19

twWIp=Sy roihy ”N{;y r;De ym;y r;De v¨,;y r;De som;y r;De vwÅv,;y r;De vsu>yo ¨{e>y a;idTye>yo ive>yo deve>y" s;?ye>yo A.u>yo .Ogu>yo m¨ÎoŒqvR>yoŒi©ro>y ”it devg,;n;m( ) iv;Ém]o jmdɦ.RrÃ;jo g*tmoŒi]vRÉsÏ" k;Xyp ”Tyete s¢ AWy" ) invIitn ¬ÿrt ¬dIcInp[v, ¬dgg[wdR.wR" p[;gpvg;Ry ”it ) d²=,t" p[;cIn;vIitno d²=,;p[v,e d²=-,;g[wdR.wR" p[Tygpvg;Ry" sTy;W;!;y p[vcnktOR>y a;c;yeR>yo AiW>yo v;np[Sqe>y è?vRreto>y EkpˆI>y ”it ) Sv' Sv' iptO>y" ipt;mhe>y" m;tO>y" ipt;mhI>y" p[ipt;mhI>y" m;t;mhe>yo m;tu" ipt;mhe>yo m;tu" p[ipt;mhe>yo m;t;-mhI>yo m;tu" ipt;mhI>yo m;tu" p[ipt;mhI>y" kLpy;Mymu' kLpy;Mymu' kLpy;mITy;snen amu' tpRy;Ém amu' tpRy;mITyudkƒn amuãmw nmoŒmuãmw nm ”it gN/puãp/UpdIpw" amuãmw Sv;h; amuãmw Sv;heTy¥en amu' tpRy;Mymu' tpRy;Mymu' tpRy;mIit flodkƒn;muãmw nmoŒmuãmw nmoŒmuãmw nm ”Tyu-pSq;y;pre, veid' Sqi<@l' kLpÉyTv;ɦmupsm;/;y Vy;úitpyRNt' ÕTv; p k;<@AWIn( juhoit ) k;<@n;m;in v; s;iv]ImOGved' yjuveRd' s;mvedmqvRved' sdsSpitÉmit üTv; p[qmoÿm;nuv;k;v/Ite k;<@;-dIn( v; sv;Rn( ) jy;id p[itp´te ) iSv·ÕdNt' üTv; }yhmek;h' v; =My yq;?y;ym?yetVyÉmit vd²Nt ) k;<@;Tk;<@;t( p[rohNtI ”it Ã;>y;m( ¬dk;Nte dUvIR ropyet( ) ¬dÉ/mUÉmRmNt' ÕTv; p[;cImudIcI' v; idxm( a;tÉmtor;Éj' /;v²Nt ) p[TyeTy;pUpw" sÿ_ÚÉ.rodnen b[;÷,;'’ tpRy²Nt ) Ev' p;r;y,sm;¢* k;<@;iddUv;Rrop,;NtmudÉ//;vnvj| inTymev;²ºdeRv;nOWIn( ipt¿'’ tpRy²Nt tpRy²Nt 2

taiSIpakSasya rohiNyAM paurNamAsyAM votsargaH , sagaNAH prAcImudIcIM vA difamupaniSkramya yatrApaH sukhAH sukhA-vagAhAstadavagAhyAghamarSaNena trIn prANAyAmAn dhArayitvA sapavitraiH pANibhiH Apo hi SThA mayobhuva iti tisqbhiH hiraNyavarNAH fucayaH pAvakA iti catasqbhiH pavamAnaH suvarjana ityetenAnuvAkena mArjayante , snAtvA darbhAnanyonyasmai sampra-yacchanto ditsanta ivAnyonyam , tataH fucau same defe prAcInapravaNe prAga-grairdarbhairudagapavargANyAsanAni kalpayanti , brahmaNe prajApataye'gnaye vAyave somAya sUryAya candramase nakSatrebhya indrAya rAjxe yamAya rAjxe varuNAya rAjxe somAya rAjxe vaifravaNAya rAjxe vasubhyo rudrebhya Adityebhyo vifvebhyo devebhyaH sAdhyebhyo qbhubhyo bhqgubhyo marudbhyo'tharvabhyo'zgirobhya iti devagaNAnAm , vifvAmitro jamadagnirbharadvAjo gautamo'trirvasiSThaH kAfyapa ityete sapta qSayaH , nivItina uttarata udIcInapravaNa udagagrairdarbhaiH prAgapavargANyAsanAni kalpayanti vifvA-mitrAya jamadagnaye bharadvAjAya gautamAyAtraye vasiSThAya kAfyapAya , vasiSTha-kAfyapayorantarALe arundhatyai kalpayanti , dakSiNata ekavedyante agastyAya kalpayanti , uttarataH kqSNadvaipAyanAya jatukarNAya tarukSAya tqNavindave varmiNe varUthine vAjine fravase satrafravase sufravase stutafravase somafuSmAyaNAya sanatvAnAya bqhadukthAya vAmadevAya vAjarAjxAya haritarAjxAya udamAyAya gautamAya qNaMjayAya qtaMjayAya kqtaMjayAya dhanaMjayAya satyaMjayAya vabhrave trivarNAya trivarSAya tridhAtave parAfarAya viSNave rudrAya skandAya kAfIfvarAya jarAya dharmAya arthAya kAmAya krodhAya vasiSThAya indrAya tvaSTre kartre dhartre dhAtre vidhAtre mqtyave savitre sAvitryai qgvedAya yajurvedAya sAmavedAyAtharva-vedAyetihAsapurANebhya iti , dakSiNataH prAcInAvItino dakSiNApravaNe dakSi-NAgrairdarbhaiH pratyagapavargANyAsanAni kalpayanti , vaifampAyanAya phalizgave tittirAyokhyAya AtreyAya padakArAya kauNDinyAya vqttikArAya sUtrakArebhyaH satyASADhAya pravacanakartqbhya AcAryebhyo qSibhyo vAnaprasthebhya Urdhvaretobhya ekapatnIbhya iti , svaM svaM pitqbhyaH pitAmahebhyaH mAtqbhyaH pitAmahIbhyaH prapitAmahIbhyaH mAtAmahebhyo mAtuH pitAmahebhyo mAtuH prapitAmahebhyo mAtA-mahIbhyo mAtuH pitAmahIbhyo mAtuH prapitAmahIbhyaH kalpayAmyamuM kalpayAmyamuM kalpayAmItyAsanena amuM tarpayAmi amuM tarpayAmItyudakena amuSmai namo'muSmai nama iti gandhapuSpadhUpadIpaiH amuSmai svAhA amuSmai svAhetyannena amuM tarpayAmyamuM tarpayAmyamuM tarpayAmIti phalodakenAmuSmai namo'muSmai namo'muSmai nama ityu-pasthAyApareNa vediM sthaNDilaM kalpayitvAgnimupasamAdhAya vyAhqtiparyantaM kqtvA paxca kANDaqSIn juhoti , kANDanAmAni vA sAvitrImqgvedaM yajurvedaM sAmavedamatharvavedaM sadasaspatimiti hutvA prathamottamAnuvAkAvadhIte kANDA-dIn vA sarvAn , jayAdi pratipadyate , sviSTakqdantaM hutvA tryahamekAhaM vA kSamya yathAdhyAyamadhyetavyamiti vadanti , kANDAtkANDAt prarohantI iti dvAbhyAm udakAnte dUrvI ropayet , udadhimUrmimantaM kqtvA prAcImudIcIM vA difam AtamitorAjiM dhAvanti , pratyetyApUpaiH saktubhirodanena brAhmaNAMfca tarpayanti , evaM pArAyaNasamAptau kANDAdidUrvAropaNAntamudadhidhAvanavarjaM nityamevAdbhirdevAnqSIn pitQMfca tarpayanti tarpayanti 2

taiSIpakSasya rohiNyAM paurNamAsyAM votsargaH , sagaNAH prAcImudIcIM vA difamupaniSkramya yatrApaH sukhAH sukhA-vagAhAstadavagAhyAghamarSaNena trIn prANAyAmAn dhArayitvA sapavitraiH pANibhiH Apo hi SThA mayobhuva iti tisqbhiH hiraNyavarNAH fucayaH pAvakA iti catasqbhiH pavamAnaH suvarjana ityetenAnuvAkena mArjayante , snAtvA darbhAnanyonyasmai sampra-yacchanto ditsanta ivAnyonyam , tataH fucau same defe prAcInapravaNe prAga-grairdarbhairudagapavargANyAsanAni kalpayanti , brahmaNe prajApataye'gnaye vAyave somAya sUryAya candramase nakSatrebhya indrAya rAjxe yamAya rAjxe varuNAya rAjxe somAya rAjxe vaifravaNAya rAjxe vasubhyo rudrebhya Adityebhyo vifvebhyo devebhyaH sAdhyebhyo qbhubhyo bhqgubhyo marudbhyo'tharvabhyo'zgirobhya iti devagaNAnAm , vifvAmitro jamadagnirbharadvAjo gautamo'trirvasiSThaH kAfyapa ityete sapta qSayaH , nivItina uttarata udIcInapravaNa udagagrairdarbhaiH prAgapavargANyAsanAni kalpayanti vifvA-mitrAya jamadagnaye bharadvAjAya gautamAyAtraye vasiSThAya kAfyapAya , vasiSTha-kAfyapayorantarA[L]e arundhatyai kalpayanti , dakSiNata ekavedyante agastyAya kalpayanti , uttarataH kqSNadvaipAyanAya jatukarNAya tarukSAya tqNavindave varmiNe varUthine vAjine fravase satrafravase sufravase stutafravase somafuSmAyaNAya sanatvAnAya bqhadukthAya vAmadevAya vAjarAjxAya haritarAjxAya udamAyAya gautamAya qNaMjayAya qtaMjayAya kqtaMjayAya dhanaMjayAya satyaMjayAya vabhrave trivarNAya trivarSAya tridhAtave parAfarAya viSNave rudrAya skandAya kAfIfvarAya jarAya dharmAya arthAya kAmAya krodhAya vasiSThAya indrAya tvaSTre kartre dhartre dhAtre vidhAtre mqtyave savitre sAvitryai qgvedAya yajurvedAya sAmavedAyAtharva-vedAyetihAsapurANebhya iti , dakSiNataH prAcInAvItino dakSiNApravaNe dakSi-NAgrairdarbhaiH pratyagapavargANyAsanAni kalpayanti , vaifampAyanAya phalizgave tittirAyokhyAya AtreyAya padakArAya kauNDinyAya vqttikArAya sUtrakArebhyaH satyASADhAya pravacanakartqbhya AcAryebhyo qSibhyo vAnaprasthebhya Urdhvaretobhya ekapatnIbhya iti , svaM svaM pitqbhyaH pitAmahebhyaH mAtqbhyaH pitAmahIbhyaH prapitAmahIbhyaH mAtAmahebhyo mAtuH pitAmahebhyo mAtuH prapitAmahebhyo mAtA-mahIbhyo mAtuH pitAmahIbhyo mAtuH prapitAmahIbhyaH kalpayAmyamuM kalpayAmyamuM kalpayAmItyAsanena amuM tarpayAmi amuM tarpayAmItyudakena amuSmai namo'muSmai nama iti gandhapuSpadhUpadIpaiH amuSmai svAhA amuSmai svAhetyannena amuM tarpayAmyamuM tarpayAmyamuM tarpayAmIti phalodakenAmuSmai namo'muSmai namo'muSmai nama ityu-pasthAyApareNa vediM sthaNDilaM kalpayitvAgnimupasamAdhAya vyAhqtiparyantaM kqtvA paxca kANDaqSIn juhoti , kANDanAmAni vA sAvitrImqgvedaM yajurvedaM sAmavedamatharvavedaM sadasaspatimiti hutvA prathamottamAnuvAkAvadhIte kANDA-dIn vA sarvAn , jayAdi pratipadyate , sviSTakqdantaM hutvA tryahamekAhaM vA kSamya yathAdhyAyamadhyetavyamiti vadanti , kANDAtkANDAt prarohantI iti dvAbhyAm udakAnte dUrvI ropayet , udadhimUrmimantaM kqtvA prAcImudIcIM vA difam AtamitorAjiM dhAvanti , pratyetyApUpaiH saktubhirodanena brAhmaNAMfca tarpayanti , evaM pArAyaNasamAptau kANDAdidUrvAropaNAntamudadhidhAvanavarjaM nityamevAdbhirdevAnqSIn pitQMfca tarpayanti tarpayanti 2

तैषीपक्षस्य रोहिण्यां पौर्णमास्यां वोत्सर्गः । सगणाः प्राचीमुदीचीं वा दिशमुपनिष्क्रम्य यत्रापः सुखाः सुखा-वगाहास्तदवगाह्याघमर्षणेन त्रीन् प्राणायामान् धारयित्वा सपवित्रैः पाणिभिः आपो हि ष्ठा मयोभुव इति तिसृभिः हिरण्यवर्णाः शुचयः पावका इति चतसृभिः पवमानः सुवर्जन इत्येतेनानुवाकेन मार्जयन्ते । स्नात्वा दर्भानन्योन्यस्मै सम्प्र-यच्छन्तो दित्सन्त इवान्योन्यम् । ततः शुचौ समे देशे प्राचीनप्रवणे प्राग-ग्रैर्दर्भैरुदगपवर्गाण्यासनानि कल्पयन्ति । ब्रह्मणे प्रजापतयेऽग्नये वायवे सोमाय सूर्याय चन्द्रमसे नक्षत्रेभ्य इन्द्राय राज्ञे यमाय राज्ञे वरुणाय राज्ञे सोमाय राज्ञे वैश्रवणाय राज्ञे वसुभ्यो रुद्रेभ्य आदित्येभ्यो विश्वेभ्यो देवेभ्यः साध्येभ्यो ऋभुभ्यो भृगुभ्यो मरुद्भ्योऽथर्वभ्योऽङ्गिरोभ्य इति देवगणानाम् । विश्वामित्रो जमदग्निर्भरद्वाजो गौतमोऽत्रिर्वसिष्ठः काश्यप इत्येते सप्त ऋषयः । निवीतिन उत्तरत उदीचीनप्रवण उदगग्रैर्दर्भैः प्रागपवर्गाण्यासनानि कल्पयन्ति विश्वा-मित्राय जमदग्नये भरद्वाजाय गौतमायात्रये वसिष्ठाय काश्यपाय । वसिष्ठ-काश्यपयोरन्तराळे अरुन्धत्यै कल्पयन्ति । दक्षिणत एकवेद्यन्ते अगस्त्याय कल्पयन्ति । उत्तरतः कृष्णद्वैपायनाय जतुकर्णाय तरुक्षाय तृणविन्दवे वर्मिणे वरूथिने वाजिने श्रवसे सत्रश्रवसे सुश्रवसे स्तुतश्रवसे सोमशुष्मायणाय सनत्वानाय बृहदुक्थाय वामदेवाय वाजराज्ञाय हरितराज्ञाय उदमायाय गौतमाय ऋणंजयाय ऋतंजयाय कृतंजयाय धनंजयाय सत्यंजयाय वभ्रवे त्रिवर्णाय त्रिवर्षाय त्रिधातवे पराशराय विष्णवे रुद्राय स्कन्दाय काशीश्वराय जराय धर्माय अर्थाय कामाय क्रोधाय वसिष्ठाय इन्द्राय त्वष्ट्रे कर्त्रे धर्त्रे धात्रे विधात्रे मृत्यवे सवित्रे सावित्र्यै ऋग्वेदाय यजुर्वेदाय सामवेदायाथर्व-वेदायेतिहासपुराणेभ्य इति । दक्षिणतः प्राचीनावीतिनो दक्षिणाप्रवणे दक्षि-णाग्रैर्दर्भैः प्रत्यगपवर्गाण्यासनानि कल्पयन्ति । वैशम्पायनाय फलिङ्गवे तित्तिरायोख्याय आत्रेयाय पदकाराय कौण्डिन्याय वृत्तिकाराय सूत्रकारेभ्यः सत्याषाढाय प्रवचनकर्तृभ्य आचार्येभ्यो ऋषिभ्यो वानप्रस्थेभ्य ऊर्ध्वरेतोभ्य एकपत्नीभ्य इति । स्वं स्वं पितृभ्यः पितामहेभ्यः मातृभ्यः पितामहीभ्यः प्रपितामहीभ्यः मातामहेभ्यो मातुः पितामहेभ्यो मातुः प्रपितामहेभ्यो माता-महीभ्यो मातुः पितामहीभ्यो मातुः प्रपितामहीभ्यः कल्पयाम्यमुं कल्पयाम्यमुं कल्पयामीत्यासनेन अमुं तर्पयामि अमुं तर्पयामीत्युदकेन अमुष्मै नमोऽमुष्मै नम इति गन्धपुष्पधूपदीपैः अमुष्मै स्वाहा अमुष्मै स्वाहेत्यन्नेन अमुं तर्पयाम्यमुं तर्पयाम्यमुं तर्पयामीति फलोदकेनामुष्मै नमोऽमुष्मै नमोऽमुष्मै नम इत्यु-पस्थायापरेण वेदिं स्थण्डिलं कल्पयित्वाग्निमुपसमाधाय व्याहृतिपर्यन्तं कृत्वा पञ्च काण्डऋषीन् जुहोति । काण्डनामानि वा सावित्रीमृग्वेदं यजुर्वेदं सामवेदमथर्ववेदं सदसस्पतिमिति हुत्वा प्रथमोत्तमानुवाकावधीते काण्डा-दीन् वा सर्वान् । जयादि प्रतिपद्यते । स्विष्टकृदन्तं हुत्वा त्र्यहमेकाहं वा क्षम्य यथाध्यायमध्येतव्यमिति वदन्ति । काण्डात्काण्डात् प्ररोहन्ती इति द्वाभ्याम् उदकान्ते दूर्वी रोपयेत् । उदधिमूर्मिमन्तं कृत्वा प्राचीमुदीचीं वा दिशम् आतमितोराजिं धावन्ति । प्रत्येत्यापूपैः सक्तुभिरोदनेन ब्राह्मणांश्च तर्पयन्ति । एवं पारायणसमाप्तौ काण्डादिदूर्वारोपणान्तमुदधिधावनवर्जं नित्यमेवाद्भिर्देवानृषीन् पितॄंश्च तर्पयन्ति तर्पयन्ति २

तैषीपक्षस्य रोहिण्यां पौर्णमास्यां वोत्सर्गः । सगणाः प्राचीमुदीचीं वा दिशमुपनिष्क्रम्य यत्रापः सुखाः सुखा-वगाहास्तदवगाह्याघमर्षणेन त्रीन् प्राणायामान् धारयित्वा सपवित्रैः पाणिभिः आपो हि ष्ठा मयोभुव इति तिसृभिः हिरण्यवर्णाः शुचयः पावका इति चतसृभिः पवमानः सुवर्जन इत्येतेनानुवाकेन मार्जयन्ते । स्नात्वा दर्भानन्योन्यस्मै सम्प्र-यच्छन्तो दित्सन्त इवान्योन्यम् । ततः शुचौ समे देशे प्राचीनप्रवणे प्राग-ग्रैर्दर्भैरुदगपवर्गाण्यासनानि कल्पयन्ति । ब्रह्मणे प्रजापतयेऽग्नये वायवे सोमाय सूर्याय चन्द्रमसे नक्षत्रेभ्य इन्द्राय राज्ञे यमाय राज्ञे वरुणाय राज्ञे सोमाय राज्ञे वैश्रवणाय राज्ञे वसुभ्यो रुद्रेभ्य आदित्येभ्यो विश्वेभ्यो देवेभ्यः साध्येभ्यो ऋभुभ्यो भृगुभ्यो मरुद्भ्योऽथर्वभ्योऽङ्गिरोभ्य इति देवगणानाम् । विश्वामित्रो जमदग्निर्भरद्वाजो गौतमोऽत्रिर्वसिष्ठः काश्यप इत्येते सप्त ऋषयः । निवीतिन उत्तरत उदीचीनप्रवण उदगग्रैर्दर्भैः प्रागपवर्गाण्यासनानि कल्पयन्ति विश्वा-मित्राय जमदग्नये भरद्वाजाय गौतमायात्रये वसिष्ठाय काश्यपाय । वसिष्ठ-काश्यपयोरन्तराळे अरुन्धत्यै कल्पयन्ति । दक्षिणत एकवेद्यन्ते अगस्त्याय कल्पयन्ति । उत्तरतः कृष्णद्वैपायनाय जतुकर्णाय तरुक्षाय तृणविन्दवे वर्मिणे वरूथिने वाजिने श्रवसे सत्रश्रवसे सुश्रवसे स्तुतश्रवसे सोमशुष्मायणाय सनत्वानाय बृहदुक्थाय वामदेवाय वाजराज्ञाय हरितराज्ञाय उदमायाय गौतमाय ऋणंजयाय ऋतंजयाय कृतंजयाय धनंजयाय सत्यंजयाय वभ्रवे त्रिवर्णाय त्रिवर्षाय त्रिधातवे पराशराय विष्णवे रुद्राय स्कन्दाय काशीश्वराय जराय धर्माय अर्थाय कामाय क्रोधाय वसिष्ठाय इन्द्राय त्वष्ट्रे कर्त्रे धर्त्रे धात्रे विधात्रे मृत्यवे सवित्रे सावित्र्यै ऋग्वेदाय यजुर्वेदाय सामवेदायाथर्व-वेदायेतिहासपुराणेभ्य इति । दक्षिणतः प्राचीनावीतिनो दक्षिणाप्रवणे दक्षि-णाग्रैर्दर्भैः प्रत्यगपवर्गाण्यासनानि कल्पयन्ति । वैशम्पायनाय फलिङ्गवे तित्तिरायोख्याय आत्रेयाय पदकाराय कौण्डिन्याय वृत्तिकाराय सूत्रकारेभ्यः सत्याषाढाय प्रवचनकर्तृभ्य आचार्येभ्यो ऋषिभ्यो वानप्रस्थेभ्य ऊर्ध्वरेतोभ्य एकपत्नीभ्य इति । स्वं स्वं पितृभ्यः पितामहेभ्यः मातृभ्यः पितामहीभ्यः प्रपितामहीभ्यः मातामहेभ्यो मातुः पितामहेभ्यो मातुः प्रपितामहेभ्यो माता-महीभ्यो मातुः पितामहीभ्यो मातुः प्रपितामहीभ्यः कल्पयाम्यमुं कल्पयाम्यमुं कल्पयामीत्यासनेन अमुं तर्पयामि अमुं तर्पयामीत्युदकेन अमुष्मै नमोऽमुष्मै नम इति गन्धपुष्पधूपदीपैः अमुष्मै स्वाहा अमुष्मै स्वाहेत्यन्नेन अमुं तर्पयाम्यमुं तर्पयाम्यमुं तर्पयामीति फलोदकेनामुष्मै नमोऽमुष्मै नमोऽमुष्मै नम इत्यु-पस्थायापरेण वेदिं स्थण्डिलं कल्पयित्वाग्निमुपसमाधाय व्याहृतिपर्यन्तं कृत्वा पञ्च काण्डऋषीन् जुहोति । काण्डनामानि वा सावित्रीमृग्वेदं यजुर्वेदं सामवेदमथर्ववेदं सदसस्पतिमिति हुत्वा प्रथमोत्तमानुवाकावधीते काण्डा-दीन् वा सर्वान् । जयादि प्रतिपद्यते । स्विष्टकृदन्तं हुत्वा त्र्यहमेकाहं वा क्षम्य यथाध्यायमध्येतव्यमिति वदन्ति । काण्डात्काण्डात् प्ररोहन्ती इति द्वाभ्याम् उदकान्ते दूर्वी रोपयेत् । उदधिमूर्मिमन्तं कृत्वा प्राचीमुदीचीं वा दिशम् आतमितोराजिं धावन्ति । प्रत्येत्यापूपैः सक्तुभिरोदनेन ब्राह्मणांश्च तर्पयन्ति । एवं पारायणसमाप्तौ काण्डादिदूर्वारोपणान्तमुदधिधावनवर्जं नित्यमेवाद्भिर्देवानृषीन् पितॄंश्च तर्पयन्ति तर्पयन्ति २


26

vedm/ITy ˜;Sy¥upkLpyte Erk;' copbhR,' c n;ipt' c =ur' c p;l;xI' c sÉm/' d;åÉ, copStr,' vOkl;'’ dNt/;vn' c xIt;’oã,;’;p" svRsurÉ.ip·' cNdn' c;ht' v;s" s;Ntr' c p[;v;r' v;drmÉ,' Sv,oRpiht' sU]m( c p[vt*R c;Jy' c dvIR c m;l;' c;dx| c;ïn' c d<@Ö c z]' cop;nh* c;n@‘h' cmR svRloihtÉmTyeteŒSy sM.;r; ¬pKlO¢; .v²Nt ) ˜;nSy mIm;'s; ) roih

vedamadhItya snAsyannupakalpayate erakAM copabarhaNaM ca nApitaM ca kSuraM ca pAlAfIM ca samidhaM dArUNi copastaraNaM vqkalAMfca dantadhAvanaM ca fItAfcoSNAfcApaH sarvasurabhipiSTaM candanaM cAhataM vAsaH sAntaraM ca prAvAraM vAdaramaNiM svarNopahitaM sUtram ca pravartau cAjyaM ca darvI ca mAlAM cAdarfaM cAxjanaM ca daNDaM ca chatraM copAnahau cAnaDuhaM carma sarvalohitamityete'sya sambhArA upakl\qptA bhavanti , snAnasya mImAMsA , rohiNyAM snAyAdityekam , prAjApatyaM vA etannakSatraM tadasya prAjApatye eva nakSatre snAtaM bhavati atho sarvAn rohAn rohati iti , tiSye snAyAdityekam , bArhaspatyaM vA etannakSatraM tadasya bArhaspatya eva nakSatre snAtaM bhavati atho bqhaspatiprasUto'sAni iti , uttarayoH phalgunyoH snAyA-dityekam , bhagasya vA etannakSatraM tadasya bhagya eva nakSatre snArtaM bhavati atho bhagyo'sAni iti , haste snAyAdityekam , sAvitraM vA etannakSatraM tadasya sAvitra eva nakSatre snAtaM bhavati atho savitqprasUto'sAni iti , citrAyAM snAyAdityekam , aindraM vA etannakSatraM tadasyaindra eva nakSatre snAtaM bhavati atho citro'sAni iti , vifAkhAyoH snAyAdityekam , aindrAgnaM vA etannakSatraM tadasyaindrAgna eva nakSatre snAtaM bhavati atho vifAkho'sAnIti prajayA pafubhiH iti , eteSAm ekatamasmin nakSatre 1

vedamadhItya snAsyannupakalpayate erakAM copabarhaNaM ca nApitaM ca kSuraM ca pAlAfIM ca samidhaM dArUNi copastaraNaM vqkalAMfca dantadhAvanaM ca fItAfcoSNAfcApaH sarvasurabhipiSTaM candanaM cAhataM vAsaH sAntaraM ca prAvAraM vAdaramaNiM svarNopahitaM sUtram ca pravartau cAjyaM ca darvI ca mAlAM cAdarfaM cAxjanaM ca daNDaM ca chatraM copAnahau cAnaDuhaM carma sarvalohitamityete'sya sambhArA upak\ptA bhavanti , snAnasya mImAMsA , rohiNyAM snAyAdityekam , prAjApatyaM vA etannakSatraM tadasya prAjApatye eva nakSatre snAtaM bhavati atho sarvAn rohAn rohati iti , tiSye snAyAdityekam , bArhaspatyaM vA etannakSatraM tadasya bArhaspatya eva nakSatre snAtaM bhavati atho bqhaspatiprasUto'sAni iti , uttarayoH phalgunyoH snAyA-dityekam , bhagasya vA etannakSatraM tadasya bhagya eva nakSatre snArtaM bhavati atho bhagyo'sAni iti , haste snAyAdityekam , sAvitraM vA etannakSatraM tadasya sAvitra eva nakSatre snAtaM bhavati atho savitqprasUto'sAni iti , citrAyAM snAyAdityekam , aindraM vA etannakSatraM tadasyaindra eva nakSatre snAtaM bhavati atho citro'sAni iti , vifAkhAyoH snAyAdityekam , aindrAgnaM vA etannakSatraM tadasyaindrAgna eva nakSatre snAtaM bhavati atho vifAkho'sAnIti prajayA pafubhiH iti , eteSAm ekatamasmin nakSatre 1

वेदमधीत्य स्नास्यन्नुपकल्पयते एरकां चोपबर्हणं च नापितं च क्षुरं च पालाशीं च समिधं दारूणि चोपस्तरणं वृकलांश्च दन्तधावनं च शीताश्चोष्णाश्चापः सर्वसुरभिपिष्टं चन्दनं चाहतं वासः सान्तरं च प्रावारं वादरमणिं स्वर्णोपहितं सूत्रम् च प्रवर्तौ चाज्यं च दर्वी च मालां चादर्शं चाञ्जनं च दण्डं च छत्रं चोपानहौ चानडुहं चर्म सर्वलोहितमित्येतेऽस्य सम्भारा उपक्लृप्ता भवन्ति । स्नानस्य मीमांसा । रोहिण्यां स्नायादित्येकम् । प्राजापत्यं वा एतन्नक्षत्रं तदस्य प्राजापत्ये एव नक्षत्रे स्नातं भवति अथो सर्वान् रोहान् रोहति इति । तिष्ये स्नायादित्येकम् । बार्हस्पत्यं वा एतन्नक्षत्रं तदस्य बार्हस्पत्य एव नक्षत्रे स्नातं भवति अथो बृहस्पतिप्रसूतोऽसानि इति । उत्तरयोः फल्गुन्योः स्नाया-दित्येकम् । भगस्य वा एतन्नक्षत्रं तदस्य भग्य एव नक्षत्रे स्नार्तं भवति अथो भग्योऽसानि इति । हस्ते स्नायादित्येकम् । सावित्रं वा एतन्नक्षत्रं तदस्य सावित्र एव नक्षत्रे स्नातं भवति अथो सवितृप्रसूतोऽसानि इति । चित्रायां स्नायादित्येकम् । ऐन्द्रं वा एतन्नक्षत्रं तदस्यैन्द्र एव नक्षत्रे स्नातं भवति अथो चित्रोऽसानि इति । विशाखायोः स्नायादित्येकम् । ऐन्द्राग्नं वा एतन्नक्षत्रं तदस्यैन्द्राग्न एव नक्षत्रे स्नातं भवति अथो विशाखोऽसानीति प्रजया पशुभिः इति । एतेषाम् एकतमस्मिन् नक्षत्रे १

वेदमधीत्य स्नास्यन्नुपकल्पयते एरकां चोपबर्हणं च नापितं च क्षुरं च पालाशीं च समिधं दारूणि चोपस्तरणं वृकलांश्च दन्तधावनं च शीताश्चोष्णाश्चापः सर्वसुरभिपिष्टं चन्दनं चाहतं वासः सान्तरं च प्रावारं वादरमणिं स्वर्णोपहितं सूत्रम् च प्रवर्तौ चाज्यं च दर्वी च मालां चादर्शं चाञ्जनं च दण्डं च छत्रं चोपानहौ चानडुहं चर्म सर्वलोहितमित्येतेऽस्य सम्भारा उपकॢप्ता भवन्ति । स्नानस्य मीमांसा । रोहिण्यां स्नायादित्येकम् । प्राजापत्यं वा एतन्नक्षत्रं तदस्य प्राजापत्ये एव नक्षत्रे स्नातं भवति अथो सर्वान् रोहान् रोहति इति । तिष्ये स्नायादित्येकम् । बार्हस्पत्यं वा एतन्नक्षत्रं तदस्य बार्हस्पत्य एव नक्षत्रे स्नातं भवति अथो बृहस्पतिप्रसूतोऽसानि इति । उत्तरयोः फल्गुन्योः स्नाया-दित्येकम् । भगस्य वा एतन्नक्षत्रं तदस्य भग्य एव नक्षत्रे स्नार्तं भवति अथो भग्योऽसानि इति । हस्ते स्नायादित्येकम् । सावित्रं वा एतन्नक्षत्रं तदस्य सावित्र एव नक्षत्रे स्नातं भवति अथो सवितृप्रसूतोऽसानि इति । चित्रायां स्नायादित्येकम् । ऐन्द्रं वा एतन्नक्षत्रं तदस्यैन्द्र एव नक्षत्रे स्नातं भवति अथो चित्रोऽसानि इति । विशाखायोः स्नायादित्येकम् । ऐन्द्राग्नं वा एतन्नक्षत्रं तदस्यैन्द्राग्न एव नक्षत्रे स्नातं भवति अथो विशाखोऽसानीति प्रजया पशुभिः इति । एतेषाम् एकतमस्मिन् नक्षत्रे १


36

”trt( sm;vtRnm( ) aqetrt( tUã,Imev tIqeR ˜;Tvodeit ) aq;Sm;y;yoRpvexnm;h;yoRdkm;h;ryit ) tt( p[tI=te a; m; g;ÿejs; vcRs; yxs; s'sOj pys; c ”it ) tdupSpOXy p[;kª seÿ_v; ”Ty;h ) tSm;dNyd;h;ryit ) ten;Sy p;d* p[=;Ày;q;Smw m?v;h;ryit ) tt( p[tI=te ) yNm/uno m/Vy' ip[y' prmm¥;do åp' ten;h' m/uno m/Vyen ip[ye, pre,;¥;doŒs;in ”it p[itgOð;it ) ip[y" p[j;n;mÉ/pit" pxUn;m( ”it b[;÷,m( ip[y" pxUn;mÉ/pit" p[j;n;m( ”it r;jNym( ) tdXn;it b[÷ Tv;Xn;tu b[÷ Tv;Xn;tu ”it ) aq;Smw d?y;h;ryit ) tdXn;it b[÷ Tv;Xn;tu b[÷ Tv;Xn;tu ”it ) aSm; aodnm;h;ryit ) tdXn;it b[÷ Tv;Xn;tu b[÷ Tv;Xn;tu ”it ) aq;Smw mNqm;h;ryit ) tdXn;it b[÷ Tv;Xn;tu b[÷ Tv;Xn;tu ”it ) aq;Smw g;mup;kroit t;mu{;sOjt kÚ¨teit v; ) aq;Smw tdh' pu]o v; .[;tro v;Ntev;sI vopnyetey' v; swv shte ) yid v; rq' l.te rqNtrmÉs ”it d²=,' c£mÉ.mOxit bOhdÉs ”Tyuÿr' v;mdeVymÉs ”it m?ymm( ) a;¨ç p[vtRm;nmnumN]yte ay' v;mɐn; rqo m; du"%e m; su%e árWd( ”it ) s yid xBd' kÚy;Rt( p[itbu?y yDopvIt' ÕTv; ap a;cMy .UÉmmÉ.mOxit mÉy /Oit' mÉy iv/Oit' mÉy Sv/Oit' mÉy r²Nt' mÉy rmit' mÉy pui·' pui·pitdR/;tu ”it 1

itarat samAvartanam , athetarat tUSNImeva tIrthe snAtvodeti , athAsmAyAryopavefanamAhAryodakamAhArayati , tat pratIkSate A mA gAttejasA varcasA yafasA saMsqja payasA ca iti , tadupaspqfya prAk sektavA ityAha , tasmAdanyadAhArayati , tenAsya pAdau prakSALyAthAsmai madhvAhArayati , tat pratIkSate , yanmadhuno madhavyaM priyaM paramamannAdo rUpaM tenAhaM madhuno madhavyena priyeNa pareNAnnAdo'sAni iti pratigqhNAti , priyaH prajAnAmadhipatiH pafUnAm iti brAhmaNam priyaH pafUnAmadhipatiH prajAnAm iti rAjanyam , tadafnAti brahma tvAfnAtu brahma tvAfnAtu iti , athAsmai dadhyAhArayati , tadafnAti brahma tvAfnAtu brahma tvAfnAtu iti , asmA odanamAhArayati , tadafnAti brahma tvAfnAtu brahma tvAfnAtu iti , athAsmai manthamAhArayati , tadafnAti brahma tvAfnAtu brahma tvAfnAtu iti , athAsmai gAmupAkaroti tAmudrAsqjata kuruteti vA , athAsmai tadahaM putro vA bhrAtaro vAntevAsI vopanayeteyaM vA saiva sahate , yadi vA rathaM labhate rathantaramasi iti dakSiNaM cakramabhimqfati bqhadasi ityuttaraM vAmadevyamasi iti madhyamam , Aruhya pravartamAnamanumantrayate ayaM vAmafvinA ratho mA duHkhe mA sukhe riSad iti , sa yadi fabdaM kuryAt pratibudhya yajxopavItaM kqtvA apa Acamya bhUmimabhimqfati mayi dhqtiM mayi vidhqtiM mayi svadhqtiM mayi rantiM mayi ramatiM mayi puSTiM puSTipatirdadhAtu iti 1

itarat samAvartanam , athetarat tUSNImeva tIrthe snAtvodeti , athAsmAyAryopavefanamAhAryodakamAhArayati , tat pratIkSate A mA gAttejasA varcasA yafasA saMsqja payasA ca iti , tadupaspqfya prAk sektavA ityAha , tasmAdanyadAhArayati , tenAsya pAdau prakSA[L]yAthAsmai madhvAhArayati , tat pratIkSate , yanmadhuno madhavyaM priyaM paramamannAdo rUpaM tenAhaM madhuno madhavyena priyeNa pareNAnnAdo'sAni iti pratigqhNAti , priyaH prajAnAmadhipatiH pafUnAm iti brAhmaNam priyaH pafUnAmadhipatiH prajAnAm iti rAjanyam , tadafnAti brahma tvAfnAtu brahma tvAfnAtu iti , athAsmai dadhyAhArayati , tadafnAti brahma tvAfnAtu brahma tvAfnAtu iti , asmA odanamAhArayati , tadafnAti brahma tvAfnAtu brahma tvAfnAtu iti , athAsmai manthamAhArayati , tadafnAti brahma tvAfnAtu brahma tvAfnAtu iti , athAsmai gAmupAkaroti tAmudrAsqjata kuruteti vA , athAsmai tadahaM putro vA bhrAtaro vAntevAsI vopanayeteyaM vA saiva sahate , yadi vA rathaM labhate rathantaramasi iti dakSiNaM cakramabhimqfati bqhadasi ityuttaraM vAmadevyamasi iti madhyamam , Aruhya pravartamAnamanumantrayate ayaM vAmafvinA ratho mA duHkhe mA sukhe riSad iti , sa yadi fabdaM kuryAt pratibudhya yajxopavItaM kqtvA apa Acamya bhUmimabhimqfati mayi dhqtiM mayi vidhqtiM mayi svadhqtiM mayi rantiM mayi ramatiM mayi puSTiM puSTipatirdadhAtu iti 1

इतरत् समावर्तनम् । अथेतरत् तूष्णीमेव तीर्थे स्नात्वोदेति । अथास्मायार्योपवेशनमाहार्योदकमाहारयति । तत् प्रतीक्षते आ मा गात्तेजसा वर्चसा यशसा संसृज पयसा च इति । तदुपस्पृश्य प्राक् सेक्तवा इत्याह । तस्मादन्यदाहारयति । तेनास्य पादौ प्रक्षाळ्याथास्मै मध्वाहारयति । तत् प्रतीक्षते । यन्मधुनो मधव्यं प्रियं परममन्नादो रूपं तेनाहं मधुनो मधव्येन प्रियेण परेणान्नादोऽसानि इति प्रतिगृह्णाति । प्रियः प्रजानामधिपतिः पशूनाम् इति ब्राह्मणम् प्रियः पशूनामधिपतिः प्रजानाम् इति राजन्यम् । तदश्नाति ब्रह्म त्वाश्नातु ब्रह्म त्वाश्नातु इति । अथास्मै दध्याहारयति । तदश्नाति ब्रह्म त्वाश्नातु ब्रह्म त्वाश्नातु इति । अस्मा ओदनमाहारयति । तदश्नाति ब्रह्म त्वाश्नातु ब्रह्म त्वाश्नातु इति । अथास्मै मन्थमाहारयति । तदश्नाति ब्रह्म त्वाश्नातु ब्रह्म त्वाश्नातु इति । अथास्मै गामुपाकरोति तामुद्रासृजत कुरुतेति वा । अथास्मै तदहं पुत्रो वा भ्रातरो वान्तेवासी वोपनयेतेयं वा सैव सहते । यदि वा रथं लभते रथन्तरमसि इति दक्षिणं चक्रमभिमृशति बृहदसि इत्युत्तरं वामदेव्यमसि इति मध्यमम् । आरुह्य प्रवर्तमानमनुमन्त्रयते अयं वामश्विना रथो मा दुःखे मा सुखे रिषद् इति । स यदि शब्दं कुर्यात् प्रतिबुध्य यज्ञोपवीतं कृत्वा अप आचम्य भूमिमभिमृशति मयि धृतिं मयि विधृतिं मयि स्वधृतिं मयि रन्तिं मयि रमतिं मयि पुष्टिं पुष्टिपतिर्दधातु इति १

इतरत् समावर्तनम् । अथेतरत् तूष्णीमेव तीर्थे स्नात्वोदेति । अथास्मायार्योपवेशनमाहार्योदकमाहारयति । तत् प्रतीक्षते आ मा गात्तेजसा वर्चसा यशसा संसृज पयसा च इति । तदुपस्पृश्य प्राक् सेक्तवा इत्याह । तस्मादन्यदाहारयति । तेनास्य पादौ प्रक्षाळ्याथास्मै मध्वाहारयति । तत् प्रतीक्षते । यन्मधुनो मधव्यं प्रियं परममन्नादो रूपं तेनाहं मधुनो मधव्येन प्रियेण परेणान्नादोऽसानि इति प्रतिगृह्णाति । प्रियः प्रजानामधिपतिः पशूनाम् इति ब्राह्मणम् प्रियः पशूनामधिपतिः प्रजानाम् इति राजन्यम् । तदश्नाति ब्रह्म त्वाश्नातु ब्रह्म त्वाश्नातु इति । अथास्मै दध्याहारयति । तदश्नाति ब्रह्म त्वाश्नातु ब्रह्म त्वाश्नातु इति । अस्मा ओदनमाहारयति । तदश्नाति ब्रह्म त्वाश्नातु ब्रह्म त्वाश्नातु इति । अथास्मै मन्थमाहारयति । तदश्नाति ब्रह्म त्वाश्नातु ब्रह्म त्वाश्नातु इति । अथास्मै गामुपाकरोति तामुद्रासृजत कुरुतेति वा । अथास्मै तदहं पुत्रो वा भ्रातरो वान्तेवासी वोपनयेतेयं वा सैव सहते । यदि वा रथं लभते रथन्तरमसि इति दक्षिणं चक्रमभिमृशति बृहदसि इत्युत्तरं वामदेव्यमसि इति मध्यमम् । आरुह्य प्रवर्तमानमनुमन्त्रयते अयं वामश्विना रथो मा दुःखे मा सुखे रिषद् इति । स यदि शब्दं कुर्यात् प्रतिबुध्य यज्ञोपवीतं कृत्वा अप आचम्य भूमिमभिमृशति मयि धृतिं मयि विधृतिं मयि स्वधृतिं मयि रन्तिं मयि रमतिं मयि पुष्टिं पुष्टिपतिर्दधातु इति १


