3

{ ;ç;y,gOçsU]m(

dra ?AhyAyaNagqhyasUtram

drA hyAyaNagqhyasUtram

द्र ?ाह्यायणगृह्यसूत्रम्

द्रा ह्यायणगृह्यसूत्रम्


59

a;¦eySq;lIp;koŒn;iht;¦edRxRpU,Rm;syo" 1 a¦IWomIy" p*,Rm;Sy;-m;iht;¦e" 2 EeN{ o m;heN{ o vwN{ ;¦o v;Œm;v;Sy;y;m( 3 yq; v;n;-iht;¦e" 4 svRmh" p[;tr;üteSSq;nm( 5 r;i]Ss;ym;üte" 6 svoR-Œprp=" p*,Rm;sSy 7 pUvRp=o d;xRSy 8 a.ojnen s'tnuy;idTyekƒ 9 aiv´m;ne hVye yÉDy;n;' fl;in juüy;t( 10 pl;x;in v; 11

AgneyasthAlIpAko'nAhitAgnerdarfapUrNamAsayoH 1 agnISomIyaH paurNamAsyA-mAhitAgneH 2 aindra ?o mAhendra ?o vaindra ?Agno vA'mAvAsyAyAm 3 yathA vAnA-hitAgneH 4 sarvamahaH prAtarAhutessthAnam 5 rAtrissAyamAhuteH 6 sarvo-'parapakSaH paurNamAsasya 7 pUrvapakSo dArfasya 8 abhojanena saMtanuyAdityeke 9 avidyamAne havye yajxiyAnAM phalAni juhuyAt 10 palAfAni vA 11

AgneyasthAlIpAko'nAhitAgnerdarfapUrNamAsayoH 1 agnISomIyaH paurNamAsyA-mAhitAgneH 2 aindro mAhendro vaindrA gno vA'mAvAsyAyAm 3 yathA vAnA-hitAgneH 4 sarvamahaH prAtarAhutessthAnam 5 rAtrissAyamAhuteH 6 sarvo-'parapakSaH paurNamAsasya 7 pUrvapakSo dArfasya 8 abhojanena saMtanuyAdityeke 9 avidyamAne havye yajxiyAnAM phalAni juhuyAt 10 palAfAni vA 11

आग्नेयस्थालीपाकोऽनाहिताग्नेर्दर्शपूर्णमासयोः १ अग्नीषोमीयः पौर्णमास्या-माहिताग्नेः २ ऐन्द्र ?ो माहेन्द्र ?ो वैन्द्र ?ाग्नो वाऽमावास्यायाम् ३ यथा वाना-हिताग्नेः ४ सर्वमहः प्रातराहुतेस्स्थानम् ५ रात्रिस्सायमाहुतेः ६ सर्वो-ऽपरपक्षः पौर्णमासस्य ७ पूर्वपक्षो दार्शस्य ८ अभोजनेन संतनुयादित्येके ९ अविद्यमाने हव्ये यज्ञियानां फलानि जुहुयात् १० पलाशानि वा ११

आग्नेयस्थालीपाकोऽनाहिताग्नेर्दर्शपूर्णमासयोः १ अग्नीषोमीयः पौर्णमास्या-माहिताग्नेः २ ऐन्द्रो माहेन्द्रो वैन्द्रा ग्नो वाऽमावास्यायाम् ३ यथा वाना-हिताग्नेः ४ सर्वमहः प्रातराहुतेस्स्थानम् ५ रात्रिस्सायमाहुतेः ६ सर्वो-ऽपरपक्षः पौर्णमासस्य ७ पूर्वपक्षो दार्शस्य ८ अभोजनेन संतनुयादित्येके ९ अविद्यमाने हव्ये यज्ञियानां फलानि जुहुयात् १० पलाशानि वा ११


74

sÕd;ysen p[iCz´;n@‘he gomye kƒx;n( kÚy;Rt( 27 ¬Ndnp[.ONyev' p-’;duÿrt’ 28 } y;yuWÉmit pu]Sy mU/;Rn' párgOç jpet( 29 ¬d›ª›Ú-TsOPy kÚxlI k;rye´q;go]kÚlkLpm( 30 ar

sakqdAyasena pracchidyAnaDuhe gomaye kefAn kuryAt 27 undanaprabhqnyevaM pa-fcAduttaratafca 28 tr?yAyuSamiti putrasya mUrdhAnaM parigqhya japet 29 udazzu-tsqpya kufalI kArayedyathAgotrakulakalpam 30 araNye kefAnnikhaneyuH 31

sakqdAyasena pracchidyAnaDuhe gomaye kefAn kuryAt 27 undanaprabhqnyevaM pa-fcAduttaratafca 28 tr! yAyuSamiti putrasya mUrdhAnaM parigqhya japet 29 udazzu-tsqpya kufalI kArayedyathAgotrakulakalpam 30 araNye kefAnnikhaneyuH 31

सकृदायसेन प्रच्छिद्यानडुहे गोमये केशान् कुर्यात् २७ उन्दनप्रभृन्येवं प-श्चादुत्तरतश्च २८ त्र्?यायुषमिति पुत्रस्य मूर्धानं परिगृह्य जपेत् २९ उदङ्ङु-त्सृप्य कुशली कारयेद्यथागोत्रकुलकल्पम् ३० अरण्ये केशान्निखनेयुः ३१

सकृदायसेन प्रच्छिद्यानडुहे गोमये केशान् कुर्यात् २७ उन्दनप्रभृन्येवं प-श्चादुत्तरतश्च २८ त्र्! यायुषमिति पुत्रस्य मूर्धानं परिगृह्य जपेत् २९ उदङ्ङु-त्सृप्य कुशली कारयेद्यथागोत्रकुलकल्पम् ३० अरण्ये केशान्निखनेयुः ३१


81

a·me vWeR b[;÷,mupnyet( 1 tSy; Wo@x;dntIt" k;l" 2 Ek;dxe =i]ym( 3 tSy; Ã;Év'x;t( 4 Ã;dxe vwXym( 5 tSy; ctuÉv|x;t( 6 kÚxlIÕtml'Õtmhten;Cz;´ üTv;Œ¦e v[tpt ”it 7 ¬ÿrtoŒ¦e" p[Ty„u%mvSq;Py;ï²l' k;ryet( 8 Svy' copár kÚy;Rt( 9 d²=,t-iStÏNmN]v;n( b[;÷, a;c;y;Ryodk;ï²l' pUryet( 10 a;gN]eit jpet( p[e=m;,e 11 ko n;m;sITyuÿ_o devt;Åy' n=];Åy' v;ŒÉ.v;dnIy' n;m b[Uy;ds;vSmIit 12 ¬TsOJy;po devSy t ”it d²=,oÿr;>y;' hSt;->y;mï²l' gOðIy;d;c;yR" 13 sUyRSyeit p[d²=,m;vtRyet( 14 d²=-,m'smNvvmOXy;nNtihRt;' n;É.m;l.eTp[;,;n;Émit 15 aqwn' párd-´;dNtkp[.OitÉ." 16 d²=,m's' p[j;ptye Tveit 17 sVyen sVy' dev;y Tveit 18 b[÷c;yRsIit 19 s'p[eãyopivXy d²=,j;Nvÿ_mï²lÕt' p[d²=,' muïme%l;m;vÝNv;cyeidy' du¨ÿ_;idit 20 a/Iih .o ”TyupsIdet( 21 tSm; aNv;h s;iv]I' pCzoŒ/RcRxSsv;RÉmit s;iv]I' v;cyet( 22 mh;Vy;útI’wk“kx" 23 ao'k;r' c 24 p[yCzTySmw v;=| d<@m( 25 suÅvSsuÅvs' meit 26 sÉm/m;d?y;d¦ye sÉm/Émit 27 .w=' cret( 28 m;trmg[e 29 aq;Ny;Ssuúd" 30 a;c;y;Ry .w=' invedyet( 31 itϼd;ŒStmy;ÿUã,I' 32 i]r;]' =;rlv,duG/Émit vjRyet(

