93

ivp[oãy hár,I dUveR a;d;y gOh;nupodeit gOh; m; Éb.It m; veip!(vmUj| Éb.[t EmÉs ) èj| Éb.[Ã" sumn;" suvc;R gOh;neÉm mns; modm;n" ) yeW;' p[vs¥?yeit yeWu s*mnso bó" ) gOh;nup×y;mhe te no j;nNtu j;nt" ) ”me gOh;" p[it jIveãvSquåj| Éb.[to jgt" suxev;" ) Eh vTs" £Nd-Tv; kÚm;r a; /envo bül; inTyvTs;" ) ¬pôt' goamupôt; aj;vy" ) aqo a¥Sy k¡l;l ¬pôto gOheWu me ) èj| Éb.[t EmSyUj;R v" s'-sOj;Ém rm?v' m; Éb.Itneit tO,e p[;Syit ²xv; ¬pÉmt" p[Émt’ siNTvit Ã;yeR s'mOxit =em;y v" ²xv" x;NTyw p[p´ ”it p[p´te d²=,pU-v;R>y;mnuvI=teŒ.y' voŒSTv.y' me aiSTvit .;y;| s'gCz»;n;mnum-N]yte iv; ¬t Tvy; vyÉmTyety; pu]' s'gCzm;nmnumN]yteŒ©;-d©;Ts'.vsIit Ã;>y;mqwn' mU/|²S]rvÉj`[eTpxUn;' Tv; ih'k;re,;É.-Éj`[;Ém p[j;ptye Tv; ih'k;re,;É.Éj`[;Ém p[j;pitSt a;yudR/;tu s me xt;yureÉ/ .U.uRv" suvárit sveR>y" p[;,e>yo j;t;És s; jIv xrd" xtÉmit duihturqwn' Wϼ m;Sy¥' p[;xyit tSy s Ev p[;xnkLpo yo me/;jnn Et;v¥;n; .UárTyg[e p[;xyit .uv ”it iÃtIy' suvárit tOtIym(

viproSya hariNI dUrve AdAya gqhAnupodeti gqhA mA bibhIta mA vepiDhvamUrjaM bibhrata emasi , UrjaM bibhradvaH sumanAH suvarcA gqhAnemi manasA modamAnaH , yeSAM pravasannadhyeti yeSu saumanaso bahuH , gqhAnupahvayAmahe te no jAnantu jAnataH , ime gqhAH prati jIveSvasthurUrjaM bibhrato jagataH sufevAH , eha vatsaH kranda-tvA kumAra A dhenavo bahulA nityavatsAH , upahUtaM go\afvamupahUtA ajAvayaH , atho annasya kIlAla upahUto gqheSu me , UrjaM bibhrata emasyUrjA vaH saM-sqjAmi ramadhvaM mA bibhItaneti tqNe prAsyati fivA upamitaH pramitafca santviti dvArye saMmqfati kSemAya vaH fivaH fAntyai prapadya iti prapadyate dakSiNapU-rvAbhyAmanuvIkSate'bhayaM vo'stvabhayaM me astviti bhAryAM saMgacchamnAnAmanuma-ntrayate vifvA uta tvayA vayamityetayA putraM saMgacchamAnamanumantrayate'zgA-dazgAtsaMbhavasIti dvAbhyAmathainaM mUrdhaMstriravajighretpafUnAM tvA hiMkAreNAbhi-jighrAmi prajApataye tvA hiMkAreNAbhijighrAmi prajApatista AyurdadhAtu sa me fatAyuredhi bhUrbhuvaH suvariti sarvebhyaH prANebhyo jAtAsi sA jIva faradaH fatamiti duhiturathainaM SaSThe mAsyannaM prAfayati tasya sa eva prAfanakalpo yo medhAjanana etAvannAnA bhUrityagre prAfayati bhuva iti dvitIyaM suvariti tqtIyam

