5

p[;cI' re%;mu®Ll:yodIcI' c s'iht;' p’;áÿ§o m?ye p[;CyoŒ>yu+y;ɦ' p[itÏ;pyeºË.uRv" Svárit l=,;vOdeW; svR];q;t" p;kyD;NVy;:y;-Sy;mo ütoŒüt" p[üt" p[;²xt ”it teW;mek;¦* homo inTye yDopvI-todk;cmne dxRpU,Rm;stN];" SvtN]; v; d²=,toŒ¦e" pU,Rp;]mupind-/;it §uv' c;p;' pU,RmuÿrtoŒ¦eár?m;bihRdRevSy Tv; sivtu" p[sveŒÉ-nob;Rü>y;' pUã,o hSt;>y;' p[o=;mIit p[o²=tmupKlO¢' .vit sÕ´juW; iÃStUã,I' %;idr" p;l;xo ve?mStdl;.e iv.ItkitLvkb;/kinMbr;-jvO=xLmLyrludÉ/Tqkoivd;rXleãm;tkvj| svRvnSptIn;Ém?m"

prAcIM rekhAmullikhyodIcIM ca saMhitAM pafcAttisro madhye prAcyo'bhyukSyAgniM pratiSThApayedbhUrbhuvaH svariti lakSaNAvqdeSA sarvatrAthAtaH pAkayajxAnvyAkhyA-syAmo huto'hutaH prahutaH prAfita iti teSAmekAgnau homo nitye yajxopavI-todakAcamane darfapUrNamAsatantrAH svatantrA vA dakSiNato'gneH pUrNapAtramupanida-dhAti sruvaM cApAM pUrNamuttarato'gneridhmAbarhirdevasya tvA savituH prasave'fvi-norbAhubhyAM pUSNo hastAbhyAM prokSAmIti prokSitamupakl\qptaM bhavati sakqdyajuSA dvistUSNIM khAdiraH pAlAfo vedhmastadalAbhe vibhItakatilvakabAdhakanimbarA-javqkSafalmalyaraludadhitthakovidArafleSmAtakavarjaM sarvavanaspatInAmidhmaH

prAcIM rekhAmullikhyodIcIM ca saMhitAM pafcAttisro madhye prAcyo'bhyukSyAgniM pratiSThApayedbhUrbhuvaH svariti lakSaNAvqdeSA sarvatrAthAtaH pAkayajxAnvyAkhyA-syAmo huto'hutaH prahutaH prAfita iti teSAmekAgnau homo nitye yajxopavI-todakAcamane darfapUrNamAsatantrAH svatantrA vA dakSiNato'gneH pUrNapAtramupanida-dhAti sruvaM cApAM pUrNamuttarato'gneridhmAbarhirdevasya tvA savituH prasave'fvi-norbAhubhyAM pUSNo hastAbhyAM prokSAmIti prokSitamupak\ptaM bhavati sakqdyajuSA dvistUSNIM khAdiraH pAlAfo vedhmastadalAbhe vibhItakatilvakabAdhakanimbarA-javqkSafalmalyaraludadhitthakovidArafleSmAtakavarjaM sarvavanaspatInAmidhmaH

प्राचीं रेखामुल्लिख्योदीचीं च संहितां पश्चात्तिस्रो मध्ये प्राच्योऽभ्युक्ष्याग्निं प्रतिष्ठापयेद्भूर्भुवः स्वरिति लक्षणावृदेषा सर्वत्राथातः पाकयज्ञान्व्याख्या-स्यामो हुतोऽहुतः प्रहुतः प्राशित इति तेषामेकाग्नौ होमो नित्ये यज्ञोपवी-तोदकाचमने दर्शपूर्णमासतन्त्राः स्वतन्त्रा वा दक्षिणतोऽग्नेः पूर्णपात्रमुपनिद-धाति स्रुवं चापां पूर्णमुत्तरतोऽग्नेरिध्माबर्हिर्देवस्य त्वा सवितुः प्रसवेऽश्वि-नोर्बाहुभ्यां पूष्णो हस्ताभ्यां प्रोक्षामीति प्रोक्षितमुपक्लृप्तं भवति सकृद्यजुषा द्विस्तूष्णीं खादिरः पालाशो वेध्मस्तदलाभे विभीतकतिल्वकबाधकनिम्बरा-जवृक्षशल्मल्यरलुदधित्थकोविदारश्लेष्मातकवर्जं सर्ववनस्पतीनामिध्मः

प्राचीं रेखामुल्लिख्योदीचीं च संहितां पश्चात्तिस्रो मध्ये प्राच्योऽभ्युक्ष्याग्निं प्रतिष्ठापयेद्भूर्भुवः स्वरिति लक्षणावृदेषा सर्वत्राथातः पाकयज्ञान्व्याख्या-स्यामो हुतोऽहुतः प्रहुतः प्राशित इति तेषामेकाग्नौ होमो नित्ये यज्ञोपवी-तोदकाचमने दर्शपूर्णमासतन्त्राः स्वतन्त्रा वा दक्षिणतोऽग्नेः पूर्णपात्रमुपनिद-धाति स्रुवं चापां पूर्णमुत्तरतोऽग्नेरिध्माबर्हिर्देवस्य त्वा सवितुः प्रसवेऽश्वि-नोर्बाहुभ्यां पूष्णो हस्ताभ्यां प्रोक्षामीति प्रोक्षितमुपकॢप्तं भवति सकृद्यजुषा द्विस्तूष्णीं खादिरः पालाशो वेध्मस्तदलाभे विभीतकतिल्वकबाधकनिम्बरा-जवृक्षशल्मल्यरलुदधित्थकोविदारश्लेष्मातकवर्जं सर्ववनस्पतीनामिध्मः


14

p[Str;Tpiv]e gOð;it p[;dexm;]e sme ap[xI,;Rg[e anNtgR.eR a©‘ϼnopkiniÏky; c /;ry¥n%en Éznáÿ piv]e Sqo vwã,Vy;ivit i]å?vR-m²ºrnum;jRyeiÃã,omRns; pUte Sq ”it sÕ´juW; iÃStUã,I' p;]Syo-pár·;Tpiv]e /;ry¥;Jym;ÉsCyoÿre,;ɦm©;r;É¥åç teãvÉ/ÉÅTy;v-´oTy d.Rt¨,;>y;' p[TySy i]" pyRɦ ÕTvodguÃ;Sy p[TyUç;©;r;-nudgg[;>y;' piv];>y;' i]¨Tpun;Ty;Jy' c hiv’ p[,It;’ §uv' c devSTv; sivtoTpun;Tv¾Cz{ e, piv]e, vso" sUyRSy râXmÉ.árit devo v ”it p[,It;" punr;h;rm;JySy sÕ´juW; iÃStUã,ImuÿrtoŒ¦e" p[,It;" p[,Iy d.wR" p[Cz;´ d²=,toŒ¦e" p[Str' in/;y p[StrSyopár·;Tpiv]e in/;y ivåp;=' jpTyo' tp’ tej’ sTy' c;Tm; c /Oit’ /mR’ sæv' c Ty;g’ b[÷; c b[÷ c t;in p[p´e t;in m;mvNtu .U.uRv" Svro' mh;Nt-m;Tm;nm?y;roh;Ém ivåp;=oŒÉs dNt;²ÆStSy te xYy; p,Re gOh; aNt-ár=e te ivÉmt' ihr

prastarAtpavitre gqhNAti prAdefamAtre same aprafIrNAgre anantargarbhe azguSThenopakaniSThikayA ca dhArayannanakhena chinatti pavitre stho vaiSNavyAviti trirUrdhva-madbhiranumArjayedviSNormanasA pUte stha iti sakqdyajuSA dvistUSNIM pAtrasyo-pariSTAtpavitre dhArayannAjyamAsicyottareNAgnimazgArAnnirUhya teSvadhifrityAva-dyotya darbhataruNAbhyAM pratyasya triH paryagni kqtvodagudvAsya pratyUhyAzgArA-nudagagrAbhyAM pavitrAbhyAM trirutpunAtyAjyaM ca havifca praNItAfca sruvaM ca devastvA savitotpunAtvacchidre Na pavitreNa vasoH sUryasya rafmibhiriti devo va iti praNItAH punarAhAramAjyasya sakqdyajuSA dvistUSNImuttarato'gneH praNItAH praNIya darbhaiH pracchAdya dakSiNato'gneH prastaraM nidhAya prastarasyopariSTAtpavitre nidhAya virUpAkSaM japatyoM tapafca tejafca satyaM cAtmA ca dhqtifca dharmafca sattvaM ca tyAgafca brahmA ca brahma ca tAni prapadye tAni mAmavantu bhUrbhuvaH svaroM mahAnta-mAtmAnamadhyArohAmi virUpAkSo'si dantAjjistasya te fayyA parNe gqhA anta-rikSe te vimitaM hiraNmayaM taddevAnAM hqdayAnyayasmaye kumbhe antaH saMnihitAni tAni balabhUfca baladhA ca rakSa No mA pramadaH satyaM te dvAdafa putrAste tvA saMvatsaresaMvatsare kAmapreNa yajxena yAjayitvA punarbrahmacaryamupayanti tvaM devAnAM brAhmaNo'syahaM manuSyANAM brAhmaNo vai brAhmaNamupadhAvati taM tvopadhAvAmi japantaM mA mA pratijApsIrjuhvantaM mA mA pratihauSIH kurvantaM mA mA pratikArSIstvAM prapadye tvayA prasUta idaM karma kariSAmi tanme samqdhyatAM virUpAkSAya dantAjjaye brahmaNaH

prastarAtpavitre gqhNAti prAdefamAtre same aprafIrNAgre anantargarbhe azguSThenopakaniSThikayA ca dhArayannanakhena chinatti pavitre stho vaiSNavyAviti trirUrdhva-madbhiranumArjayedviSNormanasA pUte stha iti sakqdyajuSA dvistUSNIM pAtrasyo-pariSTAtpavitre dhArayannAjyamAsicyottareNAgnimazgArAnnirUhya teSvadhifrityAva-dyotya darbhataruNAbhyAM pratyasya triH paryagni kqtvodagudvAsya pratyUhyAzgArA-nudagagrAbhyAM pavitrAbhyAM trirutpunAtyAjyaM ca havifca praNItAfca sruvaM ca devastvA savitotpunAtvacchidre Na pavitreNa vasoH sUryasya rafmibhiriti devo va iti praNItAH punarAhAramAjyasya sakqdyajuSA dvistUSNImuttarato'gneH praNItAH praNIya darbhaiH pracchAdya dakSiNato'gneH prastaraM nidhAya prastarasyopariSTAtpavitre nidhAya virUpAkSaM japatyO tapafca tejafca satyaM cAtmA ca dhqtifca dharmafca sattvaM ca tyAgafca brahmA ca brahma ca tAni prapadye tAni mAmavantu bhUrbhuvaH svarO mahAnta-mAtmAnamadhyArohAmi virUpAkSo'si dantAjjistasya te fayyA parNe gqhA anta-rikSe te vimitaM hiraNmayaM taddevAnAM hqdayAnyayasmaye kumbhe antaH saMnihitAni tAni balabhUfca baladhA ca rakSa No mA pramadaH satyaM te dvAdafa putrAste tvA saMvatsaresaMvatsare kAmapreNa yajxena yAjayitvA punarbrahmacaryamupayanti tvaM devAnAM brAhmaNo'syahaM manuSyANAM brAhmaNo vai brAhmaNamupadhAvati taM tvopadhAvAmi japantaM mA mA pratijApsIrjuhvantaM mA mA pratihauSIH kurvantaM mA mA pratikArSIstvAM prapadye tvayA prasUta idaM karma kariSAmi tanme samqdhyatAM virUpAkSAya dantAjjaye brahmaNaH

प्रस्तरात्पवित्रे गृह्णाति प्रादेशमात्रे समे अप्रशीर्णाग्रे अनन्तर्गर्भे अङ्गुष्ठेनोपकनिष्ठिकया च धारयन्ननखेन छिनत्ति पवित्रे स्थो वैष्णव्याविति त्रिरूर्ध्व-मद्भिरनुमार्जयेद्विष्णोर्मनसा पूते स्थ इति सकृद्यजुषा द्विस्तूष्णीं पात्रस्यो-परिष्टात्पवित्रे धारयन्नाज्यमासिच्योत्तरेणाग्निमङ्गारान्निरूह्य तेष्वधिश्रित्याव-द्योत्य दर्भतरुणाभ्यां प्रत्यस्य त्रिः पर्यग्नि कृत्वोदगुद्वास्य प्रत्यूह्याङ्गारा-नुदगग्राभ्यां पवित्राभ्यां त्रिरुत्पुनात्याज्यं च हविश्च प्रणीताश्च स्रुवं च देवस्त्वा सवितोत्पुनात्वच्छिद्रे ण पवित्रेण वसोः सूर्यस्य रश्मिभिरिति देवो व इति प्रणीताः पुनराहारमाज्यस्य सकृद्यजुषा द्विस्तूष्णीमुत्तरतोऽग्नेः प्रणीताः प्रणीय दर्भैः प्रच्छाद्य दक्षिणतोऽग्नेः प्रस्तरं निधाय प्रस्तरस्योपरिष्टात्पवित्रे निधाय विरूपाक्षं जपत्यों तपश्च तेजश्च सत्यं चात्मा च धृतिश्च धर्मश्च सत्त्वं च त्यागश्च ब्रह्मा च ब्रह्म च तानि प्रपद्ये तानि मामवन्तु भूर्भुवः स्वरों महान्त-मात्मानमध्यारोहामि विरूपाक्षोऽसि दन्ताज्जिस्तस्य ते शय्या पर्णे गृहा अन्त-रिक्षे ते विमितं हिरण्मयं तद्देवानां हृदयान्ययस्मये कुम्भे अन्तः संनिहितानि तानि बलभूश्च बलधा च रक्ष णो मा प्रमदः सत्यं ते द्वादश पुत्रास्ते त्वा संवत्सरेसंवत्सरे कामप्रेण यज्ञेन याजयित्वा पुनर्ब्रह्मचर्यमुपयन्ति त्वं देवानां ब्राह्मणोऽस्यहं मनुष्याणां ब्राह्मणो वै ब्राह्मणमुपधावति तं त्वोपधावामि जपन्तं मा मा प्रतिजाप्सीर्जुह्वन्तं मा मा प्रतिहौषीः कुर्वन्तं मा मा प्रतिकार्षीस्त्वां प्रपद्ये त्वया प्रसूत इदं कर्म करिषामि तन्मे समृध्यतां विरूपाक्षाय दन्ताज्जये ब्रह्मणः

प्रस्तरात्पवित्रे गृह्णाति प्रादेशमात्रे समे अप्रशीर्णाग्रे अनन्तर्गर्भे अङ्गुष्ठेनोपकनिष्ठिकया च धारयन्ननखेन छिनत्ति पवित्रे स्थो वैष्णव्याविति त्रिरूर्ध्व-मद्भिरनुमार्जयेद्विष्णोर्मनसा पूते स्थ इति सकृद्यजुषा द्विस्तूष्णीं पात्रस्यो-परिष्टात्पवित्रे धारयन्नाज्यमासिच्योत्तरेणाग्निमङ्गारान्निरूह्य तेष्वधिश्रित्याव-द्योत्य दर्भतरुणाभ्यां प्रत्यस्य त्रिः पर्यग्नि कृत्वोदगुद्वास्य प्रत्यूह्याङ्गारा-नुदगग्राभ्यां पवित्राभ्यां त्रिरुत्पुनात्याज्यं च हविश्च प्रणीताश्च स्रुवं च देवस्त्वा सवितोत्पुनात्वच्छिद्रे ण पवित्रेण वसोः सूर्यस्य रश्मिभिरिति देवो व इति प्रणीताः पुनराहारमाज्यस्य सकृद्यजुषा द्विस्तूष्णीमुत्तरतोऽग्नेः प्रणीताः प्रणीय दर्भैः प्रच्छाद्य दक्षिणतोऽग्नेः प्रस्तरं निधाय प्रस्तरस्योपरिष्टात्पवित्रे निधाय विरूपाक्षं जपत्यॐ तपश्च तेजश्च सत्यं चात्मा च धृतिश्च धर्मश्च सत्त्वं च त्यागश्च ब्रह्मा च ब्रह्म च तानि प्रपद्ये तानि मामवन्तु भूर्भुवः स्वरॐ महान्त-मात्मानमध्यारोहामि विरूपाक्षोऽसि दन्ताज्जिस्तस्य ते शय्या पर्णे गृहा अन्त-रिक्षे ते विमितं हिरण्मयं तद्देवानां हृदयान्ययस्मये कुम्भे अन्तः संनिहितानि तानि बलभूश्च बलधा च रक्ष णो मा प्रमदः सत्यं ते द्वादश पुत्रास्ते त्वा संवत्सरेसंवत्सरे कामप्रेण यज्ञेन याजयित्वा पुनर्ब्रह्मचर्यमुपयन्ति त्वं देवानां ब्राह्मणोऽस्यहं मनुष्याणां ब्राह्मणो वै ब्राह्मणमुपधावति तं त्वोपधावामि जपन्तं मा मा प्रतिजाप्सीर्जुह्वन्तं मा मा प्रतिहौषीः कुर्वन्तं मा मा प्रतिकार्षीस्त्वां प्रपद्ये त्वया प्रसूत इदं कर्म करिषामि तन्मे समृध्यतां विरूपाक्षाय दन्ताज्जये ब्रह्मणः


19

§uv' p[,It;su p[,Iy in·Py d.wR" s'mOJy s'm;g;Rn>yu+y;¦;v;/;y d²=,' j;Nv;Cy;me?y' ce²TkùÉcd;JyeŒvp´et `u,S} yMbuk; m²=k; ippI²lkƒTy; p>y ¬õÈTy;>yu+yoTpUy juüy;Tpár/INpárd/;it m?ym' SqvIys' p’;¶I`| m?ym' d²=,t" knIysmuÿrt" s'SpO·;Nd²=,toŒ¦erp;' kox' innyTyidteŒnumNySveTynumteŒnumNySveit p’;TsrSvteŒnumNySveTyuÿrto dev sivt" p[suveit i]" p[d²=,mɦ' páriW¶ev sivt" p[suv yD' p[suv yDpit' .g;y idVyo gN/vR" kƒtpU" kƒt' n" pun;tu v;cSpitv;Rc' n" SvdâTvit sÕ´juW; iÃStUã,Imqe?mm;d;y §uve,;Jy' gOhITv;É.`;y;R-¦;v>y;d/;Tyy' t ”?m a;Tm; j;tvedSten v/RSv ce?ySv ce¾Nõ v/Ry c;Sm;Np[jy; pxuÉ.b[R÷vcRsen;¥;´en sme/y Sv;heit mns;`;r* juhoit s'ttm+,y; p[j;ptye Sv;heTyuÿr' párÉ/sâN/mNvvúTy §uvimN{ ;y Sv;heit d²=,' párÉ/sâN/mNvvúTy;`;r* üTv;Jy.;g* juhoTy¦ye Sv;-heTyuÿrt" som;y Sv;heit d²=,tSt;vNtre,;üitloko .U" Sv;h; .uv" Sv;h; Sv" Sv;h; .U.uRv" Sv" Sv;heTy¦yeŒ¦IWom;>y;Émit p*,Rm;Sy;-m¦y ”N{ ;ɦ>y;ÉmTym;v;Sy;y;muÿrpUv;Rm;üit' juhoTynÉ.ju×d;üTy;-üit' p[Tykª s*iv·ÕtSq;n;É¥TyoŒÉ¦" purSt;®TSv·ÕdNteŒNy] vp;-hom;Jyhom;>y;' n ¾Sv·Õt' p[TyÉ.`;ryit §uve sÕd;JymupStO,;it iÃhRivWoŒv´it sÕd;Jyen;É.`;yR p[TyÉ.`;ryTy©‘ϼn;©‘²l>y;' c m;'ss'iht;.;' iÃhRivWoŒv´it iÃr;Jyen;É.`;yR p[TyÉ.`;ryit j;md-

sruvaM praNItAsu praNIya niSTapya darbhaiH saMmqjya saMmArgAnabhyukSyAgnAvAdhAya dakSiNaM jAnvAcyAmedhyaM cetkiMcidAjye'vapadyeta ghuNa str?yambukA makSikA pipIliketyA paxcabhya uddhqtyAbhyukSyotpUya juhuyAtparidhInparidadhAti madhyamaM sthavIyasaM pafcAddIrghaM madhyamaM dakSiNataH kanIyasamuttarataH saMspqSTAndakSiNato'gnerapAM kofaM ninayatyadite'numanyasvetyanumate'numanyasveti pafcAtsarasvate'numanyasvetyuttarato deva savitaH prasuveti triH pradakSiNamagniM pariSixcaddeva savitaH prasuva yajxaM prasuva yajxapatiM bhagAya divyo gandharvaH ketapUH ketaM naH punAtu vAcaspatirvAcaM naH svadatviti sakqdyajuSA dvistUSNImathedhmamAdAya sruveNAjyaM gqhItvAbhighAryA-gnAvabhyAdadhAtyayaM ta idhma AtmA jAtavedastena vardhasva cedhyasva cenddhi vardhaya cAsmAnprajayA pafubhirbrahmavarcasenAnnAdyena samedhaya svAheti manasAghArau juhoti saMtatamakSNayA prajApataye svAhetyuttaraM paridhisandhimanvavahqtya sruvamindra ?Aya svAheti dakSiNaM paridhisandhimanvavahqtyAghArau hutvAjyabhAgau juhotyagnaye svA-hetyuttarataH somAya svAheti dakSiNatastAvantareNAhutiloko bhUH svAhA bhuvaH svAhA svaH svAhA bhUrbhuvaH svaH svAhetyagnaye'gnISomAbhyAmiti paurNamAsyA-magnaya indra ?AgnibhyAmityamAvAsyAyAmuttarapUrvAmAhutiM juhotyanabhijuhvadAhutyA-hutiM pratyak sauviSTakqtasthAnAnnityo'gniH purastAtsviSTakqdante'nyatra vapA-homAjyahomAbhyAM na sviSTakqtaM pratyabhighArayati sruve sakqdAjyamupastqNAti dvirhaviSo'vadyati sakqdAjyenAbhighArya pratyabhighArayatyazguSThenAzgulibhyAM ca mAMsasaMhitAbhAM dvirhaviSo'vadyati dvirAjyenAbhighArya pratyabhighArayati jAmada-

sruvaM praNItAsu praNIya niSTapya darbhaiH saMmqjya saMmArgAnabhyukSyAgnAvAdhAya dakSiNaM jAnvAcyAmedhyaM cetkiMcidAjye'vapadyeta ghuNastr! yambukA makSikA pipIliketyA paxcabhya uddhqtyAbhyukSyotpUya juhuyAtparidhInparidadhAti madhyamaM sthavIyasaM pafcAddIrghaM madhyamaM dakSiNataH kanIyasamuttarataH saMspqSTAndakSiNato'gnerapAM kofaM ninayatyadite'numanyasvetyanumate'numanyasveti pafcAtsarasvate'numanyasvetyuttarato deva savitaH prasuveti triH pradakSiNamagniM pariSixcaddeva savitaH prasuva yajxaM prasuva yajxapatiM bhagAya divyo gandharvaH ketapUH ketaM naH punAtu vAcaspatirvAcaM naH svadatviti sakqdyajuSA dvistUSNImathedhmamAdAya sruveNAjyaM gqhItvAbhighAryA-gnAvabhyAdadhAtyayaM ta idhma AtmA jAtavedastena vardhasva cedhyasva cenddhi vardhaya cAsmAnprajayA pafubhirbrahmavarcasenAnnAdyena samedhaya svAheti manasAghArau juhoti saMtatamakSNayA prajApataye svAhetyuttaraM paridhisandhimanvavahqtya sruvamindrA ya svAheti dakSiNaM paridhisandhimanvavahqtyAghArau hutvAjyabhAgau juhotyagnaye svA-hetyuttarataH somAya svAheti dakSiNatastAvantareNAhutiloko bhUH svAhA bhuvaH svAhA svaH svAhA bhUrbhuvaH svaH svAhetyagnaye'gnISomAbhyAmiti paurNamAsyA-magnaya indrA gnibhyAmityamAvAsyAyAmuttarapUrvAmAhutiM juhotyanabhijuhvadAhutyA-hutiM pratyak sauviSTakqtasthAnAnnityo'gniH purastAtsviSTakqdante'nyatra vapA-homAjyahomAbhyAM na sviSTakqtaM pratyabhighArayati sruve sakqdAjyamupastqNAti dvirhaviSo'vadyati sakqdAjyenAbhighArya pratyabhighArayatyazguSThenAzgulibhyAM ca mAMsasaMhitAbhAM dvirhaviSo'vadyati dvirAjyenAbhighArya pratyabhighArayati jAmada-

स्रुवं प्रणीतासु प्रणीय निष्टप्य दर्भैः संमृज्य संमार्गानभ्युक्ष्याग्नावाधाय दक्षिणं जान्वाच्यामेध्यं चेत्किंचिदाज्येऽवपद्येत घुण स्त्र्?यम्बुका मक्षिका पिपीलिकेत्या पञ्चभ्य उद्धृत्याभ्युक्ष्योत्पूय जुहुयात्परिधीन्परिदधाति मध्यमं स्थवीयसं पश्चाद्दीर्घं मध्यमं दक्षिणतः कनीयसमुत्तरतः संस्पृष्टान्दक्षिणतोऽग्नेरपां कोशं निनयत्यदितेऽनुमन्यस्वेत्यनुमतेऽनुमन्यस्वेति पश्चात्सरस्वतेऽनुमन्यस्वेत्युत्तरतो देव सवितः प्रसुवेति त्रिः प्रदक्षिणमग्निं परिषिञ्चद्देव सवितः प्रसुव यज्ञं प्रसुव यज्ञपतिं भगाय दिव्यो गन्धर्वः केतपूः केतं नः पुनातु वाचस्पतिर्वाचं नः स्वदत्विति सकृद्यजुषा द्विस्तूष्णीमथेध्ममादाय स्रुवेणाज्यं गृहीत्वाभिघार्या-ग्नावभ्यादधात्ययं त इध्म आत्मा जातवेदस्तेन वर्धस्व चेध्यस्व चेन्द्धि वर्धय चास्मान्प्रजया पशुभिर्ब्रह्मवर्चसेनान्नाद्येन समेधय स्वाहेति मनसाघारौ जुहोति संततमक्ष्णया प्रजापतये स्वाहेत्युत्तरं परिधिसन्धिमन्ववहृत्य स्रुवमिन्द्र ?ाय स्वाहेति दक्षिणं परिधिसन्धिमन्ववहृत्याघारौ हुत्वाज्यभागौ जुहोत्यग्नये स्वा-हेत्युत्तरतः सोमाय स्वाहेति दक्षिणतस्तावन्तरेणाहुतिलोको भूः स्वाहा भुवः स्वाहा स्वः स्वाहा भूर्भुवः स्वः स्वाहेत्यग्नयेऽग्नीषोमाभ्यामिति पौर्णमास्या-मग्नय इन्द्र ?ाग्निभ्यामित्यमावास्यायामुत्तरपूर्वामाहुतिं जुहोत्यनभिजुह्वदाहुत्या-हुतिं प्रत्यक् सौविष्टकृतस्थानान्नित्योऽग्निः पुरस्तात्स्विष्टकृदन्तेऽन्यत्र वपा-होमाज्यहोमाभ्यां न स्विष्टकृतं प्रत्यभिघारयति स्रुवे सकृदाज्यमुपस्तृणाति द्विर्हविषोऽवद्यति सकृदाज्येनाभिघार्य प्रत्यभिघारयत्यङ्गुष्ठेनाङ्गुलिभ्यां च मांससंहिताभां द्विर्हविषोऽवद्यति द्विराज्येनाभिघार्य प्रत्यभिघारयति जामद-

स्रुवं प्रणीतासु प्रणीय निष्टप्य दर्भैः संमृज्य संमार्गानभ्युक्ष्याग्नावाधाय दक्षिणं जान्वाच्यामेध्यं चेत्किंचिदाज्येऽवपद्येत घुणस्त्र्! यम्बुका मक्षिका पिपीलिकेत्या पञ्चभ्य उद्धृत्याभ्युक्ष्योत्पूय जुहुयात्परिधीन्परिदधाति मध्यमं स्थवीयसं पश्चाद्दीर्घं मध्यमं दक्षिणतः कनीयसमुत्तरतः संस्पृष्टान्दक्षिणतोऽग्नेरपां कोशं निनयत्यदितेऽनुमन्यस्वेत्यनुमतेऽनुमन्यस्वेति पश्चात्सरस्वतेऽनुमन्यस्वेत्युत्तरतो देव सवितः प्रसुवेति त्रिः प्रदक्षिणमग्निं परिषिञ्चद्देव सवितः प्रसुव यज्ञं प्रसुव यज्ञपतिं भगाय दिव्यो गन्धर्वः केतपूः केतं नः पुनातु वाचस्पतिर्वाचं नः स्वदत्विति सकृद्यजुषा द्विस्तूष्णीमथेध्ममादाय स्रुवेणाज्यं गृहीत्वाभिघार्या-ग्नावभ्यादधात्ययं त इध्म आत्मा जातवेदस्तेन वर्धस्व चेध्यस्व चेन्द्धि वर्धय चास्मान्प्रजया पशुभिर्ब्रह्मवर्चसेनान्नाद्येन समेधय स्वाहेति मनसाघारौ जुहोति संततमक्ष्णया प्रजापतये स्वाहेत्युत्तरं परिधिसन्धिमन्ववहृत्य स्रुवमिन्द्रा य स्वाहेति दक्षिणं परिधिसन्धिमन्ववहृत्याघारौ हुत्वाज्यभागौ जुहोत्यग्नये स्वा-हेत्युत्तरतः सोमाय स्वाहेति दक्षिणतस्तावन्तरेणाहुतिलोको भूः स्वाहा भुवः स्वाहा स्वः स्वाहा भूर्भुवः स्वः स्वाहेत्यग्नयेऽग्नीषोमाभ्यामिति पौर्णमास्या-मग्नय इन्द्रा ग्निभ्यामित्यमावास्यायामुत्तरपूर्वामाहुतिं जुहोत्यनभिजुह्वदाहुत्या-हुतिं प्रत्यक् सौविष्टकृतस्थानान्नित्योऽग्निः पुरस्तात्स्विष्टकृदन्तेऽन्यत्र वपा-होमाज्यहोमाभ्यां न स्विष्टकृतं प्रत्यभिघारयति स्रुवे सकृदाज्यमुपस्तृणाति द्विर्हविषोऽवद्यति सकृदाज्येनाभिघार्य प्रत्यभिघारयत्यङ्गुष्ठेनाङ्गुलिभ्यां च मांससंहिताभां द्विर्हविषोऽवद्यति द्विराज्येनाभिघार्य प्रत्यभिघारयति जामद-


