45

jNmÅutxIl;c;rvt ˜;tk;nÉ/gMy Sv;/Iv;sÉ¥mN]yet;´ o v; Å;õ' kárãy ”it ) Õã,p=;Nte p[ytoŒpr;öe Õtx*cXxuKlv;s; yDo-pvItI d.eRSv;sIn Sv;gtÉmit b[Uy;ÿt" p;´m~yRm;cmnIy dTv; itlwrvk¡y;RpsVye v;so yDopvIte ÕTv; d.oRpKlO¢eãv;sneWu p[;co vo-dIco v;yuGm;Nb[;÷,;nups'gOçopvexyed;snÉmTyNv;r>y tt ˜;t;nu²l-¢eWu bõp[itsreWu b[;÷,eWu swkte Sqi<@le itlodkù svRsurÉ. ÕTv; b[;÷,eWu dTv; x¥o devIárit b[;÷,;nnuD;pye²Tpt¿n;v;hÉyãy ”Tyux-NtSTveTy;v;ç piv];NtihRteWu b[;÷,eWUdkÉ¥nyeíN/puãp/UpdIpwrl'ÕTy s`Otm¥m;d;y;¦* kárãyeit kÚivRit b[;÷,wrnuD;toŒÉ¦xr,e d²=,;-ɦmupsm;/;y d.;Rn;StIyR d²=,;g[;Npár/I'SttoŒÉ¦k;y| kÚy;Rd;m;Tyo

janmafrutafIlAcAravata snAtakAnadhigamya svAdhIvAsannimantrayetAdya fvo vA frAddhaM kariSya iti , kqSNapakSAnte prayato'parAhne kqtafaucaffuklavAsA yajxo-pavItI darbhesvAsIna svAgatamiti brUyAttataH pAdyamarghyamAcamanIyaxca datvA tilairavakIryApasavye vAso yajxopavIte kqtvA darbhopakl\qpteSvAsaneSu prAco vo-dIco vAyugmAnbrAhmaNAnupasaMgqhyopavefayedAsanamityanvArabhya tata snAtAnuli-pteSu baddhapratisareSu brAhmaNeSu saikate sthaNDile tilodakaM sarvasurabhi kqtvA brAhmaNeSu datvA fanno devIriti brAhmaNAnanujxApayetpitQnAvAhayiSya ityufa-ntastvetyAvAhya pavitrAntarhiteSu brAhmaNeSUdakanninayedgandhapuSpadhUpadIpairalaMkqtya saghqtamannamAdAyAgnau kariSyeti kurviti brAhmaNairanujxAto'gnifaraNe dakSiNA-gnimupasamAdhAya darbhAnAstIrya dakSiNAgrAnparidhIMstato'gnikAryaM kuryAdAmAtyo

janmafrutafIlAcAravata snAtakAnadhigamya svAdhIvAsannimantrayetAdya fvo vA frAddhaM kariSya iti , kqSNapakSAnte prayato'parAhne kqtafaucaffuklavAsA yajxo-pavItI darbhesvAsIna svAgatamiti brUyAttataH pAdyamarghyamAcamanIyaxca datvA tilairavakIryApasavye vAso yajxopavIte kqtvA darbhopak\pteSvAsaneSu prAco vo-dIco vAyugmAnbrAhmaNAnupasaMgqhyopavefayedAsanamityanvArabhya tata snAtAnuli-pteSu baddhapratisareSu brAhmaNeSu saikate sthaNDile tilodakaM sarvasurabhi kqtvA brAhmaNeSu datvA fanno devIriti brAhmaNAnanujxApayetpitQnAvAhayiSya ityufa-ntastvetyAvAhya pavitrAntarhiteSu brAhmaNeSUdakanninayedgandhapuSpadhUpadIpairalaMkqtya saghqtamannamAdAyAgnau kariSyeti kurviti brAhmaNairanujxAto'gnifaraNe dakSiNA-gnimupasamAdhAya darbhAnAstIrya dakSiNAgrAnparidhIMstato'gnikAryaM kuryAdAmAtyo

