8

ivv;he cUÂ;kr, ¬pn-yne kƒx;Nte sImNto¥yn ”it 5

vivAhe cULAkaraNa upana-yane kefAnte sImantonnayana iti 5

vivAhe cU[L]AkaraNa upana-yane kefAnte sImantonnayana iti 5

विवाहे चूळाकरण उपन-यने केशान्ते सीमन्तोन्नयन इति ५

विवाहे चूळाकरण उपन-यने केशान्ते सीमन्तोन्नयन इति ५


84

tt' m a;p" ¬Ãy' tmsSpár ¬duTym( Éc]imm' me v¨, tæv; y;Ém Tv' no a¦e s Tv' no a¦e tdStu Ém];v¨,; vW$(te ivã,o ”·e>yo vWÂin·e>y" .eWj' duár·äw inãÕTyw d*r;?ywR Aõäw smOõäw devI>yStnU>y" yt ”N{ .y;mhe Tv' n" p’;t( a´;´;" sUyoR no idvSp;Ntu .U.uRv" Sv" ay;’;¦e ”it svRp[;yɒÿ;ütIóRTv; mns; p[;j;pTy' mh;Vy;úty’t§ ”Tyet; a;ütIóRTv; sVye p;,* ye kÚx;St;n( d²=,en;g[e s'gOç mUle sVyen teW;mg[' §uve smnáÿ_ m?ym;JySq;Ly;' mUl' c ) aq cet( Sq;lIp;kƒWu §uCyg[' m?ym' §uve mUlm;JySq;Ly;' t;nnup[úTy a¦ev;RsoŒÉs ”it sÉm/oŒ>y;/;y yqoÿ_' pyuR=,nmnup[úTy pár/I¥v; inTye p[,It;" párgOç idxo Vyudu=it i]iS]" p[;Cy;' p[qmmev' p[d²=n' p[itidxmU?v| c p[;cI' innIy ¬dIcIv;R t;" SpO‚; p[;,;Nmu%' c

tataM ma ApaH udvayaM tamasaspari udutyam citramimaM me varuNa tattvA yAmi tvaM no agne sa tvaM no agne tadastu mitrAvaruNA vaSaTte viSNo iSTebhyo vaSaLaniSTebhyaH bheSajaM duriSTyai niSkqtyai daurArdhyai qddhyai samqddhyai devIbhyastanUbhyaH yata indra bhayAmahe tvaM naH pafcAt adyAdyAfvafvaH sUryo no divaspAntu bhUrbhuvaH svaH ayAfcAgne iti sarvaprAyafcittAhutIrhutvA manasA prAjApatyaM mahAvyAhqtayafcatasra ityetA AhutIrhutvA savye pANau ye kufAstAn dakSiNenAgre saMgqhya mUle savyena teSAmagraM sruve samanakti madhyamAjyasthAlyAM mUlaM ca , atha cet sthAlIpAkeSu srucyagraM madhyamaM sruve mUlamAjyasthAlyAM tAnanuprahqtya agnervAso'si iti samidho'bhyAdhAya yathoktaM paryukSaNanamanuprahqtya paridhInnavA nitye praNItAH parigqhya difo vyudukSati tristriH prAcyAM prathamamevaM pradakSinaM pratidifamUrdhvaM ca prAcIM ninIya udIcIrvA tAH spqSTvA prANAnmukhaM ca

tataM ma ApaH udvayaM tamasaspari udutyam citramimaM me varuNa tattvA yAmi tvaM no agne sa tvaM no agne tadastu mitrAvaruNA vaSaTte viSNo iSTebhyo vaSa[L]aniSTebhyaH bheSajaM duriSTyai niSkqtyai daurArdhyai qddhyai samqddhyai devIbhyastanUbhyaH yata indra bhayAmahe tvaM naH pafcAt adyAdyAfvafvaH sUryo no divaspAntu bhUrbhuvaH svaH ayAfcAgne iti sarvaprAyafcittAhutIrhutvA manasA prAjApatyaM mahAvyAhqtayafcatasra ityetA AhutIrhutvA savye pANau ye kufAstAn dakSiNenAgre saMgqhya mUle savyena teSAmagraM sruve samanakti madhyamAjyasthAlyAM mUlaM ca , atha cet sthAlIpAkeSu srucyagraM madhyamaM sruve mUlamAjyasthAlyAM tAnanuprahqtya agnervAso'si iti samidho'bhyAdhAya yathoktaM paryukSaNanamanuprahqtya paridhInnavA nitye praNItAH parigqhya difo vyudukSati tristriH prAcyAM prathamamevaM pradakSinaM pratidifamUrdhvaM ca prAcIM ninIya udIcIrvA tAH spqSTvA prANAnmukhaM ca