44

kÚm;re j;te j;tkmR p[;KStnp[;xn;d(v[Iih' c yv' c j;tåpe,;v-`Oãyedm¥Émit p[;xyeiddm¥my' rs ”d' p[;,en;mOt' sh pOÉqvI te m;t; ´*" ipt; jIv;ih xrd" xt' pXy;ih xrd" xtÉmTyqwnmÉ.mN]yte Œ©;-d©;Ts'.vÉs údy;dÉ/ j;yse ) a;Tm; vw pu]n;m;És s jIv xrd" xt' pXy;ih xrd" xtÉmTyqwn' párdd;Työe Tv; párdd;MyhSTv; r;} yw párdd;tu r;i]STv;hor;];>y;' párdd;Tvhor;]* Tv;/Rm;se>y" párdÿ;-m/Rm;s;STv; m;se>y" párddtu m;s;STvtuR>y" párddTvOtvSTv; s'v-Tsr;y párddtu s'vTsrSTv; jr;yw mOTyve párdd;âTvit koŒÉs ktmoŒsITy;h s' m;s' p[ivx;s;ivTyq;Sy guç' n;m dd;it vedo-ŒsITyq;Sy mU/;RnmupÉj`[TyXm; .v prxu.Rv ihry;' x<@;y mk;³yopvIr;y x*i<@kƒr ¬lU%lo m²lMluco du,;²x Cyvno nXyt;-idt" Sv;h; ) a;²l%iNv²l%¥inÉmW²Nk'vdNt ¬pÅuitryRM," kÚM.I x]u" p;]p;É,inRpu,h;N]Imu%" sWRp;¨,o nXyt;idt" Sv;heit dxr;]'

kumAre jAte jAtakarma prAkstanaprAfanAdvrIhiM ca yavaM ca jAtarUpeNAva-ghqSyedamannamiti prAfayedidamannamayaM rasa idaM prANenAmqtaM saha pqthivI te mAtA dyauH pitA jIvAhi faradaH fataM pafyAhi faradaH fatamityathainamabhimantrayate 'zgA-dazgAtsaMbhavasi hqdayAdadhi jAyase , AtmA vai putranAmAsi sa jIva faradaH fataM pafyAhi faradaH fatamityathainaM paridadAtyahne tvA paridadAmyahastvA rA tr?yai paridadAtu rAtristvAhorAtrAbhyAM paridadAtvahorAtrau tvArdhamAsebhyaH paridattA-mardhamAsAstvA mAsebhyaH paridadatu mAsAstvartubhyaH paridadatvqtavastvA saMva-tsarAya paridadatu saMvatsarastvA jarAyai mqtyave paridadAtviti ko'si katamo'sItyAha saM mAsaM pravifAsAvityathAsya guhyaM nAma dadAti vedo-'sItyathAsya mUrdhAnamupajighratyafmA bhava parafurbhava hiraNyamastqtaM bhava pafUnAM tvA hiMkAreNAbhijighrAmItyevameva pravAsAdetya putrANAM mUrdhAnamupajighrati phalIkarNamifrAnsarSapAndafarAtramagnau juhuyAt faNDAyeti dvAbhyAM faNDAya markAyopavIrAya fauNDikera ulUkhalo malimluco duNAfi cyavano nafyatA-ditaH svAhA , AlikhanvilikhannanimiSankiMvadanta upafrutiraryamNaH kumbhI fatruH pAtrapANirnipuNahAntrImukhaH sarSapAruNo nafyatAditaH svAheti dafarAtraM

kumAre jAte jAtakarma prAkstanaprAfanAdvrIhiM ca yavaM ca jAtarUpeNAva-ghqSyedamannamiti prAfayedidamannamayaM rasa idaM prANenAmqtaM saha pqthivI te mAtA dyauH pitA jIvAhi faradaH fataM pafyAhi faradaH fatamityathainamabhimantrayate 'zgA-dazgAtsaMbhavasi hqdayAdadhi jAyase , AtmA vai putranAmAsi sa jIva faradaH fataM pafyAhi faradaH fatamityathainaM paridadAtyahne tvA paridadAmyahastvA rAtr! yai paridadAtu rAtristvAhorAtrAbhyAM paridadAtvahorAtrau tvArdhamAsebhyaH paridattA-mardhamAsAstvA mAsebhyaH paridadatu mAsAstvartubhyaH paridadatvqtavastvA saMva-tsarAya paridadatu saMvatsarastvA jarAyai mqtyave paridadAtviti ko'si katamo'sItyAha saM mAsaM pravifAsAvityathAsya guhyaM nAma dadAti vedo-'sItyathAsya mUrdhAnamupajighratyafmA bhava parafurbhava hiraNyamastqtaM bhava pafUnAM tvA hiMkAreNAbhijighrAmItyevameva pravAsAdetya putrANAM mUrdhAnamupajighrati phalIkarNamifrAnsarSapAndafarAtramagnau juhuyAt faNDAyeti dvAbhyAM faNDAya markAyopavIrAya fauNDikera ulUkhalo malimluco duNAfi cyavano nafyatA-ditaH svAhA , AlikhanvilikhannanimiSankiMvadanta upafrutiraryamNaH kumbhI fatruH pAtrapANirnipuNahAntrImukhaH sarSapAruNo nafyatAditaH svAheti dafarAtraM

कुमारे जाते जातकर्म प्राक्स्तनप्राशनाद्व्रीहिं च यवं च जातरूपेणाव-घृष्येदमन्नमिति प्राशयेदिदमन्नमयं रस इदं प्राणेनामृतं सह पृथिवी ते माता द्यौः पिता जीवाहि शरदः शतं पश्याहि शरदः शतमित्यथैनमभिमन्त्रयते ऽङ्गा-दङ्गात्संभवसि हृदयादधि जायसे । आत्मा वै पुत्रनामासि स जीव शरदः शतं पश्याहि शरदः शतमित्यथैनं परिददात्यह्ने त्वा परिददाम्यहस्त्वा रा त्र्?यै परिददातु रात्रिस्त्वाहोरात्राभ्यां परिददात्वहोरात्रौ त्वार्धमासेभ्यः परिदत्ता-मर्धमासास्त्वा मासेभ्यः परिददतु मासास्त्वर्तुभ्यः परिददत्वृतवस्त्वा संव-त्सराय परिददतु संवत्सरस्त्वा जरायै मृत्यवे परिददात्विति कोऽसि कतमोऽसीत्याह सं मासं प्रविशासावित्यथास्य गुह्यं नाम ददाति वेदो-ऽसीत्यथास्य मूर्धानमुपजिघ्रत्यश्मा भव परशुर्भव हिरण्यमस्तृतं भव पशूनां त्वा हिंकारेणाभिजिघ्रामीत्येवमेव प्रवासादेत्य पुत्राणां मूर्धानमुपजिघ्रति फलीकर्णमिश्रान्सर्षपान्दशरात्रमग्नौ जुहुयात् शण्डायेति द्वाभ्यां शण्डाय मर्कायोपवीराय शौण्डिकेर उलूखलो मलिम्लुचो दुणाशि च्यवनो नश्यता-दितः स्वाहा । आलिखन्विलिखन्ननिमिषन्किंवदन्त उपश्रुतिरर्यम्णः कुम्भी शत्रुः पात्रपाणिर्निपुणहान्त्रीमुखः सर्षपारुणो नश्यतादितः स्वाहेति दशरात्रं

कुमारे जाते जातकर्म प्राक्स्तनप्राशनाद्व्रीहिं च यवं च जातरूपेणाव-घृष्येदमन्नमिति प्राशयेदिदमन्नमयं रस इदं प्राणेनामृतं सह पृथिवी ते माता द्यौः पिता जीवाहि शरदः शतं पश्याहि शरदः शतमित्यथैनमभिमन्त्रयते ऽङ्गा-दङ्गात्संभवसि हृदयादधि जायसे । आत्मा वै पुत्रनामासि स जीव शरदः शतं पश्याहि शरदः शतमित्यथैनं परिददात्यह्ने त्वा परिददाम्यहस्त्वा रात्र्! यै परिददातु रात्रिस्त्वाहोरात्राभ्यां परिददात्वहोरात्रौ त्वार्धमासेभ्यः परिदत्ता-मर्धमासास्त्वा मासेभ्यः परिददतु मासास्त्वर्तुभ्यः परिददत्वृतवस्त्वा संव-त्सराय परिददतु संवत्सरस्त्वा जरायै मृत्यवे परिददात्विति कोऽसि कतमोऽसीत्याह सं मासं प्रविशासावित्यथास्य गुह्यं नाम ददाति वेदो-ऽसीत्यथास्य मूर्धानमुपजिघ्रत्यश्मा भव परशुर्भव हिरण्यमस्तृतं भव पशूनां त्वा हिंकारेणाभिजिघ्रामीत्येवमेव प्रवासादेत्य पुत्राणां मूर्धानमुपजिघ्रति फलीकर्णमिश्रान्सर्षपान्दशरात्रमग्नौ जुहुयात् शण्डायेति द्वाभ्यां शण्डाय मर्कायोपवीराय शौण्डिकेर उलूखलो मलिम्लुचो दुणाशि च्यवनो नश्यता-दितः स्वाहा । आलिखन्विलिखन्ननिमिषन्किंवदन्त उपश्रुतिरर्यम्णः कुम्भी शत्रुः पात्रपाणिर्निपुणहान्त्रीमुखः सर्षपारुणो नश्यतादितः स्वाहेति दशरात्रं


50

aq;to n;mkmR pUvRp=e pu

athAto nAmakarma pUrvapakSe puNye nakSatre dvAdafyAM vA pitA nAma kuryAdAcAryo vA tamahatena vAsasA samanuparigqhya pitAzkenAsIta tasya nAmadheyaM dadhAddvyakSaraM caturakSaraM vA ghoSavadAdyantarantasthamanunakSatramanudaivatam anunAmAtaddhitamAkA-rAntaM striyai yathArthaM vA kumArayajxeSu ca nakSatraM nakSatradaivataM tithimiti yajate 'STAvanyA juSTA devatA yajate 'gnidhanvantari prajApatimindraM vasUnrudra ?AnA-

athAto nAmakarma pUrvapakSe puNye nakSatre dvAdafyAM vA pitA nAma kuryAdAcAryo vA tamahatena vAsasA samanuparigqhya pitAzkenAsIta tasya nAmadheyaM dadhAddvyakSaraM caturakSaraM vA ghoSavadAdyantarantasthamanunakSatramanudaivatam anunAmAtaddhitamAkA-rAntaM striyai yathArthaM vA kumArayajxeSu ca nakSatraM nakSatradaivataM tithimiti yajate 'STAvanyA juSTA devatA yajate 'gnidhanvantari prajApatimindraM vasUnrudrA nA-

अथातो नामकर्म पूर्वपक्षे पुण्ये नक्षत्रे द्वादश्यां वा पिता नाम कुर्यादाचार्यो वा तमहतेन वाससा समनुपरिगृह्य पिताङ्केनासीत तस्य नामधेयं दधाद्द्व्यक्षरं चतुरक्षरं वा घोषवदाद्यन्तरन्तस्थमनुनक्षत्रमनुदैवतम् अनुनामातद्धितमाका-रान्तं स्त्रियै यथार्थं वा कुमारयज्ञेषु च नक्षत्रं नक्षत्रदैवतं तिथिमिति यजते ऽष्टावन्या जुष्टा देवता यजते ऽग्निधन्वन्तरि प्रजापतिमिन्द्रं वसून्रुद्र ?ाना-

अथातो नामकर्म पूर्वपक्षे पुण्ये नक्षत्रे द्वादश्यां वा पिता नाम कुर्यादाचार्यो वा तमहतेन वाससा समनुपरिगृह्य पिताङ्केनासीत तस्य नामधेयं दधाद्द्व्यक्षरं चतुरक्षरं वा घोषवदाद्यन्तरन्तस्थमनुनक्षत्रमनुदैवतम् अनुनामातद्धितमाका-रान्तं स्त्रियै यथार्थं वा कुमारयज्ञेषु च नक्षत्रं नक्षत्रदैवतं तिथिमिति यजते ऽष्टावन्या जुष्टा देवता यजते ऽग्निधन्वन्तरि प्रजापतिमिन्द्रं वसून्रुद्रा ना-


65

s¢me b[;÷,mupnyIt pme b[÷vcRsk;m' nvme Tv;yuãk;mmek;dxe =i]y' Ã;dxe vwXy' n;it Wo@xmupnyIt p[sO·vOW,o ç¼W vOWlI.Uto .vtIit tt En' ˜;tml'Õtm;ÿ_;=' Õtn;iptÕTym;ny²Nt tmhten v;ss; párd/It prIm' someit yq;v,| prIm' som b[÷,; mhe Åo];y d?mÉs ) yqem' járm; , y;JJyokª Åo]e aÉ/ j;gr;ÆIv;ih xrd" xt' pXy;ih xrd" xtÉmit prImÉmN{ b[÷,; mhe r;·^;y d?mÉs ) yqem' járm; , y;JJyog[;·^e aÉ/ j;gr;ÆIv;ih xrd" xt' pXy;ih xrd" xtÉmit prIm' poW b[÷,; mhe poW;y d?mÉs ) yqem' járm; , y;JJyokª poWe aÉ/ j;gr;ÆIv;ih xrd" xt' pXy;ih xrd" xtÉmTyqwn' p’;d¦e" p[;„Ÿ%mupveXy yDopvIitnm;c;yR a;c;myTy;c;NtmuTq;PyoÿrtoŒ¦e" p[;co d.;Rn;StIyR teãv=tmXm;nmTy;/;y t]wn' d²=,en p;den;Xm;n-mÉ/Ï;pyeidmmXm;nm;roh;Xmev Tv' iSqro .v iÃWNtmpb;/Sv m; c Tv; iÃWNto v/IidTyqwn' p’;d¦e" p[;„Ÿ%mupveXyoÿrt a;c;yoRŒNv;rB/e juüy;Nmh;Vy;úitÉ.óRTv; dev;üitÉ.’ s'p;tm;Sye .UA³c" Sv;heit p[itmN]' .UA³c" Sv;h; .uvo yjU'iW Sv;h; Sv" s;m;in Sv;heit p[;²xtm;c;NtmuTq;y nmo v;t;yeTyen' p[d²=,mɦ' pár,ye¥mo v;t;y nmo aSTv¦ye nm" pOÉqVyw nm aoW/I>yo nmo voŒdO·;y bOhte kromITyÉ/gNtrÉ/gCz p[d;t" p[yCz;s;vmuãmw vedÉmTyqwn' p’;d¦e" p[;„Ÿ%mvSq;Py purSt;d;c;yR" p[Ty„Ÿ%St;vïlI kÚ¨t ¬ÿrt a;c;yRStmNyoŒ²º" pUryeÉ¥§;ve,etrSy pUr,mqwn' s'x;âSt b[÷cyR-mg;mup m; nySveit ko n;m;sITys;ivit n;m/ey' d´;ÿ];c;yoR jpit ih' .U.uRv" Svr;gN]; smgNmih p[ su mTy| yuyotn ) aár·;" s'cremih SvâSt crt;dyÉmTyq;Sy d²=,en hSten d²=,' hSt' gOð;tIN{ Ste hStmg[.Iõ;t; hStmg[.ITpUW; hStmg[.ITsivt; hStmg[.IdyRm; hSt-mg[.IÉNm]STvmÉs /mR,;ɦr;c;yRStveit p[;,;n;' g[âNqrsIit n;É.-dexm;r>y jpit p[;,;n;' g[âNqrÉs m; iv§s;mOt mOTyorNtr' kÚivRit d²=,m'smNvvmOXy mÉy v[t ”it údydexm;r>y jpit mÉy v[te údy' te aStu mm Écÿmnu Écÿ' te aStu ) mm v;cmekv[to juWSv bOhSpitSTv; inyunÿ_Ú myITyqwn' párdd;Ty¦ye Tv; párdd;Ém v;yve Tv; párdd;Ém dev;y Tv; siv]e párdd;MyÎSTv*W/I>y" párdd;Ém sveR>ySTv; deve>y" párdd;Ém sveR>ySTv; .Ute>y" párdd;Myár·ä; ”Tyqwn' s'x;âSt b[÷-c;yRÉs sÉm/ a;/eçpoŒx;n kmR kÚ¨ m; idv; Sv;PsIárTy¦ye sÉm/m;h;WRÉmit `Oten;ÿ_;" sÉm/ a;d/;Ty¦ye sÉm/m;h;W| bOhte j;tvedse ) yq; Tvm¦e sÉm/; sÉm?ys Evmhm;yuW; vcRs; tejs; sNy; me/y; p[Dy; p[jy; pxuÉ.b[R÷vcRsen;¥;´en /nen smeÉ/WIy Sv;h; aPsr;su y; me/; gN/veRWu c yNmn" ) dwvI me/; mnuãyj; s; m;' me/; surÉ.juRWt;' Sv;h; .U" Sv;h; .uv" Sv;h; Sv" Sv;h; .U.uRv" Sv" Sv;hetIy' du¨ÿ_;idit me%l;m;bÝIt ”y' du¨ÿ_;Tpárb;/m;n; v,| piv]' puntI m a;g;t( ) p[;,;p;n;>y;' blm;.rNtI Svs; devI su.g; me%leymOtSy goP]I tps" prSpI ßtI r=" shm;n; ar;tI" ) s; m; smNt;dÉ.pyeRih .{ e .t;RrSte me%le m; árW;meit m*ïI' b[;÷,Sy m*vI| r;jNySy muïÉmÅ;' t;mlI' vwXySy m*ïI' v; sveRW;mq pár/;n;in =*m' v; x;,' v;Ntr' b[;÷,Syw,eymuÿr' r*rv' r;jNySy;j' vwXySyw,ey' v; sveRW;' SvSTyy-noŒsIit d<@Ö p[yCz¹Tp[;,s'Émt' p;l;x' b[;÷,Sy bwLv' b[÷vcR-sk;mSy nwyg[o/' r;jNySy*duMbr' vwXySy p;l;x' v; sveRW;' m;tr' p[qm' É.=et;q;Ny;" suúdo .vTpUvRy; b[;÷,o É.=et .vit É.=;' dehIit .vNm?ymy; r;jNyo É.=;' .vit dehIit .vdNTyy; vwXyo deih É.=;' .vtIit =;' c ih' c n v/RyeºvTpUvRy; v; sveR p[;yɒÿ' ceduTp´et jIv; Sq jIvyt meTyenmp a;c;myeÆIv; Sq jIvyt m;po n;m Sq;mOt; n;m Sq Sv/; n;m Sq t;s;' vo .u²=WIy sumt* m; /ÿ ²xv; me .vt nmo voŒStu m; m; ih'És·eit .w=mupNy;útmU?v| i]r;];Ts;iv]I' p[b[Uy;ÿdhv;R p’;d¦e" pCzoŒ/RcRx" sv;RÉmTynUCy vedm;r>y;¦e v[tpt ”it `Oten;ÿ_;" sÉm/ a;d/;Ty¦e v[tpte v[t' cárãy;Ém tCzkƒy' tNme r;?yt;' Sv;h; ) v;yo v[tpte v[t' cárãy;Ém tCzkƒy' tNme r;?yt;' Sv;h; ) a;idTy v[tpte v[t' cárãy;Ém tCzkƒy' tNme r;?yt;' Sv;h; ) v[t;n;' v[tpte v[t' cárãy;Ém tCzkƒy' tNme r;?yt;' Sv;heit tdetd(v[t;dexn' svR] v[tsm;¢;v¦e v[tpte v[tmc;árW' tdxkù tNmeŒr;É/ Sv;heit mN];-Ns'nmyedqwn' s'x;âSt b[÷c;y;Rc;y;R/In" p[x;NtoŒ/"x;yI d<@-me%l;Éjnj$;/;rI S} ynOtm/um;'sgN/m;LyvjI| .veit i]r;]m=;r;-lv,;XyU?v| i]r;];Tp[;cI' vodIcI' v; idxmupinã£My pl;x' gTv; Vy;úitÉ.r>yJy Sq;lIp;kƒne‚; yDopvIt' d<@ÉmTyudSy p[Tyey;í*-

saptame brAhmaNamupanayIta paxcame brahmavarcasakAmaM navame tvAyuSkAmamekAdafe kSatriyaM dvAdafe vaifyaM nAti SoDafamupanayIta prasqSTavqSaNo hyeSa vqSalIbhUto bhavatIti tata enaM snAtamalaMkqtamAktAkSaM kqtanApitakqtyamAnayanti tamahatena vAsasA paridadhIta parImaM someti yathAvarNaM parImaM soma brahmaNA mahe frotrAya dadhmasi , yathemaM jarimA Na yAjjyok frotre adhi jAgarAjjIvAhi faradaH fataM pafyAhi faradaH fatamiti parImamindra brahmaNA mahe rASTrAya dadhmasi , yathemaM jarimA Na yAjjyogrASTre adhi jAgarAjjIvAhi faradaH fataM pafyAhi faradaH fatamiti parImaM poSa brahmaNA mahe poSAya dadhmasi , yathemaM jarimA Na yAjjyok poSe adhi jAgarAjjIvAhi faradaH fataM pafyAhi faradaH fatamityathainaM pafcAdagneH prAzmukhamupavefya yajxopavItinamAcArya AcAmayatyAcAntamutthApyottarato'gneH prAco darbhAnAstIrya teSvakSatamafmAnamatyAdhAya tatrainaM dakSiNena pAdenAfmAna-madhiSThApayedimamafmAnamArohAfmeva tvaM sthiro bhava dviSantamapabAdhasva mA ca tvA dviSanto vadhIdityathainaM pafcAdagneH prAzmukhamupavefyottarata AcAryo'nvArabdhe juhuyAnmahAvyAhqtibhirhutvA devAhutibhifca saMpAtamAsye bhUrqcaH svAheti pratimantraM bhUrqcaH svAhA bhuvo yajUMSi svAhA svaH sAmAni svAheti prAfitamAcAntamutthAya namo vAtAyetyenaM pradakSiNamagniM pariNayennamo vAtAya namo astvagnaye namaH pqthivyai nama oSadhIbhyo namo vo'dqSTAya bqhate karomItyadhigantaradhigaccha pradAtaH prayacchAsAvamuSmai vedamityathainaM pafcAdagneH prAzmukhamavasthApya purastAdAcAryaH pratyazmukhastAvaxjalI kuruta uttarata AcAryastamanyo'dbhiH pUrayennisrAveNetarasya pUraNamathainaM saMfAsti brahmacarya-magAmupa mA nayasveti ko nAmAsItyasAviti nAmadheyaM dadyAttatrAcAryo japati hiM bhUrbhuvaH svarAgantrA samaganmahi pra su martyaM yuyotana , ariSTAH saMcaremahi svasti caratAdayamityathAsya dakSiNena hastena dakSiNaM hastaM gqhNAtIndra ste hastamagrabhIddhAtA hastamagrabhItpUSA hastamagrabhItsavitA hastamagrabhIdaryamA hasta-magrabhInmitrastvamasi dharmaNAgnirAcAryastaveti prANAnAM granthirasIti nAbhi-defamArabhya japati prANAnAM granthirasi mA visrasAmqta mqtyorantaraM kurviti dakSiNamaMsamanvavamqfya mayi vrata iti hqdayadefamArabhya japati mayi vrate hqdayaM te astu mama cittamanu cittaM te astu , mama vAcamekavrato juSasva bqhaspatistvA niyunaktu mayItyathainaM paridadAtyagnaye tvA paridadAmi vAyave tvA paridadAmi devAya tvA savitre paridadAmyadbhyastvauSadhIbhyaH paridadAmi sarvebhyastvA devebhyaH paridadAmi sarvebhyastvA bhUtebhyaH paridadAmyariSTyA ityathainaM saMfAsti brahma-cAryasi samidha Adhehyapo'fAna karma kuru mA divA svApsIrityagnaye samidhamAhArSamiti ghqtenAktAH samidha AdadhAtyagnaye samidhamAhArSaM bqhate jAtavedase , yathA tvamagne samidhA samidhyasa evamahamAyuSA varcasA tejasA sanyA medhayA prajxayA prajayA pafubhirbrahmavarcasenAnnAdyena dhanena samedhiSIya svAhA apsarAsu yA medhA gandharveSu ca yanmanaH , daivI medhA manuSyajA sA mAM medhA surabhirjuSatAM svAhA bhUH svAhA bhuvaH svAhA svaH svAhA bhUrbhuvaH svaH svAhetIyaM duruktAditi mekhalAmAbadhnIta iyaM duruktAtparibAdhamAnA varNaM pavitraM punatI ma AgAt , prANApAnAbhyAM balamAbharantI svasA devI subhagA mekhaleyamqtasya goptrI tapasaH paraspI ghnatI rakSaH sahamAnA arAtIH , sA mA samantAdabhiparyehi bhadre bhartAraste mekhale mA riSAmeti mauxjIM brAhmaNasya maurvIM rAjanyasya muxjamifrAM tAmalIM vaifyasya mauxjIM vA sarveSAmatha paridhAnAni kSaumaM vA fANaM vAntaraM brAhmaNasyaiNeyamuttaraM rauravaM rAjanyasyAjaM vaifyasyaiNeyaM vA sarveSAM svastyaya-no'sIti daNDaM prayacchetprANasaMmitaM pAlAfaM brAhmaNasya bailvaM brahmavarca-sakAmasya naiyagrodhaM rAjanyasyaudumbaraM vaifyasya pAlAfaM vA sarveSAM mAtaraM prathamaM bhikSetAthAnyAH suhqdo bhavatpUrvayA brAhmaNo bhikSeta bhavati bhikSAM dehIti bhavanmadhyamayA rAjanyo bhikSAM bhavati dehIti bhavadantyayA vaifyo dehi bhikSAM bhavatIti kSAM ca hiM ca na vardhayedbhavatpUrvayA vA sarve prAyafcittaM cedutpadyeta jIvA stha jIvayata metyenamapa AcAmayejjIvA stha jIvayata mApo nAma sthAmqtA nAma stha svadhA nAma stha tAsAM vo bhukSiSIya sumatau mA dhatta fivA me bhavata namo vo'stu mA mA hiMsiSTeti bhaikSamupanyAhqtamUrdhvaM trirAtrAtsAvitrIM prabrUyAttadaharvA pafcAdagneH paccho'rdharcafaH sarvAmityanUcya vedamArabhyAgne vratapata iti ghqtenAktAH samidha AdadhAtyagne vratapate vrataM cariSyAmi tacchakeyaM tanme rAdhyatAM svAhA , vAyo vratapate vrataM cariSyAmi tacchakeyaM tanme rAdhyatAM svAhA , Aditya vratapate vrataM cariSyAmi tacchakeyaM tanme rAdhyatAM svAhA , vratAnAM vratapate vrataM cariSyAmi tacchakeyaM tanme rAdhyatAM svAheti tadetadvratAdefanaM sarvatra vratasamAptAvagne vratapate vratamacAriSaM tadafakaM tanme'rAdhi svAheti mantrA-nsaMnamayedathainaM saMfAsti brahmacAryAcAryAdhInaH prafAnto'dhaHfAyI daNDa-mekhalAjinajaTAdhArI str?yanqtamadhumAMsagandhamAlyavarjIM bhaveti trirAtramakSArA-lavaNAfyUrdhvaM trirAtrAtprAcIM vodIcIM vA difamupaniSkramya palAfaM gatvA vyAhqtibhirabhyajya sthAlIpAkeneSTvA yajxopavItaM daNDamityudasya pratyeyAdgau-

