6

aq;t" p[;„Ÿ%o .UTvodgg[eWu d.eRWu aoÉmTyu°w¨pivXy gOç;¦* inrI+y-m;,oLle%n' tt" k;ryet( ) tTp[;tr;üit' üTv; vedivd(b[;÷,' l.et( td-l;.e %;idrNy;y" z]muÿr;s' ceit %;idr' Ny; ”Tyekƒ b[;÷,' p[;qRyet( ) b[;÷,' .U.uRv" Sv" bOhSpitb[R÷;h' m;nuW ”it b[Uy;t( a;c;yoR ù d.;Rg[' d´;t( b[;÷,o inrSt" pr;vsuárit d²=,;StO,' inrSy;sn;qeR p[;gg[;Nd.;Rn;-StIy;R vso" sdne sId;mITyud„Ÿ% aoÉmTyup;'xu¨pivxed( a;c;yoR b[;÷,mcRÉyTv; tt" k;'Syp;]m;d;y mONmyp;]' v;ŒÉ.´m( t;m[vj| rjt ”it x;²lt<@‘l;¥vxUpeR,;d;yodguÃ;Syo inv;Rp;qeRn sÕTp;]' pUryet( ) iÃStUã,I' k;yRmo' p[o+y;mIit b[Uy;d( a;p" p[;vyNTyudguÃ;Sy tt" smUhn;´;JytNveWu gOçoÿ_ƒ nvpvR,' k;y| tTp;]muTq;Py;ɦm?ye Sq;Pyo inv;Rp ”it b[Uy;t( td; jIvt<@‘l;n( Åpyet( ) §uve,;É.`;y;RŒ¦ebRih-Str,;d'tyo¨dguÃ;Sy pun" p[o=,' kÚy;Rt( ) tt é?mm;d;y t] ivxeW" sÉm/muCyte ) b×Èc;" %;idre, bo/;yn;" pl;xwXzNdog;" ¬duMbre, yjNte ) p[;dexm;];" kÚxpOÏ;" sm;g[togu'ÏpvR`Ot´um;]I" p[D;t;g[;" k;-rÉyTv; td.;ve d.wRv;R s¢dxw" a;d;y an·;qRmekù p[pd;qRmekÉm?m;qeR p'cdxm( Et;in s¢dx gOðn( §uve,;É.`;yR ag[m?ymUloNynuy;j;-qRmuÿrto in/;y p'cdxm¦* p[²=Py xeWe, p[pd' jpe y;vcIárit x#;-Nt;in t;vTSv;WsI' /;ryn( ¨p;hn¦* üTv; xeW;=t;n>yCyR tto Vy;-úitÉ." itsOÉ." üTv; tto k;mjVy;útI c üTv; c=uWI ctugORhIt' §uve, juüy;t( ) EteW;' c¨tN]e EteW;' yq;q| Sy;t( t] ivxeWStu vrd;np[yo-goCyte ) %;idrNy;yen c gOçoÿ_ƒ" kÚqumSy mq;idTyuKTv; k*qumo

athAtaH prAzmukho bhUtvodagagreSu darbheSu omityuccairupavifya gqhyAgnau nirIkSya-mANollekhanaM tataH kArayet , tatprAtarAhutiM hutvA vedavidbrAhmaNaM labhet tada-lAbhe khAdiranyAyaH chatramuttarAsaM ceti khAdiraM nyA ityeke brAhmaNaM prArthayet , brAhmaNaM bhUrbhuvaH svaH bqhaspatirbrahmAhaM mAnuSa iti brUyAt AcAryo dve darbhAgraM dadyAt brAhmaNo nirastaH parAvasuriti dakSiNAstqNaM nirasyAsanArthe prAgagrAndarbhAnA-stIryA vasoH sadane sIdAmItyudazmukha omityupAMfurupavifed AcAryo brAhmaNamarcayitvA tataH kAMsyapAtramAdAya mqnmayapAtraM vA'bhidyam tAmravarjaM rajata iti fAlitaNDulAnnavafUrpeNAdAyodagudvAsyo nirvApArthena sakqtpAtraM pUrayet , dvistUSNIM kAryamoM prokSyAmIti brUyAd ApaH prAvayantyudagudvAsya tataH samUhanAdyAjyatanveSu gqhyokte navaparvaNaM kAryaM tatpAtramutthApyAgnimadhye sthApyo nirvApa iti brUyAt tadA jIvataNDulAn frapayet , sruveNAbhighAryA'gnerbahi-staraNAdaMtayorudagudvAsya punaH prokSaNaM kuryAt , tata IdhmamAdAya tatra vifeSaH samidhamucyate , bahvqcAH khAdireNa bodhAyanAH palAfaifchandogAH udumbareNa yajante , prAdefamAtrAH kufapqSThAH samAgratoguMSThaparvaghqtadyumAtrIH prajxAtAgrAH kA-rayitvA tadabhAve darbhairvA saptadafaiH AdAya anaSTArthamekaM prapadArthamekamidhmArthe paMcadafam etAni saptadafa gqhNan sruveNAbhighArya agramadhyamUlonyanuyAjA-rthamuttarato nidhAya paMcadafamagnau prakSipya feSeNa prapadaM jape yAvacIriti faThA-ntAni tAvatsvASasIM dhArayan rupAhanagnau hutvA feSAkSatAnabhyarcya tato vyA-hqtibhiH tisqbhiH hutvA tato kAmajavyAhqtI ca hutvA cakSuSI caturgqhItaM sruveNa juhuyAt , eteSAM carutantre eteSAM yathArthaM syAt tatra vifeSastu varadAnaprayo-gocyate , khAdiranyAyena ca gqhyokteH kuthumasya mathAdityuktvA kauthumo