ततं म आपः उद्वयं तमसस्परि उदुत्यम् चित्रमिमं मे वरुण तत्त्वा यामि त्वं नो अग्ने स त्वं नो अग्ने तदस्तु मित्रावरुणा वषट्ते विष्णो इष्टेभ्यो वषळनिष्टेभ्यः भेषजं दुरिष्ट्यै निष्कृत्यै दौरार्ध्यै ऋद्ध्यै समृद्ध्यै देवीभ्यस्तनूभ्यः यत इन्द्र भयामहे त्वं नः पश्चात् अद्याद्याश्वश्वः सूर्यो नो दिवस्पान्तु भूर्भुवः स्वः अयाश्चाग्ने इति सर्वप्रायश्चित्ताहुतीर्हुत्वा मनसा प्राजापत्यं महाव्याहृतयश्चतस्र इत्येता आहुतीर्हुत्वा सव्ये पाणौ ये कुशास्तान् दक्षिणेनाग्रे संगृह्य मूले सव्येन तेषामग्रं स्रुवे समनक्ति मध्यमाज्यस्थाल्यां मूलं च । अथ चेत् स्थालीपाकेषु स्रुच्यग्रं मध्यमं स्रुवे मूलमाज्यस्थाल्यां ताननुप्रहृत्य अग्नेर्वासोऽसि इति समिधोऽभ्याधाय यथोक्तं पर्युक्षणनमनुप्रहृत्य परिधीन्नवा नित्ये प्रणीताः परिगृह्य दिशो व्युदुक्षति त्रिस्त्रिः प्राच्यां प्रथममेवं प्रदक्षिनं प्रतिदिशमूर्ध्वं च प्राचीं निनीय उदीचीर्वा ताः स्पृष्ट्वा प्राणान्मुखं च

ततं म आपः उद्वयं तमसस्परि उदुत्यम् चित्रमिमं मे वरुण तत्त्वा यामि त्वं नो अग्ने स त्वं नो अग्ने तदस्तु मित्रावरुणा वषट्ते विष्णो इष्टेभ्यो वषळनिष्टेभ्यः भेषजं दुरिष्ट्यै निष्कृत्यै दौरार्ध्यै ऋद्ध्यै समृद्ध्यै देवीभ्यस्तनूभ्यः यत इन्द्र भयामहे त्वं नः पश्चात् अद्याद्याश्वश्वः सूर्यो नो दिवस्पान्तु भूर्भुवः स्वः अयाश्चाग्ने इति सर्वप्रायश्चित्ताहुतीर्हुत्वा मनसा प्राजापत्यं महाव्याहृतयश्चतस्र इत्येता आहुतीर्हुत्वा सव्ये पाणौ ये कुशास्तान् दक्षिणेनाग्रे संगृह्य मूले सव्येन तेषामग्रं स्रुवे समनक्ति मध्यमाज्यस्थाल्यां मूलं च । अथ चेत् स्थालीपाकेषु स्रुच्यग्रं मध्यमं स्रुवे मूलमाज्यस्थाल्यां ताननुप्रहृत्य अग्नेर्वासोऽसि इति समिधोऽभ्याधाय यथोक्तं पर्युक्षणनमनुप्रहृत्य परिधीन्नवा नित्ये प्रणीताः परिगृह्य दिशो व्युदुक्षति त्रिस्त्रिः प्राच्यां प्रथममेवं प्रदक्षिनं प्रतिदिशमूर्ध्वं च प्राचीं निनीय उदीचीर्वा ताः स्पृष्ट्वा प्राणान्मुखं च


91

t Ete ap[y;j; annuy;j; ainÂ; aingd;

ta ete aprayAjA ananuyAjA aniLA anigadA

ta ete aprayAjA ananuyAjA ani[L]A anigadA

त एते अप्रयाजा अननुयाजा अनिळा अनिगदा

त एते अप्रयाजा अननुयाजा अनिळा अनिगदा


96

anU?vRDuVyURÀhj;nu" juüy;t( svRd; hÉv"

anUrdhvajxurvyULhajAnuH juhuyAt sarvadA haviH

anUrdhvajxurvyU[L]hajAnuH juhuyAt sarvadA haviH

अनूर्ध्वज्ञुर्व्यूळ्हजानुः जुहुयात् सर्वदा हविः

अनूर्ध्वज्ञुर्व्यूळ्हजानुः जुहुयात् सर्वदा हविः


139

a;poihÏIy;É.iStsOÉ." Sqey;É.r²ºm;RjRÉyTv; mUÞyRvÉsCy b[;÷,e>y" ikùÉcd( d´;t( 29

ApohiSThIyAbhistisqbhiH stheyAbhiradbhirmArjayitvA mUrdhnyavasicya brAhmaNebhyaH kiMcid dadyAt 29