viproSya hariNI dUrve AdAya gqhAnupodeti gqhA mA bibhIta mA vepiDhvamUrjaM bibhrata emasi , UrjaM bibhradvaH sumanAH suvarcA gqhAnemi manasA modamAnaH , yeSAM pravasannadhyeti yeSu saumanaso bahuH , gqhAnupahvayAmahe te no jAnantu jAnataH , ime gqhAH prati jIveSvasthurUrjaM bibhrato jagataH sufevAH , eha vatsaH kranda-tvA kumAra A dhenavo bahulA nityavatsAH , upahUtaM goafvamupahUtA ajAvayaH , atho annasya kIlAla upahUto gqheSu me , UrjaM bibhrata emasyUrjA vaH saM-sqjAmi ramadhvaM mA bibhItaneti tqNe prAsyati fivA upamitaH pramitafca santviti dvArye saMmqfati kSemAya vaH fivaH fAntyai prapadya iti prapadyate dakSiNapU-rvAbhyAmanuvIkSate'bhayaM vo'stvabhayaM me astviti bhAryAM saMgacchamnAnAmanuma-ntrayate vifvA uta tvayA vayamityetayA putraM saMgacchamAnamanumantrayate'zgA-dazgAtsaMbhavasIti dvAbhyAmathainaM mUrdhaMstriravajighretpafUnAM tvA hiMkAreNAbhi-jighrAmi prajApataye tvA hiMkAreNAbhijighrAmi prajApatista AyurdadhAtu sa me fatAyuredhi bhUrbhuvaH suvariti sarvebhyaH prANebhyo jAtAsi sA jIva faradaH fatamiti duhiturathainaM SaSThe mAsyannaM prAfayati tasya sa eva prAfanakalpo yo medhAjanana etAvannAnA bhUrityagre prAfayati bhuva iti dvitIyaM suvariti tqtIyam

विप्रोष्य हरिणी दूर्वे आदाय गृहानुपोदेति गृहा मा बिभीत मा वेपिढ्वमूर्जं बिभ्रत एमसि । ऊर्जं बिभ्रद्वः सुमनाः सुवर्चा गृहानेमि मनसा मोदमानः । येषां प्रवसन्नध्येति येषु सौमनसो बहुः । गृहानुपह्वयामहे ते नो जानन्तु जानतः । इमे गृहाः प्रति जीवेष्वस्थुरूर्जं बिभ्रतो जगतः सुशेवाः । एह वत्सः क्रन्द-त्वा कुमार आ धेनवो बहुला नित्यवत्साः । उपहूतं गोअश्वमुपहूता अजावयः । अथो अन्नस्य कीलाल उपहूतो गृहेषु मे । ऊर्जं बिभ्रत एमस्यूर्जा वः सं-सृजामि रमध्वं मा बिभीतनेति तृणे प्रास्यति शिवा उपमितः प्रमितश्च सन्त्विति द्वार्ये संमृशति क्षेमाय वः शिवः शान्त्यै प्रपद्य इति प्रपद्यते दक्षिणपू-र्वाभ्यामनुवीक्षतेऽभयं वोऽस्त्वभयं मे अस्त्विति भार्यां संगच्छम्नानामनुम-न्त्रयते विश्वा उत त्वया वयमित्येतया पुत्रं संगच्छमानमनुमन्त्रयतेऽङ्गा-दङ्गात्संभवसीति द्वाभ्यामथैनं मूर्धंस्त्रिरवजिघ्रेत्पशूनां त्वा हिंकारेणाभि-जिघ्रामि प्रजापतये त्वा हिंकारेणाभिजिघ्रामि प्रजापतिस्त आयुर्दधातु स मे शतायुरेधि भूर्भुवः सुवरिति सर्वेभ्यः प्राणेभ्यो जातासि सा जीव शरदः शतमिति दुहितुरथैनं षष्ठे मास्यन्नं प्राशयति तस्य स एव प्राशनकल्पो यो मेधाजनन एतावन्नाना भूरित्यग्रे प्राशयति भुव इति द्वितीयं सुवरिति तृतीयम्

विप्रोष्य हरिणी दूर्वे आदाय गृहानुपोदेति गृहा मा बिभीत मा वेपिढ्वमूर्जं बिभ्रत एमसि । ऊर्जं बिभ्रद्वः सुमनाः सुवर्चा गृहानेमि मनसा मोदमानः । येषां प्रवसन्नध्येति येषु सौमनसो बहुः । गृहानुपह्वयामहे ते नो जानन्तु जानतः । इमे गृहाः प्रति जीवेष्वस्थुरूर्जं बिभ्रतो जगतः सुशेवाः । एह वत्सः क्रन्द-त्वा कुमार आ धेनवो बहुला नित्यवत्साः । उपहूतं गोअश्वमुपहूता अजावयः । अथो अन्नस्य कीलाल उपहूतो गृहेषु मे । ऊर्जं बिभ्रत एमस्यूर्जा वः सं-सृजामि रमध्वं मा बिभीतनेति तृणे प्रास्यति शिवा उपमितः प्रमितश्च सन्त्विति द्वार्ये संमृशति क्षेमाय वः शिवः शान्त्यै प्रपद्य इति प्रपद्यते दक्षिणपू-र्वाभ्यामनुवीक्षतेऽभयं वोऽस्त्वभयं मे अस्त्विति भार्यां संगच्छम्नानामनुम-न्त्रयते विश्वा उत त्वया वयमित्येतया पुत्रं संगच्छमानमनुमन्त्रयतेऽङ्गा-दङ्गात्संभवसीति द्वाभ्यामथैनं मूर्धंस्त्रिरवजिघ्रेत्पशूनां त्वा हिंकारेणाभि-जिघ्रामि प्रजापतये त्वा हिंकारेणाभिजिघ्रामि प्रजापतिस्त आयुर्दधातु स मे शतायुरेधि भूर्भुवः सुवरिति सर्वेभ्यः प्राणेभ्यो जातासि सा जीव शरदः शतमिति दुहितुरथैनं षष्ठे मास्यन्नं प्राशयति तस्य स एव प्राशनकल्पो यो मेधाजनन एतावन्नाना भूरित्यग्रे प्राशयति भुव इति द्वितीयं सुवरिति तृतीयम्