saptame brAhmaNamupanayIta paxcame brahmavarcasakAmaM navame tvAyuSkAmamekAdafe kSatriyaM dvAdafe vaifyaM nAti SoDafamupanayIta prasqSTavqSaNo hyeSa vqSalIbhUto bhavatIti tata enaM snAtamalaMkqtamAktAkSaM kqtanApitakqtyamAnayanti tamahatena vAsasA paridadhIta parImaM someti yathAvarNaM parImaM soma brahmaNA mahe frotrAya dadhmasi , yathemaM jarimA Na yAjjyok frotre adhi jAgarAjjIvAhi faradaH fataM pafyAhi faradaH fatamiti parImamindra brahmaNA mahe rASTrAya dadhmasi , yathemaM jarimA Na yAjjyogrASTre adhi jAgarAjjIvAhi faradaH fataM pafyAhi faradaH fatamiti parImaM poSa brahmaNA mahe poSAya dadhmasi , yathemaM jarimA Na yAjjyok poSe adhi jAgarAjjIvAhi faradaH fataM pafyAhi faradaH fatamityathainaM pafcAdagneH prAzmukhamupavefya yajxopavItinamAcArya AcAmayatyAcAntamutthApyottarato'gneH prAco darbhAnAstIrya teSvakSatamafmAnamatyAdhAya tatrainaM dakSiNena pAdenAfmAna-madhiSThApayedimamafmAnamArohAfmeva tvaM sthiro bhava dviSantamapabAdhasva mA ca tvA dviSanto vadhIdityathainaM pafcAdagneH prAzmukhamupavefyottarata AcAryo'nvArabdhe juhuyAnmahAvyAhqtibhirhutvA devAhutibhifca saMpAtamAsye bhUrqcaH svAheti pratimantraM bhUrqcaH svAhA bhuvo yajUMSi svAhA svaH sAmAni svAheti prAfitamAcAntamutthAya namo vAtAyetyenaM pradakSiNamagniM pariNayennamo vAtAya namo astvagnaye namaH pqthivyai nama oSadhIbhyo namo vo'dqSTAya bqhate karomItyadhigantaradhigaccha pradAtaH prayacchAsAvamuSmai vedamityathainaM pafcAdagneH prAzmukhamavasthApya purastAdAcAryaH pratyazmukhastAvaxjalI kuruta uttarata AcAryastamanyo'dbhiH pUrayennisrAveNetarasya pUraNamathainaM saMfAsti brahmacarya-magAmupa mA nayasveti ko nAmAsItyasAviti nAmadheyaM dadyAttatrAcAryo japati hiM bhUrbhuvaH svarAgantrA samaganmahi pra su martyaM yuyotana , ariSTAH saMcaremahi svasti caratAdayamityathAsya dakSiNena hastena dakSiNaM hastaM gqhNAtIndra ste hastamagrabhIddhAtA hastamagrabhItpUSA hastamagrabhItsavitA hastamagrabhIdaryamA hasta-magrabhInmitrastvamasi dharmaNAgnirAcAryastaveti prANAnAM granthirasIti nAbhi-defamArabhya japati prANAnAM granthirasi mA visrasAmqta mqtyorantaraM kurviti dakSiNamaMsamanvavamqfya mayi vrata iti hqdayadefamArabhya japati mayi vrate hqdayaM te astu mama cittamanu cittaM te astu , mama vAcamekavrato juSasva bqhaspatistvA niyunaktu mayItyathainaM paridadAtyagnaye tvA paridadAmi vAyave tvA paridadAmi devAya tvA savitre paridadAmyadbhyastvauSadhIbhyaH paridadAmi sarvebhyastvA devebhyaH paridadAmi sarvebhyastvA bhUtebhyaH paridadAmyariSTyA ityathainaM saMfAsti brahma-cAryasi samidha Adhehyapo'fAna karma kuru mA divA svApsIrityagnaye samidhamAhArSamiti ghqtenAktAH samidha AdadhAtyagnaye samidhamAhArSaM bqhate jAtavedase , yathA tvamagne samidhA samidhyasa evamahamAyuSA varcasA tejasA sanyA medhayA prajxayA prajayA pafubhirbrahmavarcasenAnnAdyena dhanena samedhiSIya svAhA apsarAsu yA medhA gandharveSu ca yanmanaH , daivI medhA manuSyajA sA mAM medhA surabhirjuSatAM svAhA bhUH svAhA bhuvaH svAhA svaH svAhA bhUrbhuvaH svaH svAhetIyaM duruktAditi mekhalAmAbadhnIta iyaM duruktAtparibAdhamAnA varNaM pavitraM punatI ma AgAt , prANApAnAbhyAM balamAbharantI svasA devI subhagA mekhaleyamqtasya goptrI tapasaH paraspI ghnatI rakSaH sahamAnA arAtIH , sA mA samantAdabhiparyehi bhadre bhartAraste mekhale mA riSAmeti mauxjIM brAhmaNasya maurvIM rAjanyasya muxjamifrAM tAmalIM vaifyasya mauxjIM vA sarveSAmatha paridhAnAni kSaumaM vA fANaM vAntaraM brAhmaNasyaiNeyamuttaraM rauravaM rAjanyasyAjaM vaifyasyaiNeyaM vA sarveSAM svastyaya-no'sIti daNDaM prayacchetprANasaMmitaM pAlAfaM brAhmaNasya bailvaM brahmavarca-sakAmasya naiyagrodhaM rAjanyasyaudumbaraM vaifyasya pAlAfaM vA sarveSAM mAtaraM prathamaM bhikSetAthAnyAH suhqdo bhavatpUrvayA brAhmaNo bhikSeta bhavati bhikSAM dehIti bhavanmadhyamayA rAjanyo bhikSAM bhavati dehIti bhavadantyayA vaifyo dehi bhikSAM bhavatIti kSAM ca hiM ca na vardhayedbhavatpUrvayA vA sarve prAyafcittaM cedutpadyeta jIvA stha jIvayata metyenamapa AcAmayejjIvA stha jIvayata mApo nAma sthAmqtA nAma stha svadhA nAma stha tAsAM vo bhukSiSIya sumatau mA dhatta fivA me bhavata namo vo'stu mA mA hiMsiSTeti bhaikSamupanyAhqtamUrdhvaM trirAtrAtsAvitrIM prabrUyAttadaharvA pafcAdagneH paccho'rdharcafaH sarvAmityanUcya vedamArabhyAgne vratapata iti ghqtenAktAH samidha AdadhAtyagne vratapate vrataM cariSyAmi tacchakeyaM tanme rAdhyatAM svAhA , vAyo vratapate vrataM cariSyAmi tacchakeyaM tanme rAdhyatAM svAhA , Aditya vratapate vrataM cariSyAmi tacchakeyaM tanme rAdhyatAM svAhA , vratAnAM vratapate vrataM cariSyAmi tacchakeyaM tanme rAdhyatAM svAheti tadetadvratAdefanaM sarvatra vratasamAptAvagne vratapate vratamacAriSaM tadafakaM tanme'rAdhi svAheti mantrA-nsaMnamayedathainaM saMfAsti brahmacAryAcAryAdhInaH prafAnto'dhaHfAyI daNDa-mekhalAjinajaTAdhArI str! yanqtamadhumAMsagandhamAlyavarjIM bhaveti trirAtramakSArA-lavaNAfyUrdhvaM trirAtrAtprAcIM vodIcIM vA difamupaniSkramya palAfaM gatvA vyAhqtibhirabhyajya sthAlIpAkeneSTvA yajxopavItaM daNDamityudasya pratyeyAdgau-

सप्तमे ब्राह्मणमुपनयीत पञ्चमे ब्रह्मवर्चसकामं नवमे त्वायुष्काममेकादशे क्षत्रियं द्वादशे वैश्यं नाति षोडशमुपनयीत प्रसृष्टवृषणो ह्येष वृषलीभूतो भवतीति तत एनं स्नातमलंकृतमाक्ताक्षं कृतनापितकृत्यमानयन्ति तमहतेन वाससा परिदधीत परीमं सोमेति यथावर्णं परीमं सोम ब्रह्मणा महे श्रोत्राय दध्मसि । यथेमं जरिमा ण याज्ज्योक् श्रोत्रे अधि जागराज्जीवाहि शरदः शतं पश्याहि शरदः शतमिति परीममिन्द्र ब्रह्मणा महे राष्ट्राय दध्मसि । यथेमं जरिमा ण याज्ज्योग्राष्ट्रे अधि जागराज्जीवाहि शरदः शतं पश्याहि शरदः शतमिति परीमं पोष ब्रह्मणा महे पोषाय दध्मसि । यथेमं जरिमा ण याज्ज्योक् पोषे अधि जागराज्जीवाहि शरदः शतं पश्याहि शरदः शतमित्यथैनं पश्चादग्नेः प्राङ्मुखमुपवेश्य यज्ञोपवीतिनमाचार्य आचामयत्याचान्तमुत्थाप्योत्तरतोऽग्नेः प्राचो दर्भानास्तीर्य तेष्वक्षतमश्मानमत्याधाय तत्रैनं दक्षिणेन पादेनाश्मान-मधिष्ठापयेदिममश्मानमारोहाश्मेव त्वं स्थिरो भव द्विषन्तमपबाधस्व मा च त्वा द्विषन्तो वधीदित्यथैनं पश्चादग्नेः प्राङ्मुखमुपवेश्योत्तरत आचार्योऽन्वारब्धे जुहुयान्महाव्याहृतिभिर्हुत्वा देवाहुतिभिश्च संपातमास्ये भूरृचः स्वाहेति प्रतिमन्त्रं भूरृचः स्वाहा भुवो यजूंषि स्वाहा स्वः सामानि स्वाहेति प्राशितमाचान्तमुत्थाय नमो वातायेत्येनं प्रदक्षिणमग्निं परिणयेन्नमो वाताय नमो अस्त्वग्नये नमः पृथिव्यै नम ओषधीभ्यो नमो वोऽदृष्टाय बृहते करोमीत्यधिगन्तरधिगच्छ प्रदातः प्रयच्छासावमुष्मै वेदमित्यथैनं पश्चादग्नेः प्राङ्मुखमवस्थाप्य पुरस्तादाचार्यः प्रत्यङ्मुखस्तावञ्जली कुरुत उत्तरत आचार्यस्तमन्योऽद्भिः पूरयेन्निस्रावेणेतरस्य पूरणमथैनं संशास्ति ब्रह्मचर्य-मगामुप मा नयस्वेति को नामासीत्यसाविति नामधेयं दद्यात्तत्राचार्यो जपति हिं भूर्भुवः स्वरागन्त्रा समगन्महि प्र सु मर्त्यं युयोतन । अरिष्टाः संचरेमहि स्वस्ति चरतादयमित्यथास्य दक्षिणेन हस्तेन दक्षिणं हस्तं गृह्णातीन्द्र स्ते हस्तमग्रभीद्धाता हस्तमग्रभीत्पूषा हस्तमग्रभीत्सविता हस्तमग्रभीदर्यमा हस्त-मग्रभीन्मित्रस्त्वमसि धर्मणाग्निराचार्यस्तवेति प्राणानां ग्रन्थिरसीति नाभि-देशमारभ्य जपति प्राणानां ग्रन्थिरसि मा विस्रसामृत मृत्योरन्तरं कुर्विति दक्षिणमंसमन्ववमृश्य मयि व्रत इति हृदयदेशमारभ्य जपति मयि व्रते हृदयं ते अस्तु मम चित्तमनु चित्तं ते अस्तु । मम वाचमेकव्रतो जुषस्व बृहस्पतिस्त्वा नियुनक्तु मयीत्यथैनं परिददात्यग्नये त्वा परिददामि वायवे त्वा परिददामि देवाय त्वा सवित्रे परिददाम्यद्भ्यस्त्वौषधीभ्यः परिददामि सर्वेभ्यस्त्वा देवेभ्यः परिददामि सर्वेभ्यस्त्वा भूतेभ्यः परिददाम्यरिष्ट्या इत्यथैनं संशास्ति ब्रह्म-चार्यसि समिध आधेह्यपोऽशान कर्म कुरु मा दिवा स्वाप्सीरित्यग्नये समिधमाहार्षमिति घृतेनाक्ताः समिध आदधात्यग्नये समिधमाहार्षं बृहते जातवेदसे । यथा त्वमग्ने समिधा समिध्यस एवमहमायुषा वर्चसा तेजसा सन्या मेधया प्रज्ञया प्रजया पशुभिर्ब्रह्मवर्चसेनान्नाद्येन धनेन समेधिषीय स्वाहा अप्सरासु या मेधा गन्धर्वेषु च यन्मनः । दैवी मेधा मनुष्यजा सा मां मेधा सुरभिर्जुषतां स्वाहा भूः स्वाहा भुवः स्वाहा स्वः स्वाहा भूर्भुवः स्वः स्वाहेतीयं दुरुक्तादिति मेखलामाबध्नीत इयं दुरुक्तात्परिबाधमाना वर्णं पवित्रं पुनती म आगात् । प्राणापानाभ्यां बलमाभरन्ती स्वसा देवी सुभगा मेखलेयमृतस्य गोप्त्री तपसः परस्पी घ्नती रक्षः सहमाना अरातीः । सा मा समन्तादभिपर्येहि भद्रे भर्तारस्ते मेखले मा रिषामेति मौञ्जीं ब्राह्मणस्य मौर्वीं राजन्यस्य मुञ्जमिश्रां तामलीं वैश्यस्य मौञ्जीं वा सर्वेषामथ परिधानानि क्षौमं वा शाणं वान्तरं ब्राह्मणस्यैणेयमुत्तरं रौरवं राजन्यस्याजं वैश्यस्यैणेयं वा सर्वेषां स्वस्त्यय-नोऽसीति दण्डं प्रयच्छेत्प्राणसंमितं पालाशं ब्राह्मणस्य बैल्वं ब्रह्मवर्च-सकामस्य नैयग्रोधं राजन्यस्यौदुम्बरं वैश्यस्य पालाशं वा सर्वेषां मातरं प्रथमं भिक्षेताथान्याः सुहृदो भवत्पूर्वया ब्राह्मणो भिक्षेत भवति भिक्षां देहीति भवन्मध्यमया राजन्यो भिक्षां भवति देहीति भवदन्त्यया वैश्यो देहि भिक्षां भवतीति क्षां च हिं च न वर्धयेद्भवत्पूर्वया वा सर्वे प्रायश्चित्तं चेदुत्पद्येत जीवा स्थ जीवयत मेत्येनमप आचामयेज्जीवा स्थ जीवयत मापो नाम स्थामृता नाम स्थ स्वधा नाम स्थ तासां वो भुक्षिषीय सुमतौ मा धत्त शिवा मे भवत नमो वोऽस्तु मा मा हिंसिष्टेति भैक्षमुपन्याहृतमूर्ध्वं त्रिरात्रात्सावित्रीं प्रब्रूयात्तदहर्वा पश्चादग्नेः पच्छोऽर्धर्चशः सर्वामित्यनूच्य वेदमारभ्याग्ने व्रतपत इति घृतेनाक्ताः समिध आदधात्यग्ने व्रतपते व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यतां स्वाहा । वायो व्रतपते व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यतां स्वाहा । आदित्य व्रतपते व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यतां स्वाहा । व्रतानां व्रतपते व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यतां स्वाहेति तदेतद्व्रतादेशनं सर्वत्र व्रतसमाप्तावग्ने व्रतपते व्रतमचारिषं तदशकं तन्मेऽराधि स्वाहेति मन्त्रा-न्संनमयेदथैनं संशास्ति ब्रह्मचार्याचार्याधीनः प्रशान्तोऽधःशायी दण्ड-मेखलाजिनजटाधारी स्त्र्?यनृतमधुमांसगन्धमाल्यवर्जीं भवेति त्रिरात्रमक्षारा-लवणाश्यूर्ध्वं त्रिरात्रात्प्राचीं वोदीचीं वा दिशमुपनिष्क्रम्य पलाशं गत्वा व्याहृतिभिरभ्यज्य स्थालीपाकेनेष्ट्वा यज्ञोपवीतं दण्डमित्युदस्य प्रत्येयाद्गौ-

सप्तमे ब्राह्मणमुपनयीत पञ्चमे ब्रह्मवर्चसकामं नवमे त्वायुष्काममेकादशे क्षत्रियं द्वादशे वैश्यं नाति षोडशमुपनयीत प्रसृष्टवृषणो ह्येष वृषलीभूतो भवतीति तत एनं स्नातमलंकृतमाक्ताक्षं कृतनापितकृत्यमानयन्ति तमहतेन वाससा परिदधीत परीमं सोमेति यथावर्णं परीमं सोम ब्रह्मणा महे श्रोत्राय दध्मसि । यथेमं जरिमा ण याज्ज्योक् श्रोत्रे अधि जागराज्जीवाहि शरदः शतं पश्याहि शरदः शतमिति परीममिन्द्र ब्रह्मणा महे राष्ट्राय दध्मसि । यथेमं जरिमा ण याज्ज्योग्राष्ट्रे अधि जागराज्जीवाहि शरदः शतं पश्याहि शरदः शतमिति परीमं पोष ब्रह्मणा महे पोषाय दध्मसि । यथेमं जरिमा ण याज्ज्योक् पोषे अधि जागराज्जीवाहि शरदः शतं पश्याहि शरदः शतमित्यथैनं पश्चादग्नेः प्राङ्मुखमुपवेश्य यज्ञोपवीतिनमाचार्य आचामयत्याचान्तमुत्थाप्योत्तरतोऽग्नेः प्राचो दर्भानास्तीर्य तेष्वक्षतमश्मानमत्याधाय तत्रैनं दक्षिणेन पादेनाश्मान-मधिष्ठापयेदिममश्मानमारोहाश्मेव त्वं स्थिरो भव द्विषन्तमपबाधस्व मा च त्वा द्विषन्तो वधीदित्यथैनं पश्चादग्नेः प्राङ्मुखमुपवेश्योत्तरत आचार्योऽन्वारब्धे जुहुयान्महाव्याहृतिभिर्हुत्वा देवाहुतिभिश्च संपातमास्ये भूरृचः स्वाहेति प्रतिमन्त्रं भूरृचः स्वाहा भुवो यजूंषि स्वाहा स्वः सामानि स्वाहेति प्राशितमाचान्तमुत्थाय नमो वातायेत्येनं प्रदक्षिणमग्निं परिणयेन्नमो वाताय नमो अस्त्वग्नये नमः पृथिव्यै नम ओषधीभ्यो नमो वोऽदृष्टाय बृहते करोमीत्यधिगन्तरधिगच्छ प्रदातः प्रयच्छासावमुष्मै वेदमित्यथैनं पश्चादग्नेः प्राङ्मुखमवस्थाप्य पुरस्तादाचार्यः प्रत्यङ्मुखस्तावञ्जली कुरुत उत्तरत आचार्यस्तमन्योऽद्भिः पूरयेन्निस्रावेणेतरस्य पूरणमथैनं संशास्ति ब्रह्मचर्य-मगामुप मा नयस्वेति को नामासीत्यसाविति नामधेयं दद्यात्तत्राचार्यो जपति हिं भूर्भुवः स्वरागन्त्रा समगन्महि प्र सु मर्त्यं युयोतन । अरिष्टाः संचरेमहि स्वस्ति चरतादयमित्यथास्य दक्षिणेन हस्तेन दक्षिणं हस्तं गृह्णातीन्द्र स्ते हस्तमग्रभीद्धाता हस्तमग्रभीत्पूषा हस्तमग्रभीत्सविता हस्तमग्रभीदर्यमा हस्त-मग्रभीन्मित्रस्त्वमसि धर्मणाग्निराचार्यस्तवेति प्राणानां ग्रन्थिरसीति नाभि-देशमारभ्य जपति प्राणानां ग्रन्थिरसि मा विस्रसामृत मृत्योरन्तरं कुर्विति दक्षिणमंसमन्ववमृश्य मयि व्रत इति हृदयदेशमारभ्य जपति मयि व्रते हृदयं ते अस्तु मम चित्तमनु चित्तं ते अस्तु । मम वाचमेकव्रतो जुषस्व बृहस्पतिस्त्वा नियुनक्तु मयीत्यथैनं परिददात्यग्नये त्वा परिददामि वायवे त्वा परिददामि देवाय त्वा सवित्रे परिददाम्यद्भ्यस्त्वौषधीभ्यः परिददामि सर्वेभ्यस्त्वा देवेभ्यः परिददामि सर्वेभ्यस्त्वा भूतेभ्यः परिददाम्यरिष्ट्या इत्यथैनं संशास्ति ब्रह्म-चार्यसि समिध आधेह्यपोऽशान कर्म कुरु मा दिवा स्वाप्सीरित्यग्नये समिधमाहार्षमिति घृतेनाक्ताः समिध आदधात्यग्नये समिधमाहार्षं बृहते जातवेदसे । यथा त्वमग्ने समिधा समिध्यस एवमहमायुषा वर्चसा तेजसा सन्या मेधया प्रज्ञया प्रजया पशुभिर्ब्रह्मवर्चसेनान्नाद्येन धनेन समेधिषीय स्वाहा अप्सरासु या मेधा गन्धर्वेषु च यन्मनः । दैवी मेधा मनुष्यजा सा मां मेधा सुरभिर्जुषतां स्वाहा भूः स्वाहा भुवः स्वाहा स्वः स्वाहा भूर्भुवः स्वः स्वाहेतीयं दुरुक्तादिति मेखलामाबध्नीत इयं दुरुक्तात्परिबाधमाना वर्णं पवित्रं पुनती म आगात् । प्राणापानाभ्यां बलमाभरन्ती स्वसा देवी सुभगा मेखलेयमृतस्य गोप्त्री तपसः परस्पी घ्नती रक्षः सहमाना अरातीः । सा मा समन्तादभिपर्येहि भद्रे भर्तारस्ते मेखले मा रिषामेति मौञ्जीं ब्राह्मणस्य मौर्वीं राजन्यस्य मुञ्जमिश्रां तामलीं वैश्यस्य मौञ्जीं वा सर्वेषामथ परिधानानि क्षौमं वा शाणं वान्तरं ब्राह्मणस्यैणेयमुत्तरं रौरवं राजन्यस्याजं वैश्यस्यैणेयं वा सर्वेषां स्वस्त्यय-नोऽसीति दण्डं प्रयच्छेत्प्राणसंमितं पालाशं ब्राह्मणस्य बैल्वं ब्रह्मवर्च-सकामस्य नैयग्रोधं राजन्यस्यौदुम्बरं वैश्यस्य पालाशं वा सर्वेषां मातरं प्रथमं भिक्षेताथान्याः सुहृदो भवत्पूर्वया ब्राह्मणो भिक्षेत भवति भिक्षां देहीति भवन्मध्यमया राजन्यो भिक्षां भवति देहीति भवदन्त्यया वैश्यो देहि भिक्षां भवतीति क्षां च हिं च न वर्धयेद्भवत्पूर्वया वा सर्वे प्रायश्चित्तं चेदुत्पद्येत जीवा स्थ जीवयत मेत्येनमप आचामयेज्जीवा स्थ जीवयत मापो नाम स्थामृता नाम स्थ स्वधा नाम स्थ तासां वो भुक्षिषीय सुमतौ मा धत्त शिवा मे भवत नमो वोऽस्तु मा मा हिंसिष्टेति भैक्षमुपन्याहृतमूर्ध्वं त्रिरात्रात्सावित्रीं प्रब्रूयात्तदहर्वा पश्चादग्नेः पच्छोऽर्धर्चशः सर्वामित्यनूच्य वेदमारभ्याग्ने व्रतपत इति घृतेनाक्ताः समिध आदधात्यग्ने व्रतपते व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यतां स्वाहा । वायो व्रतपते व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यतां स्वाहा । आदित्य व्रतपते व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यतां स्वाहा । व्रतानां व्रतपते व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यतां स्वाहेति तदेतद्व्रतादेशनं सर्वत्र व्रतसमाप्तावग्ने व्रतपते व्रतमचारिषं तदशकं तन्मेऽराधि स्वाहेति मन्त्रा-न्संनमयेदथैनं संशास्ति ब्रह्मचार्याचार्याधीनः प्रशान्तोऽधःशायी दण्ड-मेखलाजिनजटाधारी स्त्र्! यनृतमधुमांसगन्धमाल्यवर्जीं भवेति त्रिरात्रमक्षारा-लवणाश्यूर्ध्वं त्रिरात्रात्प्राचीं वोदीचीं वा दिशमुपनिष्क्रम्य पलाशं गत्वा व्याहृतिभिरभ्यज्य स्थालीपाकेनेष्ट्वा यज्ञोपवीतं दण्डमित्युदस्य प्रत्येयाद्गौ-


75

Å;vy" s;iv]I' p[b[Uy;´qopnyne mns; s;ms;iv]I' c som' r;j;nÉmTy;idtXzNd;'Sy/ITy yq;qRm=t/;n;n;' dݒ nv;ütIjuRhoTyOWINdev;'XzNd;'SyOco yjU'iW s;m;in 1-6 Ac' s;m; yj;mhe sdsSpitmºÚt' me/;k;rÉmit 7-9 Et;s;mev pUv;RÉ." W²@±." pUv| tpRyed;c;yRm;c;y;|’ jwÉmin' tlvk;r' s;Tymug[' r;,;yin' duv;Rss' c .;guár' g*¨¾<@Ö g*guRlÉv' .gvNtm*pmNyv' k;rÉ@Ö s;vÉ,| g;Gy| v;WRgy;mÉ.mN} y hÉv"xeW' p[;Xy p[;ð¼ p[/Iyt a;¦eye sm;¢eŒj EeN{ e meWo g*" p;vm;ne pvRd²=,; s b[÷c;ár,’opsmet;N.ojyed( s;iv]mh" k;ÍNt ¬TsgeR c p²=,I' r;i]' n m;'smXnIy;¥ Å;õ' n lom;in s'h;rye¥ ²S]ymupey;dOt*

frAvaNyAmupAkaraNaM prauSThapadyAM vA hastena trInprANAyAmAnAyamyAcamya sarve purastAjjapaM japanti saha no'stu saha no bhunaktu saha no vIryavadastu mA vidviSAmahe sarveSAM no vIryavadastviti tebhyaH sAvitrIM prabrUyAdyathopanayane manasA sAmasAvitrIM ca somaM rAjAnamityAditafchandAMsyadhItya yathArthamakSatadhAnAnAM dadhnafca navAhutIrjuhotyqSIndevAMfchandAMsyqco yajUMSi sAmAni 1-6 qcaM sAmA yajAmahe sadasaspatimadbhutaM medhAkAramiti 7-9 etAsAmeva pUrvAbhiH SaDbhiH pUrvaM tarpayedAcAryamAcAryAMfca jaiminiM talavakAraM sAtyamugraM rANAyaniM durvAsasaM ca bhAguriM gauruNDiM gaurgulaviM bhagavantamaupamanyavaM kAraDiM sAvarNiM gArgyaM vArSagaNyaM daivantyamityetAMstrayodafa dhAnAvantaM dadhikrAvNa ityetAbhyAmabhima ntr?ya haviHfeSaM prAfya prAhNe pradhIyata Agneye samApte'ja aindre meSo gauH pAvamAne parvadakSiNA sa brahmacAriNafcopasametAnbhojayed sAvitramahaH kAzkSanta utsarge ca pakSiNIM rAtriM na mAMsamafnIyAnna frAddhaM na lomAni saMhArayenna striyamupeyAdqtau

frAvaNyAmupAkaraNaM prauSThapadyAM vA hastena trInprANAyAmAnAyamyAcamya sarve purastAjjapaM japanti saha no'stu saha no bhunaktu saha no vIryavadastu mA vidviSAmahe sarveSAM no vIryavadastviti tebhyaH sAvitrIM prabrUyAdyathopanayane manasA sAmasAvitrIM ca somaM rAjAnamityAditafchandAMsyadhItya yathArthamakSatadhAnAnAM dadhnafca navAhutIrjuhotyqSIndevAMfchandAMsyqco yajUMSi sAmAni 1-6 qcaM sAmA yajAmahe sadasaspatimadbhutaM medhAkAramiti 7-9 etAsAmeva pUrvAbhiH SaDbhiH pUrvaM tarpayedAcAryamAcAryAMfca jaiminiM talavakAraM sAtyamugraM rANAyaniM durvAsasaM ca bhAguriM gauruNDiM gaurgulaviM bhagavantamaupamanyavaM kAraDiM sAvarNiM gArgyaM vArSagaNyaM daivantyamityetAMstrayodafa dhAnAvantaM dadhikrAvNa ityetAbhyAmabhimantr! ya haviHfeSaM prAfya prAhNe pradhIyata Agneye samApte'ja aindre meSo gauH pAvamAne parvadakSiNA sa brahmacAriNafcopasametAnbhojayed sAvitramahaH kAzkSanta utsarge ca pakSiNIM rAtriM na mAMsamafnIyAnna frAddhaM na lomAni saMhArayenna striyamupeyAdqtau

श्रावण्यामुपाकरणं प्रौष्ठपद्यां वा हस्तेन त्रीन्प्राणायामानायम्याचम्य सर्वे पुरस्ताज्जपं जपन्ति सह नोऽस्तु सह नो भुनक्तु सह नो वीर्यवदस्तु मा विद्विषामहे सर्वेषां नो वीर्यवदस्त्विति तेभ्यः सावित्रीं प्रब्रूयाद्यथोपनयने मनसा सामसावित्रीं च सोमं राजानमित्यादितश्छन्दांस्यधीत्य यथार्थमक्षतधानानां दध्नश्च नवाहुतीर्जुहोत्यृषीन्देवांश्छन्दांस्यृचो यजूंषि सामानि १-६ ऋचं सामा यजामहे सदसस्पतिमद्भुतं मेधाकारमिति ७-९ एतासामेव पूर्वाभिः षड्भिः पूर्वं तर्पयेदाचार्यमाचार्यांश्च जैमिनिं तलवकारं सात्यमुग्रं राणायनिं दुर्वाससं च भागुरिं गौरुण्डिं गौर्गुलविं भगवन्तमौपमन्यवं कारडिं सावर्णिं गार्ग्यं वार्षगण्यं दैवन्त्यमित्येतांस्त्रयोदश धानावन्तं दधिक्राव्ण इत्येताभ्यामभिम न्त्र्?य हविःशेषं प्राश्य प्राह्णे प्रधीयत आग्नेये समाप्तेऽज ऐन्द्रे मेषो गौः पावमाने पर्वदक्षिणा स ब्रह्मचारिणश्चोपसमेतान्भोजयेद् सावित्रमहः काङ्क्षन्त उत्सर्गे च पक्षिणीं रात्रिं न मांसमश्नीयान्न श्राद्धं न लोमानि संहारयेन्न स्त्रियमुपेयादृतौ