41

anO=r; Ajv" sNtu pNq; yeÉ." s%;yo y²Nt no vreãym( ) smyRm; s'.go no innIy;t( sï;SpTy' suymmStu dev;" ) ay' kËcR" ) mÉy gOð;Myg[e aɦ' r;ySpoW;y sup[j;STv;y suvIy;Ry ) mÉy p[j;' mÉy vcoR d/;Myár·;" Sy;m tnuv; suvIr;" ) yo no aɦ" iptro úTSvNtrmTyoR mTy;R \ a;ivvex ) tm;Tmn( párgOðImhe vy' m; so aSm;\ avh;y pr;g;t( ) .U.uRv"Sv" ) p[j;pit" ²S]y;' yxo muãkyord/;t( spm( ) k;mSy tOi¢m;nNd' tSy;¦e .;jyeh m; ) mod" p[mod a;nNdo muãkyoinRiht" sp" ) sOTvev k;mSy tOPy;É, d²=,;n;' p[itg[he ) mnsɒÿm;kËit' v;c" sTymxImih ) pxUn;' åpm¥Sy yx" ÅI" Åyt;' mÉy ) yq;hmSy; atOp' ²S]yw pum;n( yq; S]I tOPyit pu'És ip[ye ip[y; ) Ev' .gSy tOPy;É, yDSy k;My" ip[y;m( ) dd;mITyɦvRdit ) tqeit v;yur;h tt( ) hNteit sTy' cN{m;" ) a;idTy" sTymoÉmit ) a;pStt( sTym;.rn( ) yxo yDSy d²=,;m( ) as* me k;m" smO?yt;m( ) a;po ih Ï; myo.uv ”it itsOÉ." ihr

anqkSarA qjavaH santu panthA yebhiH sakhAyo yanti no vareSyam , samaryamA saMbhago no ninIyAt saxjAspatyaM suyamamastu devAH , ayaM kUrcaH , mayi gqhNAmyagre agniM rAyaspoSAya suprajAstvAya suvIryAya , mayi prajAM mayi varco dadhAmyariSTAH syAma tanuvA suvIrAH , yo no agniH pitaro hqtsvantaramartyo martyAMM Avivefa , tamAtman parigqhNImahe vayaM mA so asmAMM avahAya parAgAt , bhUrbhuvaHsvaH , prajApatiH striyAM yafo muSkayoradadhAt sapam , kAmasya tqptimAnandaM tasyAgne bhAjayeha mA , modaH pramoda Anando muSkayornihitaH sapaH , sqtveva kAmasya tqpyANi dakSiNAnAM pratigrahe , manasafcittamAkUtiM vAcaH satyamafImahi , pafUnAM rUpamannasya yafaH frIH frayatAM mayi , yathAhamasyA atqpaM striyai pumAn yathA strI tqpyati puMsi priye priyA , evaM bhagasya tqpyANi yajxasya kAmyaH priyAm , dadAmItyagnirvadati , tatheti vAyurAha tat , hanteti satyaM candramAH , AdityaH satyamomiti , Apastat satyamAbharan , yafo yajxasya dakSiNAm , asau me kAmaH samqdhyatAm , Apo hi SThA mayobhuva iti tisqbhiH hiraNyavarNAH fucayaH pAvakA iti catasqbhiH pavamAnaH suvarjanaH ityetenAnuvAkena , yA akqntannavayan yA atanvata yAfca devIrantA-nabhito'dadanta , tAstvA devIrjarasA saMdhyayantvAyuSmatIdaM paridhatsva vAsaH , paridhatta dhatta vAsasainAM fatAyuSIM kqNuta dIrghamAyuH , bqhaspatiH prAyacchadvAsa etat somAya rAjxe paridhAtavA u , jarAM gacchAsi paridhatsva vAso bhavA kqSTInAmabhifastipAvatI , fataM ca jIva faradaH suvarcA rAyafca poSamupa-saMvyayasva , parIdaM vAso adhidhAH svastaye'bhUrApInAmabhifastipAvatI , fataM ca jIva faradaH purUcIrvasUni cAryo vibhajAsu jIvatI , anayA saha mayA karmANi kartavyAni , prajAfcotpAdayitavyAH , tadarthamenAM pariNeSye , indrAya namaH , agnaye namaH , yamAya namaH , nirqtaye namaH , varuNAya namaH , vAyave namaH , somAya namaH , IfAnAya namaH , brahmaNe namaH , adbhyo namaH agnaye namaH , Atmane namaH , adite'numanyasva , anuma-te'numanyasva , sarasvate'numanyasva , devasavitaH prasuva , ayaM ta idhma AtmA jAtavedastenedhyasva vardhasva ceddha vardhaya cAsmAn prajayA pafubhi-rbrahmavarcasenAnnAdyena samedhaya svAhA , prajApataye svAhA , indrAya svAhA , agnaye svAhA , somAya svAhA , bhUH svAhA , bhuvaH svAhA , svaH svAhA , bhUrbhuvaHsvaH svAhA yA tirafcI nipadyase'haM vidharaNI iti , tAM tvA ghqtasya dhArayA juhomi vaifvakarmaNi svAhA , yAnUcI nipadyase'haM vidharaNI iti , tAM tvA ghqtasya dhArayA agnau saMrAdhanyai devyai svAhA , prasAdhanyai devyai svAhA 1

anqkSarA qjavaH santu panthA yebhiH sakhAyo yanti no vareSyam , samaryamA saMbhago no ninIyAt saxjAspatyaM suyamamastu devAH , ayaM kUrcaH , mayi gqhNAmyagre agniM rAyaspoSAya suprajAstvAya suvIryAya , mayi prajAM mayi varco dadhAmyariSTAH syAma tanuvA suvIrAH , yo no agniH pitaro hqtsvantaramartyo martyA MM! Avivefa , tamAtman parigqhNImahe vayaM mA so asmAMM avahAya parAgAt , bhUrbhuvaHsvaH , prajApatiH striyAM yafo muSkayoradadhAt sapam , kAmasya tqptimAnandaM tasyAgne bhAjayeha mA , modaH pramoda Anando muSkayornihitaH sapaH , sqtveva kAmasya tqpyANi dakSiNAnAM pratigrahe , manasafcittamAkUtiM vAcaH satyamafImahi , pafUnAM rUpamannasya yafaH frIH frayatAM mayi , yathAhamasyA atqpaM striyai pumAn yathA strI tqpyati puMsi priye priyA , evaM bhagasya tqpyANi yajxasya kAmyaH priyAm , dadAmItyagnirvadati , tatheti vAyurAha tat , hanteti satyaM candramAH , AdityaH satyamomiti , Apastat satyamAbharan , yafo yajxasya dakSiNAm , asau me kAmaH samqdhyatAm , Apo hi SThA mayobhuva iti tisqbhiH hiraNyavarNAH fucayaH pAvakA iti catasqbhiH pavamAnaH suvarjanaH ityetenAnuvAkena , yA akqntannavayan yA atanvata yAfca devIrantA-nabhito'dadanta , tAstvA devIrjarasA saMdhyayantvAyuSmatIdaM paridhatsva vAsaH , paridhatta dhatta vAsasainAM fatAyuSIM kqNuta dIrghamAyuH , bqhaspatiH prAyacchadvAsa etat somAya rAjxe paridhAtavA u , jarAM gacchAsi paridhatsva vAso bhavA kqSTInAmabhifastipAvatI , fataM ca jIva faradaH suvarcA rAyafca poSamupa-saMvyayasva , parIdaM vAso adhidhAH svastaye'bhUrApInAmabhifastipAvatI , fataM ca jIva faradaH purUcIrvasUni cAryo vibhajAsu jIvatI , anayA saha mayA karmANi kartavyAni , prajAfcotpAdayitavyAH , tadarthamenAM pariNeSye , indrAya namaH , agnaye namaH , yamAya namaH , nirqtaye namaH , varuNAya namaH , vAyave namaH , somAya namaH , IfAnAya namaH , brahmaNe namaH , adbhyo namaH agnaye namaH , Atmane namaH , adite'numanyasva , anuma-te'numanyasva , sarasvate'numanyasva , devasavitaH prasuva , ayaM ta idhma AtmA jAtavedastenedhyasva vardhasva ceddha vardhaya cAsmAn prajayA pafubhi-rbrahmavarcasenAnnAdyena samedhaya svAhA , prajApataye svAhA , indrAya svAhA , agnaye svAhA , somAya svAhA , bhUH svAhA , bhuvaH svAhA , svaH svAhA , bhUrbhuvaHsvaH svAhA yA tirafcI nipadyase'haM vidharaNI iti , tAM tvA ghqtasya dhArayA juhomi vaifvakarmaNi svAhA , yAnUcI nipadyase'haM vidharaNI iti , tAM tvA ghqtasya dhArayA agnau saMrAdhanyai devyai svAhA , prasAdhanyai devyai svAhA 1

अनृक्षरा ऋजवः सन्तु पन्था येभिः सखायो यन्ति नो वरेष्यम् । समर्यमा संभगो नो निनीयात् सञ्जास्पत्यं सुयममस्तु देवाः । अयं कूर्चः । मयि गृह्णाम्यग्रे अग्निं रायस्पोषाय सुप्रजास्त्वाय सुवीर्याय । मयि प्रजां मयि वर्चो दधाम्यरिष्टाः स्याम तनुवा सुवीराः । यो नो अग्निः पितरो हृत्स्वन्तरमर्त्यो मर्त्याँ आविवेश । तमात्मन् परिगृह्णीमहे वयं मा सो अस्माँ अवहाय परागात् । भूर्भुवःस्वः । प्रजापतिः स्त्रियां यशो मुष्कयोरदधात् सपम् । कामस्य तृप्तिमानन्दं तस्याग्ने भाजयेह मा । मोदः प्रमोद आनन्दो मुष्कयोर्निहितः सपः । सृत्वेव कामस्य तृप्याणि दक्षिणानां प्रतिग्रहे । मनसश्चित्तमाकूतिं वाचः सत्यमशीमहि । पशूनां रूपमन्नस्य यशः श्रीः श्रयतां मयि । यथाहमस्या अतृपं स्त्रियै पुमान् यथा स्त्री तृप्यति पुंसि प्रिये प्रिया । एवं भगस्य तृप्याणि यज्ञस्य काम्यः प्रियाम् । ददामीत्यग्निर्वदति । तथेति वायुराह तत् । हन्तेति सत्यं चन्द्रमाः । आदित्यः सत्यमोमिति । आपस्तत् सत्यमाभरन् । यशो यज्ञस्य दक्षिणाम् । असौ मे कामः समृध्यताम् । आपो हि ष्ठा मयोभुव इति तिसृभिः हिरण्यवर्णाः शुचयः पावका इति चतसृभिः पवमानः सुवर्जनः इत्येतेनानुवाकेन । या अकृन्तन्नवयन् या अतन्वत याश्च देवीरन्ता-नभितोऽददन्त । तास्त्वा देवीर्जरसा संध्ययन्त्वायुष्मतीदं परिधत्स्व वासः । परिधत्त धत्त वाससैनां शतायुषीं कृणुत दीर्घमायुः । बृहस्पतिः प्रायच्छद्वास एतत् सोमाय राज्ञे परिधातवा उ । जरां गच्छासि परिधत्स्व वासो भवा कृष्टीनामभिशस्तिपावती । शतं च जीव शरदः सुवर्चा रायश्च पोषमुप-संव्ययस्व । परीदं वासो अधिधाः स्वस्तयेऽभूरापीनामभिशस्तिपावती । शतं च जीव शरदः पुरूचीर्वसूनि चार्यो विभजासु जीवती । अनया सह मया कर्माणि कर्तव्यानि । प्रजाश्चोत्पादयितव्याः । तदर्थमेनां परिणेष्ये । इन्द्राय नमः । अग्नये नमः । यमाय नमः । निरृतये नमः । वरुणाय नमः । वायवे नमः । सोमाय नमः । ईशानाय नमः । ब्रह्मणे नमः । अद्भ्यो नमः अग्नये नमः । आत्मने नमः । अदितेऽनुमन्यस्व । अनुम-तेऽनुमन्यस्व । सरस्वतेऽनुमन्यस्व । देवसवितः प्रसुव । अयं त इध्म आत्मा जातवेदस्तेनेध्यस्व वर्धस्व चेद्ध वर्धय चास्मान् प्रजया पशुभि-र्ब्रह्मवर्चसेनान्नाद्येन समेधय स्वाहा । प्रजापतये स्वाहा । इन्द्राय स्वाहा । अग्नये स्वाहा । सोमाय स्वाहा । भूः स्वाहा । भुवः स्वाहा । स्वः स्वाहा । भूर्भुवःस्वः स्वाहा या तिरश्ची निपद्यसेऽहं विधरणी इति । तां त्वा घृतस्य धारया जुहोमि वैश्वकर्मणि स्वाहा । यानूची निपद्यसेऽहं विधरणी इति । तां त्वा घृतस्य धारया अग्नौ संराधन्यै देव्यै स्वाहा । प्रसाधन्यै देव्यै स्वाहा १

अनृक्षरा ऋजवः सन्तु पन्था येभिः सखायो यन्ति नो वरेष्यम् । समर्यमा संभगो नो निनीयात् सञ्जास्पत्यं सुयममस्तु देवाः । अयं कूर्चः । मयि गृह्णाम्यग्रे अग्निं रायस्पोषाय सुप्रजास्त्वाय सुवीर्याय । मयि प्रजां मयि वर्चो दधाम्यरिष्टाः स्याम तनुवा सुवीराः । यो नो अग्निः पितरो हृत्स्वन्तरमर्त्यो मर्त्या ँ! आविवेश । तमात्मन् परिगृह्णीमहे वयं मा सो अस्माँ अवहाय परागात् । भूर्भुवःस्वः । प्रजापतिः स्त्रियां यशो मुष्कयोरदधात् सपम् । कामस्य तृप्तिमानन्दं तस्याग्ने भाजयेह मा । मोदः प्रमोद आनन्दो मुष्कयोर्निहितः सपः । सृत्वेव कामस्य तृप्याणि दक्षिणानां प्रतिग्रहे । मनसश्चित्तमाकूतिं वाचः सत्यमशीमहि । पशूनां रूपमन्नस्य यशः श्रीः श्रयतां मयि । यथाहमस्या अतृपं स्त्रियै पुमान् यथा स्त्री तृप्यति पुंसि प्रिये प्रिया । एवं भगस्य तृप्याणि यज्ञस्य काम्यः प्रियाम् । ददामीत्यग्निर्वदति । तथेति वायुराह तत् । हन्तेति सत्यं चन्द्रमाः । आदित्यः सत्यमोमिति । आपस्तत् सत्यमाभरन् । यशो यज्ञस्य दक्षिणाम् । असौ मे कामः समृध्यताम् । आपो हि ष्ठा मयोभुव इति तिसृभिः हिरण्यवर्णाः शुचयः पावका इति चतसृभिः पवमानः सुवर्जनः इत्येतेनानुवाकेन । या अकृन्तन्नवयन् या अतन्वत याश्च देवीरन्ता-नभितोऽददन्त । तास्त्वा देवीर्जरसा संध्ययन्त्वायुष्मतीदं परिधत्स्व वासः । परिधत्त धत्त वाससैनां शतायुषीं कृणुत दीर्घमायुः । बृहस्पतिः प्रायच्छद्वास एतत् सोमाय राज्ञे परिधातवा उ । जरां गच्छासि परिधत्स्व वासो भवा कृष्टीनामभिशस्तिपावती । शतं च जीव शरदः सुवर्चा रायश्च पोषमुप-संव्ययस्व । परीदं वासो अधिधाः स्वस्तयेऽभूरापीनामभिशस्तिपावती । शतं च जीव शरदः पुरूचीर्वसूनि चार्यो विभजासु जीवती । अनया सह मया कर्माणि कर्तव्यानि । प्रजाश्चोत्पादयितव्याः । तदर्थमेनां परिणेष्ये । इन्द्राय नमः । अग्नये नमः । यमाय नमः । निरृतये नमः । वरुणाय नमः । वायवे नमः । सोमाय नमः । ईशानाय नमः । ब्रह्मणे नमः । अद्भ्यो नमः अग्नये नमः । आत्मने नमः । अदितेऽनुमन्यस्व । अनुम-तेऽनुमन्यस्व । सरस्वतेऽनुमन्यस्व । देवसवितः प्रसुव । अयं त इध्म आत्मा जातवेदस्तेनेध्यस्व वर्धस्व चेद्ध वर्धय चास्मान् प्रजया पशुभि-र्ब्रह्मवर्चसेनान्नाद्येन समेधय स्वाहा । प्रजापतये स्वाहा । इन्द्राय स्वाहा । अग्नये स्वाहा । सोमाय स्वाहा । भूः स्वाहा । भुवः स्वाहा । स्वः स्वाहा । भूर्भुवःस्वः स्वाहा या तिरश्ची निपद्यसेऽहं विधरणी इति । तां त्वा घृतस्य धारया जुहोमि वैश्वकर्मणि स्वाहा । यानूची निपद्यसेऽहं विधरणी इति । तां त्वा घृतस्य धारया अग्नौ संराधन्यै देव्यै स्वाहा । प्रसाधन्यै देव्यै स्वाहा १


42

yuÿ_o vh j;tved" purSt;d¦e iv²õ kmR i£ym;,' yqedm( ) Tv' É.Wg( .eWjSy;És kt;R Tvy; g; a;n( pu¨W;n( sneÉm Sv;h; ) ivåp;=;y Sv;h; ) dNt;n( jye Sv;h; ) ivåp;=mh' yje injìÖ xbÂodrm( ) yo m;y' párb;/te ÉÅyw pu·äw c tSmw Sv;h; ) párb;/ m; ivb;É/Ï; m; ivb;/ ivb;É/q;" inA³Tyw Tv; pu]m;ó" s n" km;RÉ, s;/y Sv;h; ) sdsSpitmºÚt' ip[yÉmN{Sy k;Mym( ) sin' me/;p-y;ÉsW' Sv;h; ) y;vNto ved;STviy j;tved" ²S]y' cod(ß²Nt pu¨WSy kmR te>y EtºËyte .;g/ey' te m; tO¢;StpRyNtu k;mw" Sv;h; ) a;kËTyw Tv; k;m;y Tv; smO/e Tv; ) puro d/e amOtTv;y jIvse Sv;h; ) a;kËitmSy;vse ) k;mmSy smOõäw ) ”N{Sy yuïte É/y" Sv;h; ) a;kËit' devI' mns" puro d/e ) yDSy m;t; suhv; me aStu ) yidCz;Ém mns; s k;m" ) ivdeymenõÈdye iniv·' Sv;h; ) ”·e>y" Sv;h; ) vW$(in·e>y" Sv;h; ) .eWj' duárÏäw Sv;h; ) inãÕTyw Sv;h; ) d*r;?yw Sv;h; ) devI>yStnU>y" Sv;h; ) Aõäw Sv;h; ) smOõäw Sv;h; ) Écæ;;y Sv;h; ) Écÿye Sv;h; ) a;kËt;y Sv;h; ) a;kËTyw Sv;h; ) ivD;t;y Sv;h; ) ivD;n;y Sv;h; ) mnse Sv;h; ) xKvrI>y" Sv;h; ) dx;Ry Sv;h; ) pU,Rm;s;y Sv;h; ) bOhte Sv;h; ) rqNtr;y Sv;h; ) p[j;pitjRy;inN{;y vOã,e p[;yCzdug[" pOtn;JyeWu ) tSmw ivx" synmNt sv;R" s ¬g[" s ih hVyo b.Uv Sv;h; ) aɦ.URt;n;mÉ/pit" s m;vtu Sv;h; ) iptr"ipt;mh;" ”N{o JyeÏ;n;mÉ/pit" s m;vtu Sv;h; ) ym" pOÉqVy; aÉ/pit" s m;vtu Sv;h; ) v;yurNtár=Sy;É/pit" s m;vtu Sv;h; ) sUyoR idvoŒÉ/pit" s m;vtu Sv;h; ) cN{m; n=];,;mÉ/pit" s m;vtu Sv;h; ) bOhSpitb[R÷,oŒÉ/pit" s m;vtu Sv;h; ) Ém]" sTy;n;mÉ/pit" s m;vtu Sv;h; ) v¨,oŒp;mÉ/pit" s m;vtu Sv;h; ) smu{" §oTy;n;mÉ/pit" s m;ytu Sv;h; ) a¥\ s;m[;Jy;n;mÉ/pit tNm;vtu Sv;h; ) som aoW/In;mÉ/pit" s m;vtu Sv;h; ) sivt; p[sv;n;mÉ/pit" s m;vtu Sv;h; ) ¨{" pxUn;-mÉ/pit" s m;vtu Sv;h; ) Tv·; åp;,;mÉ/pit" s m;vtu Sv;h; ) ivã,u" pvRt;n;mÉ/pit" s m;vtu Sv;h; ) m¨to g,;n;mÉ/ptySte m;vNtu Sv;h; ) iptr" ipt;mh;" preŒvre tt;Stt;mh; ”h m;vt ) aiSmn( b[÷¥iSmn( =]eŒSy;m;²xãySy;' puro/;y;miSmn( kmR¥Sy;' devôTy;' Sv;h; ) At;W;@Žt/;m;ɦgRN/vRStSy*W/yoŒpsrs èjoR n;m s ”d' b[÷ =]' p;tu t; ”d' b[÷ =]' p;Ntu tSmw Sv;h; ) t;>y" Sv;h; ) s\ihto ivs;m; sUyoR gN/vRStSy mrIcyoŒPsrs a;yuvo n;m s ”d' b[÷ =]' p;tu t; ”d' b[÷ =]' p;Ntu tSmw Sv;h; ) t;>y" Sv;h; ) suWu»" sUyRriXm’N{m; gN/vRStSy n=];y" Sv;h; ) .uJyu" sup,oR yDo gN/vRStSy d²=,; aPsrs" Stv; n;m s ”d' b[÷ =]' p;tu t; ”d' b[÷ =]' p;Ntu tSmw Sv;h; ) t;>y" Sv;h; ) p[j;pitivRkm;R mno gN/vRStSyKs;Üm;NyPsrso b×yo n;m s ”d' b[÷ =]' p;tu t; ”d' b[÷ =]' p;Ntu tSmw Sv;h; ) t;>y" Sv;h; ) ”iWro ivVyc; v;to gN/vRStSy;poŒPsrso mud; n;m s ”d' b[÷ =]' p;tu t; ”d' b[÷ =]' p;Ntu tSmw Sv;h; ) t;>y" Sv;h; ) aɦretu p[qmo devt;n;' soŒSyw p[j;' mutu mOTyup;x;t( ) tdy\ r;j; v¨,oŒnumNyt;' yqey' S]I p*]m`' n rod;t( Sv;h; ) ”m;mɦS];yt;' g;hRpTy" p[j;mSyw nytu dI`Rm;yu" ) axUNyo-pSq; jIvt;mStu m;t; p*]m;nNdmÉ.p[buõät;Émy' Sv;h; ) m; te gOhe in²x `oW ¬Tq;dNy] Tv&dTy" s'ivxNtu ) m; Tv' ivkƒXyur a;vÉ/Ï; jIvpˆI pitlokƒ ivr;j pXyNtI p[j;' sumnSym;n;' Sv;h; 2

yukto vaha jAtavedaH purastAdagne viddhi karma kriyamANaM yathedam , tvaM bhiSag bheSajasyAsi kartA tvayA gA afvAn puruSAn sanemi svAhA , virUpAkSAya svAhA , dantAn jaye svAhA , virUpAkSamahaM yaje nijazghaM fabaLodaram , yo mAyaM paribAdhate friyai puSTyai ca tasmai svAhA , paribAdha mA vibAdhiSThA mA vibAdha vibAdhithAH nirqtyai tvA putramAhuH sa naH karmANi sAdhaya svAhA , sadasaspatimadbhutaM priyamindrasya kAmyam , saniM medhApa-yAsiSaM svAhA , yAvanto vedAstvayi jAtavedaH striyaM codghnanti puruSasya karma tebhya etadbhUyate bhAgadheyaM te mA tqptAstarpayantu kAmaiH svAhA , AkUtyai tvA kAmAya tvA samqdhe tvA , puro dadhe amqtatvAya jIvase svAhA , AkUtimasyAvase , kAmamasya samqddhyai , indrasya yuxjate dhiyaH svAhA , AkUtiM devIM manasaH puro dadhe , yajxasya mAtA suhavA me astu , yadicchAmi manasA sa kAmaH , videyamenaddhqdaye niviSTaM svAhA , iSTebhyaH svAhA , vaSaTniSTebhyaH svAhA , bheSajaM duriSThyai svAhA , niSkqtyai svAhA , daurAdhyai svAhA , devIbhyastanUbhyaH svAhA , qddhyai svAhA , samqddhyai svAhA , cittAya svAhA , cittaye svAhA , AkUtAya svAhA , AkUtyai svAhA , vijxAtAya svAhA , vijxAnAya svAhA , manase svAhA , fakvarIbhyaH svAhA , darfAya svAhA , pUrNamAsAya svAhA , bqhate svAhA , rathantarAya svAhA , prajApatirjayAnindrAya vqSNe prAyacchadugraH pqtanAjyeSu , tasmai vifaH sayanamanta sarvAH sa ugraH sa hi havyo babhUva svAhA , agnirbhUtAnAmadhipatiH sa mAvatu svAhA , pitaraHpitAmahAH indro jyeSThAnAmadhipatiH sa mAvatu svAhA , yamaH pqthivyA adhipatiH sa mAvatu svAhA , vAyurantarikSasyAdhipatiH sa mAvatu svAhA , sUryo divo'dhipatiH sa mAvatu svAhA , candramA nakSatrANAmadhipatiH sa mAvatu svAhA , bqhaspatirbrahmaNo'dhipatiH sa mAvatu svAhA , mitraH satyAnAmadhipatiH sa mAvatu svAhA , varuNo'pAmadhipatiH sa mAvatu svAhA , samudraH srotyAnAmadhipatiH sa mAyatu svAhA , annaMM sAmrAjyAnAmadhipati tanmAvatu svAhA , soma oSadhInAmadhipatiH sa mAvatu svAhA , savitA prasavAnAmadhipatiH sa mAvatu svAhA , rudraH pafUnA-madhipatiH sa mAvatu svAhA , tvaSTA rUpANAmadhipatiH sa mAvatu svAhA , viSNuH parvatAnAmadhipatiH sa mAvatu svAhA , maruto gaNAnAmadhipatayaste mAvantu svAhA , pitaraH pitAmahAH pare'vare tatAstatAmahA iha mAvata , asmin brahmannasmin kSatre'syAmAfiSyasyAM purodhAyAmasmin karmannasyAM devahUtyAM svAhA , qtASADqtadhAmAgnirgandharvastasyauSadhayo'pasarasa Urjo nAma sa idaM brahma kSatraM pAtu tA idaM brahma kSatraM pAntu tasmai svAhA , tAbhyaH svAhA , saMMhito vifvasAmA sUryo gandharvastasya marIcayo'psarasa Ayuvo nAma sa idaM brahma kSatraM pAtu tA idaM brahma kSatraM pAntu tasmai svAhA , tAbhyaH svAhA , suSumnaH sUryarafmifcandramA gandharvastasya nakSatrANyapsaraso bekurayo nAma sa idaM brahma kSatraM pAtu tA idaM brahma kSatraM pAntu tasmai svAhA , tAbhyaH svAhA , bhujyuH suparNo yajxo gandharvastasya dakSiNA apsarasaH stavA nAma sa idaM brahma kSatraM pAtu tA idaM brahma kSatraM pAntu tasmai svAhA , tAbhyaH svAhA , prajApatirvifvakarmA mano gandharvastasyarksAmAnyapsaraso bahvayo nAma sa idaM brahma kSatraM pAtu tA idaM brahma kSatraM pAntu tasmai svAhA , tAbhyaH svAhA , iSiro vifvavyacA vAto gandharvastasyApo'psaraso mudA nAma sa idaM brahma kSatraM pAtu tA idaM brahma kSatraM pAntu tasmai svAhA , tAbhyaH svAhA , agniretu prathamo devatAnAM so'syai prajAM muxcatu mqtyupAfAt , tadayaMM rAjA varuNo'numanyatAM yatheyaM strI pautramaghaM na rodAt svAhA , imAmagnistrAyatAM gArhapatyaH prajAmasyai nayatu dIrghamAyuH , afUnyo-pasthA jIvatAmastu mAtA pautramAnandamabhiprabuddhyatAmiyaM svAhA , mA te gqhe nifi ghoSa utthAdanyatra tvadrudatyaH saMvifantu , mA tvaM vikefyura AvadhiSThA jIvapatnI patiloke virAja pafyantI prajAM sumanasyamAnAM svAhA 2

yukto vaha jAtavedaH purastAdagne viddhi karma kriyamANaM yathedam , tvaM bhiSag bheSajasyAsi kartA tvayA gA afvAn puruSAn sanemi svAhA , virUpAkSAya svAhA , dantAn jaye svAhA , virUpAkSamahaM yaje nijazghaM faba[L]odaram , yo mAyaM paribAdhate friyai puSTyai ca tasmai svAhA , paribAdha mA vibAdhiSThA mA vibAdha vibAdhithAH nirqtyai tvA putramAhuH sa naH karmANi sAdhaya svAhA , sadasaspatimadbhutaM priyamindrasya kAmyam , saniM medhApa-yAsiSaM svAhA , yAvanto vedAstvayi jAtavedaH striyaM codghnanti puruSasya karma tebhya etadbhUyate bhAgadheyaM te mA tqptAstarpayantu kAmaiH svAhA , AkUtyai tvA kAmAya tvA samqdhe tvA , puro dadhe amqtatvAya jIvase svAhA , AkUtimasyAvase , kAmamasya samqddhyai , indrasya yuxjate dhiyaH svAhA , AkUtiM devIM manasaH puro dadhe , yajxasya mAtA suhavA me astu , yadicchAmi manasA sa kAmaH , videyamenaddhqdaye niviSTaM svAhA , iSTebhyaH svAhA , vaSaTniSTebhyaH svAhA , bheSajaM duriSThyai svAhA , niSkqtyai svAhA , daurAdhyai svAhA , devIbhyastanUbhyaH svAhA , qddhyai svAhA , samqddhyai svAhA , cittAya svAhA , cittaye svAhA , AkUtAya svAhA , AkUtyai svAhA , vijxAtAya svAhA , vijxAnAya svAhA , manase svAhA , fakvarIbhyaH svAhA , darfAya svAhA , pUrNamAsAya svAhA , bqhate svAhA , rathantarAya svAhA , prajApatirjayAnindrAya vqSNe prAyacchadugraH pqtanAjyeSu , tasmai vifaH sayanamanta sarvAH sa ugraH sa hi havyo babhUva svAhA , agnirbhUtAnAmadhipatiH sa mAvatu svAhA , pitaraHpitAmahAH indro jyeSThAnAmadhipatiH sa mAvatu svAhA , yamaH pqthivyA adhipatiH sa mAvatu svAhA , vAyurantarikSasyAdhipatiH sa mAvatu svAhA , sUryo divo'dhipatiH sa mAvatu svAhA , candramA nakSatrANAmadhipatiH sa mAvatu svAhA , bqhaspatirbrahmaNo'dhipatiH sa mAvatu svAhA , mitraH satyAnAmadhipatiH sa mAvatu svAhA , varuNo'pAmadhipatiH sa mAvatu svAhA , samudraH srotyAnAmadhipatiH sa mAyatu svAhA , annaMM sAmrAjyAnAmadhipati tanmAvatu svAhA , soma oSadhInAmadhipatiH sa mAvatu svAhA , savitA prasavAnAmadhipatiH sa mAvatu svAhA , rudraH pafUnA-madhipatiH sa mAvatu svAhA , tvaSTA rUpANAmadhipatiH sa mAvatu svAhA , viSNuH parvatAnAmadhipatiH sa mAvatu svAhA , maruto gaNAnAmadhipatayaste mAvantu svAhA , pitaraH pitAmahAH pare'vare tatAstatAmahA iha mAvata , asmin brahmannasmin kSatre'syAmAfiSyasyAM purodhAyAmasmin karmannasyAM devahUtyAM svAhA , qtASADqtadhAmAgnirgandharvastasyauSadhayo'pasarasa Urjo nAma sa idaM brahma kSatraM pAtu tA idaM brahma kSatraM pAntu tasmai svAhA , tAbhyaH svAhA , saMMhito vifvasAmA sUryo gandharvastasya marIcayo'psarasa Ayuvo nAma sa idaM brahma kSatraM pAtu tA idaM brahma kSatraM pAntu tasmai svAhA , tAbhyaH svAhA , suSumnaH sUryarafmifcandramA gandharvastasya nakSatrANyapsaraso bekurayo nAma sa idaM brahma kSatraM pAtu tA idaM brahma kSatraM pAntu tasmai svAhA , tAbhyaH svAhA , bhujyuH suparNo yajxo gandharvastasya dakSiNA apsarasaH stavA nAma sa idaM brahma kSatraM pAtu tA idaM brahma kSatraM pAntu tasmai svAhA , tAbhyaH svAhA , prajApatirvifvakarmA mano gandharvastasyarksAmAnyapsaraso bahvayo nAma sa idaM brahma kSatraM pAtu tA idaM brahma kSatraM pAntu tasmai svAhA , tAbhyaH svAhA , iSiro vifvavyacA vAto gandharvastasyApo'psaraso mudA nAma sa idaM brahma kSatraM pAtu tA idaM brahma kSatraM pAntu tasmai svAhA , tAbhyaH svAhA , agniretu prathamo devatAnAM so'syai prajAM muxcatu mqtyupAfAt , tadayaMM rAjA varuNo'numanyatAM yatheyaM strI pautramaghaM na rodAt svAhA , imAmagnistrAyatAM gArhapatyaH prajAmasyai nayatu dIrghamAyuH , afUnyo-pasthA jIvatAmastu mAtA pautramAnandamabhiprabuddhyatAmiyaM svAhA , mA te gqhe nifi ghoSa utthAdanyatra tvadrudatyaH saMvifantu , mA tvaM vikefyura AvadhiSThA jIvapatnI patiloke virAja pafyantI prajAM sumanasyamAnAM svAhA 2

युक्तो वह जातवेदः पुरस्तादग्ने विद्धि कर्म क्रियमाणं यथेदम् । त्वं भिषग् भेषजस्यासि कर्ता त्वया गा अश्वान् पुरुषान् सनेमि स्वाहा । विरूपाक्षाय स्वाहा । दन्तान् जये स्वाहा । विरूपाक्षमहं यजे निजङ्घं शबळोदरम् । यो मायं परिबाधते श्रियै पुष्ट्यै च तस्मै स्वाहा । परिबाध मा विबाधिष्ठा मा विबाध विबाधिथाः निरृत्यै त्वा पुत्रमाहुः स नः कर्माणि साधय स्वाहा । सदसस्पतिमद्भुतं प्रियमिन्द्रस्य काम्यम् । सनिं मेधाप-यासिषं स्वाहा । यावन्तो वेदास्त्वयि जातवेदः स्त्रियं चोद्घ्नन्ति पुरुषस्य कर्म तेभ्य एतद्भूयते भागधेयं ते मा तृप्तास्तर्पयन्तु कामैः स्वाहा । आकूत्यै त्वा कामाय त्वा समृधे त्वा । पुरो दधे अमृतत्वाय जीवसे स्वाहा । आकूतिमस्यावसे । काममस्य समृद्ध्यै । इन्द्रस्य युञ्जते धियः स्वाहा । आकूतिं देवीं मनसः पुरो दधे । यज्ञस्य माता सुहवा मे अस्तु । यदिच्छामि मनसा स कामः । विदेयमेनद्धृदये निविष्टं स्वाहा । इष्टेभ्यः स्वाहा । वषट्निष्टेभ्यः स्वाहा । भेषजं दुरिष्ठ्यै स्वाहा । निष्कृत्यै स्वाहा । दौराध्यै स्वाहा । देवीभ्यस्तनूभ्यः स्वाहा । ऋद्ध्यै स्वाहा । समृद्ध्यै स्वाहा । चित्ताय स्वाहा । चित्तये स्वाहा । आकूताय स्वाहा । आकूत्यै स्वाहा । विज्ञाताय स्वाहा । विज्ञानाय स्वाहा । मनसे स्वाहा । शक्वरीभ्यः स्वाहा । दर्शाय स्वाहा । पूर्णमासाय स्वाहा । बृहते स्वाहा । रथन्तराय स्वाहा । प्रजापतिर्जयानिन्द्राय वृष्णे प्रायच्छदुग्रः पृतनाज्येषु । तस्मै विशः सयनमन्त सर्वाः स उग्रः स हि हव्यो बभूव स्वाहा । अग्निर्भूतानामधिपतिः स मावतु स्वाहा । पितरःपितामहाः इन्द्रो ज्येष्ठानामधिपतिः स मावतु स्वाहा । यमः पृथिव्या अधिपतिः स मावतु स्वाहा । वायुरन्तरिक्षस्याधिपतिः स मावतु स्वाहा । सूर्यो दिवोऽधिपतिः स मावतु स्वाहा । चन्द्रमा नक्षत्राणामधिपतिः स मावतु स्वाहा । बृहस्पतिर्ब्रह्मणोऽधिपतिः स मावतु स्वाहा । मित्रः सत्यानामधिपतिः स मावतु स्वाहा । वरुणोऽपामधिपतिः स मावतु स्वाहा । समुद्रः स्रोत्यानामधिपतिः स मायतु स्वाहा । अन्नँ साम्राज्यानामधिपति तन्मावतु स्वाहा । सोम ओषधीनामधिपतिः स मावतु स्वाहा । सविता प्रसवानामधिपतिः स मावतु स्वाहा । रुद्रः पशूना-मधिपतिः स मावतु स्वाहा । त्वष्टा रूपाणामधिपतिः स मावतु स्वाहा । विष्णुः पर्वतानामधिपतिः स मावतु स्वाहा । मरुतो गणानामधिपतयस्ते मावन्तु स्वाहा । पितरः पितामहाः परेऽवरे ततास्ततामहा इह मावत । अस्मिन् ब्रह्मन्नस्मिन् क्षत्रेऽस्यामाशिष्यस्यां पुरोधायामस्मिन् कर्मन्नस्यां देवहूत्यां स्वाहा । ऋताषाडृतधामाग्निर्गन्धर्वस्तस्यौषधयोऽपसरस ऊर्जो नाम स इदं ब्रह्म क्षत्रं पातु ता इदं ब्रह्म क्षत्रं पान्तु तस्मै स्वाहा । ताभ्यः स्वाहा । सँहितो विश्वसामा सूर्यो गन्धर्वस्तस्य मरीचयोऽप्सरस आयुवो नाम स इदं ब्रह्म क्षत्रं पातु ता इदं ब्रह्म क्षत्रं पान्तु तस्मै स्वाहा । ताभ्यः स्वाहा । सुषुम्नः सूर्यरश्मिश्चन्द्रमा गन्धर्वस्तस्य नक्षत्राण्यप्सरसो बेकुरयो नाम स इदं ब्रह्म क्षत्रं पातु ता इदं ब्रह्म क्षत्रं पान्तु तस्मै स्वाहा । ताभ्यः स्वाहा । भुज्युः सुपर्णो यज्ञो गन्धर्वस्तस्य दक्षिणा अप्सरसः स्तवा नाम स इदं ब्रह्म क्षत्रं पातु ता इदं ब्रह्म क्षत्रं पान्तु तस्मै स्वाहा । ताभ्यः स्वाहा । प्रजापतिर्विश्वकर्मा मनो गन्धर्वस्तस्यर्क्सामान्यप्सरसो बह्वयो नाम स इदं ब्रह्म क्षत्रं पातु ता इदं ब्रह्म क्षत्रं पान्तु तस्मै स्वाहा । ताभ्यः स्वाहा । इषिरो विश्वव्यचा वातो गन्धर्वस्तस्यापोऽप्सरसो मुदा नाम स इदं ब्रह्म क्षत्रं पातु ता इदं ब्रह्म क्षत्रं पान्तु तस्मै स्वाहा । ताभ्यः स्वाहा । अग्निरेतु प्रथमो देवतानां सोऽस्यै प्रजां मुञ्चतु मृत्युपाशात् । तदयँ राजा वरुणोऽनुमन्यतां यथेयं स्त्री पौत्रमघं न रोदात् स्वाहा । इमामग्निस्त्रायतां गार्हपत्यः प्रजामस्यै नयतु दीर्घमायुः । अशून्यो-पस्था जीवतामस्तु माता पौत्रमानन्दमभिप्रबुद्ध्यतामियं स्वाहा । मा ते गृहे निशि घोष उत्थादन्यत्र त्वद्रुदत्यः संविशन्तु । मा त्वं विकेश्युर आवधिष्ठा जीवपत्नी पतिलोके विराज पश्यन्ती प्रजां सुमनस्यमानां स्वाहा २