171

a·k;' Vy;:y;Sy;m ¬pár·;Nm;~y;" p[;Kf;LguNy; yo bülStSy;·mI JyeÏy; s'p´te t;mek;·kƒTy;c=te tSy;' s'.;r;nupkLpyte g;' p[x-Sy;·k;pUp' ctu"xr;v' tUã,I' invRpit W$(kp;lo .vTyekkp;lo v; tSy d;ivRhoÉmk" s'Sk;rStm*p;sne ÅpÉyTv*p;sn Ev juhoTyulU%l; g[;-v;,o `oWm£t hÉv" Õy" Sv;h; ) ay' ctu"xr;v; `Otv;npUp" pySv;n¦e rÉym;Npui·m;'’ ) p[itgOðNtu iptr" s'ivd;n;" iSv·" suütoŒy' mm;Stu Sv/; nm" iptO>y" Sv;h; ) vh;pUp' j;tved" iptO>yo y]wn;NveTq iniht;Npr;kƒ ) ap;opkÚLy; ¬p t;N=rNtu sTy; EW;m;²xW" sNtu k;mw" Sv/; nm" iptO>y" Sv;heit purSt;iTSv·Õt Et; a;ütIjuRhoit pU,;R p’;ævm¦e ay;És p[j;pt ”E” it§Stt" s*iv·Õt'

aSTakAM vyAkhyAsyAma upariSTAnmAghyAH prAkphAlgunyA yo bahulastasyASTamI jyeSThayA saMpadyate tAmekASTaketyAcakSate tasyAM saMbhArAnupakalpayate gAM prafa-syASTakApUpaM catuHfarAvaM tUSNIM nirvapati SaTkapAlo bhavatyekakapAlo vA tasya dArvihomikaH saMskArastamaupAsane frapayitvaupAsana eva juhotyulUkhalA grA-vANo ghoSamakrata haviH kqNvantaH parivatsarINam , ekASTake suprajA vIravanto vayaM syAmaH patayo rayINAM svadhA namaH pitqbhyaH svAhA , ayaM catuHfarAvA ghqtavAnapUpaH payasvAnagne rayimAnpuSTimAMfca , pratigqhNantu pitaraH saMvidAnAH sviSTaH suhuto'yaM mamAstu svadhA namaH pitqbhyaH svAhA , vahApUpaM jAtavedaH pitqbhyo yatrainAnvettha nihitAnparAke , apA?pakulyA upa tAnkSarantu satyA eSAmAfiSaH santu kAmaiH svadhA namaH pitqbhyaH svAheti purastAtsviSTakqta etA AhutIrjuhoti pUrNA pafcAttvamagne ayAsi prajApata iei tisrastataH sauviSTakqtaM

aSTakAM vyAkhyAsyAma upariSTAnmAghyAH prAkphAlgunyA yo bahulastasyASTamI jyeSThayA saMpadyate tAmekASTaketyAcakSate tasyAM saMbhArAnupakalpayate gAM prafa-syASTakApUpaM catuHfarAvaM tUSNIM nirvapati SaTkapAlo bhavatyekakapAlo vA tasya dArvihomikaH saMskArastamaupAsane frapayitvaupAsana eva juhotyulUkhalA grA-vANo ghoSamakrata haviH kqNvantaH parivatsarINam , ekASTake suprajA vIravanto vayaM syAmaH patayo rayINAM svadhA namaH pitqbhyaH svAhA , ayaM catuHfarAvA ghqtavAnapUpaH payasvAnagne rayimAnpuSTimAMfca , pratigqhNantu pitaraH saMvidAnAH sviSTaH suhuto'yaM mamAstu svadhA namaH pitqbhyaH svAhA , vahApUpaM jAtavedaH pitqbhyo yatrainAnvettha nihitAnparAke , apAo!pakulyA upa tAnkSarantu satyA eSAmAfiSaH santu kAmaiH svadhA namaH pitqbhyaH svAheti purastAtsviSTakqta etA AhutIrjuhoti pUrNA pafcAttvamagne ayAsi prajApata iei tisrastataH sauviSTakqtaM