श्रावण्यामुपाकरणं प्रौष्ठपद्यां वा हस्तेन त्रीन्प्राणायामानायम्याचम्य सर्वे पुरस्ताज्जपं जपन्ति सह नोऽस्तु सह नो भुनक्तु सह नो वीर्यवदस्तु मा विद्विषामहे सर्वेषां नो वीर्यवदस्त्विति तेभ्यः सावित्रीं प्रब्रूयाद्यथोपनयने मनसा सामसावित्रीं च सोमं राजानमित्यादितश्छन्दांस्यधीत्य यथार्थमक्षतधानानां दध्नश्च नवाहुतीर्जुहोत्यृषीन्देवांश्छन्दांस्यृचो यजूंषि सामानि १-६ ऋचं सामा यजामहे सदसस्पतिमद्भुतं मेधाकारमिति ७-९ एतासामेव पूर्वाभिः षड्भिः पूर्वं तर्पयेदाचार्यमाचार्यांश्च जैमिनिं तलवकारं सात्यमुग्रं राणायनिं दुर्वाससं च भागुरिं गौरुण्डिं गौर्गुलविं भगवन्तमौपमन्यवं कारडिं सावर्णिं गार्ग्यं वार्षगण्यं दैवन्त्यमित्येतांस्त्रयोदश धानावन्तं दधिक्राव्ण इत्येताभ्यामभिमन्त्र्! य हविःशेषं प्राश्य प्राह्णे प्रधीयत आग्नेये समाप्तेऽज ऐन्द्रे मेषो गौः पावमाने पर्वदक्षिणा स ब्रह्मचारिणश्चोपसमेतान्भोजयेद् सावित्रमहः काङ्क्षन्त उत्सर्गे च पक्षिणीं रात्रिं न मांसमश्नीयान्न श्राद्धं न लोमानि संहारयेन्न स्त्रियमुपेयादृतौ


90

Ã;dx mh;n;É»k;" s'vTsr; nv W$( ]y ”it ivkLp;" s'vTsrÉmTyekƒ ip]; ceC½t; mh;n;»ä" s'vTsr' b[÷cy| creCzÚKlwkv;s; v[t' tu .UyiStϼi¶v;q;sIt nÿ_' tSy Õã,e .ojn;Cz;dne .vt ”Tyekƒ xuKl' cwv párd?y;{ ;gdoW;¥ Õã,' sv;RSvPsUpSpOxedbuÿ_;" xKvyR ”it n;v; n p[˜;y;Tp[;,s'xye tUpSpOxedu.yt aip v; g;" p;yyeTpxUÿ_;" xKvyR ”it vW| n;NtdR/It zT]e, p[it vW| inã£;medevmSy crt" k;mvWIR pjRNyo .vit b[÷cy;RNt Ekr;]mupoiWt ar

dvAdafa mahAnAmnikAH saMvatsarA nava SaT traya iti vikalpAH saMvatsaramityeke pitrA cecchrutA mahAnAmnyaH saMvatsaraM brahmacaryaM carecchuklaikavAsA vrataM tu bhUyastiSTheddivAthAsIta naktaM tasya kqSNe bhojanAcchAdane bhavata ityeke fuklaM caiva paridadhyAdra ?AgadoSAnna kqSNaM sarvAsvapsUpaspqfedabuktAH fakvarya iti nAvA na prasnAyAtprANasaMfaye tUpaspqfedubhayata api vA gAH pAyayetpafUktAH fakvarya iti varSaM nAntardadhIta chattreNa prati varSaM niSkrAmedevamasya carataH kAmavarSI parjanyo bhavati brahmacaryAnta ekarAtramupoSita araNyaM gatvA faivalamifrANAmapAM kAMsaM pUrayitvA tamupavefya samanuparigqhya nimIlitaM tisra stotriyA upagAyetsapurISA upotthAyAcAryo'hatena vAsasA mukhamasya pariNahyetpradakSiNamudapAtraM dhAryaM-stiSThedahaHfeSaM rAtrimAsIta vAgyataH fvo bhUte'raNyaM gatvAgnimupasamAdhAya vatsa-mupAnvAnIya vAsa udveSTayedudyamya kAMsamapo'bhivIkSa iti vIkSetsvarabhivIkSa ityAdityaM jyotirabhivIkSa ityagniM pafumabhivIkSa iti vatsaM samanyA yantItyapaH prasicya vAsaH kAMsaM vatsamityAcAryAyopaharetsthAlIpAkAdvifvAmitrendra ?au ma-

dvAdafa mahAnAmnikAH saMvatsarA nava SaT traya iti vikalpAH saMvatsaramityeke pitrA cecchrutA mahAnAmnyaH saMvatsaraM brahmacaryaM carecchuklaikavAsA vrataM tu bhUyastiSTheddivAthAsIta naktaM tasya kqSNe bhojanAcchAdane bhavata ityeke fuklaM caiva paridadhyAdrA gadoSAnna kqSNaM sarvAsvapsUpaspqfedabuktAH fakvarya iti nAvA na prasnAyAtprANasaMfaye tUpaspqfedubhayata api vA gAH pAyayetpafUktAH fakvarya iti varSaM nAntardadhIta chattreNa prati varSaM niSkrAmedevamasya carataH kAmavarSI parjanyo bhavati brahmacaryAnta ekarAtramupoSita araNyaM gatvA faivalamifrANAmapAM kAMsaM pUrayitvA tamupavefya samanuparigqhya nimIlitaM tisra stotriyA upagAyetsapurISA upotthAyAcAryo'hatena vAsasA mukhamasya pariNahyetpradakSiNamudapAtraM dhAryaM-stiSThedahaHfeSaM rAtrimAsIta vAgyataH fvo bhUte'raNyaM gatvAgnimupasamAdhAya vatsa-mupAnvAnIya vAsa udveSTayedudyamya kAMsamapo'bhivIkSa iti vIkSetsvarabhivIkSa ityAdityaM jyotirabhivIkSa ityagniM pafumabhivIkSa iti vatsaM samanyA yantItyapaH prasicya vAsaH kAMsaM vatsamityAcAryAyopaharetsthAlIpAkAdvifvAmitrendrau ma-

द्वादश महानाम्निकाः संवत्सरा नव षट् त्रय इति विकल्पाः संवत्सरमित्येके पित्रा चेच्छ्रुता महानाम्न्यः संवत्सरं ब्रह्मचर्यं चरेच्छुक्लैकवासा व्रतं तु भूयस्तिष्ठेद्दिवाथासीत नक्तं तस्य कृष्णे भोजनाच्छादने भवत इत्येके शुक्लं चैव परिदध्याद्र ?ागदोषान्न कृष्णं सर्वास्वप्सूपस्पृशेदबुक्ताः शक्वर्य इति नावा न प्रस्नायात्प्राणसंशये तूपस्पृशेदुभयत अपि वा गाः पाययेत्पशूक्ताः शक्वर्य इति वर्षं नान्तर्दधीत छत्त्रेण प्रति वर्षं निष्क्रामेदेवमस्य चरतः कामवर्षी पर्जन्यो भवति ब्रह्मचर्यान्त एकरात्रमुपोषित अरण्यं गत्वा शैवलमिश्राणामपां कांसं पूरयित्वा तमुपवेश्य समनुपरिगृह्य निमीलितं तिस्र स्तोत्रिया उपगायेत्सपुरीषा उपोत्थायाचार्योऽहतेन वाससा मुखमस्य परिणह्येत्प्रदक्षिणमुदपात्रं धार्यं-स्तिष्ठेदहःशेषं रात्रिमासीत वाग्यतः श्वो भूतेऽरण्यं गत्वाग्निमुपसमाधाय वत्स-मुपान्वानीय वास उद्वेष्टयेदुद्यम्य कांसमपोऽभिवीक्ष इति वीक्षेत्स्वरभिवीक्ष इत्यादित्यं ज्योतिरभिवीक्ष इत्यग्निं पशुमभिवीक्ष इति वत्सं समन्या यन्तीत्यपः प्रसिच्य वासः कांसं वत्समित्याचार्यायोपहरेत्स्थालीपाकाद्विश्वामित्रेन्द्र ?ौ म-

द्वादश महानाम्निकाः संवत्सरा नव षट् त्रय इति विकल्पाः संवत्सरमित्येके पित्रा चेच्छ्रुता महानाम्न्यः संवत्सरं ब्रह्मचर्यं चरेच्छुक्लैकवासा व्रतं तु भूयस्तिष्ठेद्दिवाथासीत नक्तं तस्य कृष्णे भोजनाच्छादने भवत इत्येके शुक्लं चैव परिदध्याद्रा गदोषान्न कृष्णं सर्वास्वप्सूपस्पृशेदबुक्ताः शक्वर्य इति नावा न प्रस्नायात्प्राणसंशये तूपस्पृशेदुभयत अपि वा गाः पाययेत्पशूक्ताः शक्वर्य इति वर्षं नान्तर्दधीत छत्त्रेण प्रति वर्षं निष्क्रामेदेवमस्य चरतः कामवर्षी पर्जन्यो भवति ब्रह्मचर्यान्त एकरात्रमुपोषित अरण्यं गत्वा शैवलमिश्राणामपां कांसं पूरयित्वा तमुपवेश्य समनुपरिगृह्य निमीलितं तिस्र स्तोत्रिया उपगायेत्सपुरीषा उपोत्थायाचार्योऽहतेन वाससा मुखमस्य परिणह्येत्प्रदक्षिणमुदपात्रं धार्यं-स्तिष्ठेदहःशेषं रात्रिमासीत वाग्यतः श्वो भूतेऽरण्यं गत्वाग्निमुपसमाधाय वत्स-मुपान्वानीय वास उद्वेष्टयेदुद्यम्य कांसमपोऽभिवीक्ष इति वीक्षेत्स्वरभिवीक्ष इत्यादित्यं ज्योतिरभिवीक्ष इत्यग्निं पशुमभिवीक्ष इति वत्सं समन्या यन्तीत्यपः प्रसिच्य वासः कांसं वत्समित्याचार्यायोपहरेत्स्थालीपाकाद्विश्वामित्रेन्द्रौ म-


100

vedm/ITy v[t;in c;árTv; b[;÷," ˜;SyNs'.;r;nupkLpyte Œht' v;s Erk;' ˜;nmnulepn' sumns a;ïnm;dxRmhte v;ssI i]vOt' mÉ,' vw,v' d<@Ö xuKle ¬p;nh* n;ipt ¬pKlO¢ ¬ÿrt ¬pitÏTyerk;m;StIy;Rhten v;ssodGdxen p[Cz;´ t]wn' p[;„Ÿ%mupveXy d<@mPsu p;dyeâd(ÃWt;' vj[oŒsIit me%l;' iv§'syeduduÿmÉmit t;' cwv;Psu p;dyeTkƒx;Ntkr,en m;N]; Vy;:y;t;" párv;pn' c ²xroŒg[e vpte tt" XmÅUÉ, tt ”tr;yo n;nmRÉ, hse¥ n¦" ˜;y;CzÚÿ_; v;co n .;Wet jnv;d' klh;'’ vjRyeT]y" ˜;tk; .vNtIit h Sm;h;¨É,g*Rtmo iv´;˜;tko v[t˜;tko iv´;v[t˜;tk ”it teW;muÿm" ÅeÏStuLy* pUv*R ˜;Tv;c;y| b[Uy;Nm/upk| me .v;n;nyâTvTy;c;yRkLpo v; tSmw p[;„Ÿ%;y;sIn;y m/upkœm;hreiÃ-·rp;´;~y;RcmnIy;Nyek“kmnupUveR, iv·rm?y;Ste p;´en p;d* p[=;lyte mÉy ÅI" Åyt;Émit sVy' p;dmg[e xU{ ; ceNmÉy p´; ivr;@± ”Tyq d²=,' mÉy vcR ”Ty~y| p[itgOðIy;d;cmnIy;É.r;c;meTp;]cms' iv·ropihtm/St;i÷r* s'iht;g[* .vt Ekiv·r ¬ÿrtStyomR?ye dÉ/ m/u s'inihte .vto dÝ; ce¶É/mNqoŒ²º’edudmNq" pys; ceTpySySt' p[it-gOðIy;¶¼vSy Tveit t' p[itgOç .Um* p[itÏ;Py;v`Oãy;©‘ϼnopkiniÏky; c mç' Tv; yxseŒ¥;´;y b[÷vcRs;yeit i]" p[;XnIy;Cz¹Wmuÿrt" p[itgOç b[;÷,;y d´;d>yu+y v;b[;÷,;y gteR v; in%neTpr" SvÉ/itp;É,g;| dO‚;h g*g*Rárit t;mÉ.mN]yte g*/eRnuárTyomuTsOjteit b[Uy;TktRVy; ceTkÚ-¨teit b[Uy;í*/eRnuhRVy; m;t; ¨{ ;,;' duiht; vsUn;' Svs;idTy;n;mmOtSy n;É." ) p[ nu voc' ÉciktuWe jn;y m; g;mn;g;midit' vÉ/· ipbtUdkù tO,;Ny¾ævTyq W@~y;Rh;R .vNTyOâTvg;c;yR" ˜;tko r;j;É.iWÿ_" ip[y"

vedamadhItya vratAni cAritvA brAhmaNaH snAsyansaMbhArAnupakalpayate 'hataM vAsa erakAM snAnamanulepanaM sumanasa AxjanamAdarfamahate vAsasI trivqtaM maNiM vaiNavaM daNDaM fukle upAnahau nApita upakl\qpta uttarata upatiSThatyerakAmAstIryAhatena vAsasodagdafena pracchAdya tatrainaM prAzmukhamupavefya daNDamapsu pAdayeddviSatAM vajro'sIti mekhalAM visraMsayeduduttamamiti tAM caivApsu pAdayetkefAntakaraNena mAntrA vyAkhyAtAH parivApanaM ca firo'gre vapate tataH fmafrUNi tata itarANya-zgAnyanupUrveNa kefafmafrulomanakhAnyafvatthasya mUle nikhanedudumbarasya vApahato me pApmeti fItoSNAbhiradbhirhiraNyAntarhitAbhirenaM snApayecchivA naH faMtamA bhava sumqDIkA sarasvati mA te vyoma saMdqfIti rohiNyAM snAyAtprajApatervA etannakSatraM prajAvAnbhUyAsamiti mqgafirasi snAyAtsomasya vA etannakSatraM somejyA mopanamediti tiSye snAyAdbqhaspatervA etannakSatraM brahma bqhaspatirbrahmavarcasI bhUyA-samiti haste snAyAtsaviturvA etannakSatraM savitqprasUto bhUyAsamityanUrAdhAsu snAyAnmitrasya vA etannakSatraM mitrANAM priyo bhUyAsamiti fravaNe snAyAdviSNorvA etannakSatraM yajxo vai viSNuryajxo mopanamediti tamahatena vAsasA paridadhIta parImaM someti savyamagre'kSyaxjIta yafasA metyatha dakSiNaM trivqtaM maNiM kaNThe pratimuxcate pAlAfaM svastyayanakAmaH svastyayano'sIti bailvaM brahmavarcasakAmo brahma-varcasI bhUyAsamityarkamannAdyakAmo'rkavAnannAdo bhUyAsamiti gandharvo'si vifvAvasuH sa mA pAhi sa mA gopAyeti vaiNavaM daNDamupAdatta upAnahAvAdadhIta netre stho nayataM mAmiti dakSiNamagre pratimuxcate tasya vratAni bhavanti nAjA-talomnyopahAsamicchedvarSati na dhAvennopAnahau svayaM harenna phalAni svayaM pracinvIta na pratisAyaM grAmAntaraM vrajennaiko vqSalaiH saha nodapAnamavekSenna vqkSamArohenna saMkramamArohennAnantardhAyAsIta nAparayA dvArA prapannamannamafnIyAnna fuktaM na dviHpakvaM na paryuSitamanyatra fAkamAMsayavapiSTAnnapqthukaphANitadadhimadhu-ghqtebhyo nAnarmaNi hasenna nagnaH snAyAcchuktA vAco na bhASeta janavAdaM kalahAMfca varjayettrayaH snAtakA bhavantIti ha smAhAruNirgautamo vidyAsnAtako vratasnAtako vidyAvratasnAtaka iti teSAmuttamaH freSThastulyau pUrvau snAtvAcAryaM brUyAnmadhuparkaM me bhavAnAnayatvityAcAryakalpo vA tasmai prAzmukhAyAsInAya madhuparkamAharedvi-STarapAdyArghyAcamanIyAnyekaikamanupUrveNa viSTaramadhyAste pAdyena pAdau prakSAlayate mayi frIH frayatAmiti savyaM pAdamagre fUdra ?A cenmayi padyA virAD ityatha dakSiNaM mayi varca ityarghyaM pratigqhNIyAdAcamanIyAbhirAcAmetpAtracamasaM viSTaropahitamadhastAdviSTarau saMhitAgrau bhavata ekaviSTara uttaratastayormadhye dadhi madhu saMnihite bhavato dadhnA ceddadhimantho'dbhifcedudamanthaH payasA cetpayasyastaM prati-gqhNIyAddevasya tveti taM pratigqhya bhUmau pratiSThApyAvaghqSyAzguSThenopakaniSThikayA ca mahyaM tvA yafase'nnAdyAya brahmavarcasAyeti triH prAfnIyAccheSamuttarataH pratigqhya brAhmaNAya dadyAdabhyukSya vAbrAhmaNAya garte vA nikhanetparaH svadhitipANirgAM dqSTvAha gaurgauriti tAmabhimantrayate gaurdhenurityomutsqjateti brUyAtkartavyA cetku-ruteti brUyAdgaurdhenurhavyA mAtA rudra ?ANAM duhitA vasUnAM svasAdityAnAmamqtasya nAbhiH , pra nu vocaM cikituSe janAya mA gAmanAgAmaditiM vadhiSTa pibatUdakaM tqNAnyattvityatha SaDarghyArhA bhavantyqtvigAcAryaH snAtako rAjAbhiSiktaH priyaH

vedamadhItya vratAni cAritvA brAhmaNaH snAsyansaMbhArAnupakalpayate 'hataM vAsa erakAM snAnamanulepanaM sumanasa AxjanamAdarfamahate vAsasI trivqtaM maNiM vaiNavaM daNDaM fukle upAnahau nApita upak\pta uttarata upatiSThatyerakAmAstIryAhatena vAsasodagdafena pracchAdya tatrainaM prAzmukhamupavefya daNDamapsu pAdayeddviSatAM vajro'sIti mekhalAM visraMsayeduduttamamiti tAM caivApsu pAdayetkefAntakaraNena mAntrA vyAkhyAtAH parivApanaM ca firo'gre vapate tataH fmafrUNi tata itarANya-zgAnyanupUrveNa kefafmafrulomanakhAnyafvatthasya mUle nikhanedudumbarasya vApahato me pApmeti fItoSNAbhiradbhirhiraNyAntarhitAbhirenaM snApayecchivA naH faMtamA bhava sumqDIkA sarasvati mA te vyoma saMdqfIti rohiNyAM snAyAtprajApatervA etannakSatraM prajAvAnbhUyAsamiti mqgafirasi snAyAtsomasya vA etannakSatraM somejyA mopanamediti tiSye snAyAdbqhaspatervA etannakSatraM brahma bqhaspatirbrahmavarcasI bhUyA-samiti haste snAyAtsaviturvA etannakSatraM savitqprasUto bhUyAsamityanUrAdhAsu snAyAnmitrasya vA etannakSatraM mitrANAM priyo bhUyAsamiti fravaNe snAyAdviSNorvA etannakSatraM yajxo vai viSNuryajxo mopanamediti tamahatena vAsasA paridadhIta parImaM someti savyamagre'kSyaxjIta yafasA metyatha dakSiNaM trivqtaM maNiM kaNThe pratimuxcate pAlAfaM svastyayanakAmaH svastyayano'sIti bailvaM brahmavarcasakAmo brahma-varcasI bhUyAsamityarkamannAdyakAmo'rkavAnannAdo bhUyAsamiti gandharvo'si vifvAvasuH sa mA pAhi sa mA gopAyeti vaiNavaM daNDamupAdatta upAnahAvAdadhIta netre stho nayataM mAmiti dakSiNamagre pratimuxcate tasya vratAni bhavanti nAjA-talomnyopahAsamicchedvarSati na dhAvennopAnahau svayaM harenna phalAni svayaM pracinvIta na pratisAyaM grAmAntaraM vrajennaiko vqSalaiH saha nodapAnamavekSenna vqkSamArohenna saMkramamArohennAnantardhAyAsIta nAparayA dvArA prapannamannamafnIyAnna fuktaM na dviHpakvaM na paryuSitamanyatra fAkamAMsayavapiSTAnnapqthukaphANitadadhimadhu-ghqtebhyo nAnarmaNi hasenna nagnaH snAyAcchuktA vAco na bhASeta janavAdaM kalahAMfca varjayettrayaH snAtakA bhavantIti ha smAhAruNirgautamo vidyAsnAtako vratasnAtako vidyAvratasnAtaka iti teSAmuttamaH freSThastulyau pUrvau snAtvAcAryaM brUyAnmadhuparkaM me bhavAnAnayatvityAcAryakalpo vA tasmai prAzmukhAyAsInAya madhuparkamAharedvi-STarapAdyArghyAcamanIyAnyekaikamanupUrveNa viSTaramadhyAste pAdyena pAdau prakSAlayate mayi frIH frayatAmiti savyaM pAdamagre fUdrA cenmayi padyA virAD ityatha dakSiNaM mayi varca ityarghyaM pratigqhNIyAdAcamanIyAbhirAcAmetpAtracamasaM viSTaropahitamadhastAdviSTarau saMhitAgrau bhavata ekaviSTara uttaratastayormadhye dadhi madhu saMnihite bhavato dadhnA ceddadhimantho'dbhifcedudamanthaH payasA cetpayasyastaM prati-gqhNIyAddevasya tveti taM pratigqhya bhUmau pratiSThApyAvaghqSyAzguSThenopakaniSThikayA ca mahyaM tvA yafase'nnAdyAya brahmavarcasAyeti triH prAfnIyAccheSamuttarataH pratigqhya brAhmaNAya dadyAdabhyukSya vAbrAhmaNAya garte vA nikhanetparaH svadhitipANirgAM dqSTvAha gaurgauriti tAmabhimantrayate gaurdhenurityomutsqjateti brUyAtkartavyA cetku-ruteti brUyAdgaurdhenurhavyA mAtA rudrA NAM duhitA vasUnAM svasAdityAnAmamqtasya nAbhiH , pra nu vocaM cikituSe janAya mA gAmanAgAmaditiM vadhiSTa pibatUdakaM tqNAnyattvityatha SaDarghyArhA bhavantyqtvigAcAryaH snAtako rAjAbhiSiktaH priyaH

वेदमधीत्य व्रतानि चारित्वा ब्राह्मणः स्नास्यन्संभारानुपकल्पयते ऽहतं वास एरकां स्नानमनुलेपनं सुमनस आञ्जनमादर्शमहते वाससी त्रिवृतं मणिं वैणवं दण्डं शुक्ले उपानहौ नापित उपक्लृप्त उत्तरत उपतिष्ठत्येरकामास्तीर्याहतेन वाससोदग्दशेन प्रच्छाद्य तत्रैनं प्राङ्मुखमुपवेश्य दण्डमप्सु पादयेद्द्विषतां वज्रोऽसीति मेखलां विस्रंसयेदुदुत्तममिति तां चैवाप्सु पादयेत्केशान्तकरणेन मान्त्रा व्याख्याताः परिवापनं च शिरोऽग्रे वपते ततः श्मश्रूणि तत इतराण्य-ङ्गान्यनुपूर्वेण केशश्मश्रुलोमनखान्यश्वत्थस्य मूले निखनेदुदुम्बरस्य वापहतो मे पाप्मेति शीतोष्णाभिरद्भिर्हिरण्यान्तर्हिताभिरेनं स्नापयेच्छिवा नः शंतमा भव सुमृडीका सरस्वति मा ते व्योम संदृशीति रोहिण्यां स्नायात्प्रजापतेर्वा एतन्नक्षत्रं प्रजावान्भूयासमिति मृगशिरसि स्नायात्सोमस्य वा एतन्नक्षत्रं सोमेज्या मोपनमेदिति तिष्ये स्नायाद्बृहस्पतेर्वा एतन्नक्षत्रं ब्रह्म बृहस्पतिर्ब्रह्मवर्चसी भूया-समिति हस्ते स्नायात्सवितुर्वा एतन्नक्षत्रं सवितृप्रसूतो भूयासमित्यनूराधासु स्नायान्मित्रस्य वा एतन्नक्षत्रं मित्राणां प्रियो भूयासमिति श्रवणे स्नायाद्विष्णोर्वा एतन्नक्षत्रं यज्ञो वै विष्णुर्यज्ञो मोपनमेदिति तमहतेन वाससा परिदधीत परीमं सोमेति सव्यमग्रेऽक्ष्यञ्जीत यशसा मेत्यथ दक्षिणं त्रिवृतं मणिं कण्ठे प्रतिमुञ्चते पालाशं स्वस्त्ययनकामः स्वस्त्ययनोऽसीति बैल्वं ब्रह्मवर्चसकामो ब्रह्म-वर्चसी भूयासमित्यर्कमन्नाद्यकामोऽर्कवानन्नादो भूयासमिति गन्धर्वोऽसि विश्वावसुः स मा पाहि स मा गोपायेति वैणवं दण्डमुपादत्त उपानहावादधीत नेत्रे स्थो नयतं मामिति दक्षिणमग्रे प्रतिमुञ्चते तस्य व्रतानि भवन्ति नाजा-तलोम्न्योपहासमिच्छेद्वर्षति न धावेन्नोपानहौ स्वयं हरेन्न फलानि स्वयं प्रचिन्वीत न प्रतिसायं ग्रामान्तरं व्रजेन्नैको वृषलैः सह नोदपानमवेक्षेन्न वृक्षमारोहेन्न संक्रममारोहेन्नानन्तर्धायासीत नापरया द्वारा प्रपन्नमन्नमश्नीयान्न शुक्तं न द्विःपक्वं न पर्युषितमन्यत्र शाकमांसयवपिष्टान्नपृथुकफाणितदधिमधु-घृतेभ्यो नानर्मणि हसेन्न नग्नः स्नायाच्छुक्ता वाचो न भाषेत जनवादं कलहांश्च वर्जयेत्त्रयः स्नातका भवन्तीति ह स्माहारुणिर्गौतमो विद्यास्नातको व्रतस्नातको विद्याव्रतस्नातक इति तेषामुत्तमः श्रेष्ठस्तुल्यौ पूर्वौ स्नात्वाचार्यं ब्रूयान्मधुपर्कं मे भवानानयत्वित्याचार्यकल्पो वा तस्मै प्राङ्मुखायासीनाय मधुपर्कमाहरेद्वि-ष्टरपाद्यार्घ्याचमनीयान्येकैकमनुपूर्वेण विष्टरमध्यास्ते पाद्येन पादौ प्रक्षालयते मयि श्रीः श्रयतामिति सव्यं पादमग्रे शूद्र ?ा चेन्मयि पद्या विराड् इत्यथ दक्षिणं मयि वर्च इत्यर्घ्यं प्रतिगृह्णीयादाचमनीयाभिराचामेत्पात्रचमसं विष्टरोपहितमधस्ताद्विष्टरौ संहिताग्रौ भवत एकविष्टर उत्तरतस्तयोर्मध्ये दधि मधु संनिहिते भवतो दध्ना चेद्दधिमन्थोऽद्भिश्चेदुदमन्थः पयसा चेत्पयस्यस्तं प्रति-गृह्णीयाद्देवस्य त्वेति तं प्रतिगृह्य भूमौ प्रतिष्ठाप्यावघृष्याङ्गुष्ठेनोपकनिष्ठिकया च मह्यं त्वा यशसेऽन्नाद्याय ब्रह्मवर्चसायेति त्रिः प्राश्नीयाच्छेषमुत्तरतः प्रतिगृह्य ब्राह्मणाय दद्यादभ्युक्ष्य वाब्राह्मणाय गर्ते वा निखनेत्परः स्वधितिपाणिर्गां दृष्ट्वाह गौर्गौरिति तामभिमन्त्रयते गौर्धेनुरित्योमुत्सृजतेति ब्रूयात्कर्तव्या चेत्कु-रुतेति ब्रूयाद्गौर्धेनुर्हव्या माता रुद्र ?ाणां दुहिता वसूनां स्वसादित्यानाममृतस्य नाभिः । प्र नु वोचं चिकितुषे जनाय मा गामनागामदितिं वधिष्ट पिबतूदकं तृणान्यत्त्वित्यथ षडर्घ्यार्हा भवन्त्यृत्विगाचार्यः स्नातको राजाभिषिक्तः प्रियः