युक्तो वह जातवेदः पुरस्तादग्ने विद्धि कर्म क्रियमाणं यथेदम् । त्वं भिषग् भेषजस्यासि कर्ता त्वया गा अश्वान् पुरुषान् सनेमि स्वाहा । विरूपाक्षाय स्वाहा । दन्तान् जये स्वाहा । विरूपाक्षमहं यजे निजङ्घं शबळोदरम् । यो मायं परिबाधते श्रियै पुष्ट्यै च तस्मै स्वाहा । परिबाध मा विबाधिष्ठा मा विबाध विबाधिथाः निरृत्यै त्वा पुत्रमाहुः स नः कर्माणि साधय स्वाहा । सदसस्पतिमद्भुतं प्रियमिन्द्रस्य काम्यम् । सनिं मेधाप-यासिषं स्वाहा । यावन्तो वेदास्त्वयि जातवेदः स्त्रियं चोद्घ्नन्ति पुरुषस्य कर्म तेभ्य एतद्भूयते भागधेयं ते मा तृप्तास्तर्पयन्तु कामैः स्वाहा । आकूत्यै त्वा कामाय त्वा समृधे त्वा । पुरो दधे अमृतत्वाय जीवसे स्वाहा । आकूतिमस्यावसे । काममस्य समृद्ध्यै । इन्द्रस्य युञ्जते धियः स्वाहा । आकूतिं देवीं मनसः पुरो दधे । यज्ञस्य माता सुहवा मे अस्तु । यदिच्छामि मनसा स कामः । विदेयमेनद्धृदये निविष्टं स्वाहा । इष्टेभ्यः स्वाहा । वषट्निष्टेभ्यः स्वाहा । भेषजं दुरिष्ठ्यै स्वाहा । निष्कृत्यै स्वाहा । दौराध्यै स्वाहा । देवीभ्यस्तनूभ्यः स्वाहा । ऋद्ध्यै स्वाहा । समृद्ध्यै स्वाहा । चित्ताय स्वाहा । चित्तये स्वाहा । आकूताय स्वाहा । आकूत्यै स्वाहा । विज्ञाताय स्वाहा । विज्ञानाय स्वाहा । मनसे स्वाहा । शक्वरीभ्यः स्वाहा । दर्शाय स्वाहा । पूर्णमासाय स्वाहा । बृहते स्वाहा । रथन्तराय स्वाहा । प्रजापतिर्जयानिन्द्राय वृष्णे प्रायच्छदुग्रः पृतनाज्येषु । तस्मै विशः सयनमन्त सर्वाः स उग्रः स हि हव्यो बभूव स्वाहा । अग्निर्भूतानामधिपतिः स मावतु स्वाहा । पितरःपितामहाः इन्द्रो ज्येष्ठानामधिपतिः स मावतु स्वाहा । यमः पृथिव्या अधिपतिः स मावतु स्वाहा । वायुरन्तरिक्षस्याधिपतिः स मावतु स्वाहा । सूर्यो दिवोऽधिपतिः स मावतु स्वाहा । चन्द्रमा नक्षत्राणामधिपतिः स मावतु स्वाहा । बृहस्पतिर्ब्रह्मणोऽधिपतिः स मावतु स्वाहा । मित्रः सत्यानामधिपतिः स मावतु स्वाहा । वरुणोऽपामधिपतिः स मावतु स्वाहा । समुद्रः स्रोत्यानामधिपतिः स मायतु स्वाहा । अन्नँ साम्राज्यानामधिपति तन्मावतु स्वाहा । सोम ओषधीनामधिपतिः स मावतु स्वाहा । सविता प्रसवानामधिपतिः स मावतु स्वाहा । रुद्रः पशूना-मधिपतिः स मावतु स्वाहा । त्वष्टा रूपाणामधिपतिः स मावतु स्वाहा । विष्णुः पर्वतानामधिपतिः स मावतु स्वाहा । मरुतो गणानामधिपतयस्ते मावन्तु स्वाहा । पितरः पितामहाः परेऽवरे ततास्ततामहा इह मावत । अस्मिन् ब्रह्मन्नस्मिन् क्षत्रेऽस्यामाशिष्यस्यां पुरोधायामस्मिन् कर्मन्नस्यां देवहूत्यां स्वाहा । ऋताषाडृतधामाग्निर्गन्धर्वस्तस्यौषधयोऽपसरस ऊर्जो नाम स इदं ब्रह्म क्षत्रं पातु ता इदं ब्रह्म क्षत्रं पान्तु तस्मै स्वाहा । ताभ्यः स्वाहा । सँहितो विश्वसामा सूर्यो गन्धर्वस्तस्य मरीचयोऽप्सरस आयुवो नाम स इदं ब्रह्म क्षत्रं पातु ता इदं ब्रह्म क्षत्रं पान्तु तस्मै स्वाहा । ताभ्यः स्वाहा । सुषुम्नः सूर्यरश्मिश्चन्द्रमा गन्धर्वस्तस्य नक्षत्राण्यप्सरसो बेकुरयो नाम स इदं ब्रह्म क्षत्रं पातु ता इदं ब्रह्म क्षत्रं पान्तु तस्मै स्वाहा । ताभ्यः स्वाहा । भुज्युः सुपर्णो यज्ञो गन्धर्वस्तस्य दक्षिणा अप्सरसः स्तवा नाम स इदं ब्रह्म क्षत्रं पातु ता इदं ब्रह्म क्षत्रं पान्तु तस्मै स्वाहा । ताभ्यः स्वाहा । प्रजापतिर्विश्वकर्मा मनो गन्धर्वस्तस्यर्क्सामान्यप्सरसो बह्वयो नाम स इदं ब्रह्म क्षत्रं पातु ता इदं ब्रह्म क्षत्रं पान्तु तस्मै स्वाहा । ताभ्यः स्वाहा । इषिरो विश्वव्यचा वातो गन्धर्वस्तस्यापोऽप्सरसो मुदा नाम स इदं ब्रह्म क्षत्रं पातु ता इदं ब्रह्म क्षत्रं पान्तु तस्मै स्वाहा । ताभ्यः स्वाहा । अग्निरेतु प्रथमो देवतानां सोऽस्यै प्रजां मुञ्चतु मृत्युपाशात् । तदयँ राजा वरुणोऽनुमन्यतां यथेयं स्त्री पौत्रमघं न रोदात् स्वाहा । इमामग्निस्त्रायतां गार्हपत्यः प्रजामस्यै नयतु दीर्घमायुः । अशून्यो-पस्था जीवतामस्तु माता पौत्रमानन्दमभिप्रबुद्ध्यतामियं स्वाहा । मा ते गृहे निशि घोष उत्थादन्यत्र त्वद्रुदत्यः संविशन्तु । मा त्वं विकेश्युर आवधिष्ठा जीवपत्नी पतिलोके विराज पश्यन्ती प्रजां सुमनस्यमानां स्वाहा २


44

”m;n( l;j;n;vp;Ém smO²õkr,;Nmm mm tu>y' c s'vnn' tdɦrnumNyt;m( ) .gen Tv; s'sOj;Ém m;sren sur;Émv ) ”y' n;yuRpb[Ute a¦* l;j;n;vpNtI ) dI`;RyurStu me pitre/Nt;' D;tyo mm Sv;h; ) ”m' me v¨, Åu/I ”vm´; c mO@y ) Tv;mvSyur;ckƒ Sv;h; ) tTv; y;Ém b[÷,; vNdm;n-Std;x;Ste yjm;no hivÉ.R" ) ahe@m;no v¨,eh vo?yu¨x's m; n a;yu" p[moWI" Sv;h; ) Tv¥o a¦e v¨,Sy ivÃ;n( devSy he@oŒvy;ÉssIÏ;" ) yÉjÏo viötm" xoxuc;no iv; ùW;\És p[mumuG?ySmt( Sv;h; ) s Tv' no a¦eŒvmo .votI neidÏo aSy; ¬Wso Vyu·* ) avy+v no v¨,' rr;,o vIih mO@Çkù suhvo n EÉ/ Sv;h; ) Tvm¦e ay;Syy;sNmns; iht" ) ay;sn( hVymUihWeŒy;no /eih .eWj' Sv;h; ) p[j;pte n Tvdet;NpNyo iv; j;t;in párt; b.Uv ) yTk;m;Ste juümSt¥o aStu vy\ Sy;m ptyo ryI,;' Sv;h; ) yNm a;Tmno ÉmNd;.UdɦStTpun-r;h;j;Rtved; ivcWRÉ," Sv;h; ) punrɦ’=urd;t( punárN{o bOhSpit" ) punmeR aɐn; yuv' c=ur;/ÿm+yo" Sv;h; ) an;D;t' yd;D;t' yDSy i£yte m/u ) a¦e tdSy kLpy Tv' ih veTq yq;tq' Sv;h; ) pu¨WsâMmto yDo yD" pu¨WsâMmt" ) a¦e tdSy kLpy Tv' ih veTq yq;tq' Sv;h; ) yTp;k]; mns; dInd=;n yDSy mNvte mæ;;Üs" ) aɦ·õIt; £tuiviÃj;nn( yÉjÏo dev;\ £tuxo yj;it Sv;h; ) p;ih no a¦ Ense Sv;h; ) p;ih no ivvedse Sv;h; ) yD' p;ih iv.;vso Sv;h; ) sv| p;ih xt£to Sv;h; ) .Ur¦ye c pOÉqVyw c mhte c Sv;h; ) .uvo v;yve c;Ntár=;y c mhte c Sv;h; ) suvr;idTy;y c idve c mhte c Sv;h; ) .U.uRv" Sv’N{mse c n=]e>y’ idG>y’ mhte c Sv;h; ) nmo deve>y" Sv/; iptO>yo .U.uRv"SvmRhro' Sv;h; ) ao' Sv;h; ) .U" Sv;h; ) .uv" Sv;h; ) Sv" Sv;h; ) .U.uRv"Sv" Sv;h; ) ydSy kmR,o ŒTyrIárc' yÃ; NyUnÉmh;krm( ) aɦ·t( iSv·ÕiÃÃ;n( sv| iSv·' suüt' krotu me ) a¦ye iSv·Õte suütüte svRüte svRp[;yɒæ;;ütIn;' k;m;n;' sm/RÉy]e Sv;h; aidteŒNvm'Sq;" ) anumteŒNvm'Sq;" ) srSvteŒNvm'Sq;" ) dev sivt" p[;s;vI" ) a¦e v[tpte v[tm( cárãy;Ém tCzkƒy' tNme r;?yt;m( ) v;yo v[tpte v[t' cárãy;Ém tCzkƒy' tNme r;?yt;m( ) a;idTy v[tpte v[t' cárãy;Ém tCzkƒy' tNme r;?yt;m( ) v[t;n;' v[tpte v[t' cárãy;Ém tCzkƒy' tNme r;?yt;m( ) amUhmiSm s; Tv' s; TvmSymUhm( AghmiSm s; Tv' ´*rh' pOÉqvI Tvm( ) mm údye údy' te aStu ) mm Écÿe ÉcÿmStu te ) mm v;cmekmn;" ê,u ) m;mev;nuv[t; shc[y; my; .v ) c;£v;kù s'vnn' y¥dI>y ¬d;útm( ) y¶¼vgN/voR ivÿ" s'vnn' ten s'vinn* Sv" ) EkÉmWe ivã,uSTv;Nvetu ù èjeR ivã,uSTv;Nvetu ]IÉ, v[t;y ivã,uSTv;Nvetu cTv;ár m;yo.v;y ivã,uSTv;Nvetu p pxu>yo ivã,uSTv;N/etu W@± r;ySpoW;y ivã,uSTv;Nvetu s¢ s¢>yo ho];>yo ivã,uSTv;Nvetu ) s%;y* s¢pd;v.Uv s:y' te gmey' s:y;ÿe m; yoW' s:y;Nme m;' yoÏ;" ) s¢AWy" p[qm;' Õiÿk;n;m¨N/tIm( ) /[uvt;' ye h inNyu" ) W$( Õiÿk; mu:yyog' vhNtIymSm;kù .[;jTv·mI ) /[uv' nmSy;Ém mns; /[uve, /[uv' no s:y' dI`Rm;yu’ .Uy;t( ) a&G/;viSm'’ pre c lokƒ /[uv' p[iv·* Sy;m xr,' su%;t*R ) x¥ EÉ/ iÃpde x' ctuãpde ) ”h g;vo inWIdiNTv¶;; ”h pU¨W;" ) ”ho sh§d²=,o ai/pUW; inWIdtu 4

imAn lAjAnAvapAmi samqddhikaraNAnmama mama tubhyaM ca saMvananaM tadagniranumanyatAm , bhagena tvA saMsqjAmi mAsarena surAmiva , iyaM nAryupabrUte agnau lAjAnAvapantI , dIrghAyurastu me patiredhantAM jxAtayo mama svAhA , imaM me varuNa frudhI ivamadyA ca mqDaya , tvAmavasyurAcake svAhA , tatvA yAmi brahmaNA vandamAna-stadAfAste yajamAno havirbhiH , aheDamAno varuNeha vodhyurufaMsa mA na AyuH pramoSIH svAhA , tvanno agne varuNasya vidvAn devasya heDo'vayAsisISThAH , yajiSTho vahnitamaH fofucAno vifvA dveSAMMsi pramumugdhyasmat svAhA , sa tvaM no agne'vamo bhavotI nediSTho asyA uSaso vyuSTau , avayakSva no varuNaM rarANo vIhi mqDIkaM suhavo na edhi svAhA , tvamagne ayAsyayAsanmanasA hitaH , ayAsan havyamUhiSe'yAno dhehi bheSajaM svAhA , prajApate na tvadetAnpanyo vifvA jAtAni paritA babhUva , yatkAmAste juhumastanno astu vayaMM syAma patayo rayINAM svAhA , yanma Atmano mindAbhUdagnistatpuna-rAhArjAtavedA vicarSaNiH svAhA , punaragnifcakSuradAt punarindro bqhaspatiH , punarme afvinA yuvaM cakSurAdhattamakSyoH svAhA , anAjxAtaM yadAjxAtaM yajxasya kriyate madhu , agne tadasya kalpaya tvaM hi vettha yathAtathaM svAhA , puruSasammito yajxo yajxaH puruSasammitaH , agne tadasya kalpaya tvaM hi vettha yathAtathaM svAhA , yatpAkatrA manasA dInadakSAna yajxasya manvate marttAsaH , agniSTaddhItA kratuvidvijAnan yajiSTho devAMM kratufo yajAti svAhA , pAhi no agna enase svAhA , pAhi no vifvavedase svAhA , yajxaM pAhi vibhAvaso svAhA , sarvaM pAhi fatakrato svAhA , bhUragnaye ca pqthivyai ca mahate ca svAhA , bhuvo vAyave cAntarikSAya ca mahate ca svAhA , suvarAdityAya ca dive ca mahate ca svAhA , bhUrbhuvaH svafcandramase ca nakSatrebhyafca digbhyafca mahate ca svAhA , namo devebhyaH svadhA pitqbhyo bhUrbhuvaHsvarmaharoM svAhA , oM svAhA , bhUH svAhA , bhuvaH svAhA , svaH svAhA , bhUrbhuvaHsvaH svAhA , yadasya karmaNo 'tyarIricaM yadvA nyUnamihAkaram , agniSTat sviSTakqdvidvAn sarvaM sviSTaM suhutaM karotu me , agnaye sviSTakqte suhutahute sarvahute sarvaprAyafcittAhutInAM kAmAnAM samardhayitre svAhA adite'nvamaMsthAH , anumate'nvamaMsthAH , sarasvate'nvamaMsthAH , deva savitaH prAsAvIH , agne vratapate vratam cariSyAmi tacchakeyaM tanme rAdhyatAm , vAyo vratapate vrataM cariSyAmi tacchakeyaM tanme rAdhyatAm , Aditya vratapate vrataM cariSyAmi tacchakeyaM tanme rAdhyatAm , vratAnAM vratapate vrataM cariSyAmi tacchakeyaM tanme rAdhyatAm , amUhamasmi sA tvaM sA tvamasyamUham qgahamasmi sA tvaM dyaurahaM pqthivI tvam , mama hqdaye hqdayaM te astu , mama citte cittamastu te , mama vAcamekamanAH fqNu , mAmevAnuvratA sahacrayA mayA bhava , cAkravAkaM saMvananaM yannadIbhya udAhqtam , yaddevagandharvo vittaH saMvananaM tena saMvaninau svaH , ekamiSe viSNustvAnvetu dve Urje viSNustvAnvetu trINi vratAya viSNustvAnvetu catvAri mAyobhavAya viSNustvAnvetu paxca pafubhyo viSNustvAndhetu SaD rAyaspoSAya viSNustvAnvetu sapta saptabhyo hotrAbhyo viSNustvAnvetu , sakhAyau saptapadAvabhUva sakhyaM te gameyaM sakhyAtte mA yoSaM sakhyAnme mAM yoSThAH , saptaqSayaH prathamAM kqttikAnAmarundhatIm , dhruvatAM ye ha ninyuH , SaT kqttikA mukhyayogaM vahantIyamasmAkaM bhrAjatvaSTamI , dhruvaM namasyAmi manasA dhruveNa dhruvaM no sakhyaM dIrghamAyufca bhUyAt , adrugdhAvasmiMfca pare ca loke dhruvaM praviSTau syAma faraNaM sukhArtau , fanna edhi dvipade faM catuSpade , iha gAvo niSIdantviddAfvA iha pUruSAH , iho sahasradakSiNo adhipUSA niSIdatu 4

imAn lAjAnAvapAmi samqddhikaraNAnmama mama tubhyaM ca saMvananaM tadagniranumanyatAm , bhagena tvA saMsqjAmi mAsarena surAmiva , iyaM nAryupabrUte agnau lAjAnAvapantI , dIrghAyurastu me patiredhantAM jxAtayo mama svAhA , imaM me varuNa frudhI ivamadyA ca mqDaya , tvAmavasyurAcake svAhA , tatvA yAmi brahmaNA vandamAna-stadAfAste yajamAno havirbhiH , aheDamAno varuNeha vodhyurufaMsa mA na AyuH pramoSIH svAhA , tvanno agne varuNasya vidvAn devasya heDo'vayAsisISThAH , yajiSTho vahnitamaH fofucAno vifvA dveSAMMsi pramumugdhyasmat svAhA , sa tvaM no agne'vamo bhavotI nediSTho asyA uSaso vyuSTau , avayakSva no varuNaM rarANo vIhi mqDIkaM suhavo na edhi svAhA , tvamagne ayAsyayAsanmanasA hitaH , ayAsan havyamUhiSe'yAno dhehi bheSajaM svAhA , prajApate na tvadetAnpanyo vifvA jAtAni paritA babhUva , yatkAmAste juhumastanno astu vayaMM syAma patayo rayINAM svAhA , yanma Atmano mindAbhUdagnistatpuna-rAhArjAtavedA vicarSaNiH svAhA , punaragnifcakSuradAt punarindro bqhaspatiH , punarme afvinA yuvaM cakSurAdhattamakSyoH svAhA , anAjxAtaM yadAjxAtaM yajxasya kriyate madhu , agne tadasya kalpaya tvaM hi vettha yathAtathaM svAhA , puruSasammito yajxo yajxaH puruSasammitaH , agne tadasya kalpaya tvaM hi vettha yathAtathaM svAhA , yatpAkatrA manasA dInadakSAna yajxasya manvate marttAsaH , agniSTaddhItA kratuvidvijAnan yajiSTho devAMM kratufo yajAti svAhA , pAhi no agna enase svAhA , pAhi no vifvavedase svAhA , yajxaM pAhi vibhAvaso svAhA , sarvaM pAhi fatakrato svAhA , bhUragnaye ca pqthivyai ca mahate ca svAhA , bhuvo vAyave cAntarikSAya ca mahate ca svAhA , suvarAdityAya ca dive ca mahate ca svAhA , bhUrbhuvaH svafcandramase ca nakSatrebhyafca digbhyafca mahate ca svAhA , namo devebhyaH svadhA pitqbhyo bhUrbhuvaHsvarmaharO svAhA , O svAhA , bhUH svAhA , bhuvaH svAhA , svaH svAhA , bhUrbhuvaHsvaH svAhA , yadasya karmaNo 'tyarIricaM yadvA nyUnamihAkaram , agniSTat sviSTakqdvidvAn sarvaM sviSTaM suhutaM karotu me , agnaye sviSTakqte suhutahute sarvahute sarvaprAyafcittAhutInAM kAmAnAM samardhayitre svAhA adite'nvamaMsthAH , anumate'nvamaMsthAH , sarasvate'nvamaMsthAH , deva savitaH prAsAvIH , agne vratapate vratam cariSyAmi tacchakeyaM tanme rAdhyatAm , vAyo vratapate vrataM cariSyAmi tacchakeyaM tanme rAdhyatAm , Aditya vratapate vrataM cariSyAmi tacchakeyaM tanme rAdhyatAm , vratAnAM vratapate vrataM cariSyAmi tacchakeyaM tanme rAdhyatAm , amUhamasmi sA tvaM sA tvamasyamUham qgahamasmi sA tvaM dyaurahaM pqthivI tvam , mama hqdaye hqdayaM te astu , mama citte cittamastu te , mama vAcamekamanAH fqNu , mAmevAnuvratA sahacrayA mayA bhava , cAkravAkaM saMvananaM yannadIbhya udAhqtam , yaddevagandharvo vittaH saMvananaM tena saMvaninau svaH , ekamiSe viSNustvAnvetu dve Urje viSNustvAnvetu trINi vratAya viSNustvAnvetu catvAri mAyobhavAya viSNustvAnvetu paxca pafubhyo viSNustvAndhetu SaD rAyaspoSAya viSNustvAnvetu sapta saptabhyo hotrAbhyo viSNustvAnvetu , sakhAyau saptapadAvabhUva sakhyaM te gameyaM sakhyAtte mA yoSaM sakhyAnme mAM yoSThAH , saptaqSayaH prathamAM kqttikAnAmarundhatIm , dhruvatAM ye ha ninyuH , SaT kqttikA mukhyayogaM vahantIyamasmAkaM bhrAjatvaSTamI , dhruvaM namasyAmi manasA dhruveNa dhruvaM no sakhyaM dIrghamAyufca bhUyAt , adrugdhAvasmiMfca pare ca loke dhruvaM praviSTau syAma faraNaM sukhArtau , fanna edhi dvipade faM catuSpade , iha gAvo niSIdantviddAfvA iha pUruSAH , iho sahasradakSiNo adhipUSA niSIdatu 4

इमान् लाजानावपामि समृद्धिकरणान्मम मम तुभ्यं च संवननं तदग्निरनुमन्यताम् । भगेन त्वा संसृजामि मासरेन सुरामिव । इयं नार्युपब्रूते अग्नौ लाजानावपन्ती । दीर्घायुरस्तु मे पतिरेधन्तां ज्ञातयो मम स्वाहा । इमं मे वरुण श्रुधी इवमद्या च मृडय । त्वामवस्युराचके स्वाहा । तत्वा यामि ब्रह्मणा वन्दमान-स्तदाशास्ते यजमानो हविर्भिः । अहेडमानो वरुणेह वोध्युरुशंस मा न आयुः प्रमोषीः स्वाहा । त्वन्नो अग्ने वरुणस्य विद्वान् देवस्य हेडोऽवयासिसीष्ठाः । यजिष्ठो वह्नितमः शोशुचानो विश्वा द्वेषाँसि प्रमुमुग्ध्यस्मत् स्वाहा । स त्वं नो अग्नेऽवमो भवोती नेदिष्ठो अस्या उषसो व्युष्टौ । अवयक्ष्व नो वरुणं रराणो वीहि मृडीकं सुहवो न एधि स्वाहा । त्वमग्ने अयास्ययासन्मनसा हितः । अयासन् हव्यमूहिषेऽयानो धेहि भेषजं स्वाहा । प्रजापते न त्वदेतान्पन्यो विश्वा जातानि परिता बभूव । यत्कामास्ते जुहुमस्तन्नो अस्तु वयँ स्याम पतयो रयीणां स्वाहा । यन्म आत्मनो मिन्दाभूदग्निस्तत्पुन-राहार्जातवेदा विचर्षणिः स्वाहा । पुनरग्निश्चक्षुरदात् पुनरिन्द्रो बृहस्पतिः । पुनर्मे अश्विना युवं चक्षुराधत्तमक्ष्योः स्वाहा । अनाज्ञातं यदाज्ञातं यज्ञस्य क्रियते मधु । अग्ने तदस्य कल्पय त्वं हि वेत्थ यथातथं स्वाहा । पुरुषसम्मितो यज्ञो यज्ञः पुरुषसम्मितः । अग्ने तदस्य कल्पय त्वं हि वेत्थ यथातथं स्वाहा । यत्पाकत्रा मनसा दीनदक्षान यज्ञस्य मन्वते मर्त्तासः । अग्निष्टद्धीता क्रतुविद्विजानन् यजिष्ठो देवाँ क्रतुशो यजाति स्वाहा । पाहि नो अग्न एनसे स्वाहा । पाहि नो विश्ववेदसे स्वाहा । यज्ञं पाहि विभावसो स्वाहा । सर्वं पाहि शतक्रतो स्वाहा । भूरग्नये च पृथिव्यै च महते च स्वाहा । भुवो वायवे चान्तरिक्षाय च महते च स्वाहा । सुवरादित्याय च दिवे च महते च स्वाहा । भूर्भुवः स्वश्चन्द्रमसे च नक्षत्रेभ्यश्च दिग्भ्यश्च महते च स्वाहा । नमो देवेभ्यः स्वधा पितृभ्यो भूर्भुवःस्वर्महरों स्वाहा । ओं स्वाहा । भूः स्वाहा । भुवः स्वाहा । स्वः स्वाहा । भूर्भुवःस्वः स्वाहा । यदस्य कर्मणो ऽत्यरीरिचं यद्वा न्यूनमिहाकरम् । अग्निष्टत् स्विष्टकृद्विद्वान् सर्वं स्विष्टं सुहुतं करोतु मे । अग्नये स्विष्टकृते सुहुतहुते सर्वहुते सर्वप्रायश्चित्ताहुतीनां कामानां समर्धयित्रे स्वाहा अदितेऽन्वमंस्थाः । अनुमतेऽन्वमंस्थाः । सरस्वतेऽन्वमंस्थाः । देव सवितः प्रासावीः । अग्ने व्रतपते व्रतम् चरिष्यामि तच्छकेयं तन्मे राध्यताम् । वायो व्रतपते व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यताम् । आदित्य व्रतपते व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यताम् । व्रतानां व्रतपते व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यताम् । अमूहमस्मि सा त्वं सा त्वमस्यमूहम् ऋगहमस्मि सा त्वं द्यौरहं पृथिवी त्वम् । मम हृदये हृदयं ते अस्तु । मम चित्ते चित्तमस्तु ते । मम वाचमेकमनाः शृणु । मामेवानुव्रता सहच्रया मया भव । चाक्रवाकं संवननं यन्नदीभ्य उदाहृतम् । यद्देवगन्धर्वो वित्तः संवननं तेन संवनिनौ स्वः । एकमिषे विष्णुस्त्वान्वेतु द्वे ऊर्जे विष्णुस्त्वान्वेतु त्रीणि व्रताय विष्णुस्त्वान्वेतु चत्वारि मायोभवाय विष्णुस्त्वान्वेतु पञ्च पशुभ्यो विष्णुस्त्वान्धेतु षड् रायस्पोषाय विष्णुस्त्वान्वेतु सप्त सप्तभ्यो होत्राभ्यो विष्णुस्त्वान्वेतु । सखायौ सप्तपदावभूव सख्यं ते गमेयं सख्यात्ते मा योषं सख्यान्मे मां योष्ठाः । सप्तऋषयः प्रथमां कृत्तिकानामरुन्धतीम् । ध्रुवतां ये ह निन्युः । षट् कृत्तिका मुख्ययोगं वहन्तीयमस्माकं भ्राजत्वष्टमी । ध्रुवं नमस्यामि मनसा ध्रुवेण ध्रुवं नो सख्यं दीर्घमायुश्च भूयात् । अद्रुग्धावस्मिंश्च परे च लोके ध्रुवं प्रविष्टौ स्याम शरणं सुखार्तौ । शन्न एधि द्विपदे शं चतुष्पदे । इह गावो निषीदन्त्विद्दाश्वा इह पूरुषाः । इहो सहस्रदक्षिणो अधिपूषा निषीदतु ४

इमान् लाजानावपामि समृद्धिकरणान्मम मम तुभ्यं च संवननं तदग्निरनुमन्यताम् । भगेन त्वा संसृजामि मासरेन सुरामिव । इयं नार्युपब्रूते अग्नौ लाजानावपन्ती । दीर्घायुरस्तु मे पतिरेधन्तां ज्ञातयो मम स्वाहा । इमं मे वरुण श्रुधी इवमद्या च मृडय । त्वामवस्युराचके स्वाहा । तत्वा यामि ब्रह्मणा वन्दमान-स्तदाशास्ते यजमानो हविर्भिः । अहेडमानो वरुणेह वोध्युरुशंस मा न आयुः प्रमोषीः स्वाहा । त्वन्नो अग्ने वरुणस्य विद्वान् देवस्य हेडोऽवयासिसीष्ठाः । यजिष्ठो वह्नितमः शोशुचानो विश्वा द्वेषाँसि प्रमुमुग्ध्यस्मत् स्वाहा । स त्वं नो अग्नेऽवमो भवोती नेदिष्ठो अस्या उषसो व्युष्टौ । अवयक्ष्व नो वरुणं रराणो वीहि मृडीकं सुहवो न एधि स्वाहा । त्वमग्ने अयास्ययासन्मनसा हितः । अयासन् हव्यमूहिषेऽयानो धेहि भेषजं स्वाहा । प्रजापते न त्वदेतान्पन्यो विश्वा जातानि परिता बभूव । यत्कामास्ते जुहुमस्तन्नो अस्तु वयँ स्याम पतयो रयीणां स्वाहा । यन्म आत्मनो मिन्दाभूदग्निस्तत्पुन-राहार्जातवेदा विचर्षणिः स्वाहा । पुनरग्निश्चक्षुरदात् पुनरिन्द्रो बृहस्पतिः । पुनर्मे अश्विना युवं चक्षुराधत्तमक्ष्योः स्वाहा । अनाज्ञातं यदाज्ञातं यज्ञस्य क्रियते मधु । अग्ने तदस्य कल्पय त्वं हि वेत्थ यथातथं स्वाहा । पुरुषसम्मितो यज्ञो यज्ञः पुरुषसम्मितः । अग्ने तदस्य कल्पय त्वं हि वेत्थ यथातथं स्वाहा । यत्पाकत्रा मनसा दीनदक्षान यज्ञस्य मन्वते मर्त्तासः । अग्निष्टद्धीता क्रतुविद्विजानन् यजिष्ठो देवाँ क्रतुशो यजाति स्वाहा । पाहि नो अग्न एनसे स्वाहा । पाहि नो विश्ववेदसे स्वाहा । यज्ञं पाहि विभावसो स्वाहा । सर्वं पाहि शतक्रतो स्वाहा । भूरग्नये च पृथिव्यै च महते च स्वाहा । भुवो वायवे चान्तरिक्षाय च महते च स्वाहा । सुवरादित्याय च दिवे च महते च स्वाहा । भूर्भुवः स्वश्चन्द्रमसे च नक्षत्रेभ्यश्च दिग्भ्यश्च महते च स्वाहा । नमो देवेभ्यः स्वधा पितृभ्यो भूर्भुवःस्वर्महरॐ स्वाहा । ॐ स्वाहा । भूः स्वाहा । भुवः स्वाहा । स्वः स्वाहा । भूर्भुवःस्वः स्वाहा । यदस्य कर्मणो ऽत्यरीरिचं यद्वा न्यूनमिहाकरम् । अग्निष्टत् स्विष्टकृद्विद्वान् सर्वं स्विष्टं सुहुतं करोतु मे । अग्नये स्विष्टकृते सुहुतहुते सर्वहुते सर्वप्रायश्चित्ताहुतीनां कामानां समर्धयित्रे स्वाहा अदितेऽन्वमंस्थाः । अनुमतेऽन्वमंस्थाः । सरस्वतेऽन्वमंस्थाः । देव सवितः प्रासावीः । अग्ने व्रतपते व्रतम् चरिष्यामि तच्छकेयं तन्मे राध्यताम् । वायो व्रतपते व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यताम् । आदित्य व्रतपते व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यताम् । व्रतानां व्रतपते व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यताम् । अमूहमस्मि सा त्वं सा त्वमस्यमूहम् ऋगहमस्मि सा त्वं द्यौरहं पृथिवी त्वम् । मम हृदये हृदयं ते अस्तु । मम चित्ते चित्तमस्तु ते । मम वाचमेकमनाः शृणु । मामेवानुव्रता सहच्रया मया भव । चाक्रवाकं संवननं यन्नदीभ्य उदाहृतम् । यद्देवगन्धर्वो वित्तः संवननं तेन संवनिनौ स्वः । एकमिषे विष्णुस्त्वान्वेतु द्वे ऊर्जे विष्णुस्त्वान्वेतु त्रीणि व्रताय विष्णुस्त्वान्वेतु चत्वारि मायोभवाय विष्णुस्त्वान्वेतु पञ्च पशुभ्यो विष्णुस्त्वान्धेतु षड् रायस्पोषाय विष्णुस्त्वान्वेतु सप्त सप्तभ्यो होत्राभ्यो विष्णुस्त्वान्वेतु । सखायौ सप्तपदावभूव सख्यं ते गमेयं सख्यात्ते मा योषं सख्यान्मे मां योष्ठाः । सप्तऋषयः प्रथमां कृत्तिकानामरुन्धतीम् । ध्रुवतां ये ह निन्युः । षट् कृत्तिका मुख्ययोगं वहन्तीयमस्माकं भ्राजत्वष्टमी । ध्रुवं नमस्यामि मनसा ध्रुवेण ध्रुवं नो सख्यं दीर्घमायुश्च भूयात् । अद्रुग्धावस्मिंश्च परे च लोके ध्रुवं प्रविष्टौ स्याम शरणं सुखार्तौ । शन्न एधि द्विपदे शं चतुष्पदे । इह गावो निषीदन्त्विद्दाश्वा इह पूरुषाः । इहो सहस्रदक्षिणो अधिपूषा निषीदतु ४


53

Ev' iÃtIym;Sq;Py prITy juhoit ) tq; tOtIym( ) yq;ytnmupveXy anUy;jsÉm/m;d;y dVy;R v;¨yoŒ/Rm/Rm;d;y dVy;Rmg[ynáÿ_ m?y' c a;JySq;Ly;' mUlmnáÿ_ ) punrip dVy;Rmg[' m?y' c a;JySq;Ly;' mUlmnáÿ_ ) punrip a;JySq;Ly;' mUl' m?y' c;g[' c dVy;Rm( ) aqwkù tO,' in/;y;p ¬pSpOXy ²x·m¦* p[hret( ) n;Tyg[' p[hret( ydTyg[' p[hred( ”it b[;÷,m( ) i]¨´Ty tO,m-Pynup[hret( ) a©‘²l' i]¨´My p[;,Sq;n' c+v;id s'ÉmXy pár/In;d;y m?ym' p[qm' p[hret( ) yugpd( d²=,muÿr' c ) è?veR sÉm/* p[hrit ) ¬ÿr;/Rm©;reWUpohit ) s'§;ve,;É.juüy;t( ) aq páriWit ) yq; purSt;d( aNvm'Sq;" p[;s;vI" ”it mN];Nt;n( s¥mit ) p[,It;p[,y-nm;d;y;g[e,;ɦ' párúTy d²=,en;ɦ' c;pre,;ɦ' c;Xmno dexe in/;y yq;xáÿ_ d²=,;' b[÷,e dæv; p[;g;id p[itidx' tUã,I' m;jRyte ) ik²dvÉsCy hSten m;jRyet( ) a;po ih Ï; myo.uv ”it itsOÉ." ihry;m( ) EtiSmn( k;le b[÷; yq;p[p¥mupinã£;m,Émit ) p[;yɒæ;;id a; b[÷, ¬pinã£;m,;t( svRdvIRhom;n;meW sm;nm( ) a] gurve vr' dd;it ) aq devt;mupitÏte a¦e v[tpte v[t' cárãy;Ém ”Tyetw" ) amUhmiSm ”Tyq;Sy; d²=,e k,Re jpit ) aq;Sy; d²=,en hSten d²=,m's-mupyuRpár avmOXy údydexmÉ.mOxit mm údye údy' te aStu ”it Ã;>y;m( ) aq;pre,;ɦÉmd'ivã,u£m;t( p[£;mit EkÉmWe ivã,uSTv;Nvetu ”it ) mn;g( d²=,' pUveR p;d' p[hrit ) sVyen;nuinã£;mit ) a]wv s¢m' pd' iv£mte ) n;ɦmit p[Cyvte ) s%;y* s¢pd;v.Uv ”it s¢me pde jpit ) aq;pre,;ɦmud„Ÿ%iStÏn( s¢AWInupinÏte s¢ AWy" p[qm;' Õiÿk;n;m( ”it ) aq /[uvmupitÏte /[uv' nmSy;Ém ”it ) muôtRmupivXy a*p;sn;ɦm;hvnIy;k;re kÚ<@¼ in/;y;] sdSy; a;xIy;Rd' kÚyR²Nt ) aq v[j' p[p´te ) aq;Sy; d²=,en hSten d²=,' p;É,' párgOç d²=,;' Ã;reyImÉ.mOxit x¥ EÉ/ iÃpde x' ctuãpd ”it ) Evmuÿr;m( ) ag;r' p[ivXy;n@‘he cmRy;/;y p[JvlÉyTv; hSten v[IhIn( juüy;d( a¦ye Sv;h; p[j;ptye Sv;h; ”it s;y' sUy;Ry Sv;h; p[j;ptye Sv;h; ”it p[;t" ) aidteŒNvm'Sq; ”it páriWCy knIyStSy pUv| üTvoÿr' .Uyo juüy;d( ”it b[;÷,m( ) Evm*p;sne juhoit ) aq;pr' pˆI' .ojyet( ) tSm;É¥Tyo /;yoRŒnugto mNQy" Åoi]y;g;r;Ã;h;yR" ) p[;yɒÿ' juhoit ay;’;¦ernÉ.xStI’ sTyÉmTvmy; aÉs ) ays; mns; /OtoŒys; hVymUihWeŒy;no /eih .eWj' Sv;h; ”it }yhe pyRpete inXyɦp[itÏ;pn;id p[Ésõ' d;ivRhoÉmkm; r;·^.OÎo ivv;hp[Õit' nyeLl;j;idsM.;rvj| p[itt¶m;jRnv;m"pár/;nvjRm( EvmeW sveRW;' ivv;hp[Õitm( ) a;k;l' p[;yɒÿ' juhoit a¦e p[;yɒÿ ”it ctsOÉ." ) v;¨y;' dMpit>y;' SviSt .vNto b[uvNtu ”it ) yuv;>y;' dMpit>y;' SviSt ”it p[itvcnm( ) aq;Sy; ¬pSqmÉ.mOxit ²xven Tv;É.mOx;Ém ”it ) p[its'ivxit AW.e, SkNd;Ém ”it ) rTyNt' ÕTv; jpet( a; te yoin' g.R Etu ”it itsOÉ." ) Evmev m;És m;SyOtu-bell;y;' s'itÏte .;yoRpymnm( 3

evaM dvitIyamAsthApya parItya juhoti , tathA tqtIyam , yathAyatanamupavefya anUyAjasamidhamAdAya darvyA vAruNyau cAgnivAruNyau meSajavanaspatiM prAjApatyaM sauviSTakqtaM ca hutvA purastAt sviSTakqtaM prAyafcittaM juhoti yanma Atmana iti paxca , pAhi no agna enasa iti caiSo'nuvAkaH , atra mahAvyAhqtibhirhutvA bhUragnaye ca pqthivyai ca mahate ca svAhA iti atraiva praNavaM juhuyAd vyAhqtibhiH samastAbhifca , atha madhyamaM paridhimaktvA dakSiNArdhe ca apa upaspqfya uttarArdhaM ca paristaraNe-bhyo'rdhamardhamAdAya darvyAmagrayanakti madhyaM ca AjyasthAlyAM mUlamanakti , punarapi darvyAmagraM madhyaM ca AjyasthAlyAM mUlamanakti , punarapi AjyasthAlyAM mUlaM madhyaM cAgraM ca darvyAm , athaikaM tqNaM nidhAyApa upaspqfya fiSTamagnau praharet , nAtyagraM praharet yadatyagraM prahared iti brAhmaNam , trirudyatya tqNama-pyanupraharet , azguliM trirudyamya prANasthAnaM cakSvAdi saMmifya paridhInAdAya madhyamaM prathamaM praharet , yugapad dakSiNamuttaraM ca , Urdhve samidhau praharati , uttarArdhamazgAreSUpohati , saMsrAveNAbhijuhuyAt , atha pariSixcati , yathA purastAd anvamaMsthAH prAsAvIH iti mantrAntAn sannamati , praNItApraNaya-namAdAyAgreNAgniM parihqtya dakSiNenAgniM cApareNAgniM cAfmano defe nidhAya yathAfakti dakSiNAM brahmaNe dattvA prAgAdi pratidifaM tUSNIM mArjayate , kixcidavasicya hastena mArjayet , Apo hi SThA mayobhuva iti tisqbhiH hiraNyavarNAH fucayaH pAvakA iti catasqbhiH pavamAnaH suvarjana ityete-nAnuvAkena kayAnafcitra Abhuvad iti tisqbhiH prAjApatyaM pavitram iti dvAbhyAm , etasmin kAle brahmA yathAprapannamupaniSkrAmaNamiti , prAyafcittAdi A brahmaNa upaniSkrAmaNAt sarvadarvIhomAnAmeSa samAnam , atra gurave varaM dadAti , atha devatAmupatiSThate agne vratapate vrataM cariSyAmi ityetaiH , amUhamasmi ityathAsyA dakSiNe karNe japati , athAsyA dakSiNena hastena dakSiNamaMsa-muparyupari avamqfya hqdayadefamabhimqfati mama hqdaye hqdayaM te astu iti dvAbhyAm , athApareNAgnimidaMviSNukramAt prakrAmati ekamiSe viSNustvAnvetu iti , manAg dakSiNaM pUrve pAdaM praharati , savyenAnuniSkrAmati , atraiva saptamaM padaM vikramate , nAgnimati pracyavate , sakhAyau saptapadAvabhUva iti saptame pade japati , athApareNAgnimudazmukhastiSThan saptaqSInupaniSThate sapta qSayaH prathamAM kqttikAnAm iti , atha dhruvamupatiSThate dhruvaM namasyAmi iti , muhUrtamupavifya aupAsanAgnimAhavanIyAkAre kuNDe nidhAyAtra sadasyA AfIryAdaM kuryanti , atha vrajaM prapadyate , athAsyA dakSiNena hastena dakSiNaM pANiM parigqhya dakSiNAM dvAreyImabhimqfati fanna edhi dvipade faM catuSpada iti , evamuttarAm , agAraM pravifyAnaDuhe carmaNyuttare lomnyupavifati iha gAvo niSIdantu iti , jxAtisambhASAvAsAte , brahmacAriNAvalaMkurvaNau tryahaM vrataM careyAtAmakSAra-lavaNamafamIdhAnyaM bhuxjAnAvadhaHfAyinAvasaMvartamAnau sahacaryAtAm , sAyaM-prAtaraupAsane juhoti vrIhibhiryavairvA , sAyaM prathamamagnimupasamAdhAya paristIrya prakSALya sthAlIM niSTapya sammqjya ekamuSTiM vrIhInopya paryagni kqtvA gandhapuSpairagnimalaMkqtya indrAyAgraye yamAya nirqtyai varuNAya vAyave somAyefAnAyeti prAgAdi pratidifaM pafcAdAtmAnamalaMkqtya apa upaspqfya sapavitrapANiH adi-te'numanyasva iti pariSicya samidhamabhyAdhAya prajvalayitvA hastena vrIhIn juhuyAd agnaye svAhA prajApataye svAhA iti sAyaM sUryAya svAhA prajApataye svAhA iti prAtaH , adite'nvamaMsthA iti pariSicya kanIyastasya pUrvaM hutvottaraM bhUyo juhuyAd iti brAhmaNam , evamaupAsane juhoti , athAparaM patnIM bhojayet , tasmAnnityo dhAryo'nugato manthyaH frotriyAgArAdvAhAryaH , prAyafcittaM juhoti ayAfcAgneranabhifastIfca satyamitvamayA asi , ayasA manasA dhqto'yasA havyamUhiSe'yAno dhehi bheSajaM svAhA iti tryahe paryapete nifyagnipratiSThApanAdi prasiddhaM dArvihomikamA rASTrabhqdbhyo vivAhaprakqtiM nayellAjAdisambhAravarjaM pratitaddamArjanavAmaHparidhAnavarjam evameSa sarveSAM vivAhaprakqtim , AkAlaM prAyafcittaM juhoti agne prAyafcitta iti catasqbhiH , vAruNyAdi samAnam , vratavisargaH , atha vrataM vimqjate agne vratapate vratamacAriSam ityetaiH , atha puNyAhaM vAcayitvA AvAbhyAM dampatibhyAM svasti bhavanto bruvantu iti , yuvAbhyAM dampatibhyAM svasti iti prativacanam , athAsyA upasthamabhimqfati fivena tvAbhimqfAmi iti , pratisaMvifati qSabheNa skandAmi iti , ratyantaM kqtvA japet A te yoniM garbha etu iti tisqbhiH , evameva mAsi mAsyqtu-belalAyAM saMtiSThate bhAryopayamanam 3

