मानवगृह्यसूत्रम् श्रीरस्त्वत्र प्रथमः पुरुषः प्रथमः खण्डः अथ मानवगृह्यसूत्रप्रारम्भः ॐ उपनयनप्रभृति व्रतचारी स्यात् १ मार्गवासाः संहतकेशो भैक्षाचार्यवृत्तिः सशल्कदण्डः सप्त । मुञ्जां मेखलां धारयेदाचार्यस्याप्रतिकूलः सर्वकारी २ यदेनमुपेयात्तदस्मै दद्याद्बहूनां येन संयुक्तः ३ नास्य शय्यामाविशेत् ४ न सँवस्त्रयेत् ५ न रथमारोहेत् ६ नानृतँ वदेत् ७ न मुषिताँ स्त्रियं प्रेक्षेत ८ न विहारार्थो जल्पेत् ९ न रुच्यर्थं किंचन धारयीत १० सर्वाणि साँ-स्पर्शिकानि स्त्रीभ्यो वर्जयेत् ११ न मधुमाँसे प्राश्नीयात्क्षारलवणे च १२ न स्नायादुदकँ वाभ्यवेयात् १३ यदि स्नायाद्दण्ड इवाप्सु प्लवेत १४ प्रागस्तमयान्निष्क्रम्य समिधावाहरेद्धरिण्यौ ब्रह्मवर्चसकाम इति श्रुतिः १५ इमँ स्तोममर्हत इत्यग्निं परिसमुह्य पर्युक्ष्य परिस्तीर्यैधोस्येधिषीमहीति समिध मादधाति समिदसि समेधिषीमहीति द्वितीयाम् १६ अपो अद्यान्वचारिषमि- त्युपतिष्ठते १७ यदग्ने तपसा तपो ब्रह्मचर्यमुपेयमसि प्रियाः श्रुतस्य भूयास्मायुष्मन्तः सुमेधस इति मुखँ विमृष्टे १८ भद्रं कर्णेभिः शृणुयाम देवा इति श्रोत्रे अभिमृशति १९ भद्रं पश्येमाक्षभिर्यजत्रा इति चक्षुषी २० स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिर्व्यशेम देवहितँ यदायुरित्यङ्गानि २१ इह धृतिरिह स्वधृतिरिति हृदयदेशमारभ्य जपति २२ रुचं नो धेहीति पृथिवीमारभते २३ त्र्यायुषं जमदग्नेः कश्यपस्य त्र्यायुषमगस्त्यस्य त्र्यायुषम् यद्देवानां त्र्यायुषं तन्मे अस्तु त्र्यायुषम् इति भस्मनाङ्गानि सँस्पृश्यापोहिष्ठीयाभिर्मार्जयते २४ इति प्रथमः खण्डः १ द्वितीयः खण्डः ॐ अथ संध्यामुपास्ते १ प्रागस्तमयान्निष्क्रम्योत्तरतो ग्रामस्य पुरस्ताद्वा शुचौ देशे निषद्योपस्पृश्यापामञ्जलिं पूरयित्वा प्रदक्षिणमावृत्य । आयाहि विरजे देव्यक्षरे ब्रह्मसंमिते । गायत्त्रीं छन्दसां मातरिदं ब्रह्म जुषस्व मे । इत्यावाह-यति २ ओजोऽसीति जपित्वा कस्ते युनक्तीति योजयित्वॐ भूर्भुवः स्वस्त-त्सवितुरित्यष्टौ कृत्वः प्रयुङ्क्त इत्याम्नाताः कामा आदेवो यातीति त्रिष्टुभँ राज-न्यस्य युञ्जत इति जगतिँ वैशस्य ३ उदुत्यं जातवेदसमिति द्वे निगद्य कस्ते विमुञ्चतीति विमुच्योदकाञ्जलिमुत्सृजति ४ एवं प्रातस्तिष्ठन् ५ एतेन धर्मेण द्वादशचतुर्वि शँतिँषट्त्रि शँतमष्टाचत्वारिँशतं वा वर्षाणि यो ब्राह्मणो राजन्यो वैश्यो वा ब्रह्मचर्यं चरति मुण्डः शिखाजटः सर्वजटो वा मलज्ञुरबलः कृशः स्नात्वा स सर्वं विन्दते यत्किंचिन्मनसेच्छतीति ६ एतेन धर्मेण साध्वधीते ७ छन्दस्यर्थान्बुध्वा स्नास्यन्गां कारयेत् ८ आचार्यमर्हयेच्छ्रोत्रियः ९ अन्यो वेदपाठी न तस्य स्नानम् १० आपो हिष्ठेति तिसृभिर्हिरण्यवर्णाः शुचय इति द्वाभ्यां स्नात्वाऽहते वाससी परिधत्ते ११ वस्वसि वसुमन्तं मा कुरु सौवर्चसाय मा तेजसे ब्रह्मवर्चसाय परिदधामीति परिदधाति १२ यथा द्यौश्च पृथिवी च न बिभीतो न रिष्यतः । एवं मे प्राण मा बिभ एवं मे प्राण मा रिष इत्याङ्क्ते १३ हिरण्यमाबध्नीते १४ छत्रं धारयते दण्डं मालां गन्धम् १५ प्रतिष्ठे स्थोदैवते द्यावापृथिवी मा मा संताप्तमित्युपानहौ १६ द्विवस्त्रोऽत उर्ध्वं भवति तस्मा-च्छोभनं वासो भर्त्तव्यमिति श्रुतिः १७ आमन्त्र्य गुरून्गुरुवन्धूंश्च स्वान्गृहा-न्व्रजेत् १८ प्रतिषिद्धमपरया द्वारा निष्क्रमणं मलवद्वाससा सह सँवस्त्रणं रजः सुवासिन्या सह शय्या गुरोर्दुरुक्तवचनमस्थाने शयनँ स्मयनँ सरणँ स्थानँ यानं गानं तस्य चेक्षणम् १९ पौर्णमास्याममावास्यायाँ वाग्नेयेन पशुना यजेत २० तस्य हविर्भक्षयित्वा यथासुखमत ऊर्ध्वं मधुमाँसे प्राश्नीयात्क्ष्वारलवणे च २१ इति द्वितीयः खण्डः तृतीयः खण्डः यमेवँ विद्वाँसमभ्युदियाद्वाभ्यस्तमियाद्वा प्रतिबुध्य जपेत् पुनर्मा मैत्विन्द्रियं पुनरायुः पुनर्भगः पुनर्द्रविणमैतु मां पुनर्ब्राह्मणमैतु माम् अथोयथेमे धिष्ण्यासो अग्नयो यथास्थानं कल्पयन्तामिहै । वेत्यभ्युदितः १ पुनर्मात्मा पुनरायुरैतु पुनः प्राणः पुनराकूतिरैतु वैश्वानरो वावृधानो वरणान्तस्तिष्ठतो मे मनो अमृतस्य केतुः ईत्यभ्यस्तमितः २ उभावेव वाभ्युदितो जपेदुभावेव वाभ्यस्तमितः ३ यद्यच- रणीयान्वाचरेदनाक्रोश्यान्वाक्रोशेदभोज्यस्य वान्न मश्नीयादक्षि वा स्पन्दे-त्कर्णो वाक्रोशेदग्निँ वा चितिमारोहेत्स्मशानँ वा गच्छेद्यूपँ वोपस्पृशेद्रेतसो वा स्कन्देदेताभ्यामेवमन्त्राभ्यामाहुतीर्जुहुयादपि वाज्यलिप्ते समिधा वादध्यादपि वा मन्त्त्रावेव जपेत् ४ एवमधर्ममाचर्यास्थूलम् ५ स्थूले वेषणया विहरेद-वस्त्रो लोमत्वगाच्छादोऽग्निमारोहेत्संग्रामे वा घातयेदपि वाग्निमिन्धानं तपसात्मानमुपयोजयीत ६ इति तृतीयः खण्डः चतुर्थः खण्डः वर्षासु श्रवणेन स्वाध्यायानुपाकुरुते १ स जुहोति अप्वा नामासि तस्यास्तेजोष्ट्रीं गमेयम् अहमिद्धि पितुः परिमेधामृतस्य जग्रभ अहं सूर्य इवाजनि स्वाहा अप्वो नामासि तस्य तेजोष्ट्रं गमेयम् अहमिद्धि पितुः परिमेधामृतस्यजग्रभ अहं सूर्य इवाजनि स्वाहा सरस्वती नामासि सरस्वन्नामासि । युक्तिर्नामासि योगो नामासि । मति- र्नामासि मनो नामासि । तस्यास्तेजोष्ट्रीं गमेयम् । तस्य तेजोष्ट्रं गमेयमिति सर्वत्रानुषजति २ युजे स्वाहा प्रयुजे स्वाहोद्युजेस्वाहेत्येतैरन्तेवासिनां योग-मिच्छन्निति ३ प्राक्स्विष्टकृतोऽथ जपति । ऋतं वदिष्यामि सत्यं वदिष्यामि तन्मामवतु तद्वक्तारमवत्ववतु मामवतु वक्तारम् । वाङ्मे मनसि प्रतिष्ठिना मनो मे वाचि प्रतिष्ठितमाविरायुर्मयि धेहि वेदस्य वाणीः स्थ । ॐ भूर्भुवः स्वस्तत्सवितुरिति ४ दर्भपाणिस्त्रिः सावित्रीमधीते । त्रींश्चादितोऽनुवाकान् । को वो युनक्तीति च । उपाकुर्महेऽध्यायानुपतिष्ठन्तु च्छन्दासीति च ५ तस्यानध्यायाः समूहन्वातो वली कक्षारप्रभृति वर्षं न विद्योतमाने न स्तनयतीति श्रुतिराकालिकं देवतुमुलं विद्युद्धन्वोल्कात्यक्षराः शब्दाः । आचारेणान्ये ६ अर्धपञ्चमान्मासानधीत्योत्सृजति पञ्चार्धषष्ठान्वा ७ अथ जपति ऋतमवादिषं सत्यमवादिषं तन्मावीत्तद्वक्तारमावीदावीन्मामावीद्व-क्तारम् । वाङ्मे मनसि प्रतिष्ठिता मनो मे वाचि प्रतिष्ठितमाविरायुर्मयि धेहि । वेदस्य वाणीः स्थ । ॐ भूर्भुवः स्वस्तत्सवितुरिति ८ दर्भपाणिस्त्रिः सावित्रीमधीते । त्रींश्चादितोऽनुवाकान्को वो विमुञ्चतीति विमुच्योत्सृजामहे-ऽध्यायान्प्रतिश्वसन्तु छन्दांसीति च ९ प्रतिपदं पक्षिणीं रात्रीं नाधीयीत नात ऊर्ध्वमभ्रेषु १० आकालिको विद्युत्स्तनयित्नुवर्षेषु ११ गोनामेषु मन्त्रब्राह्मण-कल्पयितृमेधमहाव्रताऽष्टापदीँ वैषुवतानि दिवाधीयीत वैषुवतमार्द्रपाणिः १२ रुद्रान्न नक्तं न भुक्ता न ग्रामे १३ शुक्रियस्य प्रवर्ग्यकल्पे नियमो व्याख्या-तस्त्रयोविँशं तु संमील्य १४ गवां तु न सकाशे गोनामानि गर्भिणी-नामसकाशेऽष्टापदीँ रेतो मूत्रमिति च १५ शुनासीर्यस्य च सौर्ये चक्षुष्कामस्य चक्षुर्नो धेहि चक्षुष इति सूर्योऽपोऽवगाहत इति चादित्यसौर्ययाम्यानि षडृचानि दिवाधीयीत १६ उपाकृत्योत्सृज्य च त्र्यहं पञ्चरात्रमेके १७ वेदारम्भणे समाप्तौ चाकालम् १८ इति चतुर्थः खण्डः पञ्चमः खण्डः अथातोऽन्तरकल्पँ व्याख्यास्यामः १ दर्भमयँ वासः परिधायाचम्यापां नप्त्र इति तीरे जपित्वापोऽवगाह्य ॐ भूर्भुवः स्वस्तत्सवितुरिति २ दर्भपाणिस्त्रिः सावित्रीमधीते त्रीँश्चादितोऽनुवाकान् ३ आपो देवीर्हविष्मतीरिमा निग्राभ्या स्थ महित्रीणामवोऽस्तु अग्नेरायुरसि देवीरापो अपां नपाद्देवीरापो मधुमतीरग्नये स्वाहा रात्री राँत्रीमित्यष्टौ ४ या ओषधयः समन्यायन्ति पुनन्तु मा पितरोऽग्ने-र्मन्वे सशेवृधमधिधाः कया नश्चित्र आभुवदूतीति तिस्रः ५ तच्छँयोरावृणीमह इति मार्जयित्वा वासांस्युत्सृज्याचार्यान्पितृधर्मेण तर्पयन्ति ६ श्राद्धकल्पेन शेषो व्याख्यातः ७ इति पञ्चमः खण्डः षष्ठः खण्डः अथातोऽग्निं प्रवर्तयन्ति १ उत्तरतो ग्रामस्य पुरस्ताद्वा शुचौ देशे वेद्याकृतिं कृत्वाहवनीयस्थाने सप्त च्छन्दाँसि प्रतिष्ठाप्य विष्टरान्दर्भमुष्टीन्वा दक्षि-णाग्निस्थाने प्रौगाकृतिं कौसितं खात्वा पश्चादुत्करमपां पूरयित्वा गार्हपत्य-स्थानेऽग्निं