40

aojoŒsIit jipTv; kSte yunÿ_Iit yojÉyTvo' .U.uRv" SvSt-TsivtuárTy·* ÕTv" p[yuÛ ”Ty;»;t;" k;m; a;devo y;tIit i]·‘.\ r;j-NySy yuït ”it jgit\ vwxSy 3

ojo'sIti japitvA kaste yunaktIti yojayitvoM bhUrbhuvaH svasta-tsaviturityaSTau kqtvaH prayuzkta ityAmnAtAH kAmA Adevo yAtIti triSTubhaMM rAja-nyasya yuxjata iti jagatiMM vaifasya 3

ojo'sIti japitvA kaste yunaktIti yojayitvO bhUrbhuvaH svasta-tsaviturityaSTau kqtvaH prayuzkta ityAmnAtAH kAmA Adevo yAtIti triSTubhaMM rAja-nyasya yuxjata iti jagatiMM vaifasya 3

ओजोऽसीति जपित्वा कस्ते युनक्तीति योजयित्वों भूर्भुवः स्वस्त-त्सवितुरित्यष्टौ कृत्वः प्रयुङ्क्त इत्याम्नाताः कामा आदेवो यातीति त्रिष्टुभँ राज-न्यस्य युञ्जत इति जगतिँ वैशस्य ३

ओजोऽसीति जपित्वा कस्ते युनक्तीति योजयित्वॐ भूर्भुवः स्वस्त-त्सवितुरित्यष्टौ कृत्वः प्रयुङ्क्त इत्याम्नाताः कामा आदेवो यातीति त्रिष्टुभँ राज-न्यस्य युञ्जत इति जगतिँ वैशस्य ३


43

Eten /meR, Ã;dxctuivR \xit\W¾$(] \xtm·;cTv;ár\xt' v; vW;RÉ, yo b[;÷,o r;jNyo vwXyo v; b[÷cy| crit mu<@" ²x%;j$" svRj$o v; mlDurbl" Õx" ˜;Tv; s sv| ivNdte y²TkùÉcNmnseCztIit 6

etena dharmeNa dvAdafacaturviMM fatiMMSaTtriMM fatamaSTAcatvAriMMfataM vA varSANi yo brAhmaNo rAjanyo vaifyo vA brahmacaryaM carati muNDaH fikhAjaTaH sarvajaTo vA malajxurabalaH kqfaH snAtvA sa sarvaM vindate yatkiMcinmanasecchatIti 6

etena dharmeNa dvAdafacaturvi faMMtiMMSaTtri faMMtamaSTAcatvAriMMfataM vA varSANi yo brAhmaNo rAjanyo vaifyo vA brahmacaryaM carati muNDaH fikhAjaTaH sarvajaTo vA malajxurabalaH kqfaH snAtvA sa sarvaM vindate yatkiMcinmanasecchatIti 6

एतेन धर्मेण द्वादशचतुर्विँ शतिँषट्त्रिँ शतमष्टाचत्वारिँशतं वा वर्षाणि यो ब्राह्मणो राजन्यो वैश्यो वा ब्रह्मचर्यं चरति मुण्डः शिखाजटः सर्वजटो वा मलज्ञुरबलः कृशः स्नात्वा स सर्वं विन्दते यत्किंचिन्मनसेच्छतीति ६

एतेन धर्मेण द्वादशचतुर्वि शँतिँषट्त्रि शँतमष्टाचत्वारिँशतं वा वर्षाणि यो ब्राह्मणो राजन्यो वैश्यो वा ब्रह्मचर्यं चरति मुण्डः शिखाजटः सर्वजटो वा मलज्ञुरबलः कृशः स्नात्वा स सर्वं विन्दते यत्किंचिन्मनसेच्छतीति ६


110

a;po devIhRivãmtIárm; ing[;>y; Sq mih]I,;mvoŒStu a¦er;yurÉs devIr;po ap;' np;¶¼vIr;po m/umtIr¦ye Sv;h; r;]I \r;]IÉmTy·* 4

Apo devIrhaviSmatIrimA nigrAbhyA stha mahitrINAmavo'stu agnerAyurasi devIrApo apAM napAddevIrApo madhumatIragnaye svAhA rAtrIMM rAtrImityaSTau 4

Apo devIrhaviSmatIrimA nigrAbhyA stha mahitrINAmavo'stu agnerAyurasi devIrApo apAM napAddevIrApo madhumatIragnaye svAhA rAtrI rAMMtrImityaSTau 4