evaM dvitIyamAsthApya parItya juhoti , tathA tqtIyam , yathAyatanamupavefya anUyAjasamidhamAdAya darvyA vAruNyau cAgnivAruNyau meSajavanaspatiM prAjApatyaM sauviSTakqtaM ca hutvA purastAt sviSTakqtaM prAyafcittaM juhoti yanma Atmana iti paxca , pAhi no agna enasa iti caiSo'nuvAkaH , atra mahAvyAhqtibhirhutvA bhUragnaye ca pqthivyai ca mahate ca svAhA iti atraiva praNavaM juhuyAd vyAhqtibhiH samastAbhifca , atha madhyamaM paridhimaktvA dakSiNArdhe ca apa upaspqfya uttarArdhaM ca paristaraNe-bhyo'rdhamardhamAdAya darvyAmagrayanakti madhyaM ca AjyasthAlyAM mUlamanakti , punarapi darvyAmagraM madhyaM ca AjyasthAlyAM mUlamanakti , punarapi AjyasthAlyAM mUlaM madhyaM cAgraM ca darvyAm , athaikaM tqNaM nidhAyApa upaspqfya fiSTamagnau praharet , nAtyagraM praharet yadatyagraM prahared iti brAhmaNam , trirudyatya tqNama-pyanupraharet , azguliM trirudyamya prANasthAnaM cakSvAdi saMmifya paridhInAdAya madhyamaM prathamaM praharet , yugapad dakSiNamuttaraM ca , Urdhve samidhau praharati , uttarArdhamazgAreSUpohati , saMsrAveNAbhijuhuyAt , atha pariSixcati , yathA purastAd anvamaMsthAH prAsAvIH iti mantrAntAn sannamati , praNItApraNaya-namAdAyAgreNAgniM parihqtya dakSiNenAgniM cApareNAgniM cAfmano defe nidhAya yathAfakti dakSiNAM brahmaNe dattvA prAgAdi pratidifaM tUSNIM mArjayate , kixcidavasicya hastena mArjayet , Apo hi SThA mayobhuva iti tisqbhiH hiraNyavarNAH fucayaH pAvakA iti catasqbhiH pavamAnaH suvarjana ityete-nAnuvAkena kayAnafcitra Abhuvad iti tisqbhiH prAjApatyaM pavitram iti dvAbhyAm , etasmin kAle brahmA yathAprapannamupaniSkrAmaNamiti , prAyafcittAdi A brahmaNa upaniSkrAmaNAt sarvadarvIhomAnAmeSa samAnam , atra gurave varaM dadAti , atha devatAmupatiSThate agne vratapate vrataM cariSyAmi ityetaiH , amUhamasmi ityathAsyA dakSiNe karNe japati , athAsyA dakSiNena hastena dakSiNamaMsa-muparyupari avamqfya hqdayadefamabhimqfati mama hqdaye hqdayaM te astu iti dvAbhyAm , athApareNAgnimidaMviSNukramAt prakrAmati ekamiSe viSNustvAnvetu iti , manAg dakSiNaM pUrve pAdaM praharati , savyenAnuniSkrAmati , atraiva saptamaM padaM vikramate , nAgnimati pracyavate , sakhAyau saptapadAvabhUva iti saptame pade japati , athApareNAgnimudazmukhastiSThan saptaqSInupaniSThate sapta qSayaH prathamAM kqttikAnAm iti , atha dhruvamupatiSThate dhruvaM namasyAmi iti , muhUrtamupavifya aupAsanAgnimAhavanIyAkAre kuNDe nidhAyAtra sadasyA AfIryAdaM kuryanti , atha vrajaM prapadyate , athAsyA dakSiNena hastena dakSiNaM pANiM parigqhya dakSiNAM dvAreyImabhimqfati fanna edhi dvipade faM catuSpada iti , evamuttarAm , agAraM pravifyAnaDuhe carmaNyuttare lomnyupavifati iha gAvo niSIdantu iti , jxAtisambhASAvAsAte , brahmacAriNAvalaMkurvaNau tryahaM vrataM careyAtAmakSAra-lavaNamafamIdhAnyaM bhuxjAnAvadhaHfAyinAvasaMvartamAnau sahacaryAtAm , sAyaM-prAtaraupAsane juhoti vrIhibhiryavairvA , sAyaM prathamamagnimupasamAdhAya paristIrya prakSA[L]ya sthAlIM niSTapya sammqjya ekamuSTiM vrIhInopya paryagni kqtvA gandhapuSpairagnimalaMkqtya indrAyAgraye yamAya nirqtyai varuNAya vAyave somAyefAnAyeti prAgAdi pratidifaM pafcAdAtmAnamalaMkqtya apa upaspqfya sapavitrapANiH adi-te'numanyasva iti pariSicya samidhamabhyAdhAya prajvalayitvA hastena vrIhIn juhuyAd agnaye svAhA prajApataye svAhA iti sAyaM sUryAya svAhA prajApataye svAhA iti prAtaH , adite'nvamaMsthA iti pariSicya kanIyastasya pUrvaM hutvottaraM bhUyo juhuyAd iti brAhmaNam , evamaupAsane juhoti , athAparaM patnIM bhojayet , tasmAnnityo dhAryo'nugato manthyaH frotriyAgArAdvAhAryaH , prAyafcittaM juhoti ayAfcAgneranabhifastIfca satyamitvamayA asi , ayasA manasA dhqto'yasA havyamUhiSe'yAno dhehi bheSajaM svAhA iti tryahe paryapete nifyagnipratiSThApanAdi prasiddhaM dArvihomikamA rASTrabhqdbhyo vivAhaprakqtiM nayellAjAdisambhAravarjaM pratitaddamArjanavAmaHparidhAnavarjam evameSa sarveSAM vivAhaprakqtim , AkAlaM prAyafcittaM juhoti agne prAyafcitta iti catasqbhiH , vAruNyAdi samAnam , vratavisargaH , atha vrataM vimqjate agne vratapate vratamacAriSam ityetaiH , atha puNyAhaM vAcayitvA AvAbhyAM dampatibhyAM svasti bhavanto bruvantu iti , yuvAbhyAM dampatibhyAM svasti iti prativacanam , athAsyA upasthamabhimqfati fivena tvAbhimqfAmi iti , pratisaMvifati qSabheNa skandAmi iti , ratyantaM kqtvA japet A te yoniM garbha etu iti tisqbhiH , evameva mAsi mAsyqtu-belalAyAM saMtiSThate bhAryopayamanam 3

एवं द्वितीयमास्थाप्य परीत्य जुहोति । तथा तृतीयम् । यथायतनमुपवेश्य अनूयाजसमिधमादाय दर्व्या वारुण्यौ चाग्निवारुण्यौ मेषजवनस्पतिं प्राजापत्यं सौविष्टकृतं च हुत्वा पुरस्तात् स्विष्टकृतं प्रायश्चित्तं जुहोति यन्म आत्मन इति पञ्च । पाहि नो अग्न एनस इति चैषोऽनुवाकः । अत्र महाव्याहृतिभिर्हुत्वा भूरग्नये च पृथिव्यै च महते च स्वाहा इति अत्रैव प्रणवं जुहुयाद् व्याहृतिभिः समस्ताभिश्च । अथ मध्यमं परिधिमक्त्वा दक्षिणार्धे च अप उपस्पृश्य उत्तरार्धं च परिस्तरणे-भ्योऽर्धमर्धमादाय दर्व्यामग्रयनक्ति मध्यं च आज्यस्थाल्यां मूलमनक्ति । पुनरपि दर्व्यामग्रं मध्यं च आज्यस्थाल्यां मूलमनक्ति । पुनरपि आज्यस्थाल्यां मूलं मध्यं चाग्रं च दर्व्याम् । अथैकं तृणं निधायाप उपस्पृश्य शिष्टमग्नौ प्रहरेत् । नात्यग्रं प्रहरेत् यदत्यग्रं प्रहरेद् इति ब्राह्मणम् । त्रिरुद्यत्य तृणम-प्यनुप्रहरेत् । अङ्गुलिं त्रिरुद्यम्य प्राणस्थानं चक्ष्वादि संमिश्य परिधीनादाय मध्यमं प्रथमं प्रहरेत् । युगपद् दक्षिणमुत्तरं च । ऊर्ध्वे समिधौ प्रहरति । उत्तरार्धमङ्गारेषूपोहति । संस्रावेणाभिजुहुयात् । अथ परिषिञ्चति । यथा पुरस्ताद् अन्वमंस्थाः प्रासावीः इति मन्त्रान्तान् सन्नमति । प्रणीताप्रणय-नमादायाग्रेणाग्निं परिहृत्य दक्षिणेनाग्निं चापरेणाग्निं चाश्मनो देशे निधाय यथाशक्ति दक्षिणां ब्रह्मणे दत्त्वा प्रागादि प्रतिदिशं तूष्णीं मार्जयते । किञ्चिदवसिच्य हस्तेन मार्जयेत् । आपो हि ष्ठा मयोभुव इति तिसृभिः हिरण्यवर्णाः शुचयः पावका इति चतसृभिः पवमानः सुवर्जन इत्येते-नानुवाकेन कयानश्चित्र आभुवद् इति तिसृभिः प्राजापत्यं पवित्रम् इति द्वाभ्याम् । एतस्मिन् काले ब्रह्मा यथाप्रपन्नमुपनिष्क्रामणमिति । प्रायश्चित्तादि आ ब्रह्मण उपनिष्क्रामणात् सर्वदर्वीहोमानामेष समानम् । अत्र गुरवे वरं ददाति । अथ देवतामुपतिष्ठते अग्ने व्रतपते व्रतं चरिष्यामि इत्येतैः । अमूहमस्मि इत्यथास्या दक्षिणे कर्णे जपति । अथास्या दक्षिणेन हस्तेन दक्षिणमंस-मुपर्युपरि अवमृश्य हृदयदेशमभिमृशति मम हृदये हृदयं ते अस्तु इति द्वाभ्याम् । अथापरेणाग्निमिदंविष्णुक्रमात् प्रक्रामति एकमिषे विष्णुस्त्वान्वेतु इति । मनाग् दक्षिणं पूर्वे पादं प्रहरति । सव्येनानुनिष्क्रामति । अत्रैव सप्तमं पदं विक्रमते । नाग्निमति प्रच्यवते । सखायौ सप्तपदावभूव इति सप्तमे पदे जपति । अथापरेणाग्निमुदङ्मुखस्तिष्ठन् सप्तऋषीनुपनिष्ठते सप्त ऋषयः प्रथमां कृत्तिकानाम् इति । अथ ध्रुवमुपतिष्ठते ध्रुवं नमस्यामि इति । मुहूर्तमुपविश्य औपासनाग्निमाहवनीयाकारे कुण्डे निधायात्र सदस्या आशीर्यादं कुर्यन्ति । अथ व्रजं प्रपद्यते । अथास्या दक्षिणेन हस्तेन दक्षिणं पाणिं परिगृह्य दक्षिणां द्वारेयीमभिमृशति शन्न एधि द्विपदे शं चतुष्पद इति । एवमुत्तराम् । अगारं प्रविश्यानडुहे चर्मण्युत्तरे लोम्न्युपविशति इह गावो निषीदन्तु इति । ज्ञातिसम्भाषावासाते । ब्रह्मचारिणावलंकुर्वणौ त्र्यहं व्रतं चरेयातामक्षार-लवणमशमीधान्यं भुञ्जानावधःशायिनावसंवर्तमानौ सहचर्याताम् । सायं-प्रातरौपासने जुहोति व्रीहिभिर्यवैर्वा । सायं प्रथममग्निमुपसमाधाय परिस्तीर्य प्रक्षाळ्य स्थालीं निष्टप्य सम्मृज्य एकमुष्टिं व्रीहीनोप्य पर्यग्नि कृत्वा गन्धपुष्पैरग्निमलंकृत्य इन्द्रायाग्रये यमाय निरृत्यै वरुणाय वायवे सोमायेशानायेति प्रागादि प्रतिदिशं पश्चादात्मानमलंकृत्य अप उपस्पृश्य सपवित्रपाणिः अदि-तेऽनुमन्यस्व इति परिषिच्य समिधमभ्याधाय प्रज्वलयित्वा हस्तेन व्रीहीन् जुहुयाद् अग्नये स्वाहा प्रजापतये स्वाहा इति सायं सूर्याय स्वाहा प्रजापतये स्वाहा इति प्रातः । अदितेऽन्वमंस्था इति परिषिच्य कनीयस्तस्य पूर्वं हुत्वोत्तरं भूयो जुहुयाद् इति ब्राह्मणम् । एवमौपासने जुहोति । अथापरं पत्नीं भोजयेत् । तस्मान्नित्यो धार्योऽनुगतो मन्थ्यः श्रोत्रियागाराद्वाहार्यः । प्रायश्चित्तं जुहोति अयाश्चाग्नेरनभिशस्तीश्च सत्यमित्वमया असि । अयसा मनसा धृतोऽयसा हव्यमूहिषेऽयानो धेहि भेषजं स्वाहा इति त्र्यहे पर्यपेते निश्यग्निप्रतिष्ठापनादि प्रसिद्धं दार्विहोमिकमा राष्ट्रभृद्भ्यो विवाहप्रकृतिं नयेल्लाजादिसम्भारवर्जं प्रतितद्दमार्जनवामःपरिधानवर्जम् एवमेष सर्वेषां विवाहप्रकृतिम् । आकालं प्रायश्चित्तं जुहोति अग्ने प्रायश्चित्त इति चतसृभिः । वारुण्यादि समानम् । व्रतविसर्गः । अथ व्रतं विमृजते अग्ने व्रतपते व्रतमचारिषम् इत्येतैः । अथ पुण्याहं वाचयित्वा आवाभ्यां दम्पतिभ्यां स्वस्ति भवन्तो ब्रुवन्तु इति । युवाभ्यां दम्पतिभ्यां स्वस्ति इति प्रतिवचनम् । अथास्या उपस्थमभिमृशति शिवेन त्वाभिमृशामि इति । प्रतिसंविशति ऋषभेण स्कन्दामि इति । रत्यन्तं कृत्वा जपेत् आ ते योनिं गर्भ एतु इति तिसृभिः । एवमेव मासि मास्यृतु-बेललायां संतिष्ठते भार्योपयमनम् ३

एवं द्वितीयमास्थाप्य परीत्य जुहोति । तथा तृतीयम् । यथायतनमुपवेश्य अनूयाजसमिधमादाय दर्व्या वारुण्यौ चाग्निवारुण्यौ मेषजवनस्पतिं प्राजापत्यं सौविष्टकृतं च हुत्वा पुरस्तात् स्विष्टकृतं प्रायश्चित्तं जुहोति यन्म आत्मन इति पञ्च । पाहि नो अग्न एनस इति चैषोऽनुवाकः । अत्र महाव्याहृतिभिर्हुत्वा भूरग्नये च पृथिव्यै च महते च स्वाहा इति अत्रैव प्रणवं जुहुयाद् व्याहृतिभिः समस्ताभिश्च । अथ मध्यमं परिधिमक्त्वा दक्षिणार्धे च अप उपस्पृश्य उत्तरार्धं च परिस्तरणे-भ्योऽर्धमर्धमादाय दर्व्यामग्रयनक्ति मध्यं च आज्यस्थाल्यां मूलमनक्ति । पुनरपि दर्व्यामग्रं मध्यं च आज्यस्थाल्यां मूलमनक्ति । पुनरपि आज्यस्थाल्यां मूलं मध्यं चाग्रं च दर्व्याम् । अथैकं तृणं निधायाप उपस्पृश्य शिष्टमग्नौ प्रहरेत् । नात्यग्रं प्रहरेत् यदत्यग्रं प्रहरेद् इति ब्राह्मणम् । त्रिरुद्यत्य तृणम-प्यनुप्रहरेत् । अङ्गुलिं त्रिरुद्यम्य प्राणस्थानं चक्ष्वादि संमिश्य परिधीनादाय मध्यमं प्रथमं प्रहरेत् । युगपद् दक्षिणमुत्तरं च । ऊर्ध्वे समिधौ प्रहरति । उत्तरार्धमङ्गारेषूपोहति । संस्रावेणाभिजुहुयात् । अथ परिषिञ्चति । यथा पुरस्ताद् अन्वमंस्थाः प्रासावीः इति मन्त्रान्तान् सन्नमति । प्रणीताप्रणय-नमादायाग्रेणाग्निं परिहृत्य दक्षिणेनाग्निं चापरेणाग्निं चाश्मनो देशे निधाय यथाशक्ति दक्षिणां ब्रह्मणे दत्त्वा प्रागादि प्रतिदिशं तूष्णीं मार्जयते । किञ्चिदवसिच्य हस्तेन मार्जयेत् । आपो हि ष्ठा मयोभुव इति तिसृभिः हिरण्यवर्णाः शुचयः पावका इति चतसृभिः पवमानः सुवर्जन इत्येते-नानुवाकेन कयानश्चित्र आभुवद् इति तिसृभिः प्राजापत्यं पवित्रम् इति द्वाभ्याम् । एतस्मिन् काले ब्रह्मा यथाप्रपन्नमुपनिष्क्रामणमिति । प्रायश्चित्तादि आ ब्रह्मण उपनिष्क्रामणात् सर्वदर्वीहोमानामेष समानम् । अत्र गुरवे वरं ददाति । अथ देवतामुपतिष्ठते अग्ने व्रतपते व्रतं चरिष्यामि इत्येतैः । अमूहमस्मि इत्यथास्या दक्षिणे कर्णे जपति । अथास्या दक्षिणेन हस्तेन दक्षिणमंस-मुपर्युपरि अवमृश्य हृदयदेशमभिमृशति मम हृदये हृदयं ते अस्तु इति द्वाभ्याम् । अथापरेणाग्निमिदंविष्णुक्रमात् प्रक्रामति एकमिषे विष्णुस्त्वान्वेतु इति । मनाग् दक्षिणं पूर्वे पादं प्रहरति । सव्येनानुनिष्क्रामति । अत्रैव सप्तमं पदं विक्रमते । नाग्निमति प्रच्यवते । सखायौ सप्तपदावभूव इति सप्तमे पदे जपति । अथापरेणाग्निमुदङ्मुखस्तिष्ठन् सप्तऋषीनुपनिष्ठते सप्त ऋषयः प्रथमां कृत्तिकानाम् इति । अथ ध्रुवमुपतिष्ठते ध्रुवं नमस्यामि इति । मुहूर्तमुपविश्य औपासनाग्निमाहवनीयाकारे कुण्डे निधायात्र सदस्या आशीर्यादं कुर्यन्ति । अथ व्रजं प्रपद्यते । अथास्या दक्षिणेन हस्तेन दक्षिणं पाणिं परिगृह्य दक्षिणां द्वारेयीमभिमृशति शन्न एधि द्विपदे शं चतुष्पद इति । एवमुत्तराम् । अगारं प्रविश्यानडुहे चर्मण्युत्तरे लोम्न्युपविशति इह गावो निषीदन्तु इति । ज्ञातिसम्भाषावासाते । ब्रह्मचारिणावलंकुर्वणौ त्र्यहं व्रतं चरेयातामक्षार-लवणमशमीधान्यं भुञ्जानावधःशायिनावसंवर्तमानौ सहचर्याताम् । सायं-प्रातरौपासने जुहोति व्रीहिभिर्यवैर्वा । सायं प्रथममग्निमुपसमाधाय परिस्तीर्य प्रक्षाळ्य स्थालीं निष्टप्य सम्मृज्य एकमुष्टिं व्रीहीनोप्य पर्यग्नि कृत्वा गन्धपुष्पैरग्निमलंकृत्य इन्द्रायाग्रये यमाय निरृत्यै वरुणाय वायवे सोमायेशानायेति प्रागादि प्रतिदिशं पश्चादात्मानमलंकृत्य अप उपस्पृश्य सपवित्रपाणिः अदि-तेऽनुमन्यस्व इति परिषिच्य समिधमभ्याधाय प्रज्वलयित्वा हस्तेन व्रीहीन् जुहुयाद् अग्नये स्वाहा प्रजापतये स्वाहा इति सायं सूर्याय स्वाहा प्रजापतये स्वाहा इति प्रातः । अदितेऽन्वमंस्था इति परिषिच्य कनीयस्तस्य पूर्वं हुत्वोत्तरं भूयो जुहुयाद् इति ब्राह्मणम् । एवमौपासने जुहोति । अथापरं पत्नीं भोजयेत् । तस्मान्नित्यो धार्योऽनुगतो मन्थ्यः श्रोत्रियागाराद्वाहार्यः । प्रायश्चित्तं जुहोति अयाश्चाग्नेरनभिशस्तीश्च सत्यमित्वमया असि । अयसा मनसा धृतोऽयसा हव्यमूहिषेऽयानो धेहि भेषजं स्वाहा इति त्र्यहे पर्यपेते निश्यग्निप्रतिष्ठापनादि प्रसिद्धं दार्विहोमिकमा राष्ट्रभृद्भ्यो विवाहप्रकृतिं नयेल्लाजादिसम्भारवर्जं प्रतितद्दमार्जनवामःपरिधानवर्जम् एवमेष सर्वेषां विवाहप्रकृतिम् । आकालं प्रायश्चित्तं जुहोति अग्ने प्रायश्चित्त इति चतसृभिः । वारुण्यादि समानम् । व्रतविसर्गः । अथ व्रतं विमृजते अग्ने व्रतपते व्रतमचारिषम् इत्येतैः । अथ पुण्याहं वाचयित्वा आवाभ्यां दम्पतिभ्यां स्वस्ति भवन्तो ब्रुवन्तु इति । युवाभ्यां दम्पतिभ्यां स्वस्ति इति प्रतिवचनम् । अथास्या उपस्थमभिमृशति शिवेन त्वाभिमृशामि इति । प्रतिसंविशति ऋषभेण स्कन्दामि इति । रत्यन्तं कृत्वा जपेत् आ ते योनिं गर्भ एतु इति तिसृभिः । एवमेव मासि मास्यृतु-बेललायां संतिष्ठते भार्योपयमनम् ३


59

aq;t" Sq;grmlû;r' v+y;m" ) a;dx| c;ïn' c;ht' v;s" svRsurÉ.t' v[IhIn( ëWduple ”TyeteŒSy sM.;r; ¬pKlO¢; .v²Nt ) p;É,g[h,;dU?v| o.Ute ÅUv;R xuro v; Sy;lo v; gomyen gocmRm;]' cturÅ' Sqi<@lmup²lPy p[o+y l=,mu®Ll:y;²ºr>yu+y xuÉc xuKlm-n;{Rm;Cz;´ sup[=;²Âtp;É,p;d;vp a;cMy piv]p;,I Sqi<@lSy;-pr;/eR dMptI ¬pivxt ) pUv;R/eR v[IhInvk¡yR ëWduple p[itÏ;Py;hten v;ss; párve·yit ) gN/puãp/UpdIpw" yv;=tt<@‘lwr>yCyR purSt;d( dxhot;r' sgOh' jpit Écáÿ" §ug( ”it ctuhoRt;r' d²=,t" pOÉqvI ”it phot;r' p’;d( aɦhoRt; ”it W—ot;rmuÿrt" sUy| te c=u" ”it s¢hot;rmupár·;d( mh;hivhoRt; ”it ) EtiSmn( k;le vrSy .ÉgNypre, ëWdupl;>y;' p[;›ÚpivXy svRsurÉ.t' ip‚; devt;>yo inve´;ïnen;Û¹ ) a;dxRmve=Tv; xeWe, duihtrmlûŽTy mu%e aɦyRjuÉ.R" seneN{Sy ”it p’;Æ;m;trm( ) y°;] ²S]y a;üStt( kÚvR²Nt ) s; ip[y; .vit ) ip[yo hwv .vit ”it b[;÷,m( 1

athAtaH sthAgaramalazkAraM vakSyAmaH , AdarfaM cAxjanaM cAhataM vAsaH sarvasurabhitaM vrIhIn dqSadupale ityete'sya sambhArA upakl\qptA bhavanti , pANigrahaNAdUrdhvaM fvobhUte fvafrUrvA fvafuro vA syAlo vA gomayena gocarmamAtraM caturafraM sthaNDilamupalipya prokSya lakSaNamullikhyAdbhirabhyukSya fuci fuklama-nArdramAcchAdya suprakSALitapANipAdAvapa Acamya pavitrapANI sthaNDilasyA-parArdhe dampatI upavifata , pUrvArdhe vrIhInavakIrya dqSadupale pratiSThApyAhatena vAsasA pariveSTayati , gandhapuSpadhUpadIpaiH yavAkSatataNDulairabhyarcya purastAd dafahotAraM sagqhaM japati cittiH srug iti caturhotAraM dakSiNataH pqthivI iti paxcahotAraM pafcAd agnirhotA iti SaDDhotAramuttarataH sUryaM te cakSuH iti saptahotAramupariSTAd mahAhavirhotA iti , etasmin kAle varasya bhaginyapareNa dqSadupalAbhyAM prAzupavifya sarvasurabhitaM piSTvA devatAbhyo nivedyAxjanenAzkte , AdarfamavekSatvA feSeNa duhitaramalazkqtya mukhe agniryajurbhiH senendrasya iti pafcAjjAmAtaram , yaccAtra striya Ahustat kurvanti , sA priyA bhavati , priyo haiva bhavati iti brAhmaNam 1

athAtaH sthAgaramalazkAraM vakSyAmaH , AdarfaM cAxjanaM cAhataM vAsaH sarvasurabhitaM vrIhIn dqSadupale ityete'sya sambhArA upak\ptA bhavanti , pANigrahaNAdUrdhvaM fvobhUte fvafrUrvA fvafuro vA syAlo vA gomayena gocarmamAtraM caturafraM sthaNDilamupalipya prokSya lakSaNamullikhyAdbhirabhyukSya fuci fuklama-nArdramAcchAdya suprakSA[L]itapANipAdAvapa Acamya pavitrapANI sthaNDilasyA-parArdhe dampatI upavifata , pUrvArdhe vrIhInavakIrya dqSadupale pratiSThApyAhatena vAsasA pariveSTayati , gandhapuSpadhUpadIpaiH yavAkSatataNDulairabhyarcya purastAd dafahotAraM sagqhaM japati cittiH srug iti caturhotAraM dakSiNataH pqthivI iti paxcahotAraM pafcAd agnirhotA iti SaDDhotAramuttarataH sUryaM te cakSuH iti saptahotAramupariSTAd mahAhavirhotA iti , etasmin kAle varasya bhaginyapareNa dqSadupalAbhyAM prAzupavifya sarvasurabhitaM piSTvA devatAbhyo nivedyAxjanenAzkte , AdarfamavekSatvA feSeNa duhitaramalazkqtya mukhe agniryajurbhiH senendrasya iti pafcAjjAmAtaram , yaccAtra striya Ahustat kurvanti , sA priyA bhavati , priyo haiva bhavati iti brAhmaNam 1

अथातः स्थागरमलङ्कारं वक्ष्यामः । आदर्शं चाञ्जनं चाहतं वासः सर्वसुरभितं व्रीहीन् दृषदुपले इत्येतेऽस्य सम्भारा उपक्लृप्ता भवन्ति । पाणिग्रहणादूर्ध्वं श्वोभूते श्वश्रूर्वा श्वशुरो वा स्यालो वा गोमयेन गोचर्ममात्रं चतुरश्रं स्थण्डिलमुपलिप्य प्रोक्ष्य लक्षणमुल्लिख्याद्भिरभ्युक्ष्य शुचि शुक्लम-नार्द्रमाच्छाद्य सुप्रक्षाळितपाणिपादावप आचम्य पवित्रपाणी स्थण्डिलस्या-परार्धे दम्पती उपविशत । पूर्वार्धे व्रीहीनवकीर्य दृषदुपले प्रतिष्ठाप्याहतेन वाससा परिवेष्टयति । गन्धपुष्पधूपदीपैः यवाक्षततण्डुलैरभ्यर्च्य पुरस्ताद् दशहोतारं सगृहं जपति चित्तिः स्रुग् इति चतुर्होतारं दक्षिणतः पृथिवी इति पञ्चहोतारं पश्चाद् अग्निर्होता इति षड्ढोतारमुत्तरतः सूर्यं ते चक्षुः इति सप्तहोतारमुपरिष्टाद् महाहविर्होता इति । एतस्मिन् काले वरस्य भगिन्यपरेण दृषदुपलाभ्यां प्राङुपविश्य सर्वसुरभितं पिष्ट्वा देवताभ्यो निवेद्याञ्जनेनाङ्क्ते । आदर्शमवेक्षत्वा शेषेण दुहितरमलङ्कृत्य मुखे अग्निर्यजुर्भिः सेनेन्द्रस्य इति पश्चाज्जामातरम् । यच्चात्र स्त्रिय आहुस्तत् कुर्वन्ति । सा प्रिया भवति । प्रियो हैव भवति इति ब्राह्मणम् १

अथातः स्थागरमलङ्कारं वक्ष्यामः । आदर्शं चाञ्जनं चाहतं वासः सर्वसुरभितं व्रीहीन् दृषदुपले इत्येतेऽस्य सम्भारा उपकॢप्ता भवन्ति । पाणिग्रहणादूर्ध्वं श्वोभूते श्वश्रूर्वा श्वशुरो वा स्यालो वा गोमयेन गोचर्ममात्रं चतुरश्रं स्थण्डिलमुपलिप्य प्रोक्ष्य लक्षणमुल्लिख्याद्भिरभ्युक्ष्य शुचि शुक्लम-नार्द्रमाच्छाद्य सुप्रक्षाळितपाणिपादावप आचम्य पवित्रपाणी स्थण्डिलस्या-परार्धे दम्पती उपविशत । पूर्वार्धे व्रीहीनवकीर्य दृषदुपले प्रतिष्ठाप्याहतेन वाससा परिवेष्टयति । गन्धपुष्पधूपदीपैः यवाक्षततण्डुलैरभ्यर्च्य पुरस्ताद् दशहोतारं सगृहं जपति चित्तिः स्रुग् इति चतुर्होतारं दक्षिणतः पृथिवी इति पञ्चहोतारं पश्चाद् अग्निर्होता इति षड्ढोतारमुत्तरतः सूर्यं ते चक्षुः इति सप्तहोतारमुपरिष्टाद् महाहविर्होता इति । एतस्मिन् काले वरस्य भगिन्यपरेण दृषदुपलाभ्यां प्राङुपविश्य सर्वसुरभितं पिष्ट्वा देवताभ्यो निवेद्याञ्जनेनाङ्क्ते । आदर्शमवेक्षत्वा शेषेण दुहितरमलङ्कृत्य मुखे अग्निर्यजुर्भिः सेनेन्द्रस्य इति पश्चाज्जामातरम् । यच्चात्र स्त्रिय आहुस्तत् कुर्वन्ति । सा प्रिया भवति । प्रियो हैव भवति इति ब्राह्मणम् १


61

aq;t" pdXy;' p[;thoRm' üTv; ”?m;bihR’ sM.OTy ¬ÿ_l=,ene?mÉm?mp[v[’n' c yoK]e, s¥ç y] .uÿ_' mNyte tÉ¥d/;TyɦmNv;d/;it ) apre,;ɦ' p[;cIn;g[;’t§" sÉm/ a;d/;it ) t;vu.;>y;' ht;>y;m;d;yy;¦;v;d/;it ) tUã,ImupSq;y;pre sÉm/;-v;d/;it ) o yD;y rmt;' devt;>yo yD;y Tv; gOð;Ém devyJy;y; ”TyupSq;y;pk;lhom' üTv; aɦ' párStIyR t;' r;i]mnXn¥pre,;ɦ-mudkªiCzr;" s'ivxit ) o.Ute yqoidt' ˜;n' ÕTv; p[;thoRm' c p[;g;-idp[itidx' d.wR" párStO,;it p[;gudgg[w" ) d²=,;nuÿr;n( kroTyuÿr;n( a/r;n( ) tt"p[.Oit sM.;rsM.r,;n( ÕTv; v[IhIn( c¨Sq;lI' juô' c me=,' c sM.OTy b[÷p[vexn;´; p[,It;>y" ÕTv; p[o=,I' c s'SÕTy v[IhIn( invRpit apre,;ɦ' itr"piv]' ju×;" ) devSy Tv; sivtu" p[s-veŒÉnob;Rü>y;' pUã,o hSt;>y;m¦ye ju·' invRp;Ém a¦IWom;>y;m( ”it p*,Rm;Sy;m( a¦ye ju·' invRp;Ém ”N{;ɦ>y;m( ”Tym;c;Sy;y;' ]In( mu·In( yjuW; tUã,I' ctuqRm( ) pTNyvh²Nt ) i]ãflIÕTy i]" p[=;Ày itr"-piv]' Sq;Ly;m;vpit ) tiSm¥¦* ÅpÉyTv; dvIRin·pnk;le juô' c in·Py ind/;it ) a;Jy' c s'SÕTy;É.`;yR c¨muÃ;Sy;É.`;ryit ) pár/;np[.Oit Vy;úitpyRNt' ÕTv; hivW; juhoit ) a;¦eym¦IWomIy' s*iv·Õtm( ”it p*,Rm;Sy;m( ) a;¦eymwN{;¦' s*iv·Õtm( ”Tym;v;-Sy;y;m( ) a;Jyen juômupStIyR iÃrv´it sÕdÉ.`;ryit ) i]" p;-viÿn;m( ) s*iv·Õt' sÕdupStO,;it sÕdv´it ) iÃ" p;viÿn;m( ) iÃrÉ.`;ryit ) avÿe iSv·Õit p;vR,hom* juhoit AW.' v;Éjn' vy' pU,Rm;s' yj;mhe ) s no doht;' suvIy| r;ySpoW\ sh²§,' p[;,;y sur;/se pU,Rm;s;y Sv;h; pU,;R p’;dut pU,;R ”it p*,Rm;Sy;m( ) am;v;-Sy; su.g; suxev; /enuárv .Uy a;Py;ym;n; ) s; no doht;' suvIy| r;ySpoW\ sh²§,mp;n;y sur;/seŒm;v;Sy;yw Sv;h; yÿe dev; ad/u.;Rg/eym( ”Tym;v;Sy;y;m( ) ¬ÿr;/RpUv;R/eRŒs'sÿ_;Émtr;>y;m;-üit>y;' juhoit ) me=,' c;nu”p[úTy;p ¬pSpOXy juôm²º" pUrÉyTv; p[;cIn;vITyv;cInp;É," d²=,;pvg| sÕdNtrpárÉ/s'=;Ân' innyit vw;nre hivárd' juhoim s;h§muTs' xt/;rmetm( ) tiSm¥eW iptr' ipt;mh' p[ipt;mh' SvgeR lokƒŒÉb.rt( ipNvm;n' Sv;h; ”it ) inÉ,RJy §uv' c in·Py bih"pár?yp;' pU,;| §uc' juhoTyu ÿr;pvgRm( ”m' smu{' xt/;rmuTs' VyCym;n' .uvnSy m?ye ) `Ot' duh;n;midit' jn;y;¦e m; ih'sI" prme Vyomn( Sv;h; ”it ) ”?ms¥hnmp ¬pSpOXy juüy;t( ) v;¨

athAtaH paxcadafyAM prAtarhomaM hutvA idhmAbarhifca sambhqtya uktalakSaNenedhmamidhmapravrafcanaM ca yoktreNa sannahya yatra bhuktaM manyate tannidadhAtyagnimanvAdadhAti , apareNAgniM prAcInAgrAfcatasraH samidha AdadhAti , tAvubhAbhyAM hatAbhyAmAdAyayAgnAvAdadhAti , tUSNImupasthAyApare samidhA-vAdadhAti , fvo yajxAya ramatAM devatAbhyo yajxAya tvA gqhNAmi devayajyAyA ityupasthAyApakAlahomaM hutvA agniM paristIrya tAM rAtrimanafnannapareNAgni-mudakcchirAH saMvifati , fvobhUte yathoditaM snAnaM kqtvA prAtarhomaM ca prAgA-dipratidifaM darbhaiH paristqNAti prAgudagagraiH , dakSiNAnuttarAn karotyuttarAn adharAn , tataHprabhqti sambhArasambharaNAn kqtvA vrIhIn carusthAlIM juhUM ca mekSaNaM ca sambhqtya brahmapravefanAdyA praNItAbhyaH kqtvA prokSaNIM ca saMskqtya vrIhIn nirvapati apareNAgniM tiraHpavitraM juhvAH , devasya tvA savituH prasa-ve'fvinorbAhubhyAM pUSNo hastAbhyAmagnaye juSTaM nirvapAmi agnISomAbhyAm iti paurNamAsyAm agnaye juSTaM nirvapAmi indrAgnibhyAm ityamAcAsyAyAM trIn muSTIn yajuSA tUSNIM caturtham , patnyavahanti , triSphalIkqtya triH prakSALya tiraH-pavitraM sthAlyAmAvapati , tasminnagnau frapayitvA darvIniSTapanakAle juhUM ca niSTapya nidadhAti , AjyaM ca saMskqtyAbhighArya carumudvAsyAbhighArayati , paridhAnaprabhqti vyAhqtiparyantaM kqtvA haviSA juhoti , AgneyamagnISomIyaM sauviSTakqtam iti paurNamAsyAm , AgneyamaindrAgnaM sauviSTakqtam ityamAvA-syAyAm , Ajyena juhUmupastIrya dviravadyati sakqdabhighArayati , triH paxcA-vattinAm , sauviSTakqtaM sakqdupastqNAti sakqdavadyati , dviH paxcAvattinAm , dvirabhighArayati , avatte sviSTakqti pArvaNahomau juhoti qSabhaM vAjinaM vayaM pUrNamAsaM yajAmahe , sa no dohatAM suvIryaM rAyaspoSaMM sahasriNaM prANAya surAdhase pUrNamAsAya svAhA pUrNA pafcAduta pUrNA iti paurNamAsyAm , amAvA-syA subhagA sufevA dhenuriva bhUya ApyAyamAnA , sA no dohatAM suvIryaM rAyaspoSaMM sahasriNamapAnAya surAdhase'mAvAsyAyai svAhA yatte devA adadhurbhAgadheyam ityamAvAsyAyAm , uttarArdhapUrvArdhe'saMsaktAmitarAbhyAmA-hutibhyAM juhoti , mekSaNaM cAnuiprahqtyApa upaspqfya juhUmadbhiH pUrayitvA prAcInAvItyavAcInapANiH dakSiNApavargaM sakqdantaraparidhisaMkSALanaM ninayati vaifvAnare haviridaM juhomi sAhasramutsaM fatadhArametam , tasminneSa pitaraM pitAmahaM prapitAmahaM svarge loke'bibharat pinvamAnaM svAhA iti , nirNijya sruvaM ca niSTapya bahiHparidhyapAM pUrNAM srucaM juhotyu ttarApavargam imaM samudraM fatadhAramutsaM vyacyamAnaM bhuvanasya madhye , ghqtaM duhAnAmaditiM janAyAgne mA hiMsIH parame vyoman svAhA iti , idhmasannahanamapa upaspqfya juhuyAt , vAruNyAdijayaprabhqti siddhamA dhenuvarapradAnAt , purastAt sviSTakqtamidhma-pravrafcanaM prakSipet , santiSThate darfapUrNamAsaH santiSThate darfapUrNamAsaH 3

athAtaH paxcadafyAM prAtarhomaM hutvA idhmAbarhifca sambhqtya uktalakSaNenedhmamidhmapravrafcanaM ca yoktreNa sannahya yatra bhuktaM manyate tannidadhAtyagnimanvAdadhAti , apareNAgniM prAcInAgrAfcatasraH samidha AdadhAti , tAvubhAbhyAM hatAbhyAmAdAyayAgnAvAdadhAti , tUSNImupasthAyApare samidhA-vAdadhAti , fvo yajxAya ramatAM devatAbhyo yajxAya tvA gqhNAmi devayajyAyA ityupasthAyApakAlahomaM hutvA agniM paristIrya tAM rAtrimanafnannapareNAgni-mudakcchirAH saMvifati , fvobhUte yathoditaM snAnaM kqtvA prAtarhomaM ca prAgA-dipratidifaM darbhaiH paristqNAti prAgudagagraiH , dakSiNAnuttarAn karotyuttarAn adharAn , tataHprabhqti sambhArasambharaNAn kqtvA vrIhIn carusthAlIM juhUM ca mekSaNaM ca sambhqtya brahmapravefanAdyA praNItAbhyaH kqtvA prokSaNIM ca saMskqtya vrIhIn nirvapati apareNAgniM tiraHpavitraM juhvAH , devasya tvA savituH prasa-ve'fvinorbAhubhyAM pUSNo hastAbhyAmagnaye juSTaM nirvapAmi agnISomAbhyAm iti paurNamAsyAm agnaye juSTaM nirvapAmi indrAgnibhyAm ityamAcAsyAyAM trIn muSTIn yajuSA tUSNIM caturtham , patnyavahanti , triSphalIkqtya triH prakSA[L]ya tiraH-pavitraM sthAlyAmAvapati , tasminnagnau frapayitvA darvIniSTapanakAle juhUM ca niSTapya nidadhAti , AjyaM ca saMskqtyAbhighArya carumudvAsyAbhighArayati , paridhAnaprabhqti vyAhqtiparyantaM kqtvA haviSA juhoti , AgneyamagnISomIyaM sauviSTakqtam iti paurNamAsyAm , AgneyamaindrAgnaM sauviSTakqtam ityamAvA-syAyAm , Ajyena juhUmupastIrya dviravadyati sakqdabhighArayati , triH paxcA-vattinAm , sauviSTakqtaM sakqdupastqNAti sakqdavadyati , dviH paxcAvattinAm , dvirabhighArayati , avatte sviSTakqti pArvaNahomau juhoti qSabhaM vAjinaM vayaM pUrNamAsaM yajAmahe , sa no dohatAM suvIryaM rAyaspoSaMM sahasriNaM prANAya surAdhase pUrNamAsAya svAhA pUrNA pafcAduta pUrNA iti paurNamAsyAm , amAvA-syA subhagA sufevA dhenuriva bhUya ApyAyamAnA , sA no dohatAM suvIryaM rAyaspoSaMM sahasriNamapAnAya surAdhase'mAvAsyAyai svAhA yatte devA adadhurbhAgadheyam ityamAvAsyAyAm , uttarArdhapUrvArdhe'saMsaktAmitarAbhyAmA-hutibhyAM juhoti , mekSaNaM cAnuiprahqtyApa upaspqfya juhUmadbhiH pUrayitvA prAcInAvItyavAcInapANiH dakSiNApavargaM sakqdantaraparidhisaMkSA[L]anaM ninayati vaifvAnare haviridaM juhomi sAhasramutsaM fatadhArametam , tasminneSa pitaraM pitAmahaM prapitAmahaM svarge loke'bibharat pinvamAnaM svAhA iti , nirNijya sruvaM ca niSTapya bahiHparidhyapAM pUrNAM srucaM juhotyu ttarApavargam imaM samudraM fatadhAramutsaM vyacyamAnaM bhuvanasya madhye , ghqtaM duhAnAmaditiM janAyAgne mA hiMsIH parame vyoman svAhA iti , idhmasannahanamapa upaspqfya juhuyAt , vAruNyAdijayaprabhqti siddhamA dhenuvarapradAnAt , purastAt sviSTakqtamidhma-pravrafcanaM prakSipet , santiSThate darfapUrNamAsaH santiSThate darfapUrNamAsaH 3