प्रणीय युञ्जानः प्रथमं मन इत्यष्टौ हुत्वाकूतमग्निं प्रयुजँ स्वाहेति षड्जुहोति विश्वो देवस्य नेतुरिति सप्तमीम् २ यज्ञियानाँ समिधां त्रीँस्त्रीन् समित्पूलानुपकल्प्य प्राक्स्विष्टकृतस्तिष्ठन्तो व्याहृतिपूर्वकं खण्डिलस्या-दितस्त्रिभिरनुवाकैरेकैकेन स्वाहाकारान्ताभिरादधति ३ आपोहिष्टीयाभिः कौसितान्मार्जयित्वा धानाभिर्ब्राह्मणान्स्वस्ति वाचयन्ति धानाभिर्ब्राह्मणा- न्स्वस्ति वाचयन्ति ४ इति मानवे षष्ठः खण्डः ६ सप्तमः खण्डः अथोपनिषदर्हाः । ब्रह्मचारी सुचरिती मेधावी कर्मकृद्धनदः प्रियो विद्यां वा विद्ययान्वेष्यन् १ तानि तीर्थानि ब्रह्मणः २ भार्या ँ! विन्दते ३ कृत्तिका स्वाति पूर्वैरिति वरयेत् ४ रोहिणीमृगशिरः श्रवणश्रविष्ठोत्तराणीत्युपयमे त-थोद्वाहे यद्वा पुण्योक्तम् ५ पञ्च विवाहकारकाणि भवन्ति वित्त ँ! रूप ँ! विद्या प्रज्ञा बान्धव इति ६ एकालाभे वित्तँ विसृजेद्द्वितीयालाभे रूपं तृतीयालाभे विद्यां प्रज्ञायां बान्धव इति च विवहन्ते ७ बन्धुमतीं कन्यामस्पृष्टमैथुना मुपयच्छेत समानवर्णामसमानप्रवराँ यवीयसीं नग्निकाँ श्रेष्ठाम् ८ विज्ञानमस्याः कुर्यादष्टौ लोष्टानाहरेत्सीतालोष्टँ वेदिलोष्टं दूर्वालोष्टं गोमयलोष्टं फलवतो वृक्षस्याधस्ताल्लोष्टँ श्मशानलोष्टमध्वलोष्टमिरिणलोष्टमिति ९ देवागारे स्थापयित्वाथ कन्यां ग्राहयेद्यदि स्मशानलोष्टं गृह्णीयादध्वलोष्ट-मिरिणलोष्टँ वा नो पयमेत् १० संजुष्टां धर्मेणोपयच्छेत ब्राह्मेण शौल्केन वा ११ शतमितिरथं दद्याद्गोमिथुनँ वा १२ इति सप्तमः खण्डः ७ अष्टमः खण्डः पश्चादग्नेश्चत्वार्यासनान्युपकल्पयीत १ तेषूपविशन्ति पुरस्तात्प्रत्यङ्मुखो दाता पश्चात्प्राङ्मुखः प्रतिग्रहीता दातुरुत्तरतः प्रत्यङ्मुखी कन्या दक्षिणत उदङ्मुखो मन्त्रकारः २ तेषां मध्ये प्राक्तूलान्दर्भानास्तीर्य काँस्यमक्षतोदकेन पूरयित्वा-विधवास्मै प्रयच्छति ३ तत्र हिरण्यम् ४ अष्टौ मङ्गल्यान्यावेदयति ५ मङ्गल्यान्युक्त्वा ददामि प्रतीगृह्णामीति त्रिर्ब्रह्मदेयापिता भ्राता वा दद्यात् ६ सहिरण्यानञ्जलीनावपति धनाय त्वेति दाता पुत्रेभ्यस्त्वेति प्रतिग्रहीता तस्मै प्रत्यावपति ७ चतुर्व्यतिहृत्य ददाति ८ सावित्रेण कन्यां प्रतिगृह्य प्रजापतय इति च क इदं कस्मा अदादिति सर्वत्रानुषजति कामैतत्त इत्यन्तम् ९ समाना वा आकूतानीति सह जपन्त्यान्तादनुवाकस्य १० खे रथस्य खेऽनसः खे युगस्य शतक्रतो अपालामिन्द्रस्त्रिः पूर्त्यवकृणोत्सूर्यत्वचम् इति तेनोदकांस्येन कन्यामभिषिञ्चेत् ११ इति अष्टमः खण्डः ८ नवमः खण्डः षडर्घ्यार्हा भवन्त्यृत्विगाचार्यो विवाह्यो राजा स्नातकः प्रियश्चेति १ अप्राकरणिकान्वा परिसंवत्सरादर्हयन्ति २ प्राकरणिकाः कर्तारः सदस्याश्च वृताः ३ न जीवत्पितृकोऽर्घ्यं प्रतिगृह्णियादितिश्रुतिरथवा प्रतिगृह्णियात् ४ अथैनमर्हयन्ति ५ काँस्ये चमसे वा दधि मधु चानीय वर्षीयसापिधायाच-मनीयप्रथमैः प्रतिपद्यन्ते ६ विराजो दोहोऽसि विराजो दोहमशीय मयि दोहः पद्यायै विराजः कल्पतामित्येकैकमाह्रियमाणं प्रतीक्षते ७ सावित्रेण विष्टरं प्रतिगृह्य । अहं वर्ष्म सदृशानामुद्यतामिव सूर्यः । इदं तमभितिष्ठामि यो मा कश्चाभिदासति । इति जपति ८ राष्ट्रभृदसीत्याचार्य आसन्दीमनुमन्त्रयते ९ मा त्वा दोष इत्यधस्तात्पादयोर्विष्टरमुपकर्षति १० विष्टर आसीनायैकैकं त्रिः प्राह ११ नैव भो इत्याह नम आर्षेयायेति श्रुतिः स्पृशत्यर्घ्यम् १२ पाद्येन पादौ प्रक्षाल्य सावित्रेण मधुपर्कं प्रतिगृह्य प्रतिष्ठाप्यावसाय्य नमो रुद्राय पात्रसदे नमो रुद्राय पात्रसद इति प्रादेशेनाध्यधि प्रतिदिशं प्रदक्षिणं सर्वतो-ऽभ्युद्दिशति १३ मधु वाता ऋतायत इति तिसृभिरङ्गुल्या प्रदक्षिणं प्रत्यृचं त्रिरायौति १४ अमृतोपस्तरणमसीत्युपस्तरति १५ सत्यं यशः श्रीर्मयि श्रीः श्रयतामिति मधुपर्कं त्रिः प्राश्नाति १६ अमृतापिधानमसीत्याचामति १७ सुहृदेऽवशिष्टं प्रयच्छति १८ असि पाणिर्गां प्राह १९ हतो मे पाप्मा पाप्मानं मे हत ॐ कुरुत इति प्रेष्यति २० चतुरो ब्राह्मणान्नानागोत्रान्भोजयते २१ पश्वङ्गं पायसं वा कारयेन्नामांसो मधुपर्क इति श्रुतिः २२ यद्युत्सृजेत् । माता रुद्राणां दुहिता वसूनां स्वसादित्यानाममृतस्य नाभिः । प्रनुवोचं चिकितुषे जनाय मागा मनागा मदितिं वधिष्ट । भूर्भुवः स्वरोमुत्सृजतु तृणान्यत्तु २३ अथा-लंकरणमलंकरणमसि सर्वस्मा अलं मे भूयासम् २४ प्राणापानौ मे तर्पय समानव्यानौ मे तर्पय उदानरूपे मे तर्पय सुचक्षा अहमक्षिभ्यां भूयासं सुवर्चा मुखेन सुश्रुत्कर्णाभ्यां भूयासमिति यथालिङ्गमङ्गानि सँस्पृशति २५ अथ गन्धोत्सदने वाससी २६ परिधास्ये यशो धास्ये दीर्घायुत्वाय जरदष्टिरस्तु । शतं जीवेम शरदः पुरूची रायस्पोषमभिसँ व्ययिष्ये । यशसा मा द्यावा-पृथिवी यशसेन्द्राबृहस्पती यशो भगश्च मारिषद्यशो मा प्रतिमुच्यताम् । इत्यहतँ --वासः परिधत्ते २७ कुमार्याः प्रमदने भगमर्यमणं पूषणं त्वष्टारमिति यजति २८ प्राक्स्विष्टकृतश्चतस्रोऽविधवा नन्दीरुपवादयन्ति २९ अभ्यन्तरे कौतुके देवपत्नीर्जयति ३० इति नवमः खण्डः ९ दशमः खण्डः प्रागुदञ्चं लक्षणमुद्धृत्यावोक्ष्य स्थण्डिलं गोमयेनोपलिप्य मण्डलं चतुरस्रं वा अग्निं निर्मथ्याभिमुखं प्रणयेत्तत्र ब्रह्मोपवेशनम् १ दर्भाणां पवित्रे मन्त्रवदुत्पाद्येमँ स्तोममर्हत इत्यग्निं परिसमुह्य पर्युक्ष्य परिस्तीर्य पश्चादग्नेरेकवद्बर्हिःस्तृणाति २ उदक्प्राक्तूलान्दर्भान्प्रकृष्य दक्षिणांस्तथोत्तरानग्रेणाग्निं दक्षिणैरुत्तरानवस्तृणाति ३ दक्षिणतोऽग्नेर्ब्रह्मणे सँस्तृणात्यपरँ यजमानाय पश्चार्धे पत्न्यै अपरमपरँ शाखो-दकधारयोर्लाजाधार्याश्च पश्चाद्युगधारस्य च ४ स्योना पृथिवि भवेत्येतया-वस्थाप्य शमीमयीः शम्याः कृत्वान्तर्गोष्ठेऽग्निमुपसमाधाय भर्ता भार्याम- भ्युदानयति ५ वाससोऽन्ते गृहीत्वा अघोरचक्षुरपतिघ्न्येधि शिवा पशुभ्यः सुमनाः सुवर्चाः वीरसूर्देवकामा स्योना शं नो भव द्विपदे शं चतुष्पदे इत्यभिपरिगृह्याभ्युदानयति ६ उत्तरेण रथँ वानो वानुपरिक्रम्यान्तरेण ज्वल- नवहनावतिक्रम्य दक्षिणस्यां धुर्युत्तरस्य युगतन्मनोऽधस्तात्कन्यामवस्थाप्य शम्यामुत्कृष्य हिरण्यमन्तर्धाय हिरण्यवर्णाः शुचय इति तिसृभिरद्भिरभि-षिच्य । अत्रैव बाणशब्दं कुरुतेति प्रेष्यति ७ अथास्यै वासः प्रयच्छति या अकृन्तन्या अतन्वन्या आवन्या अवाहरन्याश्च ग्नादेव्योऽन्तानभितोऽततनन्त । तास्त्वा देव्यो जरसे सँव्ययन्त्वायुष्मतीदं परिधत्स्व वासः । इत्यहतँ वासः परिधाप्यान्वारभ्याघारावाज्यभागौ हुत्वा । अग्नये जनविदे स्वा-हेत्युत्तरार्धे जुहोति सोमाय जनविदे स्वाहेति दक्षिणार्धे गन्धर्वाय जनविदे स्वाहेति मध्ये ८ युक्तो वह यदाकूतमिति द्वाभ्यामग्निँ योजयित्वा नक्षत्रमिष्ट्वा नक्षत्रदेवताँ यजेत्तिथिं तिथिदेवतामृतुमृतुदेवतां च ९ सोमो ददद्गन्धर्वाय गन्धर्वो दददग्नये रयिं च पुत्रांश्चादादग्निर्मह्यमथो इमाम् अग्निरस्याः प्रथमो जातवेदाः सोऽस्याः प्रजां मुञ्चतु मृत्युपाशात् तदिदं राजा वरुणोऽनुमन्यताम् यथेदँ स्त्रीपौत्रमगन्म रुद्रियाय स्वाहा इति हिरण्यगर्भ इत्यष्टाभिः प्रत्यृचमाज्याहुतीर्जुहुयात् १० येन च कर्मणेच्छेत्तत्र च जयान्जुहुयाज्जयानां च श्रुतिस्ताँ यथोक्ताम् । आकूत्यै त्वा स्वाहा भूत्यै त्वा स्वाहा प्रयुजे त्वा स्वाहा नभसे त्वा स्वाहा अर्यम्णे त्वा स्वाहा समृद्ध्यै त्वा स्वाहा जयायै त्वा स्वाहा कामाय त्वा स्वाहेत्यृचा स्तोमं प्रजापतय इति च ११ शुचिः प्रत्यङ्ङुपयन्ता ताँ समीक्षस्वेत्याह १२ तस्याँ समीक्षमाणायां जपति मम व्रते ते हृदयं दधातु मम चित्तमनुचित्तं ते अस्तु मम वाचमेकमना जुषस्व प्रजापतिष्ट्वा नियुनक्तुमह्यम् । इति १३ का नामासीत्याह १४ नामधेये प्रोक्ते देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्याँ हस्तं गृह्णाम्यसाविति हस्तं गृह्णन्नाम गृह्णाति । प्राङ्मुख्याः प्रात्यङ्मुख ऊर्ध्वस्तिष्ठन्नासीनाया दक्षिणमुत्तानं दक्षिणेन नीचारिक्त मरिक्तेन । यथेन्द्रो हस्तमग्रहीत्सविता वरुणो भगः गृभ्णामि ते सौ भगत्वाय हस्तं मया पत्या जरदृष्टिर्यथासत् भगो