aSTame varSe brAhmaNamupanayet 1 tasyA SoDafAdanatItaH kAlaH 2 ekAdafe kSatriyam 3 tasyA dvAviMfAt 4 dvAdafe vaifyam 5 tasyA caturviMfAt 6 kufalIkqtamalaMkqtamahatenAcchAdya hutvA'gne vratapata iti 7 uttarato'gneH pratyazmukhamavasthApyAxjaliM kArayet 8 svayaM copari kuryAt 9 dakSiNata-stiSThanmantravAn brAhmaNa AcAryAyodakAxjaliM pUrayet 10 Agantreti japet prekSamANe 11 ko nAmAsItyukto devatAfrayaM nakSatrAfrayaM vA'bhivAdanIyaM nAma brUyAdasAvasmIti 12 utsqjyApo devasya ta iti dakSiNottarAbhyAM hastA-bhyAmaxjaliM gqhNIyAdAcAryaH 13 sUryasyeti pradakSiNamAvartayet 14 dakSi-NamaMsamanvavamqfyAnantarhitAM nAbhimAlabhetprANAnAmiti 15 athainaM parida-dyAdantakaprabhqtibhiH 16 dakSiNamaMsaM prajApataye tveti 17 savyena savyaM devAya tveti 18 brahmacAryasIti 19 saMpreSyopavifya dakSiNajAnvaktamaxjalikqtaM pradakSiNaM muxjamekhalAmAvadhnanvAcayediyaM duruktAditi 20 adhIhi bho ityupasIdet 21 tasmA anvAha sAvitrIM paccho'rdharcafassarvAmiti sAvitrIM vAcayet 22 mahAvyAhqtIfcaikaikafaH 23 oMkAraM ca 24 prayacchatyasmai vArkSaM daNDam 25 sufravassufravasaM meti 26 samidhamAdadhyAdagnaye samidhamiti 27 bhaikSaM caret 28 mAtaramagre 29 athAnyAssuhqdaH 30 AcAryAya bhaikSaM nivedayet 31 tiSThedA'stamayAttUSNIM 32 trirAtraM kSAralavaNadugdhamiti varjayet

aSTame varSe brAhmaNamupanayet 1 tasyA SoDafAdanatItaH kAlaH 2 ekAdafe kSatriyam 3 tasyA dvAviMfAt 4 dvAdafe vaifyam 5 tasyA caturviMfAt 6 kufalIkqtamalaMkqtamahatenAcchAdya hutvA'gne vratapata iti 7 uttarato'gneH pratyazmukhamavasthApyAxjaliM kArayet 8 svayaM copari kuryAt 9 dakSiNata-stiSThanmantravAn brAhmaNa AcAryAyodakAxjaliM pUrayet 10 Agantreti japet prekSamANe 11 ko nAmAsItyukto devatAfrayaM nakSatrAfrayaM vA'bhivAdanIyaM nAma brUyAdasAvasmIti 12 utsqjyApo devasya ta iti dakSiNottarAbhyAM hastA-bhyAmaxjaliM gqhNIyAdAcAryaH 13 sUryasyeti pradakSiNamAvartayet 14 dakSi-NamaMsamanvavamqfyAnantarhitAM nAbhimAlabhetprANAnAmiti 15 athainaM parida-dyAdantakaprabhqtibhiH 16 dakSiNamaMsaM prajApataye tveti 17 savyena savyaM devAya tveti 18 brahmacAryasIti 19 saMpreSyopavifya dakSiNajAnvaktamaxjalikqtaM pradakSiNaM muxjamekhalAmAvadhnanvAcayediyaM duruktAditi 20 adhIhi bho ityupasIdet 21 tasmA anvAha sAvitrIM paccho'rdharcafassarvAmiti sAvitrIM vAcayet 22 mahAvyAhqtIfcaikaikafaH 23 OkAraM ca 24 prayacchatyasmai vArkSaM daNDam 25 sufravassufravasaM meti 26 samidhamAdadhyAdagnaye samidhamiti 27 bhaikSaM caret 28 mAtaramagre 29 athAnyAssuhqdaH 30 AcAryAya bhaikSaM nivedayet 31 tiSThedA'stamayAttUSNIM 32 trirAtraM kSAralavaNadugdhamiti varjayet

अष्टमे वर्षे ब्राह्मणमुपनयेत् १ तस्या षोडशादनतीतः कालः २ एकादशे क्षत्रियम् ३ तस्या द्वाविंशात् ४ द्वादशे वैश्यम् ५ तस्या चतुर्विंशात् ६ कुशलीकृतमलंकृतमहतेनाच्छाद्य हुत्वाऽग्ने व्रतपत इति ७ उत्तरतोऽग्नेः प्रत्यङ्मुखमवस्थाप्याञ्जलिं कारयेत् ८ स्वयं चोपरि कुर्यात् ९ दक्षिणत-स्तिष्ठन्मन्त्रवान् ब्राह्मण आचार्यायोदकाञ्जलिं पूरयेत् १० आगन्त्रेति जपेत् प्रेक्षमाणे ११ को नामासीत्युक्तो देवताश्रयं नक्षत्राश्रयं वाऽभिवादनीयं नाम ब्रूयादसावस्मीति १२ उत्सृज्यापो देवस्य त इति दक्षिणोत्तराभ्यां हस्ता-भ्यामञ्जलिं गृह्णीयादाचार्यः १३ सूर्यस्येति प्रदक्षिणमावर्तयेत् १४ दक्षि-णमंसमन्ववमृश्यानन्तर्हितां नाभिमालभेत्प्राणानामिति १५ अथैनं परिद-द्यादन्तकप्रभृतिभिः १६ दक्षिणमंसं प्रजापतये त्वेति १७ सव्येन सव्यं देवाय त्वेति १८ ब्रह्मचार्यसीति १९ संप्रेष्योपविश्य दक्षिणजान्वक्तमञ्जलिकृतं प्रदक्षिणं मुञ्जमेखलामावध्नन्वाचयेदियं दुरुक्तादिति २० अधीहि भो इत्युपसीदेत् २१ तस्मा अन्वाह सावित्रीं पच्छोऽर्धर्चशस्सर्वामिति सावित्रीं वाचयेत् २२ महाव्याहृतीश्चैकैकशः २३ ओंकारं च २४ प्रयच्छत्यस्मै वार्क्षं दण्डम् २५ सुश्रवस्सुश्रवसं मेति २६ समिधमादध्यादग्नये समिधमिति २७ भैक्षं चरेत् २८ मातरमग्रे २९ अथान्यास्सुहृदः ३० आचार्याय भैक्षं निवेदयेत् ३१ तिष्ठेदाऽस्तमयात्तूष्णीं ३२ त्रिरात्रं क्षारलवणदुग्धमिति वर्जयेत्

