560

p;ysmwN{' ÅpÉyTv;ŒpUp;'’;pUpw" StITv;RŒŒJy.;g;-iv‚;ŒŒJy;ütIjuRhotIN{;yeN{;y’eit 2

pAyasamaindraM frapayitvA'pUpAMfcApUpaiH stIrtvA''jyabhAgA-viSTvA''jyAhutIrjuhotIndrAyendrANyA ajAyaikapade'hirbudhnyAya prauSThapadAbhyafceti 2

pAyasamaindraM frapayitvA'pUpAMfcApUpaiH stIrtvA''jyabhAgA-viSTvA''jyAhutIrjuhotIndrAyendrANyA ajAyaikapade'hirbuÞyAya prauSThapadAbhyafceti 2

पायसमैन्द्रं श्रपयित्वाऽपूपांश्चापूपैः स्तीर्त्वाऽऽज्यभागा-विष्ट्वाऽऽज्याहुतीर्जुहोतीन्द्रायेन्द्राण्या अजायैकपदेऽहिर्बुध्न्याय प्रौष्ठपदाभ्यश्चेति २

पायसमैन्द्रं श्रपयित्वाऽपूपांश्चापूपैः स्तीर्त्वाऽऽज्यभागा-विष्ट्वाऽऽज्याहुतीर्जुहोतीन्द्रायेन्द्राण्या अजायैकपदेऽहिर्बुÞयाय प्रौष्ठपदाभ्यश्चेति २


634

Sq;lIp;kù ÅpÉyTv;ŒŒJy.;g;iv‚;ŒŒJy;ütIjuRhoit ) i]'xTSvs;r ¬py²Nt in-ãÕt' sm;n' kƒtu' p[itmum;n;" ) AtU'StNvte kvy" p[j;ntImR?ye zNds" páry²Nt .;SvtI" Sv;h; ) JyoitãmtI p[itmute n.o r;]I devI sUyRSy v[t;in ) ivpXy²Nt pxvo j;ym;n; n;n;åp; m;turSy; ¬pSqe Sv;h; ) Ek;·k; tps; tPym;n; jj;n g.| mihm;nÉmN{m( ) ten dSyUNVy-shNt dev; hNt;Œsur;,;m.vCzcIÉ." Sv;h; ) an;nuj;mnuj;' m;mkÿÜ sTy' vdNTyiNvCz Ett( ) .Uy;smSy sumt* yq; yUymNy;vo aNy;mit m; p[yuÿ_ Sv;h; ) a.UNmm sumt* ivved; a;· p[itÏ;mivd²õ g;/m( ) .Uy;smSy sumt* yq; yUymNy;vo aNy;mit m; p[yuÿ_ Sv;h; ) p Vyu·Irnu pdoh; g;' pn;»ImOtvoŒnup ) p idx" pdxen KlO¢;" sm;nmUÝIRrÉ/lokmekù Sv;h; ) AtSy g.R" p[qm; VyUiWãyp;mek; mih-m;n' Éb.itR ) sUyRSywk; crit inãÕteWu `mRSywk; sivtwk;' inyCztu Sv;h; ) y; p[qm; Vy*CzTs; /enur.v´me ) s; n" pySvtI /u+vo-ÿr;muÿr;' sm;'Sv;h; ) xu£AW.; n.s; JyoitW;g;iÐåp; xblI aɦktu" ) sm;nmq| SvpSym;n; Éb.[tI jr;mjr¬W a;g;" Sv;h; ) AtUn;' pˆI p[qmeym;g;dö;' ne]I jin]I p[j;n;m( ) Ek; stI bü/oWo Vy*CzTs;ŒjI,;R Tv' jryÉs svRmNyTSv;heit 5