अर्यमा सविता पुरन्धिर्मह्यं त्वादुर्गार्हपत्याय देवाः याग्रे वाक्समवदत पुरा देवासुरेभ्यः तामद्य गाथां गास्यामो या स्त्रीणामुत्तमं मनः सरस्वति प्रेदमव सुभगे वाजिनीवति यां त्वा विश्वस्य भूतस्य भव्यस्य प्रगायाम्यस्याग्रतः अमोऽहमस्मि सा त्वं सा त्वमस्याप्यमोऽहम् द्यौरहं पृथिवी त्वमृक्त्वमसि सामाहम् रेतोऽहमस्मि रेतो धत्तम् । ता एव विवहावहै पुँसे पुत्राय कर्त्तवै । श्रीये पुत्राय वेधवै । रायस्योषाय सुप्रजास्त्वाय सुवीर्याय । इति १५ अभिदक्षिणमानीयाग्नेः पश्चात् एतमश्मानमातिष्टतमश्मेव युवां स्थिरौ भवतम् कृण्वन्तु विश्वे देवा आयुर्वां शरदः शतम् इति दक्षिणाभ्यां पद्भ्यामश्मानमास्थापयति १६ यथेन्द्रः सहेन्द्राण्या अवारुहद्गन्धमादनात् एवं त्वमस्मादश्मनो अवरोह सह पत्न्या आरोहस्व समे पादौ प्र पूर्व्यायुष्मती कन्ये पुत्रवती भव । इत्येवं द्विरा- स्थापयति १७ चतुः परिणयति १८ समितं संकल्पेथामिति पर्याये पर्याये ब्रह्मा ब्रह्मजपं जपेत् १९ इति दशमः खण्डः १० एकादशः खण्डः ततो यथार्थं कर्मसन्निपातो विज्ञेयः १ अर्यम्णेऽग्नये पूष्णेऽग्नये वरुणाय च व्रीहीन्यवान्वाभिनिरूप्य प्रोक्ष्य लाजा भृज्जति २ मात्रे प्रयच्छति स जाताया अविधवायै ३ अथास्यै द्वितीयं वासः प्रयच्छति तेनैव मन्त्रेण ४ दर्भरज्वा इन्द्राण्याः संनहनमित्यन्तौ समायम्य पुमाँसं ग्रन्थिं बध्नाति ५ सं त्वा नह्यामि पयसा पृथिव्याः सं त्वा नह्याम्यद्भिरोषधीभिः । सं त्वा नह्यामि प्रजया धनेन सा सन्नद्धा सुनुहि भागधेयम् । इत्यन्तरतो वस्त्रस्य योक्त्रेण कन्यां संनह्यते ६ अथैनान्युपकल्पयते शूर्पं लाजा इषीका अश्मानमाञ्जनम् ७ चतसृभि-र्दर्भेषीकाभिः शरेषीकाभिर्वा समुञ्जाभिः सतूलाभिरित्येकैकया त्रैककुभस्या-ञ्जनस्य संनिकृष्य वृत्रस्यासि कनीनिकेति भर्तुर्दक्षिणमक्षि त्रिः प्रथममाङ्क्ते तथापरं तथा पत्न्याः शेषेण तूष्णीम् ८ दिशि शलाकाः प्रविध्यति यानि रक्षांस्यभितो व्रजन्त्यस्या वध्वा अग्निसकाश मागच्छन्त्याः तेषामहं प्रतिविध्यामि चक्षुः स्वस्ति वध्वै भूतपतिर्दधातु । इति ९ लाजाः पश्चादग्नेरुपसाद्य शमीपर्णैः सँयुज्य शूर्पे समं चतुर्धा विभज्याग्रेणाग्निं पर्याहृत्य लाजाधार्यै प्रयच्छति १० लाजा भ्राता ब्रह्मचारी वाञ्जलि- नाञ्जल्योरावपति ११ उपस्तरणाभिघारणैः संपातं ता अविच्छिन्नैर्जुहुतः अर्यमणं नु देवं कन्या अग्निमयक्षत सोऽस्मान्देवोऽर्यमा प्रेतो मुञ्चातु मामुतः स्वाहा तुभ्यमग्ने पर्यवहन्त्सूर्याँवहतुना सह पुनः पतिभ्यो जायां दा अग्नेः प्रजया सह पुनः पत्नीमग्निरदादायुषा सह वर्चसा दीर्घायुरस्या यः पतिर्जीवाति शरदः शतम् इयं नार्युपब्रूतेऽग्नौ लाजानावपन्तिका दीर्घायुरस्तु मे पतिरेधन्तां ज्ञातयो ममेति १२ एवं पूषणं नु देवं वरुणं नु देवम् १३ येन द्यौरुग्रेत्यादय उद्वाहे होमा जयाभ्यातानाः संततिहोमा राष्ट्रभृतश्च १४ आकूताय स्वाहेति जयाः प्राची दिग्वसन्त ऋतुरित्यभ्यातानाः । प्राणादपानँ संतन्विति संततिहोमा ऋताषाडृतधामेति द्वादशराष्ट्रभृतश्च १५ त्रातारमिन्द्रँ विश्वादित्या इति माङ्गल्ये १६ लाजाः कामेन चतुर्थँस्विष्टकृतमिति १७ अथैनां प्राचीँ सप्तपदानि प्रक्रमयत्येकमिषे द्वे ऊर्जे त्रीणि प्रजाभ्यश्चत्वारि रायस्पोषाय पञ्च भवाय षडृतुभ्यः सखा सप्तदी भव सुमृडीका सरस्वती । मा ते व्योम संदृशि । विष्णुस्त्वामुन्नयत्विति सर्वत्रानुषजति १८ पश्चादग्ने रोहिते चर्मण्यानडुहे प्राग्ग्रीवे लोमतो दर्भानास्तीर्य तेषु वधूमुपवेशयत्यपि वा दर्भेष्वेव १९ इमँ विष्यामि वरुणस्य पाशँ यज्जग्रन्थ सविता सत्यधर्मा धातुश्च योनौ सुकृतस्य लोकेऽरिष्टां मा सह पत्या दधातु इति योक्त्रपाशँ विषाय वाससोऽन्ते बध्नाति २० अनुमतिभ्याँ व्याहृतिभिश्च त्वं नो अग्ने स त्वं नो अग्ने अयाश्चाग्नेऽसीति च २१ शमीमयीस्तिस्रोऽक्ताः समिधः समुद्रादूर्मिरित्येताभिस्तिसृभिः स्वाहाकारान्ताभिरादधाति २२ अक्षत-सक्तूनां दध्नश्च समवदायेदँ हविः प्रजननं म इति च हुत्वा वि ते मुञ्चामि रशनाँ वि रश्मीनिति च हुत्वा पवित्रेऽनु प्रहृत्याज्येनाभिजुहोति २३ एधोऽस्ये-धिषीमहीति समिधमादधाति । समिदसि समेधिषीमहीति द्वितीयाम् २४ अपो अद्यान्वचारिषमित्युपतिष्ठन्ते २५ कुम्भादुदकेनापोहिष्ठीयाभिर्मार्जयन्ते २६ वरो दक्षिणा २७ इत्येकादशः खण्डः ११ द्वादशः खण्डः सुमङ्गलीरियँ वधूरिमां समेत पश्यतः सौभाग्यमस्यै दत्वायाथास्त्वं विपरेतन इति प्रेक्षकान्व्रजतोऽनुमन्त्रयते १ अत्रैव सीमन्तं करोति त्रीश्येतया शलल्या समूलेन वा दर्भेण सेनाहनामेत्येतया २ अथाभ्यञ्जन्ति अभ्यज्य केशान्सुमनस्यमानाः प्रजावरीर्यशसे बहुपुत्रा अघोराः शिवा भर्तुः श्वशुरस्यावदायायुष्मतीः श्वश्रूमतीश्चिरायुः । इति ३ जीवोर्णयोपसमस्यति समस्य केशानवृजिनानघोरान्शिखा सखीभ्यो भव सर्वाभ्यः । शिवा भव सुकुलोह्यमाना शिवा जनेषु सहवाहनेषु । इति ४ अथैनौ दधिमधु समश्नुतो यद्वा हविष्यँ स्यात् ५ तस्य स्वस्ति वाचयित्वा समाना वा आकूतानीति सह जपन्ति ६ उभौ सह प्राश्नीतः ७ इति द्वादशः खण्डः १२ त्रयोदशः खण्डः पुण्याहे युङ्के १ युञ्जन्ति ब्रध्नमिति द्वाभ्याँ युज्यमानमनुमन्त्रयते दक्षि-णमथोत्तरम् २ अहतेन वाससा दर्भैर्वा रथँ संमार्ष्टि ३ अङ्कून्यङ्कावभितो रथँ ये ध्वान्ता वाता अग्निमभि ये संचरन्ति । दूरेहेतिः पतत्री वाजिनीवाँस्ते नोऽग्नयः पप्रयः पालयन्तु । इति चक्रेऽभिमन्त्रयते ४ वनस्पते विड्वङ्ग इत्यधिष्ठानम् ५ सुकिँशुकँ शल्मलिँ विश्वरूपँ हिरण्यवर्ण ँ! सुवृतँ सुचक्रम् । आरोह सूर्ये अमृतस्य लोकँ स्योनं पत्ये वहतं कृणुष्व । इत्यारोहयति ६ अनुमायन्तु देवता अनुब्रह्म सुवीर्यम् । अनुक्षत्रं तु यद्बलमनुमामैतु मद्यशः । इति प्राङ्भिप्रयाय प्रदक्षिणमावर्तयति ७ प्रति मायन्तु देवताः प्रति ब्रह्म सुवीर्यम् । प्रति क्षत्रं तु यद्बलं प्रति मामैतु यद्यशः । इति यथास्तँ यन्तमनुमन्त्रयते ८ अमङ्गल्यं चेदतिक्रामति अनुमायन्त्विति जपति ९ नमो रुद्राय ग्रामसद इति ग्रामे इमा रुद्रायेति च १० नमो रुद्रायैकवृक्षसद इत्येकवृक्षे । ये वृक्षेषु शष्पिञ्जरा इति च ११ नमो रुद्राय श्मशानसद इति श्मशाने । ये भूतानामधिपतय इति च १२ नमो रुद्राय चतुष्पथसद इति चतुष्पथे । ये पथां पथिरक्षय इति च १३ नमो रुद्राय तीर्थसद इति तीर्थे । ये तीर्थानि प्रचरन्तीति च १४ यत्रापस्तरितव्या आसीदति समुद्राय वैणवे सिन्धूनां पतये नमः । नमो नदीनाँ सर्वासां पत्ये । विश्वाहा जुषताँ विश्वकर्मणामिदँ हविः स्वः स्वाहेत्यप्सूदकाञ्जलीन्निनयति । अमृतं वा आस्ये जुहोम्यायुः प्राणेऽप्यमृतं ब्रह्मणा सह मृत्युन्तरति । प्रासहादिति रिष्टिरिति मुक्तिरिति मुक्षीयमाणः सर्वं भयं नुदस्व स्वाहेति त्रिः परिमृज्याचामति १५ यदि नावा तरेत्सुत्रामाणमिति जपेत् १६ यदि रथाक्षः शम्याणीवा रिष्येतान्यद्वा रथाङ्गं तत्रैवाग्निभुपसमाधाय जयप्रभृतिभिर्हुत्वा सुमङ्गलीरियँ वधूरिति जपेद्वध्वा सह वधूँ समेत पश्यत १७ व्युत्क्राम पन्थां जरितां जवेन शिवेन वैश्वानर इडयास्याग्रतः । आचार्यो येन येन पथा प्रयाति तेन तेन सह । इत्युभावेव व्युत्क्रामतः १८ गोभिः सहास्तमिते ग्रामं प्रविशन्ति ब्राह्मण- वचनाद्वा १९ इति त्रयोदशः खण्डः १३ चतुर्दशः खण्डः अपरस्मिन्नन्हः संधौ गृहान्प्रतिपादयीत १ प्रतिब्रह्मन्निति प्रत्यवरोहति २ मङ्गलानि प्रादुर्भवन्ति ३ गोष्ठात्सन्ततामुलपराजिँ स्तृणाति ४ रथाद-ध्योपासनात् । येष्वध्येति प्रवसन्येषु सौमनसं महत् । तेनोपव्ययामहे ते नो जानन्त्वागतम् । इति तयाभ्युपैति ५ गृहानहँ सुमनसः प्रपद्ये वीरँ हि वीरवतः सुशेवा । इराँ वहन्ती घृतमुक्षमाणास्तेष्वहँ सुमनाः सँ वसाम । इत्यभ्या-हिताग्निँ सोदकँ सौषधमावसथं प्रतिपद्यते रोहिण्या मूलेन वा यद्वा पुण्योक्तम् ६ पश्चादग्ने रोहिते चर्मण्यानडुहे प्राग्ग्रीवे लोमतो दर्भानास्तीर्य तेषु वधूमुप-वेशयत्यपि वा दर्भेष्वेव ७ अथास्यै ब्रह्मचारिणमुपस्थ आवेशयति । सोमे-नादित्या बलिनः सोमेन पृथिवी मही । असौ नक्षत्राणामेषामुपस्थे सोम आहितः । इति ८ अथास्य तिलतण्डुलानां