आपो देवीर्हविष्मतीरिमा निग्राभ्या स्थ महित्रीणामवोऽस्तु अग्नेरायुरसि देवीरापो अपां नपाद्देवीरापो मधुमतीरग्नये स्वाहा रात्रीँ रात्रीमित्यष्टौ ४

आपो देवीर्हविष्मतीरिमा निग्राभ्या स्थ महित्रीणामवोऽस्तु अग्नेरायुरसि देवीरापो अपां नपाद्देवीरापो मधुमतीरग्नये स्वाहा रात्री राँत्रीमित्यष्टौ ४


130

.;y;R \ ivNdte 3

bhAryAMM vindate 3

bhAryA MM! vindate 3

भार्याँ विन्दते ३

भार्या ँ! विन्दते ३


133

p ivv;hk;rk;É, .v²Nt ivÿ \ åp \ iv´; p[D; b;N/v ”it 6

paxca vivAhakArakANi bhavanti vittaMM rUpaMM vidyA prajxA bAndhava iti 6

paxca vivAhakArakANi bhavanti vitta MM! rUpa MM! vidyA prajxA bAndhava iti 6

पञ्च विवाहकारकाणि भवन्ति वित्तँ रूपँ विद्या प्रज्ञा बान्धव इति ६

पञ्च विवाहकारकाणि भवन्ति वित्त ँ! रूप ँ! विद्या प्रज्ञा बान्धव इति ६


322

suik\xuk\ xLm²l\ ivåp\ ihr

sukiMMfukaMM falmaliMM vifvarUpaMM hiraNyavarNaMM suvqtaMM sucakram , Aroha sUrye amqtasya lokaMM syonaM patye vahataM kqNuSva , ityArohayati 6

sukiMMfukaMM falmaliMM vifvarUpaMM hiraNyavarNa MM! suvqtaMM sucakram , Aroha sUrye amqtasya lokaMM syonaM patye vahataM kqNuSva , ityArohayati 6

सुकिँशुकँ शल्मलिँ विश्वरूपँ हिरण्यवर्णँ सुवृतँ सुचक्रम् । आरोह सूर्ये अमृतस्य लोकँ स्योनं पत्ये वहतं कृणुष्व । इत्यारोहयति ६

सुकिँशुकँ शल्मलिँ विश्वरूपँ हिरण्यवर्ण ँ! सुवृतँ सुचक्रम् । आरोह सूर्ये अमृतस्य लोकँ स्योनं पत्ये वहतं कृणुष्व । इत्यारोहयति ६


461

a;gN]; smgNmih p[qmmitR \ yuyotu n"

AgantrA samaganmahi prathamamartiMM yuyotu naH

AgantrA samaganmahi prathamamarti MM! yuyotu naH

आगन्त्रा समगन्महि प्रथममर्तिँ युयोतु नः

आगन्त्रा समगन्महि प्रथममर्ति ँ! युयोतु नः


532

y; aoW/y" smNy; y²Nt punNtu m; iptroŒ¦emRNv ”it ctuÉ.Rrnuv;k“rpoɌ.mN}y ˜;nm;cret( 18

yA oSadhayaH samanyA yanti punantu mA pitaro'gnermanva iti caturbhiranuvAkairapo?i'bhamantrya snAnamAcaret 18

yA oSadhayaH samanyA yanti punantu mA pitaro'gnermanva iti caturbhiranuvAkairapoi!'bhamantrya snAnamAcaret 18

या ओषधयः समन्या यन्ति पुनन्तु मा पितरोऽग्नेर्मन्व इति चतुर्भिरनुवाकैरपो?िऽभमन्त्र्य स्नानमाचरेत् १८

या ओषधयः समन्या यन्ति पुनन्तु मा पितरोऽग्नेर्मन्व इति चतुर्भिरनुवाकैरपोइ!ऽभमन्त्र्य स्नानमाचरेत् १८


554

£Vy;dmɦ' p[ih,oÉm dUr\ ymr;Jy' gCztu árp[v;h" ) ”hwv;yÉmtro j;tved; deve>yo hVy; vhtu p[j;nn( ) ”Tyɦm;d;y d²=,;p[TyGhr²Nt 8

kravyAdamagniM prahiNomi dUraMM yamarAjyaM gacchatu ripravAhaH , ihaivAyamitaro jAtavedA devebhyo havyA vahatu prajAnan , ityagnimAdAya dakSiNApratyag\haranti 8

kravyAdamagniM prahiNomi dUraMM yamarAjyaM gacchatu ripravAhaH , ihaivAyamitaro jAtavedA devebhyo havyA vahatu prajAnan , ityagnimAdAya dakSiNApratyagharanti 8