sthAlIpAkaM frapayitvA''jyabhAgAviSTvA''jyAhutIrjuhoti , triMfatsvasAra upayanti ni-SkqtaM samAnaM ketuM pratimuxcamAnAH , qtUMstanvate kavayaH prajAnatIrmadhye chandasaH pariyanti bhAsvatIH svAhA , jyotiSmatI pratimuxcate nabho rAtrI devI sUryasya vratAni , vipafyanti pafavo jAyamAnA nAnArUpA mAturasyA upasthe svAhA , ekASTakA tapasA tapyamAnA jajAna garbhaM mahimAnamindram , tena dasyUnvya-sahanta devA hantA'surANAmabhavacchacIbhiH svAhA , anAnujAmanujAM mAmakartta satyaM vadantyanviccha etat , bhUyAsamasya sumatau yathA yUyamanyAvo anyAmati mA prayukta svAhA , abhUnmama sumatau vifvavedA ASTa pratiSThAmavidaddhi gAdham , bhUyAsamasya sumatau yathA yUyamanyAvo anyAmati mA prayukta svAhA , paxca vyuSTIranu paxcadohA gAM paxcanAmnImqtavo'nupaxca , paxca difaH paxcadafena kl\qptAH samAnamUrdhnIradhilokamekaM svAhA , qtasya garbhaH prathamA vyUSiSyapAmekA mahi-mAnaM bibharti , sUryasyaikA carati niSkqteSu gharmasyaikA savitaikAM niyacchatu svAhA , yA prathamA vyaucchatsA dhenurabhavadyame , sA naH payasvatI dhukSvo-ttarAmuttarAM samAMsvAhA , fukraqSabhA nabhasA jyotiSAgAdvifvarUpA fabalI agnikatuH , samAnamarthaM svapasyamAnA bibhratI jarAmajara\uSa AgAH svAhA , qtUnAM patnI prathameyamAgAdahnAM netrI janitrI prajAnAm , ekA satI bahudhoSo vyaucchatsA'jIrNA tvaM jarayasi sarvamanyatsvAheti 5

sthAlIpAkaM frapayitvA''jyabhAgAviSTvA''jyAhutIrjuhoti , triMfatsvasAra upayanti ni-SkqtaM samAnaM ketuM pratimuxcamAnAH , qtUMstanvate kavayaH prajAnatIrmadhye chandasaH pariyanti bhAsvatIH svAhA , jyotiSmatI pratimuxcate nabho rAtrI devI sUryasya vratAni , vipafyanti pafavo jAyamAnA nAnArUpA mAturasyA upasthe svAhA , ekASTakA tapasA tapyamAnA jajAna garbhaM mahimAnamindram , tena dasyUnvya-sahanta devA hantA'surANAmabhavacchacIbhiH svAhA , anAnujAmanujAM mAmakartta satyaM vadantyanviccha etat , bhUyAsamasya sumatau yathA yUyamanyAvo anyAmati mA prayukta svAhA , abhUnmama sumatau vifvavedA ASTa pratiSThAmavidaddhi gAdham , bhUyAsamasya sumatau yathA yUyamanyAvo anyAmati mA prayukta svAhA , paxca vyuSTIranu paxcadohA gAM paxcanAmnImqtavo'nupaxca , paxca difaH paxcadafena k\ptAH samAnamUrdhnIradhilokamekaM svAhA , qtasya garbhaH prathamA vyUSiSyapAmekA mahi-mAnaM bibharti , sUryasyaikA carati niSkqteSu gharmasyaikA savitaikAM niyacchatu svAhA , yA prathamA vyaucchatsA dhenurabhavadyame , sA naH payasvatI dhukSvo-ttarAmuttarAM samAMsvAhA , fukraqSabhA nabhasA jyotiSAgAdvifvarUpA fabalI agnikatuH , samAnamarthaM svapasyamAnA bibhratI jarAmajarauSa AgAH svAhA , qtUnAM patnI prathameyamAgAdahnAM netrI janitrI prajAnAm , ekA satI bahudhoSo vyaucchatsA'jIrNA tvaM jarayasi sarvamanyatsvAheti 5