वेदमधीत्य व्रतानि चारित्वा ब्राह्मणः स्नास्यन्संभारानुपकल्पयते ऽहतं वास एरकां स्नानमनुलेपनं सुमनस आञ्जनमादर्शमहते वाससी त्रिवृतं मणिं वैणवं दण्डं शुक्ले उपानहौ नापित उपकॢप्त उत्तरत उपतिष्ठत्येरकामास्तीर्याहतेन वाससोदग्दशेन प्रच्छाद्य तत्रैनं प्राङ्मुखमुपवेश्य दण्डमप्सु पादयेद्द्विषतां वज्रोऽसीति मेखलां विस्रंसयेदुदुत्तममिति तां चैवाप्सु पादयेत्केशान्तकरणेन मान्त्रा व्याख्याताः परिवापनं च शिरोऽग्रे वपते ततः श्मश्रूणि तत इतराण्य-ङ्गान्यनुपूर्वेण केशश्मश्रुलोमनखान्यश्वत्थस्य मूले निखनेदुदुम्बरस्य वापहतो मे पाप्मेति शीतोष्णाभिरद्भिर्हिरण्यान्तर्हिताभिरेनं स्नापयेच्छिवा नः शंतमा भव सुमृडीका सरस्वति मा ते व्योम संदृशीति रोहिण्यां स्नायात्प्रजापतेर्वा एतन्नक्षत्रं प्रजावान्भूयासमिति मृगशिरसि स्नायात्सोमस्य वा एतन्नक्षत्रं सोमेज्या मोपनमेदिति तिष्ये स्नायाद्बृहस्पतेर्वा एतन्नक्षत्रं ब्रह्म बृहस्पतिर्ब्रह्मवर्चसी भूया-समिति हस्ते स्नायात्सवितुर्वा एतन्नक्षत्रं सवितृप्रसूतो भूयासमित्यनूराधासु स्नायान्मित्रस्य वा एतन्नक्षत्रं मित्राणां प्रियो भूयासमिति श्रवणे स्नायाद्विष्णोर्वा एतन्नक्षत्रं यज्ञो वै विष्णुर्यज्ञो मोपनमेदिति तमहतेन वाससा परिदधीत परीमं सोमेति सव्यमग्रेऽक्ष्यञ्जीत यशसा मेत्यथ दक्षिणं त्रिवृतं मणिं कण्ठे प्रतिमुञ्चते पालाशं स्वस्त्ययनकामः स्वस्त्ययनोऽसीति बैल्वं ब्रह्मवर्चसकामो ब्रह्म-वर्चसी भूयासमित्यर्कमन्नाद्यकामोऽर्कवानन्नादो भूयासमिति गन्धर्वोऽसि विश्वावसुः स मा पाहि स मा गोपायेति वैणवं दण्डमुपादत्त उपानहावादधीत नेत्रे स्थो नयतं मामिति दक्षिणमग्रे प्रतिमुञ्चते तस्य व्रतानि भवन्ति नाजा-तलोम्न्योपहासमिच्छेद्वर्षति न धावेन्नोपानहौ स्वयं हरेन्न फलानि स्वयं प्रचिन्वीत न प्रतिसायं ग्रामान्तरं व्रजेन्नैको वृषलैः सह नोदपानमवेक्षेन्न वृक्षमारोहेन्न संक्रममारोहेन्नानन्तर्धायासीत नापरया द्वारा प्रपन्नमन्नमश्नीयान्न शुक्तं न द्विःपक्वं न पर्युषितमन्यत्र शाकमांसयवपिष्टान्नपृथुकफाणितदधिमधु-घृतेभ्यो नानर्मणि हसेन्न नग्नः स्नायाच्छुक्ता वाचो न भाषेत जनवादं कलहांश्च वर्जयेत्त्रयः स्नातका भवन्तीति ह स्माहारुणिर्गौतमो विद्यास्नातको व्रतस्नातको विद्याव्रतस्नातक इति तेषामुत्तमः श्रेष्ठस्तुल्यौ पूर्वौ स्नात्वाचार्यं ब्रूयान्मधुपर्कं मे भवानानयत्वित्याचार्यकल्पो वा तस्मै प्राङ्मुखायासीनाय मधुपर्कमाहरेद्वि-ष्टरपाद्यार्घ्याचमनीयान्येकैकमनुपूर्वेण विष्टरमध्यास्ते पाद्येन पादौ प्रक्षालयते मयि श्रीः श्रयतामिति सव्यं पादमग्रे शूद्रा चेन्मयि पद्या विराड् इत्यथ दक्षिणं मयि वर्च इत्यर्घ्यं प्रतिगृह्णीयादाचमनीयाभिराचामेत्पात्रचमसं विष्टरोपहितमधस्ताद्विष्टरौ संहिताग्रौ भवत एकविष्टर उत्तरतस्तयोर्मध्ये दधि मधु संनिहिते भवतो दध्ना चेद्दधिमन्थोऽद्भिश्चेदुदमन्थः पयसा चेत्पयस्यस्तं प्रति-गृह्णीयाद्देवस्य त्वेति तं प्रतिगृह्य भूमौ प्रतिष्ठाप्यावघृष्याङ्गुष्ठेनोपकनिष्ठिकया च मह्यं त्वा यशसेऽन्नाद्याय ब्रह्मवर्चसायेति त्रिः प्राश्नीयाच्छेषमुत्तरतः प्रतिगृह्य ब्राह्मणाय दद्यादभ्युक्ष्य वाब्राह्मणाय गर्ते वा निखनेत्परः स्वधितिपाणिर्गां दृष्ट्वाह गौर्गौरिति तामभिमन्त्रयते गौर्धेनुरित्योमुत्सृजतेति ब्रूयात्कर्तव्या चेत्कु-रुतेति ब्रूयाद्गौर्धेनुर्हव्या माता रुद्रा णां दुहिता वसूनां स्वसादित्यानाममृतस्य नाभिः । प्र नु वोचं चिकितुषे जनाय मा गामनागामदितिं वधिष्ट पिबतूदकं तृणान्यत्त्वित्यथ षडर्घ्यार्हा भवन्त्यृत्विगाचार्यः स्नातको राजाभिषिक्तः प्रियः


105

˜;Tv; m;t;iptr* párcreÿd/In" Sy;ÿ;>y;mnuD;to j;y;' ivNdet;nɦk;' sm;nj;tIy;msgo];' m;tursip<@;' Jy;ys" knIysI' dUtmnumN]yte ŒnO=r; Ajv" sNtu pNq; EÉ." s%;yo y²Nt no vreym( ) smyRm; s' .go noŒnunIy;Ts' j;SpTy' suymmStu dev; ”it p;É,g[h,eŒÉ¦m;-iîym;,mnumN]yteŒÉ¦rwtu p[qmo devt;n;' soŒSyw p[j;' mutu mOTyup;x;t( ) tdy' r;j; v¨,oŒnumNyt;' yqeq' S]I p*]m`' n rod;idit p[Jv²lt-mupitÏt ”m;mɦS];yt;' g;hRpTy" p[j;mSyw nytu dI`Rm;yu" ) axUNyo-pSq; jIvt;mStu m;t; p*]m;nNdmÉ. p[bu?yt;ÉmyÉmit purSt;d¦eb[;R÷,o v;Gyt" p[Ty„Ÿ% ¬dkÚM.' /;ry'âStϼ¶²=,toŒ¦e" xmIpl;xÉmÅ;Nl;-j;HzËpeR m;t; /;ryeNm;tur.;ve tNm;]I p[Tyg¦ererk;' tejnI' v;NyÃwv'j;tIy' s've·ä ind?y;´q; p[s;yRm;,' p’;/| bihRW" p[;ÒoTyq;Syw v;ssI p[o+y;numN} y dd;it y; aÕNt¥vyNy; atNvt y;’ devIrNt;mÉ.-toŒddNt ) t;STv; devIjRrs; s'VyyNTv;yuãmtId' pár/TSv v;s ”it t;' b[Uy;idm;merk;' d²=,en p;den;É.jhIit p[ me pity;n" pNq;" kLpt;-ÉmTyjpTy;' Svy' jpeTp[;Sy; ”it d²=,t Erk;y;' .;y;RmupveXyoÿrt" pitru.;vNv;r.ey;t;' Svymu°wjuRüy;Æ;y;y;mNv;rB/;y;' mh;Vy;úitÉ.-óRTv; y; itr

snAtvA mAtApitarau paricarettadadhInaH syAttAbhyAmanujxAto jAyAM vindetAnagnikAM samAnajAtIyAmasagotrAM mAturasapiNDAM jyAyasaH kanIyasIM dUtamanumantrayate 'nqkSarA qjavaH santu panthA ebhiH sakhAyo yanti no vareyam , samaryamA saM bhago no'nunIyAtsaM jAspatyaM suyamamastu devA iti pANigrahaNe'gnimA-hriyamANamanumantrayate'gniraitu prathamo devatAnAM so'syai prajAM muxcatu mqtyupAfAt , tadayaM rAjA varuNo'numanyatAM yathethaM strI pautramaghaM na rodAditi prajvalita-mupatiSThata imAmagnistrAyatAM gArhapatyaH prajAmasyai nayatu dIrghamAyuH , afUnyo-pasthA jIvatAmastu mAtA pautramAnandamabhi prabudhyatAmiyamiti purastAdagnerbrAhmaNo vAgyataH pratyazmukha udakumbhaM dhArayaMstiSTheddakSiNato'gneH famIpalAfamifrAnlA-jAxchUrpe mAtA dhArayenmAturabhAve tanmAtrI pratyagagnererakAM tejanIM vAnyadvaivaMjAtIyaM saMveSTya nidadhyAdyathA prasAryamANaM pafcArdhaM barhiSaH prApnotyathAsyai vAsasI prokSyAnuma ntr?ya dadAti yA akqntannavayanyA atanvata yAfca devIrantAmabhi-to'dadanta , tAstvA devIrjarasA saMvyayantvAyuSmatIdaM paridhatsva vAsa iti tAM brUyAdimAmerakAM dakSiNena pAdenAbhijahIti pra me patiyAnaH panthAH kalpatA-mityajapatyAM svayaM japetprAsyA iti dakSiNata erakAyAM bhAryAmupavefyottarataH patirubhAvanvArabheyAtAM svayamuccairjuhuyAjjAyAyAmanvArabdhAyAM mahAvyAhqtibhi-rhutvA yA tira

snAtvA mAtApitarau paricarettadadhInaH syAttAbhyAmanujxAto jAyAM vindetAnagnikAM samAnajAtIyAmasagotrAM mAturasapiNDAM jyAyasaH kanIyasIM dUtamanumantrayate 'nqkSarA qjavaH santu panthA ebhiH sakhAyo yanti no vareyam , samaryamA saM bhago no'nunIyAtsaM jAspatyaM suyamamastu devA iti pANigrahaNe'gnimA-hriyamANamanumantrayate'gniraitu prathamo devatAnAM so'syai prajAM muxcatu mqtyupAfAt , tadayaM rAjA varuNo'numanyatAM yathethaM strI pautramaghaM na rodAditi prajvalita-mupatiSThata imAmagnistrAyatAM gArhapatyaH prajAmasyai nayatu dIrghamAyuH , afUnyo-pasthA jIvatAmastu mAtA pautramAnandamabhi prabudhyatAmiyamiti purastAdagnerbrAhmaNo vAgyataH pratyazmukha udakumbhaM dhArayaMstiSTheddakSiNato'gneH famIpalAfamifrAnlA-jAxchUrpe mAtA dhArayenmAturabhAve tanmAtrI pratyagagnererakAM tejanIM vAnyadvaivaMjAtIyaM saMveSTya nidadhyAdyathA prasAryamANaM pafcArdhaM barhiSaH prApnotyathAsyai vAsasI prokSyAnumantr! ya dadAti yA akqntannavayanyA atanvata yAfca devIrantAmabhi-to'dadanta , tAstvA devIrjarasA saMvyayantvAyuSmatIdaM paridhatsva vAsa iti tAM brUyAdimAmerakAM dakSiNena pAdenAbhijahIti pra me patiyAnaH panthAH kalpatA-mityajapatyAM svayaM japetprAsyA iti dakSiNata erakAyAM bhAryAmupavefyottarataH patirubhAvanvArabheyAtAM svayamuccairjuhuyAjjAyAyAmanvArabdhAyAM mahAvyAhqtibhi-rhutvA yA tira

स्नात्वा मातापितरौ परिचरेत्तदधीनः स्यात्ताभ्यामनुज्ञातो जायां विन्देतानग्निकां समानजातीयामसगोत्रां मातुरसपिण्डां ज्यायसः कनीयसीं दूतमनुमन्त्रयते ऽनृक्षरा ऋजवः सन्तु पन्था एभिः सखायो यन्ति नो वरेयम् । समर्यमा सं भगो नोऽनुनीयात्सं जास्पत्यं सुयममस्तु देवा इति पाणिग्रहणेऽग्निमा-ह्रियमाणमनुमन्त्रयतेऽग्निरैतु प्रथमो देवतानां सोऽस्यै प्रजां मुञ्चतु मृत्युपाशात् । तदयं राजा वरुणोऽनुमन्यतां यथेथं स्त्री पौत्रमघं न रोदादिति प्रज्वलित-मुपतिष्ठत इमामग्निस्त्रायतां गार्हपत्यः प्रजामस्यै नयतु दीर्घमायुः । अशून्यो-पस्था जीवतामस्तु माता पौत्रमानन्दमभि प्रबुध्यतामियमिति पुरस्तादग्नेर्ब्राह्मणो वाग्यतः प्रत्यङ्मुख उदकुम्भं धारयंस्तिष्ठेद्दक्षिणतोऽग्नेः शमीपलाशमिश्रान्ला-जाञ्छूर्पे माता धारयेन्मातुरभावे तन्मात्री प्रत्यगग्नेरेरकां तेजनीं वान्यद्वैवंजातीयं संवेष्ट्य निदध्याद्यथा प्रसार्यमाणं पश्चार्धं बर्हिषः प्राप्नोत्यथास्यै वाससी प्रोक्ष्यानुम न्त्र्?य ददाति या अकृन्तन्नवयन्या अतन्वत याश्च देवीरन्तामभि-तोऽददन्त । तास्त्वा देवीर्जरसा संव्ययन्त्वायुष्मतीदं परिधत्स्व वास इति तां ब्रूयादिमामेरकां दक्षिणेन पादेनाभिजहीति प्र मे पतियानः पन्थाः कल्पता-मित्यजपत्यां स्वयं जपेत्प्रास्या इति दक्षिणत एरकायां भार्यामुपवेश्योत्तरतः पतिरुभावन्वारभेयातां स्वयमुच्चैर्जुहुयाज्जायायामन्वारब्धायां महाव्याहृतिभि-र्हुत्वा या तिर

स्नात्वा मातापितरौ परिचरेत्तदधीनः स्यात्ताभ्यामनुज्ञातो जायां विन्देतानग्निकां समानजातीयामसगोत्रां मातुरसपिण्डां ज्यायसः कनीयसीं दूतमनुमन्त्रयते ऽनृक्षरा ऋजवः सन्तु पन्था एभिः सखायो यन्ति नो वरेयम् । समर्यमा सं भगो नोऽनुनीयात्सं जास्पत्यं सुयममस्तु देवा इति पाणिग्रहणेऽग्निमा-ह्रियमाणमनुमन्त्रयतेऽग्निरैतु प्रथमो देवतानां सोऽस्यै प्रजां मुञ्चतु मृत्युपाशात् । तदयं राजा वरुणोऽनुमन्यतां यथेथं स्त्री पौत्रमघं न रोदादिति प्रज्वलित-मुपतिष्ठत इमामग्निस्त्रायतां गार्हपत्यः प्रजामस्यै नयतु दीर्घमायुः । अशून्यो-पस्था जीवतामस्तु माता पौत्रमानन्दमभि प्रबुध्यतामियमिति पुरस्तादग्नेर्ब्राह्मणो वाग्यतः प्रत्यङ्मुख उदकुम्भं धारयंस्तिष्ठेद्दक्षिणतोऽग्नेः शमीपलाशमिश्रान्ला-जाञ्छूर्पे माता धारयेन्मातुरभावे तन्मात्री प्रत्यगग्नेरेरकां तेजनीं वान्यद्वैवंजातीयं संवेष्ट्य निदध्याद्यथा प्रसार्यमाणं पश्चार्धं बर्हिषः प्राप्नोत्यथास्यै वाससी प्रोक्ष्यानुमन्त्र्! य ददाति या अकृन्तन्नवयन्या अतन्वत याश्च देवीरन्तामभि-तोऽददन्त । तास्त्वा देवीर्जरसा संव्ययन्त्वायुष्मतीदं परिधत्स्व वास इति तां ब्रूयादिमामेरकां दक्षिणेन पादेनाभिजहीति प्र मे पतियानः पन्थाः कल्पता-मित्यजपत्यां स्वयं जपेत्प्रास्या इति दक्षिणत एरकायां भार्यामुपवेश्योत्तरतः पतिरुभावन्वारभेयातां स्वयमुच्चैर्जुहुयाज्जायायामन्वारब्धायां महाव्याहृतिभि-र्हुत्वा या तिर


116

pUW; Tvet ”it p[iSqt;mnumN} yte pUW; Tveto nytu hStgOç;ɐn* Tv; p[vht;' rqen ) gOh;NgCz gOhpˆI yq;so v²xnI Tv' ivdqm;vd;sIit Sv' kÚl' p[;¢;' kLy;,xIl;" kLy;,p[j;" smvjI,;R" p[TyvropyNtIh ip[y' p[j-y; te smO?yt;mâSmNgOhe g;hRpTy;y j;gOih ) En; pTy; tNv' s'sOjSv;-q;jIv[o ivdqm;vd;sIit p[TyvroPy;n@‘he cmR

pUSA tveta iti prasthitAmanuma ntr?yate pUSA tveto nayatu hastagqhyAfvinau tvA pravahatAM rathena , gqhAngaccha gqhapatnI yathAso vafinI tvaM vidathamAvadAsIti svaM kulaM prAptAM kalyANafIlAH kalyANaprajAH samavajIrNAH pratyavaropayantIha priyaM praja-yA te samqdhyatAmasmingqhe gArhapatyAya jAgqhi , enA patyA tanvaM saMsqjasvA-thAjIvro vidathamAvadAsIti pratyavaropyAnaDuhe carmaNyuttaralomanyupavefayediha gAvo niSIdantvihAfvA iha puruSAH , iho sahasradakSiNo'bhi pUSA niSIdatviti kumAramupastha AdhAya fakaloTAnAvapetphalAni votthApya kumAramanvArabdhAyAM juhuyAdiha dhqtirityaSTAbhiH svAhAkArAntairiha dhqtiriha svadhqtiriha rantiriha ramasva , mayi dhqtirmayi svadhqtirmayi ramo mayi ramasveti trirAtramakSArA-lavaNafinau brahmacAriNAvadhaH saMvefinAvasaMvartamAnau saha fayAtAmUrdhvaM trirA-trAtsaMbhavo nifAyAM jAyApatikarmaNyaM prAyafcittIrjuhuyAdagne prAyafcitte tvaM devAnAM prAyafcittirasi brAhmaNastvA nAthakAma upadhAvAmi yAsyai prajAghnI tanUstAmasyA apajahi svAhA , vAyo prAyafcitte tvaM devAnAM prAyafcittirasi brAhmaNastvA nAthakAma upadhAvAmi yAsyai pafughnI tanUstAmasyA apajahi svAhA , sUrya prAyafcitte tvaM devAnAM prAyafcittirasi brAhmaNastvA nAthakAma upadhAvAmi yAsyai patighnI tanUstAmasyA apajahi svAhA , candra prAyafcitte tvaM devAnAM prAyafcitti-rasi brAhmaNastvA nAthakAma upadhAvAmi yAsyai gqhaghnI tanUstAmasyA apajahi svAhA , agne vAyo sUrya candra prAyafcittayo yUyaM devAnAM prAyafcittaya stha brA-hmaNo vo nAthakAma upadhAvAmi yAsyai yafoghnI tanUstAmasyA apahata svAheti sthAlIpAkAdagniM prajApatiM ceSTvA saMpAtAMfcamasa AnIya srotAMsyAzkSvetyenAM brUyAnnAbhiM prathamaM tato yAnyUrdhvaM tato yAnyarvAxcyUrdhvamardharAtrAtsaMvefanaM

pUSA tveta iti prasthitAmanumantr! yate pUSA tveto nayatu hastagqhyAfvinau tvA pravahatAM rathena , gqhAngaccha gqhapatnI yathAso vafinI tvaM vidathamAvadAsIti svaM kulaM prAptAM kalyANafIlAH kalyANaprajAH samavajIrNAH pratyavaropayantIha priyaM praja-yA te samqdhyatAmasmingqhe gArhapatyAya jAgqhi , enA patyA tanvaM saMsqjasvA-thAjIvro vidathamAvadAsIti pratyavaropyAnaDuhe carmaNyuttaralomanyupavefayediha gAvo niSIdantvihAfvA iha puruSAH , iho sahasradakSiNo'bhi pUSA niSIdatviti kumAramupastha AdhAya fakaloTAnAvapetphalAni votthApya kumAramanvArabdhAyAM juhuyAdiha dhqtirityaSTAbhiH svAhAkArAntairiha dhqtiriha svadhqtiriha rantiriha ramasva , mayi dhqtirmayi svadhqtirmayi ramo mayi ramasveti trirAtramakSArA-lavaNafinau brahmacAriNAvadhaH saMvefinAvasaMvartamAnau saha fayAtAmUrdhvaM trirA-trAtsaMbhavo nifAyAM jAyApatikarmaNyaM prAyafcittIrjuhuyAdagne prAyafcitte tvaM devAnAM prAyafcittirasi brAhmaNastvA nAthakAma upadhAvAmi yAsyai prajAghnI tanUstAmasyA apajahi svAhA , vAyo prAyafcitte tvaM devAnAM prAyafcittirasi brAhmaNastvA nAthakAma upadhAvAmi yAsyai pafughnI tanUstAmasyA apajahi svAhA , sUrya prAyafcitte tvaM devAnAM prAyafcittirasi brAhmaNastvA nAthakAma upadhAvAmi yAsyai patighnI tanUstAmasyA apajahi svAhA , candra prAyafcitte tvaM devAnAM prAyafcitti-rasi brAhmaNastvA nAthakAma upadhAvAmi yAsyai gqhaghnI tanUstAmasyA apajahi svAhA , agne vAyo sUrya candra prAyafcittayo yUyaM devAnAM prAyafcittaya stha brA-hmaNo vo nAthakAma upadhAvAmi yAsyai yafoghnI tanUstAmasyA apahata svAheti sthAlIpAkAdagniM prajApatiM ceSTvA saMpAtAMfcamasa AnIya srotAMsyAzkSvetyenAM brUyAnnAbhiM prathamaM tato yAnyUrdhvaM tato yAnyarvAxcyUrdhvamardharAtrAtsaMvefanaM

पूषा त्वेत इति प्रस्थितामनुम न्त्र्?यते पूषा त्वेतो नयतु हस्तगृह्याश्विनौ त्वा प्रवहतां रथेन । गृहान्गच्छ गृहपत्नी यथासो वशिनी त्वं विदथमावदासीति स्वं कुलं प्राप्तां कल्याणशीलाः कल्याणप्रजाः समवजीर्णाः प्रत्यवरोपयन्तीह प्रियं प्रज-या ते समृध्यतामस्मिन्गृहे गार्हपत्याय जागृहि । एना पत्या तन्वं संसृजस्वा-थाजीव्रो विदथमावदासीति प्रत्यवरोप्यानडुहे चर्मण्युत्तरलोमन्युपवेशयेदिह गावो निषीदन्त्विहाश्वा इह पुरुषाः । इहो सहस्रदक्षिणोऽभि पूषा निषीदत्विति कुमारमुपस्थ आधाय शकलोटानावपेत्फलानि वोत्थाप्य कुमारमन्वारब्धायां जुहुयादिह धृतिरित्यष्टाभिः स्वाहाकारान्तैरिह धृतिरिह स्वधृतिरिह रन्तिरिह रमस्व । मयि धृतिर्मयि स्वधृतिर्मयि रमो मयि रमस्वेति त्रिरात्रमक्षारा-लवणशिनौ ब्रह्मचारिणावधः संवेशिनावसंवर्तमानौ सह शयातामूर्ध्वं त्रिरा-त्रात्संभवो निशायां जायापतिकर्मण्यं प्रायश्चित्तीर्जुहुयादग्ने प्रायश्चित्ते त्वं देवानां प्रायश्चित्तिरसि ब्राह्मणस्त्वा नाथकाम उपधावामि यास्यै प्रजाघ्नी तनूस्तामस्या अपजहि स्वाहा । वायो प्रायश्चित्ते त्वं देवानां प्रायश्चित्तिरसि ब्राह्मणस्त्वा नाथकाम उपधावामि यास्यै पशुघ्नी तनूस्तामस्या अपजहि स्वाहा । सूर्य प्रायश्चित्ते त्वं देवानां प्रायश्चित्तिरसि ब्राह्मणस्त्वा नाथकाम उपधावामि यास्यै पतिघ्नी तनूस्तामस्या अपजहि स्वाहा । चन्द्र प्रायश्चित्ते त्वं देवानां प्रायश्चित्ति-रसि ब्राह्मणस्त्वा नाथकाम उपधावामि यास्यै गृहघ्नी तनूस्तामस्या अपजहि स्वाहा । अग्ने वायो सूर्य चन्द्र प्रायश्चित्तयो यूयं देवानां प्रायश्चित्तय स्थ ब्रा-ह्मणो वो नाथकाम उपधावामि यास्यै यशोघ्नी तनूस्तामस्या अपहत स्वाहेति स्थालीपाकादग्निं प्रजापतिं चेष्ट्वा संपातांश्चमस आनीय स्रोतांस्याङ्क्ष्वेत्येनां ब्रूयान्नाभिं प्रथमं ततो यान्यूर्ध्वं ततो यान्यर्वाञ्च्यूर्ध्वमर्धरात्रात्संवेशनं

पूषा त्वेत इति प्रस्थितामनुमन्त्र्! यते पूषा त्वेतो नयतु हस्तगृह्याश्विनौ त्वा प्रवहतां रथेन । गृहान्गच्छ गृहपत्नी यथासो वशिनी त्वं विदथमावदासीति स्वं कुलं प्राप्तां कल्याणशीलाः कल्याणप्रजाः समवजीर्णाः प्रत्यवरोपयन्तीह प्रियं प्रज-या ते समृध्यतामस्मिन्गृहे गार्हपत्याय जागृहि । एना पत्या तन्वं संसृजस्वा-थाजीव्रो विदथमावदासीति प्रत्यवरोप्यानडुहे चर्मण्युत्तरलोमन्युपवेशयेदिह गावो निषीदन्त्विहाश्वा इह पुरुषाः । इहो सहस्रदक्षिणोऽभि पूषा निषीदत्विति कुमारमुपस्थ आधाय शकलोटानावपेत्फलानि वोत्थाप्य कुमारमन्वारब्धायां जुहुयादिह धृतिरित्यष्टाभिः स्वाहाकारान्तैरिह धृतिरिह स्वधृतिरिह रन्तिरिह रमस्व । मयि धृतिर्मयि स्वधृतिर्मयि रमो मयि रमस्वेति त्रिरात्रमक्षारा-लवणशिनौ ब्रह्मचारिणावधः संवेशिनावसंवर्तमानौ सह शयातामूर्ध्वं त्रिरा-त्रात्संभवो निशायां जायापतिकर्मण्यं प्रायश्चित्तीर्जुहुयादग्ने प्रायश्चित्ते त्वं देवानां प्रायश्चित्तिरसि ब्राह्मणस्त्वा नाथकाम उपधावामि यास्यै प्रजाघ्नी तनूस्तामस्या अपजहि स्वाहा । वायो प्रायश्चित्ते त्वं देवानां प्रायश्चित्तिरसि ब्राह्मणस्त्वा नाथकाम उपधावामि यास्यै पशुघ्नी तनूस्तामस्या अपजहि स्वाहा । सूर्य प्रायश्चित्ते त्वं देवानां प्रायश्चित्तिरसि ब्राह्मणस्त्वा नाथकाम उपधावामि यास्यै पतिघ्नी तनूस्तामस्या अपजहि स्वाहा । चन्द्र प्रायश्चित्ते त्वं देवानां प्रायश्चित्ति-रसि ब्राह्मणस्त्वा नाथकाम उपधावामि यास्यै गृहघ्नी तनूस्तामस्या अपजहि स्वाहा । अग्ने वायो सूर्य चन्द्र प्रायश्चित्तयो यूयं देवानां प्रायश्चित्तय स्थ ब्रा-ह्मणो वो नाथकाम उपधावामि यास्यै यशोघ्नी तनूस्तामस्या अपहत स्वाहेति स्थालीपाकादग्निं प्रजापतिं चेष्ट्वा संपातांश्चमस आनीय स्रोतांस्याङ्क्ष्वेत्येनां ब्रूयान्नाभिं प्रथमं ततो यान्यूर्ध्वं ततो यान्यर्वाञ्च्यूर्ध्वमर्धरात्रात्संवेशनं


142

nven y+ym;," pur;,en;g[e yjet;ɦ/NvNtrI p[j;pitÉmN{ ' it§’ nv;-ütInRven yjet xrid v[IhI,;' vsNte yv;n;' vW;Rsu Xy;m;k;n;mwN{ ;¦o vwdevo ´;v;pOÉqVy’rv Ekc¨voRÿ_ƒ EvopStr,;É.`;r,e iÃhRivWoŒv-´Tyq p[;XnIy;º{ ;¥" Åey" smnw· dev;STvy;vsen smxImih Tv; ) s no myo.U" ipto a;ivxSv x' tok;y tnuve Syon ”Tyetmu Ty' m/un; s'yut' yv' srSvTy; aÉ/ mn;vc՜Wu" ) ”N{ a;sITsIrpit" xt£tu" k¡n;x; a;sNm¨t" sud;nv ”it yvSy p[;XnIy;dɦ" p[qm" p[;Xn;tu s ih ved yq; hÉv" ) ²xv; aSm>ymoW/I" Õ,otu ivcWR,Iárit Xy;m;-

navena yakSyamANaH purANenAgre yajetAgnidhanvantarI prajApatimindraM tisrafca navA-hutIrnavena yajeta faradi vrIhINAM vasante yavAnAM varSAsu fyAmAkAnAmaindra ?Agno vaifvadevo dyAvApqthivyafcarava ekacarurvokte evopastaraNAbhighAraNe dvirhaviSo'va-dyatyatha prAfnIyAdbhadra ?AnnaH freyaH samanaiSTa devAstvayAvasena samafImahi tvA , sa no mayobhUH pito Avifasva faM tokAya tanuve syona ityetamu tyaM madhunA saMyutaM yavaM sarasvatyA adhi manAvacarkqSuH , indra AsItsIrapatiH fatakratuH kInAfA AsanmarutaH sudAnava iti yavasya prAfnIyAdagniH prathamaH prAfnAtu sa hi veda yathA haviH , fivA asmabhyamoSadhIH kqNotu vifvacarSaNIriti fyAmA-

navena yakSyamANaH purANenAgre yajetAgnidhanvantarI prajApatimindraM tisrafca navA-hutIrnavena yajeta faradi vrIhINAM vasante yavAnAM varSAsu fyAmAkAnAmaindrA gno vaifvadevo dyAvApqthivyafcarava ekacarurvokte evopastaraNAbhighAraNe dvirhaviSo'va-dyatyatha prAfnIyAdbhadrA nnaH freyaH samanaiSTa devAstvayAvasena samafImahi tvA , sa no mayobhUH pito Avifasva faM tokAya tanuve syona ityetamu tyaM madhunA saMyutaM yavaM sarasvatyA adhi manAvacarkqSuH , indra AsItsIrapatiH fatakratuH kInAfA AsanmarutaH sudAnava iti yavasya prAfnIyAdagniH prathamaH prAfnAtu sa hi veda yathA haviH , fivA asmabhyamoSadhIH kqNotu vifvacarSaNIriti fyAmA-