फलमिश्राणामञ्जलिं पूरयि-त्वोत्थाप्याथास्यै ध्रुवमरुन्धतीं जीवन्तीँ सप्त ऋषीनिति दर्शयेत् ९ अच्युता ध्रुवा ध्रुवपत्नी ध्रुवं पश्येम सर्वतः । ध्रुवासः पर्वता इमे ध्रुवा स्त्री पतिकुलेयम् । इति तस्याँ समीक्षमाणायां जपति १० श्वोभूते प्राजापत्यं पयसि स्थालीपाकँ श्रपयित्वा तस्य जुहोति । आज्यशेषे दधिसमानीय तेन हुतशेषेण ११ चक्रीवानडुहौ वा मे वाङ्मैतु ते मनः । चाक्रवाकँ सँवननं तन्नौ सँवननं कृतमिति यजमानस्त्रिः प्राश्नात्यवशिष्टं तूष्णीं पत्नी १२ अपराह्णे पिण्ड-पितृयज्ञः स व्याख्यातः १३ सँवत्सरं ब्रह्मचर्यं चरतो द्वादशरात्रं त्रिरात्रमेकरात्रं वा १४ अथास्यै गृहान्विसृजेत् १५ योक्त्रपाशं विषाय तौ संनिपातयेत् । अपश्यं त्वा मनसा चेकितानं तपसो जातं तपसो विभूतम् । इह प्रजामिह रयिँ रराणः प्रजायस्व प्रजया पुत्रकाम । अपश्यं त्वा मनसा दीध्यानां स्वायां तनूँ ऋत्विये बाधमानाम् । उप मामुच्चा युवतिर्बभूयाः प्रजायस्व प्रजया पुत्रकामे । प्रजापतिस्तन्वं मे जुषस्व त्वष्टा देवैः सहमान इन्द्रः । विश्वे-देवैरृतुभिः सँ विदानः पुँसां बहूनां मातरौ स्याव । अहं गर्भमदधामोषधीष्वहँ विश्वेषु भुवनेष्वन्तः । अहं प्रजा अजनयं पृथिव्या अहं जनिभ्यो अपरीषु पुत्रान् । इति स्त्र्यादिव्यत्यासं जपति १६ करदिति भसदमभिभृशति १७ जननी-त्युपजननम् १८ बृहदिति जातं प्रतिष्ठितम् १९ एतेन धर्मेण ऋतावृतौ सं- निपातयेत् २० इति चतुर्दशः खण्डः १४ पञ्चदशः खण्डः तृतीये गर्भमासेऽरणी आहृत्य षष्ठेऽष्टमे वा जयप्रभृतिभिर्हुत्वा पश्चाद-ग्नेर्दर्भेष्वासीनायाः पत्न्याः सर्वान्प्रमुच्य केशान्नवनीतेनाभ्यज्य त्रिश्येनया शलल्या शमीशाखया च स पलाशया पुनः पत्नीमग्निरदादिति सीमन्तं करोति १ इति पञ्चदशः खण्डः १५ षोडशः खण्डः अष्टमे गर्भमासे जयप्रभृतिभिर्हुत्वा फलैः स्नापयित्वा या ओषधय इत्यनुवाकेनाहतेन वाससा प्रच्छाद्य गन्धपुष्पैरलंकृत्य फलानि कण्ठे वै संसृज्याग्निं प्रदक्षिणं कुर्यात् १ प्रजां मे नर्य पाहीति मन्त्रेणोपस्थानं कृत्वा गुणवतो ब्राह्मणान्भोजयेत् २ फलानि दक्षिणां दद्यात् ३ ततः स्वस्त्ययनं च ४ यो गुरुस्तमर्हयेत् ५ इति षोडशः खण्डः १६ सप्तदशः खण्डः पुत्रे जाते वरं ददाति १ अरणिभ्यामग्निं मथित्वा तस्मिन्नायुष्यहोमाञ्जुहोति २ अग्नेरायुरसीत्यनुवाकेन प्रत्यृचं प्रतिपर्यायमेकविँशतिमाज्याहुतीर्जुहोति ३ आज्यशेषे दधिमध्वपो हिरण्यशकलेनोपहत्य त्रिः प्राशापयति ४ अश्मा भव परशुर्भव हिरण्यमस्तृतं भव । वेदो वै पुत्रनामासि सजीव शरदः शतम् । इति प्रादेशेनाध्यधि प्रतिमुखं प्रदक्षिणँ सर्वतोऽभ्युद्दिशति ५ पलाशस्य मध्यमपर्णं प्रवेष्ट्य तेनास्य कर्णयोर्जपेत्--भूस्ते ददामीति दक्षिणे भुवस्तेददामीति सव्ये स्वस्ते ददामीति दक्षिणे भूर्भुवः--स्वस्ते ददामीति सव्ये ६ इषं पिन्वोर्जं पिन्वेति स्तनौ प्रक्षाल्य प्रधापयेत् ७ इति सप्तदशः खण्डः १७ अष्टादशः खण्डः दशम्याँ रात्र्यां पुत्रस्य नाम दध्याद्घोषवदाद्यन्तरन्तस्थं द्व्यक्षरं चतुरक्षरँ वा त्र्यक्षरं दान्तं कुमारीणाम् १ तेनाभिवादयितुं त्यक्त्वा पितुर्नामधेयँ यशस्यं नामधेयं देवताश्रयं नक्षत्राश्रयं देवतायाश्च प्रत्यक्षं प्रतिषिद्धम् २ स्नात्वा सहपुत्रोऽभ्युपैति ३ अथैनमभिभृशति । अग्नेष्ट्वा तेजसा सूर्यस्य वर्चसा विश्वेषां त्वा देवानां क्रतुनाभिभृशामीति प्रक्षालितपाणिर्नवनीतेनाभ्यज्याग्नौ प्रताप्य ब्राह्मणाय प्रोच्याभिभृशेदिति श्रुतिः ४ वरं कर्त्रे ददाति ५ अङ्गादङ्गात्संभवसि हृदयादधि जायसे । आत्मा वै पुत्रनामासि स जीव शरदः शतम् । इति प्रवासादेत्य पुत्रस्य मूर्धनि जपेत् ६ न मधुमाँसे प्राश्नीयादापशुबन्धात् ७ सँवत्सरे चाजाविभ्यामग्निधन्वन्तरी यजेत् ८ इति अष्टादशः खण्डः १८ एकोनविंशः खण्डः अथादित्यदर्शनम् १ चतुर्थे मासि पयसि स्थालीपाकँ श्रपयित्वा तस्य जुहोति २ आदित्यः शुक्र उदगात्पुरस्ताद्धँसः शुचिषद्यदेदेनमिति सूर्यस्य जुहोति ३ उदुत्यं जातवेदसमित्येतयोपस्थायादित्याभिमुखं दर्शयेत् नमस्ते अस्तु भगवन्शतरश्मे तमोनुद जहि मे देव दौर्भाग्यं सौभाग्येन मां संयोजयस्व इति ४ अथ ब्राह्मणतर्पणम् ५ ऋषभो दक्षिणा ६ इत्यूनविंशः खण्डः १९ विंशतितमः खण्डः अथान्नप्राशनम् १ पञ्चमे षष्ठे वा मासि पयसि स्थालीपाकँ श्रपयित्वा स्नातमलङ्कृतमहतेन वाससा प्रच्छाद्यान्नपतेऽन्नस्य नो देहीति हुत्वा हिरण्येन प्राशयेदन्नात्परिस्रुत इत्यृचा २ रत्नसुवर्णोपस्कराण्यायुधानि दर्शयेत् ३ यदी- च्छेत्तदुपसंगृह्णीयात् ४ ततो ब्राह्मणभोजनम् ५ वासो दक्षिणा ६ इति विंशः खण्डः २० एकविंशतितमः खण्डः तृतीयस्य वर्षस्य भूयिष्टे गते चूडाः कारयेत् । उदगयने ज्यौत्स्ने पुण्ये नक्षत्रेऽन्यत्र नवम्याम् १ जयप्रभृतिर्हुत्वा उष्णेन वायुरुदकेनेद्यजमानस्यायुषा सविता वरुणोदधद्यजमानाय दाशुषे इत्युष्णा अपोऽभिमन्त्रयते २ अदितिः केशान्वपत्वाय उन्दन्तु जीवसे धारयतु प्रजापतिः पुनः पुनः स्वस्तये इत्यभ्युन्दति ३ ओषधे त्रायस्वैनमिति दक्षिणस्मिन्केशान्ते दर्भमन्तर्दधाति ४ स्वधिते मैनँ हिँसीरिति क्षुरेणाभिनिदधाति ५ येनावपत्सविता क्षुरेण सोमस्य राज्ञो वरुणस्य केशान् तेन ब्राह्मणो वपत्वायुष्मानयं जरदष्टिरस्तु येन पूषा बृहस्पतेरिन्द्रस्य चायुषेऽवपत् तेन ते वपाम्यायुषे दीर्घायुत्वाय जीवसे येन भूयश्चरत्ययं ज्योक्च पश्यति सूर्यः तेन ते वपाम्यायुषे सुश्लोक्याय स्वस्तये इति तिसृभिस्त्रिः प्रवपति ६ यत्क्षुरेण वर्तयता सुतेजसा वप्तर्वपसि केशान् शुन्धि शिरो मास्यायुः प्रमोषीः इति लौहायसं क्षूरं केशवापाय प्रयच्छति ७ मा ते केशाननुगाद्वर्च एतत्तथा धाता दधातु ते तुभ्यमिन्द्रो वरुणो बृहस्पतिः सविता वर्च आदधुः इति प्रवपतोऽनुमन्त्रयते ८ सुहृत्परिग्राहँ हरितगोशकृत्पिण्डे समवचिनोति ९ उप्त्वाय केशान्वरुणस्य राज्ञो बृहस्पतिः सविता विष्णुरग्निः तेभ्यो निधानं महतं न विन्दन्नन्तरा द्यावापृथिव्योरपस्युः इति प्रागुदीचो ह्रियमाणाननुमन्त्रयते १० अरिक्ते पत्न्याश्लेषयेदिति श्रुतिः ११ वरं कर्त्रे ददाति पक्ष्मगुडं तिलपिश्लं च केशवापाय १२ एतेन तु कल्पेन षोडशे वर्षे गोदानमग्निँ वाध्येष्यमाणस्याग्निर्गोदानिको मैत्रायणिरिति श्रुतिः १३ अदितिः श्मश्रु वपत्वित्यूहेन श्मश्रु प्रवपति शुन्धि मुखमिति च १४ इत्येकविंशः खण्डः २१ द्वाविंशः खण्डः सप्तमे नवमे वोपायनम् १ आगन्त्रा समगन्महि प्रथममर्ति ँ! युयोतु नः अरिष्टाः संचरेमहि स्वस्ति चरता दिशः । स्वस्त्यागृहेभ्यः इत्युप्तकेशेन स्नातेनाक्तेनाभ्यक्तेनालंकृतेन यज्ञोपवीतिना समेत्य जपति २ अथास्मै वासः प्रयच्छति या अकृन्तन्या अतन्वन्या आवन्या अवाहरन् याश्चाग्न्या देव्योऽन्तानभितोऽततनन्त तास्त्वा देव्यो जरसे सँव्ययन्त्वायुष्मन्निदं परिधत्स्व वासः । इत्यहतँ वा- सः परिधाप्यान्वारभ्याघारावाज्यभागौ हुत्वाज्यशेषे दध्यानीय दधिक्राव्णो अकारिषमिति दधि त्रिः प्राश्नाति ३ को नामासीत्याह ४ नामधेये प्रोक्ते देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्याँ हस्तं गृह्णाम्यसा-विति हस्तं गृह्णन्नाम गृह्णाति प्राङ्मुखस्य प्रत्यङ्मुख ऊर्ध्वस्तिष्ठन्नासीनस्य दक्षिणमुत्तानं दक्षिणेन नीचारीक्तमरिक्तेन सविता ते हस्तमग्रहीदसावग्नि-राचार्यस्तव देवसवितरेषते ब्रह्मचारी त्वं गोपाय समावृतत् । कस्य ब्रह्म-चार्यसि । प्राणस्य ब्रह्मचार्यसि । कस्त्वा कमुपनयते । काय त्वा परि-ददामि । कस्मै त्वा परिददामि । तस्मै त्वा परिददामि । भगाय त्वा परिददाम्यर्यम्णे त्वा परिददामि सवित्रे त्वा परिददामि सरस्वत्यै त्वा परिददामीन्द्राग्निभ्यां त्वा परिददामि विश्वेभ्यस्त्वा देवेभ्यः परिददामि सर्वे-भ्यस्त्वा देवेभ्यः परिददामीति परिददाति ५ ब्रह्मणो ग्रन्थिरसि स ते मा विस्रसदिति हृदयदेशमारभ्य जपति । प्राणानां ग्रन्थिरसीति प्राणदेशम् ६ ऋतस्य गोप्त्री तपसस्तरुत्री घ्नती रक्षः सहमाना अरातीः सानः समगन्तमभिपर्य्येहि भद्रे धर्तारस्ते सुभगे मेखले मा रिषाम इति मौञ्जीं पृथ्वीं त्रिगुणां मेखलामादत्ते ७ युवा सुवासा इति मेखलां प्रदक्षिणं