स्थालीपाकं श्रपयित्वाऽऽज्यभागाविष्ट्वाऽऽज्याहुतीर्जुहोति । त्रिंशत्स्वसार उपयन्ति नि-ष्कृतं समानं केतुं प्रतिमुञ्चमानाः । ऋतूंस्तन्वते कवयः प्रजानतीर्मध्ये छन्दसः परियन्ति भास्वतीः स्वाहा । ज्योतिष्मती प्रतिमुञ्चते नभो रात्री देवी सूर्यस्य व्रतानि । विपश्यन्ति पशवो जायमाना नानारूपा मातुरस्या उपस्थे स्वाहा । एकाष्टका तपसा तप्यमाना जजान गर्भं महिमानमिन्द्रम् । तेन दस्यून्व्य-सहन्त देवा हन्ताऽसुराणामभवच्छचीभिः स्वाहा । अनानुजामनुजां मामकर्त्त सत्यं वदन्त्यन्विच्छ एतत् । भूयासमस्य सुमतौ यथा यूयमन्यावो अन्यामति मा प्रयुक्त स्वाहा । अभून्मम सुमतौ विश्ववेदा आष्ट प्रतिष्ठामविदद्धि गाधम् । भूयासमस्य सुमतौ यथा यूयमन्यावो अन्यामति मा प्रयुक्त स्वाहा । पञ्च व्युष्टीरनु पञ्चदोहा गां पञ्चनाम्नीमृतवोऽनुपञ्च । पञ्च दिशः पञ्चदशेन क्लृप्ताः समानमूर्ध्नीरधिलोकमेकं स्वाहा । ऋतस्य गर्भः प्रथमा व्यूषिष्यपामेका महि-मानं बिभर्ति । सूर्यस्यैका चरति निष्कृतेषु घर्मस्यैका सवितैकां नियच्छतु स्वाहा । या प्रथमा व्यौच्छत्सा धेनुरभवद्यमे । सा नः पयस्वती धुक्ष्वो-त्तरामुत्तरां समांस्वाहा । शुक्रऋषभा नभसा ज्योतिषागाद्विश्वरूपा शबली अग्निकतुः । समानमर्थं स्वपस्यमाना बिभ्रती जरामजरउष आगाः स्वाहा । ऋतूनां पत्नी प्रथमेयमागादह्नां नेत्री जनित्री प्रजानाम् । एका सती बहुधोषो व्यौच्छत्साऽजीर्णा त्वं जरयसि सर्वमन्यत्स्वाहेति ५

स्थालीपाकं श्रपयित्वाऽऽज्यभागाविष्ट्वाऽऽज्याहुतीर्जुहोति । त्रिंशत्स्वसार उपयन्ति नि-ष्कृतं समानं केतुं प्रतिमुञ्चमानाः । ऋतूंस्तन्वते कवयः प्रजानतीर्मध्ये छन्दसः परियन्ति भास्वतीः स्वाहा । ज्योतिष्मती प्रतिमुञ्चते नभो रात्री देवी सूर्यस्य व्रतानि । विपश्यन्ति पशवो जायमाना नानारूपा मातुरस्या उपस्थे स्वाहा । एकाष्टका तपसा तप्यमाना जजान गर्भं महिमानमिन्द्रम् । तेन दस्यून्व्य-सहन्त देवा हन्ताऽसुराणामभवच्छचीभिः स्वाहा । अनानुजामनुजां मामकर्त्त सत्यं वदन्त्यन्विच्छ एतत् । भूयासमस्य सुमतौ यथा यूयमन्यावो अन्यामति मा प्रयुक्त स्वाहा । अभून्मम सुमतौ विश्ववेदा आष्ट प्रतिष्ठामविदद्धि गाधम् । भूयासमस्य सुमतौ यथा यूयमन्यावो अन्यामति मा प्रयुक्त स्वाहा । पञ्च व्युष्टीरनु पञ्चदोहा गां पञ्चनाम्नीमृतवोऽनुपञ्च । पञ्च दिशः पञ्चदशेन कॢप्ताः समानमूर्ध्नीरधिलोकमेकं स्वाहा । ऋतस्य गर्भः प्रथमा व्यूषिष्यपामेका महि-मानं बिभर्ति । सूर्यस्यैका चरति निष्कृतेषु घर्मस्यैका सवितैकां नियच्छतु स्वाहा । या प्रथमा व्यौच्छत्सा धेनुरभवद्यमे । सा नः पयस्वती धुक्ष्वो-त्तरामुत्तरां समांस्वाहा । शुक्रऋषभा नभसा ज्योतिषागाद्विश्वरूपा शबली अग्निकतुः । समानमर्थं स्वपस्यमाना बिभ्रती जरामजरौष आगाः स्वाहा । ऋतूनां पत्नी प्रथमेयमागादह्नां नेत्री जनित्री प्रजानाम् । एका सती बहुधोषो व्यौच्छत्साऽजीर्णा त्वं जरयसि सर्वमन्यत्स्वाहेति ५