अथातः पञ्चदश्यां प्रातर्होमं हुत्वा इध्माबर्हिश्च सम्भृत्य उक्तलक्षणेनेध्ममिध्मप्रव्रश्चनं च योक्त्रेण सन्नह्य यत्र भुक्तं मन्यते तन्निदधात्यग्निमन्वादधाति । अपरेणाग्निं प्राचीनाग्राश्चतस्रः समिध आदधाति । तावुभाभ्यां हताभ्यामादाययाग्नावादधाति । तूष्णीमुपस्थायापरे समिधा-वादधाति । श्वो यज्ञाय रमतां देवताभ्यो यज्ञाय त्वा गृह्णामि देवयज्याया इत्युपस्थायापकालहोमं हुत्वा अग्निं परिस्तीर्य तां रात्रिमनश्नन्नपरेणाग्नि-मुदक्च्छिराः संविशति । श्वोभूते यथोदितं स्नानं कृत्वा प्रातर्होमं च प्रागा-दिप्रतिदिशं दर्भैः परिस्तृणाति प्रागुदगग्रैः । दक्षिणानुत्तरान् करोत्युत्तरान् अधरान् । ततःप्रभृति सम्भारसम्भरणान् कृत्वा व्रीहीन् चरुस्थालीं जुहूं च मेक्षणं च सम्भृत्य ब्रह्मप्रवेशनाद्या प्रणीताभ्यः कृत्वा प्रोक्षणीं च संस्कृत्य व्रीहीन् निर्वपति अपरेणाग्निं तिरःपवित्रं जुह्वाः । देवस्य त्वा सवितुः प्रस-वेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामग्नये जुष्टं निर्वपामि अग्नीषोमाभ्याम् इति पौर्णमास्याम् अग्नये जुष्टं निर्वपामि इन्द्राग्निभ्याम् इत्यमाचास्यायां त्रीन् मुष्टीन् यजुषा तूष्णीं चतुर्थम् । पत्न्यवहन्ति । त्रिष्फलीकृत्य त्रिः प्रक्षाळ्य तिरः-पवित्रं स्थाल्यामावपति । तस्मिन्नग्नौ श्रपयित्वा दर्वीनिष्टपनकाले जुहूं च निष्टप्य निदधाति । आज्यं च संस्कृत्याभिघार्य चरुमुद्वास्याभिघारयति । परिधानप्रभृति व्याहृतिपर्यन्तं कृत्वा हविषा जुहोति । आग्नेयमग्नीषोमीयं सौविष्टकृतम् इति पौर्णमास्याम् । आग्नेयमैन्द्राग्नं सौविष्टकृतम् इत्यमावा-स्यायाम् । आज्येन जुहूमुपस्तीर्य द्विरवद्यति सकृदभिघारयति । त्रिः पञ्चा-वत्तिनाम् । सौविष्टकृतं सकृदुपस्तृणाति सकृदवद्यति । द्विः पञ्चावत्तिनाम् । द्विरभिघारयति । अवत्ते स्विष्टकृति पार्वणहोमौ जुहोति ऋषभं वाजिनं वयं पूर्णमासं यजामहे । स नो दोहतां सुवीर्यं रायस्पोषँ सहस्रिणं प्राणाय सुराधसे पूर्णमासाय स्वाहा पूर्णा पश्चादुत पूर्णा इति पौर्णमास्याम् । अमावा-स्या सुभगा सुशेवा धेनुरिव भूय आप्यायमाना । सा नो दोहतां सुवीर्यं रायस्पोषँ सहस्रिणमपानाय सुराधसेऽमावास्यायै स्वाहा यत्ते देवा अदधुर्भागधेयम् इत्यमावास्यायाम् । उत्तरार्धपूर्वार्धेऽसंसक्तामितराभ्यामा-हुतिभ्यां जुहोति । मेक्षणं चानुइप्रहृत्याप उपस्पृश्य जुहूमद्भिः पूरयित्वा प्राचीनावीत्यवाचीनपाणिः दक्षिणापवर्गं सकृदन्तरपरिधिसंक्षाळनं निनयति वैश्वानरे हविरिदं जुहोमि साहस्रमुत्सं शतधारमेतम् । तस्मिन्नेष पितरं पितामहं प्रपितामहं स्वर्गे लोकेऽबिभरत् पिन्वमानं स्वाहा इति । निर्णिज्य स्रुवं च निष्टप्य बहिःपरिध्यपां पूर्णां स्रुचं जुहोत्यु त्तरापवर्गम् इमं समुद्रं शतधारमुत्सं व्यच्यमानं भुवनस्य मध्ये । घृतं दुहानामदितिं जनायाग्ने मा हिंसीः परमे व्योमन् स्वाहा इति । इध्मसन्नहनमप उपस्पृश्य जुहुयात् । वारुण्यादिजयप्रभृति सिद्धमा धेनुवरप्रदानात् । पुरस्तात् स्विष्टकृतमिध्म-प्रव्रश्चनं प्रक्षिपेत् । सन्तिष्ठते दर्शपूर्णमासः सन्तिष्ठते दर्शपूर्णमासः ३

अथातः पञ्चदश्यां प्रातर्होमं हुत्वा इध्माबर्हिश्च सम्भृत्य उक्तलक्षणेनेध्ममिध्मप्रव्रश्चनं च योक्त्रेण सन्नह्य यत्र भुक्तं मन्यते तन्निदधात्यग्निमन्वादधाति । अपरेणाग्निं प्राचीनाग्राश्चतस्रः समिध आदधाति । तावुभाभ्यां हताभ्यामादाययाग्नावादधाति । तूष्णीमुपस्थायापरे समिधा-वादधाति । श्वो यज्ञाय रमतां देवताभ्यो यज्ञाय त्वा गृह्णामि देवयज्याया इत्युपस्थायापकालहोमं हुत्वा अग्निं परिस्तीर्य तां रात्रिमनश्नन्नपरेणाग्नि-मुदक्च्छिराः संविशति । श्वोभूते यथोदितं स्नानं कृत्वा प्रातर्होमं च प्रागा-दिप्रतिदिशं दर्भैः परिस्तृणाति प्रागुदगग्रैः । दक्षिणानुत्तरान् करोत्युत्तरान् अधरान् । ततःप्रभृति सम्भारसम्भरणान् कृत्वा व्रीहीन् चरुस्थालीं जुहूं च मेक्षणं च सम्भृत्य ब्रह्मप्रवेशनाद्या प्रणीताभ्यः कृत्वा प्रोक्षणीं च संस्कृत्य व्रीहीन् निर्वपति अपरेणाग्निं तिरःपवित्रं जुह्वाः । देवस्य त्वा सवितुः प्रस-वेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामग्नये जुष्टं निर्वपामि अग्नीषोमाभ्याम् इति पौर्णमास्याम् अग्नये जुष्टं निर्वपामि इन्द्राग्निभ्याम् इत्यमाचास्यायां त्रीन् मुष्टीन् यजुषा तूष्णीं चतुर्थम् । पत्न्यवहन्ति । त्रिष्फलीकृत्य त्रिः प्रक्षाळ्य तिरः-पवित्रं स्थाल्यामावपति । तस्मिन्नग्नौ श्रपयित्वा दर्वीनिष्टपनकाले जुहूं च निष्टप्य निदधाति । आज्यं च संस्कृत्याभिघार्य चरुमुद्वास्याभिघारयति । परिधानप्रभृति व्याहृतिपर्यन्तं कृत्वा हविषा जुहोति । आग्नेयमग्नीषोमीयं सौविष्टकृतम् इति पौर्णमास्याम् । आग्नेयमैन्द्राग्नं सौविष्टकृतम् इत्यमावा-स्यायाम् । आज्येन जुहूमुपस्तीर्य द्विरवद्यति सकृदभिघारयति । त्रिः पञ्चा-वत्तिनाम् । सौविष्टकृतं सकृदुपस्तृणाति सकृदवद्यति । द्विः पञ्चावत्तिनाम् । द्विरभिघारयति । अवत्ते स्विष्टकृति पार्वणहोमौ जुहोति ऋषभं वाजिनं वयं पूर्णमासं यजामहे । स नो दोहतां सुवीर्यं रायस्पोषँ सहस्रिणं प्राणाय सुराधसे पूर्णमासाय स्वाहा पूर्णा पश्चादुत पूर्णा इति पौर्णमास्याम् । अमावा-स्या सुभगा सुशेवा धेनुरिव भूय आप्यायमाना । सा नो दोहतां सुवीर्यं रायस्पोषँ सहस्रिणमपानाय सुराधसेऽमावास्यायै स्वाहा यत्ते देवा अदधुर्भागधेयम् इत्यमावास्यायाम् । उत्तरार्धपूर्वार्धेऽसंसक्तामितराभ्यामा-हुतिभ्यां जुहोति । मेक्षणं चानुइप्रहृत्याप उपस्पृश्य जुहूमद्भिः पूरयित्वा प्राचीनावीत्यवाचीनपाणिः दक्षिणापवर्गं सकृदन्तरपरिधिसंक्षाळनं निनयति वैश्वानरे हविरिदं जुहोमि साहस्रमुत्सं शतधारमेतम् । तस्मिन्नेष पितरं पितामहं प्रपितामहं स्वर्गे लोकेऽबिभरत् पिन्वमानं स्वाहा इति । निर्णिज्य स्रुवं च निष्टप्य बहिःपरिध्यपां पूर्णां स्रुचं जुहोत्यु त्तरापवर्गम् इमं समुद्रं शतधारमुत्सं व्यच्यमानं भुवनस्य मध्ये । घृतं दुहानामदितिं जनायाग्ने मा हिंसीः परमे व्योमन् स्वाहा इति । इध्मसन्नहनमप उपस्पृश्य जुहुयात् । वारुण्यादिजयप्रभृति सिद्धमा धेनुवरप्रदानात् । पुरस्तात् स्विष्टकृतमिध्म-प्रव्रश्चनं प्रक्षिपेत् । सन्तिष्ठते दर्शपूर्णमासः सन्तिष्ठते दर्शपूर्णमासः ३


72

ivjnnk;le ²=p[' suvnm( ) ²xrSt ¬dkÚM.' in/;y pÿStUyRNtIm( aq;Sy; ¬drmÉ.mOxit ) yqwv v;yu" pvte yq; smu{ Ejit ) Ev' te g.R Ejtu sh jr;yu,;pspRtu ”Ty²ºm;Ri·R ) j;te aXmin prx‘' in/;yopár·;²õr

vijananakAle kSipraM suvanam , firasta udakumbhaM nidhAya pattastUryantIm athAsyA udaramabhimqfati , yathaiva vAyuH pavate yathA samudra ejati , evaM te garbha ejatu saha jarAyuNApasarpatu ityadbhirmArSTi , jAte afmani parafuM nidhAyopariSTAddhiraNyaM teSUpariSTAt kumAraM dhArayati , afmA bhava parafurbhava hiraNyamastqtaM bhava , vedo vai putranAmAsi jIva tvaM faradaH fatam , azgAdazgAt sambhavasi hqdayAdadhi jAyase AtmA vai putranAmAsi sa jIva faradaH fatam iti , yadyaparA na patet tadaxjalinA udakamAdAya mUrdhAnamasyA visixcet tilade'vapadyasva na mAMsamasi no dalamavapadyasva svastyA iti , upanirharantyaupAsanAgnimatiharanti sUtakAgnim , sa eSa uttapanIya eva , nAsmin kixcana karma kriyate'nyatroddhUpanAt , athainaM kaNaiH sarSapamifrairdhUpayati , faNDo marka upavIraH fANDikera ulUkhalaH , cyavano nafyatAditaH svAhA , AlikhavilikhannanimiSan kiM vadanta upafruti svAhA , aryamNaH kumbhifatruM pAtrapANiM nipuNiM svAhA , AntramukhaM sarSapANiruNo nafyatAditaH svAhA , kefinI svalominI khajApojopakA-finI apeta nafyatAditaH svAhA , kauverikA vifvavAsA rakSorAjena preSitAH , grAmaM sajAnayo yantIpsanto'parijAkqtAn svAhA , etAn ghnataitAn badhnItetyayaM brahmaNo dUtaH , tAnagniH paryasarat tAnindrastAn bqhaspatiH , tAnahaM veda brAhmaNAn pramqfataH kUTadantAn vikefAn lambanastanAn svAhA , naktaMcAriNa uraspefAn fUlahastAna kapAlapAn svAhA ,pUrva eSAM pitetyuccaiHfrAvyakarNakaH , mAtA jaghanyA gacchantI grAme mithunamicchantI svAhA , naktaMcAriNI svasA sandhinA prekSate kulam , yA svapatsu jAgarti tasyai vijAtAyAM manaH svAhA , tAsAM tvaM kqSNavartmane klomAnaM hqdayaM yakqt , agne akSINi nirdaha svAhA iti pratimantramazgAreSvAvapati , tataH pANiM prakSALya bhUmimAlabhate yatte susIme hqdayaM divi dandramasi fritam , tasyAmqtasya no dhehi mAhaM pautramaghaM rudam , vedase bhUmi hqdayaM divi candramasi fritam , tasyAmqtasya no dhehi mAhaM pautramaghaM rudam iti 3

vijananakAle kSipraM suvanam , firasta udakumbhaM nidhAya pattastUryantIm athAsyA udaramabhimqfati , yathaiva vAyuH pavate yathA samudra ejati , evaM te garbha ejatu saha jarAyuNApasarpatu ityadbhirmArSTi , jAte afmani parafuM nidhAyopariSTAddhiraNyaM teSUpariSTAt kumAraM dhArayati , afmA bhava parafurbhava hiraNyamastqtaM bhava , vedo vai putranAmAsi jIva tvaM faradaH fatam , azgAdazgAt sambhavasi hqdayAdadhi jAyase AtmA vai putranAmAsi sa jIva faradaH fatam iti , yadyaparA na patet tadaxjalinA udakamAdAya mUrdhAnamasyA visixcet tilade'vapadyasva na mAMsamasi no dalamavapadyasva svastyA iti , upanirharantyaupAsanAgnimatiharanti sUtakAgnim , sa eSa uttapanIya eva , nAsmin kixcana karma kriyate'nyatroddhUpanAt , athainaM kaNaiH sarSapamifrairdhUpayati , faNDo marka upavIraH fANDikera ulUkhalaH , cyavano nafyatAditaH svAhA , AlikhavilikhannanimiSan kiM vadanta upafruti svAhA , aryamNaH kumbhifatruM pAtrapANiM nipuNiM svAhA , AntramukhaM sarSapANiruNo nafyatAditaH svAhA , kefinI svalominI khajApojopakA-finI apeta nafyatAditaH svAhA , kauverikA vifvavAsA rakSorAjena preSitAH , grAmaM sajAnayo yantIpsanto'parijAkqtAn svAhA , etAn ghnataitAn badhnItetyayaM brahmaNo dUtaH , tAnagniH paryasarat tAnindrastAn bqhaspatiH , tAnahaM veda brAhmaNAn pramqfataH kUTadantAn vikefAn lambanastanAn svAhA , naktaMcAriNa uraspefAn fUlahastAna kapAlapAn svAhA ,pUrva eSAM pitetyuccaiHfrAvyakarNakaH , mAtA jaghanyA gacchantI grAme mithunamicchantI svAhA , naktaMcAriNI svasA sandhinA prekSate kulam , yA svapatsu jAgarti tasyai vijAtAyAM manaH svAhA , tAsAM tvaM kqSNavartmane klomAnaM hqdayaM yakqt , agne akSINi nirdaha svAhA iti pratimantramazgAreSvAvapati , tataH pANiM prakSA[L]ya bhUmimAlabhate yatte susIme hqdayaM divi dandramasi fritam , tasyAmqtasya no dhehi mAhaM pautramaghaM rudam , vedase bhUmi hqdayaM divi candramasi fritam , tasyAmqtasya no dhehi mAhaM pautramaghaM rudam iti 3

विजननकाले क्षिप्रं सुवनम् । शिरस्त उदकुम्भं निधाय पत्तस्तूर्यन्तीम् अथास्या उदरमभिमृशति । यथैव वायुः पवते यथा समुद्र एजति । एवं ते गर्भ एजतु सह जरायुणापसर्पतु इत्यद्भिर्मार्ष्टि । जाते अश्मनि परशुं निधायोपरिष्टाद्धिरण्यं तेषूपरिष्टात् कुमारं धारयति । अश्मा भव परशुर्भव हिरण्यमस्तृतं भव । वेदो वै पुत्रनामासि जीव त्वं शरदः शतम् । अङ्गादङ्गात् सम्भवसि हृदयादधि जायसे आत्मा वै पुत्रनामासि स जीव शरदः शतम् इति । यद्यपरा न पतेत् तदञ्जलिना उदकमादाय मूर्धानमस्या विसिञ्चेत् तिलदेऽवपद्यस्व न मांसमसि नो दलमवपद्यस्व स्वस्त्या इति । उपनिर्हरन्त्यौपासनाग्निमतिहरन्ति सूतकाग्निम् । स एष उत्तपनीय एव । नास्मिन् किञ्चन कर्म क्रियतेऽन्यत्रोद्धूपनात् । अथैनं कणैः सर्षपमिश्रैर्धूपयति । शण्डो मर्क उपवीरः शाण्डिकेर उलूखलः । च्यवनो नश्यतादितः स्वाहा । आलिखविलिखन्ननिमिषन् किं वदन्त उपश्रुति स्वाहा । अर्यम्णः कुम्भिशत्रुं पात्रपाणिं निपुणिं स्वाहा । आन्त्रमुखं सर्षपाणिरुणो नश्यतादितः स्वाहा । केशिनी स्वलोमिनी खजापोजोपका-शिनी अपेत नश्यतादितः स्वाहा । कौवेरिका विश्ववासा रक्षोराजेन प्रेषिताः । ग्रामं सजानयो यन्तीप्सन्तोऽपरिजाकृतान् स्वाहा । एतान् घ्नतैतान् बध्नीतेत्ययं ब्रह्मणो दूतः । तानग्निः पर्यसरत् तानिन्द्रस्तान् बृहस्पतिः । तानहं वेद ब्राह्मणान् प्रमृशतः कूटदन्तान् विकेशान् लम्बनस्तनान् स्वाहा । नक्तंचारिण उरस्पेशान् शूलहस्तान कपालपान् स्वाहा ।पूर्व एषां पितेत्युच्चैःश्राव्यकर्णकः । माता जघन्या गच्छन्ती ग्रामे मिथुनमिच्छन्ती स्वाहा । नक्तंचारिणी स्वसा सन्धिना प्रेक्षते कुलम् । या स्वपत्सु जागर्ति तस्यै विजातायां मनः स्वाहा । तासां त्वं कृष्णवर्त्मने क्लोमानं हृदयं यकृत् । अग्ने अक्षीणि निर्दह स्वाहा इति प्रतिमन्त्रमङ्गारेष्वावपति । ततः पाणिं प्रक्षाळ्य भूमिमालभते यत्ते सुसीमे हृदयं दिवि दन्द्रमसि श्रितम् । तस्यामृतस्य नो धेहि माहं पौत्रमघं रुदम् । वेदसे भूमि हृदयं दिवि चन्द्रमसि श्रितम् । तस्यामृतस्य नो धेहि माहं पौत्रमघं रुदम् इति ३

विजननकाले क्षिप्रं सुवनम् । शिरस्त उदकुम्भं निधाय पत्तस्तूर्यन्तीम् अथास्या उदरमभिमृशति । यथैव वायुः पवते यथा समुद्र एजति । एवं ते गर्भ एजतु सह जरायुणापसर्पतु इत्यद्भिर्मार्ष्टि । जाते अश्मनि परशुं निधायोपरिष्टाद्धिरण्यं तेषूपरिष्टात् कुमारं धारयति । अश्मा भव परशुर्भव हिरण्यमस्तृतं भव । वेदो वै पुत्रनामासि जीव त्वं शरदः शतम् । अङ्गादङ्गात् सम्भवसि हृदयादधि जायसे आत्मा वै पुत्रनामासि स जीव शरदः शतम् इति । यद्यपरा न पतेत् तदञ्जलिना उदकमादाय मूर्धानमस्या विसिञ्चेत् तिलदेऽवपद्यस्व न मांसमसि नो दलमवपद्यस्व स्वस्त्या इति । उपनिर्हरन्त्यौपासनाग्निमतिहरन्ति सूतकाग्निम् । स एष उत्तपनीय एव । नास्मिन् किञ्चन कर्म क्रियतेऽन्यत्रोद्धूपनात् । अथैनं कणैः सर्षपमिश्रैर्धूपयति । शण्डो मर्क उपवीरः शाण्डिकेर उलूखलः । च्यवनो नश्यतादितः स्वाहा । आलिखविलिखन्ननिमिषन् किं वदन्त उपश्रुति स्वाहा । अर्यम्णः कुम्भिशत्रुं पात्रपाणिं निपुणिं स्वाहा । आन्त्रमुखं सर्षपाणिरुणो नश्यतादितः स्वाहा । केशिनी स्वलोमिनी खजापोजोपका-शिनी अपेत नश्यतादितः स्वाहा । कौवेरिका विश्ववासा रक्षोराजेन प्रेषिताः । ग्रामं सजानयो यन्तीप्सन्तोऽपरिजाकृतान् स्वाहा । एतान् घ्नतैतान् बध्नीतेत्ययं ब्रह्मणो दूतः । तानग्निः पर्यसरत् तानिन्द्रस्तान् बृहस्पतिः । तानहं वेद ब्राह्मणान् प्रमृशतः कूटदन्तान् विकेशान् लम्बनस्तनान् स्वाहा । नक्तंचारिण उरस्पेशान् शूलहस्तान कपालपान् स्वाहा ।पूर्व एषां पितेत्युच्चैःश्राव्यकर्णकः । माता जघन्या गच्छन्ती ग्रामे मिथुनमिच्छन्ती स्वाहा । नक्तंचारिणी स्वसा सन्धिना प्रेक्षते कुलम् । या स्वपत्सु जागर्ति तस्यै विजातायां मनः स्वाहा । तासां त्वं कृष्णवर्त्मने क्लोमानं हृदयं यकृत् । अग्ने अक्षीणि निर्दह स्वाहा इति प्रतिमन्त्रमङ्गारेष्वावपति । ततः पाणिं प्रक्षाळ्य भूमिमालभते यत्ते सुसीमे हृदयं दिवि दन्द्रमसि श्रितम् । तस्यामृतस्य नो धेहि माहं पौत्रमघं रुदम् । वेदसे भूमि हृदयं दिवि चन्द्रमसि श्रितम् । तस्यामृतस्य नो धेहि माहं पौत्रमघं रुदम् इति ३


73

aq;to me/;jnnm( ) aq d.eR, ihr

athAto medhAjananam , atha darbheNa hiraNyaM pravadhya tadantardhAya prAxcaM dhAryamANaM ghqtaM prAfayati bhUrqcastvayi juhomi svAhA , bhuvo yajUMMSi juhomi svAhA , svaH sAmAni tvayi juhomi svAhA , bhUrbhuvaHsvaH atharvAzgirasastvayi juhomi svAhA iti , athainamuSNafItAbhiradbhiH snApayati kSetriyai tvA nirqtyai tvA druho muxcAmi varuNasya pAfAt , anAgasaM brahmaNe tvA karomi five te dyAvApqthivI ubhe ime , faM te agniH sahAdbhirastu faM dyAvApqthivI sahauSadhIbhiH , famantarikSaM saha vAtena te faM te catasraH pradifo bhavantu , sUryamqtaM tamaso grAhyA yad devA amuxcannasqjan vyenasaH , evamahamimaM kSetriyAjyAmi faMsAd druho muxcAmi varuNasya pAfAd iti , athainaM mAturupastha AdadhAti yA devIfcatasraH pradifo vAtapatnIrabhi sUryo vicaSTe , tAsAM tvA jarasa AdadhAmi prayakSma etu nirqtiM parAcaiH iti , AdhAyAbhimantrayatre mA te putraM rakSo hiMsIrmA dhenuratidhAriNI , priyA dhanasya bhUyA edhamAnA sve vafe iti , prakSALya dakSiNaM stanamAdhApayati ayaM kumAro jarAM dhayati sarvamAyureti , yasmai tvaMM stana prapyAyAyuH kIrtirvarco yafo balam iti , evaM savyaM stanaM ca , nAmayati na rudati yatra vayaM vadAmasi , yatra cAbhimqfAma iti mAtApitarau kumAramabhimqfataH , Apo gqheSu jAgrata , yathA deveSu jAgrata , evamasyai suputrAyai jAgrata iti sampUrya mAtuH firaHsthAne apihitamudakumbhaM nidadhAti , pratidivasaM kaNairuddhUpanaM kartavyam 4

athAto medhAjananam , atha darbheNa hiraNyaM pravadhya tadantardhAya prAxcaM dhAryamANaM ghqtaM prAfayati bhUrqcastvayi juhomi svAhA , bhuvo yajUMMSi juhomi svAhA , svaH sAmAni tvayi juhomi svAhA , bhUrbhuvaHsvaH atharvAzgirasastvayi juhomi svAhA iti , athainamuSNafItAbhiradbhiH snApayati kSetriyai tvA nirqtyai tvA druho muxcAmi varuNasya pAfAt , anAgasaM brahmaNe tvA karomi five te dyAvApqthivI ubhe ime , faM te agniH sahAdbhirastu faM dyAvApqthivI sahauSadhIbhiH , famantarikSaM saha vAtena te faM te catasraH pradifo bhavantu , sUryamqtaM tamaso grAhyA yad devA amuxcannasqjan vyenasaH , evamahamimaM kSetriyAjyAmi faMsAd druho muxcAmi varuNasya pAfAd iti , athainaM mAturupastha AdadhAti yA devIfcatasraH pradifo vAtapatnIrabhi sUryo vicaSTe , tAsAM tvA jarasa AdadhAmi prayakSma etu nirqtiM parAcaiH iti , AdhAyAbhimantrayatre mA te putraM rakSo hiMsIrmA dhenuratidhAriNI , priyA dhanasya bhUyA edhamAnA sve vafe iti , prakSA[L]ya dakSiNaM stanamAdhApayati ayaM kumAro jarAM dhayati sarvamAyureti , yasmai tvaMM stana prapyAyAyuH kIrtirvarco yafo balam iti , evaM savyaM stanaM ca , nAmayati na rudati yatra vayaM vadAmasi , yatra cAbhimqfAma iti mAtApitarau kumAramabhimqfataH , Apo gqheSu jAgrata , yathA deveSu jAgrata , evamasyai suputrAyai jAgrata iti sampUrya mAtuH firaHsthAne apihitamudakumbhaM nidadhAti , pratidivasaM kaNairuddhUpanaM kartavyam 4

अथातो मेधाजननम् । अथ दर्भेण हिरण्यं प्रवध्य तदन्तर्धाय प्राञ्चं धार्यमाणं घृतं प्राशयति भूरृचस्त्वयि जुहोमि स्वाहा । भुवो यजूँषि जुहोमि स्वाहा । स्वः सामानि त्वयि जुहोमि स्वाहा । भूर्भुवःस्वः अथर्वाङ्गिरसस्त्वयि जुहोमि स्वाहा इति । अथैनमुष्णशीताभिरद्भिः स्नापयति क्षेत्रियै त्वा निरृत्यै त्वा द्रुहो मुञ्चामि वरुणस्य पाशात् । अनागसं ब्रह्मणे त्वा करोमि शिवे ते द्यावापृथिवी उभे इमे । शं ते अग्निः सहाद्भिरस्तु शं द्यावापृथिवी सहौषधीभिः । शमन्तरिक्षं सह वातेन ते शं ते चतस्रः प्रदिशो भवन्तु । सूर्यमृतं तमसो ग्राह्या यद् देवा अमुञ्चन्नसृजन् व्येनसः । एवमहमिमं क्षेत्रियाज्यामि शंसाद् द्रुहो मुञ्चामि वरुणस्य पाशाद् इति । अथैनं मातुरुपस्थ आदधाति या देवीश्चतस्रः प्रदिशो वातपत्नीरभि सूर्यो विचष्टे । तासां त्वा जरस आदधामि प्रयक्ष्म एतु निरृतिं पराचैः इति । आधायाभिमन्त्रयत्रे मा ते पुत्रं रक्षो हिंसीर्मा धेनुरतिधारिणी । प्रिया धनस्य भूया एधमाना स्वे वशे इति । प्रक्षाळ्य दक्षिणं स्तनमाधापयति अयं कुमारो जरां धयति सर्वमायुरेति । यस्मै त्वँ स्तन प्रप्यायायुः कीर्तिर्वर्चो यशो बलम् इति । एवं सव्यं स्तनं च । नामयति न रुदति यत्र वयं वदामसि । यत्र चाभिमृशाम इति मातापितरौ कुमारमभिमृशतः । आपो गृहेषु जाग्रत । यथा देवेषु जाग्रत । एवमस्यै सुपुत्रायै जाग्रत इति सम्पूर्य मातुः शिरःस्थाने अपिहितमुदकुम्भं निदधाति । प्रतिदिवसं कणैरुद्धूपनं कर्तव्यम् ४

अथातो मेधाजननम् । अथ दर्भेण हिरण्यं प्रवध्य तदन्तर्धाय प्राञ्चं धार्यमाणं घृतं प्राशयति भूरृचस्त्वयि जुहोमि स्वाहा । भुवो यजूँषि जुहोमि स्वाहा । स्वः सामानि त्वयि जुहोमि स्वाहा । भूर्भुवःस्वः अथर्वाङ्गिरसस्त्वयि जुहोमि स्वाहा इति । अथैनमुष्णशीताभिरद्भिः स्नापयति क्षेत्रियै त्वा निरृत्यै त्वा द्रुहो मुञ्चामि वरुणस्य पाशात् । अनागसं ब्रह्मणे त्वा करोमि शिवे ते द्यावापृथिवी उभे इमे । शं ते अग्निः सहाद्भिरस्तु शं द्यावापृथिवी सहौषधीभिः । शमन्तरिक्षं सह वातेन ते शं ते चतस्रः प्रदिशो भवन्तु । सूर्यमृतं तमसो ग्राह्या यद् देवा अमुञ्चन्नसृजन् व्येनसः । एवमहमिमं क्षेत्रियाज्यामि शंसाद् द्रुहो मुञ्चामि वरुणस्य पाशाद् इति । अथैनं मातुरुपस्थ आदधाति या देवीश्चतस्रः प्रदिशो वातपत्नीरभि सूर्यो विचष्टे । तासां त्वा जरस आदधामि प्रयक्ष्म एतु निरृतिं पराचैः इति । आधायाभिमन्त्रयत्रे मा ते पुत्रं रक्षो हिंसीर्मा धेनुरतिधारिणी । प्रिया धनस्य भूया एधमाना स्वे वशे इति । प्रक्षाळ्य दक्षिणं स्तनमाधापयति अयं कुमारो जरां धयति सर्वमायुरेति । यस्मै त्वँ स्तन प्रप्यायायुः कीर्तिर्वर्चो यशो बलम् इति । एवं सव्यं स्तनं च । नामयति न रुदति यत्र वयं वदामसि । यत्र चाभिमृशाम इति मातापितरौ कुमारमभिमृशतः । आपो गृहेषु जाग्रत । यथा देवेषु जाग्रत । एवमस्यै सुपुत्रायै जाग्रत इति सम्पूर्य मातुः शिरःस्थाने अपिहितमुदकुम्भं निदधाति । प्रतिदिवसं कणैरुद्धूपनं कर्तव्यम् ४


74

Ã;dXy;' m;t;pu]yo" ˜;n;nNtr' gOhmlûroit ) sOtk;ɦmu{;Sy*p;sn;ɦ' in/;y j;tSy kÚm;rSy n;m /;Sy;v" ”it m;t;iptr* sûLp' kÚ¨t" ) anNtrm*p;sn;ɦmupsm;/;y Vy;úitpyRNt' ÕTv; /;t; dd;tu no rÉym( ”it ct§ a;ütI" sImNtvd( üTv; anu noŒ´;numityRD' deveWu mNyt;m( ) aɦ’ hVyv;hno .vt;' d;xuWe py" Sv;h; ) anumTy; ”dm( ) aiNvdnumte Tv' mNy;sw x' c n" ÕÉ/ ) £Tve d=;y no ihnu p[, a;yU\iW t;árW" Sv;h; ) anumTy; ”dm( ) anumNyt;mnumNym;n; p[j;vNt\ rÉym=Iym;,m( ) tSyw vy\ he@És m;ip .Um s; no devI suhv; xmR yCztu Sv;h; ) anumTy; ”dm( ) ySy;Émd' p[id²x yd( ivrocteŒnumit' p[it.UWNTy;yv" ) ySy; ¬pSq ¬vRNtár=\ s; no devI suhv; xmR yCztu Sv;h; ) anumTy; ”dm( ) r;k;mh\ suhv;\ su·‘tI üve ê,otu n" su.g; bo/tu Tmn; ) sIVyTvp" sUCy;iCz´m;ny; dd;tu vIr\ xtd;ymuKKQy' Sv;h; ) r;k;y; ”dm( ) y;Ste r;kƒ sumty" supexso y;É.dRd;És d;xuWe vsUin ) t;É.noR a´ sumn; ¬p;gih sh§poW\ su.g; rr;,; Sv;h; ) r;k;y; ”dm( ) ÉsnIv;²l pOqu·‘kƒ y; dev;n;mÉs Svs; ) juWSv hVym;üt' p[j;' devI ididi— n" Sv;h; ) ÉsnIv;Ly; ”dm( ) y; sup;É," Sv©‘ár" suWUm; bümUvrI ) tSyw ivx(pˆäw hÉv" ÉsnIv;Lyw juhotn Sv;h; ) ÉsnIv;Ly; ”dm( ) kÚômh\ su.g;' ivµn;psmiSmn( yDe suhv;' johvIÉm ) s; no dd;tu Åv,' ipt¿,;' tSy;Ste deiv hivW; iv/em Sv;h; ) kÚ×; ”dm( ) ”it Ã;dx ]yodx v;ütIóRTv; ”m' me v¨, tTv; y;Ém Tv¥o a¦e s Tv¥o a¦e Tvm¦e ay;És p[j;yte ydSy kmR,oŒTyrIárcm( ”it c ) a]wkƒ jy;>y;t;n;n r;·^.Ot ”Tyupju×it ) yq; purSt;t( b[;÷,;n¥en párivãy pu

dvAdafyAM mAtAputrayoH snAnAnantaraM gqhamalazkaroti , sqtakAgnimudrAsyaupAsanAgniM nidhAya jAtasya kumArasya nAma dhAsyAvaH iti mAtApitarau sazkalpaM kurutaH , anantaramaupAsanAgnimupasamAdhAya vyAhqtiparyantaM kqtvA dhAtA dadAtu no rayim iti catasra AhutIH sImantavad hutvA anu no'dyAnumatiryajxaM deveSu manyatAm , agnifca havyavAhano bhavatAM dAfuSe payaH svAhA , anumatyA idam , anvidanumate tvaM manyAsai faM ca naH kqdhi , kratve dakSAya no hinu praNa AyUMMSi tAriSaH svAhA , anumatyA idam , anumanyatAmanumanyamAnA prajAvantaMM rayimakSIyamANam , tasyai vayaMM heDasi mApi bhUma sA no devI suhavA farma yacchatu svAhA , anumatyA idam , yasyAmidaM pradifi yad virocate'numatiM pratibhUSantyAyavaH , yasyA upastha urvantarikSaMM sA no devI suhavA farma yacchatu svAhA , anumatyA idam , rAkAmahaMM suhavAMM suSTutI huve fqNotu naH subhagA bodhatu tmanA , sIvyatvapaH sUcyAcchidyamAnayA dadAtu vIraMM fatadAyamukkthyaM svAhA , rAkAyA idam , yAste rAke sumatayaH supefaso yAbhirdadAsi dAfuSe vasUni , tAbhirno adya sumanA upAgahi sahasrapoSaMM subhagA rarANA svAhA , rAkAyA idam , sinIvAli pqthuSTuke yA devAnAmasi svasA , juSasva havyamAhutaM prajAM devI didiDDhi naH svAhA , sinIvAlyA idam , yA supANiH svazguriH suSUmA bahumUvarI , tasyai vifpatnyai haviH sinIvAlyai juhotana svAhA , sinIvAlyA idam , kuhUmahaMM subhagAM vidmanApasamasmin yajxe suhavAM johavImi , sA no dadAtu fravaNaM pitQNAM tasyAste devi haviSA vidhema svAhA , kuhvA idam , iti dvAdafa trayodafa vAhutIrhutvA imaM me varuNa tatvA yAmi tvanno agne sa tvanno agne tvamagne ayAsi prajAyate yadasya karmaNo'tyarIricam iti ca , atraike jayAbhyAtAnAna rASTrabhqta ityupajuhvati , yathA purastAt brAhmaNAnannena pariviSya puNyAhaM svastyayanamqddhi-mitri vAcayitvA putrasya nAma dadyAt , dvyakSaraM caturakSaraM vA ghoSavadAdyantarantasthaM dIrghAbhiniSTAnAntam , yatra vA svityupasargaH syAt taddhi pratiSThitam iti vijxAyate , pitA mAtetyagne'bhivyAhareyAtAm , vijxAyate ca mama nAma prathamaM jAtaveda iti , dve nAmanI kuryAt , vijxAyate ca tasmAd dvinAmA brAhmaNo'rdhuka iti , nakSatranAma dvitIyaM syAt , anyatarad guhyaM syAt , anyatareNaina-mAmantrayeran , somayAjI tqtIyaM nAma kurvIta iti vijxAyate , pravAsAdetya AgataM vA putramabhimqfati somasya tvA dyumnenAbhimqfAmyagnestejasA sUryasya varcasA iti , pafUnAM tvA hizkAreNAbhijighrAmyasau , AyuSe varcase hutam iti mUrdhnyabhighrAyAthAsya dakSiNena hastena dakSiNaM hastaM sAzguSThaM gqhNAti agnirAyuSmAn iti paxcabhiH paryAyaiH , AyuSTe vifvato dadhad iti dakSiNe karNe japati yathA purastAt , 5

dvAdafyAM mAtAputrayoH snAnAnantaraM gqhamalazkaroti , sqtakAgnimudrAsyaupAsanAgniM nidhAya jAtasya kumArasya nAma dhAsyAvaH iti mAtApitarau sazkalpaM kurutaH , anantaramaupAsanAgnimupasamAdhAya vyAhqtiparyantaM kqtvA dhAtA dadAtu no rayim iti catasra AhutIH sImantavad hutvA anu no'dyAnumatiryajxaM deveSu manyatAm , agnifca havyavAhano bhavatAM dAfuSe payaH svAhA , anumatyA idam , anvidanumate tvaM manyAsai faM ca naH kqdhi , kratve dakSAya no hinu praNa AyUMMSi tAriSaH svAhA , anumatyA idam , anumanyatAmanumanyamAnA prajAvantaMM rayimakSIyamANam , tasyai vayaMM heDasi mApi bhUma sA no devI suhavA farma yacchatu svAhA , anumatyA idam , yasyAmidaM pradifi yad virocate'numatiM pratibhUSantyAyavaH , yasyA upastha urvantarikSaMM sA no devI suhavA farma yacchatu svAhA , anumatyA idam , rAkAmahaMM suhavAMM suSTutI huve fqNotu naH subhagA bodhatu tmanA , sIvyatvapaH sUcyAcchidyamAnayA dadAtu vIraMM fatadAyamukkthyaM svAhA , rAkAyA idam , yAste rAke sumatayaH supefaso yAbhirdadAsi dAfuSe vasUni , tAbhirno adya sumanA upAgahi sahasrapoSaMM subhagA rarANA svAhA , rAkAyA idam , sinIvAli pqthuSTuke yA devAnAmasi svasA , juSasva havyamAhutaM prajAM devI didiDDhi naH svAhA , sinIvAlyA idam , yA supANiH svazguriH suSUmA bahumUvarI , tasyai vifpatnyai haviH sinIvAlyai juhotana svAhA , sinIvAlyA idam , kuhUmahaMM subhagAM vidmanApasamasmin yajxe suhavAM johavImi , sA no dadAtu fravaNaM pitQNAM tasyAste devi haviSA vidhema svAhA , kuhvA idam , iti dvAdafa trayodafa vAhutIrhutvA imaM me varuNa tatvA yAmi tvanno agne sa tvanno agne tvamagne ayAsi prajAyate yadasya karmaNo'tyarIricam iti ca , atraike jayAbhyAtAnAna rASTrabhqta ityupajuhvati , yathA purastAt brAhmaNAnannena pariviSya puNyAhaM svastyayanamqddhi-mitri vAcayitvA putrasya nAma dadyAt , dvyakSaraM caturakSaraM vA ghoSavadAdyantarantasthaM dIrghAbhiniSTAnAntam , yatra vA svityupasargaH syAt taddhi pratiSThitam iti vijxAyate , pitA mAtetyagne'bhivyAhareyAtAm , vijxAyate ca mama nAma prathamaM jAtaveda iti , dve nAmanI kuryAt , vijxAyate ca tasmAd dvinAmA brAhmaNo'rdhuka iti , nakSatranAma dvitIyaM syAt , anyatarad guhyaM syAt , anyatareNaina-mAmantrayeran , somayAjI tqtIyaM nAma kurvIta iti vijxAyate , pravAsAdetya AgataM vA putramabhimqfati somasya tvA dyumnenAbhimqfAmyagnestejasA sUryasya varcasA iti , pafUnAM tvA hizkAreNAbhijighrAmyasau , AyuSe varcase hutam iti mUÞryabhighrAyAthAsya dakSiNena hastena dakSiNaM hastaM sAzguSThaM gqhNAti agnirAyuSmAn iti paxcabhiH paryAyaiH , AyuSTe vifvato dadhad iti dakSiNe karNe japati yathA purastAt , 5

