakSyAmaH , saptatriMfadrA tra ekarAtropajanaH 7 aSTAtriMfadrA tro dvi-rAtropajanaH , ekAnnacatvAriMfadrA traM trirAtropajanamanantAM friyamicchantaH , catvAriMfadrA traM catUrAtropajanaM paramAyAM virAji pratitiSThantaH , ekacatvA-riMfadrA traprabhqtInyuttarANi nyAyenASTAcatvAriMfadrA trAt , paxcAfadrA traprabhqtIni cASaSTirAtrAt , dviSaSTirAtraprabhqtIni caikonafatarAtrAt 8 tatraikarAtracatUrA-tropajanAni vratavanti 9 4

त्रीणि त्रयस्त्रिंशद्र ?ात्राणि प्रतिष्ठाकामानां प्रथमं । त्रयाणामभिप्लवानामु-परिष्टादुपरिष्टादतिरात्रः १ ब्रह्मवर्चसकामा द्वितीयं । चतुर्णां पञ्चरात्रा-णामावृत्त उत्तमः उत्तमौ चान्तरा सर्वस्तोमोऽतिरात्रः २ उभौ लोकावाप्स्यतां तृतीयं षण्णां पञ्चरात्राणां मध्ये विश्वजिदतिरात्रः ३ आवृत्तास्तूत्तरे त्रयः ४ चतुस्त्रिंशद्र ?ात्रं चतूरात्रोपजनमन्नाद्यकामाः ५ पशुकामानामुत्तराणि चत्वारि । पञ्चत्रिंशद्र ?ात्रः पञ्चरात्रोपजनः ६ षट्त्रिंशद्र ?ात्रे षडह उपजायते । सतन्त्र-स्योपजनं वक्ष्यामः । सप्तत्रिंशद्र ?ात्र एकरात्रोपजनः ७ अष्टात्रिंशद्र ?ात्रो द्वि-रात्रोपजनः । एकान्नचत्वारिंशद्र ?ात्रं त्रिरात्रोपजनमनन्तां श्रियमिच्छन्तः । चत्वारिंशद्र ?ात्रं चतूरात्रोपजनं परमायां विराजि प्रतितिष्ठन्तः । एकचत्वा-रिंशद्र ?ात्रप्रभृतीन्युत्तराणि न्यायेनाष्टाचत्वारिंशद्र ?ात्रात् । पञ्चाशद्र ?ात्रप्रभृतीनि चाषष्टिरात्रात् । द्विषष्टिरात्रप्रभृतीनि चैकोनशतरात्रात् ८ तत्रैकरात्रचतूरा-त्रोपजनानि व्रतवन्ति ९ ४

त्रीणि त्रयस्त्रिंशद्रा त्राणि प्रतिष्ठाकामानां प्रथमं । त्रयाणामभिप्लवानामु-परिष्टादुपरिष्टादतिरात्रः १ ब्रह्मवर्चसकामा द्वितीयं । चतुर्णां पञ्चरात्रा-णामावृत्त उत्तमः उत्तमौ चान्तरा सर्वस्तोमोऽतिरात्रः २ उभौ लोकावाप्स्यतां तृतीयं षण्णां पञ्चरात्राणां मध्ये विश्वजिदतिरात्रः ३ आवृत्तास्तूत्तरे त्रयः ४ चतुस्त्रिंशद्रा त्रं चतूरात्रोपजनमन्नाद्यकामाः ५ पशुकामानामुत्तराणि चत्वारि । पञ्चत्रिंशद्रा त्रः पञ्चरात्रोपजनः ६ षट्त्रिंशद्रा त्रे षडह उपजायते । सतन्त्र-स्योपजनं वक्ष्यामः । सप्तत्रिंशद्रा त्र एकरात्रोपजनः ७ अष्टात्रिंशद्रा त्रो द्वि-रात्रोपजनः । एकान्नचत्वारिंशद्रा त्रं त्रिरात्रोपजनमनन्तां श्रियमिच्छन्तः । चत्वारिंशद्रा त्रं चतूरात्रोपजनं परमायां विराजि प्रतितिष्ठन्तः । एकचत्वा-रिंशद्रा त्रप्रभृतीन्युत्तराणि न्यायेनाष्टाचत्वारिंशद्रा त्रात् । पञ्चाशद्रा त्रप्रभृतीनि चाषष्टिरात्रात् । द्विषष्टिरात्रप्रभृतीनि चैकोनशतरात्रात् ८ तत्रैकरात्रचतूरा-त्रोपजनानि व्रतवन्ति ९ ४


462

s¢wk;¥p;x{ ;];É, ivp;Pmn; vTSyNt" p[qm' 1 aitr;]S]IÉ, i]vONTyh;Nyitr;]o dxpdx;Nyitr;]o Ã;dxs¢dx;Nyitr;]" pOÏäo-Œitr;]o Ã;dxwkÉv'x;Nyitr;]" 2 i]vOt;' p[qmoŒÉ¦·om" Wo@Xyuÿm" pdx;n;' ¬KQy; ”tre iv/Oty ”Ty;c=te 3 ym;itr;]' ym;' iÃgu,;Émv ÉÅyÉmCzNt" 4 Ã;vÉ.Plv* goa;yuWI aitr;]* Ã;vÉ.Plv;vÉ.Éj-iÐÉjt;vitr;];vekoŒÉ.Plv" ) svRStomnvs¢dx;vitr;]* mh;v[t' 5 Sv;n;' ÅwÏäk;m;StOtIy' ) ctu,;| pOÏä;ö;mek“kù nvÕTv" 6 nv-vg;R,;' p[qmWÏs¢moÿm;Nyh;Nyɦ·om;" 7 ¬KQy; ”tre p mh;v[t' 8 sivtu"kkÚ. ”Ty;c=te 9 5

saptaikAnnapaxcAfadra ?AtrANi vipApmanA vatsyantaH prathamaM 1 atirAtrastrINi trivqntyahAnyatirAtro dafapaxcadafAnyatirAtro dvAdafasaptadafAnyatirAtraH pqSThyo-'tirAtro dvAdafaikaviMfAnyatirAtraH 2 trivqtAM prathamo'gniSTomaH SoDafyuttamaH paxcadafAnAM ukthyA itare vidhqtaya ityAcakSate 3 yamAtirAtraM yamAM dviguNAmiva friyamicchantaH 4 dvAvabhiplavau goAyuSI atirAtrau dvAvabhiplavAvabhiji-dvifvajitAvatirAtrAveko'bhiplavaH , sarvastomanavasaptadafAvatirAtrau mahAvrataM 5 svAnAM fraiSThyakAmAstqtIyaM , caturNAM pqSThyAhnAmekaikaM navakqtvaH 6 nava-vargANAM prathamaSaSThasaptamottamAnyahAnyagniSTomAH 7 ukthyA itare paxca mahAvrataM 8 savituHkakubha ityAcakSate 9 5

saptaikAnnapaxcAfadrA trANi vipApmanA vatsyantaH prathamaM 1 atirAtrastrINi trivqntyahAnyatirAtro dafapaxcadafAnyatirAtro dvAdafasaptadafAnyatirAtraH pqSThyo-'tirAtro dvAdafaikaviMfAnyatirAtraH 2 trivqtAM prathamo'gniSTomaH SoDafyuttamaH paxcadafAnAM ukthyA itare vidhqtaya ityAcakSate 3 yamAtirAtraM yamAM dviguNAmiva friyamicchantaH 4 dvAvabhiplavau goAyuSI atirAtrau dvAvabhiplavAvabhiji-dvifvajitAvatirAtrAveko'bhiplavaH , sarvastomanavasaptadafAvatirAtrau mahAvrataM 5 svAnAM fraiSThyakAmAstqtIyaM , caturNAM pqSThyAhnAmekaikaM navakqtvaH 6 nava-vargANAM prathamaSaSThasaptamottamAnyahAnyagniSTomAH 7 ukthyA itare paxca mahAvrataM 8 savituHkakubha ityAcakSate 9 5

सप्तैकान्नपञ्चाशद्र ?ात्राणि विपाप्मना वत्स्यन्तः प्रथमं १ अतिरात्रस्त्रीणि त्रिवृन्त्यहान्यतिरात्रो दशपञ्चदशान्यतिरात्रो द्वादशसप्तदशान्यतिरात्रः पृष्ठ्यो-ऽतिरात्रो द्वादशैकविंशान्यतिरात्रः २ त्रिवृतां प्रथमोऽग्निष्टोमः षोडश्युत्तमः पञ्चदशानां उक्थ्या इतरे विधृतय इत्याचक्षते ३ यमातिरात्रं यमां द्विगुणामिव श्रियमिच्छन्तः ४ द्वावभिप्लवौ गोआयुषी अतिरात्रौ द्वावभिप्लवावभिजि-द्विश्वजितावतिरात्रावेकोऽभिप्लवः । सर्वस्तोमनवसप्तदशावतिरात्रौ महाव्रतं ५ स्वानां श्रैष्ठ्यकामास्तृतीयं । चतुर्णां पृष्ठ्याह्नामेकैकं नवकृत्वः ६ नव-वर्गाणां प्रथमषष्ठसप्तमोत्तमान्यहान्यग्निष्टोमाः ७ उक्थ्या इतरे पञ्च महाव्रतं ८ सवितुःककुभ इत्याचक्षते ९ ५