athAtaH prAzmukho bhUtvodagagreSu darbheSu omityuccairupavifya gqhyAgnau nirIkSya-mANollekhanaM tataH kArayet , tatprAtarAhutiM hutvA vedavidbrAhmaNaM labhet tada-lAbhe khAdiranyAyaH chatramuttarAsaM ceti khAdiraM nyA ityeke brAhmaNaM prArthayet , brAhmaNaM bhUrbhuvaH svaH bqhaspatirbrahmAhaM mAnuSa iti brUyAt AcAryo dve darbhAgraM dadyAt brAhmaNo nirastaH parAvasuriti dakSiNAstqNaM nirasyAsanArthe prAgagrAndarbhAnA-stIryA vasoH sadane sIdAmItyudazmukha omityupAMfurupavifed AcAryo brAhmaNamarcayitvA tataH kAMsyapAtramAdAya mqnmayapAtraM vA'bhidyam tAmravarjaM rajata iti fAlitaNDulAnnavafUrpeNAdAyodagudvAsyo nirvApArthena sakqtpAtraM pUrayet , dvistUSNIM kAryamO prokSyAmIti brUyAd ApaH prAvayantyudagudvAsya tataH samUhanAdyAjyatanveSu gqhyokte navaparvaNaM kAryaM tatpAtramutthApyAgnimadhye sthApyo nirvApa iti brUyAt tadA jIvataNDulAn frapayet , sruveNAbhighAryA'gnerbahi-staraNAdaMtayorudagudvAsya punaH prokSaNaM kuryAt , tata IdhmamAdAya tatra vifeSaH samidhamucyate , bahvqcAH khAdireNa bodhAyanAH palAfaifchandogAH udumbareNa yajante , prAdefamAtrAH kufapqSThAH samAgratoguMSThaparvaghqtadyumAtrIH prajxAtAgrAH kA-rayitvA tadabhAve darbhairvA saptadafaiH AdAya anaSTArthamekaM prapadArthamekamidhmArthe paMcadafam etAni saptadafa gqhNan sruveNAbhighArya agramadhyamUlonyanuyAjA-rthamuttarato nidhAya paMcadafamagnau prakSipya feSeNa prapadaM jape yAvacIriti faThA-ntAni tAvatsvASasIM dhArayan rupAhanagnau hutvA feSAkSatAnabhyarcya tato vyA-hqtibhiH tisqbhiH hutvA tato kAmajavyAhqtI ca hutvA cakSuSI caturgqhItaM sruveNa juhuyAt , eteSAM carutantre eteSAM yathArthaM syAt tatra vifeSastu varadAnaprayo-gocyate , khAdiranyAyena ca gqhyokteH kuthumasya mathAdityuktvA kauthumo