अष्टकां व्याख्यास्याम उपरिष्टान्माघ्याः प्राक्फाल्गुन्या यो बहुलस्तस्याष्टमी ज्येष्ठया संपद्यते तामेकाष्टकेत्याचक्षते तस्यां संभारानुपकल्पयते गां प्रश-स्याष्टकापूपं चतुःशरावं तूष्णीं निर्वपति षट्कपालो भवत्येककपालो वा तस्य दार्विहोमिकः संस्कारस्तमौपासने श्रपयित्वौपासन एव जुहोत्युलूखला ग्रा-वाणो घोषमक्रत हविः कृण्वन्तः परिवत्सरीणम् । एकाष्टके सुप्रजा वीरवन्तो वयं स्यामः पतयो रयीणां स्वधा नमः पितृभ्यः स्वाहा । अयं चतुःशरावा घृतवानपूपः पयस्वानग्ने रयिमान्पुष्टिमांश्च । प्रतिगृह्णन्तु पितरः संविदानाः स्विष्टः सुहुतोऽयं ममास्तु स्वधा नमः पितृभ्यः स्वाहा । वहापूपं जातवेदः पितृभ्यो यत्रैनान्वेत्थ निहितान्पराके । अपा?पकुल्या उप तान्क्षरन्तु सत्या एषामाशिषः सन्तु कामैः स्वधा नमः पितृभ्यः स्वाहेति पुरस्तात्स्विष्टकृत एता आहुतीर्जुहोति पूर्णा पश्चात्त्वमग्ने अयासि प्रजापत इएइ तिस्रस्ततः सौविष्टकृतं

अष्टकां व्याख्यास्याम उपरिष्टान्माघ्याः प्राक्फाल्गुन्या यो बहुलस्तस्याष्टमी ज्येष्ठया संपद्यते तामेकाष्टकेत्याचक्षते तस्यां संभारानुपकल्पयते गां प्रश-स्याष्टकापूपं चतुःशरावं तूष्णीं निर्वपति षट्कपालो भवत्येककपालो वा तस्य दार्विहोमिकः संस्कारस्तमौपासने श्रपयित्वौपासन एव जुहोत्युलूखला ग्रा-वाणो घोषमक्रत हविः कृण्वन्तः परिवत्सरीणम् । एकाष्टके सुप्रजा वीरवन्तो वयं स्यामः पतयो रयीणां स्वधा नमः पितृभ्यः स्वाहा । अयं चतुःशरावा घृतवानपूपः पयस्वानग्ने रयिमान्पुष्टिमांश्च । प्रतिगृह्णन्तु पितरः संविदानाः स्विष्टः सुहुतोऽयं ममास्तु स्वधा नमः पितृभ्यः स्वाहा । वहापूपं जातवेदः पितृभ्यो यत्रैनान्वेत्थ निहितान्पराके । अपाओ!पकुल्या उप तान्क्षरन्तु सत्या एषामाशिषः सन्तु कामैः स्वधा नमः पितृभ्यः स्वाहेति पुरस्तात्स्विष्टकृत एता आहुतीर्जुहोति पूर्णा पश्चात्त्वमग्ने अयासि प्रजापत इएइ तिस्रस्ततः सौविष्टकृतं


216

aq;Sm; a¥' s'SÕTy .UtÉmit vedyte tt a;h b[;÷,;'’turo n;n;go];N.ojyteit teWu .uÿ_vTSv¥m;hr²Nt tdetenwv p[itmN}y p[itgOç p[Tyv¨ç p[;Xn;it yq; m/upk| p[Tyv¨çwv;t è?vRm¥;in p[;XnI-y;idTyekmqwtdprm?yeRãvevwW inym" Sy;´q;k;mItreãvq yid g;mu-TsOjeÿ;mÉ.mN]yte g*/eRnu.Vy; m;t; ¨{;,;' duiht; vsUn;' Svs;id-Ty;n;mmOtSy n;É." ) p[ ,u voc' ÉciktuWe jn;y m; g;midit' vÉ/· ) ipbtUdkù tO,;Nyÿu ) aomuTsOjteTyq somp[v;k;y y];Smw som' p[;h t´DopvIt' ÕTv;p a;cMy p[;›ªvod›ªv; itÏïpTy;sIno v; .U.uRv" suvr;yumeR p[;voco vcoR me p[;voco yxo me p[;voc" ÉÅy' me p[;voc a;yuãm;nh' vcRSvI yxSvI ÅIm;npÉcitm;N.Uy;s' .U.uRv" suv" sv| .Uy;sÉmTyuKTv; p[it v;c·e p[it v;' j;nIt Etenwv .Utp[v;k;yo' tNm;