त्रिः परिव्ययति ८ पुँसस्त्रीन्ग्रन्थीन्बध्नाति ९ इयं दुरुक्तात्परिबाधमाना वर्णं पुराणं पुनतीम आगात् प्राणापानाभ्यां बलमाभजन्ती शिवा देवी सुभगे मेखले मा रिषाम इति तस्यां परिवीतायां जपति मम व्रते ते हृदयं दधातु मम चित्तमनुचित्तं ते अस्तु मम वाचमेकव्रतो जुषस्व बृहस्पतिष्ट्वा नियुनक्तु मह्यम् । इति १० यज्ञियस्य वृक्षस्य दण्डं प्रदाय कृष्णाजिनं चादित्यमुपस्थापयति अध्वनामध्वपते श्रैष्ठ्यस्य स्वस्त्यस्याध्वनः पारमशीय तच्चक्षुर्देवहितं पुरस्ताच्छुक्रमुच्चरत् पश्येम शरदः शतं जीवेम शरदः शतम् शृणुयाम शरदः शतं प्रब्रवाम शरदः शतम् अदोनाः स्याम शरदः शतं भूयश्च शरदः शतात् या मेधाप्सरःसु गन्धर्वेषु च यन्मनः दैवी या मानुषी मेधा सा मामाविशतामिहैव इति ११ अभिदक्षिणमानीयाग्नेः पश्चात् एह्यश्मानमातिष्ठाश्मेव त्वँ स्थिरो भव कृण्वन्तु विश्वे देवा आयुष्टे शरदः शतम् इति दक्षिणेन पादेनाश्मानमास्थापयति १२ पश्चादग्नेर्महदुपस्तीर्य सूपस्थलं कृत्वा प्राङासीनः प्रत्यङ्ङासीनायानुवाचयति गायत्रीँ सावित्रीमपि ह्येके त्रिष्टुभमपि ह्येके जगतीमोमित्युक्त्वा व्याहृतिभिश्च १३ तां त्रिरवगृह्णीयात्तां द्विरवकृत्य ताँ सकृत्समस्येत्पादशोऽर्धर्चशः सर्वामन्तेन १४ यत्तिसृणां प्रातरन्वाह यद्द्वयोर्यदेकस्याः सँवत्सरे द्वादशाहे षडहे त्र्यहे वा तस्मात्सद्योऽनूच्येति श्रुतिः १५ वरं कर्त्रे ददाति काँस्यँ वसनं च १६ यस्य तु मेधाकामः स्यात्पलाशं नवनीतेनाभ्यज्य तस्य च्छायायां वाचयेत्--सुश्रवः सुश्रवा असि यथा त्वँ सुश्रवः सुश्रवा असि एवं माँ सुश्रवः सौश्रवसं कुरु यथा त्वं देवानाँ वेदानां निधिपो असि एवमहं मनुष्याणाँ वेदानां निधिपो भूयासम् इति १७ अधीतेह वा अयमेषाँ वेदानामेकं द्वौ त्रीन्सर्वान्वेति यमेवँ विद्वाँसमुपनयतीति श्रुतिः १८ व्याख्यातं ब्रह्मचर्यम् १९ अथ भैक्षं चरते मातरमेवाग्रे याश्चान्याः सुहृदो यावत्यो वा सन्निहिताः स्युः २० आचा- र्याय भैक्षमुपकल्पयते तेनानुज्ञातो भुञ्जीतेति श्रुतिः २१ इति द्वाविंशः खण्डः त्रयोविंशः खण्डः अथ दीक्षा चातुर्हौतृकी सँवत्सरम् १ चतुर्होतॄन्स्वकर्मणो जुहुयात्सह षड्ढोत्रा सप्तहोतारम् २ अन्ततो व्रतं प्रदायादितो द्वावनुवाकावनुवाचयेत् ३ एवमेवोद्दीक्षां जुहुयात् ४ अथ दीक्षाग्निकी द्वादशरात्रम् ५ युञ्जानः प्रथमं मन इत्यष्टौ हुत्वाकूतमग्निं प्रयुजँ स्वाहेति षड्जुहोति विश्वो देवस्य नेतुरिति सप्तमीम् ६ व्रतं प्रदायादितोऽष्टावनुवाकाननुवाचयेत् ७ त्रिषवणमुद-कमाहरेत्त्रीँ स्त्रीन्कुम्भान् ८ एकेन वाससान्तर्हितायां भूमौ शयीत भस्मनि करीषे सिकतासु वा ९ नोदकमभ्यवेयात् १० समाप्ते घृतवतापूपेनेष्ट्वा वात्सप्रं वाजयेत् ११ ततो घृतवद्भिरपूपैर्ब्राह्मणान्भोजयेत् १२ एवमेवोद्दीक्षां जुहुयात् १३ अथ दीक्षाश्वमेधिकी द्वादशरात्रम् १४ वैतसमिध्ममुपसमाधाय नवमेना-नुवाकेन हुत्वा षष्ठेनोपस्थाप्य व्रतं प्रदायादित एकविंशत्यनुवाकाननुवाचयेत् १५ त्रिषवणमश्वस्य घासमाहरेत्त्रीँस्त्रीन्पूलान् १६ एकेन वाससानन्तर्हितायां भूमौ शयीत भस्मनि करीषे सिकतासु वा १७ या ओषधयः समन्या यन्ति पुनन्तु मा पितरोऽग्नेर्मन्व इति चतुर्भिरनुवाकैरपोइ!ऽभमन्त्र्य स्नानमाचरेत् १८ एवमेवोद्दीक्षां जुहुयात् १९ शादं दद्भिरिति चतुर्दशानुवाकाननुवाचयेत् २० रहस्यमध्येष्यमाणः प्रवर्ग्यम् २१ आदेशे यथा पुरस्ताद्व्याख्यातम् २२ आदितः पञ्चविंशत्यनुवाकाननुवाचयेत् २३ त्रैविद्यकमुपनयनेन व्याख्यातम् २४ आदितस्त्रीननुवाकाननुवाचयेत् २५ व्याख्यातानि व्रतानि व्याख्यातानि व्रतानि २६ उदुत्तमं वरुणपाशमिति मेखलामुन्मुञ्चति २७ इति मैत्रायणीयमानवगृह्ये त्रयोविंशः खण्डः प्रथमः पुरुषश्च समाप्तः श्रीरस्त्वत्र द्वितीयः पुरुषः औद्वाहिकं प्रेतपिता शालाग्निं कुर्वीत १ अन्यत्र ततः प्रेते पितरि प्रज्वलन्तोऽग्निं जागरयेयुः पर्वणि ज्यौत्स्ने पुण्ये नक्षत्रेऽन्यत्र नवम्याः २ स्नातः शुचिरहत-वासाः ३ वाग्यतावरणिपाणी जागृतः ४ अवकाशेऽक्षतान्यवान्पिष्ट्वा मन्थ-मायौत्यनालम्बमिम्क्षुशलाकया बहुलम् ५ हिरण्यपाणिँ सवितारँ वायुमिन्द्रं प्रजापतिम् । विश्वान्देवानङ्गिरसो हवामहे । अमुं क्रव्यादँ शमयन्त्वग्निम् । इति मन्थेनाग्निमवसिञ्चति ६ सोमो राजा विभजतूभाग्निर्व्विभाजयन् । इहैवास्तु हव्यवाहनोऽग्निः क्रव्यादं नुदस्व । इति कटे कृतायाँ वाग्निँ समारोप्य प्रहिणोति ७ क्रव्यादमग्निं प्रहिणोमि दूरँ यमराज्यं गच्छतु रिप्रवाहः । इहैवायमितरो जातवेदा देवेभ्यो हव्या वहतु प्रजानन् । इत्यग्निमादाय दक्षिणाप्रत्यघरन्ति ८ सहाधिकरणैर्यन्ति ९ स्वकृत इरिणे सीसे मलिम्लुचा-महे शिरोमिमुपबर्हणे । अव्यामसितायामृष्ट्वास्तं प्रेतसुदानवः । इति सीसमुपधानेन्यस्याध्यधि १० धाम्नो धाम्न इति तिसृभिः परोगोष्ठं मार्जयन्ते ११ अनपेक्षमाणाः प्रत्यायन्ति १२ नलैर्वेतसशाखया वा पदानि लोपयन्ते । मृत्योः पदानि लोपयन्ते यदेतद्राघीय आयुः प्रतिरं दधानः । आप्यायमानाः प्रजया धनेन शुद्धाः पूता भवन्तु यज्ञियासः १३ अनड्वाहं प्लवमन्वारभध्वँ येनावेपत्सरमा रपन्ती । इति १४ अग्न्यायतनमुद्धत्यावोक्ष्याग्न्याधेयि-क्यान्पार्थिवान्संभारान्निर्वपत्यूषसिकतवर्जम् १५ अरणिभ्यामग्निं मथित्वा हिरण्यशकलं च न्युप्य प्रागुदयादुपस्थकृतो भूरिति ज्वलन्तमादधाति १६ गौर्वासः काँस्यं च दक्षिणा १७ इति द्वितीयपुरुषे प्रथमः खण्डः १ द्वितीयः खण्डः प्रागुदञ्चं लक्षणमुद्धत्यावोक्ष्य स्थण्डिलं गोमयेनोपलिप्य मण्डलं चतुरस्रँ वाग्निं निर्मथ्याभिमुखं प्रणयेत् १ दर्भाणां पवित्रे मन्त्रवदुत्पाद्याग्नेयँ स्थालीपाकं श्रपयति २ पवित्रान्तर्हितेऽप आनीय तण्डुलानोप्य मेक्षणेन प्रदक्षिणं पर्यायुव-ञ्जीव तण्डुलँ श्रपयति ३ घृतेनानुत्पूतेन नवनीतेन वोत्पूतेन शृतमभिघार्योत्तरत उद्वासयति ४ इमँ स्तोममर्हत इत्यग्निं परिसमुह्य पर्युक्ष्य परिस्तीर्य पश्चाद-ग्नेरेकवद्बर्हिस्तृणाति ५ उदक्प्राक्तूलान्दर्भान्प्रकृष्य दक्षिणाँस्तथोत्तरानग्रेणाग्निं दक्षिणैरुत्तरानवस्तृणाति ६ दक्षिणतोऽग्नेर्ब्रह्मणे सँस्तृणात्यपरँ यजमानाय पश्चार्धे पत्न्यै ७ उत्तरतः सँस्तीर्णे पवित्रे स्रुक्स्रुवावाज्यस्थालीं प्रक्षाल्य सँस्तीर्णे द्वे द्वे प्रयुनक्ति ८ तूष्णीं दक्षिणत आज्यं निरूप्य मन्त्रवत्पर्यग्निं कृत्वा तूष्णीँ स्रुक्स्रुवौ संमृज्यादब्धेन त्वा चक्षुषावेक्ष इति पत्न्याज्यमवेक्षते ९ तूष्णीमधिश्रित्योपाधिश्रित्य पश्चादग्नेरुपसाद्य मन्त्रवदुत्पूयावेक्षते १० तेजो सीत्याज्यँ यजमानोऽवेक्षते ११ आज्यस्थाल्याँ स्रुवं निधायाग्रेण स्थालीपाक-मन्वायातयत्यपरेण मेक्षणम् १२ तूष्णीं प्राञ्चमिध्ममुपसमाधाय ब्रह्माणमामन्त्र्य ॐ जुहुधीत्युक्ते दक्षिणेन हस्तेनान्तरेण जानुनी प्राङासीन आघारौ जुहोति प्राजापत्यमुत्तरार्धे प्राञ्चं मनसा ऐन्द्रं दक्षिणार्धे प्राञ्चमेव १३ अथाज्यभागौ जुहोत्याग्नेयमुत्तरार्धे सौम्यं दक्षिणार्धे समावनक्ष्णौ १४ युक्तो वह यदा-कूतमिति द्वाभ्यामग्निँ योजयित्वा नक्षत्रमिष्ट्वा नक्षत्रदेवताँ यजेत्तिथिं तिथिदेवतामृतुमृतुदेवतां च १५ उपस्तीर्याप उपस्पृश्य मेक्षणेन स्थालीपाकस्या-वद्यति मध्यात्पूर्वार्धाद् द्वितीयं पश्चार्धात्तृतीयँ यदि पञ्चावदानस्य १६ अव-त्तमभिघार्य स्थालीपाकं प्रत्यभिघारयति १७ अग्नये स्वाहेति मध्ये जुहोति १८ यो देवानामसीति रौद्रस्य १९ जयान्हुत्वाज्यस्य स्विष्टकृते समवद्यत्युत्तरा-र्द्धात्सकृद् द्विमात्रम् । द्विर्वा यदि पञ्चावदानस्य २० अवत्तं द्विरभिघार्य नात उर्ध्वँस्थालीपाकं प्रत्यभिघारयति २१ अग्नये स्विष्टकृते स्वाहेत्यसँसक्तमुत्त-रार्धपूर्वार्धे जुहोति २२ मेक्षणं दर्भा श्चाँधायानुमतिभ्याँ व्याहृतिभिश्च त्वं नो अग्ने स त्वं नो अग्ने अयाश्चाग्नेऽसीत्येताभिर्जुहुयात् २३ वि ते मुञ्चामि रशनाँ वि रश्मीनिति च हुत्वा पवित्रेऽनुप्रहृत्याज्ये नाभिजुहोति २४ एधोऽस्येधि-षीमहीति समिधमादधाति समिदसि समेधिषीमहीति द्वितीयाम् २५ अपो अद्यान्वचारिषमित्युपतिष्ठते २६ आपोहिष्ठीयाभिर्मार्जयेत् २७ पूर्णपात्रम् दक्षिणा २८ बर्हिरनुप्रहरति २९ एतेन स्थालीपाकेन स्थालीपाकाः सर्वे व्याख्याताः ३० इति द्वितीयपुरुषे द्वितीयः खण्डः २ तृतीयः खण्डः अग्नये स्वाहेति सायं जुहोति प्रजापतय इति द्वितीयाम् १ सूर्याय स्वाहेति प्रातः प्रजापतय इति द्वितीयाम् २ अग्नीषोमीयः स्थालीपाकः पौर्णमास्या-मैन्द्राग्नोऽमावास्यायामुभयत्र चाग्नेयः आगन्तुः पूर्वः पौर्णमास्यामुत्तरोमावा-स्यायाम् ३ आश्वयुज्यां पौर्णमास्यां प्रातर्नित्येषु स्थालीपाकेषु स्थालीपा-कमन्वायातयति ४ तस्याग्निँरुद्रं पशुपतिमीशानं त्र्यम्बकँ शरदं प्रषातकं गा इति यजति ५ दधिघृतमिश्रः प्रषातकस्तस्या नो मित्रावरुणा प्रवाहवेति च हुत्वाम्भः स्थाम्भो वो भक्षीयेति गाः प्राशापयति ६ अवसृष्टाश्च वसेयुः ७ ब्राह्मणान् घृतवद्भोजयेत् ८ नानिष्ट्वाग्रयणेन नवस्याश्नीयात् ९ पर्वण्याग्रयणं कुर्वीत वसन्ते यवानां शरदि व्रीहीणाम् १० अग्रपाकस्य पयसि स्थालीपाकं श्रपयित्वा तस्य जुहोति सजूरग्नीन्द्राभ्याँ स्वाहा सजूर्विश्वेभ्यो देवेभ्यः स्वाहा सजूर्द्यावापृथिवीभ्याँ स्वाहा सजूः सोमाय स्वाहेति ११ शरदि सोमाय श्या-माकानाँ वसन्ते वेणुयवानामुभयत्र वाज्येन १२ वत्सः प्रथमजो दक्षिणा १३ ब्राह्मण एव हविःशेषं भुज्जीतेति श्रुतिः १४ इति द्वितीयपुरुषे तृतीयः खण्डः ३ चतुर्थः खण्डः पशुना यक्ष्यमाणः पाकयज्ञोपचाराग्निमुपचरति १ पशुबन्धवत्तूष्णीमावृद्देव-ताहोमवर्जम् २ प्रोक्ष्यानुमान्योपपाय्य पर्यग्निं कृत्वा शामित्रं प्रणीय वपाश्र-पणीभ्यामुदञ्चं प्रक्रममाणमन्वारभन्ते ३ संज्ञप्यमानमवेक्षते ४ संज्ञप्तँ स्नपयि-त्वा यथादैवतँ वपामुत्कृत्य श्रपयित्वाघारावाज्यभागौ हुत्वा जातवेदो वपया गच्छ देवाँस्त्वँ हि होता प्रथमो बभूव । घृतस्याग्ने तन्वा संभव सत्याः सन्तु यजमानस्य कामाः स्वाहा । इति वपां जुहोति ५ स्वाहा स्वाहेति परिवप्यौ ६ स्थालीपाकमन्वायातयति समानदेवतं पशुना ७ तद्धुतावाज्यभागौ ८ अनिरुक्तः स्विष्ठकृत् ९ पाशुबन्धिकानामवदानानां रसस्यावदाय दैवतैः प्र-चर्य वसाहोमशेषेण दिशः प्रतियजति यथा वाजिनेन वनस्पतिमाज्यस्य १० जयान्हुत्वा त्र्यङ्गाणां स्विष्टकृते समवद्यति ११ स्थालीपाकेन शेषो व्या- ख्यातः १२ पशोः पशुरेव दक्षिणा १३ इति द्वितीयपुरुषे चतुर्थः खण्डः ४ पञ्चमः खण्डः रौद्रः शरदि शूलगवः १ प्रागुदीच्यां दिशि ग्रामस्यासकाशे निशि गवां मध्ये तष्टो यूपः २ प्राक्स्विष्टकृतोऽष्ठौ शोणितपुटान्पूरयित्वा नमस्ते रुद्र मन्यव इति प्रभृतिभिरष्टभिरनुवाकैर्दिक्ष्वन्तर्दिक्षु चोपहरेत् ३ नाशृतं ग्राममाहरेत् ४ शेषं भूमौ निखनेदपि चर्म ५ अयूपानेके पाकयज्ञपशूनाहुः ६ इति द्वितीयपुरुषे पञ्चमः खण्डः ५ षष्ठः खण्डः अथातो ध्रुवाश्वकल्पं व्याख्यास्यामः १ आश्वयुज्यां पौर्णमास्याम् २ ऋत्वि-गव्यङ्गः स्नातः शुचिरहतवासाः ३ प्रागस्तमयान्निष्क्रम्योत्तरतो ग्रामस्य पुर-स्ताद्वा शुचौ देशेऽश्वत्थस्याधस्तान्न्यग्रोधस्य वापाँ वा समीपे वेद्याकृतिं कृत्वा तस्यां चतुष्कोणवनस्पतिशाखायामवसक्तचीरायां गन्धस्रग्दामवत्यां चतु-र्दिशँ विन्यस्तोदकुम्मसहिरण्यबीजपिटिकायामपूपस्त्रस्तरलाजोल्लोपि-क-मङ्गलफलाक्षवत्यां सर्वगन्धसर्वरससर्वौषधीः सर्वरत्नानि चोपकल्प्य प्रति-सरदधिमधुमोदकस्वस्तिकनन्द्यावर्तवत्यामग्निं प्रणीयाश्वत्थपलाशखदिररो-हितकोदुम्बराणामन्यतमस्येध्ममुपससाधाय तिस्रः प्रधानदेवता यजत्युच्चैः-श्रवसँ वरुणँ विष्णुमिति स्थालीपाकैः पशुभिश्चाश्विनौ चाश्वयुजौ चाज्यस्य ४ जयान्हुत्वा या ओषधयः समन्न्यायन्ति पुनन्तु मा पितरोऽग्नेर्मन्व इति चतु-र्भिरनुवाकैरपोऽभिमन्त्र्याश्वान्स्नपयन्ति ५ गन्धस्रग्दामभिरलंकृत्य प्रदक्षिणं दे-वयजनं त्रिः परियन्ति ६ प्राहर्षं कारयन्ति ७ इष्टे यथास्थानँ व्रजन्ति ८ गौरनड्वाँश्च दक्षिणा ९ इति द्वितीयपुरुषे षष्ठः खण्डः ६ सप्तमः खण्डः आग्रहायण्यां पौर्णमास्यां पयसि स्थालीपाकँ श्रपयित्वा तस्य जुहोति । अपः श्वेतपदाग्रहि पूर्वेण चापरेण च । सप्त च वारुणीरिमाः प्रजाः सर्वाश्च राजबा-न्धव्यः स्वाहा । श्वेतो रुषत्यो विदधात्यश्वो दधद्गर्भँ वृषः सत्वर्यां ज्योक् । समं जनाश्चक्रमयो वसानाः प्रोषादसाविरसि विश्वमेतत् । श्वेताय रौषिदश्वाय स्वाहा न वै श्वेतस्याभ्याचारे अहिर्जघान किंचन । श्वेताय वैतहव्याय स्वाहा । अभयं नः प्राजापत्येभ्यो भूयात्स्वाहा । इति १ स्रस्तरेऽहतँ वास उद-ग्दशमास्तीर्योदकाँस्येऽश्मानँ व्रीहीन्यवान्वास्य परिषिञ्चति स्योना पृथिवि भवेति द्वाभ्याँ सुत्रामाणमिति द्वाभ्याम् २ शमीशाखया च सपलाशयोदञ्च त्रिःसमुन्मार्ष्टि स्योना पृथिवि भवेति द्वाभ्याँ सूत्रामाणमिति द्वाभ्यां नमो अस्तु सर्पेभ्य इति तिसृभिश्च ३ शाम्यन्तु सर्पाः स्वशया भवन्तु ये अन्तरिक्ष उत ये दिवि श्रिताः । इमां महीं प्रत्यवरोहेम । शिवामजस्राँ शिवाँ शान्ताँ सुहेम-न्तामुत्तरामुत्तराँ समांक्रियासम् । इति ज्येष्ठ प्रथमानुदीच आवेशयति ४ उदीर्घं जीवो असुर्न आगादयः प्रागात्तम आज्योतिरेति । आरैकपन्थां यातवे सूर्यायागन्म यत्र प्रतरं न आयुः । इति कनिष्ठप्रथमानुज्जिहते ५ चैत्र्यामुद्ग्रो-हणम् ६ न तत्र स्थालीपाको न शाखया समुन्मार्ष्टि ७ अयं तल्पः प्रतरणो वसूनाँ विश्वार्त्विभ्य तल्पो अस्मान् । ज्योग्जीवेम सर्ववीरा वयं तम । इति तल्पमभिमन्त्रयते ८ त्रीणि नाभ्यानि फाल्गुन्यामाषाढ्यां कार्त्तिक्याम् ९ तासु नाधीयीत १० तासु पयसि स्थालीपाकः स व्याख्यातः ११ इति द्वितीयपुरुषे सप्तमः खण्डः ७ अष्टमः खण्डः तिस्रोऽष्टकाः १ ऊर्ध्वमाग्रहायण्याः प्राक् फाल्गुन्यास्तामिश्राणामष्टम्यः २ तासु नाधीयीत ३ तासु पयसि स्थालीपाकँ श्रपयित्वा तस्य जुहोति । या देव्यष्टकेष्वपसापस्तमा स्तपा अवया असि । त्वं यज्ञे वरुणस्यावया असि तस्यै त एना हविषा विधेम । उलूखला ग्रावाणो घोषमकुर्वत हविः कृण्वन्तः परिवत्सरीयम् । एकाष्टके सुप्रजसः सुवीरा ज्योग्जीवेम बलिहृतो वयं ते । यां जनाः प्रतिनन्दन्ति रात्रीं धेनुमिवायतीम् । सँवत्सरस्य या पत्नी सा नो अस्तु सुमङ्गली । संम्वत्सरस्य प्रतिमाँ ये त्वा रात्रीमुपासते । तेषामायुष्मतीं प्रजाँ रायस्पोषेण सँसृजस्व । इति चतस्रः स्थालीपाकस्य ४ अष्टकायै सुराधसे स्वाहेति सर्वत्रानुषजति ५ हेमन्तो वसन्तो ग्रीष्म ऋतवः शिवा नः शिवा नो वर्षा अभयाश्चिरं नः । वैश्वानरोऽधिपति प्राणदो नो अहोरात्रे कृणुतां दीर्घमायुः । शान्ता पृथिवी शिवमन्तरिक्षं द्यौर्नो देव्यभयं कृणोतु । शिवा दिशः प्रदिश आदिशो न आपो विद्युतः परिपान्त्वायुः । आपो मरीचीः परिपान्तु विश्वतो धाता समुद्रो अभयं कृणोतु । भूतं भविष्यदुत भद्रमस्तु मे ब्रह्माभिगूर्त्तँ स्वराक्षाणः । कविरग्निरिन्द्रः सोमः सूर्यो वायुरस्तु मे अग्नि-र्वैश्वानरो अपहन्तु पापम् । बृहस्पतिः सविता शर्म यच्छतु श्रियँ विराजं मयि पूषा दधातु । विश्व आदित्या वसवश्च सर्वे रुद्रा गोप्तारो मरुतश्च सन्तु । ऊर्जं प्रजाममृतं दीर्घमायुः प्रजापतिर्मयि परमेष्ठी दधातु । इति पञ्चाज्यस्य ६ जयान्हुत्वेडामग्न इति स्विष्टकृदिति ७ एवँ सर्वासु ८ इति द्वितीयपुरुषेऽष्टमः खण्डः ८ नवमः खण्डः उत्तमायाः प्रदोषे चतुष्पथेऽङ्गशो गां कारयेत् १ यो य आगच्छेत्तस्मै तस्मै दद्यात् २ श्वोऽन्यां कारयेत् ३ तस्या वपां जुहुयात् । वह वपां जातवेदः पितृभ्यो यत्रैतान्वेत्थ निहितान्पराके मेदसो घृतस्य कुल्या अभिनिःस्रवन्तु सत्याः सन्तु यजमानस्य कामाः स्वाहा । इति ४ अथास्या वक्षस उदगोदनँ श्रपयति ५ तस्याष्टकाहोमकल्पेन शेषो व्याख्यातः ६ अवशिष्टं भक्तँ रन्धयति ७ श्वोऽवशिष्टं भक्तं रन्धयित्वा पिण्डानामावृता त्रीन्माँसौदनपिण्डान्निदधाति ८ श्राद्धमपरपक्षे पितृभ्यो दद्यात् ९ अनुगुप्तमन्नं ब्राह्मणान्भोजयेन्नावेदविद्भु-ञ्जीतेति श्रुतिः १० यदि गवा पशुना वा कुर्वीत प्रोक्षणमुपपायनं पर्यग्नि-करणमुल्मुकहरणं वपाहोममिति ११ त्रैधं वपां जुहुयात्स्थालीपाकमवदानानि च १२ सोमाय पितृमते स्वधा नम इति जुहोति यमायाङ्गिरस्वते पितृमते स्वधा नम इति द्वितीयाम् । अग्नये कव्यवाहनाय स्वधा नम इति तृतीयाम् १३ एवं मासि मासि