नवेन यक्ष्यमाणः पुराणेनाग्रे यजेताग्निधन्वन्तरी प्रजापतिमिन्द्रं तिस्रश्च नवा-हुतीर्नवेन यजेत शरदि व्रीहीणां वसन्ते यवानां वर्षासु श्यामाकानामैन्द्र ?ाग्नो वैश्वदेवो द्यावापृथिव्यश्चरव एकचरुर्वोक्ते एवोपस्तरणाभिघारणे द्विर्हविषोऽव-द्यत्यथ प्राश्नीयाद्भद्र ?ान्नः श्रेयः समनैष्ट देवास्त्वयावसेन समशीमहि त्वा । स नो मयोभूः पितो आविशस्व शं तोकाय तनुवे स्योन इत्येतमु त्यं मधुना संयुतं यवं सरस्वत्या अधि मनावचर्कृषुः । इन्द्र आसीत्सीरपतिः शतक्रतुः कीनाशा आसन्मरुतः सुदानव इति यवस्य प्राश्नीयादग्निः प्रथमः प्राश्नातु स हि वेद यथा हविः । शिवा अस्मभ्यमोषधीः कृणोतु विश्वचर्षणीरिति श्यामा-

नवेन यक्ष्यमाणः पुराणेनाग्रे यजेताग्निधन्वन्तरी प्रजापतिमिन्द्रं तिस्रश्च नवा-हुतीर्नवेन यजेत शरदि व्रीहीणां वसन्ते यवानां वर्षासु श्यामाकानामैन्द्रा ग्नो वैश्वदेवो द्यावापृथिव्यश्चरव एकचरुर्वोक्ते एवोपस्तरणाभिघारणे द्विर्हविषोऽव-द्यत्यथ प्राश्नीयाद्भद्रा न्नः श्रेयः समनैष्ट देवास्त्वयावसेन समशीमहि त्वा । स नो मयोभूः पितो आविशस्व शं तोकाय तनुवे स्योन इत्येतमु त्यं मधुना संयुतं यवं सरस्वत्या अधि मनावचर्कृषुः । इन्द्र आसीत्सीरपतिः शतक्रतुः कीनाशा आसन्मरुतः सुदानव इति यवस्य प्राश्नीयादग्निः प्रथमः प्राश्नातु स हि वेद यथा हविः । शिवा अस्मभ्यमोषधीः कृणोतु विश्वचर्षणीरिति श्यामा-


149

Å;õ' kárãyNt" ˜;t;" xuÉcv;ssâStlwv;RSTvvk¡yR sVym;crNtoŒ¥-mups;/yerNhivãyw¨pÉsCywvwv' d´;´´¶´;ÿÿõivãyw¨pÉsCywv hiv-ãy; ”it itl;n;m;:y; dNt/;vn' ˜;nIy;in p;´mnIy p[qmoõÈt' b[;÷-,;'S} yvd;t;nupvexyTy; me gCzNtu iptro .;g/ey' ivr;j;ôt;" s²l-l;Tsmui{ y;t( ) a=Iym;,mupjIvtwnNmy; p[ÿ' Sv/y; md?vÉmTyu-pmUllUn;Nd.;RiNv·r;Np[sVy;NÕTv; b[;÷,e>y" p[d´;detÿe iptr;snms* ye c Tv;];nu te>y’;snÉmTyev' ipt;mh;ywv' p[ipt;mh;y hivãyodkù itr" piv]' gN/;Nsumns’ d´;d¥mvæv; `Oten;É.`;yR d.;RNpárStr,Iy;init td;d;y;¦* kárãy;mIit b[;÷,;nnuD;Py p[;Gd²=,;mu%oŒÉ¦' p[,ÉyTv; i]/URNvNp[d²=,mɦ' párStO,;it p[;cIn;vItI i]" p[sVy' i]" pyuR=eTp[d-²=,' p[;cIn;vItI i]" p[sVym*duMbr ”?m" pár/yo .v²Nt me=,' c piv]' s'SÕTy;¥muTpUy;¦* piv]' p[;Sy me=,en juhoTy¦ye kVyv;hn;y Sv/; nm" Sv;h; som;y iptOmte Sv/; nm" Sv;heit yDopvItI .UTv;p ¬p-SpOXy ym;y;i©rSvte Sv;heit me=,m¦;vnup[hrit nmSk;r;NÕTv; yq;dwvt' i]" pyuR=eTp[d²=,' p[;cIn;vItI i]" p[sVy' sVyïnm¥' p;]eWu v/RÉyTv;m;su pKvÉmit =Ir' `Ot' v; ÉsTy;m;su pKvmmOt' iniv·' my; p[ÿ' Sv/y; md?vÉmit vÉ/Rt;Ny;idxTyetÃ" iptro .;g/ey' p;]eWu dÿmmOt' Sv/;vt( ) a=Iym;,mupjIvtwnNmy; p[ÿ' Sv/y; md?vmmOt; v;gmOt; v;co a¦e v;coŒmOtTv' i]vOtwk/;m; ) EÉ.mRTp[ÿw" Sv/y; md?vimh;Sm>y' vsIyoŒStu dev;" ay' yD" prmo y" ipt¿,;' p;]dey' iptOdwvTym¦e ) v;Kc mn’ iptro n" p[j;nIm;ɐ>y;' p[ÿ' Sv/y; md?vm( ) y ”h iptr" p;ÉqRv;so ye aNtár= ¬t ye smui{ y;" ) ye v;cm;PTv; amOt; b.UvuSteŒâSmNsveR hiviW m;dyNt;meW; v ègeRW; v" Sv/; c;mÿ c ipbt c m; c v" =e· ) Sv/;' vh?vmmOtSy yoin' y;] Sv/; iptrSt;' .j?vm( yeh iptr èGdeRvt; c tSyw jIvem xrd" xt' vym( ) Jyoitãmõÿ;jr' m a;yuárTyqwt;in b[;÷,e>y ¬pin²=Py Sv;©‘ϼn;nuidxTymuãmw Sv/;muãmw Sv/eit yNmeŒp[k;m; ”it .uïtoŒnum-N]yte yNmeŒp[k;m; ¬t v; p[k;m; smOõe b[;÷,eŒb[;÷,e v; ) y SkNdit inA³it' v;t ¬g[;' yen n" p[IyNte iptro devt;’ ) v;yu·Tsv| xuN/tu ten xuõen devt; m;dyNt;' tâSmHzÚõe iptro m;dyNt;ÉmTy£;Nsmu{ ”Ty;' gITv; s'p¥' pO‚;q;c;mye´DopvItI .UTv;É.rmNt;' .vNt ”TyuKTv; p[d-²=,' ÕTv; yNme r;meit gCztoŒnumN]yte yNme r;m; xkÚin" ;pd’ yNmeŒxuÉcmRN]ÕtSy p[;xt( ) vw;nr" sivt; tTpun;tu ten pUten devt;

frAddhaM kariSyantaH snAtAH fucivAsasastilairvAstvavakIrya savyamAcaranto'nna-mupasAdhayeranhaviSyairupasicyaivaivaM dadyAdyadyaddadyAttattaddhaviSyairupasicyaiva havi-SyA iti tilAnAmAkhyA dantadhAvanaM snAnIyAni pAdyamanIya prathamoddhqtaM brAhma-NAM str?yavadAtAnupavefayatyA me gacchantu pitaro bhAgadheyaM virAjAhUtAH sali-lAtsamudri yAt , akSIyamANamupajIvatainanmayA prattaM svadhayA madadhvamityu-pamUlalUnAndarbhAnviSTarAnprasavyAnkqtvA brAhmaNebhyaH pradadyAdetatte pitarAsanamasau ye ca tvAtrAnu tebhyafcAsanamityevaM pitAmahAyaivaM prapitAmahAya haviSyodakaM tiraH pavitraM gandhAnsumanasafca dadyAdannamavattvA ghqtenAbhighArya darbhAnparistaraNIyAniti tadAdAyAgnau kariSyAmIti brAhmaNAnanujxApya prAgdakSiNAmukho'gniM praNayitvA trirdhUnvanpradakSiNamagniM paristqNAti prAcInAvItI triH prasavyaM triH paryukSetprada-kSiNaM prAcInAvItI triH prasavyamaudumbara idhmaH paridhayo bhavanti mekSaNaM ca pavitraM saMskqtyAnnamutpUyAgnau pavitraM prAsya mekSaNena juhotyagnaye kavyavAhanAya svadhA namaH svAhA somAya pitqmate svadhA namaH svAheti yajxopavItI bhUtvApa upa-spqfya yamAyAzgirasvate svAheti mekSaNamagnAvanupraharati namaskArAnkqtvA yathAdaivataM triH paryukSetpradakSiNaM prAcInAvItI triH prasavyaM savyaxjanamannaM pAtreSu vardhayitvAmAsu pakvamiti kSIraM ghqtaM vA sixcatyAmAsu pakvamamqtaM niviSTaM mayA prattaM svadhayA madadhvamiti vardhitAnyAdifatyetadvaH pitaro bhAgadheyaM pAtreSu dattamamqtaM svadhAvat , akSIyamANamupajIvatainanmayA prattaM svadhayA madadhvamamqtA vAgamqtA vAco agne vAco'mqtatvaM trivqtaikadhAmA , ebhirmatprattaiH svadhayA madadhvamihAsmabhyaM vasIyo'stu devAH ayaM yajxaH paramo yaH pitQNAM pAtradeyaM pitqdaivatyamagne , vAkca manafca pitaro naH prajAnImAfvibhyAM prattaM svadhayA madadhvam , ya iha pitaraH pArthivAso ye antarikSa uta ye samudri yAH , ye vAcamAptvA amqtA babhUvuste'sminsarve haviSi mAdayantAmeSA va UrgeSA vaH svadhA cAmatta ca pibata ca mA ca vaH kSeSTa , svadhAM vahadhvamamqtasya yoniM yAtra svadhA pitarastAM bhajadhvam yeha pitara UrgdevatA ca tasyai jIvema faradaH fataM vayam , jyotiSmaddhattAjaraM ma AyurityathaitAni brAhmaNebhya upanikSipya svAzguSThenAnudifatyamuSmai svadhAmuSmai svadheti yanme'prakAmA iti bhuxjato'numa-ntrayate yanme'prakAmA uta vA prakAmA samqddhe brAhmaNe'brAhmaNe vA , ya skandati nirqtiM vAta ugrAM yena naH prIyante pitaro devatAfca , vAyuSTatsarvaM fundhatu tena fuddhena devatA mAdayantAM tasmixchuddhe pitaro mAdayantAmityakrAnsamudra ityAfvaM gItvA saMpannaM pqSTvAthAcAmayedyajxopavItI bhUtvAbhiramantAM bhavanta ityuktvA prada-kSiNaM kqtvA yanme rAmeti gacchato'numantrayate yanme rAmA fakuniH fvApadafca yanme'fucirmantrakqtasya prAfat , vaifvAnaraH savitA tatpunAtu tena pUtena devatA

frAddhaM kariSyantaH snAtAH fucivAsasastilairvAstvavakIrya savyamAcaranto'nna-mupasAdhayeranhaviSyairupasicyaivaivaM dadyAdyadyaddadyAttattaddhaviSyairupasicyaiva havi-SyA iti tilAnAmAkhyA dantadhAvanaM snAnIyAni pAdyamanIya prathamoddhqtaM brAhma-NAMstr! yavadAtAnupavefayatyA me gacchantu pitaro bhAgadheyaM virAjAhUtAH sali-lAtsamudri yAt , akSIyamANamupajIvatainanmayA prattaM svadhayA madadhvamityu-pamUlalUnAndarbhAnviSTarAnprasavyAnkqtvA brAhmaNebhyaH pradadyAdetatte pitarAsanamasau ye ca tvAtrAnu tebhyafcAsanamityevaM pitAmahAyaivaM prapitAmahAya haviSyodakaM tiraH pavitraM gandhAnsumanasafca dadyAdannamavattvA ghqtenAbhighArya darbhAnparistaraNIyAniti tadAdAyAgnau kariSyAmIti brAhmaNAnanujxApya prAgdakSiNAmukho'gniM praNayitvA trirdhUnvanpradakSiNamagniM paristqNAti prAcInAvItI triH prasavyaM triH paryukSetprada-kSiNaM prAcInAvItI triH prasavyamaudumbara idhmaH paridhayo bhavanti mekSaNaM ca pavitraM saMskqtyAnnamutpUyAgnau pavitraM prAsya mekSaNena juhotyagnaye kavyavAhanAya svadhA namaH svAhA somAya pitqmate svadhA namaH svAheti yajxopavItI bhUtvApa upa-spqfya yamAyAzgirasvate svAheti mekSaNamagnAvanupraharati namaskArAnkqtvA yathAdaivataM triH paryukSetpradakSiNaM prAcInAvItI triH prasavyaM savyaxjanamannaM pAtreSu vardhayitvAmAsu pakvamiti kSIraM ghqtaM vA sixcatyAmAsu pakvamamqtaM niviSTaM mayA prattaM svadhayA madadhvamiti vardhitAnyAdifatyetadvaH pitaro bhAgadheyaM pAtreSu dattamamqtaM svadhAvat , akSIyamANamupajIvatainanmayA prattaM svadhayA madadhvamamqtA vAgamqtA vAco agne vAco'mqtatvaM trivqtaikadhAmA , ebhirmatprattaiH svadhayA madadhvamihAsmabhyaM vasIyo'stu devAH ayaM yajxaH paramo yaH pitQNAM pAtradeyaM pitqdaivatyamagne , vAkca manafca pitaro naH prajAnImAfvibhyAM prattaM svadhayA madadhvam , ya iha pitaraH pArthivAso ye antarikSa uta ye samudri yAH , ye vAcamAptvA amqtA babhUvuste'sminsarve haviSi mAdayantAmeSA va UrgeSA vaH svadhA cAmatta ca pibata ca mA ca vaH kSeSTa , svadhAM vahadhvamamqtasya yoniM yAtra svadhA pitarastAM bhajadhvam yeha pitara UrgdevatA ca tasyai jIvema faradaH fataM vayam , jyotiSmaddhattAjaraM ma AyurityathaitAni brAhmaNebhya upanikSipya svAzguSThenAnudifatyamuSmai svadhAmuSmai svadheti yanme'prakAmA iti bhuxjato'numa-ntrayate yanme'prakAmA uta vA prakAmA samqddhe brAhmaNe'brAhmaNe vA , ya skandati nirqtiM vAta ugrAM yena naH prIyante pitaro devatAfca , vAyuSTatsarvaM fundhatu tena fuddhena devatA mAdayantAM tasmixchuddhe pitaro mAdayantAmityakrAnsamudra ityAfvaM gItvA saMpannaM pqSTvAthAcAmayedyajxopavItI bhUtvAbhiramantAM bhavanta ityuktvA prada-kSiNaM kqtvA yanme rAmeti gacchato'numantrayate yanme rAmA fakuniH fvApadafca yanme'fucirmantrakqtasya prAfat , vaifvAnaraH savitA tatpunAtu tena pUtena devatA

श्राद्धं करिष्यन्तः स्नाताः शुचिवाससस्तिलैर्वास्त्ववकीर्य सव्यमाचरन्तोऽन्न-मुपसाधयेरन्हविष्यैरुपसिच्यैवैवं दद्याद्यद्यद्दद्यात्तत्तद्धविष्यैरुपसिच्यैव हवि-ष्या इति तिलानामाख्या दन्तधावनं स्नानीयानि पाद्यमनीय प्रथमोद्धृतं ब्राह्म-णां स्त्र्?यवदातानुपवेशयत्या मे गच्छन्तु पितरो भागधेयं विराजाहूताः सलि-लात्समुद्रि यात् । अक्षीयमाणमुपजीवतैनन्मया प्रत्तं स्वधया मदध्वमित्यु-पमूललूनान्दर्भान्विष्टरान्प्रसव्यान्कृत्वा ब्राह्मणेभ्यः प्रदद्यादेतत्ते पितरासनमसौ ये च त्वात्रानु तेभ्यश्चासनमित्येवं पितामहायैवं प्रपितामहाय हविष्योदकं तिरः पवित्रं गन्धान्सुमनसश्च दद्यादन्नमवत्त्वा घृतेनाभिघार्य दर्भान्परिस्तरणीयानिति तदादायाग्नौ करिष्यामीति ब्राह्मणाननुज्ञाप्य प्राग्दक्षिणामुखोऽग्निं प्रणयित्वा त्रिर्धून्वन्प्रदक्षिणमग्निं परिस्तृणाति प्राचीनावीती त्रिः प्रसव्यं त्रिः पर्युक्षेत्प्रद-क्षिणं प्राचीनावीती त्रिः प्रसव्यमौदुम्बर इध्मः परिधयो भवन्ति मेक्षणं च पवित्रं संस्कृत्यान्नमुत्पूयाग्नौ पवित्रं प्रास्य मेक्षणेन जुहोत्यग्नये कव्यवाहनाय स्वधा नमः स्वाहा सोमाय पितृमते स्वधा नमः स्वाहेति यज्ञोपवीती भूत्वाप उप-स्पृश्य यमायाङ्गिरस्वते स्वाहेति मेक्षणमग्नावनुप्रहरति नमस्कारान्कृत्वा यथादैवतं त्रिः पर्युक्षेत्प्रदक्षिणं प्राचीनावीती त्रिः प्रसव्यं सव्यञ्जनमन्नं पात्रेषु वर्धयित्वामासु पक्वमिति क्षीरं घृतं वा सिञ्चत्यामासु पक्वममृतं निविष्टं मया प्रत्तं स्वधया मदध्वमिति वर्धितान्यादिशत्येतद्वः पितरो भागधेयं पात्रेषु दत्तममृतं स्वधावत् । अक्षीयमाणमुपजीवतैनन्मया प्रत्तं स्वधया मदध्वममृता वागमृता वाचो अग्ने वाचोऽमृतत्वं त्रिवृतैकधामा । एभिर्मत्प्रत्तैः स्वधया मदध्वमिहास्मभ्यं वसीयोऽस्तु देवाः अयं यज्ञः परमो यः पितॄणां पात्रदेयं पितृदैवत्यमग्ने । वाक्च मनश्च पितरो नः प्रजानीमाश्विभ्यां प्रत्तं स्वधया मदध्वम् । य इह पितरः पार्थिवासो ये अन्तरिक्ष उत ये समुद्रि याः । ये वाचमाप्त्वा अमृता बभूवुस्तेऽस्मिन्सर्वे हविषि मादयन्तामेषा व ऊर्गेषा वः स्वधा चामत्त च पिबत च मा च वः क्षेष्ट । स्वधां वहध्वममृतस्य योनिं यात्र स्वधा पितरस्तां भजध्वम् येह पितर ऊर्ग्देवता च तस्यै जीवेम शरदः शतं वयम् । ज्योतिष्मद्धत्ताजरं म आयुरित्यथैतानि ब्राह्मणेभ्य उपनिक्षिप्य स्वाङ्गुष्ठेनानुदिशत्यमुष्मै स्वधामुष्मै स्वधेति यन्मेऽप्रकामा इति भुञ्जतोऽनुम-न्त्रयते यन्मेऽप्रकामा उत वा प्रकामा समृद्धे ब्राह्मणेऽब्राह्मणे वा । य स्कन्दति निरृतिं वात उग्रां येन नः प्रीयन्ते पितरो देवताश्च । वायुष्टत्सर्वं शुन्धतु तेन शुद्धेन देवता मादयन्तां तस्मिञ्छुद्धे पितरो मादयन्तामित्यक्रान्समुद्र इत्याश्वं गीत्वा संपन्नं पृष्ट्वाथाचामयेद्यज्ञोपवीती भूत्वाभिरमन्तां भवन्त इत्युक्त्वा प्रद-क्षिणं कृत्वा यन्मे रामेति गच्छतोऽनुमन्त्रयते यन्मे रामा शकुनिः श्वापदश्च यन्मेऽशुचिर्मन्त्रकृतस्य प्राशत् । वैश्वानरः सविता तत्पुनातु तेन पूतेन देवता

श्राद्धं करिष्यन्तः स्नाताः शुचिवाससस्तिलैर्वास्त्ववकीर्य सव्यमाचरन्तोऽन्न-मुपसाधयेरन्हविष्यैरुपसिच्यैवैवं दद्याद्यद्यद्दद्यात्तत्तद्धविष्यैरुपसिच्यैव हवि-ष्या इति तिलानामाख्या दन्तधावनं स्नानीयानि पाद्यमनीय प्रथमोद्धृतं ब्राह्म-णांस्त्र्! यवदातानुपवेशयत्या मे गच्छन्तु पितरो भागधेयं विराजाहूताः सलि-लात्समुद्रि यात् । अक्षीयमाणमुपजीवतैनन्मया प्रत्तं स्वधया मदध्वमित्यु-पमूललूनान्दर्भान्विष्टरान्प्रसव्यान्कृत्वा ब्राह्मणेभ्यः प्रदद्यादेतत्ते पितरासनमसौ ये च त्वात्रानु तेभ्यश्चासनमित्येवं पितामहायैवं प्रपितामहाय हविष्योदकं तिरः पवित्रं गन्धान्सुमनसश्च दद्यादन्नमवत्त्वा घृतेनाभिघार्य दर्भान्परिस्तरणीयानिति तदादायाग्नौ करिष्यामीति ब्राह्मणाननुज्ञाप्य प्राग्दक्षिणामुखोऽग्निं प्रणयित्वा त्रिर्धून्वन्प्रदक्षिणमग्निं परिस्तृणाति प्राचीनावीती त्रिः प्रसव्यं त्रिः पर्युक्षेत्प्रद-क्षिणं प्राचीनावीती त्रिः प्रसव्यमौदुम्बर इध्मः परिधयो भवन्ति मेक्षणं च पवित्रं संस्कृत्यान्नमुत्पूयाग्नौ पवित्रं प्रास्य मेक्षणेन जुहोत्यग्नये कव्यवाहनाय स्वधा नमः स्वाहा सोमाय पितृमते स्वधा नमः स्वाहेति यज्ञोपवीती भूत्वाप उप-स्पृश्य यमायाङ्गिरस्वते स्वाहेति मेक्षणमग्नावनुप्रहरति नमस्कारान्कृत्वा यथादैवतं त्रिः पर्युक्षेत्प्रदक्षिणं प्राचीनावीती त्रिः प्रसव्यं सव्यञ्जनमन्नं पात्रेषु वर्धयित्वामासु पक्वमिति क्षीरं घृतं वा सिञ्चत्यामासु पक्वममृतं निविष्टं मया प्रत्तं स्वधया मदध्वमिति वर्धितान्यादिशत्येतद्वः पितरो भागधेयं पात्रेषु दत्तममृतं स्वधावत् । अक्षीयमाणमुपजीवतैनन्मया प्रत्तं स्वधया मदध्वममृता वागमृता वाचो अग्ने वाचोऽमृतत्वं त्रिवृतैकधामा । एभिर्मत्प्रत्तैः स्वधया मदध्वमिहास्मभ्यं वसीयोऽस्तु देवाः अयं यज्ञः परमो यः पितॄणां पात्रदेयं पितृदैवत्यमग्ने । वाक्च मनश्च पितरो नः प्रजानीमाश्विभ्यां प्रत्तं स्वधया मदध्वम् । य इह पितरः पार्थिवासो ये अन्तरिक्ष उत ये समुद्रि याः । ये वाचमाप्त्वा अमृता बभूवुस्तेऽस्मिन्सर्वे हविषि मादयन्तामेषा व ऊर्गेषा वः स्वधा चामत्त च पिबत च मा च वः क्षेष्ट । स्वधां वहध्वममृतस्य योनिं यात्र स्वधा पितरस्तां भजध्वम् येह पितर ऊर्ग्देवता च तस्यै जीवेम शरदः शतं वयम् । ज्योतिष्मद्धत्ताजरं म आयुरित्यथैतानि ब्राह्मणेभ्य उपनिक्षिप्य स्वाङ्गुष्ठेनानुदिशत्यमुष्मै स्वधामुष्मै स्वधेति यन्मेऽप्रकामा इति भुञ्जतोऽनुम-न्त्रयते यन्मेऽप्रकामा उत वा प्रकामा समृद्धे ब्राह्मणेऽब्राह्मणे वा । य स्कन्दति निरृतिं वात उग्रां येन नः प्रीयन्ते पितरो देवताश्च । वायुष्टत्सर्वं शुन्धतु तेन शुद्धेन देवता मादयन्तां तस्मिञ्छुद्धे पितरो मादयन्तामित्यक्रान्समुद्र इत्याश्वं गीत्वा संपन्नं पृष्ट्वाथाचामयेद्यज्ञोपवीती भूत्वाभिरमन्तां भवन्त इत्युक्त्वा प्रद-क्षिणं कृत्वा यन्मे रामेति गच्छतोऽनुमन्त्रयते यन्मे रामा शकुनिः श्वापदश्च यन्मेऽशुचिर्मन्त्रकृतस्य प्राशत् । वैश्वानरः सविता तत्पुनातु तेन पूतेन देवता


154

xeWmnuD;Py p[TyeTy p[;Gd²=,;yt' cturÅ' gomyenop²lPy;pht; asur; r=;'És ipx;c;" iptOWd ”it m?ye re%;' k;ϼno®Ll:y ye åp;in p[itmum;n; asur;" sNt" Sv/y; cr²Nt pr;puro inpuro ye .rNTy-ɦ·;'Llok;Tp[,unoævSm;idTyuLmukù d²=,to ind/;Tynule%' d.;Rn;StI-yoRdp;]e,;c;myTy;c;m iptrs* ye c Tv;];nu te c;c;m®NTvTyev' ipt;m-h;ywv' p[ipt;mh;y teWu ip<@;É¥d/;Tynun;m;phStenwtÿe iptrs* ye c Tv;];nu te>y’ Sv/; nm ”Tyev' ipt;mh;ywv' p[ipt;mh;y n;m;Nyj;nt" iptretÿe ipt;mhwtÿe p[ipt;mhwtÿ ”it bN?vj;nt ”d' iptO>y" pOÉqvIWÎ ”d' ipt;mhe>yoŒNtár=sÎ ”d' p[ipt;me>yo idivWÎ ”Ty] iptro m;dy?v' yq;.;gm;vOW;y?vÉmTyudg;vOTy; tÉmtor;sIt;mImdNt iptro yq;.;-gm;vOW;ÉyWteit jipTv; pUvRvd;c;mYy nIcI' iv§'Sy nmSk;r;NÕTv; yq;dwvtmetÃ" iptr ”it vS];yïne dd;Ty;›ª+v;s;ivTy>y›ª+v;s;ivit gN/;-Nsumns’ d´;¥mo v" iptr ”it W²@±.nRmSk;rw¨pitÏte nmo v" iptro rs;y nmo v" iptr" xuãm;y nmo v" iptro jIv;y nmo v" iptro `or;y nmo v" iptro bl;y nmo v" iptro mNyve Sv/;yw c iptro nmo v ”TyUj| vhNtIrmOt' `Ot' py" k¡l;l' pár§ut' Sv/; Sq tpRyt me ipt¿inTyp" p[ÉsCy m; me =e·eTyÉ.mN} y m; me =e· bü me pUtRmStu b[÷;,o me juW-Nt;m¥m¥m( ) sh§/;rmmOtodkù me pUtRmSTvetTprme VyomNdev;’ iptr-’wtTpUt| me a]opjIvNt;m( ) a=Iym;,mupjIvtwnNmy; p[ÿ' Sv/y; md?vÉmit ye sm;n;" sumns ”it p[d²=,' ÕTv; ye sm;n;" sumnso jIv; jIveWu m;mk;" ) teW;' ÅImRÉy kLpt;mâSm'Llokƒ xt' sm; ”Ty;my;vI ip<@;Np[;XnIy;d¥;´k;mo v;¦* v; s'=epyedPsu v;>y-

feSamanujxApya pratyetya prAgdakSiNAyataM caturafraM gomayenopalipyApahatA asurA rakSAMsi pifAcAH pitqSada iti madhye rekhAM kASThenollikhya ye rUpAni pratimuxcamAnA asurAH santaH svadhayA caranti parApuro nipuro ye bharantya-gniSTAMllokAtpraNunottvasmAdityulmukaM dakSiNato nidadhAtyanulekhaM darbhAnAstI-ryodapAtreNAcAmayatyAcAma pitarasau ye ca tvAtrAnu te cAcAmantvityevaM pitAma-hAyaivaM prapitAmahAya teSu piNDAnnidadhAtyanunAmApahastenaitatte pitarasau ye ca tvAtrAnu tebhyafca svadhA nama ityevaM pitAmahAyaivaM prapitAmahAya nAmAnyajAnataH pitaretatte pitAmahaitatte prapitAmahaitatta iti bandhvajAnata idaM pitqbhyaH pqthivISadbhya idaM pitAmahebhyo'ntarikSasadbhya idaM prapitAmebhyo diviSadbhya ityatra pitaro mAdayadhvaM yathAbhAgamAvqSAyadhvamityudagAvqtyA tamitorAsItAmImadanta pitaro yathAbhA-gamAvqSAyiSateti japitvA pUrvavadAcAmayya nIcIM visraMsya namaskArAnkqtvA yathAdaivatametadvaH pitara iti vastrANyAdifatyUrNAstukAM dafAmbaraM vA etadvaH pitaro vAso gqhAnnaH pitaro dattAdhatta pitaro garbhaM kumAraM puSkarasrajaM yatheha puruSo'sadityaxjanAbhyaxjane dadAtyAzkSvAsAvityabhyazkSvAsAviti gandhA-nsumanasafca dadyAnnamo vaH pitara iti SaDbhirnamaskArairupatiSThate namo vaH pitaro rasAya namo vaH pitaraH fuSmAya namo vaH pitaro jIvAya namo vaH pitaro ghorAya namo vaH pitaro balAya namo vaH pitaro manyave svadhAyai ca pitaro namo va ityUrjaM vahantIramqtaM ghqtaM payaH kIlAlaM parisrutaM svadhA stha tarpayata me pitQnityapaH prasicya mA me kSeSTetyabhima ntr?ya mA me kSeSTa bahu me pUrtamastu brahmANo me juSa-ntAmannamannam , sahasradhAramamqtodakaM me pUrtamastvetatparame vyomandevAfca pitara-fcaitatpUrtaM me atropajIvantAm , akSIyamANamupajIvatainanmayA prattaM svadhayA madadhvamiti ye samAnAH sumanasa iti pradakSiNaM kqtvA ye samAnAH sumanaso jIvA jIveSu mAmakAH , teSAM frIrmayi kalpatAmasmiMlloke fataM samA ityAmayAvI piNDAnprAfnIyAdannAdyakAmo vAgnau vA saMkSepayedapsu vAbhya-

feSamanujxApya pratyetya prAgdakSiNAyataM caturafraM gomayenopalipyApahatA asurA rakSAMsi pifAcAH pitqSada iti madhye rekhAM kASThenollikhya ye rUpAni pratimuxcamAnA asurAH santaH svadhayA caranti parApuro nipuro ye bharantya-gniSTAMllokAtpraNunottvasmAdityulmukaM dakSiNato nidadhAtyanulekhaM darbhAnAstI-ryodapAtreNAcAmayatyAcAma pitarasau ye ca tvAtrAnu te cAcAmantvityevaM pitAma-hAyaivaM prapitAmahAya teSu piNDAnnidadhAtyanunAmApahastenaitatte pitarasau ye ca tvAtrAnu tebhyafca svadhA nama ityevaM pitAmahAyaivaM prapitAmahAya nAmAnyajAnataH pitaretatte pitAmahaitatte prapitAmahaitatta iti bandhvajAnata idaM pitqbhyaH pqthivISadbhya idaM pitAmahebhyo'ntarikSasadbhya idaM prapitAmebhyo diviSadbhya ityatra pitaro mAdayadhvaM yathAbhAgamAvqSAyadhvamityudagAvqtyA tamitorAsItAmImadanta pitaro yathAbhA-gamAvqSAyiSateti japitvA pUrvavadAcAmayya nIcIM visraMsya namaskArAnkqtvA yathAdaivatametadvaH pitara iti vastrANyAdifatyUrNAstukAM dafAmbaraM vA etadvaH pitaro vAso gqhAnnaH pitaro dattAdhatta pitaro garbhaM kumAraM puSkarasrajaM yatheha puruSo'sadityaxjanAbhyaxjane dadAtyAzkSvAsAvityabhyazkSvAsAviti gandhA-nsumanasafca dadyAnnamo vaH pitara iti SaDbhirnamaskArairupatiSThate namo vaH pitaro rasAya namo vaH pitaraH fuSmAya namo vaH pitaro jIvAya namo vaH pitaro ghorAya namo vaH pitaro balAya namo vaH pitaro manyave svadhAyai ca pitaro namo va ityUrjaM vahantIramqtaM ghqtaM payaH kIlAlaM parisrutaM svadhA stha tarpayata me pitQnityapaH prasicya mA me kSeSTetyabhimantr! ya mA me kSeSTa bahu me pUrtamastu brahmANo me juSa-ntAmannamannam , sahasradhAramamqtodakaM me pUrtamastvetatparame vyomandevAfca pitara-fcaitatpUrtaM me atropajIvantAm , akSIyamANamupajIvatainanmayA prattaM svadhayA madadhvamiti ye samAnAH sumanasa iti pradakSiNaM kqtvA ye samAnAH sumanaso jIvA jIveSu mAmakAH , teSAM frIrmayi kalpatAmasmiMlloke fataM samA ityAmayAvI piNDAnprAfnIyAdannAdyakAmo vAgnau vA saMkSepayedapsu vAbhya-