908

aq;t" ÅuitSmOtIrnusOTy .ojnivÉ/' Vy;:y;-Sy;m" ) a;c;Nto /OtoÿrIyvS]o /OtÅI%<@gN/pu<@^o .ojnx;l;m;-gTy gomyenop²lPy xuc* dexe ivihtpI#;É/iÏto inTy' p[;„Ÿ%o n d²=,;mu%o n p[Ty„Ÿ%o n ivid„Ÿ%" ) ÅIk;m’eTp[Ty„Ÿ%" sTyk;m’edud„Ÿ%o yxSk;m’e¶²=,;mu%o jIvNm;tOkvj| hStp;d;SyeWu pSv;{oR nIv;rcU,wRgoRmOd; .Smnodkƒn v; m<@l' kÚy;Rt( ) ctuãko,' b[;÷,Sy i]ko,' =i]ySy m<@l;Õit vwXySy;>yu=,' xU{Sy yq; c£;yu/o ivã,uS]wloKy' párr=it ) Ev' m<@l.SmwtTsvR.Ut;in r=iTvit ) t] .Um* inihtp;]eŒ¥e páriv·e iptu¥uStoWÉmTy¥' StuTv; m;nStokƒ nmov" ikárkƒ>yo nm" x'.v;yeTyÉ.mN}y p[o=yet( sTy'TvteRn páriW;mIit p[;tA³t' Tv; sTyen páriW;mIit s;ym( ) tejoŒÉs xu£mSymOtmsIit yjuW;Œ¥mÉ.mOXy;ɦrSmITy;Tm;nmɦ' ?y;Tv; .Uptye .uvnptye .Ut;n;' pty ”it Éc];y Éc]gu¢;y sveR>yo .Ute>yo nm ”it idv; p[,v;idk“" Sv;h;nmoNtwmRN]w" p[itmN]' blIn( hret( aNt’rÉs .UteWu guh;y;' ivtomu%" ) Tv' b[÷ Tv' yDSTv' vW$(k;rSTvmo'krSTv' ivã,o" prm' pdm( ) amOto-pStr,mÉs Sv;heit ivã,umN]mÉ.?y;y¥;cMy;¥mmOt' ?y;yn( m*nI hStc;pLy;idrihto mu%e p p[;,;ütIjuRhoit 1

athAtaH frutismqtIranusqtya bhojanavidhiM vyAkhyA-syAmaH , AcAnto dhqtottarIyavastro dhqtafrIkhaNDagandhapuNDro bhojanafAlAmA-gatya gomayenopalipya fucau defe vihitapIThAdhiSThito nityaM prAzmukho na dakSiNAmukho na pratyazmukho na vidizmukhaH , frIkAmafcetpratyazmukhaH satyakAmafcedudazmukho yafaskAmafceddakSiNAmukho jIvanmAtqkavarjaM hastapAdAsyeSu paxcasvArdro nIvAracUrNairgomqdA bhasmanodakena vA maNDalaM kuryAt , catuSkoNaM brAhmaNasya trikoNaM kSatriyasya maNDalAkqti vaifyasyAbhyukSaNaM fUdrasya yathA cakrAyudho viSNustrailokyaM parirakSati , evaM maNDalabhasmaitatsarvabhUtAni rakSatviti , tatra bhUmau nihitapAtre'nne pariviSTe pitunnustoSamityannaM stutvA mAnastoke namovaH kirikebhyo namaH faMbhavAyetyabhimantrya prokSayet satyaMtvartena pariSixcAmIti prAtarqtaM tvA satyena pariSixcAmIti sAyam , tejo'si fukramasyamqtamasIti yajuSA'nnamabhimqfyAgnirasmItyAtmAnamagniM dhyAtvA bhUpataye bhuvanapataye bhUtAnAM pataya iti citrAya citraguptAya sarvebhyo bhUtebhyo nama iti divA praNavAdikaiH svAhAnamontairmantraiH pratimantraM balIn haret antafcarasi bhUteSu guhAyAM vifvatomukhaH , tvaM brahma tvaM yajxastvaM vaSaTkArastvamoMkarastvaM viSNoH paramaM padam , amqto-pastaraNamasi svAheti viSNumantramabhidhyAyannAcamyAnnamamqtaM dhyAyan maunI hastacApalyAdirahito mukhe paxca prANAhutIrjuhoti 1