जन्मश्रुतशीलाचारवत स्नातकानधिगम्य स्वाधीवासन्निमन्त्रयेताद्य श्वो वा श्राद्धं करिष्य इति । कृष्णपक्षान्ते प्रयतोऽपराह्ने कृतशौचश्शुक्लवासा यज्ञो-पवीती दर्भेस्वासीन स्वागतमिति ब्रूयात्ततः पाद्यमर्घ्यमाचमनीयञ्च दत्वा तिलैरवकीर्यापसव्ये वासो यज्ञोपवीते कृत्वा दर्भोपक्लृप्तेष्वासनेषु प्राचो वो-दीचो वायुग्मान्ब्राह्मणानुपसंगृह्योपवेशयेदासनमित्यन्वारभ्य तत स्नातानुलि-प्तेषु बद्धप्रतिसरेषु ब्राह्मणेषु सैकते स्थण्डिले तिलोदकं सर्वसुरभि कृत्वा ब्राह्मणेषु दत्वा शन्नो देवीरिति ब्राह्मणाननुज्ञापयेत्पितॄनावाहयिष्य इत्युश-न्तस्त्वेत्यावाह्य पवित्रान्तर्हितेषु ब्राह्मणेषूदकन्निनयेद्गन्धपुष्पधूपदीपैरलंकृत्य सघृतमन्नमादायाग्नौ करिष्येति कुर्विति ब्राह्मणैरनुज्ञातोऽग्निशरणे दक्षिणा-ग्निमुपसमाधाय दर्भानास्तीर्य दक्षिणाग्रान्परिधींस्ततोऽग्निकार्यं कुर्यादामात्यो

जन्मश्रुतशीलाचारवत स्नातकानधिगम्य स्वाधीवासन्निमन्त्रयेताद्य श्वो वा श्राद्धं करिष्य इति । कृष्णपक्षान्ते प्रयतोऽपराह्ने कृतशौचश्शुक्लवासा यज्ञो-पवीती दर्भेस्वासीन स्वागतमिति ब्रूयात्ततः पाद्यमर्घ्यमाचमनीयञ्च दत्वा तिलैरवकीर्यापसव्ये वासो यज्ञोपवीते कृत्वा दर्भोपकॢप्तेष्वासनेषु प्राचो वो-दीचो वायुग्मान्ब्राह्मणानुपसंगृह्योपवेशयेदासनमित्यन्वारभ्य तत स्नातानुलि-प्तेषु बद्धप्रतिसरेषु ब्राह्मणेषु सैकते स्थण्डिले तिलोदकं सर्वसुरभि कृत्वा ब्राह्मणेषु दत्वा शन्नो देवीरिति ब्राह्मणाननुज्ञापयेत्पितॄनावाहयिष्य इत्युश-न्तस्त्वेत्यावाह्य पवित्रान्तर्हितेषु ब्राह्मणेषूदकन्निनयेद्गन्धपुष्पधूपदीपैरलंकृत्य सघृतमन्नमादायाग्नौ करिष्येति कुर्विति ब्राह्मणैरनुज्ञातोऽग्निशरणे दक्षिणा-ग्निमुपसमाधाय दर्भानास्तीर्य दक्षिणाग्रान्परिधींस्ततोऽग्निकार्यं कुर्यादामात्यो