athAsmA annaM saMskqtya bhUtamiti vedayate tata Aha brAhmaNAMfcaturo nAnAgotrAnbhojayateti teSu bhuktavatsvannamAharanti tadetenaiva pratimantrya pratigqhya pratyavaruhya prAfnAti yathA madhuparkaM pratyavaruhyaivAta UrdhvamannAni prAfnI-yAdityekamathaitadaparamardhyeSvevaiSa niyamaH syAdyathAkAmItareSvatha yadi gAmu-tsqjettAmabhimantrayate gaurdhenubhavyA mAtA rudrANAM duhitA vasUnAM svasAdi-tyAnAmamqtasya nAbhiH , pra Nu vocaM cikituSe janAya mA gAmaditiM vadhiSTa , pibatUdakaM tqNAnyattu , omutsqjatetyatha somapravAkAya yatrAsmai somaM prAha tadyajxopavItaM kqtvApa Acamya prAzvodazvA tiSThaxjapatyAsIno vA bhUrbhuvaH suvarAyurme prAvoco varco me prAvoco yafo me prAvocaH friyaM me prAvoca AyuSmAnahaM varcasvI yafasvI frImAnapacitimAnbhUyAsaM bhUrbhuvaH suvaH sarvaM bhUyAsamityuktvA prati vAcaSTe prati vAM jAnIta etenaiva bhUtapravAkAyoM tanmA

athAsmA annaM saMskqtya bhUtamiti vedayate tata Aha brAhmaNAMfcaturo nAnAgotrAnbhojayateti teSu bhuktavatsvannamAharanti tadetenaiva pratimantrya pratigqhya pratyavaruhya prAfnAti yathA madhuparkaM pratyavaruhyaivAta UrdhvamannAni prAfnI-yAdityekamathaitadaparamardhyeSvevaiSa niyamaH syAdyathAkAmItareSvatha yadi gAmu-tsqjettAmabhimantrayate gaurdhenubhavyA mAtA rudrANAM duhitA vasUnAM svasAdi-tyAnAmamqtasya nAbhiH , pra Nu vocaM cikituSe janAya mA gAmaditiM vadhiSTa , pibatUdakaM tqNAnyattu , omutsqjatetyatha somapravAkAya yatrAsmai somaM prAha tadyajxopavItaM kqtvApa Acamya prAzvodazvA tiSThaxjapatyAsIno vA bhUrbhuvaH suvarAyurme prAvoco varco me prAvoco yafo me prAvocaH friyaM me prAvoca AyuSmAnahaM varcasvI yafasvI frImAnapacitimAnbhUyAsaM bhUrbhuvaH suvaH sarvaM bhUyAsamityuktvA prati vAcaSTe prati vAM jAnIta etenaiva bhUtapravAkAyO tanmA

अथास्मा अन्नं संस्कृत्य भूतमिति वेदयते तत आह ब्राह्मणांश्चतुरो नानागोत्रान्भोजयतेति तेषु भुक्तवत्स्वन्नमाहरन्ति तदेतेनैव प्रतिमन्त्र्य प्रतिगृह्य प्रत्यवरुह्य प्राश्नाति यथा मधुपर्कं प्रत्यवरुह्यैवात ऊर्ध्वमन्नानि प्राश्नी-यादित्येकमथैतदपरमर्ध्येष्वेवैष नियमः स्याद्यथाकामीतरेष्वथ यदि गामु-त्सृजेत्तामभिमन्त्रयते गौर्धेनुभव्या माता रुद्राणां दुहिता वसूनां स्वसादि-त्यानाममृतस्य नाभिः । प्र णु वोचं चिकितुषे जनाय मा गामदितिं वधिष्ट । पिबतूदकं तृणान्यत्तु । ओमुत्सृजतेत्यथ सोमप्रवाकाय यत्रास्मै सोमं प्राह तद्यज्ञोपवीतं कृत्वाप आचम्य प्राङ्वोदङ्वा तिष्ठञ्जपत्यासीनो वा भूर्भुवः सुवरायुर्मे प्रावोचो वर्चो मे प्रावोचो यशो मे प्रावोचः श्रियं मे प्रावोच आयुष्मानहं वर्चस्वी यशस्वी श्रीमानपचितिमान्भूयासं भूर्भुवः सुवः सर्वं भूयासमित्युक्त्वा प्रति वाचष्टे प्रति वां जानीत एतेनैव भूतप्रवाकायों तन्मा