ApohiSThIyAbhistisqbhiH stheyAbhiradbhirmArjayitvA mUÞryavasicya brAhmaNebhyaH kiMcid dadyAt 29

आपोहिष्ठीयाभिस्तिसृभिः स्थेयाभिरद्भिर्मार्जयित्वा मूर्ध्न्यवसिच्य ब्राह्मणेभ्यः किंचिद् दद्यात् २९

आपोहिष्ठीयाभिस्तिसृभिः स्थेयाभिरद्भिर्मार्जयित्वा मूÞर्यवसिच्य ब्राह्मणेभ्यः किंचिद् दद्यात् २९


226

aÉ.£Ndn( vIÂySv g.Rm;/eih s;dy

abhikrandan vILayasva garbhamAdhehi sAdaya

abhikrandan vI[L]ayasva garbhamAdhehi sAdaya

अभिक्रन्दन् वीळयस्व गर्भमाधेहि सादय

अभिक्रन्दन् वीळयस्व गर्भमाधेहि सादय


249

¬dp;]e a=t;nvnIy ivã,uyoRin' kLpytu nejmeW pr;pt ”it WÂÈcen p;yyet( r;k;mhimit ctsOÉ." 10

udapAtre akSatAnavanIya viSNuryoniM kalpayatu nejameSa parApata iti SaLqcena pAyayet rAkAmahamiti catasqbhiH 10

udapAtre akSatAnavanIya viSNuryoniM kalpayatu nejameSa parApata iti Sa[L]qcena pAyayet rAkAmahamiti catasqbhiH 10

उदपात्रे अक्षतानवनीय विष्णुर्योनिं कल्पयतु नेजमेष परापत इति षळृचेन पाययेत् राकामहमिति चतसृभिः १०

उदपात्रे अक्षतानवनीय विष्णुर्योनिं कल्पयतु नेजमेष परापत इति षळृचेन पाययेत् राकामहमिति चतसृभिः १०


268

aip v; WÂ=rm( 10

api vA SaLakSaram 10

api vA Sa[L]akSaram 10

अपि वा षळक्षरम् १०

अपि वा षळक्षरम् १०


331

s'vTsre b[;÷,Sy cUÂ;kmR 1

saMvatsare brAhmaNasya cULAkarma 1

saMvatsare brAhmaNasya cU[L]Akarma 1

संवत्सरे ब्राह्मणस्य चूळाकर्म १

संवत्सरे ब्राह्मणस्य चूळाकर्म १


336

aɦmupsm;/;y v[Iihyv;n;' itlm;W;n;Émit c p;];É, pUrÉyTv;nŸh' gomy' kÚxÉ.áÿ' c kƒx-

agnimupasamAdhAya vrIhiyavAnAM tilamASAnAmiti ca pAtrANi pUrayitvAnaLuhaM gomayaM kufabhittiM ca kefa-

agnimupasamAdhAya vrIhiyavAnAM tilamASAnAmiti ca pAtrANi pUrayitvAna[L]uhaM gomayaM kufabhittiM ca kefa-

अग्निमुपसमाधाय व्रीहियवानां तिलमाषानामिति च पात्राणि पूरयित्वानळुहं गोमयं कुशभित्तिं च केश-

अग्निमुपसमाधाय व्रीहियवानां तिलमाषानामिति च पात्राणि पूरयित्वानळुहं गोमयं कुशभित्तिं च केश-