सप्तैकान्नपञ्चाशद्रा त्राणि विपाप्मना वत्स्यन्तः प्रथमं १ अतिरात्रस्त्रीणि त्रिवृन्त्यहान्यतिरात्रो दशपञ्चदशान्यतिरात्रो द्वादशसप्तदशान्यतिरात्रः पृष्ठ्यो-ऽतिरात्रो द्वादशैकविंशान्यतिरात्रः २ त्रिवृतां प्रथमोऽग्निष्टोमः षोडश्युत्तमः पञ्चदशानां उक्थ्या इतरे विधृतय इत्याचक्षते ३ यमातिरात्रं यमां द्विगुणामिव श्रियमिच्छन्तः ४ द्वावभिप्लवौ गोआयुषी अतिरात्रौ द्वावभिप्लवावभिजि-द्विश्वजितावतिरात्रावेकोऽभिप्लवः । सर्वस्तोमनवसप्तदशावतिरात्रौ महाव्रतं ५ स्वानां श्रैष्ठ्यकामास्तृतीयं । चतुर्णां पृष्ठ्याह्नामेकैकं नवकृत्वः ६ नव-वर्गाणां प्रथमषष्ठसप्तमोत्तमान्यहान्यग्निष्टोमाः ७ उक्थ्या इतरे पञ्च महाव्रतं ८ सवितुःककुभ इत्याचक्षते ९ ५


465

]y;,;muÿreW;' Ny;yKlO¢; aÉ.Plv;" 1 p[qmSy tU?v| ctuq;Rt( svRStomo-Œitr;]" 2 ¬psTsu g;hRpTye guGgulusugiN/tejnpwtud;¨É." pOqKspI|iW ivpCy;nusvn' s¥eWu n;r;x'seãv;ïIr¥>yïIr'’ 3 ye vcRs; n .;yuyeR v;Tm;n' nwv j;nIr'St Et; ¬peyu" 4 a;ïn;>yïnIy; ”Ty;c=te 5 Et; Ev p[itÏ;k;m;n;m;ïn;>yïnvj| 6 Et;s;mev svRStomSq;ne mh;v[t' 7 EeN{ mTyNy;" p[j; bu.UWNt" 8 Et;s;mev svRStommuõÈTy yq;Sq;n' mh;v[t' 9 s'vTsrk;m;n;PSyNt ¬ÿm' 10 aitr;]’tuÉv|xN]yoŒÉ.Plv; nvr;]oŒÉ.Plv* goa;yuWI dxr;]o v[tmitr;]" 11 s'vTsrsâMmt; ”Ty;c=te 12 EkWi·r;]' p[itÏ;k;m;" ) Et;s;mev pOÏä;vÉ.to nvr;]' 13 tyor;vOÿ ¬ÿr" 14 xtr;]m;yuãk;m;" ) ctu¶³x;É.Plv;-’turhopjn;" 15 ”it r;i]s];É, 16 6

trayANAmuttareSAM nyAyakl\qptA abhiplavAH 1 prathamasya tUrdhvaM caturthAt sarvastomo-'tirAtraH 2 upasatsu gArhapatye guggulusugandhitejanapaitudArubhiH pqthaksarpIMSi vipacyAnusavanaM sanneSu nArAfaMseSvAxjIrannabhyaxjIraMfca 3 ye varcasA na bhAyurye vAtmAnaM naiva jAnIraMsta etA upeyuH 4 AxjanAbhyaxjanIyA ityAcakSate 5 etA eva pratiSThAkAmAnAmAxjanAbhyaxjanavarjaM 6 etAsAmeva sarvastomasthAne mahAvrataM 7 aindra matyanyAH prajA bubhUSantaH 8 etAsAmeva sarvastomamuddhqtya yathAsthAnaM mahAvrataM 9 saMvatsarakAmAnApsyanta uttamaM 10 atirAtrafcaturviMfantrayo'bhiplavA navarAtro'bhiplavau goAyuSI dafarAtro vratamatirAtraH 11 saMvatsarasammitA ityAcakSate 12 ekaSaSTirAtraM pratiSThAkAmAH , etAsAmeva pqSThyAvabhito navarAtraM 13 tayorAvqtta uttaraH 14 fatarAtramAyuSkAmAH , caturddafAbhiplavA-fcaturahopajanAH 15 iti rAtrisatrANi 16 6

trayANAmuttareSAM nyAyak\ptA abhiplavAH 1 prathamasya tUrdhvaM caturthAt sarvastomo-'tirAtraH 2 upasatsu gArhapatye guggulusugandhitejanapaitudArubhiH pqthaksarpIMSi vipacyAnusavanaM sanneSu nArAfaMseSvAxjIrannabhyaxjIraMfca 3 ye varcasA na bhAyurye vAtmAnaM naiva jAnIraMsta etA upeyuH 4 AxjanAbhyaxjanIyA ityAcakSate 5 etA eva pratiSThAkAmAnAmAxjanAbhyaxjanavarjaM 6 etAsAmeva sarvastomasthAne mahAvrataM 7 aindra matyanyAH prajA bubhUSantaH 8 etAsAmeva sarvastomamuddhqtya yathAsthAnaM mahAvrataM 9 saMvatsarakAmAnApsyanta uttamaM 10 atirAtrafcaturviMfantrayo'bhiplavA navarAtro'bhiplavau goAyuSI dafarAtro vratamatirAtraH 11 saMvatsarasammitA ityAcakSate 12 ekaSaSTirAtraM pratiSThAkAmAH , etAsAmeva pqSThyAvabhito navarAtraM 13 tayorAvqtta uttaraH 14 fatarAtramAyuSkAmAH , caturddafAbhiplavA-fcaturahopajanAH 15 iti rAtrisatrANi 16 6

त्रयाणामुत्तरेषां न्यायक्लृप्ता अभिप्लवाः १ प्रथमस्य तूर्ध्वं चतुर्थात् सर्वस्तोमो-ऽतिरात्रः २ उपसत्सु गार्हपत्ये गुग्गुलुसुगन्धितेजनपैतुदारुभिः पृथक्सर्पींषि विपच्यानुसवनं सन्नेषु नाराशंसेष्वाञ्जीरन्नभ्यञ्जीरंश्च ३ ये वर्चसा न भायुर्ये वात्मानं नैव जानीरंस्त एता उपेयुः ४ आञ्जनाभ्यञ्जनीया इत्याचक्षते ५ एता एव प्रतिष्ठाकामानामाञ्जनाभ्यञ्जनवर्जं ६ एतासामेव सर्वस्तोमस्थाने महाव्रतं ७ ऐन्द्र मत्यन्याः प्रजा बुभूषन्तः ८ एतासामेव सर्वस्तोममुद्धृत्य यथास्थानं महाव्रतं ९ संवत्सरकामानाप्स्यन्त उत्तमं १० अतिरात्रश्चतुर्विंशन्त्रयोऽभिप्लवा नवरात्रोऽभिप्लवौ गोआयुषी दशरात्रो व्रतमतिरात्रः ११ संवत्सरसम्मिता इत्याचक्षते १२ एकषष्टिरात्रं प्रतिष्ठाकामाः । एतासामेव पृष्ठ्यावभितो नवरात्रं १३ तयोरावृत्त उत्तरः १४ शतरात्रमायुष्कामाः । चतुर्द्दशाभिप्लवा-श्चतुरहोपजनाः १५ इति रात्रिसत्राणि १६ ६

त्रयाणामुत्तरेषां न्यायकॢप्ता अभिप्लवाः १ प्रथमस्य तूर्ध्वं चतुर्थात् सर्वस्तोमो-ऽतिरात्रः २ उपसत्सु गार्हपत्ये गुग्गुलुसुगन्धितेजनपैतुदारुभिः पृथक्सर्पींषि विपच्यानुसवनं सन्नेषु नाराशंसेष्वाञ्जीरन्नभ्यञ्जीरंश्च ३ ये वर्चसा न भायुर्ये वात्मानं नैव जानीरंस्त एता उपेयुः ४ आञ्जनाभ्यञ्जनीया इत्याचक्षते ५ एता एव प्रतिष्ठाकामानामाञ्जनाभ्यञ्जनवर्जं ६ एतासामेव सर्वस्तोमस्थाने महाव्रतं ७ ऐन्द्र मत्यन्याः प्रजा बुभूषन्तः ८ एतासामेव सर्वस्तोममुद्धृत्य यथास्थानं महाव्रतं ९ संवत्सरकामानाप्स्यन्त उत्तमं १० अतिरात्रश्चतुर्विंशन्त्रयोऽभिप्लवा नवरात्रोऽभिप्लवौ गोआयुषी दशरात्रो व्रतमतिरात्रः ११ संवत्सरसम्मिता इत्याचक्षते १२ एकषष्टिरात्रं प्रतिष्ठाकामाः । एतासामेव पृष्ठ्यावभितो नवरात्रं १३ तयोरावृत्त उत्तरः १४ शतरात्रमायुष्कामाः । चतुर्द्दशाभिप्लवा-श्चतुरहोपजनाः १५ इति रात्रिसत्राणि १६ ६