athAtaH frutismqtIranusqtya bhojanavidhiM vyAkhyA-syAmaH , AcAnto dhqtottarIyavastro dhqtafrIkhaNDagandhapuNDro bhojanafAlAmA-gatya gomayenopalipya fucau defe vihitapIThAdhiSThito nityaM prAzmukho na dakSiNAmukho na pratyazmukho na vidizmukhaH , frIkAmafcetpratyazmukhaH satyakAmafcedudazmukho yafaskAmafceddakSiNAmukho jIvanmAtqkavarjaM hastapAdAsyeSu paxcasvArdro nIvAracUrNairgomqdA bhasmanodakena vA maNDalaM kuryAt , catuSkoNaM brAhmaNasya trikoNaM kSatriyasya maNDalAkqti vaifyasyAbhyukSaNaM fUdrasya yathA cakrAyudho viSNustrailokyaM parirakSati , evaM maNDalabhasmaitatsarvabhUtAni rakSatviti , tatra bhUmau nihitapAtre'nne pariviSTe pitunnustoSamityannaM stutvA mAnastoke namovaH kirikebhyo namaH faMbhavAyetyabhimantrya prokSayet satyaMtvartena pariSixcAmIti prAtarqtaM tvA satyena pariSixcAmIti sAyam , tejo'si fukramasyamqtamasIti yajuSA'nnamabhimqfyAgnirasmItyAtmAnamagniM dhyAtvA bhUpataye bhuvanapataye bhUtAnAM pataya iti citrAya citraguptAya sarvebhyo bhUtebhyo nama iti divA praNavAdikaiH svAhAnamontairmantraiH pratimantraM balIn haret antafcarasi bhUteSu guhAyAM vifvatomukhaH , tvaM brahma tvaM yajxastvaM vaSaTkArastvamOkarastvaM viSNoH paramaM padam , amqto-pastaraNamasi svAheti viSNumantramabhidhyAyannAcamyAnnamamqtaM dhyAyan maunI hastacApalyAdirahito mukhe paxca prANAhutIrjuhoti 1