अष्टमे वर्षे ब्राह्मणमुपनयेत् १ तस्या षोडशादनतीतः कालः २ एकादशे क्षत्रियम् ३ तस्या द्वाविंशात् ४ द्वादशे वैश्यम् ५ तस्या चतुर्विंशात् ६ कुशलीकृतमलंकृतमहतेनाच्छाद्य हुत्वाऽग्ने व्रतपत इति ७ उत्तरतोऽग्नेः प्रत्यङ्मुखमवस्थाप्याञ्जलिं कारयेत् ८ स्वयं चोपरि कुर्यात् ९ दक्षिणत-स्तिष्ठन्मन्त्रवान् ब्राह्मण आचार्यायोदकाञ्जलिं पूरयेत् १० आगन्त्रेति जपेत् प्रेक्षमाणे ११ को नामासीत्युक्तो देवताश्रयं नक्षत्राश्रयं वाऽभिवादनीयं नाम ब्रूयादसावस्मीति १२ उत्सृज्यापो देवस्य त इति दक्षिणोत्तराभ्यां हस्ता-भ्यामञ्जलिं गृह्णीयादाचार्यः १३ सूर्यस्येति प्रदक्षिणमावर्तयेत् १४ दक्षि-णमंसमन्ववमृश्यानन्तर्हितां नाभिमालभेत्प्राणानामिति १५ अथैनं परिद-द्यादन्तकप्रभृतिभिः १६ दक्षिणमंसं प्रजापतये त्वेति १७ सव्येन सव्यं देवाय त्वेति १८ ब्रह्मचार्यसीति १९ संप्रेष्योपविश्य दक्षिणजान्वक्तमञ्जलिकृतं प्रदक्षिणं मुञ्जमेखलामावध्नन्वाचयेदियं दुरुक्तादिति २० अधीहि भो इत्युपसीदेत् २१ तस्मा अन्वाह सावित्रीं पच्छोऽर्धर्चशस्सर्वामिति सावित्रीं वाचयेत् २२ महाव्याहृतीश्चैकैकशः २३ ॐकारं च २४ प्रयच्छत्यस्मै वार्क्षं दण्डम् २५ सुश्रवस्सुश्रवसं मेति २६ समिधमादध्यादग्नये समिधमिति २७ भैक्षं चरेत् २८ मातरमग्रे २९ अथान्यास्सुहृदः ३० आचार्याय भैक्षं निवेदयेत् ३१ तिष्ठेदाऽस्तमयात्तूष्णीं ३२ त्रिरात्रं क्षारलवणदुग्धमिति वर्जयेत्


102

a;Plvne purSt;d;c;yRkÚlSy párvOt a;Ste 1 ¬d„u% a;c;yR" p[;g-g[eWu 2 Ev' b[÷vcRsk;m" 3 goϼ pxuk;m" 4 s.;y;' yxSk;m" 5 sv*RW/en;p" f;,yet( 6 surÉ.i.’ 7 t;É.XxItoã,;É.r;c;yoR-ŒÉ.iWet( 8 Svy' v; mN];É.v;d;t( 9 ¬.;ivTyekƒ tenemÉmTy;c;yoR b[Uy;t( 10 ye a®PSvTyp;mï²lmvÉset( 11 ydp;Émit c 12 tU-ã,I' c 13 yo rocn ”it gOç;Tm;nmÉ.iWet( 14 yen ²S]yÉmit c 15 tUã,I' c 16 ¬´É¥Ty;idTymupitϼt( 17 smSyeÃ; 18 ivhr-¥nus'hre°=ursIit 19 ¬duÿmÉmit me%l;mvmuet( 20 p[;Xyv;pye-iCz%;vj| kƒxXmÅulomn%;in 21 al'ÕtoŒhtv;ss; ÅIárit §j' p[itmuet( 22 ne} y* Sq ”Tyup;nh* 23 vw,v' d<@m;d?y;t( gN/voR-ŒsIit 24 ¬peTy;c;y| párWd' p[e=e´=Émveit 25 ¬pÉbãy*Ï;ip/;-neit mu:y;n( p[;,;inÉ.mOxet( 26 goyuÿ_' rqm;l.et( vnSpt ”it 27 a;Sq;t; t ”Ty;rohet( 28 p[;cI' p[y;yodIcI' v; p[d²=,m;vtRyet( 29

Aplavane purastAdAcAryakulasya parivqta Aste 1 udazmukha AcAryaH prAga-greSu 2 evaM brahmavarcasakAmaH 3 goSThe pafukAmaH 4 sabhAyAM yafaskAmaH 5 sarvauSadhenApaH phANayet 6 surabhibhifca 7 tAbhiffItoSNAbhirAcAryo-'bhiSixcet 8 svayaM vA mantrAbhivAdAt 9 ubhAvityeke tenemamityAcAryo brUyAt 10 ye apsvityapAmaxjalimavasixcet 11 yadapAmiti ca 12 tU-SNIM ca 13 yo rocana iti gqhyAtmAnamabhiSixcet 14 yena striyamiti ca 15 tUSNIM ca 16 udyannityAdityamupatiSThet 17 samasyedvA 18 vihara-nnanusaMhareccakSurasIti 19 uduttamamiti mekhalAmavamuxcet 20 prAfyavApaye-cchikhAvarjaM kefafmafrulomanakhAni 21 alaMkqto'hatavAsasA frIriti srajaM pratimuxcet 22 ne tr?yau stha ityupAnahau 23 vaiNavaM daNDamAdadhyAt gandharvo-'sIti 24 upetyAcAryaM pariSadaM prekSedyakSamiveti 25 upabiSyauSThApidhA-neti mukhyAn prANAnibhimqfet 26 goyuktaM rathamAlabhet vanaspata iti 27 AsthAtA ta ityArohet 28 prAcIM prayAyodIcIM vA pradakSiNamAvartayet 29

Aplavane purastAdAcAryakulasya parivqta Aste 1 udazmukha AcAryaH prAga-greSu 2 evaM brahmavarcasakAmaH 3 goSThe pafukAmaH 4 sabhAyAM yafaskAmaH 5 sarvauSadhenApaH phANayet 6 surabhibhifca 7 tAbhiffItoSNAbhirAcAryo-'bhiSixcet 8 svayaM vA mantrAbhivAdAt 9 ubhAvityeke tenemamityAcAryo brUyAt 10 ye apsvityapAmaxjalimavasixcet 11 yadapAmiti ca 12 tU-SNIM ca 13 yo rocana iti gqhyAtmAnamabhiSixcet 14 yena striyamiti ca 15 tUSNIM ca 16 udyannityAdityamupatiSThet 17 samasyedvA 18 vihara-nnanusaMhareccakSurasIti 19 uduttamamiti mekhalAmavamuxcet 20 prAfyavApaye-cchikhAvarjaM kefafmafrulomanakhAni 21 alaMkqto'hatavAsasA frIriti srajaM pratimuxcet 22 netr! yau stha ityupAnahau 23 vaiNavaM daNDamAdadhyAt gandharvo-'sIti 24 upetyAcAryaM pariSadaM prekSedyakSamiveti 25 upabiSyauSThApidhA-neti mukhyAn prANAnibhimqfet 26 goyuktaM rathamAlabhet vanaspata iti 27 AsthAtA ta ityArohet 28 prAcIM prayAyodIcIM vA pradakSiNamAvartayet 29

आप्लवने पुरस्तादाचार्यकुलस्य परिवृत आस्ते १ उदङ्मुख आचार्यः प्राग-ग्रेषु २ एवं ब्रह्मवर्चसकामः ३ गोष्ठे पशुकामः ४ सभायां यशस्कामः ५ सर्वौषधेनापः फाणयेत् ६ सुरभिभिश्च ७ ताभिश्शीतोष्णाभिराचार्यो-ऽभिषिञ्चेत् ८ स्वयं वा मन्त्राभिवादात् ९ उभावित्येके तेनेममित्याचार्यो ब्रूयात् १० ये अप्स्वित्यपामञ्जलिमवसिञ्चेत् ११ यदपामिति च १२ तू-ष्णीं च १३ यो रोचन इति गृह्यात्मानमभिषिञ्चेत् १४ येन स्त्रियमिति च १५ तूष्णीं च १६ उद्यन्नित्यादित्यमुपतिष्ठेत् १७ समस्येद्वा १८ विहर-न्ननुसंहरेच्चक्षुरसीति १९ उदुत्तममिति मेखलामवमुञ्चेत् २० प्राश्यवापये-च्छिखावर्जं केशश्मश्रुलोमनखानि २१ अलंकृतोऽहतवाससा श्रीरिति स्रजं प्रतिमुञ्चेत् २२ ने त्र्?यौ स्थ इत्युपानहौ २३ वैणवं दण्डमादध्यात् गन्धर्वो-ऽसीति २४ उपेत्याचार्यं परिषदं प्रेक्षेद्यक्षमिवेति २५ उपबिष्यौष्ठापिधा-नेति मुख्यान् प्राणानिभिमृशेत् २६ गोयुक्तं रथमालभेत् वनस्पत इति २७ आस्थाता त इत्यारोहेत् २८ प्राचीं प्रयायोदीचीं वा प्रदक्षिणमावर्तयेत् २९