शेषमनुज्ञाप्य प्रत्येत्य प्राग्दक्षिणायतं चतुरश्रं गोमयेनोपलिप्यापहता असुरा रक्षांसि पिशाचाः पितृषद इति मध्ये रेखां काष्ठेनोल्लिख्य ये रूपानि प्रतिमुञ्चमाना असुराः सन्तः स्वधया चरन्ति परापुरो निपुरो ये भरन्त्य-ग्निष्टांल्लोकात्प्रणुनोत्त्वस्मादित्युल्मुकं दक्षिणतो निदधात्यनुलेखं दर्भानास्ती-र्योदपात्रेणाचामयत्याचाम पितरसौ ये च त्वात्रानु ते चाचामन्त्वित्येवं पिताम-हायैवं प्रपितामहाय तेषु पिण्डान्निदधात्यनुनामापहस्तेनैतत्ते पितरसौ ये च त्वात्रानु तेभ्यश्च स्वधा नम इत्येवं पितामहायैवं प्रपितामहाय नामान्यजानतः पितरेतत्ते पितामहैतत्ते प्रपितामहैतत्त इति बन्ध्वजानत इदं पितृभ्यः पृथिवीषद्भ्य इदं पितामहेभ्योऽन्तरिक्षसद्भ्य इदं प्रपितामेभ्यो दिविषद्भ्य इत्यत्र पितरो मादयध्वं यथाभागमावृषायध्वमित्युदगावृत्या तमितोरासीतामीमदन्त पितरो यथाभा-गमावृषायिषतेति जपित्वा पूर्ववदाचामय्य नीचीं विस्रंस्य नमस्कारान्कृत्वा यथादैवतमेतद्वः पितर इति वस्त्राण्यादिशत्यूर्णास्तुकां दशाम्बरं वा एतद्वः पितरो वासो गृहान्नः पितरो दत्ताधत्त पितरो गर्भं कुमारं पुष्करस्रजं यथेह पुरुषोऽसदित्यञ्जनाभ्यञ्जने ददात्याङ्क्ष्वासावित्यभ्यङ्क्ष्वासाविति गन्धा-न्सुमनसश्च दद्यान्नमो वः पितर इति षड्भिर्नमस्कारैरुपतिष्ठते नमो वः पितरो रसाय नमो वः पितरः शुष्माय नमो वः पितरो जीवाय नमो वः पितरो घोराय नमो वः पितरो बलाय नमो वः पितरो मन्यवे स्वधायै च पितरो नमो व इत्यूर्जं वहन्तीरमृतं घृतं पयः कीलालं परिस्रुतं स्वधा स्थ तर्पयत मे पितॄनित्यपः प्रसिच्य मा मे क्षेष्टेत्यभिम न्त्र्?य मा मे क्षेष्ट बहु मे पूर्तमस्तु ब्रह्माणो मे जुष-न्तामन्नमन्नम् । सहस्रधारममृतोदकं मे पूर्तमस्त्वेतत्परमे व्योमन्देवाश्च पितर-श्चैतत्पूर्तं मे अत्रोपजीवन्ताम् । अक्षीयमाणमुपजीवतैनन्मया प्रत्तं स्वधया मदध्वमिति ये समानाः सुमनस इति प्रदक्षिणं कृत्वा ये समानाः सुमनसो जीवा जीवेषु मामकाः । तेषां श्रीर्मयि कल्पतामस्मिंल्लोके शतं समा इत्यामयावी पिण्डान्प्राश्नीयादन्नाद्यकामो वाग्नौ वा संक्षेपयेदप्सु वाभ्य-

शेषमनुज्ञाप्य प्रत्येत्य प्राग्दक्षिणायतं चतुरश्रं गोमयेनोपलिप्यापहता असुरा रक्षांसि पिशाचाः पितृषद इति मध्ये रेखां काष्ठेनोल्लिख्य ये रूपानि प्रतिमुञ्चमाना असुराः सन्तः स्वधया चरन्ति परापुरो निपुरो ये भरन्त्य-ग्निष्टांल्लोकात्प्रणुनोत्त्वस्मादित्युल्मुकं दक्षिणतो निदधात्यनुलेखं दर्भानास्ती-र्योदपात्रेणाचामयत्याचाम पितरसौ ये च त्वात्रानु ते चाचामन्त्वित्येवं पिताम-हायैवं प्रपितामहाय तेषु पिण्डान्निदधात्यनुनामापहस्तेनैतत्ते पितरसौ ये च त्वात्रानु तेभ्यश्च स्वधा नम इत्येवं पितामहायैवं प्रपितामहाय नामान्यजानतः पितरेतत्ते पितामहैतत्ते प्रपितामहैतत्त इति बन्ध्वजानत इदं पितृभ्यः पृथिवीषद्भ्य इदं पितामहेभ्योऽन्तरिक्षसद्भ्य इदं प्रपितामेभ्यो दिविषद्भ्य इत्यत्र पितरो मादयध्वं यथाभागमावृषायध्वमित्युदगावृत्या तमितोरासीतामीमदन्त पितरो यथाभा-गमावृषायिषतेति जपित्वा पूर्ववदाचामय्य नीचीं विस्रंस्य नमस्कारान्कृत्वा यथादैवतमेतद्वः पितर इति वस्त्राण्यादिशत्यूर्णास्तुकां दशाम्बरं वा एतद्वः पितरो वासो गृहान्नः पितरो दत्ताधत्त पितरो गर्भं कुमारं पुष्करस्रजं यथेह पुरुषोऽसदित्यञ्जनाभ्यञ्जने ददात्याङ्क्ष्वासावित्यभ्यङ्क्ष्वासाविति गन्धा-न्सुमनसश्च दद्यान्नमो वः पितर इति षड्भिर्नमस्कारैरुपतिष्ठते नमो वः पितरो रसाय नमो वः पितरः शुष्माय नमो वः पितरो जीवाय नमो वः पितरो घोराय नमो वः पितरो बलाय नमो वः पितरो मन्यवे स्वधायै च पितरो नमो व इत्यूर्जं वहन्तीरमृतं घृतं पयः कीलालं परिस्रुतं स्वधा स्थ तर्पयत मे पितॄनित्यपः प्रसिच्य मा मे क्षेष्टेत्यभिमन्त्र्! य मा मे क्षेष्ट बहु मे पूर्तमस्तु ब्रह्माणो मे जुष-न्तामन्नमन्नम् । सहस्रधारममृतोदकं मे पूर्तमस्त्वेतत्परमे व्योमन्देवाश्च पितर-श्चैतत्पूर्तं मे अत्रोपजीवन्ताम् । अक्षीयमाणमुपजीवतैनन्मया प्रत्तं स्वधया मदध्वमिति ये समानाः सुमनस इति प्रदक्षिणं कृत्वा ये समानाः सुमनसो जीवा जीवेषु मामकाः । तेषां श्रीर्मयि कल्पतामस्मिंल्लोके शतं समा इत्यामयावी पिण्डान्प्राश्नीयादन्नाद्यकामो वाग्नौ वा संक्षेपयेदप्सु वाभ्य-


159

è?vRm;g[h;yy ¬pkWRit p;;Rin S]I,;' t];?vyRv" kƒÉcd/Iyte m?ym' ip<@Ö pˆI

UrdhvamAgrahAyaNyAstrayo'parapakSAsteSAmekaikasminnekaikASTakA bhavati fAkA-STakA mAMsASTakApUpASTaketi tatra fAkamAMsApUpAni havIMSyodanaM ca teSAM haviSAM sthAlIpAkAvqtAgnau juhuyAdaSTakAyai svAhA ekASTakAyai svAhA aSTakAyai surAdhase svAhA saMvatsarAya parivatsarAyedAvatsarAyedvatsarAyAvatsarAya kqNutA namobhiH , tvayA vayaM sumatau yajxiyAnAM jyogajItA ahatAH syAma svAheti hutvopatiSThata ehi bhagaihi bhagaihi bhageti madhyamAyAM gAM kArayettAmaSTakAyai prokSettasyAstrINi savyAnyupoddharati pArfvamapaghanIM froNImiti fvo bhUte frAddhama-nvaSTakyaM tadaharvA brAhmaNAnhavirarhAnupavefya tAMstarpayitvA tasmAdagnerdakSiNataH SaDagnInpraNIya teSAmekaikasminnekaikAM karSUM khAnayedAyAmena prAdefamAtrIM pArthivena tr?yazgulAmavAgvaikAzgulAmiti tAsu piNDAnnidadhAtyanunAmApahastena majjAH pi-tqbhya upakarSati pArfvAni strINAM tatrAdhvaryavaH kecidadhIyate madhyamaM piNDaM patnI

UrdhvamAgrahAyaNyAstrayo'parapakSAsteSAmekaikasminnekaikASTakA bhavati fAkA-STakA mAMsASTakApUpASTaketi tatra fAkamAMsApUpAni havIMSyodanaM ca teSAM haviSAM sthAlIpAkAvqtAgnau juhuyAdaSTakAyai svAhA ekASTakAyai svAhA aSTakAyai surAdhase svAhA saMvatsarAya parivatsarAyedAvatsarAyedvatsarAyAvatsarAya kqNutA namobhiH , tvayA vayaM sumatau yajxiyAnAM jyogajItA ahatAH syAma svAheti hutvopatiSThata ehi bhagaihi bhagaihi bhageti madhyamAyAM gAM kArayettAmaSTakAyai prokSettasyAstrINi savyAnyupoddharati pArfvamapaghanIM froNImiti fvo bhUte frAddhama-nvaSTakyaM tadaharvA brAhmaNAnhavirarhAnupavefya tAMstarpayitvA tasmAdagnerdakSiNataH SaDagnInpraNIya teSAmekaikasminnekaikAM karSUM khAnayedAyAmena prAdefamAtrIM pArthivena tr! yazgulAmavAgvaikAzgulAmiti tAsu piNDAnnidadhAtyanunAmApahastena majjAH pi-tqbhya upakarSati pArfvAni strINAM tatrAdhvaryavaH kecidadhIyate madhyamaM piNDaM patnI

ऊर्ध्वमाग्रहायण्यास्त्रयोऽपरपक्षास्तेषामेकैकस्मिन्नेकैकाष्टका भवति शाका-ष्टका मांसाष्टकापूपाष्टकेति तत्र शाकमांसापूपानि हवींष्योदनं च तेषां हविषां स्थालीपाकावृताग्नौ जुहुयादष्टकायै स्वाहा एकाष्टकायै स्वाहा अष्टकायै सुराधसे स्वाहा संवत्सराय परिवत्सरायेदावत्सरायेद्वत्सरायावत्सराय कृणुता नमोभिः । त्वया वयं सुमतौ यज्ञियानां ज्योगजीता अहताः स्याम स्वाहेति हुत्वोपतिष्ठत एहि भगैहि भगैहि भगेति मध्यमायां गां कारयेत्तामष्टकायै प्रोक्षेत्तस्यास्त्रीणि सव्यान्युपोद्धरति पार्श्वमपघनीं श्रोणीमिति श्वो भूते श्राद्धम-न्वष्टक्यं तदहर्वा ब्राह्मणान्हविरर्हानुपवेश्य तांस्तर्पयित्वा तस्मादग्नेर्दक्षिणतः षडग्नीन्प्रणीय तेषामेकैकस्मिन्नेकैकां कर्षूं खानयेदायामेन प्रादेशमात्रीं पार्थिवेन त्र्?यङ्गुलामवाग्वैकाङ्गुलामिति तासु पिण्डान्निदधात्यनुनामापहस्तेन मज्जाः पि-तृभ्य उपकर्षति पार्श्वानि स्त्रीणां तत्राध्वर्यवः केचिदधीयते मध्यमं पिण्डं पत्नी

ऊर्ध्वमाग्रहायण्यास्त्रयोऽपरपक्षास्तेषामेकैकस्मिन्नेकैकाष्टका भवति शाका-ष्टका मांसाष्टकापूपाष्टकेति तत्र शाकमांसापूपानि हवींष्योदनं च तेषां हविषां स्थालीपाकावृताग्नौ जुहुयादष्टकायै स्वाहा एकाष्टकायै स्वाहा अष्टकायै सुराधसे स्वाहा संवत्सराय परिवत्सरायेदावत्सरायेद्वत्सरायावत्सराय कृणुता नमोभिः । त्वया वयं सुमतौ यज्ञियानां ज्योगजीता अहताः स्याम स्वाहेति हुत्वोपतिष्ठत एहि भगैहि भगैहि भगेति मध्यमायां गां कारयेत्तामष्टकायै प्रोक्षेत्तस्यास्त्रीणि सव्यान्युपोद्धरति पार्श्वमपघनीं श्रोणीमिति श्वो भूते श्राद्धम-न्वष्टक्यं तदहर्वा ब्राह्मणान्हविरर्हानुपवेश्य तांस्तर्पयित्वा तस्मादग्नेर्दक्षिणतः षडग्नीन्प्रणीय तेषामेकैकस्मिन्नेकैकां कर्षूं खानयेदायामेन प्रादेशमात्रीं पार्थिवेन त्र्! यङ्गुलामवाग्वैकाङ्गुलामिति तासु पिण्डान्निदधात्यनुनामापहस्तेन मज्जाः पि-तृभ्य उपकर्षति पार्श्वानि स्त्रीणां तत्राध्वर्यवः केचिदधीयते मध्यमं पिण्डं पत्नी


169

a;iht;¦e’eTpUv| j;y; Ém[yet t;' inmRNQyen dheTs;'tpnen v; Xmx;nÕt' SvÕtminár,mpslv£odkù ÕTv; y] v*W/yo j;yNte t] xrIr' dG?vodkkr,;y y;NTynve=m;,; n v;ihnIWu kÚvR²Nt teW;' yo y" p’;Æ;t" s soŒg[' kÚy;RdupkËlmkËle kËp' %;Tv; sVyhStSy;n;Émky; sÕdudkù p[ohit p[etSy n;mkr,en v;ihnIWu cedud(g[Qy kƒx;É¥mJyw-k;ï²l' dævops'gOç kƒx;nuLmukSy;ɦm;r.et;¦e xUk;he p;p' meŒphteit xmIm;r.et xMyÉs xmy me p;pÉmTyXm;nm;r.et;Xm;És iSqroŒSyh' iSqro .Uy;sÉmit tUã,I' gomy' Õtodkù d²=,;mu%m;sIn' tmnugNt;r ¬pivx²Nt t;intr" kLy;,IÉ.v;RâG." p[Ty;hop;Stmnvel;y;' g[;m' p[ivx²Nt t;' r;i]mekm;We, vs²Nt x;NTy; v; o .Ute =Irodkƒ s'sOJy xrIr;y;m-vd?y;TS]I ce«$ Ev d?y;°tuãpqmtITy mh;vO=' ndI' v; tIqeRWu in%neTp[etSy tOtIy;y;' ˜;pyNTyp;m;geR, mOd; gomyen c v;s;'És p[=;Ly dxr;]m;ste ctuQy;| É.=;m;vtRyerNtSy Ésõm¦*kr,' k;l' c y;vd;k;'=eyuÉ.R=y;nus'treyuå?v| dxr;];Cz^;õ' d´unR d´ur; Å;õSy p[d;n;¥=]eWu inymo m`;Svekt;reWu .r,IWu c pUvRsmyeWu n roihyu+y pgVywdR.Rmui·n; s'p[o+y Ésõ;qR-k;Ns'p[k¡yR v;Stub²l' ÕTv; v;StomR?ye v;Stoãpit' üTv; s;iv} y; sh§' juüy;ÿto d²=,purSt;ÿto d²=,p’;ÿt ¬ÿrpurSt;ÿt ¬ÿrp’;Nm?ye v; g*v;Rso ihr

AhitAgnefcetpUrvaM jAyA mriyeta tAM nirmanthyena dahetsAMtapanena vA fmafAnakqtaM svakqtamaniriNamapasalavakrodakaM kqtvA yatra vauSadhayo jAyante tatra farIraM dagdhvodakakaraNAya yAntyanavekSamANA na vAhinISu kurvanti teSAM yo yaH pafcAjjAtaH sa so'graM kuryAdupakUlamakUle kUpaM khAtvA savyahastasyAnAmikayA sakqdudakaM prohati pretasya nAmakaraNena vAhinISu cedudgrathya kefAnnimajyai-kAxjaliM dattvopasaMgqhya kefAnulmukasyAgnimArabhetAgne fUkAhe pApaM me'pahateti famImArabheta famyasi famaya me pApamityafmAnamArabhetAfmAsi sthiro'syahaM sthiro bhUyAsamiti tUSNIM gomayaM kqtodakaM dakSiNAmukhamAsInaM tamanugantAra upavifanti tAnitaraH kalyANIbhirvAgbhiH pratyAhopAstamanavelAyAM grAmaM pravifanti tAM rAtrimekamASeNa vasanti fAntyA vA fvo bhUte kSIrodake saMsqjya farIrANyavasixcatyajafqzgeNa gofqzgeNa mqNmayena kofena vA tqtIyAyAM gandhauSadhIbhiH saMsqjya famIfAkhayA palAfafAkhayA vAsaMhlAdayankumbhyAma-vadadhyAtstrI cedghaTa eva dadhyAccatuSpathamatItya mahAvqkSaM nadIM vA tIrtheSu nikhanetpretasya tqtIyAyAM snApayantyapAmArgeNa mqdA gomayena ca vAsAMsi prakSAlya dafarAtramAsate caturthyAM bhikSAmAvartayerantasya siddhamagnaukaraNaM kAlaM ca yAvadAkAMkSeyurbhikSayAnusaMtareyurUrdhvaM dafarAtrAcchrAddhaM dadyurna dadyurA frAddhasya pradAnAnnakSatreSu niyamo maghAsvekatAreSu bharaNISu ca pUrvasamayeSu na rohiNyAmuttareSu dhruveSu brAhmaNAnhavirarhAnupavefya tAMstarpayitvaikavatpiNDaM dadyAnna cAnviti brUyAtsarvaiH kAmaistarpayedanugamanaM kqtvA feSamanujxApya pratyetya feSaM na prAfnI-yAdbrAhmaNAnsvasti vAcya prAfnIyAt 5 athAto gqhakarmaNo gqhavqddhimi-cchanmAsimAsyqtAvqtau saMvatsaresaMvatsare vA pUrvapakSe puNye nakSatre gqhafAnti-mArabhetApAmArgapalAfafirISArkaudumbarasadAbhadra ?AmqtatqNamindra vallIbhirbaddhvA gqhAnparimArjya parisamUhyApo'bhyukSya paxcagavyairdarbhamuSTinA saMprokSya siddhArtha-kAnsaMprakIrya vAstubaliM kqtvA vAstormadhye vAstoSpatiM hutvA sAvi tr?yA sahasraM juhuyAttato dakSiNapurastAttato dakSiNapafcAttata uttarapurastAttata uttarapafcAnmadhye vA gaurvAso hiraNyaM dakSiNA brAhmaNAnannena pariviSyaM puNyAhaM svastyqddhimiti vAcayitvaivaM prayuxjAno'nantaM mahAntaM poSaM puSyati bahavaH putrA bhavanti na ca bAlAH pramIyante nAgnirdahati na daMSTriNaH khAdayeyurna taskarAH sapatnA rakSAMsi pifAcA api vrAdhante yadi gAvaH pratapyerangavAM madhya AhutisahasraM juhuyA-dityetenaiva kalpenAfvoSTrakharAjAvikamahiSahastikulamanyataraddvipadAM catuSpadAM

AhitAgnefcetpUrvaM jAyA mriyeta tAM nirmanthyena dahetsAMtapanena vA fmafAnakqtaM svakqtamaniriNamapasalavakrodakaM kqtvA yatra vauSadhayo jAyante tatra farIraM dagdhvodakakaraNAya yAntyanavekSamANA na vAhinISu kurvanti teSAM yo yaH pafcAjjAtaH sa so'graM kuryAdupakUlamakUle kUpaM khAtvA savyahastasyAnAmikayA sakqdudakaM prohati pretasya nAmakaraNena vAhinISu cedudgrathya kefAnnimajyai-kAxjaliM dattvopasaMgqhya kefAnulmukasyAgnimArabhetAgne fUkAhe pApaM me'pahateti famImArabheta famyasi famaya me pApamityafmAnamArabhetAfmAsi sthiro'syahaM sthiro bhUyAsamiti tUSNIM gomayaM kqtodakaM dakSiNAmukhamAsInaM tamanugantAra upavifanti tAnitaraH kalyANIbhirvAgbhiH pratyAhopAstamanavelAyAM grAmaM pravifanti tAM rAtrimekamASeNa vasanti fAntyA vA fvo bhUte kSIrodake saMsqjya farIrANyavasixcatyajafqzgeNa gofqzgeNa mqNmayena kofena vA tqtIyAyAM gandhauSadhIbhiH saMsqjya famIfAkhayA palAfafAkhayA vAsaMhlAdayankumbhyAma-vadadhyAtstrI cedghaTa eva dadhyAccatuSpathamatItya mahAvqkSaM nadIM vA tIrtheSu nikhanetpretasya tqtIyAyAM snApayantyapAmArgeNa mqdA gomayena ca vAsAMsi prakSAlya dafarAtramAsate caturthyAM bhikSAmAvartayerantasya siddhamagnaukaraNaM kAlaM ca yAvadAkAMkSeyurbhikSayAnusaMtareyurUrdhvaM dafarAtrAcchrAddhaM dadyurna dadyurA frAddhasya pradAnAnnakSatreSu niyamo maghAsvekatAreSu bharaNISu ca pUrvasamayeSu na rohiNyAmuttareSu dhruveSu brAhmaNAnhavirarhAnupavefya tAMstarpayitvaikavatpiNDaM dadyAnna cAnviti brUyAtsarvaiH kAmaistarpayedanugamanaM kqtvA feSamanujxApya pratyetya feSaM na prAfnI-yAdbrAhmaNAnsvasti vAcya prAfnIyAt 5 athAto gqhakarmaNo gqhavqddhimi-cchanmAsimAsyqtAvqtau saMvatsaresaMvatsare vA pUrvapakSe puNye nakSatre gqhafAnti-mArabhetApAmArgapalAfafirISArkaudumbarasadAbhadrA mqtatqNamindra vallIbhirbaddhvA gqhAnparimArjya parisamUhyApo'bhyukSya paxcagavyairdarbhamuSTinA saMprokSya siddhArtha-kAnsaMprakIrya vAstubaliM kqtvA vAstormadhye vAstoSpatiM hutvA sAvitr! yA sahasraM juhuyAttato dakSiNapurastAttato dakSiNapafcAttata uttarapurastAttata uttarapafcAnmadhye vA gaurvAso hiraNyaM dakSiNA brAhmaNAnannena pariviSyaM puNyAhaM svastyqddhimiti vAcayitvaivaM prayuxjAno'nantaM mahAntaM poSaM puSyati bahavaH putrA bhavanti na ca bAlAH pramIyante nAgnirdahati na daMSTriNaH khAdayeyurna taskarAH sapatnA rakSAMsi pifAcA api vrAdhante yadi gAvaH pratapyerangavAM madhya AhutisahasraM juhuyA-dityetenaiva kalpenAfvoSTrakharAjAvikamahiSahastikulamanyataraddvipadAM catuSpadAM

आहिताग्नेश्चेत्पूर्वं जाया म्रियेत तां निर्मन्थ्येन दहेत्सांतपनेन वा श्मशानकृतं स्वकृतमनिरिणमपसलवक्रोदकं कृत्वा यत्र वौषधयो जायन्ते तत्र शरीरं दग्ध्वोदककरणाय यान्त्यनवेक्षमाणा न वाहिनीषु कुर्वन्ति तेषां यो यः पश्चाज्जातः स सोऽग्रं कुर्यादुपकूलमकूले कूपं खात्वा सव्यहस्तस्यानामिकया सकृदुदकं प्रोहति प्रेतस्य नामकरणेन वाहिनीषु चेदुद्ग्रथ्य केशान्निमज्यै-काञ्जलिं दत्त्वोपसंगृह्य केशानुल्मुकस्याग्निमारभेताग्ने शूकाहे पापं मेऽपहतेति शमीमारभेत शम्यसि शमय मे पापमित्यश्मानमारभेताश्मासि स्थिरोऽस्यहं स्थिरो भूयासमिति तूष्णीं गोमयं कृतोदकं दक्षिणामुखमासीनं तमनुगन्तार उपविशन्ति तानितरः कल्याणीभिर्वाग्भिः प्रत्याहोपास्तमनवेलायां ग्रामं प्रविशन्ति तां रात्रिमेकमाषेण वसन्ति शान्त्या वा श्वो भूते क्षीरोदके संसृज्य शरीराण्यवसिञ्चत्यजशृङ्गेण गोशृङ्गेण मृण्मयेन कोशेन वा तृतीयायां गन्धौषधीभिः संसृज्य शमीशाखया पलाशशाखया वासंह्लादयन्कुम्भ्याम-वदध्यात्स्त्री चेद्घट एव दध्याच्चतुष्पथमतीत्य महावृक्षं नदीं वा तीर्थेषु निखनेत्प्रेतस्य तृतीयायां स्नापयन्त्यपामार्गेण मृदा गोमयेन च वासांसि प्रक्षाल्य दशरात्रमासते चतुर्थ्यां भिक्षामावर्तयेरन्तस्य सिद्धमग्नौकरणं कालं च यावदाकांक्षेयुर्भिक्षयानुसंतरेयुरूर्ध्वं दशरात्राच्छ्राद्धं दद्युर्न दद्युरा श्राद्धस्य प्रदानान्नक्षत्रेषु नियमो मघास्वेकतारेषु भरणीषु च पूर्वसमयेषु न रोहिण्यामुत्तरेषु ध्रुवेषु ब्राह्मणान्हविरर्हानुपवेश्य तांस्तर्पयित्वैकवत्पिण्डं दद्यान्न चान्विति ब्रूयात्सर्वैः कामैस्तर्पयेदनुगमनं कृत्वा शेषमनुज्ञाप्य प्रत्येत्य शेषं न प्राश्नी-याद्ब्राह्मणान्स्वस्ति वाच्य प्राश्नीयात् ५ अथातो गृहकर्मणो गृहवृद्धिमि-च्छन्मासिमास्यृतावृतौ संवत्सरेसंवत्सरे वा पूर्वपक्षे पुण्ये नक्षत्रे गृहशान्ति-मारभेतापामार्गपलाशशिरीषार्कौदुम्बरसदाभद्र ?ामृततृणमिन्द्र वल्लीभिर्बद्ध्वा गृहान्परिमार्ज्य परिसमूह्यापोऽभ्युक्ष्य पञ्चगव्यैर्दर्भमुष्टिना संप्रोक्ष्य सिद्धार्थ-कान्संप्रकीर्य वास्तुबलिं कृत्वा वास्तोर्मध्ये वास्तोष्पतिं हुत्वा सावि त्र्?या सहस्रं जुहुयात्ततो दक्षिणपुरस्तात्ततो दक्षिणपश्चात्तत उत्तरपुरस्तात्तत उत्तरपश्चान्मध्ये वा गौर्वासो हिरण्यं दक्षिणा ब्राह्मणानन्नेन परिविष्यं पुण्याहं स्वस्त्यृद्धिमिति वाचयित्वैवं प्रयुञ्जानोऽनन्तं महान्तं पोषं पुष्यति बहवः पुत्रा भवन्ति न च बालाः प्रमीयन्ते नाग्निर्दहति न दंष्ट्रिणः खादयेयुर्न तस्कराः सपत्ना रक्षांसि पिशाचा अपि व्राधन्ते यदि गावः प्रतप्येरन्गवां मध्य आहुतिसहस्रं जुहुया-दित्येतेनैव कल्पेनाश्वोष्ट्रखराजाविकमहिषहस्तिकुलमन्यतरद्द्विपदां चतुष्पदां