क्रव्यादमग्निं प्रहिणोमि दूरँ यमराज्यं गच्छतु रिप्रवाहः । इहैवायमितरो जातवेदा देवेभ्यो हव्या वहतु प्रजानन् । इत्यग्निमादाय दक्षिणाप्रत्यग्हरन्ति ८

क्रव्यादमग्निं प्रहिणोमि दूरँ यमराज्यं गच्छतु रिप्रवाहः । इहैवायमितरो जातवेदा देवेभ्यो हव्या वहतु प्रजानन् । इत्यग्निमादाय दक्षिणाप्रत्यघरन्ति ८


579

tUã,I' p[;Ém?mmupsm;/;y b[÷;,m;mN}y ao' juü/ITyuÿ_ƒ d²=,en hSten;Ntre, j;nunI p[;›;sIn a;`;r* juhoit p[;j;pTymuÿr;/eR p[;' mns; EeN{' d²=,;/eR p[;mev 13

tUSNIM prAxcamidhmamupasamAdhAya brahmANamAmantrya oM juhudhItyukte dakSiNena hastenAntareNa jAnunI prAzAsIna AghArau juhoti prAjApatyamuttarArdhe prAxcaM manasA aindraM dakSiNArdhe prAxcameva 13

tUSNIM prAxcamidhmamupasamAdhAya brahmANamAmantrya O juhudhItyukte dakSiNena hastenAntareNa jAnunI prAzAsIna AghArau juhoti prAjApatyamuttarArdhe prAxcaM manasA aindraM dakSiNArdhe prAxcameva 13

तूष्णीं प्राञ्चमिध्ममुपसमाधाय ब्रह्माणमामन्त्र्य ओं जुहुधीत्युक्ते दक्षिणेन हस्तेनान्तरेण जानुनी प्राङासीन आघारौ जुहोति प्राजापत्यमुत्तरार्धे प्राञ्चं मनसा ऐन्द्रं दक्षिणार्धे प्राञ्चमेव १३

तूष्णीं प्राञ्चमिध्ममुपसमाधाय ब्रह्माणमामन्त्र्य ॐ जुहुधीत्युक्ते दक्षिणेन हस्तेनान्तरेण जानुनी प्राङासीन आघारौ जुहोति प्राजापत्यमुत्तरार्धे प्राञ्चं मनसा ऐन्द्रं दक्षिणार्धे प्राञ्चमेव १३


587

avÿ' iÃrÉ.`;yR n;t ¬?Rv\Sq;lIp;kù p[TyÉ.`;ryit 21

avattaM dvirabhighArya nAta udh?vaMMsthAlIpAkaM pratyabhighArayati 21

avattaM dvirabhighArya nAta urdhvaMMsthAlIpAkaM pratyabhighArayati 21

अवत्तं द्विरभिघार्य नात उध्?वँस्थालीपाकं प्रत्यभिघारयति २१

अवत्तं द्विरभिघार्य नात उर्ध्वँस्थालीपाकं प्रत्यभिघारयति २१


589

me=,' d.;R \’;/;y;numit>y;\ Vy;úitÉ.’ Tv' no a¦e s Tv' no a¦e ay;’;¦eŒsITyet;É.juRüy;t( 23

mekSaNaM darbhAMM fcAdhAyAnumatibhyAMM vyAhqtibhifca tvaM no agne sa tvaM no agne ayAfcAgne'sItyetAbhirjuhuyAt 23

mekSaNaM darbhA fcAMMdhAyAnumatibhyAMM vyAhqtibhifca tvaM no agne sa tvaM no agne ayAfcAgne'sItyetAbhirjuhuyAt 23

मेक्षणं दर्भाँ श्चाधायानुमतिभ्याँ व्याहृतिभिश्च त्वं नो अग्ने स त्वं नो अग्ने अयाश्चाग्नेऽसीत्येताभिर्जुहुयात् २३

मेक्षणं दर्भा श्चाँधायानुमतिभ्याँ व्याहृतिभिश्च त्वं नो अग्ने स त्वं नो अग्ने अयाश्चाग्नेऽसीत्येताभिर्जुहुयात् २३


872

t' te g.R \ hv;mhe dxme m;És sUtve

taM te garbhaMM havAmahe dafame mAsi sUtave

taM te garbha MM! havAmahe dafame mAsi sUtave

तं ते गर्भँ हवामहे दशमे मासि सूतवे

तं ते गर्भ ँ! हवामहे दशमे मासि सूतवे