486

aq s;rSvt;in 1 srSvTy;" pɒm ¬dk;Nte dI=ern( 2 te t]wv dI=opsd" ÕTv; p[;y,Iy srSvtI' d²=,en tIre, xMy;p[;se xMy;p[;seŒhrhyRjm;n; anuv[jeyu" 3 s'h;y| ¬lU%lbuÝo yUp" 4 c£¡-v²Nt sdohiv/;Rn;in 5 a;¦I/[Iy' pˆIx;l 6 d²=,purSt;d;h-vnIySy;vSq;y b[÷; xMy;' p[hret( ) s; y] inptet( tí;hRpTySy;ytn' ) ttoŒÉ/ivh;r" 7 ivWme ceÉ¥pteduõÈTy sme ivhreyu" 8 aPsu ceÃ;¨,' puro@;x' invRpeyu" ) a;p;'nP]e c¨ù ) ap;¥p;d; çSq;dupSq' smNy; yNTyupyNTyNy; ”it ) a;t" sm;n' sveRW;' 9 Ém];v¨,yoryn' 10 kÚ<@p;Éyn;mynSy;´;n( Wy;' 20 ayRM,oryn' i]k&k“" 21 srSvtIpárspR,Sy xSymuÿ_' gv;mynen 22 Ekp;tIin Tvh;Nyitr;];" 23 pOÏä;h’tuq| 24 ”it nu gty" 25 aqoTq;n;in 26 Pl;=' p[§v,' p[;PyoTq;n' 27 teymun;y;û;rpcve-Œv.Oqm>yupeyu" 28 ¬deTy;¦ye k;m;yei·vwRr;jtN]; 29 tSy;-mIpu¨WI' c /enukƒ d´u" 30 EtÃoTq;n' 31 AW.wkxt;n;' v; gv;' sh§.;ve 32 svRSvJy;Ny;' 33 gOhpitmr,e v; ) Jy;Ny;' tUiÿÏNto ivÉjt;Œitr;]e,oiÿϼyu" ) gOhpitmr, a;yuW; ) gv; gv;' sh§.;ve 34 ”it xSy' 35 6

atha sArasvatAni 1 sarasvatyAH pafcima udakAnte dIkSeran 2 te tatraiva dIkSopasadaH kqtvA prAyaNIyaxca sarasvatIM dakSiNena tIreNa famyAprAse famyAprAse'haraharyajamAnA anuvrajeyuH 3 saMhAryaM ulUkhalabudhno yUpaH 4 cakrI-vanti sadohavirdhAnAni 5 AgnIdhrIyaM patnIfAlaxca 6 dakSiNapurastAdAha-vanIyasyAvasthAya brahmA famyAM praharet , sA yatra nipatet tadgArhapatyasyAyatanaM , tato'dhivihAraH 7 viSame cennipateduddhqtya same vihareyuH 8 apsu cedvAruNaM puroDAfaM nirvapeyuH , ApAMnaptre caruM , apAnnapAdA hyasthAdupasthaM samanyA yantyupayantyanyA iti , AtaH samAnaM sarveSAM 9 mitrAvaruNayorayanaM 10 kuNDapAyinAmayanasyAdyAn SaNmAsAnAvarttayanto vrajeyaH 11 mAsi mAsi ca goAyuSI upeyuH , AyurayugmeSu , gauryugmeSu 12 iti na prathamaH kalpaH 13 atha dvitIyaH 14 yathAmAvAsyAyAmatirAtraH syAt tathA dIkSeran 15 te'mAvAsyAyAmatirAtraM saMsthApya tadaharevAmAvAsyasya sAnnAyyavatsAnapAkuryuH 16 taM pakSamAmAvAsyena vrajitvA paurNamAsyAzgAmupeyuH taM pUrvapakSamAmAvAsyena vrajitvA paurNamAsyAzgAmupeyuH , paurNamAsenottaraM vrajitvA'mAvAsyAyAmA-yuSamupeyuH 17 evamAvarttayanto vrajeyuH 18 indra ?AgnorayanaM 19 goAyuSIbhyAM 20 aryamNorayanaM trikadrukaiH 21 sarasvatIparisarpaNasya fasyamuktaM gavAmayanena 22 ekapAtIni tvahAnyatirAtrAH 23 pqSThyAhafcaturthaM 24 iti nu gatayaH 25 athotthAnAni 26 plAkSaM prasravaNaM prApyotthAnaM 27 teyamunAyAzkArapacave-'vabhqthamabhyupeyuH 28 udetyAgnaye kAmAyeSTirvairAjatantrA 29 tasyA-mafvIxcapuruSIM ca dhenuke dadyuH 30 etadvotthAnaM 31 qSabhaikafatAnAM vA gavAM sahasrabhAve 32 sarvasvajyAnyAM 33 gqhapatimaraNe vA , jyAnyAM tUttiSThanto vifvajitA'tirAtreNottiSTheyuH , gqhapatimaraNa AyuSA , gavA gavAM sahasrabhAve 34 iti fasyaM 35 6

atha sArasvatAni 1 sarasvatyAH pafcima udakAnte dIkSeran 2 te tatraiva dIkSopasadaH kqtvA prAyaNIyaxca sarasvatIM dakSiNena tIreNa famyAprAse famyAprAse'haraharyajamAnA anuvrajeyuH 3 saMhAryaM ulUkhalabudhno yUpaH 4 cakrI-vanti sadohavirdhAnAni 5 AgnIdhrIyaM patnIfAlaxca 6 dakSiNapurastAdAha-vanIyasyAvasthAya brahmA famyAM praharet , sA yatra nipatet tadgArhapatyasyAyatanaM , tato'dhivihAraH 7 viSame cennipateduddhqtya same vihareyuH 8 apsu cedvAruNaM puroDAfaM nirvapeyuH , ApAMnaptre caruM , apAnnapAdA hyasthAdupasthaM samanyA yantyupayantyanyA iti , AtaH samAnaM sarveSAM 9 mitrAvaruNayorayanaM 10 kuNDapAyinAmayanasyAdyAn SaNmAsAnAvarttayanto vrajeyaH 11 mAsi mAsi ca goAyuSI upeyuH , AyurayugmeSu , gauryugmeSu 12 iti na prathamaH kalpaH 13 atha dvitIyaH 14 yathAmAvAsyAyAmatirAtraH syAt tathA dIkSeran 15 te'mAvAsyAyAmatirAtraM saMsthApya tadaharevAmAvAsyasya sAnnAyyavatsAnapAkuryuH 16 taM pakSamAmAvAsyena vrajitvA paurNamAsyAzgAmupeyuH taM pUrvapakSamAmAvAsyena vrajitvA paurNamAsyAzgAmupeyuH , paurNamAsenottaraM vrajitvA'mAvAsyAyAmA-yuSamupeyuH 17 evamAvarttayanto vrajeyuH 18 indrA gnorayanaM 19 goAyuSIbhyAM 20 aryamNorayanaM trikadrukaiH 21 sarasvatIparisarpaNasya fasyamuktaM gavAmayanena 22 ekapAtIni tvahAnyatirAtrAH 23 pqSThyAhafcaturthaM 24 iti nu gatayaH 25 athotthAnAni 26 plAkSaM prasravaNaM prApyotthAnaM 27 teyamunAyAzkArapacave-'vabhqthamabhyupeyuH 28 udetyAgnaye kAmAyeSTirvairAjatantrA 29 tasyA-mafvIxcapuruSIM ca dhenuke dadyuH 30 etadvotthAnaM 31 qSabhaikafatAnAM vA gavAM sahasrabhAve 32 sarvasvajyAnyAM 33 gqhapatimaraNe vA , jyAnyAM tUttiSThanto vifvajitA'tirAtreNottiSTheyuH , gqhapatimaraNa AyuSA , gavA gavAM sahasrabhAve 34 iti fasyaM 35 6