द्वादश्यां मातापुत्रयोः स्नानानन्तरं गृहमलङ्करोति । सृतकाग्निमुद्रास्यौपासनाग्निं निधाय जातस्य कुमारस्य नाम धास्यावः इति मातापितरौ सङ्कल्पं कुरुतः । अनन्तरमौपासनाग्निमुपसमाधाय व्याहृतिपर्यन्तं कृत्वा धाता ददातु नो रयिम् इति चतस्र आहुतीः सीमन्तवद् हुत्वा अनु नोऽद्यानुमतिर्यज्ञं देवेषु मन्यताम् । अग्निश्च हव्यवाहनो भवतां दाशुषे पयः स्वाहा । अनुमत्या इदम् । अन्विदनुमते त्वं मन्यासै शं च नः कृधि । क्रत्वे दक्षाय नो हिनु प्रण आयूँषि तारिषः स्वाहा । अनुमत्या इदम् । अनुमन्यतामनुमन्यमाना प्रजावन्तँ रयिमक्षीयमाणम् । तस्यै वयँ हेडसि मापि भूम सा नो देवी सुहवा शर्म यच्छतु स्वाहा । अनुमत्या इदम् । यस्यामिदं प्रदिशि यद् विरोचतेऽनुमतिं प्रतिभूषन्त्यायवः । यस्या उपस्थ उर्वन्तरिक्षँ सा नो देवी सुहवा शर्म यच्छतु स्वाहा । अनुमत्या इदम् । राकामहँ सुहवाँ सुष्टुती हुवे शृणोतु नः सुभगा बोधतु त्मना । सीव्यत्वपः सूच्याच्छिद्यमानया ददातु वीरँ शतदायमुक्क्थ्यं स्वाहा । राकाया इदम् । यास्ते राके सुमतयः सुपेशसो याभिर्ददासि दाशुषे वसूनि । ताभिर्नो अद्य सुमना उपागहि सहस्रपोषँ सुभगा रराणा स्वाहा । राकाया इदम् । सिनीवालि पृथुष्टुके या देवानामसि स्वसा । जुषस्व हव्यमाहुतं प्रजां देवी दिदिड्ढि नः स्वाहा । सिनीवाल्या इदम् । या सुपाणिः स्वङ्गुरिः सुषूमा बहुमूवरी । तस्यै विश्पत्न्यै हविः सिनीवाल्यै जुहोतन स्वाहा । सिनीवाल्या इदम् । कुहूमहँ सुभगां विद्मनापसमस्मिन् यज्ञे सुहवां जोहवीमि । सा नो ददातु श्रवणं पितॄणां तस्यास्ते देवि हविषा विधेम स्वाहा । कुह्वा इदम् । इति द्वादश त्रयोदश वाहुतीर्हुत्वा इमं मे वरुण तत्वा यामि त्वन्नो अग्ने स त्वन्नो अग्ने त्वमग्ने अयासि प्रजायते यदस्य कर्मणोऽत्यरीरिचम् इति च । अत्रैके जयाभ्यातानान राष्ट्रभृत इत्युपजुह्वति । यथा पुरस्तात् ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्त्ययनमृद्धि-मित्रि वाचयित्वा पुत्रस्य नाम दद्यात् । द्व्यक्षरं चतुरक्षरं वा घोषवदाद्यन्तरन्तस्थं दीर्घाभिनिष्टानान्तम् । यत्र वा स्वित्युपसर्गः स्यात् तद्धि प्रतिष्ठितम् इति विज्ञायते । पिता मातेत्यग्नेऽभिव्याहरेयाताम् । विज्ञायते च मम नाम प्रथमं जातवेद इति । द्वे नामनी कुर्यात् । विज्ञायते च तस्माद् द्विनामा ब्राह्मणोऽर्धुक इति । नक्षत्रनाम द्वितीयं स्यात् । अन्यतरद् गुह्यं स्यात् । अन्यतरेणैन-मामन्त्रयेरन् । सोमयाजी तृतीयं नाम कुर्वीत इति विज्ञायते । प्रवासादेत्य आगतं वा पुत्रमभिमृशति सोमस्य त्वा द्युम्नेनाभिमृशाम्यग्नेस्तेजसा सूर्यस्य वर्चसा इति । पशूनां त्वा हिङ्कारेणाभिजिघ्राम्यसौ । आयुषे वर्चसे हुतम् इति मूर्ध्न्यभिघ्रायाथास्य दक्षिणेन हस्तेन दक्षिणं हस्तं साङ्गुष्ठं गृह्णाति अग्निरायुष्मान् इति पञ्चभिः पर्यायैः । आयुष्टे विश्वतो दधद् इति दक्षिणे कर्णे जपति यथा पुरस्तात् । ५

द्वादश्यां मातापुत्रयोः स्नानानन्तरं गृहमलङ्करोति । सृतकाग्निमुद्रास्यौपासनाग्निं निधाय जातस्य कुमारस्य नाम धास्यावः इति मातापितरौ सङ्कल्पं कुरुतः । अनन्तरमौपासनाग्निमुपसमाधाय व्याहृतिपर्यन्तं कृत्वा धाता ददातु नो रयिम् इति चतस्र आहुतीः सीमन्तवद् हुत्वा अनु नोऽद्यानुमतिर्यज्ञं देवेषु मन्यताम् । अग्निश्च हव्यवाहनो भवतां दाशुषे पयः स्वाहा । अनुमत्या इदम् । अन्विदनुमते त्वं मन्यासै शं च नः कृधि । क्रत्वे दक्षाय नो हिनु प्रण आयूँषि तारिषः स्वाहा । अनुमत्या इदम् । अनुमन्यतामनुमन्यमाना प्रजावन्तँ रयिमक्षीयमाणम् । तस्यै वयँ हेडसि मापि भूम सा नो देवी सुहवा शर्म यच्छतु स्वाहा । अनुमत्या इदम् । यस्यामिदं प्रदिशि यद् विरोचतेऽनुमतिं प्रतिभूषन्त्यायवः । यस्या उपस्थ उर्वन्तरिक्षँ सा नो देवी सुहवा शर्म यच्छतु स्वाहा । अनुमत्या इदम् । राकामहँ सुहवाँ सुष्टुती हुवे शृणोतु नः सुभगा बोधतु त्मना । सीव्यत्वपः सूच्याच्छिद्यमानया ददातु वीरँ शतदायमुक्क्थ्यं स्वाहा । राकाया इदम् । यास्ते राके सुमतयः सुपेशसो याभिर्ददासि दाशुषे वसूनि । ताभिर्नो अद्य सुमना उपागहि सहस्रपोषँ सुभगा रराणा स्वाहा । राकाया इदम् । सिनीवालि पृथुष्टुके या देवानामसि स्वसा । जुषस्व हव्यमाहुतं प्रजां देवी दिदिड्ढि नः स्वाहा । सिनीवाल्या इदम् । या सुपाणिः स्वङ्गुरिः सुषूमा बहुमूवरी । तस्यै विश्पत्न्यै हविः सिनीवाल्यै जुहोतन स्वाहा । सिनीवाल्या इदम् । कुहूमहँ सुभगां विद्मनापसमस्मिन् यज्ञे सुहवां जोहवीमि । सा नो ददातु श्रवणं पितॄणां तस्यास्ते देवि हविषा विधेम स्वाहा । कुह्वा इदम् । इति द्वादश त्रयोदश वाहुतीर्हुत्वा इमं मे वरुण तत्वा यामि त्वन्नो अग्ने स त्वन्नो अग्ने त्वमग्ने अयासि प्रजायते यदस्य कर्मणोऽत्यरीरिचम् इति च । अत्रैके जयाभ्यातानान राष्ट्रभृत इत्युपजुह्वति । यथा पुरस्तात् ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्त्ययनमृद्धि-मित्रि वाचयित्वा पुत्रस्य नाम दद्यात् । द्व्यक्षरं चतुरक्षरं वा घोषवदाद्यन्तरन्तस्थं दीर्घाभिनिष्टानान्तम् । यत्र वा स्वित्युपसर्गः स्यात् तद्धि प्रतिष्ठितम् इति विज्ञायते । पिता मातेत्यग्नेऽभिव्याहरेयाताम् । विज्ञायते च मम नाम प्रथमं जातवेद इति । द्वे नामनी कुर्यात् । विज्ञायते च तस्माद् द्विनामा ब्राह्मणोऽर्धुक इति । नक्षत्रनाम द्वितीयं स्यात् । अन्यतरद् गुह्यं स्यात् । अन्यतरेणैन-मामन्त्रयेरन् । सोमयाजी तृतीयं नाम कुर्वीत इति विज्ञायते । प्रवासादेत्य आगतं वा पुत्रमभिमृशति सोमस्य त्वा द्युम्नेनाभिमृशाम्यग्नेस्तेजसा सूर्यस्य वर्चसा इति । पशूनां त्वा हिङ्कारेणाभिजिघ्राम्यसौ । आयुषे वर्चसे हुतम् इति मूÞर्यभिघ्रायाथास्य दक्षिणेन हस्तेन दक्षिणं हस्तं साङ्गुष्ठं गृह्णाति अग्निरायुष्मान् इति पञ्चभिः पर्यायैः । आयुष्टे विश्वतो दधद् इति दक्षिणे कर्णे जपति यथा पुरस्तात् । ५


84

tOtIye vWeR c*ÂkmR ) a;pUyRm;,p=e puy;t;n;n( r;·^.Ot ”Tyupju×it ) yq; purSt;d( b[;÷,;n¥en párivãy puyo in/;n' bü/; VywCz¥Ntr; ´;v;pOÉqvI ap" suv" ”it goÏ*duMbre d.RStMbe v; in%nit yoŒSy r;it.Rvit ) yq;Åõ' b[;÷,;y dd;it ) sipRãmNtmodn' n;ipt;y p[yCzit ) ”Tyev' iviht' Wo@xe vWeR god;nkmR s²x%' v;pyte ) ²x%;m;]mit²xni· ”TyekƒW;m( ) aɦgod;no v; .vit ) gurve g;' dd;it 5

tqtIye varSe cauLakarma , ApUryamANapakSe puNye nakSatre'gnimupasamAdhAya vyAhqtiparyantaM kqtvA juhoti imaM me varuNa tatvA yAmi tvanno agne sa tvanno agne tvamagne ayAsi prajApate yadasya karmaNo'tyarIricam iti ca , atraike jayAbhyAtAnAn rASTrabhqta ityupajuhvati , yathA purastAd brAhmaNAnannena pariviSya puNyAhaM svastyayanamqddhimiti vAcayitvA apareNAgniM prAzmukhaH kumAra upavifati , uttarato mAtA brahmacArI vA AnaDuhaM fakqtpiNDaM dhArayati yenAsya kefAn pratigqhNAti , athoSNAH fItAbhirapaH saMsqjati , fItAsUSNA AnIya Apa undantu jIvase dIrghAyutvAya varcase iti dakSiNaM godAnamanakti , oSadhe trAyasvainam UrdhvAgnamoSadhIrantardadhAti , svadhite mainaMM hiMsIH iti kSureNAbhinidadhAti , devafrUretAni pravape iti pravapati , evamitarAn prada-kSiNam , yenAvapat savitA kSureNa somasya rAjxo varuNasya vidvAn , tena brahmANo vapatedamasyojemaM rayyA varcasA saMMsqjAtha iti pafcAt yena pUSA bqhaspateragnerindrasya cApuSe'vapat tenade'haM vapAmyasau ityuttarataH yathA jyok sumanA asAH , jyok ca sUryaM dqfe iti purastAd uptvA yathoditaM cauLaM kArayati , yathaqSi vA , sannyasya kefAn yatra pUSA bahaspatiH savitA somo agniH , tebhyo nidhAnaM bahudhA vyaicchannantarA dyAvApqthivI apaH suvaH iti goSThaudumbare darbhastambe vA nikhanati yo'sya rAtirbhavati , yathAfraddhaM brAhmaNAya dadAti , sarpiSmantamodanaM nApitAya prayacchati , ityevaM vihitaM SoDafe varSe godAnakarma safikhaM vApayate , fikhAmAtramatifinaSTi ityekeSAm , agnigodAno vA bhavati , gurave gAM dadAti 5

tqtIye varSe cau[L]akarma , ApUryamANapakSe puNye nakSatre'gnimupasamAdhAya vyAhqtiparyantaM kqtvA juhoti imaM me varuNa tatvA yAmi tvanno agne sa tvanno agne tvamagne ayAsi prajApate yadasya karmaNo'tyarIricam iti ca , atraike jayAbhyAtAnAn rASTrabhqta ityupajuhvati , yathA purastAd brAhmaNAnannena pariviSya puNyAhaM svastyayanamqddhimiti vAcayitvA apareNAgniM prAzmukhaH kumAra upavifati , uttarato mAtA brahmacArI vA AnaDuhaM fakqtpiNDaM dhArayati yenAsya kefAn pratigqhNAti , athoSNAH fItAbhirapaH saMsqjati , fItAsUSNA AnIya Apa undantu jIvase dIrghAyutvAya varcase iti dakSiNaM godAnamanakti , oSadhe trAyasvainam UrdhvAgnamoSadhIrantardadhAti , svadhite mainaMM hiMsIH iti kSureNAbhinidadhAti , devafrUretAni pravape iti pravapati , evamitarAn prada-kSiNam , yenAvapat savitA kSureNa somasya rAjxo varuNasya vidvAn , tena brahmANo vapatedamasyojemaM rayyA varcasA saMMsqjAtha iti pafcAt yena pUSA bqhaspateragnerindrasya cApuSe'vapat tenade'haM vapAmyasau ityuttarataH yathA jyok sumanA asAH , jyok ca sUryaM dqfe iti purastAd uptvA yathoditaM cau[L]aM kArayati , yathaqSi vA , sannyasya kefAn yatra pUSA bahaspatiH savitA somo agniH , tebhyo nidhAnaM bahudhA vyaicchannantarA dyAvApqthivI apaH suvaH iti goSThaudumbare darbhastambe vA nikhanati yo'sya rAtirbhavati , yathAfraddhaM brAhmaNAya dadAti , sarpiSmantamodanaM nApitAya prayacchati , ityevaM vihitaM SoDafe varSe godAnakarma safikhaM vApayate , fikhAmAtramatifinaSTi ityekeSAm , agnigodAno vA bhavati , gurave gAM dadAti 5

तृतीये वर्षे चौळकर्म । आपूर्यमाणपक्षे पुण्ये नक्षत्रेऽग्निमुपसमाधाय व्याहृतिपर्यन्तं कृत्वा जुहोति इमं मे वरुण तत्वा यामि त्वन्नो अग्ने स त्वन्नो अग्ने त्वमग्ने अयासि प्रजापते यदस्य कर्मणोऽत्यरीरिचम् इति च । अत्रैके जयाभ्यातानान् राष्ट्रभृत इत्युपजुह्वति । यथा पुरस्ताद् ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्त्ययनमृद्धिमिति वाचयित्वा अपरेणाग्निं प्राङ्मुखः कुमार उपविशति । उत्तरतो माता ब्रह्मचारी वा आनडुहं शकृत्पिण्डं धारयति येनास्य केशान् प्रतिगृह्णाति । अथोष्णाः शीताभिरपः संसृजति । शीतासूष्णा आनीय आप उन्दन्तु जीवसे दीर्घायुत्वाय वर्चसे इति दक्षिणं गोदानमनक्ति । ओषधे त्रायस्वैनम् ऊर्ध्वाग्नमोषधीरन्तर्दधाति । स्वधिते मैनँ हिंसीः इति क्षुरेणाभिनिदधाति । देवश्रूरेतानि प्रवपे इति प्रवपति । एवमितरान् प्रद-क्षिणम् । येनावपत् सविता क्षुरेण सोमस्य राज्ञो वरुणस्य विद्वान् । तेन ब्रह्माणो वपतेदमस्योजेमं रय्या वर्चसा सँसृजाथ इति पश्चात् येन पूषा बृहस्पतेरग्नेरिन्द्रस्य चापुषेऽवपत् तेनदेऽहं वपाम्यसौ इत्युत्तरतः यथा ज्योक् सुमना असाः । ज्योक् च सूर्यं दृशे इति पुरस्ताद् उप्त्वा यथोदितं चौळं कारयति । यथऋषि वा । सन्न्यस्य केशान् यत्र पूषा बहस्पतिः सविता सोमो अग्निः । तेभ्यो निधानं बहुधा व्यैच्छन्नन्तरा द्यावापृथिवी अपः सुवः इति गोष्ठौदुम्बरे दर्भस्तम्बे वा निखनति योऽस्य रातिर्भवति । यथाश्रद्धं ब्राह्मणाय ददाति । सर्पिष्मन्तमोदनं नापिताय प्रयच्छति । इत्येवं विहितं षोडशे वर्षे गोदानकर्म सशिखं वापयते । शिखामात्रमतिशिनष्टि इत्येकेषाम् । अग्निगोदानो वा भवति । गुरवे गां ददाति ५

तृतीये वर्षे चौळकर्म । आपूर्यमाणपक्षे पुण्ये नक्षत्रेऽग्निमुपसमाधाय व्याहृतिपर्यन्तं कृत्वा जुहोति इमं मे वरुण तत्वा यामि त्वन्नो अग्ने स त्वन्नो अग्ने त्वमग्ने अयासि प्रजापते यदस्य कर्मणोऽत्यरीरिचम् इति च । अत्रैके जयाभ्यातानान् राष्ट्रभृत इत्युपजुह्वति । यथा पुरस्ताद् ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्त्ययनमृद्धिमिति वाचयित्वा अपरेणाग्निं प्राङ्मुखः कुमार उपविशति । उत्तरतो माता ब्रह्मचारी वा आनडुहं शकृत्पिण्डं धारयति येनास्य केशान् प्रतिगृह्णाति । अथोष्णाः शीताभिरपः संसृजति । शीतासूष्णा आनीय आप उन्दन्तु जीवसे दीर्घायुत्वाय वर्चसे इति दक्षिणं गोदानमनक्ति । ओषधे त्रायस्वैनम् ऊर्ध्वाग्नमोषधीरन्तर्दधाति । स्वधिते मैनँ हिंसीः इति क्षुरेणाभिनिदधाति । देवश्रूरेतानि प्रवपे इति प्रवपति । एवमितरान् प्रद-क्षिणम् । येनावपत् सविता क्षुरेण सोमस्य राज्ञो वरुणस्य विद्वान् । तेन ब्रह्माणो वपतेदमस्योजेमं रय्या वर्चसा सँसृजाथ इति पश्चात् येन पूषा बृहस्पतेरग्नेरिन्द्रस्य चापुषेऽवपत् तेनदेऽहं वपाम्यसौ इत्युत्तरतः यथा ज्योक् सुमना असाः । ज्योक् च सूर्यं दृशे इति पुरस्ताद् उप्त्वा यथोदितं चौळं कारयति । यथऋषि वा । सन्न्यस्य केशान् यत्र पूषा बहस्पतिः सविता सोमो अग्निः । तेभ्यो निधानं बहुधा व्यैच्छन्नन्तरा द्यावापृथिवी अपः सुवः इति गोष्ठौदुम्बरे दर्भस्तम्बे वा निखनति योऽस्य रातिर्भवति । यथाश्रद्धं ब्राह्मणाय ददाति । सर्पिष्मन्तमोदनं नापिताय प्रयच्छति । इत्येवं विहितं षोडशे वर्षे गोदानकर्म सशिखं वापयते । शिखामात्रमतिशिनष्टि इत्येकेषाम् । अग्निगोदानो वा भवति । गुरवे गां ददाति ५


90

aq xuc* sme dexeŒGNy;ytne xklen i]" smuõTy xkl' inrSy;p ¬pSpOXy;ɦm²ºrvo+yoõ²Nt ) ydev;Sy;me?y' tdphNTypoŒvo=it x;NTy; ”it b[;÷,m( ) pp[Sq' xuÉc xuKl' Ésktmn;{| ivivCy Sqi<@l' ÕTv; smcturÅmriˆm;]m( ¬dkªp[;kªp[v,' p[;dexm;]' v[Iih-É.dR²=,t" p[;cI' le%;' ²l%it Ev' m?ymmevmuÿrt" ) v[IihÉ." p’;dudIcI' le%;' ²l%it Ev' m?ymmev' purSt;t( ) v[IhInpoç;p ¬pSpOXy;²ºrvo+y Ñ .U.uRv"Svro' p[itÏ ”Tyɦmupsm;/;y bihRrriˆm;]' W¾$(]'xd©‘l' it§" xMy;" pár/yo m?ym;©‘Ly;n;Émky; kiniÏkyeit SqivÏo m?ymoŒ,Iy;n( d²=,toŒÉ,Ïo îÉsÏ ¬ÿrt" sÉmd(Ã;dx;-©‘Ïm·;dx y;ÉDkù k;Ï' p[o=,Im;JySq;lI' p[;j;pTy.;jn' p[Sqctu.;Rg' pU,Rp[SqiÃ.;g' p[,It;p[,yn' p[Sqc¨Sq;lI' vd;np[m;,m©‘ÏpvoRÿ_m( a;üitp[m;,' ctur©‘l' dvIRp[.;,mekÉv'xitm©‘Ï' tSy;’tudRx;©‘Ï' pUvR.;g' tSy Ã䩑Ïmu¥t' p;©‘Ï' Éblmev' §ukª p[;dexm;]' piv]mev-mupveW,Émit homp[m;,indeRxo Vy;:y;t" 1

atha fucau same defe'gnyAyatane fakalena triH samuddhatya fakalaM nirasyApa upaspqfyAgnimadbhiravokSyoddhanti , yadevAsyAmedhyaM tadapahantyapo'vokSati fAntyA iti brAhmaNam , paxcaprasthaM fuci fuklaM sikatamanArdraM vivicya sthaNDilaM kqtvA samacaturaframaratnimAtram udakprAkpravaNaM prAdefamAtraM vrIhi-bhirdakSiNataH prAcIM lekhAM likhati evaM madhyamamevamuttarataH , vrIhibhiH pafcAdudIcIM lekhAM likhati evaM madhyamamevaM purastAt , vrIhInapohyApa upaspqfyAdbhiravokSya O bhUrbhuvaHsvaroM pratiSTha ityagnimupasamAdhAya barhiraratnimAtraM SaTtriMfadazgulaM tisraH famyAH paridhayo madhyamAzgulyAnAmikayA kaniSThikayeti sthaviSTho madhyamo'NIyAn dakSiNato'NiSTho hrasiSTha uttarataH samiddvAdafA-zguSThamaSTAdafa yAjxikaM kASThaM prokSaNImAjyasthAlIM prAjApatyabhAjanaM prasthacaturbhAgaM pUrNaprasthadvibhAgaM praNItApraNayanaM prasthacarusthAlIM vadAnapramANamazguSThaparvoktam AhutipramANaM caturazgulaM darvIprabhANamekaviMfatimazguSThaM tasyAfcaturdafAzguSThaM pUrvabhAgaM tasya dvyazguSThamunnataM paxcAzguSThaM bilamevaM sruk prAdefamAtraM pavitrameva-mupaveSaNamiti homapramANanirdefo vyAkhyAtaH 1

atha fucau same defe'gnyAyatane fakalena triH samuddhatya fakalaM nirasyApa upaspqfyAgnimadbhiravokSyoddhanti , yadevAsyAmedhyaM tadapahantyapo'vokSati fAntyA iti brAhmaNam , paxcaprasthaM fuci fuklaM sikatamanArdraM vivicya sthaNDilaM kqtvA samacaturaframaratnimAtram udakprAkpravaNaM prAdefamAtraM vrIhi-bhirdakSiNataH prAcIM lekhAM likhati evaM madhyamamevamuttarataH , vrIhibhiH pafcAdudIcIM lekhAM likhati evaM madhyamamevaM purastAt , vrIhInapohyApa upaspqfyAdbhiravokSya O bhUrbhuvaHsvarO pratiSTha ityagnimupasamAdhAya barhiraratnimAtraM SaTtriMfadazgulaM tisraH famyAH paridhayo madhyamAzgulyAnAmikayA kaniSThikayeti sthaviSTho madhyamo'NIyAn dakSiNato'NiSTho hrasiSTha uttarataH samiddvAdafA-zguSThamaSTAdafa yAjxikaM kASThaM prokSaNImAjyasthAlIM prAjApatyabhAjanaM prasthacaturbhAgaM pUrNaprasthadvibhAgaM praNItApraNayanaM prasthacarusthAlIM vadAnapramANamazguSThaparvoktam AhutipramANaM caturazgulaM darvIprabhANamekaviMfatimazguSThaM tasyAfcaturdafAzguSThaM pUrvabhAgaM tasya dvyazguSThamunnataM paxcAzguSThaM bilamevaM sruk prAdefamAtraM pavitrameva-mupaveSaNamiti homapramANanirdefo vyAkhyAtaH 1

अथ शुचौ समे देशेऽग्न्यायतने शकलेन त्रिः समुद्धत्य शकलं निरस्याप उपस्पृश्याग्निमद्भिरवोक्ष्योद्धन्ति । यदेवास्यामेध्यं तदपहन्त्यपोऽवोक्षति शान्त्या इति ब्राह्मणम् । पञ्चप्रस्थं शुचि शुक्लं सिकतमनार्द्रं विविच्य स्थण्डिलं कृत्वा समचतुरश्रमरत्निमात्रम् उदक्प्राक्प्रवणं प्रादेशमात्रं व्रीहि-भिर्दक्षिणतः प्राचीं लेखां लिखति एवं मध्यममेवमुत्तरतः । व्रीहिभिः पश्चादुदीचीं लेखां लिखति एवं मध्यममेवं पुरस्तात् । व्रीहीनपोह्याप उपस्पृश्याद्भिरवोक्ष्य ॐ भूर्भुवःस्वरों प्रतिष्ठ इत्यग्निमुपसमाधाय बर्हिररत्निमात्रं षट्त्रिंशदङ्गुलं तिस्रः शम्याः परिधयो मध्यमाङ्गुल्यानामिकया कनिष्ठिकयेति स्थविष्ठो मध्यमोऽणीयान् दक्षिणतोऽणिष्ठो ह्रसिष्ठ उत्तरतः समिद्द्वादशा-ङ्गुष्ठमष्टादश याज्ञिकं काष्ठं प्रोक्षणीमाज्यस्थालीं प्राजापत्यभाजनं प्रस्थचतुर्भागं पूर्णप्रस्थद्विभागं प्रणीताप्रणयनं प्रस्थचरुस्थालीं वदानप्रमाणमङ्गुष्ठपर्वोक्तम् आहुतिप्रमाणं चतुरङ्गुलं दर्वीप्रभाणमेकविंशतिमङ्गुष्ठं तस्याश्चतुर्दशाङ्गुष्ठं पूर्वभागं तस्य द्व्यङ्गुष्ठमुन्नतं पञ्चाङ्गुष्ठं बिलमेवं स्रुक् प्रादेशमात्रं पवित्रमेव-मुपवेषणमिति होमप्रमाणनिर्देशो व्याख्यातः १

अथ शुचौ समे देशेऽग्न्यायतने शकलेन त्रिः समुद्धत्य शकलं निरस्याप उपस्पृश्याग्निमद्भिरवोक्ष्योद्धन्ति । यदेवास्यामेध्यं तदपहन्त्यपोऽवोक्षति शान्त्या इति ब्राह्मणम् । पञ्चप्रस्थं शुचि शुक्लं सिकतमनार्द्रं विविच्य स्थण्डिलं कृत्वा समचतुरश्रमरत्निमात्रम् उदक्प्राक्प्रवणं प्रादेशमात्रं व्रीहि-भिर्दक्षिणतः प्राचीं लेखां लिखति एवं मध्यममेवमुत्तरतः । व्रीहिभिः पश्चादुदीचीं लेखां लिखति एवं मध्यममेवं पुरस्तात् । व्रीहीनपोह्याप उपस्पृश्याद्भिरवोक्ष्य ॐ भूर्भुवःस्वरॐ प्रतिष्ठ इत्यग्निमुपसमाधाय बर्हिररत्निमात्रं षट्त्रिंशदङ्गुलं तिस्रः शम्याः परिधयो मध्यमाङ्गुल्यानामिकया कनिष्ठिकयेति स्थविष्ठो मध्यमोऽणीयान् दक्षिणतोऽणिष्ठो ह्रसिष्ठ उत्तरतः समिद्द्वादशा-ङ्गुष्ठमष्टादश याज्ञिकं काष्ठं प्रोक्षणीमाज्यस्थालीं प्राजापत्यभाजनं प्रस्थचतुर्भागं पूर्णप्रस्थद्विभागं प्रणीताप्रणयनं प्रस्थचरुस्थालीं वदानप्रमाणमङ्गुष्ठपर्वोक्तम् आहुतिप्रमाणं चतुरङ्गुलं दर्वीप्रभाणमेकविंशतिमङ्गुष्ठं तस्याश्चतुर्दशाङ्गुष्ठं पूर्वभागं तस्य द्व्यङ्गुष्ठमुन्नतं पञ्चाङ्गुष्ठं बिलमेवं स्रुक् प्रादेशमात्रं पवित्रमेव-मुपवेषणमिति होमप्रमाणनिर्देशो व्याख्यातः १


97

Åoi]y;n( =;²Âtpd;n;c;Nt;'’ iÃjoÿm;n(

frotriyAn kSALitapadAnAcAntAMfca dvijottamAn

frotriyAn kSA[L]itapadAnAcAntAMfca dvijottamAn

श्रोत्रियान् क्षाळितपदानाचान्तांश्च द्विजोत्तमान्

श्रोत्रियान् क्षाळितपदानाचान्तांश्च द्विजोत्तमान्


98

d.oRpKlO¢;sneWu xucIn( yuGm;n( p[vexyet(

darbhopakl\qptAsaneSu fucIn yugmAn pravefayet

darbhopak\ptAsaneSu fucIn yugmAn pravefayet

दर्भोपक्लृप्तासनेषु शुचीन् युग्मान् प्रवेशयेत्

दर्भोपकॢप्तासनेषु शुचीन् युग्मान् प्रवेशयेत्


99

¬pivXy nv' kÚM.m²º" p[=;Ây pUryet(

upavifya navaM kumbhamadbhiH prakSALaya pUrayet

upavifya navaM kumbhamadbhiH prakSA[L]aya pUrayet

उपविश्य नवं कुम्भमद्भिः प्रक्षाळय पूरयेत्

उपविश्य नवं कुम्भमद्भिः प्रक्षाळय पूरयेत्


120

”TyUcub[;R÷,; inxm( ) sp[,vm( aStu ”it b[Uyu" ) p[j;pit" p[Iyt;m( ) p[Iyt;' .gv;n( p[j;pit" ) Ev' tÿTkmRÉ, iviht; v;Cy;" ) pu

ityUcurbrAhmaNA nifam , sapraNavam astu iti brUyuH , prajApatiH prIyatAm , prIyatAM bhagavAn prajApatiH , evaM tattatkarmaNi vihitA vAcyAH , puNyAhaM bhavanto bruvantu , oM puNyAham iti oM puramasvAminAmniH svastiM bhavanto bruvantu , oM svasti , oM qddhiM bhavanto bruvantu , oM qddhyatAm , oM triH , puNyAhasamqddhirastu fivaM karmAstu , evaM prativacanam , nAndImukhAH pitaraH prIyantAm , bhagavanto nAndImukhAH pitaraH iti prativacanam , ApohiSThAdibhirmantraiH praNItAprokSaNavad AtmAnaM prokSayet , puNyAhaM samAptam 4

ityUcurbrAhmaNA nifam , sapraNavam astu iti brUyuH , prajApatiH prIyatAm , prIyatAM bhagavAn prajApatiH , evaM tattatkarmaNi vihitA vAcyAH , puNyAhaM bhavanto bruvantu , O puNyAham iti O puramasvAminAmniH svastiM bhavanto bruvantu , O svasti , O qddhiM bhavanto bruvantu , O qddhyatAm , O triH , puNyAhasamqddhirastu fivaM karmAstu , evaM prativacanam , nAndImukhAH pitaraH prIyantAm , bhagavanto nAndImukhAH pitaraH iti prativacanam , ApohiSThAdibhirmantraiH praNItAprokSaNavad AtmAnaM prokSayet , puNyAhaM samAptam 4

इत्यूचुर्ब्राह्मणा निशम् । सप्रणवम् अस्तु इति ब्रूयुः । प्रजापतिः प्रीयताम् । प्रीयतां भगवान् प्रजापतिः । एवं तत्तत्कर्मणि विहिता वाच्याः । पुण्याहं भवन्तो ब्रुवन्तु । ओं पुण्याहम् इति ओं पुरमस्वामिनाम्निः स्वस्तिं भवन्तो ब्रुवन्तु । ओं स्वस्ति । ओं ऋद्धिं भवन्तो ब्रुवन्तु । ओं ऋद्ध्यताम् । ओं त्रिः । पुण्याहसमृद्धिरस्तु शिवं कर्मास्तु । एवं प्रतिवचनम् । नान्दीमुखाः पितरः प्रीयन्ताम् । भगवन्तो नान्दीमुखाः पितरः इति प्रतिवचनम् । आपोहिष्ठादिभिर्मन्त्रैः प्रणीताप्रोक्षणवद् आत्मानं प्रोक्षयेत् । पुण्याहं समाप्तम् ४

इत्यूचुर्ब्राह्मणा निशम् । सप्रणवम् अस्तु इति ब्रूयुः । प्रजापतिः प्रीयताम् । प्रीयतां भगवान् प्रजापतिः । एवं तत्तत्कर्मणि विहिता वाच्याः । पुण्याहं भवन्तो ब्रुवन्तु । ॐ पुण्याहम् इति ॐ पुरमस्वामिनाम्निः स्वस्तिं भवन्तो ब्रुवन्तु । ॐ स्वस्ति । ॐ ऋद्धिं भवन्तो ब्रुवन्तु । ॐ ऋद्ध्यताम् । ॐ त्रिः । पुण्याहसमृद्धिरस्तु शिवं कर्मास्तु । एवं प्रतिवचनम् । नान्दीमुखाः पितरः प्रीयन्ताम् । भगवन्तो नान्दीमुखाः पितरः इति प्रतिवचनम् । आपोहिष्ठादिभिर्मन्त्रैः प्रणीताप्रोक्षणवद् आत्मानं प्रोक्षयेत् । पुण्याहं समाप्तम् ४


121

aq k*tukù Vy;:y;Sy;m" prmSv;ÉmxmR," kÚm;rSy k*tukbN/' kárãy ”it sûLPy t<@‘lmudkÚM.' vr;hivW;,' c k<$ikn' c xÄm;dxRmïn' k*tuktNtu' c;d;y Ek] in/;y inx;y;' gOh' s.;Cz;dniv/; n;´wrlûŽTy gomyenop²lPy v[IihÉ." Sqi<É@l' ÕTv; Sqi<@loÿre kÚM.' in/;y kÚM.Sy d²=,t" sM.;r;n( in/;y sup[=;²Âtp;É,p;d;n( cturo b[;÷,;n p[itidxmupveXy d.eRãv;sIn" kmoRp£m' kroit ) s'Sk;y| kÚm;rm;Tmno d²=,t ¬pveXy a;po ih Ï; myo.uv ”it itsOÉ." Svúdy' p[o+y b[;÷,w" shwt;nnuv;k;n( jpit Õ,uãv p;j" p[Ésit' n pOQvIm( ”N{' vo ivtSpár hv;mhe a;x‘"²xx;n ”it ) mm;¦e vcoR ivhveãvStu a¦emRNve p[qmSy p[cets" ”N{o d/Ico aSqÉ." c=uWo hete mnso hete .[;tOVy' p;ty;mÉs ”TyNtm( ) Et;nnuv;k;n( jipTv; m;tul" kÚm;rSy smIp ¬pivXy ]IÉ, xlLy;idxÄpyR-Nt;Ny;d;y kÚm;rSy d²=,' b;ümNvvúTy i]" p[d²=,m;vtRyte ) aq;ïnm;d;y d²=,en;Û¹ ) a;dxRm;d;y mu%' dxRyit ) tNtum;d;y r=oh,' v;Éjnm;Éj`ÉmR Ém]' p[ÉyÏmupy;Ém xmR ) ²xx;no aɦ" £tuÉ." sÉmõ" s no idv; s árW" p;tu nÿ_m( iveæ;;te svneWu p[v;Cy; y; ckqR m`vÉ¥N{ suNvte ) p;r;vt' yTpu¨s'.Ot' vSvp;vO,o" xr.;y AiWbN/ve ”it tNtu' p[b?y bOhTs;m =].Od( vOõvOiã,y' i]·‘.*j" xuÉ.tmug[vIrm( ) ”N{Stomen pdxen m?yÉmd' v;ten sgre, r= ”it r=;' kroit ) aq t<@‘lm;d;y vsvSTv; ¨{w" purSt;t( p;Ntu sipRg[IRvI pIvyRSy j;y; a;²xWmevwt;m;x;Ste pU,Rp;]e nvo nvo .vit j;ym;n" i]yMbkù yj;mhe ivã,o Tv¥o aNtm" ivã,onuRkù vIy;RÉ, p[vocm( ”Tyevm;idAGyjuÉ.R" r=;' kroit ) Ev' S}y;p" sVy' b;ümnu py;RvOTy p[d²=,m;vtRyte ) y] n;NdIÅ;õ' t] k*tukÉmTy;h .gv;n;ɦveXy" 5

atha kautukaM vyAkhyAsyAmaH paramasvAmifarmaNaH kumArasya kautukabandhaM kariSya iti sazkalpya taNDulamudakumbhaM varAhaviSANaM ca kaNTakinaM ca fazkhamAdarfamaxjanaM kautukatantuM cAdAya ekatra nidhAya nifAyAM gqhaM sabhAcchAdanavidhA nAdyairalazkqtya gomayenopalipya vrIhibhiH sthaNiDilaM kqtvA sthaNDilottare kumbhaM nidhAya kumbhasya dakSiNataH sambhArAn nidhAya suprakSALitapANipAdAn caturo brAhmaNAna pratidifamupavefya darbheSvAsInaH karmopakramaM karoti , saMskAryaM kumAramAtmano dakSiNata upavefya Apo hi SThA mayobhuva iti tisqbhiH svahqdayaM prokSya brAhmaNaiH sahaitAnanuvAkAn japati kqNuSva pAjaH prasitiM na pqthvIm indraM vo vifvataspari havAmahe AfuHfifAna iti , mamAgne varco vihaveSvastu agnermanve prathamasya pracetasaH indro dadhIco asthabhiH cakSuSo hete manaso hete bhrAtqvyaM pAtayAmasi ityantam , etAnanuvAkAn japitvA mAtulaH kumArasya samIpa upavifya trINi falalyAdifazkhaparya-ntAnyAdAya kumArasya dakSiNaM bAhumanvavahqtya triH pradakSiNamAvartayate , athAxjanamAdAya dakSiNenAzkte , AdarfamAdAya mukhaM darfayati , tantumAdAya rakSohaNaM vAjinamAjigharmi mitraM prayiSThamupayAmi farma , fifAno agniH kratubhiH samiddhaH sa no divA sa riSaH pAtu naktam vifvettAte savaneSu pravAcyA yA cakartha maghavannindra sunvate , pArAvataM yatpurusaMbhqtaM vasvapAvqNoH farabhAya qSibandhave iti tantuM prabadhya bqhatsAma kSatrabhqd vqddhavqSNiyaM triSTubhaujaH fubhitamugravIram , indrastomena paxcadafena madhyamidaM vAtena sagareNa rakSa iti rakSAM karoti , atha taNDulamAdAya vasavastvA rudraiH purastAt pAntu sarpirgrIvI pIvaryasya jAyA AfiSamevaitAmAfAste pUrNapAtre navo navo bhavati jAyamAnaH triyambakaM yajAmahe viSNo tvanno antamaH viSNornukaM vIryANi pravocam ityevamAdiqgyajurbhiH rakSAM karoti , evaM stryApaH savyaM bAhumanu paryAvqtya pradakSiNamAvartayate , yatra nAndIfrAddhaM tatra kautukamityAha bhagavAnAgnivefyaH 5

atha kautukaM vyAkhyAsyAmaH paramasvAmifarmaNaH kumArasya kautukabandhaM kariSya iti sazkalpya taNDulamudakumbhaM varAhaviSANaM ca kaNTakinaM ca fazkhamAdarfamaxjanaM kautukatantuM cAdAya ekatra nidhAya nifAyAM gqhaM sabhAcchAdanavidhA nAdyairalazkqtya gomayenopalipya vrIhibhiH sthaNi!DilaM kqtvA sthaNDilottare kumbhaM nidhAya kumbhasya dakSiNataH sambhArAn nidhAya suprakSA[L]itapANipAdAn caturo brAhmaNAna pratidifamupavefya darbheSvAsInaH karmopakramaM karoti , saMskAryaM kumAramAtmano dakSiNata upavefya Apo hi SThA mayobhuva iti tisqbhiH svahqdayaM prokSya brAhmaNaiH sahaitAnanuvAkAn japati kqNuSva pAjaH prasitiM na pqthvIm indraM vo vifvataspari havAmahe AfuHfifAna iti , mamAgne varco vihaveSvastu agnermanve prathamasya pracetasaH indro dadhIco asthabhiH cakSuSo hete manaso hete bhrAtqvyaM pAtayAmasi ityantam , etAnanuvAkAn japitvA mAtulaH kumArasya samIpa upavifya trINi falalyAdifazkhaparya-ntAnyAdAya kumArasya dakSiNaM bAhumanvavahqtya triH pradakSiNamAvartayate , athAxjanamAdAya dakSiNenAzkte , AdarfamAdAya mukhaM darfayati , tantumAdAya rakSohaNaM vAjinamAjigharmi mitraM prayiSThamupayAmi farma , fifAno agniH kratubhiH samiddhaH sa no divA sa riSaH pAtu naktam vifvettAte savaneSu pravAcyA yA cakartha maghavannindra sunvate , pArAvataM yatpurusaMbhqtaM vasvapAvqNoH farabhAya qSibandhave iti tantuM prabadhya bqhatsAma kSatrabhqd vqddhavqSNiyaM triSTubhaujaH fubhitamugravIram , indrastomena paxcadafena madhyamidaM vAtena sagareNa rakSa iti rakSAM karoti , atha taNDulamAdAya vasavastvA rudraiH purastAt pAntu sarpirgrIvI pIvaryasya jAyA AfiSamevaitAmAfAste pUrNapAtre navo navo bhavati jAyamAnaH triyambakaM yajAmahe viSNo tvanno antamaH viSNornukaM vIryANi pravocam ityevamAdiqgyajurbhiH rakSAM karoti , evaM stryApaH savyaM bAhumanu paryAvqtya pradakSiNamAvartayate , yatra nAndIfrAddhaM tatra kautukamityAha bhagavAnAgnivefyaH 5