अथास्मा अन्नं संस्कृत्य भूतमिति वेदयते तत आह ब्राह्मणांश्चतुरो नानागोत्रान्भोजयतेति तेषु भुक्तवत्स्वन्नमाहरन्ति तदेतेनैव प्रतिमन्त्र्य प्रतिगृह्य प्रत्यवरुह्य प्राश्नाति यथा मधुपर्कं प्रत्यवरुह्यैवात ऊर्ध्वमन्नानि प्राश्नी-यादित्येकमथैतदपरमर्ध्येष्वेवैष नियमः स्याद्यथाकामीतरेष्वथ यदि गामु-त्सृजेत्तामभिमन्त्रयते गौर्धेनुभव्या माता रुद्राणां दुहिता वसूनां स्वसादि-त्यानाममृतस्य नाभिः । प्र णु वोचं चिकितुषे जनाय मा गामदितिं वधिष्ट । पिबतूदकं तृणान्यत्तु । ओमुत्सृजतेत्यथ सोमप्रवाकाय यत्रास्मै सोमं प्राह तद्यज्ञोपवीतं कृत्वाप आचम्य प्राङ्वोदङ्वा तिष्ठञ्जपत्यासीनो वा भूर्भुवः सुवरायुर्मे प्रावोचो वर्चो मे प्रावोचो यशो मे प्रावोचः श्रियं मे प्रावोच आयुष्मानहं वर्चस्वी यशस्वी श्रीमानपचितिमान्भूयासं भूर्भुवः सुवः सर्वं भूयासमित्युक्त्वा प्रति वाचष्टे प्रति वां जानीत एतेनैव भूतप्रवाकायॐ तन्मा


232

KlO¢" suÕteneTy²ºr>yu=et( 30

kl\qptaH sukqtenetyadbhirabhyukSet 30

k\ptaH sukqtenetyadbhirabhyukSet 30

क्लृप्तः सुकृतेनेत्यद्भिरभ्युक्षेत् ३०

कॢप्तः सुकृतेनेत्यद्भिरभ्युक्षेत् ३०


241

Ek;ɦÃ;Rdx;h' ivÉz¥" punr;/ey" s EW a*pn;yinkoŒÉ¦¨ÿ_StSy párcy;R sÉm²ºb[R÷cyeR s;y' p[;tyRqopdex' ˜;t aoW/IÉ.yRqopp¥en v;¥en S]I cwv' .tRár p[mIte p;É,g[h,;dU?v| p;vR," p*,Rm;-Sy;mm;v;Sy;y;' v; roihy;mnuv;k;>y;mupSq;y sm;n' d;ivRhoÉmk; párce·;

ekAgnirdvAdafAhaM vichinnaH punarAdheyaH sa eSa aupanAyaniko'gniruktastasya paricaryA samidbhirbrahmacarye sAyaM prAtaryathopadefaM snAta oSadhIbhiryathopapannena vAnnena strI caivaM bhartari pramIte pANigrahaNAdUrdhvaM pArvaNaH paurNamA-syAmamAvAsyAyAM vA rohiNyAM mqgafirasi punarvasvorvA madhyaMdina Ada-dhItoddhate'vokSite sikatopopte parifrite nidadhAti yAjxikAtkASThAdagniM ma-thitvA laukikaM vAhqtya praNavenAharati brahmA praNavena prasautyAsIno vyAhqtIbhiH praNavenAdadhAti bhUrbhuvaH suvaroM pqthivyAM tvAmqta AdadhAmi satye tvAmqta AdadhAmyqte tvAmqta AdadhAmyamqte tvAmqta AdadhAmi vihAya dauSkqtyaM sAdhukqtyamiti tata etaiH pqthivyAM tvAmqta AdadhAmi satye tvAmqta AdadhAmyqte tvAmqta AdadhAmyamqte tvAmqta AdadhAmItyAjyena cauSadhIbhifca famanI-yAbhirahutIbhistisqbhiH famayati yA te agne pavamAnA pafuSu priyA tanUryA pq-thivyAM yAgnau yA rathaMtare yA gAyatre chandasIdaM te tAmavarundhe tasyai te svAhA , yA te agne pAvakApsu priyA tanUryAntarikSe yA vAyau yA vAmadevye yA traiSTubhe chandasIdaM te tAmavarundhe tasyai te svAhA , yA te agne sUrye fuciH priyA tanUryA divi yAditye yA bqhati yA jAgate chandasIdaM te tAmavarundhe tasyai te svAheti tisra AfvatthIH samidho ghqtAnvaktA AdadhAtyagna AyUMSi pavasa iti tisqbhiH samudrAdUrmirmadhumAMM udAraditi tisraH famImayIH preddho agne dIdihi puro na ityaudumbarIM vidhema te parame janmannagna iti vaikazkatIM tAM saviturvareNyasya citrAmiti famImayIM tatastUMSNImaupAsanaM hutvA yAste agne ghorAstanuvaH snikca snIhitifcetyetAbhyAmanuvAkAbhyAmupasthAya samAnaM dArvihomikA pariceSTA