आप्लवने पुरस्तादाचार्यकुलस्य परिवृत आस्ते १ उदङ्मुख आचार्यः प्राग-ग्रेषु २ एवं ब्रह्मवर्चसकामः ३ गोष्ठे पशुकामः ४ सभायां यशस्कामः ५ सर्वौषधेनापः फाणयेत् ६ सुरभिभिश्च ७ ताभिश्शीतोष्णाभिराचार्यो-ऽभिषिञ्चेत् ८ स्वयं वा मन्त्राभिवादात् ९ उभावित्येके तेनेममित्याचार्यो ब्रूयात् १० ये अप्स्वित्यपामञ्जलिमवसिञ्चेत् ११ यदपामिति च १२ तू-ष्णीं च १३ यो रोचन इति गृह्यात्मानमभिषिञ्चेत् १४ येन स्त्रियमिति च १५ तूष्णीं च १६ उद्यन्नित्यादित्यमुपतिष्ठेत् १७ समस्येद्वा १८ विहर-न्ननुसंहरेच्चक्षुरसीति १९ उदुत्तममिति मेखलामवमुञ्चेत् २० प्राश्यवापये-च्छिखावर्जं केशश्मश्रुलोमनखानि २१ अलंकृतोऽहतवाससा श्रीरिति स्रजं प्रतिमुञ्चेत् २२ नेत्र्! यौ स्थ इत्युपानहौ २३ वैणवं दण्डमादध्यात् गन्धर्वो-ऽसीति २४ उपेत्याचार्यं परिषदं प्रेक्षेद्यक्षमिवेति २५ उपबिष्यौष्ठापिधा-नेति मुख्यान् प्राणानिभिमृशेत् २६ गोयुक्तं रथमालभेत् वनस्पत इति २७ आस्थाता त इत्यारोहेत् २८ प्राचीं प्रयायोदीचीं वा प्रदक्षिणमावर्तयेत् २९


126

a;yujI' ¨{ ;y p;ys" 1 m; nStok ”it juüy;t( 2 pySyvnyed;-Jy' tTpOW;tkm( 3 ten;>y;gt; g; ¬=ed; no Ém];v¨,eit 4 vTs;'’ m;tOÉ.Ssh v;syet( t;' r;i]m( 5 nvyDe p;ys EeN{ ;¦" 6 xt;yu-/;yeit ctsOÉ.r;Jy' juüy;dupár·;t( 7 aɦ" p[;Xn;iTvit c 8 t-Sy xeW' p[;XnIyuy;RvNt ¬pet;" 9 ¬pStIy;Rpo iÃnRvSy;v´et( 10 i]-.ORgU,;m( 11 ap;' copár·;t( 12 .{ ;¥ ”Tys'%;´ p[Égre²T]iS]" 13

AfvayujIM rudra ?Aya pAyasaH 1 mA nastoka iti juhuyAt 2 payasyavanayedA-jyaM tatpqSAtakam 3 tenAbhyAgatA gA ukSedA no mitrAvaruNeti 4 vatsAMfca mAtqbhissaha vAsayet tAM rAtrim 5 navayajxe pAyasa aindra ?AgnaH 6 fatAyu-dhAyeti catasqbhirAjyaM juhuyAdupariSTAt 7 agniH prAfnAtviti ca 8 ta-sya feSaM prAfnIyuryAvanta upetAH 9 upastIryApo dvirnavasyAvadyet 10 tri-rbhqgUNAm 11 apAM copariSTAt 12 bhadra ?Anna ityasaMkhAdya pragirettristriH 13

AfvayujIM rudrA ya pAyasaH 1 mA nastoka iti juhuyAt 2 payasyavanayedA-jyaM tatpqSAtakam 3 tenAbhyAgatA gA ukSedA no mitrAvaruNeti 4 vatsAMfca mAtqbhissaha vAsayet tAM rAtrim 5 navayajxe pAyasa aindrA gnaH 6 fatAyu-dhAyeti catasqbhirAjyaM juhuyAdupariSTAt 7 agniH prAfnAtviti ca 8 ta-sya feSaM prAfnIyuryAvanta upetAH 9 upastIryApo dvirnavasyAvadyet 10 tri-rbhqgUNAm 11 apAM copariSTAt 12 bhadrA nna ityasaMkhAdya pragirettristriH 13

आश्वयुजीं रुद्र ?ाय पायसः १ मा नस्तोक इति जुहुयात् २ पयस्यवनयेदा-ज्यं तत्पृषातकम् ३ तेनाभ्यागता गा उक्षेदा नो मित्रावरुणेति ४ वत्सांश्च मातृभिस्सह वासयेत् तां रात्रिम् ५ नवयज्ञे पायस ऐन्द्र ?ाग्नः ६ शतायु-धायेति चतसृभिराज्यं जुहुयादुपरिष्टात् ७ अग्निः प्राश्नात्विति च ८ त-स्य शेषं प्राश्नीयुर्यावन्त उपेताः ९ उपस्तीर्यापो द्विर्नवस्यावद्येत् १० त्रि-र्भृगूणाम् ११ अपां चोपरिष्टात् १२ भद्र ?ान्न इत्यसंखाद्य प्रगिरेत्त्रिस्त्रिः १३

आश्वयुजीं रुद्रा य पायसः १ मा नस्तोक इति जुहुयात् २ पयस्यवनयेदा-ज्यं तत्पृषातकम् ३ तेनाभ्यागता गा उक्षेदा नो मित्रावरुणेति ४ वत्सांश्च मातृभिस्सह वासयेत् तां रात्रिम् ५ नवयज्ञे पायस ऐन्द्रा ग्नः ६ शतायु-धायेति चतसृभिराज्यं जुहुयादुपरिष्टात् ७ अग्निः प्राश्नात्विति च ८ त-स्य शेषं प्राश्नीयुर्यावन्त उपेताः ९ उपस्तीर्यापो द्विर्नवस्यावद्येत् १० त्रि-र्भृगूणाम् ११ अपां चोपरिष्टात् १२ भद्रा न्न इत्यसंखाद्य प्रगिरेत्त्रिस्त्रिः १३