अथ सारस्वतानि १ सरस्वत्याः पश्चिम उदकान्ते दीक्षेरन् २ ते तत्रैव दीक्षोपसदः कृत्वा प्रायणीयञ्च सरस्वतीं दक्षिणेन तीरेण शम्याप्रासे शम्याप्रासेऽहरहर्यजमाना अनुव्रजेयुः ३ संहार्यं उलूखलबुध्नो यूपः ४ चक्री-वन्ति सदोहविर्धानानि ५ आग्नीध्रीयं पत्नीशालञ्च ६ दक्षिणपुरस्तादाह-वनीयस्यावस्थाय ब्रह्मा शम्यां प्रहरेत् । सा यत्र निपतेत् तद्गार्हपत्यस्यायतनं । ततोऽधिविहारः ७ विषमे चेन्निपतेदुद्धृत्य समे विहरेयुः ८ अप्सु चेद्वारुणं पुरोडाशं निर्वपेयुः । आपांनप्त्रे चरुं । अपान्नपादा ह्यस्थादुपस्थं समन्या यन्त्युपयन्त्यन्या इति । आतः समानं सर्वेषां ९ मित्रावरुणयोरयनं १० कुण्डपायिनामयनस्याद्यान् षण्मासानावर्त्तयन्तो व्रजेयः ११ मासि मासि च गोआयुषी उपेयुः । आयुरयुग्मेषु । गौर्युग्मेषु १२ इति न प्रथमः कल्पः १३ अथ द्वितीयः १४ यथामावास्यायामतिरात्रः स्यात् तथा दीक्षेरन् १५ तेऽमावास्यायामतिरात्रं संस्थाप्य तदहरेवामावास्यस्य सान्नाय्यवत्सानपाकुर्युः १६ तं पक्षमामावास्येन व्रजित्वा पौर्णमास्याङ्गामुपेयुः तं पूर्वपक्षमामावास्येन व्रजित्वा पौर्णमास्याङ्गामुपेयुः । पौर्णमासेनोत्तरं व्रजित्वाऽमावास्यायामा-युषमुपेयुः १७ एवमावर्त्तयन्तो व्रजेयुः १८ इन्द्र ?ाग्नोरयनं १९ गोआयुषीभ्यां २० अर्यम्णोरयनं त्रिकद्रुकैः २१ सरस्वतीपरिसर्पणस्य शस्यमुक्तं गवामयनेन २२ एकपातीनि त्वहान्यतिरात्राः २३ पृष्ठ्याहश्चतुर्थं २४ इति नु गतयः २५ अथोत्थानानि २६ प्लाक्षं प्रस्रवणं प्राप्योत्थानं २७ तेयमुनायाङ्कारपचवे-ऽवभृथमभ्युपेयुः २८ उदेत्याग्नये कामायेष्टिर्वैराजतन्त्रा २९ तस्या-मश्वीञ्चपुरुषीं च धेनुके दद्युः ३० एतद्वोत्थानं ३१ ऋषभैकशतानां वा गवां सहस्रभावे ३२ सर्वस्वज्यान्यां ३३ गृहपतिमरणे वा । ज्यान्यां तूत्तिष्ठन्तो विश्वजिताऽतिरात्रेणोत्तिष्ठेयुः । गृहपतिमरण आयुषा । गवा गवां सहस्रभावे ३४ इति शस्यं ३५ ६

अथ सारस्वतानि १ सरस्वत्याः पश्चिम उदकान्ते दीक्षेरन् २ ते तत्रैव दीक्षोपसदः कृत्वा प्रायणीयञ्च सरस्वतीं दक्षिणेन तीरेण शम्याप्रासे शम्याप्रासेऽहरहर्यजमाना अनुव्रजेयुः ३ संहार्यं उलूखलबुध्नो यूपः ४ चक्री-वन्ति सदोहविर्धानानि ५ आग्नीध्रीयं पत्नीशालञ्च ६ दक्षिणपुरस्तादाह-वनीयस्यावस्थाय ब्रह्मा शम्यां प्रहरेत् । सा यत्र निपतेत् तद्गार्हपत्यस्यायतनं । ततोऽधिविहारः ७ विषमे चेन्निपतेदुद्धृत्य समे विहरेयुः ८ अप्सु चेद्वारुणं पुरोडाशं निर्वपेयुः । आपांनप्त्रे चरुं । अपान्नपादा ह्यस्थादुपस्थं समन्या यन्त्युपयन्त्यन्या इति । आतः समानं सर्वेषां ९ मित्रावरुणयोरयनं १० कुण्डपायिनामयनस्याद्यान् षण्मासानावर्त्तयन्तो व्रजेयः ११ मासि मासि च गोआयुषी उपेयुः । आयुरयुग्मेषु । गौर्युग्मेषु १२ इति न प्रथमः कल्पः १३ अथ द्वितीयः १४ यथामावास्यायामतिरात्रः स्यात् तथा दीक्षेरन् १५ तेऽमावास्यायामतिरात्रं संस्थाप्य तदहरेवामावास्यस्य सान्नाय्यवत्सानपाकुर्युः १६ तं पक्षमामावास्येन व्रजित्वा पौर्णमास्याङ्गामुपेयुः तं पूर्वपक्षमामावास्येन व्रजित्वा पौर्णमास्याङ्गामुपेयुः । पौर्णमासेनोत्तरं व्रजित्वाऽमावास्यायामा-युषमुपेयुः १७ एवमावर्त्तयन्तो व्रजेयुः १८ इन्द्रा ग्नोरयनं १९ गोआयुषीभ्यां २० अर्यम्णोरयनं त्रिकद्रुकैः २१ सरस्वतीपरिसर्पणस्य शस्यमुक्तं गवामयनेन २२ एकपातीनि त्वहान्यतिरात्राः २३ पृष्ठ्याहश्चतुर्थं २४ इति नु गतयः २५ अथोत्थानानि २६ प्लाक्षं प्रस्रवणं प्राप्योत्थानं २७ तेयमुनायाङ्कारपचवे-ऽवभृथमभ्युपेयुः २८ उदेत्याग्नये कामायेष्टिर्वैराजतन्त्रा २९ तस्या-मश्वीञ्चपुरुषीं च धेनुके दद्युः ३० एतद्वोत्थानं ३१ ऋषभैकशतानां वा गवां सहस्रभावे ३२ सर्वस्वज्यान्यां ३३ गृहपतिमरणे वा । ज्यान्यां तूत्तिष्ठन्तो विश्वजिताऽतिरात्रेणोत्तिष्ठेयुः । गृहपतिमरण आयुषा । गवा गवां सहस्रभावे ३४ इति शस्यं ३५ ६


489

aq svnIy;" 1 £tupxvo v;TyNt' 2 a;¦eyo vwN{ ;¦o v; 3 a;¦ey' v; rqNtrpOϼWu 4 EeN{ ' bOhTpOϼWu 5 Ek;dixn;n( v; 6 p[;y,Iyo-dynIyyoritr;]yo" smSt;n;l.ern( ) EeN{ ;¦mNtõoR v; 7 aNvh' vwk“kx Ek;dixn;n( 8 n Tvevwk;dixnI' NyUn;m;l.ern( 9 Eten cet( pyneneyuStOtIyeŒhin dxr;]Sy Ã;i]'xtmek;dixNy" s²NtÏNteŒt EtiSmn( nvr;]eŒitárÿ_pxUn;l.ern( 10 vwã,v' v;mnmekÉv'xe 11 EeN{ ;¦' i],ve ) vwdev' ]yiS]'xe ) ´;v;pOÉqvIy;' /enutuÉv|xe ) tSy; Ev vTs' v;yVy' ctu’Tv;ár'xe ) a;idTy;' vx;m·;cTv;ár'xe ) mw];v¨,Imivv;Kye 12 vwkmR,mOW.' mh;v[te ) a;¦eymudynIyeŒitr;]e 13 aip vwk;dixnImev ]yiS]'xI' pUryeyu" ) aÉ.ÉjiÐÉjiÃWuv²Nt iÃpxUin Syu" 14 7

atha savanIyAH 1 kratupafavo vAtyantaM 2 Agneyo vaindra ?Agno vA 3 AgneyaM vA rathantarapqSTheSu 4 aindraM bqhatpqSTheSu 5 ekAdafinAn vA 6 prAyaNIyo-dayanIyayoratirAtrayoH samastAnAlabheran , aindra ?Agnamantarddho vA 7 anvahaM vaikaikafa ekAdafinAn 8 na tvevaikAdafinIM nyUnAmAlabheran 9 etena cet pafvayaneneyustqtIye'hani dafarAtrasya dvAtriMfatamekAdafinyaH santiSThante'ta etasmin navarAtre'tiriktapafUnAlabheran 10 vaiSNavaM vAmanamekaviMfe 11 aindra ?AgnaM triNave , vaifvadevaM trayastriMfe , dyAvApqthivIyAM dhenuxcaturviMfe , tasyA eva vatsaM vAyavyaM catufcatvAriMfe , AdityAM vafAmaSTAcatvAriMfe , maitrAvaruNImavivAkye 12 vaifvakarmaNamqSabhaM mahAvrate , AgneyamudayanIye'tirAtre 13 api vaikAdafinImeva trayastriMfIM pUrayeyuH , abhijidvifvajidviSuvanti dvipafUni syuH 14 7

atha savanIyAH 1 kratupafavo vAtyantaM 2 Agneyo vaindrA gno vA 3 AgneyaM vA rathantarapqSTheSu 4 aindraM bqhatpqSTheSu 5 ekAdafinAn vA 6 prAyaNIyo-dayanIyayoratirAtrayoH samastAnAlabheran , aindrA gnamantarddho vA 7 anvahaM vaikaikafa ekAdafinAn 8 na tvevaikAdafinIM nyUnAmAlabheran 9 etena cet pafvayaneneyustqtIye'hani dafarAtrasya dvAtriMfatamekAdafinyaH santiSThante'ta etasmin navarAtre'tiriktapafUnAlabheran 10 vaiSNavaM vAmanamekaviMfe 11 aindrA gnaM triNave , vaifvadevaM trayastriMfe , dyAvApqthivIyAM dhenuxcaturviMfe , tasyA eva vatsaM vAyavyaM catufcatvAriMfe , AdityAM vafAmaSTAcatvAriMfe , maitrAvaruNImavivAkye 12 vaifvakarmaNamqSabhaM mahAvrate , AgneyamudayanIye'tirAtre 13 api vaikAdafinImeva trayastriMfIM pUrayeyuH , abhijidvifvajidviSuvanti dvipafUni syuH 14 7