ekAgnirdvAdafAhaM vichinnaH punarAdheyaH sa eSa aupanAyaniko'gniruktastasya paricaryA samidbhirbrahmacarye sAyaM prAtaryathopadefaM snAta oSadhIbhiryathopapannena vAnnena strI caivaM bhartari pramIte pANigrahaNAdUrdhvaM pArvaNaH paurNamA-syAmamAvAsyAyAM vA rohiNyAM mqgafirasi punarvasvorvA madhyaMdina Ada-dhItoddhate'vokSite sikatopopte parifrite nidadhAti yAjxikAtkASThAdagniM ma-thitvA laukikaM vAhqtya praNavenAharati brahmA praNavena prasautyAsIno vyAhqtIbhiH praNavenAdadhAti bhUrbhuvaH suvarO pqthivyAM tvAmqta AdadhAmi satye tvAmqta AdadhAmyqte tvAmqta AdadhAmyamqte tvAmqta AdadhAmi vihAya dauSkqtyaM sAdhukqtyamiti tata etaiH pqthivyAM tvAmqta AdadhAmi satye tvAmqta AdadhAmyqte tvAmqta AdadhAmyamqte tvAmqta AdadhAmItyAjyena cauSadhIbhifca famanI-yAbhirahutIbhistisqbhiH famayati yA te agne pavamAnA pafuSu priyA tanUryA pq-thivyAM yAgnau yA rathaMtare yA gAyatre chandasIdaM te tAmavarundhe tasyai te svAhA , yA te agne pAvakApsu priyA tanUryAntarikSe yA vAyau yA vAmadevye yA traiSTubhe chandasIdaM te tAmavarundhe tasyai te svAhA , yA te agne sUrye fuciH priyA tanUryA divi yAditye yA bqhati yA jAgate chandasIdaM te tAmavarundhe tasyai te svAheti tisra AfvatthIH samidho ghqtAnvaktA AdadhAtyagna AyUMSi pavasa iti tisqbhiH samudrAdUrmirmadhumA MM! udAraditi tisraH famImayIH preddho agne dIdihi puro na ityaudumbarIM vidhema te parame janmannagna iti vaikazkatIM tAM saviturvareNyasya citrAmiti famImayIM tatastUMSNImaupAsanaM hutvA yAste agne ghorAstanuvaH snikca snIhitifcetyetAbhyAmanuvAkAbhyAmupasthAya samAnaM dArvihomikA pariceSTA