अथातः प्राङ्मुखो भूत्वोदगग्रेषु दर्भेषु ओमित्युच्चैरुपविश्य गृह्याग्नौ निरीक्ष्य-माणोल्लेखनं ततः कारयेत् । तत्प्रातराहुतिं हुत्वा वेदविद्ब्राह्मणं लभेत् तद-लाभे खादिरन्यायः छत्रमुत्तरासं चेति खादिरं न्या इत्येके ब्राह्मणं प्रार्थयेत् । ब्राह्मणं भूर्भुवः स्वः बृहस्पतिर्ब्रह्माहं मानुष इति ब्रूयात् आचार्यो द्वे दर्भाग्रं दद्यात् ब्राह्मणो निरस्तः परावसुरिति दक्षिणास्तृणं निरस्यासनार्थे प्रागग्रान्दर्भाना-स्तीर्या वसोः सदने सीदामीत्युदङ्मुख ओमित्युपांशुरुपविशेद् आचार्यो ब्राह्मणमर्चयित्वा ततः कांस्यपात्रमादाय मृन्मयपात्रं वाऽभिद्यम् ताम्रवर्जं रजत इति शालितण्डुलान्नवशूर्पेणादायोदगुद्वास्यो निर्वापार्थेन सकृत्पात्रं पूरयेत् । द्विस्तूष्णीं कार्यमों प्रोक्ष्यामीति ब्रूयाद् आपः प्रावयन्त्युदगुद्वास्य ततः समूहनाद्याज्यतन्वेषु गृह्योक्ते नवपर्वणं कार्यं तत्पात्रमुत्थाप्याग्निमध्ये स्थाप्यो निर्वाप इति ब्रूयात् तदा जीवतण्डुलान् श्रपयेत् । स्रुवेणाभिघार्याऽग्नेर्बहि-स्तरणादंतयोरुदगुद्वास्य पुनः प्रोक्षणं कुर्यात् । तत ईध्ममादाय तत्र विशेषः समिधमुच्यते । बह्वृचाः खादिरेण बोधायनाः पलाशैश्छन्दोगाः उदुम्बरेण यजन्ते । प्रादेशमात्राः कुशपृष्ठाः समाग्रतोगुंष्ठपर्वघृतद्युमात्रीः प्रज्ञाताग्राः का-रयित्वा तदभावे दर्भैर्वा सप्तदशैः आदाय अनष्टार्थमेकं प्रपदार्थमेकमिध्मार्थे पंचदशम् एतानि सप्तदश गृह्णन् स्रुवेणाभिघार्य अग्रमध्यमूलोन्यनुयाजा-र्थमुत्तरतो निधाय पंचदशमग्नौ प्रक्षिप्य शेषेण प्रपदं जपे यावचीरिति शठा-न्तानि तावत्स्वाषसीं धारयन् रुपाहनग्नौ हुत्वा शेषाक्षतानभ्यर्च्य ततो व्या-हृतिभिः तिसृभिः हुत्वा ततो कामजव्याहृती च हुत्वा चक्षुषी चतुर्गृहीतं स्रुवेण जुहुयात् । एतेषां चरुतन्त्रे एतेषां यथार्थं स्यात् तत्र विशेषस्तु वरदानप्रयो-गोच्यते । खादिरन्यायेन च गृह्योक्तेः कुथुमस्य मथादित्युक्त्वा कौथुमो

अथातः प्राङ्मुखो भूत्वोदगग्रेषु दर्भेषु ओमित्युच्चैरुपविश्य गृह्याग्नौ निरीक्ष्य-माणोल्लेखनं ततः कारयेत् । तत्प्रातराहुतिं हुत्वा वेदविद्ब्राह्मणं लभेत् तद-लाभे खादिरन्यायः छत्रमुत्तरासं चेति खादिरं न्या इत्येके ब्राह्मणं प्रार्थयेत् । ब्राह्मणं भूर्भुवः स्वः बृहस्पतिर्ब्रह्माहं मानुष इति ब्रूयात् आचार्यो द्वे दर्भाग्रं दद्यात् ब्राह्मणो निरस्तः परावसुरिति दक्षिणास्तृणं निरस्यासनार्थे प्रागग्रान्दर्भाना-स्तीर्या वसोः सदने सीदामीत्युदङ्मुख ओमित्युपांशुरुपविशेद् आचार्यो ब्राह्मणमर्चयित्वा ततः कांस्यपात्रमादाय मृन्मयपात्रं वाऽभिद्यम् ताम्रवर्जं रजत इति शालितण्डुलान्नवशूर्पेणादायोदगुद्वास्यो निर्वापार्थेन सकृत्पात्रं पूरयेत् । द्विस्तूष्णीं कार्यमॐ प्रोक्ष्यामीति ब्रूयाद् आपः प्रावयन्त्युदगुद्वास्य ततः समूहनाद्याज्यतन्वेषु गृह्योक्ते नवपर्वणं कार्यं तत्पात्रमुत्थाप्याग्निमध्ये स्थाप्यो निर्वाप इति ब्रूयात् तदा जीवतण्डुलान् श्रपयेत् । स्रुवेणाभिघार्याऽग्नेर्बहि-स्तरणादंतयोरुदगुद्वास्य पुनः प्रोक्षणं कुर्यात् । तत ईध्ममादाय तत्र विशेषः समिधमुच्यते । बह्वृचाः खादिरेण बोधायनाः पलाशैश्छन्दोगाः उदुम्बरेण यजन्ते । प्रादेशमात्राः कुशपृष्ठाः समाग्रतोगुंष्ठपर्वघृतद्युमात्रीः प्रज्ञाताग्राः का-रयित्वा तदभावे दर्भैर्वा सप्तदशैः आदाय अनष्टार्थमेकं प्रपदार्थमेकमिध्मार्थे पंचदशम् एतानि सप्तदश गृह्णन् स्रुवेणाभिघार्य अग्रमध्यमूलोन्यनुयाजा-र्थमुत्तरतो निधाय पंचदशमग्नौ प्रक्षिप्य शेषेण प्रपदं जपे यावचीरिति शठा-न्तानि तावत्स्वाषसीं धारयन् रुपाहनग्नौ हुत्वा शेषाक्षतानभ्यर्च्य ततो व्या-हृतिभिः तिसृभिः हुत्वा ततो कामजव्याहृती च हुत्वा चक्षुषी चतुर्गृहीतं स्रुवेण जुहुयात् । एतेषां चरुतन्त्रे एतेषां यथार्थं स्यात् तत्र विशेषस्तु वरदानप्रयो-गोच्यते । खादिरन्यायेन च गृह्योक्तेः कुथुमस्य मथादित्युक्त्वा कौथुमो