137

m?ym;y;' g*" 1 t;' purSt;d¦e" p[Ty„u%ImvSq;Py juüy;´Tpxv ”it 2 üTv; c;numN]yet;nu Tveit 3 yvmtIÉ.r²º" p[o=ed·k;yw Tv; ju·' p[o=;mIit 4 p[o+yoLmukƒn párúTy p[o=,I" p;yyet( 5 ¬d›ª›ÚTsOPy p[Ty®KzrsmudKpdI' s'Dpyet( 6 s'D¢;y;' juüy;´Tpxuárit 7 tSy;" pˆI §ot;'És p[=;lyet( 8 piv]e aNt/;RyoTÕTy vp;muõ;ryet( 9 y-ÉDySy vO=Sy ivx;%;x;%;>y;' párgOç;¦* Åpyet( 10 p[sOt;y;' ivxset( 11 ¬ÿ_mupStr,;É.`;r,' yq; iSv·Õt" 12 a·k;yw Sv;heit juüy;t( 13 sv;R©¹>yoŒvd;n;Nyuõ;ryet( 14 n sVy;TsKQn" 15 n Klo»" 16 sVy' s®Kq in/;y 17 pOq„¹=,;>y;mvd;n;in Sq;lIp;kù c ÅpÉyTv; 18 kùse rs' p[§;Vy 29 Pl=x;%;Svvd;n;in ÕTv; 20 Ek“kSm;t( kùseŒv´et( 21 Sq;lIp;k;° 22 ctugORhItm·gOhIt' v;] juüy;d¦;ivit 23 kùs;Tpr;É.Ã;R>y;'Ã;>y;mek“k;m;üitm( 24 s*iv·Õtm·My; 25 vh vp;Émit ip} ye vp;hom" 26 j;tved ”it dwvTye 27 td;dexmn;D;te 28 yq;Œ·k;y; ”it 29 pxurev

madhyamAyAM gauH 1 tAM purastAdagneH pratyazmukhImavasthApya juhuyAdyatpafava iti 2 hutvA cAnumantrayetAnu tveti 3 yavamatIbhiradbhiH prokSedaSTakAyai tvA juSTaM prokSAmIti 4 prokSyolmukena parihqtya prokSaNIH pAyayet 5 udazzutsqpya pratyakchirasamudakpadIM saMjxapayet 6 saMjxaptAyAM juhuyAdyatpafuriti 7 tasyAH patnI srotAMsi prakSAlayet 8 pavitre antardhAyotkqtya vapAmuddhArayet 9 ya-jxiyasya vqkSasya vifAkhAfAkhAbhyAM parigqhyAgnau frapayet 10 prasqtAyAM vifaset 11 uktamupastaraNAbhighAraNaM yathA sviSTakqtaH 12 aSTakAyai svAheti juhuyAt 13 sarvAzgebhyo'vadAnAnyuddhArayet 14 na savyAtsakthnaH 15 na klomnaH 16 savyaM sakthi nidhAya 17 pqthazmekSaNAbhyAmavadAnAni sthAlIpAkaM ca frapayitvA 18 kaMse rasaM prasrAvya 29 plakSafAkhAsvavadAnAni kqtvA 20 ekaikasmAt kaMse'vadyet 21 sthAlIpAkAcca 22 caturgqhItamaSTagqhItaM vAtra juhuyAdagnAviti 23 kaMsAtparAbhirdvAbhyAMdvAbhyAmekaikAmAhutim 24 sauviSTakqtamaSTamyA 25 vaha vapAmiti pi tr?ye vapAhomaH 26 jAtaveda iti daivatye 27 tadAdefamanAjxAte 28 yathA'STakAyA iti 29 pafureva

madhyamAyAM gauH 1 tAM purastAdagneH pratyazmukhImavasthApya juhuyAdyatpafava iti 2 hutvA cAnumantrayetAnu tveti 3 yavamatIbhiradbhiH prokSedaSTakAyai tvA juSTaM prokSAmIti 4 prokSyolmukena parihqtya prokSaNIH pAyayet 5 udazzutsqpya pratyakchirasamudakpadIM saMjxapayet 6 saMjxaptAyAM juhuyAdyatpafuriti 7 tasyAH patnI srotAMsi prakSAlayet 8 pavitre antardhAyotkqtya vapAmuddhArayet 9 ya-jxiyasya vqkSasya vifAkhAfAkhAbhyAM parigqhyAgnau frapayet 10 prasqtAyAM vifaset 11 uktamupastaraNAbhighAraNaM yathA sviSTakqtaH 12 aSTakAyai svAheti juhuyAt 13 sarvAzgebhyo'vadAnAnyuddhArayet 14 na savyAtsakthnaH 15 na klomnaH 16 savyaM sakthi nidhAya 17 pqthazmekSaNAbhyAmavadAnAni sthAlIpAkaM ca frapayitvA 18 kaMse rasaM prasrAvya 29 plakSafAkhAsvavadAnAni kqtvA 20 ekaikasmAt kaMse'vadyet 21 sthAlIpAkAcca 22 caturgqhItamaSTagqhItaM vAtra juhuyAdagnAviti 23 kaMsAtparAbhirdvAbhyAMdvAbhyAmekaikAmAhutim 24 sauviSTakqtamaSTamyA 25 vaha vapAmiti pitr! ye vapAhomaH 26 jAtaveda iti daivatye 27 tadAdefamanAjxAte 28 yathA'STakAyA iti 29 pafureva

मध्यमायां गौः १ तां पुरस्तादग्नेः प्रत्यङ्मुखीमवस्थाप्य जुहुयाद्यत्पशव इति २ हुत्वा चानुमन्त्रयेतानु त्वेति ३ यवमतीभिरद्भिः प्रोक्षेदष्टकायै त्वा जुष्टं प्रोक्षामीति ४ प्रोक्ष्योल्मुकेन परिहृत्य प्रोक्षणीः पाययेत् ५ उदङ्ङुत्सृप्य प्रत्यक्छिरसमुदक्पदीं संज्ञपयेत् ६ संज्ञप्तायां जुहुयाद्यत्पशुरिति ७ तस्याः पत्नी स्रोतांसि प्रक्षालयेत् ८ पवित्रे अन्तर्धायोत्कृत्य वपामुद्धारयेत् ९ य-ज्ञियस्य वृक्षस्य विशाखाशाखाभ्यां परिगृह्याग्नौ श्रपयेत् १० प्रसृतायां विशसेत् ११ उक्तमुपस्तरणाभिघारणं यथा स्विष्टकृतः १२ अष्टकायै स्वाहेति जुहुयात् १३ सर्वाङ्गेभ्योऽवदानान्युद्धारयेत् १४ न सव्यात्सक्थ्नः १५ न क्लोम्नः १६ सव्यं सक्थि निधाय १७ पृथङ्मेक्षणाभ्यामवदानानि स्थालीपाकं च श्रपयित्वा १८ कंसे रसं प्रस्राव्य २९ प्लक्षशाखास्ववदानानि कृत्वा २० एकैकस्मात् कंसेऽवद्येत् २१ स्थालीपाकाच्च २२ चतुर्गृहीतमष्टगृहीतं वात्र जुहुयादग्नाविति २३ कंसात्पराभिर्द्वाभ्यांद्वाभ्यामेकैकामाहुतिम् २४ सौविष्टकृतमष्टम्या २५ वह वपामिति पि त्र्?ये वपाहोमः २६ जातवेद इति दैवत्ये २७ तदादेशमनाज्ञाते २८ यथाऽष्टकाया इति २९ पशुरेव

मध्यमायां गौः १ तां पुरस्तादग्नेः प्रत्यङ्मुखीमवस्थाप्य जुहुयाद्यत्पशव इति २ हुत्वा चानुमन्त्रयेतानु त्वेति ३ यवमतीभिरद्भिः प्रोक्षेदष्टकायै त्वा जुष्टं प्रोक्षामीति ४ प्रोक्ष्योल्मुकेन परिहृत्य प्रोक्षणीः पाययेत् ५ उदङ्ङुत्सृप्य प्रत्यक्छिरसमुदक्पदीं संज्ञपयेत् ६ संज्ञप्तायां जुहुयाद्यत्पशुरिति ७ तस्याः पत्नी स्रोतांसि प्रक्षालयेत् ८ पवित्रे अन्तर्धायोत्कृत्य वपामुद्धारयेत् ९ य-ज्ञियस्य वृक्षस्य विशाखाशाखाभ्यां परिगृह्याग्नौ श्रपयेत् १० प्रसृतायां विशसेत् ११ उक्तमुपस्तरणाभिघारणं यथा स्विष्टकृतः १२ अष्टकायै स्वाहेति जुहुयात् १३ सर्वाङ्गेभ्योऽवदानान्युद्धारयेत् १४ न सव्यात्सक्थ्नः १५ न क्लोम्नः १६ सव्यं सक्थि निधाय १७ पृथङ्मेक्षणाभ्यामवदानानि स्थालीपाकं च श्रपयित्वा १८ कंसे रसं प्रस्राव्य २९ प्लक्षशाखास्ववदानानि कृत्वा २० एकैकस्मात् कंसेऽवद्येत् २१ स्थालीपाकाच्च २२ चतुर्गृहीतमष्टगृहीतं वात्र जुहुयादग्नाविति २३ कंसात्पराभिर्द्वाभ्यांद्वाभ्यामेकैकामाहुतिम् २४ सौविष्टकृतमष्टम्या २५ वह वपामिति पित्र्! ये वपाहोमः २६ जातवेद इति दैवत्ये २७ तदादेशमनाज्ञाते २८ यथाऽष्टकाया इति २९ पशुरेव