नियतं तन्त्रं पिण्डपितृयज्ञे १४ इति द्वितीये नवमः खण्डः ९ दशमः खण्डः फाल्गुन्यां पौर्णमास्यां पुरस्ताद्धानापूपाभ्यां भगं चार्यमणं च यजेत् १ इन्द्राण्या हविष्यान्पिष्ट्वा पिष्टानि समुत्पूय यावन्ति पशुजातानि तावतो मिथुनान्प्रतिरूपान्श्रपयित्वा काँस्येऽध्याज्यान्कृत्वा तेनैव रुद्राय स्वाहेति जुहोति । ईशानायेत्येके २ सायमपूपाभ्यां प्रचरत्यग्नीन्द्राभ्याम् ३ आग्नेयस्तुन्दिलो न तस्य स्त्रियः प्राश्नन्ति सर्वामात्या इतरस्य ४ स्थालीपाकेनेन्द्राणीँ श्वो वा ५ संघेष्वेकवद्बर्हिरग्निराघाराज्यभागाज्याहुतयः स्विष्टकृच्च ६ अग्निरिन्द्रः सोमः सीता सविता सरस्वत्यश्विनानुमती रेवती राका पूषा रुद्र इत्येतैरायोजनपर्ययनप्रवपनप्रलवनसीतायज्ञखलयज्ञतन्तीय-ज्ञानडुद्यज्ञेष्वेता देवता इति यजति साँवत्सरेषु च पर्वसु ७ नद्युदधि- कूपतडागेषु वरुणँ यजत्योषधिवनस्पतिषु सोममनादिष्टदेवतेष्वग्निम् ८ इति द्वितीये दशमः खण्डः १० एकादशः खण्डः अवसानँ समँ समूलम् १ दक्षिणाप्रवणमन्नकामस्य मारुकास्तत्र प्रजा भवन्ति २ सर्वतः समवस्रावम् ३ समवस्रुत्य वा यस्मात्प्रागुदीचीरापो निर्वहेयुस्तद्वा ४ गर्तं खात्वा यत्तैः पाँसुभिः प्रतिपूर्येत तद्वा ५ यदि धारयिष्णूदकतरँ स्यात् ६ इदमहँ विशमन्नाद्याय तेजसे ब्रह्मवर्चसाय परिगृह्णामीति वेश्म परिगृह्य गर्ते हिरण्यं निधायाच्युताय ध्रुवाय भौमाय स्वाहेति जुहोति ७ समीची नामासीति पर्यायैरुपतिष्ठते प्रतिदिशं द्वाभ्यां मध्ये ८ उदकाँस्येऽश्मानँ व्रीहीन्यवान्वास्य परिषिञ्चति स्योना पृथिवि भवेति द्वाभ्याँ सुत्रामाणमिति द्वाभ्याम् ९ शमीशाखया च पलाशयोदञ्चं त्रिः समुन्मार्ष्टि स्योना पृथिवि भवेति द्वाभ्यां सुत्रामाणमिति द्वाभ्यां नमो अस्तु सर्पेभ्य इति तिसृभिश्च १० इदं तत् सर्वतो भद्रमयमूर्जोऽयँ रसः प्राप्यैवं मानुषान्कामान्यदशीर्ष्णी तल्लप्स्यसि इति मध्यमाँ स्थूणामासिच्य गर्त आसिञ्चति ११ इहैव तिष्ठ नितरा तिल्वला स्थिरावती मध्ये पोषस्य पुष्पतामा त्वा प्रापन्नद्यायवः आ त्वा कुमारस्तरुण आ त्वा परिसृतः कुम्भः आ वत्सो जगता सह आ दध्नः कलशमैरयम् इति मध्यमाँ स्थूणामभिमन्त्रयते १२ वसूनां त्वा वसुवीर्यस्याहोरात्रयोश्चेति गर्ते स्थूणामवदधाति १३ ऋतेऽवस्थूणा अधिरोह वँशो अग्ने विराजमुपसेध शक्रम् । इति मध्यमँ वँशमवदधाति १४ तूष्णीँ शिष्टाः स्थूणा वँशाश्च १५ प्राग्द्वारं दक्षिणाद्वारँ वा मापयित्वा गृहानहँ सुमनसः प्रपद्ये वीरँ हीत्येतया प्रपद्यते यथा पुरस्ताद्व्याख्यातम् १६ प्रैतु राजा वरुणो रेवतीभिरस्मिन्स्थाने तिष्ठतु पुष्यमाणः । इराँ वहन्ती घृतमुक्षमाणास्तेष्वहँ सुमनाः सँवसाम । इत्युत्तरपूर्वस्यां दिशि प्रतिपानमुदकुम्भमवस्थापयति १७ समुद्रँ वः प्रहिणोमि स्वाँ योनिमभिगच्छत अरिष्टा । अस्माकँ वीरा मा परासेचि मत्पयः । इत्युदञ्चनम् १८ वास्तोष्पत्यं पयसि स्थालीपाकँ श्रपयित्वा तस्य जुहोति । अमीवहा वास्तोष्पते वास्तोष्पत इत्येताभ्याम् । वास्तोष्पते प्रतरणो न एधि गयस्फानो गोभिरश्वेभिरिन्दो । अजरासस्ते सख्ये स्याम पितेव पुत्रान्प्रति नो जुषस्व । वास्तोष्पते शग्मया सँसदा ते सक्षीमहि रण्वया । गातुमत्या पाहि क्षेम उत योगे वरं नो यूयं पात स्वस्तिभिः सदा नः । इति १९ जयप्रभृति समानम् २० इति द्वितीय एकादशः खण्डः ११ द्वादशः खण्डः वैश्वदेवस्य सिद्धस्य सायंप्रातर्बलिँ हरेत् १ अग्नीषोमौ धन्वन्तरिँ विश्वान्दे-वान्प्रजापतिमग्निँ स्विष्टकृतमित्येवँ होमो विधीयते २ अथ बलिँ हरत्यग्नये नमः सोमाय धन्वन्तरये विश्वेभ्यो देवेभ्यः प्रजापतये अग्नये स्विष्टकृत इत्यग्न्यागार उत्तरामुत्तराम् ३ अभ्द्य इत्युदकुम्भसकाशे ४ ओषधिभ्य इत्यो-षधिभ्यो वनस्पतिभ्य इति गृहमध्यमायां स्थूणायाम् ५ गृह्याभ्यो देवताभ्य इति गृहमध्ये ६ धर्मायाधर्मायेति द्वारे ७ मृत्यव आकाशायेत्याकाशे ८ अन्तर्गोष्ठायेत्यन्तर्गोष्ठे ९ बहिर्वैश्रवणायेति बहिः प्राचीम् १० विश्वेभ्यो देवेभ्य इति वेश्मनि ११ इन्द्रायेन्द्रपुरुषेभ्य इति पुरस्तात् १२ यमाय यमपुरुषेभ्य इति दक्षिणतः १३ वरुणाय वरुणपुरुषेभ्य इति पश्चात् १४ सोमाय सोमपुरुषेभ्य इत्युत्तरतः १५ ब्रह्मणे बर्ह्मपुरुषेभ्य इति मध्ये १६ प्राचीमापातिकेभ्यः सम्पातिकेभ्य ऋक्षेभ्यो यक्षेभ्यः पिपीलिकाभ्यः पिशाचेभ्योऽप्सरोभ्यो गन्धर्वेभ्यो गुह्यकेभ्यः शैलेभ्यः पन्नगेभ्यः १७ दिवाचारिभ्यो भूतेभ्य इति दिवा नक्तं चारिभ्यो भूतेभ्य इति नक्तम् १८ धन्वन्तरये धन्वन्तरितर्पणम् १९ अद्भिः सँसृज्य पितृभ्यः स्वधेति शेषं दक्षिणा भूमौ निनयेत् २० पाणी प्रक्षाल्याचम्यातिथिं भोजयित्वावशिष्टस्याश्नीयात् २१ इति द्वितीयपुरुषे द्वादशः खण्डः १२ त्रयोदशः खण्डः अथातः षष्ठीकल्पँ व्याख्यास्यामः १ शुक्लपक्षस्य पञ्चम्यां प्रत्यङ्मुखो हविष्यमन्नमश्रीत २ अधः शयीत दर्भेषु शालिपलालेषु वा प्राक्शिरा ब्रह्मचारी ३ श्वोभूत उदित आदित्ये स्नानं पानं भोजनमनुलेपनँ स्रजो वासाँसि न प्रत्याचक्षीत ४ यावद्दद्यात्तावदश्नीयाद्यद्यद्दद्यात्तत्तदश्नीयादन्यत्रामेध्य--पातकिभ्योऽभिनिविष्टकवर्जम् ५ अस्तमित आदित्ये पयसि स्थालीपाकँ श्रपयित्वाथैतैर्नामधेयैर्जुहोति धनदाँ वसुमीशानां कामदाँ सर्वकामिनाम् । पुण्याँ यशस्विनीं देवीँ षष्ठीँ शक्र जुषस्व मे । नन्दी भूतिश्च लक्ष्मीश्चादित्या च यशस्विनी । सुमना वाक्च सिद्धिश्च षष्ठी मे दिशतां धनम् । पुत्रान्पशून्धनं धान्यं बह्वश्वाजगवेडकम् । मनसा यत्प्रणीतं च तन्मे दिशतु हव्यभुक् । कामदाँ रजनीँ विश्वरूपाँ षष्ठीमुपवर्ततु मे धनम् । सा मे कामा कामपत्नी षष्ठी मे दिशतां धनम् । आकृतिः प्रकृतिर्वचनी धावनिः पद्मचारिणी मन्मना भव स्वाहा । गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम् । ईश्वरीँ सर्वभूतानां तामिहोपह्वये श्रियम् । नानापत्रका सा देवी पुष्टिश्चातिसरस्वती । अरिं देवीं प्रपद्येयमुपवर्त्तयतु मे धनम् । हिरण्यप्राकारा देवि माँ वर । आगच्छत्वा-युर्यशश्च स्वाहा । अश्वपूर्णाँ रथमध्याँ हस्तिनादप्रमोदिनीम् । श्रियं देवी-मुपव्हये श्रीर्मादेवी जुषताम् । उपयन्तु मां देवगणास्त्यागाश्च तपसा सह । प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन् श्रीः श्रद्धां दधातु मे । श्रियै स्वाहा ह्रियै स्वाहा लक्ष्म्यै स्वाहा उपलक्ष्म्यै स्वाहा नन्दायै स्वाहा हरिद्रायै स्वाहा षष्ठ्यै स्वाहा समृद्ध्यै स्वाहा जयायै स्वाहा कामायै स्वाहेति ६ जयप्रभृति समानम् ७ षण्मासान्प्रयुञ्जीत त्रीन्वोभयतः पक्षान् ८ शतसाहस्त्रसँयोग एकवरो वा ९ गौरनड्वाँश्च दक्षिणा १० इति द्वितीये त्रयोदशः खण्डः १३ चतुर्दशः खण्डः अथातो विनायकान्व्याख्यास्यामः १ शालकटङ्कटश्च कूष्माण्डराजपुत्रश्चो-स्मितश्च देवयजनश्चेति २ एतैरधिगतानामिमानि रूपाणि भवन्ति ३ लोष्ठं मृद्गाति ४ तृणानि च्छिनत्ति ५ अङ्गेषु लेखान्लिखति ६ अपस्वप्नं पश्यति ७ मुण्डान्पश्यति ८ जटिलान्पश्यति ९ काषायवाससः पश्यति १० उष्ट्रान्सूकरान्गर्दभान्दिवाकीर्त्यादीनन्याँश्चाप्रयतान्स्वप्नान्पश्यति ११ अन्तरि-क्षं क्रामति १२ अध्वानँ व्रजन्मन्यते पृष्ठतो मे कश्चिदनुव्रजति १३ एतैः खलुविनायकैराविष्टा राजपुत्रा लक्षणवन्तो राज्यं न लभन्ते १४ कन्याः पति-कामा लक्षणवत्यो भर्तॄन्न लभन्ते १५ स्त्रियः प्रजाकामा लक्षणवत्यः प्रजां न लभन्ते १६ स्त्रीणामाचारवतीनामपत्यानि म्रियन्ते १७ श्रोत्रियोऽध्यापक आचार्यत्वं न प्राप्नोति १८ अध्येतॄणामध्ययने महाविघ्नानि भवन्ति १९ वणिजाँ वणिक्पथो विनश्यति २० कृषिकराणां कृषिरल्पफला भवति २१ तेषां प्रायश्चित्तम् २२ मृगाखरकुलायमृत्तिकारोचनागुग्गुलाः २३ चतुर्भ्यः प्रस्रव-णेभ्यश्चतुरुदकुम्भानव्यङ्गानाहरेत् २४ सर्वगन्धसर्वरससर्वौषधीः सर्वरत्नानि चोपकल्प्य प्रतिसरदधिमधुघृतमिति २५ एतान्संभारान्सँसृज्य । ऋष-भचर्मारुह्याथैनँ । सहस्राक्षँ शतधारमृषिभिः पावनं कृतम् । ताभिष्ट्वाभिषि-ञ्चामि पावमानीः पुनन्तु त्वा । अग्निना दत्ता इन्द्रेण दत्ताः सोमेन दत्ता वरुणेन दत्ता वायुना दत्ता विष्णुना दत्ता बृहस्पतिना दत्ता