अथातः श्रुतिस्मृतीरनुसृत्य भोजनविधिं व्याख्या-स्यामः । आचान्तो धृतोत्तरीयवस्त्रो धृतश्रीखण्डगन्धपुण्ड्रो भोजनशालामा-गत्य गोमयेनोपलिप्य शुचौ देशे विहितपीठाधिष्ठितो नित्यं प्राङ्मुखो न दक्षिणामुखो न प्रत्यङ्मुखो न विदिङ्मुखः । श्रीकामश्चेत्प्रत्यङ्मुखः सत्यकामश्चेदुदङ्मुखो यशस्कामश्चेद्दक्षिणामुखो जीवन्मातृकवर्जं हस्तपादास्येषु पञ्चस्वार्द्रो नीवारचूर्णैर्गोमृदा भस्मनोदकेन वा मण्डलं कुर्यात् । चतुष्कोणं ब्राह्मणस्य त्रिकोणं क्षत्रियस्य मण्डलाकृति वैश्यस्याभ्युक्षणं शूद्रस्य यथा चक्रायुधो विष्णुस्त्रैलोक्यं परिरक्षति । एवं मण्डलभस्मैतत्सर्वभूतानि रक्षत्विति । तत्र भूमौ निहितपात्रेऽन्ने परिविष्टे पितुन्नुस्तोषमित्यन्नं स्तुत्वा मानस्तोके नमोवः किरिकेभ्यो नमः शंभवायेत्यभिमन्त्र्य प्रोक्षयेत् सत्यंत्वर्तेन परिषिञ्चामीति प्रातरृतं त्वा सत्येन परिषिञ्चामीति सायम् । तेजोऽसि शुक्रमस्यमृतमसीति यजुषाऽन्नमभिमृश्याग्निरस्मीत्यात्मानमग्निं ध्यात्वा भूपतये भुवनपतये भूतानां पतय इति चित्राय चित्रगुप्ताय सर्वेभ्यो भूतेभ्यो नम इति दिवा प्रणवादिकैः स्वाहानमोन्तैर्मन्त्रैः प्रतिमन्त्रं बलीन् हरेत् अन्तश्चरसि भूतेषु गुहायां विश्वतोमुखः । त्वं ब्रह्म त्वं यज्ञस्त्वं वषट्कारस्त्वमोंकरस्त्वं विष्णोः परमं पदम् । अमृतो-पस्तरणमसि स्वाहेति विष्णुमन्त्रमभिध्यायन्नाचम्यान्नममृतं ध्यायन् मौनी हस्तचापल्यादिरहितो मुखे पञ्च प्राणाहुतीर्जुहोति १

अथातः श्रुतिस्मृतीरनुसृत्य भोजनविधिं व्याख्या-स्यामः । आचान्तो धृतोत्तरीयवस्त्रो धृतश्रीखण्डगन्धपुण्ड्रो भोजनशालामा-गत्य गोमयेनोपलिप्य शुचौ देशे विहितपीठाधिष्ठितो नित्यं प्राङ्मुखो न दक्षिणामुखो न प्रत्यङ्मुखो न विदिङ्मुखः । श्रीकामश्चेत्प्रत्यङ्मुखः सत्यकामश्चेदुदङ्मुखो यशस्कामश्चेद्दक्षिणामुखो जीवन्मातृकवर्जं हस्तपादास्येषु पञ्चस्वार्द्रो नीवारचूर्णैर्गोमृदा भस्मनोदकेन वा मण्डलं कुर्यात् । चतुष्कोणं ब्राह्मणस्य त्रिकोणं क्षत्रियस्य मण्डलाकृति वैश्यस्याभ्युक्षणं शूद्रस्य यथा चक्रायुधो विष्णुस्त्रैलोक्यं परिरक्षति । एवं मण्डलभस्मैतत्सर्वभूतानि रक्षत्विति । तत्र भूमौ निहितपात्रेऽन्ने परिविष्टे पितुन्नुस्तोषमित्यन्नं स्तुत्वा मानस्तोके नमोवः किरिकेभ्यो नमः शंभवायेत्यभिमन्त्र्य प्रोक्षयेत् सत्यंत्वर्तेन परिषिञ्चामीति प्रातरृतं त्वा सत्येन परिषिञ्चामीति सायम् । तेजोऽसि शुक्रमस्यमृतमसीति यजुषाऽन्नमभिमृश्याग्निरस्मीत्यात्मानमग्निं ध्यात्वा भूपतये भुवनपतये भूतानां पतय इति चित्राय चित्रगुप्ताय सर्वेभ्यो भूतेभ्यो नम इति दिवा प्रणवादिकैः स्वाहानमोन्तैर्मन्त्रैः प्रतिमन्त्रं बलीन् हरेत् अन्तश्चरसि भूतेषु गुहायां विश्वतोमुखः । त्वं ब्रह्म त्वं यज्ञस्त्वं वषट्कारस्त्वमॐकरस्त्वं विष्णोः परमं पदम् । अमृतो-पस्तरणमसि स्वाहेति विष्णुमन्त्रमभिध्यायन्नाचम्यान्नममृतं ध्यायन् मौनी हस्तचापल्यादिरहितो मुखे पञ्च प्राणाहुतीर्जुहोति १