145

13 pUvRSy;' kãy;| iptu" 14 m?ym;y;' ipt;mhSyoÿm;y;' p[ipt;mhSy 15 ¬dp;];

13 pUrvasyAM karSyAM pituH 14 madhyamAyAM pitAmahasyottamAyAM prapitAmahasya 15 udapAtrANyapasalavi karSUSu ninayedekaikasya nAmoktvAsAvavanenikSva ye cAtra tyAnuyAMfca tvamanu tasmai te svadheti 16 tathaiva piNDAnnidhAya japedatra pitaro mAdayadhvaM yathAbhAgamAvqSAyadhvamiti 17 uktvodazzAvarteta savyaM bAhumupa-saMhqtya prasavyamAvqtya 18 upatAmya kalyANaM dhyAyannabhiparyAvartamAno japet amI madanta pitaro yathAbhAgamAvqSAyiSateti 19 tisro darbhapixjUlIraxjane nighqSya karSUSu nidadhyAdyathApiNDam 20 tailaM surabhi ca 21 piNDaprabhqti yathArthamUhet 22 atha nihnavanam 23 pUrvasyAM karSvAM dakSiNottAnau pANI kqtvA namo vaH pitaro jIvAya namo vaH pitaraffUSAyeti 24 savyottAnau madhyamAyAM namo vaH pitaro ghorAya namo vaH pitaro rasAyeti 25 dakSiNottAnau pafcimAyAM namo vaH pitaraH svadhAyai namo vaH pitaro manyava iti 26 axjaliM kqtvA namo va iti 27 sUtratantUn karSUSu nidadhyAdyathApiNDametadva iti 28 UrjaM vahantIriti karSUranumantrayeta 29 madhyamaM piNDaM putrakAmAM prAfayedAdhatteti 30 abhUnno dUta ityulmukamagnau prakSipet 31 dvaMdvaM pAtrANyatihareyuH 32 eSa eva piNDapitqyajxakalpaH 33 gqhye'gnau haviH frapayet 34 tata evAtipraNayet 35 ekA karSUH 36 na svastaraH 37 indra ?ANyA sthAlIpAkasyaikASTaketi

13 pUrvasyAM karSyAM pituH 14 madhyamAyAM pitAmahasyottamAyAM prapitAmahasya 15 udapAtrANyapasalavi karSUSu ninayedekaikasya nAmoktvAsAvavanenikSva ye cAtra tyAnuyAMfca tvamanu tasmai te svadheti 16 tathaiva piNDAnnidhAya japedatra pitaro mAdayadhvaM yathAbhAgamAvqSAyadhvamiti 17 uktvodazzAvarteta savyaM bAhumupa-saMhqtya prasavyamAvqtya 18 upatAmya kalyANaM dhyAyannabhiparyAvartamAno japet amI madanta pitaro yathAbhAgamAvqSAyiSateti 19 tisro darbhapixjUlIraxjane nighqSya karSUSu nidadhyAdyathApiNDam 20 tailaM surabhi ca 21 piNDaprabhqti yathArthamUhet 22 atha nihnavanam 23 pUrvasyAM karSvAM dakSiNottAnau pANI kqtvA namo vaH pitaro jIvAya namo vaH pitaraffUSAyeti 24 savyottAnau madhyamAyAM namo vaH pitaro ghorAya namo vaH pitaro rasAyeti 25 dakSiNottAnau pafcimAyAM namo vaH pitaraH svadhAyai namo vaH pitaro manyava iti 26 axjaliM kqtvA namo va iti 27 sUtratantUn karSUSu nidadhyAdyathApiNDametadva iti 28 UrjaM vahantIriti karSUranumantrayeta 29 madhyamaM piNDaM putrakAmAM prAfayedAdhatteti 30 abhUnno dUta ityulmukamagnau prakSipet 31 dvaMdvaM pAtrANyatihareyuH 32 eSa eva piNDapitqyajxakalpaH 33 gqhye'gnau haviH frapayet 34 tata evAtipraNayet 35 ekA karSUH 36 na svastaraH 37 indrA NyA sthAlIpAkasyaikASTaketi

१३ पूर्वस्यां कर्ष्यां पितुः १४ मध्यमायां पितामहस्योत्तमायां प्रपितामहस्य १५ उदपात्राण्यपसलवि कर्षूषु निनयेदेकैकस्य नामोक्त्वासाववनेनिक्ष्व ये चात्र त्यानुयांश्च त्वमनु तस्मै ते स्वधेति १६ तथैव पिण्डान्निधाय जपेदत्र पितरो मादयध्वं यथाभागमावृषायध्वमिति १७ उक्त्वोदङ्ङावर्तेत सव्यं बाहुमुप-संहृत्य प्रसव्यमावृत्य १८ उपताम्य कल्याणं ध्यायन्नभिपर्यावर्तमानो जपेत् अमी मदन्त पितरो यथाभागमावृषायिषतेति १९ तिस्रो दर्भपिञ्जूलीरञ्जने निघृष्य कर्षूषु निदध्याद्यथापिण्डम् २० तैलं सुरभि च २१ पिण्डप्रभृति यथार्थमूहेत् २२ अथ निह्नवनम् २३ पूर्वस्यां कर्ष्वां दक्षिणोत्तानौ पाणी कृत्वा नमो वः पितरो जीवाय नमो वः पितरश्शूषायेति २४ सव्योत्तानौ मध्यमायां नमो वः पितरो घोराय नमो वः पितरो रसायेति २५ दक्षिणोत्तानौ पश्चिमायां नमो वः पितरः स्वधायै नमो वः पितरो मन्यव इति २६ अञ्जलिं कृत्वा नमो व इति २७ सूत्रतन्तून् कर्षूषु निदध्याद्यथापिण्डमेतद्व इति २८ ऊर्जं वहन्तीरिति कर्षूरनुमन्त्रयेत २९ मध्यमं पिण्डं पुत्रकामां प्राशयेदाधत्तेति ३० अभून्नो दूत इत्युल्मुकमग्नौ प्रक्षिपेत् ३१ द्वंद्वं पात्राण्यतिहरेयुः ३२ एष एव पिण्डपितृयज्ञकल्पः ३३ गृह्येऽग्नौ हविः श्रपयेत् ३४ तत एवातिप्रणयेत् ३५ एका कर्षूः ३६ न स्वस्तरः ३७ इन्द्र ?ाण्या स्थालीपाकस्यैकाष्टकेति