एकाग्निर्द्वादशाहं विछिन्नः पुनराधेयः स एष औपनायनिकोऽग्निरुक्तस्तस्य परिचर्या समिद्भिर्ब्रह्मचर्ये सायं प्रातर्यथोपदेशं स्नात ओषधीभिर्यथोपपन्नेन वान्नेन स्त्री चैवं भर्तरि प्रमीते पाणिग्रहणादूर्ध्वं पार्वणः पौर्णमा-स्याममावास्यायां वा रोहिण्यां मृगशिरसि पुनर्वस्वोर्वा मध्यंदिन आद-धीतोद्धतेऽवोक्षिते सिकतोपोप्ते परिश्रिते निदधाति याज्ञिकात्काष्ठादग्निं म-थित्वा लौकिकं वाहृत्य प्रणवेनाहरति ब्रह्मा प्रणवेन प्रसौत्यासीनो व्याहृतीभिः प्रणवेनादधाति भूर्भुवः सुवरों पृथिव्यां त्वामृत आदधामि सत्ये त्वामृत आदधाम्यृते त्वामृत आदधाम्यमृते त्वामृत आदधामि विहाय दौष्कृत्यं साधुकृत्यमिति तत एतैः पृथिव्यां त्वामृत आदधामि सत्ये त्वामृत आदधाम्यृते त्वामृत आदधाम्यमृते त्वामृत आदधामीत्याज्येन चौषधीभिश्च शमनी-याभिरहुतीभिस्तिसृभिः शमयति या ते अग्ने पवमाना पशुषु प्रिया तनूर्या पृ-थिव्यां याग्नौ या रथंतरे या गायत्रे छन्दसीदं ते तामवरुन्धे तस्यै ते स्वाहा । या ते अग्ने पावकाप्सु प्रिया तनूर्यान्तरिक्षे या वायौ या वामदेव्ये या त्रैष्टुभे छन्दसीदं ते तामवरुन्धे तस्यै ते स्वाहा । या ते अग्ने सूर्ये शुचिः प्रिया तनूर्या दिवि यादित्ये या बृहति या जागते छन्दसीदं ते तामवरुन्धे तस्यै ते स्वाहेति तिस्र आश्वत्थीः समिधो घृतान्वक्ता आदधात्यग्न आयूंषि पवस इति तिसृभिः समुद्रादूर्मिर्मधुमाँ उदारदिति तिस्रः शमीमयीः प्रेद्धो अग्ने दीदिहि पुरो न इत्यौदुम्बरीं विधेम ते परमे जन्मन्नग्न इति वैकङ्कतीं तां सवितुर्वरेण्यस्य चित्रामिति शमीमयीं ततस्तूंष्णीमौपासनं हुत्वा यास्ते अग्ने घोरास्तनुवः स्निक्च स्नीहितिश्चेत्येताभ्यामनुवाकाभ्यामुपस्थाय समानं दार्विहोमिका परिचेष्टा

एकाग्निर्द्वादशाहं विछिन्नः पुनराधेयः स एष औपनायनिकोऽग्निरुक्तस्तस्य परिचर्या समिद्भिर्ब्रह्मचर्ये सायं प्रातर्यथोपदेशं स्नात ओषधीभिर्यथोपपन्नेन वान्नेन स्त्री चैवं भर्तरि प्रमीते पाणिग्रहणादूर्ध्वं पार्वणः पौर्णमा-स्याममावास्यायां वा रोहिण्यां मृगशिरसि पुनर्वस्वोर्वा मध्यंदिन आद-धीतोद्धतेऽवोक्षिते सिकतोपोप्ते परिश्रिते निदधाति याज्ञिकात्काष्ठादग्निं म-थित्वा लौकिकं वाहृत्य प्रणवेनाहरति ब्रह्मा प्रणवेन प्रसौत्यासीनो व्याहृतीभिः प्रणवेनादधाति भूर्भुवः सुवरॐ पृथिव्यां त्वामृत आदधामि सत्ये त्वामृत आदधाम्यृते त्वामृत आदधाम्यमृते त्वामृत आदधामि विहाय दौष्कृत्यं साधुकृत्यमिति तत एतैः पृथिव्यां त्वामृत आदधामि सत्ये त्वामृत आदधाम्यृते त्वामृत आदधाम्यमृते त्वामृत आदधामीत्याज्येन चौषधीभिश्च शमनी-याभिरहुतीभिस्तिसृभिः शमयति या ते अग्ने पवमाना पशुषु प्रिया तनूर्या पृ-थिव्यां याग्नौ या रथंतरे या गायत्रे छन्दसीदं ते तामवरुन्धे तस्यै ते स्वाहा । या ते अग्ने पावकाप्सु प्रिया तनूर्यान्तरिक्षे या वायौ या वामदेव्ये या त्रैष्टुभे छन्दसीदं ते तामवरुन्धे तस्यै ते स्वाहा । या ते अग्ने सूर्ये शुचिः प्रिया तनूर्या दिवि यादित्ये या बृहति या जागते छन्दसीदं ते तामवरुन्धे तस्यै ते स्वाहेति तिस्र आश्वत्थीः समिधो घृतान्वक्ता आदधात्यग्न आयूंषि पवस इति तिसृभिः समुद्रादूर्मिर्मधुमा ँ! उदारदिति तिस्रः शमीमयीः प्रेद्धो अग्ने दीदिहि पुरो न इत्यौदुम्बरीं विधेम ते परमे जन्मन्नग्न इति वैकङ्कतीं तां सवितुर्वरेण्यस्य चित्रामिति शमीमयीं ततस्तूंष्णीमौपासनं हुत्वा यास्ते अग्ने घोरास्तनुवः स्निक्च स्नीहितिश्चेत्येताभ्यामनुवाकाभ्यामुपस्थाय समानं दार्विहोमिका परिचेष्टा