356

Etdev god;nkmR y°UÂ;kmR WoÂxe vWeRŒ·;dxe v; 17

etadeva godAnakarma yaccULAkarma SoLafe varSe'STAdafe vA 17

etadeva godAnakarma yaccU[L]Akarma So[L]afe varSe'STAdafe vA 17

एतदेव गोदानकर्म यच्चूळाकर्म षोळशे वर्षेऽष्टादशे वा १७

एतदेव गोदानकर्म यच्चूळाकर्म षोळशे वर्षेऽष्टादशे वा १७


391

a;Pl;Vy;ÂûŽTy 27

AplAvyALazkqtya 27

AplAvyA[L]azkqtya 27

आप्लाव्याळङ्कृत्य २७

आप्लाव्याळङ्कृत्य २७


451

ao'pUv;R Vy;úty" s;iv]I' .o anub[Uih ”tItr" 6

oMpUrvA vyAhqtayaH sAvitrIM bho anubrUhi itItaraH 6

OpUrvA vyAhqtayaH sAvitrIM bho anubrUhi itItaraH 6

ओंपूर्वा व्याहृतयः सावित्रीं भो अनुब्रूहि इतीतरः ६

पूर्वा व्याहृतयः सावित्रीं भो अनुब्रूहि इतीतरः ६


452

ao'pUv;R Vy;úty" s;iv]I'SteŒnub[vIÉm ”Ty;c;yR" 7

oMpUrvA vyAhqtayaH sAvitrIMste'nubravImi ityAcAryaH 7

OpUrvA vyAhqtayaH sAvitrIMste'nubravImi ityAcAryaH 7

ओंपूर्वा व्याहृतयः सावित्रींस्तेऽनुब्रवीमि इत्याचार्यः ७

पूर्वा व्याहृतयः सावित्रींस्तेऽनुब्रवीमि इत्याचार्यः ७


469

sm; te kÚxt¨,;n;d;y a;nŸhen gomyen mUlkÚ<@Ö ÕTv; yqo-

samA te kufataruNAnAdAya AnaLuhena gomayena mUlakuNDaM kqtvA yatho-

samA te kufataruNAnAdAya Ana[L]uhena gomayena mUlakuNDaM kqtvA yatho-

समा ते कुशतरुणानादाय आनळुहेन गोमयेन मूलकुण्डं कृत्वा यथो-

समा ते कुशतरुणानादाय आनळुहेन गोमयेन मूलकुण्डं कृत्वा यथो-


477

aq p[;cIn;vItI d²=,;' idxmNvI=m;," ) sumNtujw-ÉminvwxMp;ynpwlsU].;ãymh;.;rt/m;Rc;y;Ü" ) j;n²Ntb;hivg;GyR-g*tmx;kLyb;.[Vym;<@Vym;<@†kƒy;" ) suyDs;':y;ynj;tUk

atha prAcInAvItI dakSiNAM difamanvIkSamANaH , sumantujai-minivaifampAyanapailasUtrabhASyamahAbhAratadharmAcAryAH , jAnantibAhavigArgya-gautamafAkalyabAbhravyamANDavyamANDUkeyAH , suyajxasAMkhyAyanajAtUkarNyAH , paizgafAmbavyaitareyAH , gArgI vAcaknavI , baDavA prAtitheyI , sulabhA maitreyI , kahoLaM kauSItakam , mahAkauSItakam , suyajxam , sAzkhyAyanam , aitareyam , mahaitareyam , paizgyam , mahApaizgyam , fAmbavakam , mahAfAmbavakam , bASkaLam , fAkaLam , gArgyam , mahAjapatram , sujAtavaktram , audavAhim , saujAmim , bAbhravyaM somafarmANam , pAxcAlaM vedamitram , AcAryaM faunakam 3

atha prAcInAvItI dakSiNAM difamanvIkSamANaH , sumantujai-minivaifampAyanapailasUtrabhASyamahAbhAratadharmAcAryAH , jAnantibAhavigArgya-gautamafAkalyabAbhravyamANDavyamANDUkeyAH , suyajxasAMkhyAyanajAtUkarNyAH , paizgafAmbavyaitareyAH , gArgI vAcaknavI , baDavA prAtitheyI , sulabhA maitreyI , kaho[L]aM kauSItakam , mahAkauSItakam , suyajxam , sAzkhyAyanam , aitareyam , mahaitareyam , paizgyam , mahApaizgyam , fAmbavakam , mahAfAmbavakam , bASka[L]am , fAka[L]am , gArgyam , mahAjapatram , sujAtavaktram , audavAhim , saujAmim , bAbhravyaM somafarmANam , pAxcAlaM vedamitram , AcAryaM faunakam 3