अथ सवनीयाः १ क्रतुपशवो वात्यन्तं २ आग्नेयो वैन्द्र ?ाग्नो वा ३ आग्नेयं वा रथन्तरपृष्ठेषु ४ ऐन्द्रं बृहत्पृष्ठेषु ५ एकादशिनान् वा ६ प्रायणीयो-दयनीययोरतिरात्रयोः समस्तानालभेरन् । ऐन्द्र ?ाग्नमन्तर्द्धो वा ७ अन्वहं वैकैकश एकादशिनान् ८ न त्वेवैकादशिनीं न्यूनामालभेरन् ९ एतेन चेत् पश्वयनेनेयुस्तृतीयेऽहनि दशरात्रस्य द्वात्रिंशतमेकादशिन्यः सन्तिष्ठन्तेऽत एतस्मिन् नवरात्रेऽतिरिक्तपशूनालभेरन् १० वैष्णवं वामनमेकविंशे ११ ऐन्द्र ?ाग्नं त्रिणवे । वैश्वदेवं त्रयस्त्रिंशे । द्यावापृथिवीयां धेनुञ्चतुर्विंशे । तस्या एव वत्सं वायव्यं चतुश्चत्वारिंशे । आदित्यां वशामष्टाचत्वारिंशे । मैत्रावरुणीमविवाक्ये १२ वैश्वकर्मणमृषभं महाव्रते । आग्नेयमुदयनीयेऽतिरात्रे १३ अपि वैकादशिनीमेव त्रयस्त्रिंशीं पूरयेयुः । अभिजिद्विश्वजिद्विषुवन्ति द्विपशूनि स्युः १४ ७

अथ सवनीयाः १ क्रतुपशवो वात्यन्तं २ आग्नेयो वैन्द्रा ग्नो वा ३ आग्नेयं वा रथन्तरपृष्ठेषु ४ ऐन्द्रं बृहत्पृष्ठेषु ५ एकादशिनान् वा ६ प्रायणीयो-दयनीययोरतिरात्रयोः समस्तानालभेरन् । ऐन्द्रा ग्नमन्तर्द्धो वा ७ अन्वहं वैकैकश एकादशिनान् ८ न त्वेवैकादशिनीं न्यूनामालभेरन् ९ एतेन चेत् पश्वयनेनेयुस्तृतीयेऽहनि दशरात्रस्य द्वात्रिंशतमेकादशिन्यः सन्तिष्ठन्तेऽत एतस्मिन् नवरात्रेऽतिरिक्तपशूनालभेरन् १० वैष्णवं वामनमेकविंशे ११ ऐन्द्रा ग्नं त्रिणवे । वैश्वदेवं त्रयस्त्रिंशे । द्यावापृथिवीयां धेनुञ्चतुर्विंशे । तस्या एव वत्सं वायव्यं चतुश्चत्वारिंशे । आदित्यां वशामष्टाचत्वारिंशे । मैत्रावरुणीमविवाक्ये १२ वैश्वकर्मणमृषभं महाव्रते । आग्नेयमुदयनीयेऽतिरात्रे १३ अपि वैकादशिनीमेव त्रयस्त्रिंशीं पूरयेयुः । अभिजिद्विश्वजिद्विषुवन्ति द्विपशूनि स्युः १४ ७


492

aq si]/m;R" 1 dI=,;idip} y;,;' dwv;n; /m;R,;' p[;Õt;n;' invOáÿ" 2 svRx’ vjRyeyug[;Ümcy;| 3 sr,' 4 ivvOtSmyn' 5 S} yÉ.h;s' 6 an;y;RÉ..;W,' 7 anOt' £o/' ap;' p[g;h,' 8 aÉ.vWR,' 9 a;roh,' c vO=Sy n;vo v; 10 rqSy v; 11 dI²=t;É.v;dn' 12 dI²=t-STv*psd' 13 ¬.* suNvNt' 14 smÉsõ;Nt;" pUv;RrâM.,' 15 aÉ.t¢tr' v; 16 svRs;Mye yq;vy" 17 nOTygItv;idt;in 18 aNy;'’;-v[Tyopc;r;n( 19 n cwn;n( bihveRidsdoŒ>y;Å;vyeyu" 20 nodKy;n( 21 no Ev;>yuidy;¥;>yStÉmy;t( 22 teW;et( ik²d;pdopnmet( Tvm¦e v[tp; asIit jpet( 23 a;:y;y vetreWUphv\ LlIPset 24 avk¡É,Rn' twrev dI²=t{ VywrpyuRPy pun¶IR=yeyu" 25 a;g[y,k;le nv;n;' svnIy;n( invRpeyu" 26 dI=opsTsu v[tdu` a;dyeyu" 27 teW;' v[Ty;in 28 pyo dI=;su 29 VyitnIy k;lmupsd;tuqRmekSy; duG/en 30 t;vdv i]É.Stnw" ) t;vd(Ã;>y;' ) Ekƒn t;vdev 31 suTy;su hiv¨Éz·.=; Ev Syu" 32 /;n;" krM." párv;p" puro@;x" pySyeit teW;' y´t( k;myIr'StÿdupivguLfyeyu" 33 a;ixrdu`o d?yq| 34 s*My' v; ivguLfù invRpeyuárit x*nko y;vCzr;v' mNyern( 35 vwdevmekƒ 36 b;hRSpTymekƒ 37 sv;Rn( v;Œnusvn' 38 aip v;Ny] Ésõ©;hRpTye punrÉ/ÉÅTyopv[tyern( 39 aNy;n( v; pQy;n( .=;n;mUlfle>y" 40 Eten vÿRyeyu" pxun; c 41 8

atha satridharmAH 1 dIkSaNAdipi tr?yANAM daivAnAxca dharmANAM prAkqtAnAM nivqttiH 2 sarvafafca varjayeyurgrAmacaryAM 3 saraNaM 4 vivqtasmayanaM 5 str?yabhihAsaM 6 anAryAbhibhASaNaM 7 anqtaM krodhaM apAM pragAhaNaM 8 abhivarSaNaM 9 ArohaNaM ca vqkSasya nAvo vA 10 rathasya vA 11 dIkSitAbhivAdanaM 12 dIkSita-stvaupasadaM 13 ubhau sunvantaM 14 samasiddhAntAH pUrvArambhiNaM 15 abhitaptataraM vA 16 sarvasAmye yathAvayaH 17 nqtyagItavAditAni 18 anyAMfcA-vratyopacArAn 19 na cainAn bahirvedisado'bhyAfrAvayeyuH 20 nodakyAn 21 no evAbhyudiyAnnAbhyastamiyAt 22 teSAxcet kixcidApadopanamet tvamagne vratapA asIti japet 23 AkhyAya vetareSUpahavaMM llIpseta 24 avakIrNinaM taireva dIkSitadra vyairaparyupya punarddIkSayeyuH 25 AgrayaNakAle navAnAM savanIyAn nirvapeyuH 26 dIkSopasatsu vratadugha AdayeyuH 27 teSAM vratyAni 28 payo dIkSAsu 29 vyatinIya kAlamupasadAxcaturthamekasyA dugdhena 30 tAvadava tribhistanaiH , tAvaddvAbhyAM , ekena tAvadeva 31 sutyAsu haviruchiSTabhakSA eva syuH 32 dhAnAH karambhaH parivApaH puroDAfaH payasyeti teSAM yadyat kAmayIraMstattadupavigulphayeyuH 33 Afiradugho dadhyarthaM 34 saumyaM vA vigulphaM nirvapeyuriti faunako yAvaccharAvaM manyeran 35 vaifvadevameke 36 bArhaspatyameke 37 sarvAn vA'nusavanaM 38 api vAnyatra siddhazgArhapatye punaradhifrityopavratayeran 39 anyAn vA pathyAn bhakSAnAmUlaphalebhyaH 40 etena varttayeyuH pafunA ca 41 8