१३ पूर्वस्यां कर्ष्यां पितुः १४ मध्यमायां पितामहस्योत्तमायां प्रपितामहस्य १५ उदपात्राण्यपसलवि कर्षूषु निनयेदेकैकस्य नामोक्त्वासाववनेनिक्ष्व ये चात्र त्यानुयांश्च त्वमनु तस्मै ते स्वधेति १६ तथैव पिण्डान्निधाय जपेदत्र पितरो मादयध्वं यथाभागमावृषायध्वमिति १७ उक्त्वोदङ्ङावर्तेत सव्यं बाहुमुप-संहृत्य प्रसव्यमावृत्य १८ उपताम्य कल्याणं ध्यायन्नभिपर्यावर्तमानो जपेत् अमी मदन्त पितरो यथाभागमावृषायिषतेति १९ तिस्रो दर्भपिञ्जूलीरञ्जने निघृष्य कर्षूषु निदध्याद्यथापिण्डम् २० तैलं सुरभि च २१ पिण्डप्रभृति यथार्थमूहेत् २२ अथ निह्नवनम् २३ पूर्वस्यां कर्ष्वां दक्षिणोत्तानौ पाणी कृत्वा नमो वः पितरो जीवाय नमो वः पितरश्शूषायेति २४ सव्योत्तानौ मध्यमायां नमो वः पितरो घोराय नमो वः पितरो रसायेति २५ दक्षिणोत्तानौ पश्चिमायां नमो वः पितरः स्वधायै नमो वः पितरो मन्यव इति २६ अञ्जलिं कृत्वा नमो व इति २७ सूत्रतन्तून् कर्षूषु निदध्याद्यथापिण्डमेतद्व इति २८ ऊर्जं वहन्तीरिति कर्षूरनुमन्त्रयेत २९ मध्यमं पिण्डं पुत्रकामां प्राशयेदाधत्तेति ३० अभून्नो दूत इत्युल्मुकमग्नौ प्रक्षिपेत् ३१ द्वंद्वं पात्राण्यतिहरेयुः ३२ एष एव पिण्डपितृयज्ञकल्पः ३३ गृह्येऽग्नौ हविः श्रपयेत् ३४ तत एवातिप्रणयेत् ३५ एका कर्षूः ३६ न स्वस्तरः ३७ इन्द्रा ण्या स्थालीपाकस्यैकाष्टकेति


165

s;n' joWyet( sm' lomxminár,mxuãkm( 6 y]odkù p[TygudIcI' p[v-teRt 7 a=Iár," k<@ikn" k$uk;’;]*W/yo n Syu" 8 d.Rs'Émt' b[÷vcRSym( 9 bOhÿO,wbRLym( 10 mOdutO,w" pxVym( 11 y] v; Svy' Õt;" .[;SsvRtoŒÉ.mu%;" Syu" 12 p[;GÃ;r' /Ny' yxSy' codGÃ;r' pu} y' pxVy' c d²=,;pɒmÃ;re sveR k;m; anuÃ;r' gehÃ;rm( 13 as'lok¡ Sy;t( 14 pyso hÉv" 15 Õã,; c g*" 16 ajo v; et" p;ys Ev v; 17 m?ye veXmno vs;' p;ys' c;Jyen ÉmÅm·gOhIt' juüy;Ã;Stoãpt ”it 18 y;’ pr;" 19 s¢;l+mIin,oRde t;É.’ 20 üTv; idx;' blIn( nyet( 21 av;Ntridx;' co?v;Rv;Éc>y;' c 22 Ev' s'vTsre s'vTsre nvyDyov;R 23 vx'gm;ivTyet;>y;m;ütI juüy;´ÉmCz¹Ãxm;y;Nt'

sAnaM joSayet samaM lomafamaniriNamafuSkam 6 yatrodakaM pratyagudIcIM prava-rteta 7 akSIriNaH kaNDakinaH kaTukAfcAtrauSadhayo na syuH 8 darbhasaMmitaM brahmavarcasyam 9 bqhattqNairbalyam 10 mqdutqNaiH pafavyam 11 yatra vA svayaM kqtAH fvabhrAssarvato'bhimukhAH syuH 12 prAgdvAraM dhanyaM yafasyaM codagdvAraM pu tr?yaM pafavyaM ca dakSiNApafcimadvAre sarve kAmA anudvAraM gehadvAram 13 asaMlokI syAt 14 payaso haviH 15 kqSNA ca gauH 16 ajo vA fvetaH pAyasa eva vA 17 madhye vefmano vasAM pAyasaM cAjyena miframaSTagqhItaM juhuyAdvAstoSpata iti 18 yAfca parAH 19 saptAlakSmInirNode tAbhifca 20 hutvA difAM balIn nayet 21 avAntaradifAM cordhvAvAcibhyAM ca 22 evaM saMvatsare saMvatsare navayajxayorvA 23 vafaMgamAvityetAbhyAmAhutI juhuyAdyamicchedvafamAyAntaM

sAnaM joSayet samaM lomafamaniriNamafuSkam 6 yatrodakaM pratyagudIcIM prava-rteta 7 akSIriNaH kaNDakinaH kaTukAfcAtrauSadhayo na syuH 8 darbhasaMmitaM brahmavarcasyam 9 bqhattqNairbalyam 10 mqdutqNaiH pafavyam 11 yatra vA svayaM kqtAH fvabhrAssarvato'bhimukhAH syuH 12 prAgdvAraM dhanyaM yafasyaM codagdvAraM putr! yaM pafavyaM ca dakSiNApafcimadvAre sarve kAmA anudvAraM gehadvAram 13 asaMlokI syAt 14 payaso haviH 15 kqSNA ca gauH 16 ajo vA fvetaH pAyasa eva vA 17 madhye vefmano vasAM pAyasaM cAjyena miframaSTagqhItaM juhuyAdvAstoSpata iti 18 yAfca parAH 19 saptAlakSmInirNode tAbhifca 20 hutvA difAM balIn nayet 21 avAntaradifAM cordhvAvAcibhyAM ca 22 evaM saMvatsare saMvatsare navayajxayorvA 23 vafaMgamAvityetAbhyAmAhutI juhuyAdyamicchedvafamAyAntaM

सानं जोषयेत् समं लोमशमनिरिणमशुष्कम् ६ यत्रोदकं प्रत्यगुदीचीं प्रव-र्तेत ७ अक्षीरिणः कण्डकिनः कटुकाश्चात्रौषधयो न स्युः ८ दर्भसंमितं ब्रह्मवर्चस्यम् ९ बृहत्तृणैर्बल्यम् १० मृदुतृणैः पशव्यम् ११ यत्र वा स्वयं कृताः श्वभ्रास्सर्वतोऽभिमुखाः स्युः १२ प्राग्द्वारं धन्यं यशस्यं चोदग्द्वारं पु त्र्?यं पशव्यं च दक्षिणापश्चिमद्वारे सर्वे कामा अनुद्वारं गेहद्वारम् १३ असंलोकी स्यात् १४ पयसो हविः १५ कृष्णा च गौः १६ अजो वा श्वेतः पायस एव वा १७ मध्ये वेश्मनो वसां पायसं चाज्येन मिश्रमष्टगृहीतं जुहुयाद्वास्तोष्पत इति १८ याश्च पराः १९ सप्तालक्ष्मीनिर्णोदे ताभिश्च २० हुत्वा दिशां बलीन् नयेत् २१ अवान्तरदिशां चोर्ध्वावाचिभ्यां च २२ एवं संवत्सरे संवत्सरे नवयज्ञयोर्वा २३ वशंगमावित्येताभ्यामाहुती जुहुयाद्यमिच्छेद्वशमायान्तं