अथ प्राचीनावीती दक्षिणां दिशमन्वीक्षमाणः । सुमन्तुजै-मिनिवैशम्पायनपैलसूत्रभाष्यमहाभारतधर्माचार्याः । जानन्तिबाहविगार्ग्य-गौतमशाकल्यबाभ्रव्यमाण्डव्यमाण्डूकेयाः । सुयज्ञसांख्यायनजातूकर्ण्याः । पैङ्गशाम्बव्यैतरेयाः । गार्गी वाचक्नवी । बडवा प्रातिथेयी । सुलभा मैत्रेयी । कहोळं कौषीतकम् । महाकौषीतकम् । सुयज्ञम् । साङ्ख्यायनम् । ऐतरेयम् । महैतरेयम् । पैङ्ग्यम् । महापैङ्ग्यम् । शाम्बवकम् । महाशाम्बवकम् । बाष्कळम् । शाकळम् । गार्ग्यम् । महाजपत्रम् । सुजातवक्त्रम् । औदवाहिम् । सौजामिम् । बाभ्रव्यं सोमशर्माणम् । पाञ्चालं वेदमित्रम् । आचार्यं शौनकम् ३

अथ प्राचीनावीती दक्षिणां दिशमन्वीक्षमाणः । सुमन्तुजै-मिनिवैशम्पायनपैलसूत्रभाष्यमहाभारतधर्माचार्याः । जानन्तिबाहविगार्ग्य-गौतमशाकल्यबाभ्रव्यमाण्डव्यमाण्डूकेयाः । सुयज्ञसांख्यायनजातूकर्ण्याः । पैङ्गशाम्बव्यैतरेयाः । गार्गी वाचक्नवी । बडवा प्रातिथेयी । सुलभा मैत्रेयी । कहोळं कौषीतकम् । महाकौषीतकम् । सुयज्ञम् । साङ्ख्यायनम् । ऐतरेयम् । महैतरेयम् । पैङ्ग्यम् । महापैङ्ग्यम् । शाम्बवकम् । महाशाम्बवकम् । बाष्कळम् । शाकळम् । गार्ग्यम् । महाजपत्रम् । सुजातवक्त्रम् । औदवाहिम् । सौजामिम् । बाभ्रव्यं सोमशर्माणम् । पाञ्चालं वेदमित्रम् । आचार्यं शौनकम् ३


480

suyD" ) s;':y;yn" ) pwl" ) khoÂ" )

suyajxaH , sAMkhyAyanaH , pailaH , kahoLaH ,

suyajxaH , sAMkhyAyanaH , pailaH , kaho[L]aH ,

सुयज्ञः । सांख्यायनः । पैलः । कहोळः ।

सुयज्ञः । सांख्यायनः । पैलः । कहोळः ।


481

k*WItik" ) khoÂ;y k*WItkye Sv/;Stu 6

kauSItakiH , kahoLAya kauSItakaye svadhAstu 6

kauSItakiH , kaho[L]Aya kauSItakaye svadhAstu 6

कौषीतकिः । कहोळाय कौषीतकये स्वधास्तु ६

कौषीतकिः । कहोळाय कौषीतकये स्वधास्तु ६


492

é²Âto j;tved;" xun' n" s'p[yCztu

ILito jAtavedAH funaM naH saMprayacchatu

I[L]ito jAtavedAH funaM naH saMprayacchatu

ईळितो जातवेदाः शुनं नः संप्रयच्छतु

ईळितो जातवेदाः शुनं नः संप्रयच्छतु


545

p[;,;p;n ¬¨Vyc;STvy; p[p´e dev;y Tv; goP]e párdd;Ém devsivtreW te b[÷c;rI t' gop;y sm;mOt ”Tyup;'xu ao' SviSt ”Tyu°wr;c;yR" ao'

prANApAna uruvyacAstvayA prapadye devAya tvA goptre paridadAmi devasavitareSa te brahmacArI taM gopAya samAmqta ityupAMfu oM svasti ityuccairAcAryaH oM

prANApAna uruvyacAstvayA prapadye devAya tvA goptre paridadAmi devasavitareSa te brahmacArI taM gopAya samAmqta ityupAMfu O svasti ityuccairAcAryaH O

प्राणापान उरुव्यचास्त्वया प्रपद्ये देवाय त्वा गोप्त्रे परिददामि देवसवितरेष ते ब्रह्मचारी तं गोपाय समामृत इत्युपांशु ओं स्वस्ति इत्युच्चैराचार्यः ओं

प्राणापान उरुव्यचास्त्वया प्रपद्ये देवाय त्वा गोप्त्रे परिददामि देवसवितरेष ते ब्रह्मचारी तं गोपाय समामृत इत्युपांशु ॐ स्वस्ति इत्युच्चैराचार्यः ॐ