atha satridharmAH 1 dIkSaNAdipitr! yANAM daivAnAxca dharmANAM prAkqtAnAM nivqttiH 2 sarvafafca varjayeyurgrAmacaryAM 3 saraNaM 4 vivqtasmayanaM 5 str! yabhihAsaM 6 anAryAbhibhASaNaM 7 anqtaM krodhaM apAM pragAhaNaM 8 abhivarSaNaM 9 ArohaNaM ca vqkSasya nAvo vA 10 rathasya vA 11 dIkSitAbhivAdanaM 12 dIkSita-stvaupasadaM 13 ubhau sunvantaM 14 samasiddhAntAH pUrvArambhiNaM 15 abhitaptataraM vA 16 sarvasAmye yathAvayaH 17 nqtyagItavAditAni 18 anyAMfcA-vratyopacArAn 19 na cainAn bahirvedisado'bhyAfrAvayeyuH 20 nodakyAn 21 no evAbhyudiyAnnAbhyastamiyAt 22 teSAxcet kixcidApadopanamet tvamagne vratapA asIti japet 23 AkhyAya vetareSUpahavaMM llIpseta 24 avakIrNinaM taireva dIkSitadra vyairaparyupya punarddIkSayeyuH 25 AgrayaNakAle navAnAM savanIyAn nirvapeyuH 26 dIkSopasatsu vratadugha AdayeyuH 27 teSAM vratyAni 28 payo dIkSAsu 29 vyatinIya kAlamupasadAxcaturthamekasyA dugdhena 30 tAvadava tribhistanaiH , tAvaddvAbhyAM , ekena tAvadeva 31 sutyAsu haviruchiSTabhakSA eva syuH 32 dhAnAH karambhaH parivApaH puroDAfaH payasyeti teSAM yadyat kAmayIraMstattadupavigulphayeyuH 33 Afiradugho dadhyarthaM 34 saumyaM vA vigulphaM nirvapeyuriti faunako yAvaccharAvaM manyeran 35 vaifvadevameke 36 bArhaspatyameke 37 sarvAn vA'nusavanaM 38 api vAnyatra siddhazgArhapatye punaradhifrityopavratayeran 39 anyAn vA pathyAn bhakSAnAmUlaphalebhyaH 40 etena varttayeyuH pafunA ca 41 8

अथ सत्रिधर्माः १ दीक्षणादिपि त्र्?याणां दैवानाञ्च धर्माणां प्राकृतानां निवृत्तिः २ सर्वशश्च वर्जयेयुर्ग्रामचर्यां ३ सरणं ४ विवृतस्मयनं ५ स्त्र्?यभिहासं ६ अनार्याभिभाषणं ७ अनृतं क्रोधं अपां प्रगाहणं ८ अभिवर्षणं ९ आरोहणं च वृक्षस्य नावो वा १० रथस्य वा ११ दीक्षिताभिवादनं १२ दीक्षित-स्त्वौपसदं १३ उभौ सुन्वन्तं १४ समसिद्धान्ताः पूर्वारम्भिणं १५ अभितप्ततरं वा १६ सर्वसाम्ये यथावयः १७ नृत्यगीतवादितानि १८ अन्यांश्चा-व्रत्योपचारान् १९ न चैनान् बहिर्वेदिसदोऽभ्याश्रावयेयुः २० नोदक्यान् २१ नो एवाभ्युदियान्नाभ्यस्तमियात् २२ तेषाञ्चेत् किञ्चिदापदोपनमेत् त्वमग्ने व्रतपा असीति जपेत् २३ आख्याय वेतरेषूपहवँ ल्लीप्सेत २४ अवकीर्णिनं तैरेव दीक्षितद्र व्यैरपर्युप्य पुनर्द्दीक्षयेयुः २५ आग्रयणकाले नवानां सवनीयान् निर्वपेयुः २६ दीक्षोपसत्सु व्रतदुघ आदयेयुः २७ तेषां व्रत्यानि २८ पयो दीक्षासु २९ व्यतिनीय कालमुपसदाञ्चतुर्थमेकस्या दुग्धेन ३० तावदव त्रिभिस्तनैः । तावद्द्वाभ्यां । एकेन तावदेव ३१ सुत्यासु हविरुछिष्टभक्षा एव स्युः ३२ धानाः करम्भः परिवापः पुरोडाशः पयस्येति तेषां यद्यत् कामयीरंस्तत्तदुपविगुल्फयेयुः ३३ आशिरदुघो दध्यर्थं ३४ सौम्यं वा विगुल्फं निर्वपेयुरिति शौनको यावच्छरावं मन्येरन् ३५ वैश्वदेवमेके ३६ बार्हस्पत्यमेके ३७ सर्वान् वाऽनुसवनं ३८ अपि वान्यत्र सिद्धङ्गार्हपत्ये पुनरधिश्रित्योपव्रतयेरन् ३९ अन्यान् वा पथ्यान् भक्षानामूलफलेभ्यः ४० एतेन वर्त्तयेयुः पशुना च ४१ ८

अथ सत्रिधर्माः १ दीक्षणादिपित्र्! याणां दैवानाञ्च धर्माणां प्राकृतानां निवृत्तिः २ सर्वशश्च वर्जयेयुर्ग्रामचर्यां ३ सरणं ४ विवृतस्मयनं ५ स्त्र्! यभिहासं ६ अनार्याभिभाषणं ७ अनृतं क्रोधं अपां प्रगाहणं ८ अभिवर्षणं ९ आरोहणं च वृक्षस्य नावो वा १० रथस्य वा ११ दीक्षिताभिवादनं १२ दीक्षित-स्त्वौपसदं १३ उभौ सुन्वन्तं १४ समसिद्धान्ताः पूर्वारम्भिणं १५ अभितप्ततरं वा १६ सर्वसाम्ये यथावयः १७ नृत्यगीतवादितानि १८ अन्यांश्चा-व्रत्योपचारान् १९ न चैनान् बहिर्वेदिसदोऽभ्याश्रावयेयुः २० नोदक्यान् २१ नो एवाभ्युदियान्नाभ्यस्तमियात् २२ तेषाञ्चेत् किञ्चिदापदोपनमेत् त्वमग्ने व्रतपा असीति जपेत् २३ आख्याय वेतरेषूपहवँ ल्लीप्सेत २४ अवकीर्णिनं तैरेव दीक्षितद्र व्यैरपर्युप्य पुनर्द्दीक्षयेयुः २५ आग्रयणकाले नवानां सवनीयान् निर्वपेयुः २६ दीक्षोपसत्सु व्रतदुघ आदयेयुः २७ तेषां व्रत्यानि २८ पयो दीक्षासु २९ व्यतिनीय कालमुपसदाञ्चतुर्थमेकस्या दुग्धेन ३० तावदव त्रिभिस्तनैः । तावद्द्वाभ्यां । एकेन तावदेव ३१ सुत्यासु हविरुछिष्टभक्षा एव स्युः ३२ धानाः करम्भः परिवापः पुरोडाशः पयस्येति तेषां यद्यत् कामयीरंस्तत्तदुपविगुल्फयेयुः ३३ आशिरदुघो दध्यर्थं ३४ सौम्यं वा विगुल्फं निर्वपेयुरिति शौनको यावच्छरावं मन्येरन् ३५ वैश्वदेवमेके ३६ बार्हस्पत्यमेके ३७ सर्वान् वाऽनुसवनं ३८ अपि वान्यत्र सिद्धङ्गार्हपत्ये पुनरधिश्रित्योपव्रतयेरन् ३९ अन्यान् वा पथ्यान् भक्षानामूलफलेभ्यः ४० एतेन वर्त्तयेयुः पशुना च ४१ ८


495

tSy iv.;g' v+y;m" 1 hnU sÉj×¼ p[Stotu" 2 Xyen' v= ¬í;tu" 3 k<#" k;kÚ{ " p[ithæ;uÜ" 4 d²=,; ÅoÉ,hoRtu" ) sVy; b[÷," ) d²=,' s®Kq mw];v¨,Sy ) sVy' b[;÷,;CzÖÉsn" ) d²=,' p;| s;'sm?vyoR" 5 sVymupg;t¿,;' ) sVyo'Œs" p[itp[Sq;tu" ) d²=,' doneR·‘" ) sVy' potu" 6 d²=, è¨rCz;v;kSy ) sVy a;¦I/[Sy ) d²=,o b;ür;]eySy" ) sVy" sdSySy ) sd;nUk gOhpte" 7 d²=,* p;d* gOhptev[Rtp[dSy 8 sVy* p;d* gOhpte.;Ry;Ryw v[tp[dSy ) aoÏ Enyo" s;/;r,o .vit t' gOhpitrev p[²x'ãy;t( 9 j;`nI' pˆI>yo hr²Nt ) t;' b[;÷,;y d´u" 10 SkN?y;’ mÉ,k;iSt§’ k¡ks; g[;vStut" 11 it§’wv k¡ks; aõ| c vwkÿRSyo¥etu" ) ÃyoStUÿ_yo" sU]yoS]IÉ, ]IÉ, ) aõRwv vwkÿRSy Klom; c xÉmtuStd(b[;÷,;y d´;t( 12 y´b[;÷," Sy;t( 13 ixr" sub[÷