सानं जोषयेत् समं लोमशमनिरिणमशुष्कम् ६ यत्रोदकं प्रत्यगुदीचीं प्रव-र्तेत ७ अक्षीरिणः कण्डकिनः कटुकाश्चात्रौषधयो न स्युः ८ दर्भसंमितं ब्रह्मवर्चस्यम् ९ बृहत्तृणैर्बल्यम् १० मृदुतृणैः पशव्यम् ११ यत्र वा स्वयं कृताः श्वभ्रास्सर्वतोऽभिमुखाः स्युः १२ प्राग्द्वारं धन्यं यशस्यं चोदग्द्वारं पुत्र्! यं पशव्यं च दक्षिणापश्चिमद्वारे सर्वे कामा अनुद्वारं गेहद्वारम् १३ असंलोकी स्यात् १४ पयसो हविः १५ कृष्णा च गौः १६ अजो वा श्वेतः पायस एव वा १७ मध्ये वेश्मनो वसां पायसं चाज्येन मिश्रमष्टगृहीतं जुहुयाद्वास्तोष्पत इति १८ याश्च पराः १९ सप्तालक्ष्मीनिर्णोदे ताभिश्च २० हुत्वा दिशां बलीन् नयेत् २१ अवान्तरदिशां चोर्ध्वावाचिभ्यां च २२ एवं संवत्सरे संवत्सरे नवयज्ञयोर्वा २३ वशंगमावित्येताभ्यामाहुती जुहुयाद्यमिच्छेद्वशमायान्तं


172

a/Rm;sv[tI p*,Rm;Sy;' r;]* x'kÚxt' juüy;dek;=yRy;ys;Nvyk;m" 1 %;idr;n;yuãk;moŒq;prm( 2 p[;›ªvod›ªv; g[;m;É¥ã£My Sqi<@l' smUç pvRte v;ŒŒry;m;üitsh§' juüy;d;Éc-tsh§k;m" 15 vTsÉmqunyo" purIWe, pxuk;moŒivÉmqunyo" =u{ p-

ardhamAsavratI paurNamAsyAM rAtrau faMkufataM juhuyAdekAkSaryayAyasAnvayakAmaH 1 khAdirAnAyuSkAmo'thAparam 2 prAzvodazvA grAmAnniSkramya sthaNDilaM samUhya parvate vA''raNyairgomayaistApayitvA'zgArAnapohyAsyena juhuyAt 3 dvAdafa grAmA jvalite 4 tr?yavarA dhUme 5 kambUkAn sAyaMprAtarjuhuyAnnAsya vqttiH kSIyate 6 idamahamimamiti paNyahomaM juhuyAt 7 pUrNahomaM yajanIye juhuyAt 8 indra ?AmavadAditi sahAyakAmaH 9 aSTarAtropoSitaH prAzvodazvA grAmAcca-tuSpathe samiddhyAgnimaudumbara idhmaH syAt sruvacamasau ca juhuyAdannaM vA iti frIrvA iti 10 grAme tqtIyAmannasyeti 11 AdhipatyaM prApnoti 12 upatApinISu goSThe pAyasaM juhuyAt 13 akSeme pathi vastradafAnAM granthInkuryAt sahAyinAM ca svastyayanAni 14 kSudhe svAhetyetAbhyAmAhutisahasraM juhuyAdAci-tasahasrakAmaH 15 vatsamithunayoH purISeNa pafukAmo'vimithunayoH kSudra pa-

ardhamAsavratI paurNamAsyAM rAtrau faMkufataM juhuyAdekAkSaryayAyasAnvayakAmaH 1 khAdirAnAyuSkAmo'thAparam 2 prAzvodazvA grAmAnniSkramya sthaNDilaM samUhya parvate vA''raNyairgomayaistApayitvA'zgArAnapohyAsyena juhuyAt 3 dvAdafa grAmA jvalite 4 tr! yavarA dhUme 5 kambUkAn sAyaMprAtarjuhuyAnnAsya vqttiH kSIyate 6 idamahamimamiti paNyahomaM juhuyAt 7 pUrNahomaM yajanIye juhuyAt 8 indrA mavadAditi sahAyakAmaH 9 aSTarAtropoSitaH prAzvodazvA grAmAcca-tuSpathe samiddhyAgnimaudumbara idhmaH syAt sruvacamasau ca juhuyAdannaM vA iti frIrvA iti 10 grAme tqtIyAmannasyeti 11 AdhipatyaM prApnoti 12 upatApinISu goSThe pAyasaM juhuyAt 13 akSeme pathi vastradafAnAM granthInkuryAt sahAyinAM ca svastyayanAni 14 kSudhe svAhetyetAbhyAmAhutisahasraM juhuyAdAci-tasahasrakAmaH 15 vatsamithunayoH purISeNa pafukAmo'vimithunayoH kSudra pa-

अर्धमासव्रती पौर्णमास्यां रात्रौ शंकुशतं जुहुयादेकाक्षर्ययायसान्वयकामः १ खादिरानायुष्कामोऽथापरम् २ प्राङ्वोदङ्वा ग्रामान्निष्क्रम्य स्थण्डिलं समूह्य पर्वते वाऽऽरण्यैर्गोमयैस्तापयित्वाऽङ्गारानपोह्यास्येन जुहुयात् ३ द्वादश ग्रामा ज्वलिते ४ त्र्?यवरा धूमे ५ कम्बूकान् सायंप्रातर्जुहुयान्नास्य वृत्तिः क्षीयते ६ इदमहमिममिति पण्यहोमं जुहुयात् ७ पूर्णहोमं यजनीये जुहुयात् ८ इन्द्र ?ामवदादिति सहायकामः ९ अष्टरात्रोपोषितः प्राङ्वोदङ्वा ग्रामाच्च-तुष्पथे समिद्ध्याग्निमौदुम्बर इध्मः स्यात् स्रुवचमसौ च जुहुयादन्नं वा इति श्रीर्वा इति १० ग्रामे तृतीयामन्नस्येति ११ आधिपत्यं प्राप्नोति १२ उपतापिनीषु गोष्ठे पायसं जुहुयात् १३ अक्षेमे पथि वस्त्रदशानां ग्रन्थीन्कुर्यात् सहायिनां च स्वस्त्ययनानि १४ क्षुधे स्वाहेत्येताभ्यामाहुतिसहस्रं जुहुयादाचि-तसहस्रकामः १५ वत्समिथुनयोः पुरीषेण पशुकामोऽविमिथुनयोः क्षुद्र प-

अर्धमासव्रती पौर्णमास्यां रात्रौ शंकुशतं जुहुयादेकाक्षर्ययायसान्वयकामः १ खादिरानायुष्कामोऽथापरम् २ प्राङ्वोदङ्वा ग्रामान्निष्क्रम्य स्थण्डिलं समूह्य पर्वते वाऽऽरण्यैर्गोमयैस्तापयित्वाऽङ्गारानपोह्यास्येन जुहुयात् ३ द्वादश ग्रामा ज्वलिते ४ त्र्! यवरा धूमे ५ कम्बूकान् सायंप्रातर्जुहुयान्नास्य वृत्तिः क्षीयते ६ इदमहमिममिति पण्यहोमं जुहुयात् ७ पूर्णहोमं यजनीये जुहुयात् ८ इन्द्रा मवदादिति सहायकामः ९ अष्टरात्रोपोषितः प्राङ्वोदङ्वा ग्रामाच्च-तुष्पथे समिद्ध्याग्निमौदुम्बर इध्मः स्यात् स्रुवचमसौ च जुहुयादन्नं वा इति श्रीर्वा इति १० ग्रामे तृतीयामन्नस्येति ११ आधिपत्यं प्राप्नोति १२ उपतापिनीषु गोष्ठे पायसं जुहुयात् १३ अक्षेमे पथि वस्त्रदशानां ग्रन्थीन्कुर्यात् सहायिनां च स्वस्त्ययनानि १४ क्षुधे स्वाहेत्येताभ्यामाहुतिसहस्रं जुहुयादाचि-तसहस्रकामः १५ वत्समिथुनयोः पुरीषेण पशुकामोऽविमिथुनयोः क्षुद्र प-