अथ कौतुकं व्याख्यास्यामः परमस्वामिशर्मणः कुमारस्य कौतुकबन्धं करिष्य इति सङ्कल्प्य तण्डुलमुदकुम्भं वराहविषाणं च कण्टकिनं च शङ्खमादर्शमञ्जनं कौतुकतन्तुं चादाय एकत्र निधाय निशायां गृहं सभाच्छादनविधा नाद्यैरलङ्कृत्य गोमयेनोपलिप्य व्रीहिभिः स्थणिडिलं कृत्वा स्थण्डिलोत्तरे कुम्भं निधाय कुम्भस्य दक्षिणतः सम्भारान् निधाय सुप्रक्षाळितपाणिपादान् चतुरो ब्राह्मणान प्रतिदिशमुपवेश्य दर्भेष्वासीनः कर्मोपक्रमं करोति । संस्कार्यं कुमारमात्मनो दक्षिणत उपवेश्य आपो हि ष्ठा मयोभुव इति तिसृभिः स्वहृदयं प्रोक्ष्य ब्राह्मणैः सहैताननुवाकान् जपति कृणुष्व पाजः प्रसितिं न पृथ्वीम् इन्द्रं वो विश्वतस्परि हवामहे आशुःशिशान इति । ममाग्ने वर्चो विहवेष्वस्तु अग्नेर्मन्वे प्रथमस्य प्रचेतसः इन्द्रो दधीचो अस्थभिः चक्षुषो हेते मनसो हेते भ्रातृव्यं पातयामसि इत्यन्तम् । एताननुवाकान् जपित्वा मातुलः कुमारस्य समीप उपविश्य त्रीणि शलल्यादिशङ्खपर्य-न्तान्यादाय कुमारस्य दक्षिणं बाहुमन्ववहृत्य त्रिः प्रदक्षिणमावर्तयते । अथाञ्जनमादाय दक्षिणेनाङ्क्ते । आदर्शमादाय मुखं दर्शयति । तन्तुमादाय रक्षोहणं वाजिनमाजिघर्मि मित्रं प्रयिष्ठमुपयामि शर्म । शिशानो अग्निः क्रतुभिः समिद्धः स नो दिवा स रिषः पातु नक्तम् विश्वेत्ताते सवनेषु प्रवाच्या या चकर्थ मघवन्निन्द्र सुन्वते । पारावतं यत्पुरुसंभृतं वस्वपावृणोः शरभाय ऋषिबन्धवे इति तन्तुं प्रबध्य बृहत्साम क्षत्रभृद् वृद्धवृष्णियं त्रिष्टुभौजः शुभितमुग्रवीरम् । इन्द्रस्तोमेन पञ्चदशेन मध्यमिदं वातेन सगरेण रक्ष इति रक्षां करोति । अथ तण्डुलमादाय वसवस्त्वा रुद्रैः पुरस्तात् पान्तु सर्पिर्ग्रीवी पीवर्यस्य जाया आशिषमेवैतामाशास्ते पूर्णपात्रे नवो नवो भवति जायमानः त्रियम्बकं यजामहे विष्णो त्वन्नो अन्तमः विष्णोर्नुकं वीर्याणि प्रवोचम् इत्येवमादिऋग्यजुर्भिः रक्षां करोति । एवं स्त्र्यापः सव्यं बाहुमनु पर्यावृत्य प्रदक्षिणमावर्तयते । यत्र नान्दीश्राद्धं तत्र कौतुकमित्याह भगवानाग्निवेश्यः ५

अथ कौतुकं व्याख्यास्यामः परमस्वामिशर्मणः कुमारस्य कौतुकबन्धं करिष्य इति सङ्कल्प्य तण्डुलमुदकुम्भं वराहविषाणं च कण्टकिनं च शङ्खमादर्शमञ्जनं कौतुकतन्तुं चादाय एकत्र निधाय निशायां गृहं सभाच्छादनविधा नाद्यैरलङ्कृत्य गोमयेनोपलिप्य व्रीहिभिः स्थणि!डिलं कृत्वा स्थण्डिलोत्तरे कुम्भं निधाय कुम्भस्य दक्षिणतः सम्भारान् निधाय सुप्रक्षाळितपाणिपादान् चतुरो ब्राह्मणान प्रतिदिशमुपवेश्य दर्भेष्वासीनः कर्मोपक्रमं करोति । संस्कार्यं कुमारमात्मनो दक्षिणत उपवेश्य आपो हि ष्ठा मयोभुव इति तिसृभिः स्वहृदयं प्रोक्ष्य ब्राह्मणैः सहैताननुवाकान् जपति कृणुष्व पाजः प्रसितिं न पृथ्वीम् इन्द्रं वो विश्वतस्परि हवामहे आशुःशिशान इति । ममाग्ने वर्चो विहवेष्वस्तु अग्नेर्मन्वे प्रथमस्य प्रचेतसः इन्द्रो दधीचो अस्थभिः चक्षुषो हेते मनसो हेते भ्रातृव्यं पातयामसि इत्यन्तम् । एताननुवाकान् जपित्वा मातुलः कुमारस्य समीप उपविश्य त्रीणि शलल्यादिशङ्खपर्य-न्तान्यादाय कुमारस्य दक्षिणं बाहुमन्ववहृत्य त्रिः प्रदक्षिणमावर्तयते । अथाञ्जनमादाय दक्षिणेनाङ्क्ते । आदर्शमादाय मुखं दर्शयति । तन्तुमादाय रक्षोहणं वाजिनमाजिघर्मि मित्रं प्रयिष्ठमुपयामि शर्म । शिशानो अग्निः क्रतुभिः समिद्धः स नो दिवा स रिषः पातु नक्तम् विश्वेत्ताते सवनेषु प्रवाच्या या चकर्थ मघवन्निन्द्र सुन्वते । पारावतं यत्पुरुसंभृतं वस्वपावृणोः शरभाय ऋषिबन्धवे इति तन्तुं प्रबध्य बृहत्साम क्षत्रभृद् वृद्धवृष्णियं त्रिष्टुभौजः शुभितमुग्रवीरम् । इन्द्रस्तोमेन पञ्चदशेन मध्यमिदं वातेन सगरेण रक्ष इति रक्षां करोति । अथ तण्डुलमादाय वसवस्त्वा रुद्रैः पुरस्तात् पान्तु सर्पिर्ग्रीवी पीवर्यस्य जाया आशिषमेवैतामाशास्ते पूर्णपात्रे नवो नवो भवति जायमानः त्रियम्बकं यजामहे विष्णो त्वन्नो अन्तमः विष्णोर्नुकं वीर्याणि प्रवोचम् इत्येवमादिऋग्यजुर्भिः रक्षां करोति । एवं स्त्र्यापः सव्यं बाहुमनु पर्यावृत्य प्रदक्षिणमावर्तयते । यत्र नान्दीश्राद्धं तत्र कौतुकमित्याह भगवानाग्निवेश्यः ५


127

x;l;' kárãy¥udgyn a;pUyRm;,p=e roihy;t;n;n( r;·^.Ot ”Tyupju×it ) yq; purSt;d( b[;÷,;n¥en párivãy puyNtre p;'sUn( kroit ) hwv /[uv;' inÉmnoÉm x;l;' =eme itÏtu `Otmu=m;,;m( ) t;' Tv; x;le svRvIr;" suvIr; aár·vIr; anusrem ”it d²=,;' Ã;rSqU,;muCz^yit ) hwv /[uv; p[ititÏ x;leŒvtI gomtI sUnOt;vtI ) èjRSvtI pys; ipNvm;noCz^ySv mhte s*.g;y ”Tyuÿr;m( ) a; Tv; kÚm;rSt¨, a;vTso jgt" sh ) a; Tv; ihry' shvIr;' rÉy' d; ”it pOÏv'x,ropyit ) m; n" spˆI xr,; Syon; devIdeRveÉ.ivRÉmt;Syg[e ) tO,' vs;n; sumn; STv' x¥ EÉ/ iÃpde x' ctuãpde ”it z¥;mÉ.mOxit ) tto ¨r;¹ v;Stuxm' inx;y;mNtr;g;reŒÉ¦mupsm;/;y Vy;úitpyRNt' ÕTv; juhoit v;Stoãpte v;Stoãpte ”it ù 1

fAlAM kariSyannudagayana ApUryamANapakSe rohiNyAM mqgafirasi tiSya uttarayoH phalgunyorhaste citrAyAM vifAkhayoreteSu snAyAt , yatrApastad gatvAgni-mupasamAdhAya vyAhqtiparyantaM kqtvA juhoti imaM me varuNa tattvA yAmi tvanno agne sa tvanno agne tvamagne ayAsi prajApate yadasya karmaNo'tyarIricam iti ca , atraike jayAbhyAtAnAn rASTrabhqta ityupajuhvati , yathA purastAd brAhmaNAnannena pariviSya puNyAhaM svastyayanamqddhimiti vAcayitvAhataM vAsaH paridhAyApa upaspqfya devasya tvA ityagnimAdAya parilikhitam iti triH pradakSiNaM parilikhya yathArtham avaTAn khAtvAbhyantare pAMsUn karoti , haiva dhruvAM niminomi fAlAM kSeme tiSThatu ghqtamukSamANAm , tAM tvA fAle sarvavIrAH suvIrA ariSTavIrA anusaxcarema iti dakSiNAM dvArasthUNAmucchrayati , haiva dhruvA pratitiSTha fAle'fvavatI gomatI sUnqtAvatI , UrjasvatI payasA pinvamAnocchrayasva mahate saubhagAya ityuttarAm , A tvA kumArastaruNa Avatso jagataH saha , A tvA hiraNmayaH kumbha AdadhnaH kalafIrayan iti sammite'bhimqfati , evameva sthUNAvucchrayati , evamabhimqfati , qtena sthUNAvadhiroha vaMfogro virAjannapasedha fatrUn , athAsmabhyaM sahavIrAM rayiM dA iti pqSThavaMfaNaropayati , mA naH sapatnI faraNA syonA devIrdevebhirvimitAsyagre , tqNaM vasAnA sumanA stvaM fanna edhi dvipade faM catuSpade iti channAmabhimqfati , tato rurALe vAstufamaM nifAyAmantarAgAre'gnimupasamAdhAya vyAhqtiparyantaM kqtvA juhoti vAstoSpate vAstoSpate iti dve 1

fAlAM kariSyannudagayana ApUryamANapakSe rohiNyAM mqgafirasi tiSya uttarayoH phalgunyorhaste citrAyAM vifAkhayoreteSu snAyAt , yatrApastad gatvAgni-mupasamAdhAya vyAhqtiparyantaM kqtvA juhoti imaM me varuNa tattvA yAmi tvanno agne sa tvanno agne tvamagne ayAsi prajApate yadasya karmaNo'tyarIricam iti ca , atraike jayAbhyAtAnAn rASTrabhqta ityupajuhvati , yathA purastAd brAhmaNAnannena pariviSya puNyAhaM svastyayanamqddhimiti vAcayitvAhataM vAsaH paridhAyApa upaspqfya devasya tvA ityagnimAdAya parilikhitam iti triH pradakSiNaM parilikhya yathArtham avaTAn khAtvAbhyantare pAMsUn karoti , haiva dhruvAM niminomi fAlAM kSeme tiSThatu ghqtamukSamANAm , tAM tvA fAle sarvavIrAH suvIrA ariSTavIrA anusaxcarema iti dakSiNAM dvArasthUNAmucchrayati , haiva dhruvA pratitiSTha fAle'fvavatI gomatI sUnqtAvatI , UrjasvatI payasA pinvamAnocchrayasva mahate saubhagAya ityuttarAm , A tvA kumArastaruNa Avatso jagataH saha , A tvA hiraNmayaH kumbha AdadhnaH kalafIrayan iti sammite'bhimqfati , evameva sthUNAvucchrayati , evamabhimqfati , qtena sthUNAvadhiroha vaMfogro virAjannapasedha fatrUn , athAsmabhyaM sahavIrAM rayiM dA iti pqSThavaMfaNaropayati , mA naH sapatnI faraNA syonA devIrdevebhirvimitAsyagre , tqNaM vasAnA sumanA stvaM fanna edhi dvipade faM catuSpade iti channAmabhimqfati , tato rurA[L]e vAstufamaM nifAyAmantarAgAre'gnimupasamAdhAya vyAhqtiparyantaM kqtvA juhoti vAstoSpate vAstoSpate iti dve 1

शालां करिष्यन्नुदगयन आपूर्यमाणपक्षे रोहिण्यां मृगशिरसि तिष्य उत्तरयोः फल्गुन्योर्हस्ते चित्रायां विशाखयोरेतेषु स्नायात् । यत्रापस्तद् गत्वाग्नि-मुपसमाधाय व्याहृतिपर्यन्तं कृत्वा जुहोति इमं मे वरुण तत्त्वा यामि त्वन्नो अग्ने स त्वन्नो अग्ने त्वमग्ने अयासि प्रजापते यदस्य कर्मणोऽत्यरीरिचम् इति च । अत्रैके जयाभ्यातानान् राष्ट्रभृत इत्युपजुह्वति । यथा पुरस्ताद् ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्त्ययनमृद्धिमिति वाचयित्वाहतं वासः परिधायाप उपस्पृश्य देवस्य त्वा इत्यग्निमादाय परिलिखितम् इति त्रिः प्रदक्षिणं परिलिख्य यथार्थम् अवटान् खात्वाभ्यन्तरे पांसून् करोति । हैव ध्रुवां निमिनोमि शालां क्षेमे तिष्ठतु घृतमुक्षमाणाम् । तां त्वा शाले सर्ववीराः सुवीरा अरिष्टवीरा अनुसञ्चरेम इति दक्षिणां द्वारस्थूणामुच्छ्रयति । हैव ध्रुवा प्रतितिष्ठ शालेऽश्ववती गोमती सूनृतावती । ऊर्जस्वती पयसा पिन्वमानोच्छ्रयस्व महते सौभगाय इत्युत्तराम् । आ त्वा कुमारस्तरुण आवत्सो जगतः सह । आ त्वा हिरण्मयः कुम्भ आदध्नः कलशीरयन् इति सम्मितेऽभिमृशति । एवमेव स्थूणावुच्छ्रयति । एवमभिमृशति । ऋतेन स्थूणावधिरोह वंशोग्रो विराजन्नपसेध शत्रून् । अथास्मभ्यं सहवीरां रयिं दा इति पृष्ठवंशणरोपयति । मा नः सपत्नी शरणा स्योना देवीर्देवेभिर्विमितास्यग्रे । तृणं वसाना सुमना स्त्वं शन्न एधि द्विपदे शं चतुष्पदे इति छन्नामभिमृशति । ततो रुराळे वास्तुशमं निशायामन्तरागारेऽग्निमुपसमाधाय व्याहृतिपर्यन्तं कृत्वा जुहोति वास्तोष्पते वास्तोष्पते इति द्वे १

शालां करिष्यन्नुदगयन आपूर्यमाणपक्षे रोहिण्यां मृगशिरसि तिष्य उत्तरयोः फल्गुन्योर्हस्ते चित्रायां विशाखयोरेतेषु स्नायात् । यत्रापस्तद् गत्वाग्नि-मुपसमाधाय व्याहृतिपर्यन्तं कृत्वा जुहोति इमं मे वरुण तत्त्वा यामि त्वन्नो अग्ने स त्वन्नो अग्ने त्वमग्ने अयासि प्रजापते यदस्य कर्मणोऽत्यरीरिचम् इति च । अत्रैके जयाभ्यातानान् राष्ट्रभृत इत्युपजुह्वति । यथा पुरस्ताद् ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्त्ययनमृद्धिमिति वाचयित्वाहतं वासः परिधायाप उपस्पृश्य देवस्य त्वा इत्यग्निमादाय परिलिखितम् इति त्रिः प्रदक्षिणं परिलिख्य यथार्थम् अवटान् खात्वाभ्यन्तरे पांसून् करोति । हैव ध्रुवां निमिनोमि शालां क्षेमे तिष्ठतु घृतमुक्षमाणाम् । तां त्वा शाले सर्ववीराः सुवीरा अरिष्टवीरा अनुसञ्चरेम इति दक्षिणां द्वारस्थूणामुच्छ्रयति । हैव ध्रुवा प्रतितिष्ठ शालेऽश्ववती गोमती सूनृतावती । ऊर्जस्वती पयसा पिन्वमानोच्छ्रयस्व महते सौभगाय इत्युत्तराम् । आ त्वा कुमारस्तरुण आवत्सो जगतः सह । आ त्वा हिरण्मयः कुम्भ आदध्नः कलशीरयन् इति सम्मितेऽभिमृशति । एवमेव स्थूणावुच्छ्रयति । एवमभिमृशति । ऋतेन स्थूणावधिरोह वंशोग्रो विराजन्नपसेध शत्रून् । अथास्मभ्यं सहवीरां रयिं दा इति पृष्ठवंशणरोपयति । मा नः सपत्नी शरणा स्योना देवीर्देवेभिर्विमितास्यग्रे । तृणं वसाना सुमना स्त्वं शन्न एधि द्विपदे शं चतुष्पदे इति छन्नामभिमृशति । ततो रुराळे वास्तुशमं निशायामन्तरागारेऽग्निमुपसमाधाय व्याहृतिपर्यन्तं कृत्वा जुहोति वास्तोष्पते वास्तोष्पते इति द्वे १


130

aq kËXm;<@øjuRüy;d( y;ŒpUt ”v mNyet yq; Steno yq; .[U,hwvmeW .vit yoŒyon* ret" Ésit ) a] SvÒ;Ntre ret" ptedipv; S]Ik;mo v; ) am;v;Sy;y;' p*,Rm;Sy;' v; kƒxXmÅulomn%;in v;pÉyTv; ˜;t" xuõv;s; b[÷c;árkLpen v[tmupwit vTsr' m;s' ctuÉv| xitmhor;]' Ã;dxr;]' W@^;]' i]r;]' v; ) n m;'smXnIy;¥ ²S]ymupey;¥opy;RsIt juguPset;nOt;t( ) pyo.= ”it p[qm" kLp" ) y;vkù vopyuï;n" ÕCz^' Ã;dxr;x' cret( ) É.=eÃ; ) yv;gU' r;jNyo vwXy a;Ém=;m( ) pUv;Rð¼ p;kyÉD/meR,;ɦ' p[,Iyopsm;/;y y¶¼v; dev¶¼Ân' yddIVy¥O,mh' b.Uv a;yu·e ivto d/d( ”Tyetw²S]É.rnu-v;k“" p[TyOcm;Jyen üTv; És'he Vy;`[ ¬t y; pOd;k* ”it ct§ a;ütI" a¦eŒ>y;vitRn( a¦e ai©r" punåj;R sh rYy; ”it ct§ a;ütIóRTv; sÉmTp;É," yjm;n a;ytneŒvSq;y vw;nr;y p[itvedy;m ”it Ã;dxceRn sUÿ_ƒnopSq;y yNme mns; v;c; Õtmen" kd;cn ) svRSm;t( tSm;Nme²Âto moiG/ Tv\ ih veTq yq;tq' Sv;h; ”it sÉm/m;/;y vr' dd;it ) jy;p[.Oit Ésõm; /enuvrp[d;n;t( ) EkiSm¥ev;¦* párcyR aq;GNy;/eye y¶¼v; devheÂnm( yddIVy¥O,mh' b.Uv a;yu·e ivto d/d( ”it pU,;Rüit' üTv;ɦho]m;rPSym;no dxhot;r' üTv; dxRpU,Rm;s;-v;rPSym;n’tuhoRt;r' üTv; c;tum;RSym;rPSym;n" phot;r' üTv; pxubN/' W@±!ot;r' some s¢hot;rm( ) km;RidãvetwjuRüy;idit ivD;yt ”it ih b[;÷,m( ”it b[;÷,m( 4

atha kUfmANDairjuhuyAd yA'pUta iva manyeta yathA steno yathA bhrUNahaivameSa bhavati yo'yonau retaH sixcati , atra svapnAntare retaH patedapivA strIkAmo vA , amAvAsyAyAM paurNamAsyAM vA kefafmafrulomanakhAni vApayitvA snAtaH fuddhavAsA brahmacArikalpena vratamupaiti vatsaraM mAsaM caturviM fatimahorAtraM dvAdafarAtraM SaDrAtraM trirAtraM vA , na mAMsamafnIyAnna striyamupeyAnnoparyAsIta jugupsetAnqtAt , payobhakSa iti prathamaH kalpaH , yAvakaM vopayuxjAnaH kqcchraM dvAdafarAfaM caret , bhikSedvA , yavAgUM rAjanyo vaifya AmikSAm , pUrvAhNe pAkayajxidharmeNAgniM praNIyopasamAdhAya yaddevA devaddeLanaM yadadIvyannqNamahaM babhUva AyuSTe vifvato dadhad ityetaistribhiranu-vAkaiH pratyqcamAjyena hutvA siMhe vyAghra uta yA pqdAkau iti catasra AhutIH agne'bhyAvartin agne azgiraH punarUrjA saha rayyA iti catasra AhutIrhutvA samitpANiH yajamAna Ayatane'vasthAya vaifvAnarAya prativedayAma iti dvAdafarcena sUktenopasthAya yanme manasA vAcA kqtamenaH kadAcana , sarvasmAt tasmAnmeLito mogdhi tvaMM hi vettha yathAtathaM svAhA iti samidhamAdhAya varaM dadAti , jayAprabhqti siddhamA dhenuvarapradAnAt , ekasminnevAgnau paricarya athAgnyAdheye yaddevA devaheLanam yadadIvyannqNamahaM babhUva AyuSTe vifvato dadhad iti pUrNAhutiM hutvAgnihotramArapsyamAno dafahotAraM hutvA darfapUrNamAsA-vArapsyamAnafcaturhotAraM hutvA cAturmAsyamArapsyamAnaH paxcahotAraM hutvA pafubandhaM SaDDhotAraM some saptahotAram , karmAdiSvetairjuhuyAditi vijxAyata iti hi brAhmaNam iti brAhmaNam 4

atha kUfmANDairjuhuyAd yA'pUta iva manyeta yathA steno yathA bhrUNahaivameSa bhavati yo'yonau retaH sixcati , atra svapnAntare retaH patedapivA strIkAmo vA , amAvAsyAyAM paurNamAsyAM vA kefafmafrulomanakhAni vApayitvA snAtaH fuddhavAsA brahmacArikalpena vratamupaiti vatsaraM mAsaM caturviM fatimahorAtraM dvAdafarAtraM SaDrAtraM trirAtraM vA , na mAMsamafnIyAnna striyamupeyAnnoparyAsIta jugupsetAnqtAt , payobhakSa iti prathamaH kalpaH , yAvakaM vopayuxjAnaH kqcchraM dvAdafarAfaM caret , bhikSedvA , yavAgUM rAjanyo vaifya AmikSAm , pUrvAhNe pAkayajxidharmeNAgniM praNIyopasamAdhAya yaddevA devadde[L]anaM yadadIvyannqNamahaM babhUva AyuSTe vifvato dadhad ityetaistribhiranu-vAkaiH pratyqcamAjyena hutvA siMhe vyAghra uta yA pqdAkau iti catasra AhutIH agne'bhyAvartin agne azgiraH punarUrjA saha rayyA iti catasra AhutIrhutvA samitpANiH yajamAna Ayatane'vasthAya vaifvAnarAya prativedayAma iti dvAdafarcena sUktenopasthAya yanme manasA vAcA kqtamenaH kadAcana , sarvasmAt tasmAnme[L]ito mogdhi tvaMM hi vettha yathAtathaM svAhA iti samidhamAdhAya varaM dadAti , jayAprabhqti siddhamA dhenuvarapradAnAt , ekasminnevAgnau paricarya athAgnyAdheye yaddevA devahe[L]anam yadadIvyannqNamahaM babhUva AyuSTe vifvato dadhad iti pUrNAhutiM hutvAgnihotramArapsyamAno dafahotAraM hutvA darfapUrNamAsA-vArapsyamAnafcaturhotAraM hutvA cAturmAsyamArapsyamAnaH paxcahotAraM hutvA pafubandhaM SaDDhotAraM some saptahotAram , karmAdiSvetairjuhuyAditi vijxAyata iti hi brAhmaNam iti brAhmaNam 4

अथ कूश्माण्डैर्जुहुयाद् याऽपूत इव मन्येत यथा स्तेनो यथा भ्रूणहैवमेष भवति योऽयोनौ रेतः सिञ्चति । अत्र स्वप्नान्तरे रेतः पतेदपिवा स्त्रीकामो वा । अमावास्यायां पौर्णमास्यां वा केशश्मश्रुलोमनखानि वापयित्वा स्नातः शुद्धवासा ब्रह्मचारिकल्पेन व्रतमुपैति वत्सरं मासं चतुर्विं शतिमहोरात्रं द्वादशरात्रं षड्रात्रं त्रिरात्रं वा । न मांसमश्नीयान्न स्त्रियमुपेयान्नोपर्यासीत जुगुप्सेतानृतात् । पयोभक्ष इति प्रथमः कल्पः । यावकं वोपयुञ्जानः कृच्छ्रं द्वादशराशं चरेत् । भिक्षेद्वा । यवागूं राजन्यो वैश्य आमिक्षाम् । पूर्वाह्णे पाकयज्ञिधर्मेणाग्निं प्रणीयोपसमाधाय यद्देवा देवद्देळनं यददीव्यन्नृणमहं बभूव आयुष्टे विश्वतो दधद् इत्येतैस्त्रिभिरनु-वाकैः प्रत्यृचमाज्येन हुत्वा सिंहे व्याघ्र उत या पृदाकौ इति चतस्र आहुतीः अग्नेऽभ्यावर्तिन् अग्ने अङ्गिरः पुनरूर्जा सह रय्या इति चतस्र आहुतीर्हुत्वा समित्पाणिः यजमान आयतनेऽवस्थाय वैश्वानराय प्रतिवेदयाम इति द्वादशर्चेन सूक्तेनोपस्थाय यन्मे मनसा वाचा कृतमेनः कदाचन । सर्वस्मात् तस्मान्मेळितो मोग्धि त्वँ हि वेत्थ यथातथं स्वाहा इति समिधमाधाय वरं ददाति । जयाप्रभृति सिद्धमा धेनुवरप्रदानात् । एकस्मिन्नेवाग्नौ परिचर्य अथाग्न्याधेये यद्देवा देवहेळनम् यददीव्यन्नृणमहं बभूव आयुष्टे विश्वतो दधद् इति पूर्णाहुतिं हुत्वाग्निहोत्रमारप्स्यमानो दशहोतारं हुत्वा दर्शपूर्णमासा-वारप्स्यमानश्चतुर्होतारं हुत्वा चातुर्मास्यमारप्स्यमानः पञ्चहोतारं हुत्वा पशुबन्धं षड्ढोतारं सोमे सप्तहोतारम् । कर्मादिष्वेतैर्जुहुयादिति विज्ञायत इति हि ब्राह्मणम् इति ब्राह्मणम् ४

अथ कूश्माण्डैर्जुहुयाद् याऽपूत इव मन्येत यथा स्तेनो यथा भ्रूणहैवमेष भवति योऽयोनौ रेतः सिञ्चति । अत्र स्वप्नान्तरे रेतः पतेदपिवा स्त्रीकामो वा । अमावास्यायां पौर्णमास्यां वा केशश्मश्रुलोमनखानि वापयित्वा स्नातः शुद्धवासा ब्रह्मचारिकल्पेन व्रतमुपैति वत्सरं मासं चतुर्विं शतिमहोरात्रं द्वादशरात्रं षड्रात्रं त्रिरात्रं वा । न मांसमश्नीयान्न स्त्रियमुपेयान्नोपर्यासीत जुगुप्सेतानृतात् । पयोभक्ष इति प्रथमः कल्पः । यावकं वोपयुञ्जानः कृच्छ्रं द्वादशराशं चरेत् । भिक्षेद्वा । यवागूं राजन्यो वैश्य आमिक्षाम् । पूर्वाह्णे पाकयज्ञिधर्मेणाग्निं प्रणीयोपसमाधाय यद्देवा देवद्देळनं यददीव्यन्नृणमहं बभूव आयुष्टे विश्वतो दधद् इत्येतैस्त्रिभिरनु-वाकैः प्रत्यृचमाज्येन हुत्वा सिंहे व्याघ्र उत या पृदाकौ इति चतस्र आहुतीः अग्नेऽभ्यावर्तिन् अग्ने अङ्गिरः पुनरूर्जा सह रय्या इति चतस्र आहुतीर्हुत्वा समित्पाणिः यजमान आयतनेऽवस्थाय वैश्वानराय प्रतिवेदयाम इति द्वादशर्चेन सूक्तेनोपस्थाय यन्मे मनसा वाचा कृतमेनः कदाचन । सर्वस्मात् तस्मान्मेळितो मोग्धि त्वँ हि वेत्थ यथातथं स्वाहा इति समिधमाधाय वरं ददाति । जयाप्रभृति सिद्धमा धेनुवरप्रदानात् । एकस्मिन्नेवाग्नौ परिचर्य अथाग्न्याधेये यद्देवा देवहेळनम् यददीव्यन्नृणमहं बभूव आयुष्टे विश्वतो दधद् इति पूर्णाहुतिं हुत्वाग्निहोत्रमारप्स्यमानो दशहोतारं हुत्वा दर्शपूर्णमासा-वारप्स्यमानश्चतुर्होतारं हुत्वा चातुर्मास्यमारप्स्यमानः पञ्चहोतारं हुत्वा पशुबन्धं षड्ढोतारं सोमे सप्तहोतारम् । कर्मादिष्वेतैर्जुहुयादिति विज्ञायत इति हि ब्राह्मणम् इति ब्राह्मणम् ४


131

aq;t" pUtk;moŒ¦In;/;Sym;no v;Nyÿu mht( kmR sm;r.eÃ; ) pUvRp=e pu

athAtaH pUtakAmo'gnInAdhAsyamAno vAnyattu mahat karma samArabhedvA , pUrvapakSe puNye nakSatre pUrvakAlamupoSyopavyuSasi grAmAt prAcImudIcIM vA difamupaniSkramya kqtafaucaH kqtAcamano yathoditaM snAnaM kqtvA nadISu vA fuddhajalAfaye vA gqhaM pratyetya fuciH fuklamanArdramAcchAdyA-gnimupasamAdhAya darfavat kqtvA nirvapaNakAle devasya tvA ityanudrutya gaNAya juSTaM nirvapAmi iti trIn muSTIn yajuSA tUSNIM caturtham , Ajyena frapayati , A agnimukhAt kqtvA ghqtAnnena juhuyAt , kSmApavitraH sahasrAkSo mqgArAM-homucau gaNau , pAvamAnyaM ca kUfmANDyo vaifvAnarya qcafcAyaH pratyqcaM juhuyAt , imaM me varuNa tattvA yAmi tvanno agne sa tvanno agne tvamagne ayAsi prajApate yadasya karmaNo'tyarIricam ityAhutIrjuhuyAt , jayAprabhqti siddhamA dhenuvarapradAnAt , atra gurave mAM dattvA patnIbhiH saha kqtamazgaLafcatuSpathaM gatvA gomayena gocaryamAtraM caturafraM sthaNDilamupalipya pAtraM nidhAya paristIryAdbhiH pUrayasyavekSamANaH pApmAno vidhatvAyati siMhe me manyuH ityAntAdanuvAkam , atha pAtramAdAya prAzmukhastiSThan apehi pApman punarapanAfino bhavA naH pApman sukqtasya loke pApman dhehyavihqto yo naH pApmanna jahAti tamu tvA jahi no vayam , anyatrAsminnivifatAt sahasrAkSo amartyaH , yo no dveSTi sa qSyanti yamu dviSmastamu jahi iti pqSThato nidhAyApa upaspqfya pradakSi-

athAtaH pUtakAmo'gnInAdhAsyamAno vAnyattu mahat karma samArabhedvA , pUrvapakSe puNye nakSatre pUrvakAlamupoSyopavyuSasi grAmAt prAcImudIcIM vA difamupaniSkramya kqtafaucaH kqtAcamano yathoditaM snAnaM kqtvA nadISu vA fuddhajalAfaye vA gqhaM pratyetya fuciH fuklamanArdramAcchAdyA-gnimupasamAdhAya darfavat kqtvA nirvapaNakAle devasya tvA ityanudrutya gaNAya juSTaM nirvapAmi iti trIn muSTIn yajuSA tUSNIM caturtham , Ajyena frapayati , A agnimukhAt kqtvA ghqtAnnena juhuyAt , kSmApavitraH sahasrAkSo mqgArAM-homucau gaNau , pAvamAnyaM ca kUfmANDyo vaifvAnarya qcafcAyaH pratyqcaM juhuyAt , imaM me varuNa tattvA yAmi tvanno agne sa tvanno agne tvamagne ayAsi prajApate yadasya karmaNo'tyarIricam ityAhutIrjuhuyAt , jayAprabhqti siddhamA dhenuvarapradAnAt , atra gurave mAM dattvA patnIbhiH saha kqtamazga[L]afcatuSpathaM gatvA gomayena gocaryamAtraM caturafraM sthaNDilamupalipya pAtraM nidhAya paristIryAdbhiH pUrayasyavekSamANaH pApmAno vidhatvAyati siMhe me manyuH ityAntAdanuvAkam , atha pAtramAdAya prAzmukhastiSThan apehi pApman punarapanAfino bhavA naH pApman sukqtasya loke pApman dhehyavihqto yo naH pApmanna jahAti tamu tvA jahi no vayam , anyatrAsminnivifatAt sahasrAkSo amartyaH , yo no dveSTi sa qSyanti yamu dviSmastamu jahi iti pqSThato nidhAyApa upaspqfya pradakSi-

अथातः पूतकामोऽग्नीनाधास्यमानो वान्यत्तु महत् कर्म समारभेद्वा । पूर्वपक्षे पुण्ये नक्षत्रे पूर्वकालमुपोष्योपव्युषसि ग्रामात् प्राचीमुदीचीं वा दिशमुपनिष्क्रम्य कृतशौचः कृताचमनो यथोदितं स्नानं कृत्वा नदीषु वा शुद्धजलाशये वा गृहं प्रत्येत्य शुचिः शुक्लमनार्द्रमाच्छाद्या-ग्निमुपसमाधाय दर्शवत् कृत्वा निर्वपणकाले देवस्य त्वा इत्यनुद्रुत्य गणाय जुष्टं निर्वपामि इति त्रीन् मुष्टीन् यजुषा तूष्णीं चतुर्थम् । आज्येन श्रपयति । आ अग्निमुखात् कृत्वा घृतान्नेन जुहुयात् । क्ष्मापवित्रः सहस्राक्षो मृगारां-होमुचौ गणौ । पावमान्यं च कूश्माण्ड्यो वैश्वानर्य ऋचश्चायः प्रत्यृचं जुहुयात् । इमं मे वरुण तत्त्वा यामि त्वन्नो अग्ने स त्वन्नो अग्ने त्वमग्ने अयासि प्रजापते यदस्य कर्मणोऽत्यरीरिचम् इत्याहुतीर्जुहुयात् । जयाप्रभृति सिद्धमा धेनुवरप्रदानात् । अत्र गुरवे मां दत्त्वा पत्नीभिः सह कृतमङ्गळश्चतुष्पथं गत्वा गोमयेन गोचर्यमात्रं चतुरश्रं स्थण्डिलमुपलिप्य पात्रं निधाय परिस्तीर्याद्भिः पूरयस्यवेक्षमाणः पाप्मानो विधत्वायति सिंहे मे मन्युः इत्यान्तादनुवाकम् । अथ पात्रमादाय प्राङ्मुखस्तिष्ठन् अपेहि पाप्मन् पुनरपनाशिनो भवा नः पाप्मन् सुकृतस्य लोके पाप्मन् धेह्यविहृतो यो नः पाप्मन्न जहाति तमु त्वा जहि नो वयम् । अन्यत्रास्मिन्निविशतात् सहस्राक्षो अमर्त्यः । यो नो द्वेष्टि स ऋष्यन्ति यमु द्विष्मस्तमु जहि इति पृष्ठतो निधायाप उपस्पृश्य प्रदक्षि-

अथातः पूतकामोऽग्नीनाधास्यमानो वान्यत्तु महत् कर्म समारभेद्वा । पूर्वपक्षे पुण्ये नक्षत्रे पूर्वकालमुपोष्योपव्युषसि ग्रामात् प्राचीमुदीचीं वा दिशमुपनिष्क्रम्य कृतशौचः कृताचमनो यथोदितं स्नानं कृत्वा नदीषु वा शुद्धजलाशये वा गृहं प्रत्येत्य शुचिः शुक्लमनार्द्रमाच्छाद्या-ग्निमुपसमाधाय दर्शवत् कृत्वा निर्वपणकाले देवस्य त्वा इत्यनुद्रुत्य गणाय जुष्टं निर्वपामि इति त्रीन् मुष्टीन् यजुषा तूष्णीं चतुर्थम् । आज्येन श्रपयति । आ अग्निमुखात् कृत्वा घृतान्नेन जुहुयात् । क्ष्मापवित्रः सहस्राक्षो मृगारां-होमुचौ गणौ । पावमान्यं च कूश्माण्ड्यो वैश्वानर्य ऋचश्चायः प्रत्यृचं जुहुयात् । इमं मे वरुण तत्त्वा यामि त्वन्नो अग्ने स त्वन्नो अग्ने त्वमग्ने अयासि प्रजापते यदस्य कर्मणोऽत्यरीरिचम् इत्याहुतीर्जुहुयात् । जयाप्रभृति सिद्धमा धेनुवरप्रदानात् । अत्र गुरवे मां दत्त्वा पत्नीभिः सह कृतमङ्गळश्चतुष्पथं गत्वा गोमयेन गोचर्यमात्रं चतुरश्रं स्थण्डिलमुपलिप्य पात्रं निधाय परिस्तीर्याद्भिः पूरयस्यवेक्षमाणः पाप्मानो विधत्वायति सिंहे मे मन्युः इत्यान्तादनुवाकम् । अथ पात्रमादाय प्राङ्मुखस्तिष्ठन् अपेहि पाप्मन् पुनरपनाशिनो भवा नः पाप्मन् सुकृतस्य लोके पाप्मन् धेह्यविहृतो यो नः पाप्मन्न जहाति तमु त्वा जहि नो वयम् । अन्यत्रास्मिन्निविशतात् सहस्राक्षो अमर्त्यः । यो नो द्वेष्टि स ऋष्यन्ति यमु द्विष्मस्तमु जहि इति पृष्ठतो निधायाप उपस्पृश्य प्रदक्षि-