tasya vibhAgaM vakSyAmaH 1 hanU sajihve prastotuH 2 fyenaM vakSa udgAtuH 3 kaNThaH kAkudra ?H pratiharttuH 4 dakSiNA froNirhotuH , savyA brahmaNaH , dakSiNaM sakthi maitrAvaruNasya , savyaM brAhmaNAcchaMsinaH , dakSiNaM pArfvaM sAMsamadhvaryoH 5 savyamupagAtQNAM , savyoM'saH pratiprasthAtuH , dakSiNaM dorneSTuH , savyaM potuH 6 dakSiNa UruracchAvAkasya , savya AgnIdhrasya , dakSiNo bAhurAtreyasyaH , savyaH sadasyasya , sadaxcAnUkaxca gqhapateH 7 dakSiNau pAdau gqhapatervratapradasya 8 savyau pAdau gqhapaterbhAryAyai vratapradasya , oSTha enayoH sAdhAraNo bhavati taM gqhapatireva prafiMSyAt 9 jAghanIM patnIbhyo haranti , tAM brAhmaNAya dadyuH 10 skandhyAfca maNikAstisrafca kIkasA grAvastutaH 11 tisrafcaiva kIkasA arddhaM ca vaikarttasyonnetuH , dvayostUktayoH sUtrayostrINi trINi , arddhaxcaiva vaikarttasya klomA ca famitustadbrAhmaNAya dadyAt 12 yadyabrAhmaNaH syAt 13 firaH subrahmaNyAyai , yaH fvaHsutyAM prAha tasyAjinaM , iDA sarveSAM , hoturvA , tA vA etAH SaTtriMfatamekapadA yajxaM vahanti 14 SaTtriMfadakSarA vai bqhatI 15 bArhatAH svargalokAstat prANeSu caiva tat svargeSu ca lokeSu pratitiSThanto yanti 16 sa eSaH svargyaH pafurya enamevaM vibhajantyatha ye'tonyathA tadyathA selagAvA pApakqto vA pafuM vimathnI-raMstAdqktat 17 tAM vA etAM paforvibhaktiM frauta qSirddevabhAgo vidAxcakAra tAmu hAprocyaivAsmAllokAduccakrAma tAmu ha girijAya bAbhravyAyA manuSyaH provAca tato hainAmetadarvAzmanuSyA adhIyate 18 9

tasya vibhAgaM vakSyAmaH 1 hanU sajihve prastotuH 2 fyenaM vakSa udgAtuH 3 kaNThaH kAkudra H! pratiharttuH 4 dakSiNA froNirhotuH , savyA brahmaNaH , dakSiNaM sakthi maitrAvaruNasya , savyaM brAhmaNAcchaMsinaH , dakSiNaM pArfvaM sAMsamadhvaryoH 5 savyamupagAtQNAM , savyO'saH pratiprasthAtuH , dakSiNaM dorneSTuH , savyaM potuH 6 dakSiNa UruracchAvAkasya , savya AgnIdhrasya , dakSiNo bAhurAtreyasyaH , savyaH sadasyasya , sadaxcAnUkaxca gqhapateH 7 dakSiNau pAdau gqhapatervratapradasya 8 savyau pAdau gqhapaterbhAryAyai vratapradasya , oSTha enayoH sAdhAraNo bhavati taM gqhapatireva prafiMSyAt 9 jAghanIM patnIbhyo haranti , tAM brAhmaNAya dadyuH 10 skandhyAfca maNikAstisrafca kIkasA grAvastutaH 11 tisrafcaiva kIkasA arddhaM ca vaikarttasyonnetuH , dvayostUktayoH sUtrayostrINi trINi , arddhaxcaiva vaikarttasya klomA ca famitustadbrAhmaNAya dadyAt 12 yadyabrAhmaNaH syAt 13 firaH subrahmaNyAyai , yaH fvaHsutyAM prAha tasyAjinaM , iDA sarveSAM , hoturvA , tA vA etAH SaTtriMfatamekapadA yajxaM vahanti 14 SaTtriMfadakSarA vai bqhatI 15 bArhatAH svargalokAstat prANeSu caiva tat svargeSu ca lokeSu pratitiSThanto yanti 16 sa eSaH svargyaH pafurya enamevaM vibhajantyatha ye'tonyathA tadyathA selagAvA pApakqto vA pafuM vimathnI-raMstAdqktat 17 tAM vA etAM paforvibhaktiM frauta qSirddevabhAgo vidAxcakAra tAmu hAprocyaivAsmAllokAduccakrAma tAmu ha girijAya bAbhravyAyA manuSyaH provAca tato hainAmetadarvAzmanuSyA adhIyate 18 9

तस्य विभागं वक्ष्यामः १ हनू सजिह्वे प्रस्तोतुः २ श्येनं वक्ष उद्गातुः ३ कण्ठः काकुद्र ?ः प्रतिहर्त्तुः ४ दक्षिणा श्रोणिर्होतुः । सव्या ब्रह्मणः । दक्षिणं सक्थि मैत्रावरुणस्य । सव्यं ब्राह्मणाच्छंसिनः । दक्षिणं पार्श्वं सांसमध्वर्योः ५ सव्यमुपगातॄणां । सव्योंऽसः प्रतिप्रस्थातुः । दक्षिणं दोर्नेष्टुः । सव्यं पोतुः ६ दक्षिण ऊरुरच्छावाकस्य । सव्य आग्नीध्रस्य । दक्षिणो बाहुरात्रेयस्यः । सव्यः सदस्यस्य । सदञ्चानूकञ्च गृहपतेः ७ दक्षिणौ पादौ गृहपतेर्व्रतप्रदस्य ८ सव्यौ पादौ गृहपतेर्भार्यायै व्रतप्रदस्य । ओष्ठ एनयोः साधारणो भवति तं गृहपतिरेव प्रशिंष्यात् ९ जाघनीं पत्नीभ्यो हरन्ति । तां ब्राह्मणाय दद्युः १० स्कन्ध्याश्च मणिकास्तिस्रश्च कीकसा ग्रावस्तुतः ११ तिस्रश्चैव कीकसा अर्द्धं च वैकर्त्तस्योन्नेतुः । द्वयोस्तूक्तयोः सूत्रयोस्त्रीणि त्रीणि । अर्द्धञ्चैव वैकर्त्तस्य क्लोमा च शमितुस्तद्ब्राह्मणाय दद्यात् १२ यद्यब्राह्मणः स्यात् १३ शिरः सुब्रह्मण्यायै । यः श्वःसुत्यां प्राह तस्याजिनं । इडा सर्वेषां । होतुर्वा । ता वा एताः षट्त्रिंशतमेकपदा यज्ञं वहन्ति १४ षट्त्रिंशदक्षरा वै बृहती १५ बार्हताः स्वर्गलोकास्तत् प्राणेषु चैव तत् स्वर्गेषु च लोकेषु प्रतितिष्ठन्तो यन्ति १६ स एषः स्वर्ग्यः पशुर्य एनमेवं विभजन्त्यथ येऽतोन्यथा तद्यथा सेलगावा पापकृतो वा पशुं विमथ्नी-रंस्तादृक्तत् १७ तां वा एतां पशोर्विभक्तिं श्रौत ऋषिर्द्देवभागो विदाञ्चकार तामु हाप्रोच्यैवास्माल्लोकादुच्चक्राम तामु ह गिरिजाय बाभ्रव्याया मनुष्यः प्रोवाच ततो हैनामेतदर्वाङ्मनुष्या अधीयते १८ ९

तस्य विभागं वक्ष्यामः १ हनू सजिह्वे प्रस्तोतुः २ श्येनं वक्ष उद्गातुः ३ कण्ठः काकुद्र ः! प्रतिहर्त्तुः ४ दक्षिणा श्रोणिर्होतुः । सव्या ब्रह्मणः । दक्षिणं सक्थि मैत्रावरुणस्य । सव्यं ब्राह्मणाच्छंसिनः । दक्षिणं पार्श्वं सांसमध्वर्योः ५ सव्यमुपगातॄणां । सव्यॐऽसः प्रतिप्रस्थातुः । दक्षिणं दोर्नेष्टुः । सव्यं पोतुः ६ दक्षिण ऊरुरच्छावाकस्य । सव्य आग्नीध्रस्य । दक्षिणो बाहुरात्रेयस्यः । सव्यः सदस्यस्य । सदञ्चानूकञ्च गृहपतेः ७ दक्षिणौ पादौ गृहपतेर्व्रतप्रदस्य ८ सव्यौ पादौ गृहपतेर्भार्यायै व्रतप्रदस्य । ओष्ठ एनयोः साधारणो भवति तं गृहपतिरेव प्रशिंष्यात् ९ जाघनीं पत्नीभ्यो हरन्ति । तां ब्राह्मणाय दद्युः १० स्कन्ध्याश्च मणिकास्तिस्रश्च कीकसा ग्रावस्तुतः ११ तिस्रश्चैव कीकसा अर्द्धं च वैकर्त्तस्योन्नेतुः । द्वयोस्तूक्तयोः सूत्रयोस्त्रीणि त्रीणि । अर्द्धञ्चैव वैकर्त्तस्य क्लोमा च शमितुस्तद्ब्राह्मणाय दद्यात् १२ यद्यब्राह्मणः स्यात् १३ शिरः सुब्रह्मण्यायै । यः श्वःसुत्यां प्राह तस्याजिनं । इडा सर्वेषां । होतुर्वा । ता वा एताः षट्त्रिंशतमेकपदा यज्ञं वहन्ति १४ षट्त्रिंशदक्षरा वै बृहती १५ बार्हताः स्वर्गलोकास्तत् प्राणेषु चैव तत् स्वर्गेषु च लोकेषु प्रतितिष्ठन्तो यन्ति १६ स एषः स्वर्ग्यः पशुर्य एनमेवं विभजन्त्यथ येऽतोन्यथा तद्यथा सेलगावा पापकृतो वा पशुं विमथ्नी-रंस्तादृक्तत् १७ तां वा एतां पशोर्विभक्तिं श्रौत ऋषिर्द्देवभागो विदाञ्चकार तामु हाप्रोच्यैवास्माल्लोकादुच्चक्राम तामु ह गिरिजाय बाभ्रव्याया मनुष्यः प्रोवाच ततो हैनामेतदर्वाङ्मनुष्या अधीयते १८ ९