विश्वैर्देवैर्दत्ताः सर्वैर्देवैर्दत्ता ओषधय आपो वरुणसंमितास्ताभिष्ट्वाभिषिञ्चामि पावमानीः पुनन्तु त्वेति सर्वत्रानुषजति यत्ते केशेषु दौर्भाग्यं सीमन्ते यच्च मूर्धनि । ललाटे कर्णयो-रक्ष्णोरापस्तद्घ्नन्तु ते सदा । भगं ते वरुणो राजा भगँ सूर्यो बृहस्पतिः । भगमिन्द्रश्च वायुश्च भगँ सप्तर्षयो ददुः । इति २६ अधिस्नातस्य निशायाँ सद्यः पीडितसर्षपतैलमौदुम्बरेण स्रुवेण मूर्धनि चतस्र आहुतीरुजुहोति शालकटङ्कटाय स्वाहा । कूष्माडराजपुत्राय स्वाहा उस्मिताय स्वाहा देवय-जनाय स्वाहेति २७ अत ऊर्ध्वं ग्रामचतुष्पथे नगरचतुष्पथे निगमचतुष्पथे वा सर्वतोमुखान्दर्भानास्तीर्य नवे शूर्पे बलिमुपहरति फलीकृताँस्त-ण्डुलानफलीकृताँस्तण्डुलानामं माँसं पक्वं माँसमामान्मत्स्यान्पक्वान्मत्स्या-नामानपूपान्पक्वानपूपान्पिष्टान्गन्धानपिष्टान्गन्धान् गन्धपानं मधुपानं मैरेयपानँ सुरापानं मुक्तं माल्यं ग्रथितं माल्यँ रक्तं माल्यँ शुक्लं माल्यँ रक्तपीतशुक्ल-कृष्णनीलहरितचित्रवासाँसि माषकल्माषमूलफलमिति २८ अथ देवाना-मावाहनँ विमुखः श्येनो बको यक्षः कलहो भीरुर्विनायकः कूष्माण्डराजपुत्रो यज्ञाविक्षेपी कुलङ्गापमारो यूपकेशी सूपरक्रोडी हैमवतो जम्भको विरूपाक्षो लोहिताक्षो वैश्रवणो महासेनो महादेवो महाराज इति । एते मे देवीः प्रीयन्तां प्रीता मां प्रीणयन्तु तृप्ता मां तर्पयन्त्विति २९ अधिष्ठितेऽर्धरात्र आचार्यो ग्रहा-नुपतिष्ठते । भगवति भगं मे देहि वर्णवति वर्णं मे देहि रूपवति रूपं मे देहि तेजस्विनि तेजो मे देहि यशस्विनि यशो मे देहि पुत्रवति पुत्रान्मे देहि सर्ववति सर्वान्कामान्मे प्रदेहीति ३० अत ऊर्ध्वमुदित आदित्ये विमले सुमुहूर्ते सूर्यपूजा पूर्वकमर्घ्यदानमुपस्थानं च । नमस्ते अस्तु भगवन्शतरश्मे तमोनुद । जहि मे देव दौर्भाग्यँ सौभाग्येन माँ सँयोजयस्व । इति ३१ अथ ब्राह्मणतर्पणम् ३२ ऋषभो दक्षिणा ३३ इति द्वितीये चतुर्दशः खण्डः १४ पञ्चदशः खण्डः यदि दुःस्वप्नं पश्येद्व्याहृतिभिस्तिलान् हुत्वा दिश उपतिष्ठेत । बोधश्च मा प्रतिबोधश्च पुरस्ताद्गोपायताम् । अस्वप्नश्च मानवद्राणश्च दक्षिणतो गोपायताम् । गोपायमानं च माँ रक्षमाणं च पश्चाद्गोपायताम् । जागृविश्च मारुन्धती चोत्तरतो गोपायताम् । विष्णुश्च मे पृथिवी च नागाश्चाधस्ताद्गोपायताम् । बृहस्पतयश्च मे विश्वे च मे देवा द्यौश्चोपरिष्ठाद्गोपायताम् १ एवँ यस्मिँश्चो-त्पन्नेऽनर्थाञ्शङ्केत २ व्याहृतिभिस्तिलान्हुत्वा तपः प्रतिपद्येत द्वादशरात्रँ षड्रात्रं त्रिरात्रमेकरात्रँ वा ३ यदि समुत्पातं मन्येत तद्वा ४ यदि पर्वसु मार्त्तिकं भिद्यते पार्थिवमसि पृथिवीं दृँहस्वयोनिं गच्छ स्वाहेत्यप्सु प्रहरेत् ५ यद्यर्चा दह्येद्वा नश्येद्वा प्रपतेद्वा प्रभजेद्वा प्रहसेद्वा प्रचलेद्वा स्थाल्या वा स्थालीमासिच्य दक्षिणोत्तरा वा स्थाली भिद्येतोत्तरा वोपलाशे नियम्य द्वारवँशो वा स्फुटेत् । गौर्वा गां धयेत्स्त्री वा स्त्रियमाहन्यात् कर्तसँसर्गे हलसंसर्गे मुसलप्रपतने मुसलँ वावशीर्येतान्यस्मिँश्चाद्भुत एताभिर्जुहुयात्स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु । स्वस्ति नो मिमीतामश्विना भगः स्वस्ति देव्यदितिरनर्वणः । स्वस्ति पूषा असुरो दधातु नः स्वस्ति द्यावापृथिवी सुचेतुना । स्वस्तये वायुमुपब्रवामहै सोमँ स्वस्ति भुवनस्य यस्पतिः । बृहस्पतिँ सर्वगणँ स्वस्तये स्वस्तय आदित्यासो भवन्तु नः । विश्वे देवा नो अद्या स्वस्तये वैश्वानरो वसुरग्निः स्वस्तये । देवा अवन्त्वृभवः स्वस्तये स्वस्ति नो रुद्रः पात्वँहसः । स्वस्ति नः पथ्यासु धन्वसु स्वस्त्यप्सु व्रजने स्वर्वतः । स्वस्ति नः पथ्याकृतेषु योनिषु स्वस्ति राये मरुतो दधातु नः । त्रातारमिन्द्रं मा ते अस्यां वि न इन्द्र मृगो न भीमस्तं शँ योरावृणीमह इति दशाहुतयः ६ जयप्रभृति समानम् ७ इति द्वितीये पुरुषे पञ्चदशः खण्डः १५ षोडशः खण्डः सर्पेभ्यो बिभ्यच्छ्रावण्यां तूष्णीं भौममेककपालँ श्रपयित्वाक्षतसक्तून्पिष्ट्वा स्वकृत इरिणे दर्भानास्तीर्याच्युताय ध्रुवाय भौमाय स्वाहेति जुहोति १ समीची नामासीति पर्यायैरुपतिष्ठते प्रतिदिशं द्वाभ्यां मध्ये २ अक्षतसक्तूनाँ सर्पबलिँ हरति ईशानायेत्येके । सर्पोऽसि सर्पाणामधिपतिस्त्वयि सर्वे सर्पाः । बलि-हारोऽस्तु सर्पाणां नमो अस्तुषुर्मारीरिषुर्माहिँसिषुर्मादाँसि सर्पाः । मा नो अग्ने विसृजो अघाया विष्यवे रिपवे दुच्छुनायै । मा दत्वते दशते मादते नो मा रीषते सहसावन्परादाः । सर्पोऽसि सर्पाणामधिपतिरन्नेन मनुष्याँस्त्रायसेऽपूपेन सर्पान् । त्वयि सन्तं मयि सन्तं माक्षिषुर्मारीरिषुर्मा हिँसिषुर्मा दाङ्क्षु सर्पाः । नमो अस्तु सर्पेभ्य इति तिसृभिश्च ३ ध्रुवामुं ते परिददामीति सर्वा-मात्यान्नामग्राहमात्मानं च ४ एतेन धर्मेण चतुरो मासान्सर्पबलिँ हृत्वा वि- रमति ५ तूष्णीमपि शूद्रा प्रक्षालितपाणिः ६ इति द्वितीये षोडशः खण्डः १६ सप्तदशः खण्डः अयूथिके भयार्ते कपोते गृहान्प्रविष्टे तस्याग्नौ पदं दृश्येत दधनि सक्तुषु घृते वा देवाः कपोत इति प्रत्यृचं जपेज्जुहुयाद्वा देवाः कपोत इषितो यदिच्छन्दूतो निरृत्या इदमाजगाम । तस्मा अर्चाम कृणवाम निष्कृतिँ शं नो अस्तु द्विपदे शं चतुष्पदे । शिवः कपोत इषितो नो अस्त्वनागा देवाः शकुनो गृहेषु अग्निर्हि विप्रो जुषताँ हविर्नः परिहेतिः पक्षिणो नो वृणक्तु । हेतिः पक्षिणी न दभात्यस्मानाष्ट्र्यां पदं कृणुते अग्निधाने । शं नो गोभ्यश्च पुरुषेभ्यश्चास्तु मा नो हिँसीदिह देवाः कपोतः । यदुलूको वदति मोघमेतद्यत्कपोतः पदमग्नौ कृणोति । यस्य दूतः प्रहित एष एतत्तस्मै यमाय नमो अस्तु मृत्यवे । ऋचा कपोतं नुदत प्रमोदमिषं मदन्तः परि गां नयध्वम् । सँयोपयन्तो दुरितानि विश्वा हित्वा न ऊर्जं प्रपतात्पतिष्ठः । इति १ पदमादाय दक्षिणा प्रत्यग्घरन्ति २ सहाधिकरणैर्यन्ति ३ स्वकृत इरिणे पदं न्यस्याध्यधि ४ धाम्नो धाम्न इति तिसृभिः परोगोष्ठं मार्जयन्ते ५ अनपेक्षमाणाः प्रत्यायन्ति ६ अग्न आयूँषि पवसे अग्निरॄषिरग्ने पवस्वेति प्रत्येत्य जपन्ति ७ इति द्वितीये सप्तदशः खण्डः १७ अष्टादशः खण्डः षडाहुतं प्रतिपदि पुत्रकामः १ पयसि स्थालीपाकँ श्रपयित्वा तस्य जुहोति ब्रह्मणाग्निः सँविदानो रक्षोहा बाधतामितः अमी वा यस्ते गर्भं दुर्णामा योनिमाशये यस्ते गर्भममी वा दुर्णामा योनिमाशये अग्निष्ठं ब्रह्मणा सह निष्क्रम्यादमनीनशत् यस्ते हन्ति पतयन्तं निषत्स्नुँ यः सरीसृपम् जातँ यस्ते जिघाँसति तमितो नाशयामसि यस्त्वा स्वप्नेन तमसा मोहयित्वा निपद्यते प्रजाँ यस्ते जिघाँसति तमितो नाशयामसि यस्त्वा भ्राता पतिर्भूत्वा जारो भूत्वा निपद्यते प्रजाँ यस्ते जिघाँसति तमितो नाशयामसि ये ते घ्नन्त्यप्सरसो गन्धर्वा गोष्ठाश्च ये क्रव्यादँ सुरं देविनं तमितो नाशयामसि यस्त ऊरू विहरत्यन्तरा दम्पती शये योनिँ यो अन्तरारेढि तमितो नाशयामसि अभिन्नाण्डा वृद्धगर्भा अरिष्टा जीवसूकरी विजायतां प्रजायतामियं भवतु तोकिनी विष्णुर्योनिं कल्पयतु त्वष्टा रूपाणि पिँशतु आसिञ्चतु प्रजापतिर्धाता गर्भं दधातु ते गर्भं धेहि सिनीवालि गर्भं धेहि सरस्वति गर्भं ते अश्विनौ देवावाधत्तां पुष्करस्रजा हिरण्ययी अरणी यं निर्मन्थतो अश्विना तं ते गर्भ ँ! हवामहे दशमे मासि सूतवे परं मृत्यो अनुपरेहि पन्थाँ यस्ते स्व इतरो देवयानात् चक्षुष्मते शृण्वते ते ब्रवीमि मा नः प्रजाँ रीरिषो मोत वीरान् इति द्वादशगर्भवेदिन्यः षडाद्याः स्थालीपाकस्य षडुत्तरा आज्यस्य २ ज- यप्रभृति समानम् ३ नैजमेषँस्थालीपाकँ श्रपयित्वा यथा षाडाहुतम् नेजमेष परापत सुपुत्रः पुनरापत अस्यै मे पुत्रकामायै पुनराधेहि यः पुमान् यथेयं पृथिवी मह्यमुत्ताना गर्भमादधे एवं तं गर्भमाधेहि दशमे मासि सूतवे विष्णोः श्रेष्ठेन रूपेणास्यां नार्यां गवीन्याम् पुमाँसं पुत्रमाधेहि दशमे मासि सूतवे पाकयज्ञान्समासाद्य एकाज्यामेकबहिर्षि एकँ स्विष्टकृतं कुर्यान्नाना सत्यपि दैवते नाना सत्यपि दैवते ४ इति द्वितीयपुरुषेऽष्टादशः खण्डः १८ इति मैत्रायणीयमानवगृह्यसूत्रे द्वितीयपुरुषाख्यो भागः सूत्रं च समाप्तम्