51

puy;' Vy;-útIÉ.’;²º Sv;ÉmnMm;ÆRy²Nt ˜;Tv; xuÉc" p[=;²ltxuãkv;s; p[;g-pvGg;R

puNyAhamvAcayitvA tadahaH karmmArabheta yugmA brAhmaNA annena pariviSTAstq-NapANayaH prAzmukhAstqNeSu tiSThanti tAnabgandhapuSpAkSatadakSiNAbhirArAddhya dakSi-Nato vihitamudakumbhamarpaNaM gandhapuSpAkSataphalavantamubhayato darbhAndhArayanvA-cayitvA tqNeSveva tiSThati tasya dakSiNabAhumanu svAmI tiSThati tata enAnvAca-yati manassamAdhIyatAmiti samAhitamanasasmetItare pratibrUyuH prasIdantu bhavantetyAha prasannAsmetItare pratibrUyuH fAntirastu puSTirastvarddhirastvqddhi-rastvavighnamastu fivaM karmmAstvityAha tathaivetare tato yaddevatyambhavati tasya prajApatervA nAma gqhNAtyasau prIyatAmasau prIyatAmiti prIyatAmasAvittitara oM puNyAhambhavanto bruvantviti trirAha oM puNyAhamitItara oM svasti bhavanto bruvantviti trirAha oM svastIti tathaivetara omqddhiM bhavanto bruvantviti trirAha omqddhyatAmiti tathaivetare ya evaM vidvAnvAcayati nAsya karmmopahata-mbhavatyathApohiSThImayAbhistisqbhirapAM stotreNa pAvamAnenetyanuvAkAbhyAM vyA-hqtIbhifcAdbhi svAminammArjjayanti snAtvA fuciH prakSAlitafuSkavAsA prAga-pavarggANyudagapavarggANi vA prAzmukho yajxopavIti pradakSiNandaivAni karmmANi karoti tathA dakSiNApavarggandakSiNA prAcInAvItyapasavyampitriyANi tiSTha-nnAsInafca yathAnyAyantriprAdefAH paridhayo dviprAdefAnIddhmakASThAni pariNAhe-'zgulimAtrANi drAghIyAndakSiNaH paridhiH kanIyAM sthaviSTho maddhyamaH pari-

puNyAhamvAcayitvA tadahaH karmmArabheta yugmA brAhmaNA annena pariviSTAstq-NapANayaH prAzmukhAstqNeSu tiSThanti tAnabgandhapuSpAkSatadakSiNAbhirArAddhya dakSi-Nato vihitamudakumbhamarpaNaM gandhapuSpAkSataphalavantamubhayato darbhAndhArayanvA-cayitvA tqNeSveva tiSThati tasya dakSiNabAhumanu svAmI tiSThati tata enAnvAca-yati manassamAdhIyatAmiti samAhitamanasasmetItare pratibrUyuH prasIdantu bhavantetyAha prasannAsmetItare pratibrUyuH fAntirastu puSTirastvarddhirastvqddhi-rastvavighnamastu fivaM karmmAstvityAha tathaivetare tato yaddevatyambhavati tasya prajApatervA nAma gqhNAtyasau prIyatAmasau prIyatAmiti prIyatAmasAvittitara O puNyAhambhavanto bruvantviti trirAha O puNyAhamitItara O svasti bhavanto bruvantviti trirAha O svastIti tathaivetara omqddhiM bhavanto bruvantviti trirAha omqddhyatAmiti tathaivetare ya evaM vidvAnvAcayati nAsya karmmopahata-mbhavatyathApohiSThImayAbhistisqbhirapAM stotreNa pAvamAnenetyanuvAkAbhyAM vyA-hqtIbhifcAdbhi svAminammArjjayanti snAtvA fuciH prakSAlitafuSkavAsA prAga-pavarggANyudagapavarggANi vA prAzmukho yajxopavIti pradakSiNandaivAni karmmANi karoti tathA dakSiNApavarggandakSiNA prAcInAvItyapasavyampitriyANi tiSTha-nnAsInafca yathAnyAyantriprAdefAH paridhayo dviprAdefAnIddhmakASThAni pariNAhe-'zgulimAtrANi drAghIyAndakSiNaH paridhiH kanIyAM sthaviSTho maddhyamaH pari-