551

a;nŸhe cmR

AnaLuhe carmaNyupavifya kefafmafrulomanakhAni vApayitvA vrIhiyavaistilasarSapairapAmArgaiH sadApuSpAbhirityucchAdyApohiSThIye-nAbhiSicyAlazkqtya yuvaM vastrANi iti vAsasI paridhAya AyuSyaM varcasyamiti sUktena jAtarUpamapinahya 2

Ana[L]uhe carmaNyupavifya kefafmafrulomanakhAni vApayitvA vrIhiyavaistilasarSapairapAmArgaiH sadApuSpAbhirityucchAdyApohiSThIye-nAbhiSicyAlazkqtya yuvaM vastrANi iti vAsasI paridhAya AyuSyaM varcasyamiti sUktena jAtarUpamapinahya 2

आनळुहे चर्मण्युपविश्य केशश्मश्रुलोमनखानि वापयित्वा व्रीहियवैस्तिलसर्षपैरपामार्गैः सदापुष्पाभिरित्युच्छाद्यापोहिष्ठीये-नाभिषिच्यालङ्कृत्य युवं वस्त्राणि इति वाससी परिधाय आयुष्यं वर्चस्यमिति सूक्तेन जातरूपमपिनह्य २

आनळुहे चर्मण्युपविश्य केशश्मश्रुलोमनखानि वापयित्वा व्रीहियवैस्तिलसर्षपैरपामार्गैः सदापुष्पाभिरित्युच्छाद्यापोहिष्ठीये-नाभिषिच्यालङ्कृत्य युवं वस्त्राणि इति वाससी परिधाय आयुष्यं वर्चस्यमिति सूक्तेन जातरूपमपिनह्य २


580

kÚM.;¶Ý" klxwgRm" ) ”hwv SqU,e p[ititÏTy;vtI gomtI sIlm;vtI =eme itÏ `Otmu=m;,;" ) ”hwv itÏÉ¥Émt; it¾Lvlev;Sy; ”r;vtI' m?ye poWSv itÏNtI' m; Tv; p[;p¥`;yv ¬pôt; ”h g;v ¬pôt; aj;vyoŒqoŒ¥Sy k¡Â; ¬pôt; gOheWu ,o rqNtre p[iti$Ï v;mdeVye bOhit ÅySv ”it SqU,;r;jmÉ.mOXy s'ÉmtSy SqU,;" smÉ.mOxit sTy' c Åõ; c ”it pUveR 6

kumbhAddadhnaH kalafairgamaH , ihaiva sthUNe pratitiSThatyafvAvatI gomatI sIlamAvatI kSeme tiSTha ghqtamukSamANAH , ihaiva tiSThannimitA tilvilevAsyA irAvatIM madhye poSasva tiSThantIM mA tvA prApannaghAyava upahUtA iha gAva upahUtA ajAvayo'tho'nnasya kILALa upahUtA gqheSu No rathantare pratiTiSTha vAmadevye bqhati frayasva iti sthUNArAjamabhimqfya saMmitasya sthUNAH samabhimqfati satyaM ca fraddhA ca iti pUrve 6

kumbhAddadhnaH kalafairgamaH , ihaiva sthUNe pratitiSThatyafvAvatI gomatI sIlamAvatI kSeme tiSTha ghqtamukSamANAH , ihaiva tiSThannimitA tilvilevAsyA irAvatIM madhye poSasva tiSThantIM mA tvA prApannaghAyava upahUtA iha gAva upahUtA ajAvayo'tho'nnasya kI[L]A[L]a upahUtA gqheSu No rathantare pratiTiSTha vAmadevye bqhati frayasva iti sthUNArAjamabhimqfya saMmitasya sthUNAH samabhimqfati satyaM ca fraddhA ca iti pUrve 6

कुम्भाद्दध्नः कलशैर्गमः । इहैव स्थूणे प्रतितिष्ठत्यश्वावती गोमती सीलमावती क्षेमे तिष्ठ घृतमुक्षमाणाः । इहैव तिष्ठन्निमिता तिल्विलेवास्या इरावतीं मध्ये पोषस्व तिष्ठन्तीं मा त्वा प्रापन्नघायव उपहूता इह गाव उपहूता अजावयोऽथोऽन्नस्य कीळाळ उपहूता गृहेषु णो रथन्तरे प्रतिटिष्ठ वामदेव्ये बृहति श्रयस्व इति स्थूणाराजमभिमृश्य संमितस्य स्थूणाः समभिमृशति सत्यं च श्रद्धा च इति पूर्वे ६