498

svR sm;ngo];" Syuárit g;,g;ár" kq ç;p[IsUÿ_;in .veyu" kq' p[y;j; ”it 1 aip n;n;go];" Syuárit x*nkStN];,;' Vy;ipTv;t( 2 gOhpit-go];Nvy; ivxeW;" 3 tSy r;²õmnu r;²õ" sveRW;' 4 p[vr;STv;vÿeRr-¥;v;p/ÉmRTv;t( 5 j;md¦; vTs;SteW;' p;WeRyo .;gRvCy;vn;Òv;n*-vRj;md¦eit 6 aq h;j;md¦;n;' .;gRvCy;vn;Òv;neit 7 a;i·RWe,;n;' .;gRvCy;vn;Òv;n;i·RWe,;nUpeit 8 Ébd;n;' .;gRvCy;vn;Òv;n*vR-bwvedeit 9 ySkv;/*lm*nm*kx;kœr;²=s;i·Rs;vÉ,Rx;lû;yn-jwÉmindwvNTy;yn;n;' .;gRvvwthVys;vetseit 10 Xywt;n;' .;gRvvNy-p;qit 11 Ém]yuv;' v;?[yeit i]p[vr' v; .;gRvdwvod;sv;?[yeit 12 xunk;n;' gOTsmdeit i]p[vr' v; .;gRvx*nho]g;TsRmdeit 13 10

sarva samAnagotrAH syuriti gANagAriH katha hyAprIsUktAni bhaveyuH kathaM prayAjA iti 1 api nAnAgotrAH syuriti faunakastantrANAM vyApitvAt 2 gqhapati-gotrAnvayA vifeSAH 3 tasya rAddhimanu rAddhiH sarveSAM 4 pravarAstvAvarttera-nnAvApadharmitvAt 5 jAmadagnA vatsAsteSAM paxcArSeyo bhArgavacyAvanApnavAnau-rvajAmadagneti 6 atha hAjAmadagnAnAM bhArgavacyAvanApnavAneti 7 ArSTiSeNAnAM bhArgavacyAvanApnavAnArSTiSeNAnUpeti 8 bidAnAM bhArgavacyAvanApnavAnaurva-baivedeti 9 yaskavAdhaulamaunamaukafArkarAkSisArSTisAvarNifAlazkAyana-jaiminidaivantyAyanAnAM bhArgavavaitahavyasAvetaseti 10 fyaitAnAM bhArgavavanya-pAthati 11 mitrayuvAM vAdh?yafveti tripravaraM vA bhArgavadaivodAsavAdh?yafveti 12 funakAnAM gqtsamadeti tripravaraM vA bhArgavafaunahotragArtsamadeti 13 10

sarva samAnagotrAH syuriti gANagAriH katha hyAprIsUktAni bhaveyuH kathaM prayAjA iti 1 api nAnAgotrAH syuriti faunakastantrANAM vyApitvAt 2 gqhapati-gotrAnvayA vifeSAH 3 tasya rAddhimanu rAddhiH sarveSAM 4 pravarAstvAvarttera-nnAvApadharmitvAt 5 jAmadagnA vatsAsteSAM paxcArSeyo bhArgavacyAvanApnavAnau-rvajAmadagneti 6 atha hAjAmadagnAnAM bhArgavacyAvanApnavAneti 7 ArSTiSeNAnAM bhArgavacyAvanApnavAnArSTiSeNAnUpeti 8 bidAnAM bhArgavacyAvanApnavAnaurva-baivedeti 9 yaskavAdhaulamaunamaukafArkarAkSisArSTisAvarNifAlazkAyana-jaiminidaivantyAyanAnAM bhArgavavaitahavyasAvetaseti 10 fyaitAnAM bhArgavavanya-pAthati 11 mitrayuvAM vAdhryafveti tripravaraM vA bhArgavadaivodAsavAdhryafveti 12 funakAnAM gqtsamadeti tripravaraM vA bhArgavafaunahotragArtsamadeti 13 10

सर्व समानगोत्राः स्युरिति गाणगारिः कथ ह्याप्रीसूक्तानि भवेयुः कथं प्रयाजा इति १ अपि नानागोत्राः स्युरिति शौनकस्तन्त्राणां व्यापित्वात् २ गृहपति-गोत्रान्वया विशेषाः ३ तस्य राद्धिमनु राद्धिः सर्वेषां ४ प्रवरास्त्वावर्त्तेर-न्नावापधर्मित्वात् ५ जामदग्ना वत्सास्तेषां पञ्चार्षेयो भार्गवच्यावनाप्नवानौ-र्वजामदग्नेति ६ अथ हाजामदग्नानां भार्गवच्यावनाप्नवानेति ७ आर्ष्टिषेणानां भार्गवच्यावनाप्नवानार्ष्टिषेणानूपेति ८ बिदानां भार्गवच्यावनाप्नवानौर्व-बैवेदेति ९ यस्कवाधौलमौनमौकशार्कराक्षिसार्ष्टिसावर्णिशालङ्कायन-जैमिनिदैवन्त्यायनानां भार्गववैतहव्यसावेतसेति १० श्यैतानां भार्गववन्य-पाथति ११ मित्रयुवां वाध्?यश्वेति त्रिप्रवरं वा भार्गवदैवोदासवाध्?यश्वेति १२ शुनकानां गृत्समदेति त्रिप्रवरं वा भार्गवशौनहोत्रगार्त्समदेति १३ १०

सर्व समानगोत्राः स्युरिति गाणगारिः कथ ह्याप्रीसूक्तानि भवेयुः कथं प्रयाजा इति १ अपि नानागोत्राः स्युरिति शौनकस्तन्त्राणां व्यापित्वात् २ गृहपति-गोत्रान्वया विशेषाः ३ तस्य राद्धिमनु राद्धिः सर्वेषां ४ प्रवरास्त्वावर्त्तेर-न्नावापधर्मित्वात् ५ जामदग्ना वत्सास्तेषां पञ्चार्षेयो भार्गवच्यावनाप्नवानौ-र्वजामदग्नेति ६ अथ हाजामदग्नानां भार्गवच्यावनाप्नवानेति ७ आर्ष्टिषेणानां भार्गवच्यावनाप्नवानार्ष्टिषेणानूपेति ८ बिदानां भार्गवच्यावनाप्नवानौर्व-बैवेदेति ९ यस्कवाधौलमौनमौकशार्कराक्षिसार्ष्टिसावर्णिशालङ्कायन-जैमिनिदैवन्त्यायनानां भार्गववैतहव्यसावेतसेति १० श्यैतानां भार्गववन्य-पाथति ११ मित्रयुवां वाध्र्यश्वेति त्रिप्रवरं वा भार्गवदैवोदासवाध्र्यश्वेति १२ शुनकानां गृत्समदेति त्रिप्रवरं वा भार्गवशौनहोत्रगार्त्समदेति १३ १०


580

Ãä;WeRy;,;' } y;WeRysÉ¥p;te aivv;h"

dvyArSeyANAM tr?yArSeyasannipAte avivAhaH

dvyArSeyANAM tr! yArSeyasannipAte avivAhaH

द्व्यार्षेयाणां त्र्?यार्षेयसन्निपाते अविवाहः

द्व्यार्षेयाणां त्र्! यार्षेयसन्निपाते अविवाहः


582

} y;WeRy;,;' p;WeRysÉ¥p;te aivv;h"

tr?yArSeyANAM paxcArSeyasannipAte avivAhaH

tr! yArSeyANAM paxcArSeyasannipAte avivAhaH

त्र्?यार्षेयाणां पञ्चार्षेयसन्निपाते अविवाहः

त्र्! यार्षेयाणां पञ्चार्षेयसन्निपाते अविवाहः