आहिताग्नेश्चेत्पूर्वं जाया म्रियेत तां निर्मन्थ्येन दहेत्सांतपनेन वा श्मशानकृतं स्वकृतमनिरिणमपसलवक्रोदकं कृत्वा यत्र वौषधयो जायन्ते तत्र शरीरं दग्ध्वोदककरणाय यान्त्यनवेक्षमाणा न वाहिनीषु कुर्वन्ति तेषां यो यः पश्चाज्जातः स सोऽग्रं कुर्यादुपकूलमकूले कूपं खात्वा सव्यहस्तस्यानामिकया सकृदुदकं प्रोहति प्रेतस्य नामकरणेन वाहिनीषु चेदुद्ग्रथ्य केशान्निमज्यै-काञ्जलिं दत्त्वोपसंगृह्य केशानुल्मुकस्याग्निमारभेताग्ने शूकाहे पापं मेऽपहतेति शमीमारभेत शम्यसि शमय मे पापमित्यश्मानमारभेताश्मासि स्थिरोऽस्यहं स्थिरो भूयासमिति तूष्णीं गोमयं कृतोदकं दक्षिणामुखमासीनं तमनुगन्तार उपविशन्ति तानितरः कल्याणीभिर्वाग्भिः प्रत्याहोपास्तमनवेलायां ग्रामं प्रविशन्ति तां रात्रिमेकमाषेण वसन्ति शान्त्या वा श्वो भूते क्षीरोदके संसृज्य शरीराण्यवसिञ्चत्यजशृङ्गेण गोशृङ्गेण मृण्मयेन कोशेन वा तृतीयायां गन्धौषधीभिः संसृज्य शमीशाखया पलाशशाखया वासंह्लादयन्कुम्भ्याम-वदध्यात्स्त्री चेद्घट एव दध्याच्चतुष्पथमतीत्य महावृक्षं नदीं वा तीर्थेषु निखनेत्प्रेतस्य तृतीयायां स्नापयन्त्यपामार्गेण मृदा गोमयेन च वासांसि प्रक्षाल्य दशरात्रमासते चतुर्थ्यां भिक्षामावर्तयेरन्तस्य सिद्धमग्नौकरणं कालं च यावदाकांक्षेयुर्भिक्षयानुसंतरेयुरूर्ध्वं दशरात्राच्छ्राद्धं दद्युर्न दद्युरा श्राद्धस्य प्रदानान्नक्षत्रेषु नियमो मघास्वेकतारेषु भरणीषु च पूर्वसमयेषु न रोहिण्यामुत्तरेषु ध्रुवेषु ब्राह्मणान्हविरर्हानुपवेश्य तांस्तर्पयित्वैकवत्पिण्डं दद्यान्न चान्विति ब्रूयात्सर्वैः कामैस्तर्पयेदनुगमनं कृत्वा शेषमनुज्ञाप्य प्रत्येत्य शेषं न प्राश्नी-याद्ब्राह्मणान्स्वस्ति वाच्य प्राश्नीयात् ५ अथातो गृहकर्मणो गृहवृद्धिमि-च्छन्मासिमास्यृतावृतौ संवत्सरेसंवत्सरे वा पूर्वपक्षे पुण्ये नक्षत्रे गृहशान्ति-मारभेतापामार्गपलाशशिरीषार्कौदुम्बरसदाभद्रा मृततृणमिन्द्र वल्लीभिर्बद्ध्वा गृहान्परिमार्ज्य परिसमूह्यापोऽभ्युक्ष्य पञ्चगव्यैर्दर्भमुष्टिना संप्रोक्ष्य सिद्धार्थ-कान्संप्रकीर्य वास्तुबलिं कृत्वा वास्तोर्मध्ये वास्तोष्पतिं हुत्वा सावित्र्! या सहस्रं जुहुयात्ततो दक्षिणपुरस्तात्ततो दक्षिणपश्चात्तत उत्तरपुरस्तात्तत उत्तरपश्चान्मध्ये वा गौर्वासो हिरण्यं दक्षिणा ब्राह्मणानन्नेन परिविष्यं पुण्याहं स्वस्त्यृद्धिमिति वाचयित्वैवं प्रयुञ्जानोऽनन्तं महान्तं पोषं पुष्यति बहवः पुत्रा भवन्ति न च बालाः प्रमीयन्ते नाग्निर्दहति न दंष्ट्रिणः खादयेयुर्न तस्कराः सपत्ना रक्षांसि पिशाचा अपि व्राधन्ते यदि गावः प्रतप्येरन्गवां मध्य आहुतिसहस्रं जुहुया-दित्येतेनैव कल्पेनाश्वोष्ट्रखराजाविकमहिषहस्तिकुलमन्यतरद्द्विपदां चतुष्पदां


179

aq;toŒnXnTs'iht;y;" kLp' Vy;:y;Sy;m" xuÉcv;s;" Sy;°Irv;s; v; hivãym¥mxnÉmCz¹dp" fl;in v; b[;÷,STvev p[Ty;hreTp[;›ªvod›ªv; g[;m;É¥ã£My xuc* dex ¬dk;Nte v; gomyen gocmRm;]' Sqi<@lmup²lPy p[o+y l=,mu®Ll:y;²ºr>yu+y;ɦmupsm;/;y;`;r;v;Jy.;g* üTv;-Jy;ütIjuRhoTy¦ye som;y ¨{ ;yeN{ ;y b[÷,e p[j;ptye bOhSptye ive>yo deve>yo AiW>y AG>yo yju>yR" s;m>y" Åõ;yw p[D;yw me/;yw s;iv} yw sdsSptyeŒnumtye c üTv; d.eRãv;sIn" p[;ÿ_UleWUdÿ_UleWu v; d²=,en p;É,n; d.;RN/;ry¥o'pUv;R Vy;útI" s;iv]I' c cturnu&Ty mns; s;m-s;iv]I' c som' r;j;n' b[÷jD;nIye co.e ved;idm;r.et s'ttm/IyIt m*nI n c;Ntr; ivrmet( aq;Ntr; Vy;hredq;Ntr; ivrmeT]INp[;,;n;-yMy;tMy;cMy vOt;Nt;dev;r.et;p[it.;y;' y;vt; k;¹n vedm/IyIt t;vTk;lm/IyIt yÆ;nIy;dOÿ_o yju·" s;mtStdv;Òuy;ÿd(b[;÷,' tCz;Nds' t¶Ùvt' s;m v; a£;inTyetdev v;>ySyet( itÏ¥;sIn" xy;n’›ª£Mym;,o v; s'iht;' p[yuïä;TsmO²õrev;Sy .vTy;´' i]vg| v; sh§ÕTv ”it jwÉmin’ v;yRmNt' v; yq;k;mI v; Ã;dx s'iht; a/ITy ydnen;n?y;yeãv/It' yíurv" koipt; y;Nyk;yRÉ, Õt;in t;É." pvte xuõmSy pUt' b[÷ .vTyq;pr; Ã;dx s'iht; a/ITy t;É." p[j;pteloRkmv;ÒoTyq;pr; Ã;dx s'iht; a/ITy t;É.¨xnso lokmv;ÒoTynXnTs'iht;sh§m/ITy b[÷.Uto ivrjo .vit k;mc;rI sv;RNk;m;nv;Òoit s'vTsr' .w=.=" p[yuï;n’=ulR.te W

athAto'nafnatsaMhitAyAH kalpaM vyAkhyAsyAmaH fucivAsAH syAccIravAsA vA haviSyamannamafanamicchedapaH phalAni vA brAhmaNastveva pratyAharetprAzvodazvA grAmAnniSkramya fucau defa udakAnte vA gomayena gocarmamAtraM sthaNDilamupalipya prokSya lakSaNamullikhyAdbhirabhyukSyAgnimupasamAdhAyAghArAvAjyabhAgau hutvA-jyAhutIrjuhotyagnaye somAya rudra ?Ayendra ?Aya brahmaNe prajApataye bqhaspataye vifvebhyo devebhyo qSibhya qgbhyo yajurbhyaH sAmabhyaH fraddhAyai prajxAyai medhAyai sAvi tr?yai sadasaspataye'numataye ca hutvA darbheSvAsInaH prAktUleSUdaktUleSu vA dakSiNena pANinA darbhAndhArayannoMpUrvA vyAhqtIH sAvitrIM ca caturanudrutya manasA sAma-sAvitrIM ca somaM rAjAnaM brahmajajxAnIye cobhe vedAdimArabheta saMtatamadhIyIta maunI na cAntarA viramet athAntarA vyAharedathAntarA viramettrInprANAnA-yamyAtamyAcamya vqtAntAdevArabhetApratibhAyAM yAvatA kALena vedamadhIyIta tAvatkAlamadhIyIta yajjAnIyAdqkto yajuSTaH sAmatastadavApnuyAttadbrAhmaNaM tacchAndasaM taddaivataM sAma vA akrAnityetadeva vAbhyasyet tiSThannAsInaH fayAnafcazkramyamANo vA saMhitAM prayuxjyAtsamqddhirevAsya bhavatyAdyaM trivargaM vA sahasrakqtva iti jaiminifca vAryamantaM vA yathAkAmI vA dvAdafa saMhitA adhItya yadanenAnadhyAyeSvadhItaM yadguravaH kopitA yAnyakAryaNi kqtAni tAbhiH pavate fuddhamasya pUtaM brahma bhavatyathAparA dvAdafa saMhitA adhItya tAbhiH prajApaterlokamavApnotyathAparA dvAdafa saMhitA adhItya tAbhirufanaso lokamavApnotyanafnatsaMhitAsahasramadhItya brahmabhUto virajo bhavati kAmacArI sarvAnkAmAnavApnoti saMvatsaraM bhaikSabhakSaH prayuxjAnafcakSurlabhate SaNmAsAnyA-vakabhakSafcaturo mAsAnudakasaktubhakSo dvau mAsau phalabhakSo mAsamabbhakSo dvAda-farAtraM vAnafnankSipramantardhIyate jxAtInpunAti saptAtItAnsaptAnAgatAnAtmAnaM ca paxcadafaM tArayate tAmetAM devanifreNItyAcakSata etayA vai devA devatvamagacchannqSaya qSitvaM tasya ha vA etasya brahmasattrasya trividha evArambho bhavati prAtaHsavane mAdhyaMdine savane brAhme vApararAtre tasya ha vA etasya dvAvevAnadhyAyau yadA-tmAfuciryaddefastadvA etatprajApatiH saptaqSibhiH provAca saptaqSayo mahAjahnave

athAto'nafnatsaMhitAyAH kalpaM vyAkhyAsyAmaH fucivAsAH syAccIravAsA vA haviSyamannamafanamicchedapaH phalAni vA brAhmaNastveva pratyAharetprAzvodazvA grAmAnniSkramya fucau defa udakAnte vA gomayena gocarmamAtraM sthaNDilamupalipya prokSya lakSaNamullikhyAdbhirabhyukSyAgnimupasamAdhAyAghArAvAjyabhAgau hutvA-jyAhutIrjuhotyagnaye somAya rudrA yendrA ya brahmaNe prajApataye bqhaspataye vifvebhyo devebhyo qSibhya qgbhyo yajurbhyaH sAmabhyaH fraddhAyai prajxAyai medhAyai sAvitr! yai sadasaspataye'numataye ca hutvA darbheSvAsInaH prAktUleSUdaktUleSu vA dakSiNena pANinA darbhAndhArayannOpUrvA vyAhqtIH sAvitrIM ca caturanudrutya manasA sAma-sAvitrIM ca somaM rAjAnaM brahmajajxAnIye cobhe vedAdimArabheta saMtatamadhIyIta maunI na cAntarA viramet athAntarA vyAharedathAntarA viramettrInprANAnA-yamyAtamyAcamya vqtAntAdevArabhetApratibhAyAM yAvatA kA[L]ena vedamadhIyIta tAvatkAlamadhIyIta yajjAnIyAdqkto yajuSTaH sAmatastadavApnuyAttadbrAhmaNaM tacchAndasaM taddaivataM sAma vA akrAnityetadeva vAbhyasyet tiSThannAsInaH fayAnafcazkramyamANo vA saMhitAM prayuxjyAtsamqddhirevAsya bhavatyAdyaM trivargaM vA sahasrakqtva iti jaiminifca vAryamantaM vA yathAkAmI vA dvAdafa saMhitA adhItya yadanenAnadhyAyeSvadhItaM yadguravaH kopitA yAnyakAryaNi kqtAni tAbhiH pavate fuddhamasya pUtaM brahma bhavatyathAparA dvAdafa saMhitA adhItya tAbhiH prajApaterlokamavApnotyathAparA dvAdafa saMhitA adhItya tAbhirufanaso lokamavApnotyanafnatsaMhitAsahasramadhItya brahmabhUto virajo bhavati kAmacArI sarvAnkAmAnavApnoti saMvatsaraM bhaikSabhakSaH prayuxjAnafcakSurlabhate SaNmAsAnyA-vakabhakSafcaturo mAsAnudakasaktubhakSo dvau mAsau phalabhakSo mAsamabbhakSo dvAda-farAtraM vAnafnankSipramantardhIyate jxAtInpunAti saptAtItAnsaptAnAgatAnAtmAnaM ca paxcadafaM tArayate tAmetAM devanifreNItyAcakSata etayA vai devA devatvamagacchannqSaya qSitvaM tasya ha vA etasya brahmasattrasya trividha evArambho bhavati prAtaHsavane mAdhyaMdine savane brAhme vApararAtre tasya ha vA etasya dvAvevAnadhyAyau yadA-tmAfuciryaddefastadvA etatprajApatiH saptaqSibhiH provAca saptaqSayo mahAjahnave

अथातोऽनश्नत्संहितायाः कल्पं व्याख्यास्यामः शुचिवासाः स्याच्चीरवासा वा हविष्यमन्नमशनमिच्छेदपः फलानि वा ब्राह्मणस्त्वेव प्रत्याहरेत्प्राङ्वोदङ्वा ग्रामान्निष्क्रम्य शुचौ देश उदकान्ते वा गोमयेन गोचर्ममात्रं स्थण्डिलमुपलिप्य प्रोक्ष्य लक्षणमुल्लिख्याद्भिरभ्युक्ष्याग्निमुपसमाधायाघारावाज्यभागौ हुत्वा-ज्याहुतीर्जुहोत्यग्नये सोमाय रुद्र ?ायेन्द्र ?ाय ब्रह्मणे प्रजापतये बृहस्पतये विश्वेभ्यो देवेभ्यो ऋषिभ्य ऋग्भ्यो यजुर्भ्यः सामभ्यः श्रद्धायै प्रज्ञायै मेधायै सावि त्र्?यै सदसस्पतयेऽनुमतये च हुत्वा दर्भेष्वासीनः प्राक्तूलेषूदक्तूलेषु वा दक्षिणेन पाणिना दर्भान्धारयन्नोंपूर्वा व्याहृतीः सावित्रीं च चतुरनुद्रुत्य मनसा साम-सावित्रीं च सोमं राजानं ब्रह्मजज्ञानीये चोभे वेदादिमारभेत संततमधीयीत मौनी न चान्तरा विरमेत् अथान्तरा व्याहरेदथान्तरा विरमेत्त्रीन्प्राणाना-यम्यातम्याचम्य वृतान्तादेवारभेताप्रतिभायां यावता काळेन वेदमधीयीत तावत्कालमधीयीत यज्जानीयादृक्तो यजुष्टः सामतस्तदवाप्नुयात्तद्ब्राह्मणं तच्छान्दसं तद्दैवतं साम वा अक्रानित्येतदेव वाभ्यस्येत् तिष्ठन्नासीनः शयानश्चङ्क्रम्यमाणो वा संहितां प्रयुञ्ज्यात्समृद्धिरेवास्य भवत्याद्यं त्रिवर्गं वा सहस्रकृत्व इति जैमिनिश्च वार्यमन्तं वा यथाकामी वा द्वादश संहिता अधीत्य यदनेनानध्यायेष्वधीतं यद्गुरवः कोपिता यान्यकार्यणि कृतानि ताभिः पवते शुद्धमस्य पूतं ब्रह्म भवत्यथापरा द्वादश संहिता अधीत्य ताभिः प्रजापतेर्लोकमवाप्नोत्यथापरा द्वादश संहिता अधीत्य ताभिरुशनसो लोकमवाप्नोत्यनश्नत्संहितासहस्रमधीत्य ब्रह्मभूतो विरजो भवति कामचारी सर्वान्कामानवाप्नोति संवत्सरं भैक्षभक्षः प्रयुञ्जानश्चक्षुर्लभते षण्मासान्या-वकभक्षश्चतुरो मासानुदकसक्तुभक्षो द्वौ मासौ फलभक्षो मासमब्भक्षो द्वाद-शरात्रं वानश्नन्क्षिप्रमन्तर्धीयते ज्ञातीन्पुनाति सप्तातीतान्सप्तानागतानात्मानं च पञ्चदशं तारयते तामेतां देवनिश्रेणीत्याचक्षत एतया वै देवा देवत्वमगच्छन्नृषय ऋषित्वं तस्य ह वा एतस्य ब्रह्मसत्त्रस्य त्रिविध एवारम्भो भवति प्रातःसवने माध्यंदिने सवने ब्राह्मे वापररात्रे तस्य ह वा एतस्य द्वावेवानध्यायौ यदा-त्माशुचिर्यद्देशस्तद्वा एतत्प्रजापतिः सप्तऋषिभिः प्रोवाच सप्तऋषयो महाजह्नवे

अथातोऽनश्नत्संहितायाः कल्पं व्याख्यास्यामः शुचिवासाः स्याच्चीरवासा वा हविष्यमन्नमशनमिच्छेदपः फलानि वा ब्राह्मणस्त्वेव प्रत्याहरेत्प्राङ्वोदङ्वा ग्रामान्निष्क्रम्य शुचौ देश उदकान्ते वा गोमयेन गोचर्ममात्रं स्थण्डिलमुपलिप्य प्रोक्ष्य लक्षणमुल्लिख्याद्भिरभ्युक्ष्याग्निमुपसमाधायाघारावाज्यभागौ हुत्वा-ज्याहुतीर्जुहोत्यग्नये सोमाय रुद्रा येन्द्रा य ब्रह्मणे प्रजापतये बृहस्पतये विश्वेभ्यो देवेभ्यो ऋषिभ्य ऋग्भ्यो यजुर्भ्यः सामभ्यः श्रद्धायै प्रज्ञायै मेधायै सावित्र्! यै सदसस्पतयेऽनुमतये च हुत्वा दर्भेष्वासीनः प्राक्तूलेषूदक्तूलेषु वा दक्षिणेन पाणिना दर्भान्धारयन्नॐपूर्वा व्याहृतीः सावित्रीं च चतुरनुद्रुत्य मनसा साम-सावित्रीं च सोमं राजानं ब्रह्मजज्ञानीये चोभे वेदादिमारभेत संततमधीयीत मौनी न चान्तरा विरमेत् अथान्तरा व्याहरेदथान्तरा विरमेत्त्रीन्प्राणाना-यम्यातम्याचम्य वृतान्तादेवारभेताप्रतिभायां यावता काळेन वेदमधीयीत तावत्कालमधीयीत यज्जानीयादृक्तो यजुष्टः सामतस्तदवाप्नुयात्तद्ब्राह्मणं तच्छान्दसं तद्दैवतं साम वा अक्रानित्येतदेव वाभ्यस्येत् तिष्ठन्नासीनः शयानश्चङ्क्रम्यमाणो वा संहितां प्रयुञ्ज्यात्समृद्धिरेवास्य भवत्याद्यं त्रिवर्गं वा सहस्रकृत्व इति जैमिनिश्च वार्यमन्तं वा यथाकामी वा द्वादश संहिता अधीत्य यदनेनानध्यायेष्वधीतं यद्गुरवः कोपिता यान्यकार्यणि कृतानि ताभिः पवते शुद्धमस्य पूतं ब्रह्म भवत्यथापरा द्वादश संहिता अधीत्य ताभिः प्रजापतेर्लोकमवाप्नोत्यथापरा द्वादश संहिता अधीत्य ताभिरुशनसो लोकमवाप्नोत्यनश्नत्संहितासहस्रमधीत्य ब्रह्मभूतो विरजो भवति कामचारी सर्वान्कामानवाप्नोति संवत्सरं भैक्षभक्षः प्रयुञ्जानश्चक्षुर्लभते षण्मासान्या-वकभक्षश्चतुरो मासानुदकसक्तुभक्षो द्वौ मासौ फलभक्षो मासमब्भक्षो द्वाद-शरात्रं वानश्नन्क्षिप्रमन्तर्धीयते ज्ञातीन्पुनाति सप्तातीतान्सप्तानागतानात्मानं च पञ्चदशं तारयते तामेतां देवनिश्रेणीत्याचक्षत एतया वै देवा देवत्वमगच्छन्नृषय ऋषित्वं तस्य ह वा एतस्य ब्रह्मसत्त्रस्य त्रिविध एवारम्भो भवति प्रातःसवने माध्यंदिने सवने ब्राह्मे वापररात्रे तस्य ह वा एतस्य द्वावेवानध्यायौ यदा-त्माशुचिर्यद्देशस्तद्वा एतत्प्रजापतिः सप्तऋषिभिः प्रोवाच सप्तऋषयो महाजह्नवे


198

Õã,' xnw’r' iv´;{ ;ü' kƒtu' tqwv c

kqSNaM fanaifcaraM vidyAdra ?AhuM ketuM tathaiva ca

kqSNaM fanaifcaraM vidyAdrA huM ketuM tathaiva ca

कृष्णं शनैश्चरं विद्याद्र ?ाहुं केतुं तथैव च

कृष्णं शनैश्चरं विद्याद्रा हुं केतुं तथैव च


204

+y;ɦmupsm;/;y;`;r;v;Jy.;g* üTv; g[h;n;v;hyNTy;idTy' m?ye lo-iht' pUvRd²=,t" somm( ) pUvoRÿrto bu/muÿre, gu¨ù pUveR, .;gRvm( ) p-ɒme xnw’r' iv´;{ ;ü' d²=,pɒme pɒmoÿrt" kƒtu' vOÿm;idTy;y i]ko,m©;rkSy cturÅ' som;y b;,' bu/;y dI`RcturÅ' bOhSptye pko,'

kSyAgnimupasamAdhAyAghArAvAjyabhAgau hutvA grahAnAvAhayantyAdityaM madhye lo-hitaM pUrvadakSiNataH somam , pUrvottarato budhamuttareNa guruM pUrveNa bhArgavam , pa-fcime fanaifcaraM vidyAdra ?AhuM dakSiNapafcime pafcimottarataH ketuM vqttamAdityAya trikoNamazgArakasya caturafraM somAya bANaM budhAya dIrghacaturafraM bqhaspataye paxcakoNaM

kSyAgnimupasamAdhAyAghArAvAjyabhAgau hutvA grahAnAvAhayantyAdityaM madhye lo-hitaM pUrvadakSiNataH somam , pUrvottarato budhamuttareNa guruM pUrveNa bhArgavam , pa-fcime fanaifcaraM vidyAdrA huM dakSiNapafcime pafcimottarataH ketuM vqttamAdityAya trikoNamazgArakasya caturafraM somAya bANaM budhAya dIrghacaturafraM bqhaspataye paxcakoNaM

क्ष्याग्निमुपसमाधायाघारावाज्यभागौ हुत्वा ग्रहानावाहयन्त्यादित्यं मध्ये लो-हितं पूर्वदक्षिणतः सोमम् । पूर्वोत्तरतो बुधमुत्तरेण गुरुं पूर्वेण भार्गवम् । प-श्चिमे शनैश्चरं विद्याद्र ?ाहुं दक्षिणपश्चिमे पश्चिमोत्तरतः केतुं वृत्तमादित्याय त्रिकोणमङ्गारकस्य चतुरश्रं सोमाय बाणं बुधाय दीर्घचतुरश्रं बृहस्पतये पञ्चकोणं

क्ष्याग्निमुपसमाधायाघारावाज्यभागौ हुत्वा ग्रहानावाहयन्त्यादित्यं मध्ये लो-हितं पूर्वदक्षिणतः सोमम् । पूर्वोत्तरतो बुधमुत्तरेण गुरुं पूर्वेण भार्गवम् । प-श्चिमे शनैश्चरं विद्याद्रा हुं दक्षिणपश्चिमे पश्चिमोत्तरतः केतुं वृत्तमादित्याय त्रिकोणमङ्गारकस्य चतुरश्रं सोमाय बाणं बुधाय दीर्घचतुरश्रं बृहस्पतये पञ्चकोणं


214

ym' xnw’r' iv´;{ ;ho" k;ldUitn"

yamaM fanaifcaraM vidyAdra ?AhoH kAladUtinaH

yamaM fanaifcaraM vidyAdrA hoH kAladUtinaH

यमं शनैश्चरं विद्याद्र ?ाहोः कालदूतिनः

यमं शनैश्चरं विद्याद्रा होः कालदूतिनः


218

aɦr;po .UÉmivRã,uárN{ ;,I p[j;pit" spoR b[÷eTyete p[TyÉ/devt;"

agnirApo bhUmirviSNurindra ?ANI prajApatiH sarpo brahmetyete pratyadhidevatAH

agnirApo bhUmirviSNurindrA NI prajApatiH sarpo brahmetyete pratyadhidevatAH

अग्निरापो भूमिर्विष्णुरिन्द्र ?ाणी प्रजापतिः सर्पो ब्रह्मेत्येते प्रत्यधिदेवताः

अग्निरापो भूमिर्विष्णुरिन्द्रा णी प्रजापतिः सर्पो ब्रह्मेत्येते प्रत्यधिदेवताः


246

g[h; g;vo nreN{ ;’ b[;÷,;’ ivxeWt"

grahA gAvo narendra ?Afca brAhmaNAfca vifeSataH

grahA gAvo narendrA fca brAhmaNAfca vifeSataH

ग्रहा गावो नरेन्द्र ?ाश्च ब्राह्मणाश्च विशेषतः

ग्रहा गावो नरेन्द्रा श्च ब्राह्मणाश्च विशेषतः


260

Sources: Willem Caland,

se?racesa kh?Salilema c?ala\anadaNa

srou!cesakh! Salilema c!alaanadaNa

से?रचेस ख्?षलिलेम च्?लअनदण

स्रोउ!चेसख्! षलिलेम च्!अलअनदण


261

The Jaiminig¨hyasªtra belonging to the SŒmaveda

t\he j?aminigiruhaya\astara\a belonaganiga to tahe s?'ma\aveda\a

the j!aminigiruhayaastaraa belonaganiga to tahe s!'maavedaa

त्हे ज्?मिनिगिरुहयअस्तरअ बेलोनगनिग तो तहे स्?ऽमअवेदअ

थे ज्!अमिनिगिरुहयअस्तरअ बेलोनगनिग तो तहे स्!ऽमअवेदअ


264

Lahore 1922.

l?ahore 1922bha

l!ahore 1922bha

ल्?होरे १९२२भ

ल्!अहोरे १९२२भ


266

Typescript: Entered by Thomas Zehnder

tyapesacarapita kh?enatereda baya t\homa\asa jhehanadera

tyapesacarapitakh! enatereda baya thomaasa jhehanadera

त्यपेसचरपित ख्?ेनतेरेद बय त्होमअस झेहनदेर

त्यपेसचरपितख्! एनतेरेद बय थोमअस झेहनदेर


268

Conversion to Devanagari using Vedapad Software by Ralph Bunker

cenaverasa??ina to jxeva\ana\aga\ara??i saniga v??da\apa\ada sephataiare barya alapaha b??nakera

cnoverasanio! to jxevaanaagaaraiu! saniga vdeapaada sphotaiare barya alapaha bnukera

चेनवेरस??िन तो ज्ञेवअनअगअर??ि सनिग व्??दअपअद सेफतैअरे बर्य अलपह ब्??नकेर

च्नोवेरसनिओ! तो ज्ञेवअनअगअरैउ! सनिग व्देअपअद स्फोतैअरे बर्य अलपह ब्नुकेर


271

Formatted for Maharishi University of Management Vedic Literature Collection

pherama\atateda phora m?aha\arasiha??i navi?rasatiya ?opha m?ana\agemenata v??daci lti?ra\ature celalecata??ina

phromaatateda phora m!ahaarasihaiU! navie!rasatiyo pha m!anaagemenata vdeci l!tie!raature clolecatanio!

फेरमअततेद फोर म्?हअरसिह??ि नवि?रसतिय ?ोफ म्?नअगेमेनत व्??दचि ल्ति?रअतुरे चेललेचत??िन

फ्रोमअततेद फोर म्!अहअरसिहैऊ! नविए!रसतियो फ म्!अनअगेमेनत व्देचि ल्!तिए!रअतुरे च्लोलेचतनिओ!