कुम्भाद्दध्नः कलशैर्गमः । इहैव स्थूणे प्रतितिष्ठत्यश्वावती गोमती सीलमावती क्षेमे तिष्ठ घृतमुक्षमाणाः । इहैव तिष्ठन्निमिता तिल्विलेवास्या इरावतीं मध्ये पोषस्व तिष्ठन्तीं मा त्वा प्रापन्नघायव उपहूता इह गाव उपहूता अजावयोऽथोऽन्नस्य कीळाळ उपहूता गृहेषु णो रथन्तरे प्रतिटिष्ठ वामदेव्ये बृहति श्रयस्व इति स्थूणाराजमभिमृश्य संमितस्य स्थूणाः समभिमृशति सत्यं च श्रद्धा च इति पूर्वे ६


637

y; f;LguNy; ¬ÿr;m;];Sy; s; revTy; s'p´te tSy;m©l=,;in k;ryet( .uvnmÉs sh§mÉs r;ySpoW' m; vo d/t( ) a=tmSyár·' ivr;Â¥' gop;yit ) y;vtIn;Émd' k-árãy;Ém .UysIn;muÿr;s;' i£y;simit 9

yA phAlgunyA uttarAmAtrAsyA sA revatyA saMpadyate tasyAmazgalakSaNAni kArayet bhuvanamasi sahasramasi rAyaspoSaM mA vo dadhat , akSatamasyariSTaM virALannaM gopAyati , yAvatInAmidaM ka-riSyAmi bhUyasInAmuttarAsAM kriyAsamiti 9

yA phAlgunyA uttarAmAtrAsyA sA revatyA saMpadyate tasyAmazgalakSaNAni kArayet bhuvanamasi sahasramasi rAyaspoSaM mA vo dadhat , akSatamasyariSTaM virA[L]annaM gopAyati , yAvatInAmidaM ka-riSyAmi bhUyasInAmuttarAsAM kriyAsamiti 9

या फाल्गुन्या उत्तरामात्रास्या सा रेवत्या संपद्यते तस्यामङ्गलक्षणानि कारयेत् भुवनमसि सहस्रमसि रायस्पोषं मा वो दधत् । अक्षतमस्यरिष्टं विराळन्नं गोपायति । यावतीनामिदं क-रिष्यामि भूयसीनामुत्तरासां क्रियासमिति ९

या फाल्गुन्या उत्तरामात्रास्या सा रेवत्या संपद्यते तस्यामङ्गलक्षणानि कारयेत् भुवनमसि सहस्रमसि रायस्पोषं मा वो दधत् । अक्षतमस्यरिष्टं विराळन्नं गोपायति । यावतीनामिदं क-रिष्यामि भूयसीनामुत्तरासां क्रियासमिति ९


649

Et' yuv;n' pár vo dd;Ém ten £¡ÂNtI’rt ip[ye, m; nXx;¢ jnuW; s'ivd;n; r;ySpoWe, sÉmW; mdem ) ”TynumN]yte 9

etaM yuvAnaM pari vo dadAmi tena krILantIfcarata priyeNa mA naffApta januSA saMvidAnA rAyaspoSeNa samiSA madema , ityanumantrayate 9

etaM yuvAnaM pari vo dadAmi tena krI[L]antIfcarata priyeNa mA naffApta januSA saMvidAnA rAyaspoSeNa samiSA madema , ityanumantrayate 9

एतं युवानं परि वो ददामि तेन क्रीळन्तीश्चरत प्रियेण मा नश्शाप्त जनुषा संविदाना रायस्पोषेण समिषा मदेम । इत्यनुमन्त्रयते ९

एतं युवानं परि वो ददामि तेन क्रीळन्तीश्चरत प्रियेण मा नश्शाप्त जनुषा संविदाना रायस्पोषेण समिषा मदेम । इत्यनुमन्त्रयते ९