पुण्याहम्वाचयित्वा तदहः कर्म्मारभेत युग्मा ब्राह्मणा अन्नेन परिविष्टास्तृ-णपाणयः प्राङ्मुखास्तृणेषु तिष्ठन्ति तानब्गन्धपुष्पाक्षतदक्षिणाभिराराद्ध्य दक्षि-णतो विहितमुदकुम्भमर्पणं गन्धपुष्पाक्षतफलवन्तमुभयतो दर्भान्धारयन्वा-चयित्वा तृणेष्वेव तिष्ठति तस्य दक्षिणबाहुमनु स्वामी तिष्ठति तत एनान्वाच-यति मनस्समाधीयतामिति समाहितमनसस्मेतीतरे प्रतिब्रूयुः प्रसीदन्तु भवन्तेत्याह प्रसन्नास्मेतीतरे प्रतिब्रूयुः शान्तिरस्तु पुष्टिरस्त्वर्द्धिरस्त्वृद्धि-रस्त्वविघ्नमस्तु शिवं कर्म्मास्त्वित्याह तथैवेतरे ततो यद्देवत्यम्भवति तस्य प्रजापतेर्वा नाम गृह्णात्यसौ प्रीयतामसौ प्रीयतामिति प्रीयतामसावित्तितर ओं पुण्याहम्भवन्तो ब्रुवन्त्विति त्रिराह ओं पुण्याहमितीतर ओं स्वस्ति भवन्तो ब्रुवन्त्विति त्रिराह ओं स्वस्तीति तथैवेतर ओमृद्धिं भवन्तो ब्रुवन्त्विति त्रिराह ओमृद्ध्यतामिति तथैवेतरे य एवं विद्वान्वाचयति नास्य कर्म्मोपहत-म्भवत्यथापोहिष्ठीमयाभिस्तिसृभिरपां स्तोत्रेण पावमानेनेत्यनुवाकाभ्यां व्या-हृतीभिश्चाद्भि स्वामिनम्मार्ज्जयन्ति स्नात्वा शुचिः प्रक्षालितशुष्कवासा प्राग-पवर्ग्गाण्युदगपवर्ग्गाणि वा प्राङ्मुखो यज्ञोपवीति प्रदक्षिणन्दैवानि कर्म्माणि करोति तथा दक्षिणापवर्ग्गन्दक्षिणा प्राचीनावीत्यपसव्यम्पित्रियाणि तिष्ठ-न्नासीनश्च यथान्यायन्त्रिप्रादेशाः परिधयो द्विप्रादेशानीद्ध्मकाष्ठानि परिणाहे-ऽङ्गुलिमात्राणि द्राघीयान्दक्षिणः परिधिः कनीयां स्थविष्ठो मद्ध्यमः परि-

पुण्याहम्वाचयित्वा तदहः कर्म्मारभेत युग्मा ब्राह्मणा अन्नेन परिविष्टास्तृ-णपाणयः प्राङ्मुखास्तृणेषु तिष्ठन्ति तानब्गन्धपुष्पाक्षतदक्षिणाभिराराद्ध्य दक्षि-णतो विहितमुदकुम्भमर्पणं गन्धपुष्पाक्षतफलवन्तमुभयतो दर्भान्धारयन्वा-चयित्वा तृणेष्वेव तिष्ठति तस्य दक्षिणबाहुमनु स्वामी तिष्ठति तत एनान्वाच-यति मनस्समाधीयतामिति समाहितमनसस्मेतीतरे प्रतिब्रूयुः प्रसीदन्तु भवन्तेत्याह प्रसन्नास्मेतीतरे प्रतिब्रूयुः शान्तिरस्तु पुष्टिरस्त्वर्द्धिरस्त्वृद्धि-रस्त्वविघ्नमस्तु शिवं कर्म्मास्त्वित्याह तथैवेतरे ततो यद्देवत्यम्भवति तस्य प्रजापतेर्वा नाम गृह्णात्यसौ प्रीयतामसौ प्रीयतामिति प्रीयतामसावित्तितर ॐ पुण्याहम्भवन्तो ब्रुवन्त्विति त्रिराह ॐ पुण्याहमितीतर ॐ स्वस्ति भवन्तो ब्रुवन्त्विति त्रिराह ॐ स्वस्तीति तथैवेतर ओमृद्धिं भवन्तो ब्रुवन्त्विति त्रिराह ओमृद्ध्यतामिति तथैवेतरे य एवं विद्वान्वाचयति नास्य कर्म्मोपहत-म्भवत्यथापोहिष्ठीमयाभिस्तिसृभिरपां स्तोत्रेण पावमानेनेत्यनुवाकाभ्यां व्या-हृतीभिश्चाद्भि स्वामिनम्मार्ज्जयन्ति स्नात्वा शुचिः प्रक्षालितशुष्कवासा प्राग-पवर्ग्गाण्युदगपवर्ग्गाणि वा प्राङ्मुखो यज्ञोपवीति प्रदक्षिणन्दैवानि कर्म्माणि करोति तथा दक्षिणापवर्ग्गन्दक्षिणा प्राचीनावीत्यपसव्यम्पित्रियाणि तिष्ठ-न्नासीनश्च यथान्यायन्त्रिप्रादेशाः परिधयो द्विप्रादेशानीद्ध्मकाष्ठानि परिणाहे-ऽङ्गुलिमात्राणि द्राघीयान्दक्षिणः परिधिः कनीयां स्थविष्ठो मद्ध्यमः परि-