662

aɦmI¹ puroihtimTyek; 9

agnimILe purohitamityekA 9

agnimI[L]e purohitamityekA 9

अग्निमीळे पुरोहितमित्येका ९

अग्निमीळे पुरोहितमित्येका ९


757

p;dto .{k;Àyw 14

pAdato bhadrakALyai 14

pAdato bhadrakA[L]yai 14

पादतो भद्रकाळ्यै १४

पादतो भद्रकाळ्यै १४


1131

a; xrIr;,;' a©m;-ddxRne xrIr;,;' cTv;ár'xiCzrÉs g[Iv;y;' dx;'s;Nv;'syo" b;ü>y;' xtm©‘lIÉ.dRxorÉs i]'xÆ#re Év'xit" W± vOW,yo" ²xXne cTv;yUR¨->y;' xt' i]'xÆ;nujì;ÏIvto" p;dtoŒ©‘lIÉ.dRx ) Ev' ]IÉ, Wi·xt;in pl;xvONt;n;m;úTy pu¨W;Õit' ÕTvo,;RsU]w" párve·ä yvcU,wR" pár²lPy sipRW; s¥Iy dIpnp[.Oit sm;nm( 5

A farIrANAM azgamA-dadarfane farIrANAM catvAriMfacchirasi grIvAyAM dafAMsAnvAMsayoH bAhubhyAM fatamazgulIbhirdaforasi triMfajjaThare viMfatiH SaL vqSaNayoH fifne catvAryUru-bhyAM fataM triMfajjAnujazghASThIvatoH pAdato'zgulIbhirdafa , evaM trINi SaSTifatAni palAfavqntAnAmAhqtya puruSAkqtiM kqtvorNAsUtraiH pariveSTya yavacUrNaiH parilipya sarpiSA sannIya dIpanaprabhqti samAnam 5

A farIrANAM azgamA-dadarfane farIrANAM catvAriMfacchirasi grIvAyAM dafAMsAnvAMsayoH bAhubhyAM fatamazgulIbhirdaforasi triMfajjaThare viMfatiH Sa[L] vqSaNayoH fifne catvAryUru-bhyAM fataM triMfajjAnujazghASThIvatoH pAdato'zgulIbhirdafa , evaM trINi SaSTifatAni palAfavqntAnAmAhqtya puruSAkqtiM kqtvorNAsUtraiH pariveSTya yavacUrNaiH parilipya sarpiSA sannIya dIpanaprabhqti samAnam 5

आ शरीराणां अङ्गमा-ददर्शने शरीराणां चत्वारिंशच्छिरसि ग्रीवायां दशांसान्वांसयोः बाहुभ्यां शतमङ्गुलीभिर्दशोरसि त्रिंशज्जठरे विंशतिः षळ् वृषणयोः शिश्ने चत्वार्यूरु-भ्यां शतं त्रिंशज्जानुजङ्घाष्ठीवतोः पादतोऽङ्गुलीभिर्दश । एवं त्रीणि षष्टिशतानि पलाशवृन्तानामाहृत्य पुरुषाकृतिं कृत्वोर्णासूत्रैः परिवेष्ट्य यवचूर्णैः परिलिप्य सर्पिषा सन्नीय दीपनप्रभृति समानम् ५

आ शरीराणां अङ्गमा-ददर्शने शरीराणां चत्वारिंशच्छिरसि ग्रीवायां दशांसान्वांसयोः बाहुभ्यां शतमङ्गुलीभिर्दशोरसि त्रिंशज्जठरे विंशतिः षळ् वृषणयोः शिश्ने चत्वार्यूरु-भ्यां शतं त्रिंशज्जानुजङ्घाष्ठीवतोः पादतोऽङ्गुलीभिर्दश । एवं त्रीणि षष्टिशतानि पलाशवृन्तानामाहृत्य पुरुषाकृतिं कृत्वोर्णासूत्रैः परिवेष्ट्य यवचूर्णैः परिलिप्य सर्पिषा सन्नीय दीपनप्रभृति समानम् ५


1142

a;nŸh' loiht' cmR p[;Gg[Iv' vodGg[Iv' voÿrlom p’;d¦e¨pStIyR tiSm¥upivXy 2

AnaLuhaM lohitaM carma prAggrIvaM vodaggrIvaM vottaraloma pafcAdagnerupastIrya tasminnupavifya 2

Ana[L]uhaM lohitaM carma prAggrIvaM vodaggrIvaM vottaraloma pafcAdagnerupastIrya tasminnupavifya 2

आनळुहं लोहितं चर्म प्राग्ग्रीवं वोदग्ग्रीवं वोत्तरलोम पश्चादग्नेरुपस्तीर्य तस्मिन्नुपविश्य २

आनळुहं लोहितं चर्म प्राग्ग्रीवं वोदग्ग्रीवं वोत्तरलोम पश्चादग्नेरुपस्तीर्य तस्मिन्नुपविश्य २