141

s'vTsr ¬dgyn;pUyRm;,e puy" ÕTvopoTq;y;g[e,;ɦ' p[itidx' v[Iiht<@‘lw" sv;Rsu id=u cturÅ' Sqi<@l' ÕTv; flw" puãpwSt<@‘lwr=twyRvwiStlw" s'p[k¡yR p[;dexm;]e sme p[;cIn;g[e kËceR ÕTv; p[;gg[w" kËcwR" Sqi<@l' in/;y;q Sv,| rjt' t;m[' mOy;m( aq;JyxeWe ihr

saMvatsara udagayanApUryamANe puNye nakSatre brAhmaNAnannena pariviSya puNyAhaM svastyayanam qddhimiti vAcayitvA atha devayajanollekhanaprabhqtyA praNItAbhyaH kqtvopotthAyAgreNAgniM pratidifaM vrIhitaNDulaiH sarvAsu dikSu caturafraM sthaNDilaM kqtvA phalaiH puSpaistaNDulairakSatairyavaistilaiH saMprakIrya prAdefamAtre same prAcInAgre kUrce kqtvA prAgagraiH kUrcaiH sthaNDilaM nidhAyAtha svarNaM rajataM tAmraM mqNmayaM vA paxcaviMfatiM kalafAn sUtreNa pariveSTayitvA sthaNDileSu nidhAya saMparistIrya jalapavitraM nidhAya sarvagandhaiH phalaiH puSpaistilaiH saMyukte jalapavitra udakamA-nayati , kUrcaM nidhAyAkSatagandhapuSpadhUpadIpAdyaiH kalafAnalazkqtya sarvAsAM difAM kalafeSvAvAhayati , athAsya madhye brahmANamAvAhayAmi , prajApati-mAvAhayAmi , parameSThinamAvAhayAmi , hiraNyagarbhamAvAhayAmi , svayaMbhuvamAvAhayAmi , iti AvAhya purastAdanukrameNa indrAdIn kalafeSvAvAhayAmItyAvAhya paridhAnaprabhqtyAgnimukhAt kqtvA daivatamarcayitvA ardhyapAdyAdibhirArAdhya yathAvidhyayainaM snApayati , Apo hi SThA mayobhuva iti tisqbhiH hiraNyavarNAH fucayaH pAvakA iti catasqbhiH pavamAnaH suvarjanaH ityetenAnuvAkena mArjayitvaitaireva nAmadheyaiH amuSmai namo'muSmai nama iti tarpayati , gandhapuSpAkSatadhUpAn dadyAd ahatena vAsasA pracchAdya , dvadafakalafaM varuNasUktaM feSatAdantaH fApadhetrikodakena yadivA pareparetItaH iti catasqbhi-ranucchandasam agnirAyuSmAn iti paxcabhiH paryAyaiH , athaitaiH abhiSecanaM karoti , atha prakSALitapANipAda Acamya ahatena vAsasA paridhatte , evamevordhvaM sarvagandhaiH candanAgarusaMyutaM sarvAnanulepya athAdityA mudIkSayati A satyena iti , athainam upatiSThate udUyaM tamasaspari udutyaM citraM taccakSurdevahitaM ya udagAt iti , erakAmAstIrya tasyAM prAzmukha upavifyAthAjyAhutIrupajuhoti brahma jajxAnam iti SaDbhiH , sviSTakqtprabhqti siddhamA dhenuvarapradAnAt , athAgreNAgniM darbhastambe hutafeSaM nidhAya AyuSTe vifvato dadhadayamagnirvareNyaH AyurdA agne iti dvAbhyAm athAjyafeSe hiraNyaM nidhAya indrAya tvA tejasvate tejasvantam iti catasqbhiH anucchandasaifcArdharcaiH AjyafeSe praticchAyAM darfayati , mamAgna AyuSe varcase kqdhi ityanena brAhmaNAya dadAti , Ayurasi vifvA-yurasi , sarvAyurasi sarvamAyurasi , yato vAso manojavAH ityantaifcatasqbhi-ranucchandasairanubrAhmaNairAfIrvAcanamAha , trivqtAnnena brAhmaNAn bhojayitvAfiSo vAcayitvA brAhmaNena prIyatAm iti , athAfAmAyuSa grAmaM pradakSiNaM karoti , athAcchAdanavifeSairupasarjanaifcAmaraistAlavqntairvahati, atha fazkhairgeyAdini-rghoSayuktaifca rayavAhanamAropya svastisUktaM japet svasti no'mimIta ityAdi svasti sambAdheSvabhayaM no astu iti samAnam , atha dvArabaliM karoti , atha gehAntaraM gatvA brAhmaNAn sampUjyAfiSo vAcayitvAtha bAlAnAmAhuH , sahasramAyuH sahasramAsastaruNenduM darfayitvAtha putrapautraiH brAhmaNaH sAyujyaM salokatAM prApnoti ityAha bhagavAnAgnivefyaH 6

saMvatsara udagayanApUryamANe puNye nakSatre brAhmaNAnannena pariviSya puNyAhaM svastyayanam qddhimiti vAcayitvA atha devayajanollekhanaprabhqtyA praNItAbhyaH kqtvopotthAyAgreNAgniM pratidifaM vrIhitaNDulaiH sarvAsu dikSu caturafraM sthaNDilaM kqtvA phalaiH puSpaistaNDulairakSatairyavaistilaiH saMprakIrya prAdefamAtre same prAcInAgre kUrce kqtvA prAgagraiH kUrcaiH sthaNDilaM nidhAyAtha svarNaM rajataM tAmraM mqNmayaM vA paxcaviMfatiM kalafAn sUtreNa pariveSTayitvA sthaNDileSu nidhAya saMparistIrya jalapavitraM nidhAya sarvagandhaiH phalaiH puSpaistilaiH saMyukte jalapavitra udakamA-nayati , kUrcaM nidhAyAkSatagandhapuSpadhUpadIpAdyaiH kalafAnalazkqtya sarvAsAM difAM kalafeSvAvAhayati , athAsya madhye brahmANamAvAhayAmi , prajApati-mAvAhayAmi , parameSThinamAvAhayAmi , hiraNyagarbhamAvAhayAmi , svayaMbhuvamAvAhayAmi , iti AvAhya purastAdanukrameNa indrAdIn kalafeSvAvAhayAmItyAvAhya paridhAnaprabhqtyAgnimukhAt kqtvA daivatamarcayitvA ardhyapAdyAdibhirArAdhya yathAvidhyayainaM snApayati , Apo hi SThA mayobhuva iti tisqbhiH hiraNyavarNAH fucayaH pAvakA iti catasqbhiH pavamAnaH suvarjanaH ityetenAnuvAkena mArjayitvaitaireva nAmadheyaiH amuSmai namo'muSmai nama iti tarpayati , gandhapuSpAkSatadhUpAn dadyAd ahatena vAsasA pracchAdya , dvadafakalafaM varuNasUktaM feSatAdantaH fApadhetrikodakena yadivA pareparetItaH iti catasqbhi-ranucchandasam agnirAyuSmAn iti paxcabhiH paryAyaiH , athaitaiH abhiSecanaM karoti , atha prakSA[L]itapANipAda Acamya ahatena vAsasA paridhatte , evamevordhvaM sarvagandhaiH candanAgarusaMyutaM sarvAnanulepya athAdityA mudIkSayati A satyena iti , athainam upatiSThate udUyaM tamasaspari udutyaM citraM taccakSurdevahitaM ya udagAt iti , erakAmAstIrya tasyAM prAzmukha upavifyAthAjyAhutIrupajuhoti brahma jajxAnam iti SaDbhiH , sviSTakqtprabhqti siddhamA dhenuvarapradAnAt , athAgreNAgniM darbhastambe hutafeSaM nidhAya AyuSTe vifvato dadhadayamagnirvareNyaH AyurdA agne iti dvAbhyAm athAjyafeSe hiraNyaM nidhAya indrAya tvA tejasvate tejasvantam iti catasqbhiH anucchandasaifcArdharcaiH AjyafeSe praticchAyAM darfayati , mamAgna AyuSe varcase kqdhi ityanena brAhmaNAya dadAti , Ayurasi vifvA-yurasi , sarvAyurasi sarvamAyurasi , yato vAso manojavAH ityantaifcatasqbhi-ranucchandasairanubrAhmaNairAfIrvAcanamAha , trivqtAnnena brAhmaNAn bhojayitvAfiSo vAcayitvA brAhmaNena prIyatAm iti , athAfAmAyuSa grAmaM pradakSiNaM karoti , athAcchAdanavifeSairupasarjanaifcAmaraistAlavqntairvahati, atha fazkhairgeyAdini-rghoSayuktaifca rayavAhanamAropya svastisUktaM japet svasti no'mimIta ityAdi svasti sambAdheSvabhayaM no astu iti samAnam , atha dvArabaliM karoti , atha gehAntaraM gatvA brAhmaNAn sampUjyAfiSo vAcayitvAtha bAlAnAmAhuH , sahasramAyuH sahasramAsastaruNenduM darfayitvAtha putrapautraiH brAhmaNaH sAyujyaM salokatAM prApnoti ityAha bhagavAnAgnivefyaH 6

संवत्सर उदगयनापूर्यमाणे पुण्ये नक्षत्रे ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्त्ययनम् ऋद्धिमिति वाचयित्वा अथ देवयजनोल्लेखनप्रभृत्या प्रणीताभ्यः कृत्वोपोत्थायाग्रेणाग्निं प्रतिदिशं व्रीहितण्डुलैः सर्वासु दिक्षु चतुरश्रं स्थण्डिलं कृत्वा फलैः पुष्पैस्तण्डुलैरक्षतैर्यवैस्तिलैः संप्रकीर्य प्रादेशमात्रे समे प्राचीनाग्रे कूर्चे कृत्वा प्रागग्रैः कूर्चैः स्थण्डिलं निधायाथ स्वर्णं रजतं ताम्रं मृण्मयं वा पञ्चविंशतिं कलशान् सूत्रेण परिवेष्टयित्वा स्थण्डिलेषु निधाय संपरिस्तीर्य जलपवित्रं निधाय सर्वगन्धैः फलैः पुष्पैस्तिलैः संयुक्ते जलपवित्र उदकमा-नयति । कूर्चं निधायाक्षतगन्धपुष्पधूपदीपाद्यैः कलशानलङ्कृत्य सर्वासां दिशां कलशेष्वावाहयति । अथास्य मध्ये ब्रह्माणमावाहयामि । प्रजापति-मावाहयामि । परमेष्ठिनमावाहयामि । हिरण्यगर्भमावाहयामि । स्वयंभुवमावाहयामि । इति आवाह्य पुरस्तादनुक्रमेण इन्द्रादीन् कलशेष्वावाहयामीत्यावाह्य परिधानप्रभृत्याग्निमुखात् कृत्वा दैवतमर्चयित्वा अर्ध्यपाद्यादिभिराराध्य यथाविध्ययैनं स्नापयति । आपो हि ष्ठा मयोभुव इति तिसृभिः हिरण्यवर्णाः शुचयः पावका इति चतसृभिः पवमानः सुवर्जनः इत्येतेनानुवाकेन मार्जयित्वैतैरेव नामधेयैः अमुष्मै नमोऽमुष्मै नम इति तर्पयति । गन्धपुष्पाक्षतधूपान् दद्याद् अहतेन वाससा प्रच्छाद्य । द्वदशकलशं वरुणसूक्तं शेषतादन्तः शापधेत्रिकोदकेन यदिवा परेपरेतीतः इति चतसृभि-रनुच्छन्दसम् अग्निरायुष्मान् इति पञ्चभिः पर्यायैः । अथैतैः अभिषेचनं करोति । अथ प्रक्षाळितपाणिपाद आचम्य अहतेन वाससा परिधत्ते । एवमेवोर्ध्वं सर्वगन्धैः चन्दनागरुसंयुतं सर्वाननुलेप्य अथादित्या मुदीक्षयति आ सत्येन इति । अथैनम् उपतिष्ठते उदूयं तमसस्परि उदुत्यं चित्रं तच्चक्षुर्देवहितं य उदगात् इति । एरकामास्तीर्य तस्यां प्राङ्मुख उपविश्याथाज्याहुतीरुपजुहोति ब्रह्म जज्ञानम् इति षड्भिः । स्विष्टकृत्प्रभृति सिद्धमा धेनुवरप्रदानात् । अथाग्रेणाग्निं दर्भस्तम्बे हुतशेषं निधाय आयुष्टे विश्वतो दधदयमग्निर्वरेण्यः आयुर्दा अग्ने इति द्वाभ्याम् अथाज्यशेषे हिरण्यं निधाय इन्द्राय त्वा तेजस्वते तेजस्वन्तम् इति चतसृभिः अनुच्छन्दसैश्चार्धर्चैः आज्यशेषे प्रतिच्छायां दर्शयति । ममाग्न आयुषे वर्चसे कृधि इत्यनेन ब्राह्मणाय ददाति । आयुरसि विश्वा-युरसि । सर्वायुरसि सर्वमायुरसि । यतो वासो मनोजवाः इत्यन्तैश्चतसृभि-रनुच्छन्दसैरनुब्राह्मणैराशीर्वाचनमाह । त्रिवृतान्नेन ब्राह्मणान् भोजयित्वाशिषो वाचयित्वा ब्राह्मणेन प्रीयताम् इति । अथाशामायुष ग्रामं प्रदक्षिणं करोति । अथाच्छादनविशेषैरुपसर्जनैश्चामरैस्तालवृन्तैर्वहति। अथ शङ्खैर्गेयादिनि-र्घोषयुक्तैश्च रयवाहनमारोप्य स्वस्तिसूक्तं जपेत् स्वस्ति नोऽमिमीत इत्यादि स्वस्ति सम्बाधेष्वभयं नो अस्तु इति समानम् । अथ द्वारबलिं करोति । अथ गेहान्तरं गत्वा ब्राह्मणान् सम्पूज्याशिषो वाचयित्वाथ बालानामाहुः । सहस्रमायुः सहस्रमासस्तरुणेन्दुं दर्शयित्वाथ पुत्रपौत्रैः ब्राह्मणः सायुज्यं सलोकतां प्राप्नोति इत्याह भगवानाग्निवेश्यः ६

संवत्सर उदगयनापूर्यमाणे पुण्ये नक्षत्रे ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्त्ययनम् ऋद्धिमिति वाचयित्वा अथ देवयजनोल्लेखनप्रभृत्या प्रणीताभ्यः कृत्वोपोत्थायाग्रेणाग्निं प्रतिदिशं व्रीहितण्डुलैः सर्वासु दिक्षु चतुरश्रं स्थण्डिलं कृत्वा फलैः पुष्पैस्तण्डुलैरक्षतैर्यवैस्तिलैः संप्रकीर्य प्रादेशमात्रे समे प्राचीनाग्रे कूर्चे कृत्वा प्रागग्रैः कूर्चैः स्थण्डिलं निधायाथ स्वर्णं रजतं ताम्रं मृण्मयं वा पञ्चविंशतिं कलशान् सूत्रेण परिवेष्टयित्वा स्थण्डिलेषु निधाय संपरिस्तीर्य जलपवित्रं निधाय सर्वगन्धैः फलैः पुष्पैस्तिलैः संयुक्ते जलपवित्र उदकमा-नयति । कूर्चं निधायाक्षतगन्धपुष्पधूपदीपाद्यैः कलशानलङ्कृत्य सर्वासां दिशां कलशेष्वावाहयति । अथास्य मध्ये ब्रह्माणमावाहयामि । प्रजापति-मावाहयामि । परमेष्ठिनमावाहयामि । हिरण्यगर्भमावाहयामि । स्वयंभुवमावाहयामि । इति आवाह्य पुरस्तादनुक्रमेण इन्द्रादीन् कलशेष्वावाहयामीत्यावाह्य परिधानप्रभृत्याग्निमुखात् कृत्वा दैवतमर्चयित्वा अर्ध्यपाद्यादिभिराराध्य यथाविध्ययैनं स्नापयति । आपो हि ष्ठा मयोभुव इति तिसृभिः हिरण्यवर्णाः शुचयः पावका इति चतसृभिः पवमानः सुवर्जनः इत्येतेनानुवाकेन मार्जयित्वैतैरेव नामधेयैः अमुष्मै नमोऽमुष्मै नम इति तर्पयति । गन्धपुष्पाक्षतधूपान् दद्याद् अहतेन वाससा प्रच्छाद्य । द्वदशकलशं वरुणसूक्तं शेषतादन्तः शापधेत्रिकोदकेन यदिवा परेपरेतीतः इति चतसृभि-रनुच्छन्दसम् अग्निरायुष्मान् इति पञ्चभिः पर्यायैः । अथैतैः अभिषेचनं करोति । अथ प्रक्षाळितपाणिपाद आचम्य अहतेन वाससा परिधत्ते । एवमेवोर्ध्वं सर्वगन्धैः चन्दनागरुसंयुतं सर्वाननुलेप्य अथादित्या मुदीक्षयति आ सत्येन इति । अथैनम् उपतिष्ठते उदूयं तमसस्परि उदुत्यं चित्रं तच्चक्षुर्देवहितं य उदगात् इति । एरकामास्तीर्य तस्यां प्राङ्मुख उपविश्याथाज्याहुतीरुपजुहोति ब्रह्म जज्ञानम् इति षड्भिः । स्विष्टकृत्प्रभृति सिद्धमा धेनुवरप्रदानात् । अथाग्रेणाग्निं दर्भस्तम्बे हुतशेषं निधाय आयुष्टे विश्वतो दधदयमग्निर्वरेण्यः आयुर्दा अग्ने इति द्वाभ्याम् अथाज्यशेषे हिरण्यं निधाय इन्द्राय त्वा तेजस्वते तेजस्वन्तम् इति चतसृभिः अनुच्छन्दसैश्चार्धर्चैः आज्यशेषे प्रतिच्छायां दर्शयति । ममाग्न आयुषे वर्चसे कृधि इत्यनेन ब्राह्मणाय ददाति । आयुरसि विश्वा-युरसि । सर्वायुरसि सर्वमायुरसि । यतो वासो मनोजवाः इत्यन्तैश्चतसृभि-रनुच्छन्दसैरनुब्राह्मणैराशीर्वाचनमाह । त्रिवृतान्नेन ब्राह्मणान् भोजयित्वाशिषो वाचयित्वा ब्राह्मणेन प्रीयताम् इति । अथाशामायुष ग्रामं प्रदक्षिणं करोति । अथाच्छादनविशेषैरुपसर्जनैश्चामरैस्तालवृन्तैर्वहति। अथ शङ्खैर्गेयादिनि-र्घोषयुक्तैश्च रयवाहनमारोप्य स्वस्तिसूक्तं जपेत् स्वस्ति नोऽमिमीत इत्यादि स्वस्ति सम्बाधेष्वभयं नो अस्तु इति समानम् । अथ द्वारबलिं करोति । अथ गेहान्तरं गत्वा ब्राह्मणान् सम्पूज्याशिषो वाचयित्वाथ बालानामाहुः । सहस्रमायुः सहस्रमासस्तरुणेन्दुं दर्शयित्वाथ पुत्रपौत्रैः ब्राह्मणः सायुज्यं सलोकतां प्राप्नोति इत्याह भगवानाग्निवेश्यः ६


178

aq yDopvItivÉ/' Vy;:y;Sy;m" ) a;pUyRm;,p=e puy;' párve·yit .Urɦ' c pOÉqvI' c m;' c ) ]I'’ lok;n( s'vTsr' c ) p[j;pitSTv; s;dytu ) ty; devty;i©rSvd( /[uv; sId ”it aq iÃtIy' .uvo v;yu' c;Ntár=' c m;' c ) ]I'’ lok;n( s'vTsr' c ) p[j;pitSTv; s;dytu ) ty; devty;i©rSvd( /[uv; sId ”it aq tOtIy' Svr;idTy' c idv' c m;' c ) ]I'’ lok;n( s'vTsr' c ) p[j;pitSTv; s;dytu ) ty; devty;i©rSvd( /[uv; sId ”it aq g[iNq' ÕTv; .U.uRv"Sv’N{ms' c idx’ m;' c ) ]I'’ lok;n( s'vTsr' c p[j;pitSTv; s;dytu ) ty; devty;i©rSvd( /[uv; sId ”it ) aq yDopvItI .vit yDSyopvIten ¬pVyy;Ém dI`;Ryu‚;y sup[j;STv;y suvIy;Ry sveRW;' ved;n;m;É/pTy;y ÉÅyw yxse b[÷,e b[÷vcRs;y ”it ) a;c;Nt" svRkm;RhoR .vit svRkm;RhoR .vit 9

atha yajxopavItavidhiM vyAkhyAsyAmaH , ApUryamANapakSe puNye nakSatre brAhmaNakanyA brAhmaNavidhavA vA suprakSALitapANipAdA fuciH fukla-manArdramAcchAdya yatra kArpAsastiSThati tatra gatvA pakaphalaM parigqhya gomayena gocarmamAtraM caturafraM sthaNDilamupalipya tanmadhye yantraM pratiSThApya prAzmukhI udazmukhI vA upavifya uparyupari tantuM tatya na kadAcana nIcaM karoti , brAhmaNAya dadAti , atha brAhmaNo hiraNyena parikrIya vA dhAnyena vA dhanena vA suprakSALitapANipAda apa Acamya pavitrapANiH prAzmukha udazmukho vopavifya dakSiNahastAzgulIbhiH fliSTAbhiH SaDadhikena navatyA parigaNya triguNIkqtama-thAdbhirmArjayati Apo hi SThA mayo bhuva iti tisqbhiH hiraNyavarNAH fucayaH pAvakA iti catasqbhiH pavamAnaH suvarjana ityetenAnuvAkena , brAhmaNAnAhUya prAgekaH sthitvA pratyag dvau sthitvA dakSiNahastaM parivrAjena bhUrbhuvaHsvaH iti sUtraM kqtvA triguNIkqtya yAjxike vqkSe visqjati , tqNena tADayati , hastena hastaM sUtramAdAya jAnubhyAM pariveSTayati bhUragniM ca pqthivIM ca mAM ca , trIMfca lokAn saMvatsaraM ca , prajApatistvA sAdayatu , tayA devatayAzgirasvad dhruvA sIda iti atha dvitIyaM bhuvo vAyuM cAntarikSaM ca mAM ca , trIMfca lokAn saMvatsaraM ca , prajApatistvA sAdayatu , tayA devatayAzgirasvad dhruvA sIda iti atha tqtIyaM svarAdityaM ca divaM ca mAM ca , trIMfca lokAn saMvatsaraM ca , prajApatistvA sAdayatu , tayA devatayAzgirasvad dhruvA sIda iti atha granthiM kqtvA bhUrbhuvaHsvafcandramasaM ca difafca mAM ca , trIMfca lokAn saMvatsaraM ca prajApatistvA sAdayatu , tayA devatayAzgirasvad dhruvA sIda iti , atha yajxopavItI bhavati yajxasyopavItena upavyayAmi dIrghAyuSTvAya suprajAstvAya suvIryAya sarveSAM vedAnAmAdhipatyAya friyai yafase brahmaNe brahmavarcasAya iti , AcAntaH sarvakarmArho bhavati sarvakarmArho bhavati 9

atha yajxopavItavidhiM vyAkhyAsyAmaH , ApUryamANapakSe puNye nakSatre brAhmaNakanyA brAhmaNavidhavA vA suprakSA[L]itapANipAdA fuciH fukla-manArdramAcchAdya yatra kArpAsastiSThati tatra gatvA pakaphalaM parigqhya gomayena gocarmamAtraM caturafraM sthaNDilamupalipya tanmadhye yantraM pratiSThApya prAzmukhI udazmukhI vA upavifya uparyupari tantuM tatya na kadAcana nIcaM karoti , brAhmaNAya dadAti , atha brAhmaNo hiraNyena parikrIya vA dhAnyena vA dhanena vA suprakSA[L]itapANipAda apa Acamya pavitrapANiH prAzmukha udazmukho vopavifya dakSiNahastAzgulIbhiH fliSTAbhiH SaDadhikena navatyA parigaNya triguNIkqtama-thAdbhirmArjayati Apo hi SThA mayo bhuva iti tisqbhiH hiraNyavarNAH fucayaH pAvakA iti catasqbhiH pavamAnaH suvarjana ityetenAnuvAkena , brAhmaNAnAhUya prAgekaH sthitvA pratyag dvau sthitvA dakSiNahastaM parivrAjena bhUrbhuvaHsvaH iti sUtraM kqtvA triguNIkqtya yAjxike vqkSe visqjati , tqNena tADayati , hastena hastaM sUtramAdAya jAnubhyAM pariveSTayati bhUragniM ca pqthivIM ca mAM ca , trIMfca lokAn saMvatsaraM ca , prajApatistvA sAdayatu , tayA devatayAzgirasvad dhruvA sIda iti atha dvitIyaM bhuvo vAyuM cAntarikSaM ca mAM ca , trIMfca lokAn saMvatsaraM ca , prajApatistvA sAdayatu , tayA devatayAzgirasvad dhruvA sIda iti atha tqtIyaM svarAdityaM ca divaM ca mAM ca , trIMfca lokAn saMvatsaraM ca , prajApatistvA sAdayatu , tayA devatayAzgirasvad dhruvA sIda iti atha granthiM kqtvA bhUrbhuvaHsvafcandramasaM ca difafca mAM ca , trIMfca lokAn saMvatsaraM ca prajApatistvA sAdayatu , tayA devatayAzgirasvad dhruvA sIda iti , atha yajxopavItI bhavati yajxasyopavItena upavyayAmi dIrghAyuSTvAya suprajAstvAya suvIryAya sarveSAM vedAnAmAdhipatyAya friyai yafase brahmaNe brahmavarcasAya iti , AcAntaH sarvakarmArho bhavati sarvakarmArho bhavati 9

अथ यज्ञोपवीतविधिं व्याख्यास्यामः । आपूर्यमाणपक्षे पुण्ये नक्षत्रे ब्राह्मणकन्या ब्राह्मणविधवा वा सुप्रक्षाळितपाणिपादा शुचिः शुक्ल-मनार्द्रमाच्छाद्य यत्र कार्पासस्तिष्ठति तत्र गत्वा पकफलं परिगृह्य गोमयेन गोचर्ममात्रं चतुरश्रं स्थण्डिलमुपलिप्य तन्मध्ये यन्त्रं प्रतिष्ठाप्य प्राङ्मुखी उदङ्मुखी वा उपविश्य उपर्युपरि तन्तुं तत्य न कदाचन नीचं करोति । ब्राह्मणाय ददाति । अथ ब्राह्मणो हिरण्येन परिक्रीय वा धान्येन वा धनेन वा सुप्रक्षाळितपाणिपाद अप आचम्य पवित्रपाणिः प्राङ्मुख उदङ्मुखो वोपविश्य दक्षिणहस्ताङ्गुलीभिः श्लिष्टाभिः षडधिकेन नवत्या परिगण्य त्रिगुणीकृतम-थाद्भिर्मार्जयति आपो हि ष्ठा मयो भुव इति तिसृभिः हिरण्यवर्णाः शुचयः पावका इति चतसृभिः पवमानः सुवर्जन इत्येतेनानुवाकेन । ब्राह्मणानाहूय प्रागेकः स्थित्वा प्रत्यग् द्वौ स्थित्वा दक्षिणहस्तं परिव्राजेन भूर्भुवःस्वः इति सूत्रं कृत्वा त्रिगुणीकृत्य याज्ञिके वृक्षे विसृजति । तृणेन ताडयति । हस्तेन हस्तं सूत्रमादाय जानुभ्यां परिवेष्टयति भूरग्निं च पृथिवीं च मां च । त्रींश्च लोकान् संवत्सरं च । प्रजापतिस्त्वा सादयतु । तया देवतयाङ्गिरस्वद् ध्रुवा सीद इति अथ द्वितीयं भुवो वायुं चान्तरिक्षं च मां च । त्रींश्च लोकान् संवत्सरं च । प्रजापतिस्त्वा सादयतु । तया देवतयाङ्गिरस्वद् ध्रुवा सीद इति अथ तृतीयं स्वरादित्यं च दिवं च मां च । त्रींश्च लोकान् संवत्सरं च । प्रजापतिस्त्वा सादयतु । तया देवतयाङ्गिरस्वद् ध्रुवा सीद इति अथ ग्रन्थिं कृत्वा भूर्भुवःस्वश्चन्द्रमसं च दिशश्च मां च । त्रींश्च लोकान् संवत्सरं च प्रजापतिस्त्वा सादयतु । तया देवतयाङ्गिरस्वद् ध्रुवा सीद इति । अथ यज्ञोपवीती भवति यज्ञस्योपवीतेन उपव्ययामि दीर्घायुष्ट्वाय सुप्रजास्त्वाय सुवीर्याय सर्वेषां वेदानामाधिपत्याय श्रियै यशसे ब्रह्मणे ब्रह्मवर्चसाय इति । आचान्तः सर्वकर्मार्हो भवति सर्वकर्मार्हो भवति ९

अथ यज्ञोपवीतविधिं व्याख्यास्यामः । आपूर्यमाणपक्षे पुण्ये नक्षत्रे ब्राह्मणकन्या ब्राह्मणविधवा वा सुप्रक्षाळितपाणिपादा शुचिः शुक्ल-मनार्द्रमाच्छाद्य यत्र कार्पासस्तिष्ठति तत्र गत्वा पकफलं परिगृह्य गोमयेन गोचर्ममात्रं चतुरश्रं स्थण्डिलमुपलिप्य तन्मध्ये यन्त्रं प्रतिष्ठाप्य प्राङ्मुखी उदङ्मुखी वा उपविश्य उपर्युपरि तन्तुं तत्य न कदाचन नीचं करोति । ब्राह्मणाय ददाति । अथ ब्राह्मणो हिरण्येन परिक्रीय वा धान्येन वा धनेन वा सुप्रक्षाळितपाणिपाद अप आचम्य पवित्रपाणिः प्राङ्मुख उदङ्मुखो वोपविश्य दक्षिणहस्ताङ्गुलीभिः श्लिष्टाभिः षडधिकेन नवत्या परिगण्य त्रिगुणीकृतम-थाद्भिर्मार्जयति आपो हि ष्ठा मयो भुव इति तिसृभिः हिरण्यवर्णाः शुचयः पावका इति चतसृभिः पवमानः सुवर्जन इत्येतेनानुवाकेन । ब्राह्मणानाहूय प्रागेकः स्थित्वा प्रत्यग् द्वौ स्थित्वा दक्षिणहस्तं परिव्राजेन भूर्भुवःस्वः इति सूत्रं कृत्वा त्रिगुणीकृत्य याज्ञिके वृक्षे विसृजति । तृणेन ताडयति । हस्तेन हस्तं सूत्रमादाय जानुभ्यां परिवेष्टयति भूरग्निं च पृथिवीं च मां च । त्रींश्च लोकान् संवत्सरं च । प्रजापतिस्त्वा सादयतु । तया देवतयाङ्गिरस्वद् ध्रुवा सीद इति अथ द्वितीयं भुवो वायुं चान्तरिक्षं च मां च । त्रींश्च लोकान् संवत्सरं च । प्रजापतिस्त्वा सादयतु । तया देवतयाङ्गिरस्वद् ध्रुवा सीद इति अथ तृतीयं स्वरादित्यं च दिवं च मां च । त्रींश्च लोकान् संवत्सरं च । प्रजापतिस्त्वा सादयतु । तया देवतयाङ्गिरस्वद् ध्रुवा सीद इति अथ ग्रन्थिं कृत्वा भूर्भुवःस्वश्चन्द्रमसं च दिशश्च मां च । त्रींश्च लोकान् संवत्सरं च प्रजापतिस्त्वा सादयतु । तया देवतयाङ्गिरस्वद् ध्रुवा सीद इति । अथ यज्ञोपवीती भवति यज्ञस्योपवीतेन उपव्ययामि दीर्घायुष्ट्वाय सुप्रजास्त्वाय सुवीर्याय सर्वेषां वेदानामाधिपत्याय श्रियै यशसे ब्रह्मणे ब्रह्मवर्चसाय इति । आचान्तः सर्वकर्मार्हो भवति सर्वकर्मार्हो भवति ९


188

m<@¹ c tq; sv| Sqi<@le c tqwv c

maNDaLe ca tathA sarvaM sthaNDile ca tathaiva ca

maNDa[L]e ca tathA sarvaM sthaNDile ca tathaiva ca

मण्डळे च तथा सर्वं स्थण्डिले च तथैव च

मण्डळे च तथा सर्वं स्थण्डिले च तथैव च


207

ak;rok;rmk;r;=re, ) ak;roŒÉ¦" ¬k;r" sUyR" mk;r’N{" ) ak;ro b[÷; ¬k;ro ivã,u" mk;r ér" ) ak;ro npu'sk" ¬k;r" pu®Ll\©" mk;r" S]I²l©" ) ak;ro ÉmÅv,R" ¬k;ro rÿ_v,R" mk;r" etv,R" ) ¬pm;riht;" a¬mk;r;Tmk;" k;l]y;Tmk;" lok]y;Tmk;" AGy-juSs;m;Tmk;" avSq;]y;Tmk;" p[,vo°;r,en mhdwyRd;yk;" mUl;-/;r;n;ht.[Um?ye iSqt;" ak;rok;rmk;r;" ¬d;æ;;nud;ÿSvárt;" v+y;My( itrhSyÉmit ) AGvede p[,v' yjuveRde p[,v' s;mvede p[,v' i]" b[Uy;t( ) tSyoÿr; .Uyse invRcn;y 12

akArokAramakArAkSareNa , akAro'gniH ukAraH sUryaH makArafcandraH , akAro brahmA ukAro viSNuH makAra IfvaraH , akAro napuMsakaH ukAraH pulliMMzgaH makAraH strIlizgaH , akAro mifravarNaH ukAro raktavarNaH makAraH fvetavarNaH , upamArahitAH a\umakArAtmakAH kAlatrayAtmakAH lokatrayAtmakAH qgya-jussAmAtmakAH avasthAtrayAtmakAH praNavoccAraNena mahadaifvaryadAyakAH mUlA-dhArAnAhatabhrUmadhye sthitAH akArokAramakArAH udAttAnudAttasvaritAH vakSyAmy tirahasyamiti , qgvede praNavaM yajurvede praNavaM sAmavede praNavaM triH brUyAt , tasyottarA bhUyase nirvacanAya 12

akArokAramakArAkSareNa , akAro'gniH ukAraH sUryaH makArafcandraH , akAro brahmA ukAro viSNuH makAra IfvaraH , akAro napuMsakaH ukAraH pulliMMzgaH makAraH strIlizgaH , akAro mifravarNaH ukAro raktavarNaH makAraH fvetavarNaH , upamArahitAH aumakArAtmakAH kAlatrayAtmakAH lokatrayAtmakAH qgya-jussAmAtmakAH avasthAtrayAtmakAH praNavoccAraNena mahadaifvaryadAyakAH mUlA-dhArAnAhatabhrUmadhye sthitAH akArokAramakArAH udAttAnudAttasvaritAH vakSyAmy tirahasyamiti , qgvede praNavaM yajurvede praNavaM sAmavede praNavaM triH brUyAt , tasyottarA bhUyase nirvacanAya 12

अकारोकारमकाराक्षरेण । अकारोऽग्निः उकारः सूर्यः मकारश्चन्द्रः । अकारो ब्रह्मा उकारो विष्णुः मकार ईश्वरः । अकारो नपुंसकः उकारः पुल्लिँङ्गः मकारः स्त्रीलिङ्गः । अकारो मिश्रवर्णः उकारो रक्तवर्णः मकारः श्वेतवर्णः । उपमारहिताः अउमकारात्मकाः कालत्रयात्मकाः लोकत्रयात्मकाः ऋग्य-जुस्सामात्मकाः अवस्थात्रयात्मकाः प्रणवोच्चारणेन महदैश्वर्यदायकाः मूला-धारानाहतभ्रूमध्ये स्थिताः अकारोकारमकाराः उदात्तानुदात्तस्वरिताः वक्ष्याम्य् तिरहस्यमिति । ऋग्वेदे प्रणवं यजुर्वेदे प्रणवं सामवेदे प्रणवं त्रिः ब्रूयात् । तस्योत्तरा भूयसे निर्वचनाय १२

अकारोकारमकाराक्षरेण । अकारोऽग्निः उकारः सूर्यः मकारश्चन्द्रः । अकारो ब्रह्मा उकारो विष्णुः मकार ईश्वरः । अकारो नपुंसकः उकारः पुल्लिँङ्गः मकारः स्त्रीलिङ्गः । अकारो मिश्रवर्णः उकारो रक्तवर्णः मकारः श्वेतवर्णः । उपमारहिताः औमकारात्मकाः कालत्रयात्मकाः लोकत्रयात्मकाः ऋग्य-जुस्सामात्मकाः अवस्थात्रयात्मकाः प्रणवोच्चारणेन महदैश्वर्यदायकाः मूला-धारानाहतभ्रूमध्ये स्थिताः अकारोकारमकाराः उदात्तानुदात्तस्वरिताः वक्ष्याम्य् तिरहस्यमिति । ऋग्वेदे प्रणवं यजुर्वेदे प्रणवं सामवेदे प्रणवं त्रिः ब्रूयात् । तस्योत्तरा भूयसे निर्वचनाय १२


228

aTq' bOhSptye a*duMbr' xu£;y xmI' xnw’r;y r;ho" dUv;| kƒto" kÚxÉmit ) m?ye vOÿm;idTy;y a;¦eYy;' cturÅ' som;y d²=,e i]ko,-m©;rk;y éx;Ny;' v;,;k;r' bu/;y ¬ÿre dI`RcturÅ' bOhSptye p[;kª pko,' xu£;y pɒme /nur;k;r' xnw’r;y inA³Ty;' xUp;Rk;r' r;hve v;yVy;' ?vj;k;r' kƒtu>y" ) pár/;np[.OTyɦmu%;Nt' ÕTv; pKv;Æuhoit ) a; sTyen aɦ' dUt' vO,Imhe EW;mIxe ”Ty;idTy;y ) a;Py;ySv aPsu me somo ab[vIt( g*rI Émm;y ”it som;y ) aɦmUR/;R Syon; pOÉqiv =e]Sy pitn; ”Ty©;rk;y ) ¬Š‘?ySv ”d' ivã,u" ivã,o rr;$mÉs ”it bu/;y ) bOhSpte ait ”N{ m¨Tv" b[÷ jD;nm( ”it bOhSptye ) p[ v" xu£;y ”N{;,Im( ”N{m( vo ivtSpár ”it xu£;y ) x¥o devI" p[j;pte n Tvt( ”m' ym p[Strm; ih sId ”it xnw’r;y ) ky; nɒ] a;.uvt( a; y' g*" yÿe devI inA³itr;vbN/ ”it r;hve ) kƒtu' ÕycRyit ) a;po ih Ï; myo .uv ”it itsOÉ." ihryCyR b²lmupúTy nmSÕTy p[v;ç j`nen;ɦ' p[;„Ÿ% ¬pivXy a²ºm;RjRyte a;po ih Ï; myo .uv ”Ty;idÉ." ) aq d²=,;' dd;it ) kipl;' /enum;idTy;y xÄÖ som;y rÿ_mn@±v;hm©;rk;y k;n' bu/;y v;so bOhSptye rjt' xu£;y Õã,;' g;' xnw’r;y r;hoXz;g' kƒto" kÚïrÉmit ) sveRW;ml;.e ihr

afvatthaM bqhaspataye audumbaraM fukrAya famIM fanaifcarAya rAhoH dUrvAM ketoH kufamiti , madhye vqttamAdityAya AgneyyAM caturafraM somAya dakSiNe trikoNa-mazgArakAya IfAnyAM vANAkAraM budhAya uttare dIrghacaturafraM bqhaspataye prAk paxcakoNaM fukrAya pafcime dhanurAkAraM fanaifcarAya nirqtyAM fUrpAkAraM rAhave vAyavyAM dhvajAkAraM ketubhyaH , paridhAnaprabhqtyagnimukhAntaM kqtvA pakvAjjuhoti , A satyena agniM dUtaM vqNImahe eSAmIfe ityAdityAya , ApyAyasva apsu me somo abravIt gaurI mimAya iti somAya , agnirmUrdhA syonA pqthivi kSetrasya patinA ityazgArakAya , udbudhyasva idaM viSNuH viSNo rarATamasi iti budhAya , bqhaspate ati indra marutvaH brahma jajxAnam iti bqhaspataye , pra vaH fukrAya indrANIm indram vo vifvataspari iti fukrAya , fanno devIH prajApate na tvat imaM yama prastaramA hi sIda iti fanaifcarAya , kayA nafcitra Abhuvat A yaM gauH yatte devI nirqtirAvabandha iti rAhave , ketuM kqNvan brahmA devAnAM sacitra citraM citayantamasmai iti ketave , ghqtAnvaktAnAM samidhAmaSTasahasra-maSTafatamaSTAviMfatiM vA pratyqcaM haviSA juhuyAt , pratyqcamAjyena juhuyAt , haviSyAnnamAdityAya ghqtapAyasaM somAya guLaudanamazgArakAya kSIraudanaM budhAya dadhyodanaM bqhaspataye ghqtaudanaM fukrAya tilamifrapiSTamASaudanaM fanaifcarAya rAhormAsaudanaM ketofcitraudanam ityupahAraH sarveSAmalAbhe haviSyam , aryamaNaM somaM rAjAnam iti sviSTakqtaM juhoti , jayAprabhqti siddhamA dhenuvarapradAnAt , agreNAgniM grahAnabhyarcayati , Apo hi SThA mayo bhuva iti tisqbhiH hiraNyavarNAH fucayaH pAvakA iti catasqbhiH pavamAnaH suvarjana ityetenA-nuvAkena mArjayitvA svena svena mantreNa gandhapuSpadhUpadIpairabhyarcya balimupahqtya namaskqtya pravAhya jaghanenAgniM prAzmukha upavifya adbhirmArjayate Apo hi SThA mayo bhuva ityAdibhiH , atha dakSiNAM dadAti , kapilAM dhenumAdityAya fazkhaM somAya raktamanaDvAhamazgArakAya kAxcanaM budhAya vAso bqhaspataye rajataM fukrAya kqSNAM gAM fanaifcarAya rAhofchAgaM ketoH kuxjaramiti , sarveSAmalAbhe hiraNyaM

afvatthaM bqhaspataye audumbaraM fukrAya famIM fanaifcarAya rAhoH dUrvAM ketoH kufamiti , madhye vqttamAdityAya AgneyyAM caturafraM somAya dakSiNe trikoNa-mazgArakAya IfAnyAM vANAkAraM budhAya uttare dIrghacaturafraM bqhaspataye prAk paxcakoNaM fukrAya pafcime dhanurAkAraM fanaifcarAya nirqtyAM fUrpAkAraM rAhave vAyavyAM dhvajAkAraM ketubhyaH , paridhAnaprabhqtyagnimukhAntaM kqtvA pakvAjjuhoti , A satyena agniM dUtaM vqNImahe eSAmIfe ityAdityAya , ApyAyasva apsu me somo abravIt gaurI mimAya iti somAya , agnirmUrdhA syonA pqthivi kSetrasya patinA ityazgArakAya , udbudhyasva idaM viSNuH viSNo rarATamasi iti budhAya , bqhaspate ati indra marutvaH brahma jajxAnam iti bqhaspataye , pra vaH fukrAya indrANIm indram vo vifvataspari iti fukrAya , fanno devIH prajApate na tvat imaM yama prastaramA hi sIda iti fanaifcarAya , kayA nafcitra Abhuvat A yaM gauH yatte devI nirqtirAvabandha iti rAhave , ketuM kqNvan brahmA devAnAM sacitra citraM citayantamasmai iti ketave , ghqtAnvaktAnAM samidhAmaSTasahasra-maSTafatamaSTAviMfatiM vA pratyqcaM haviSA juhuyAt , pratyqcamAjyena juhuyAt , haviSyAnnamAdityAya ghqtapAyasaM somAya gu[L]audanamazgArakAya kSIraudanaM budhAya dadhyodanaM bqhaspataye ghqtaudanaM fukrAya tilamifrapiSTamASaudanaM fanaifcarAya rAhormAsaudanaM ketofcitraudanam ityupahAraH sarveSAmalAbhe haviSyam , aryamaNaM somaM rAjAnam iti sviSTakqtaM juhoti , jayAprabhqti siddhamA dhenuvarapradAnAt , agreNAgniM grahAnabhyarcayati , Apo hi SThA mayo bhuva iti tisqbhiH hiraNyavarNAH fucayaH pAvakA iti catasqbhiH pavamAnaH suvarjana ityetenA-nuvAkena mArjayitvA svena svena mantreNa gandhapuSpadhUpadIpairabhyarcya balimupahqtya namaskqtya pravAhya jaghanenAgniM prAzmukha upavifya adbhirmArjayate Apo hi SThA mayo bhuva ityAdibhiH , atha dakSiNAM dadAti , kapilAM dhenumAdityAya fazkhaM somAya raktamanaDvAhamazgArakAya kAxcanaM budhAya vAso bqhaspataye rajataM fukrAya kqSNAM gAM fanaifcarAya rAhofchAgaM ketoH kuxjaramiti , sarveSAmalAbhe hiraNyaM

अश्वत्थं बृहस्पतये औदुम्बरं शुक्राय शमीं शनैश्चराय राहोः दूर्वां केतोः कुशमिति । मध्ये वृत्तमादित्याय आग्नेय्यां चतुरश्रं सोमाय दक्षिणे त्रिकोण-मङ्गारकाय ईशान्यां वाणाकारं बुधाय उत्तरे दीर्घचतुरश्रं बृहस्पतये प्राक् पञ्चकोणं शुक्राय पश्चिमे धनुराकारं शनैश्चराय निरृत्यां शूर्पाकारं राहवे वायव्यां ध्वजाकारं केतुभ्यः । परिधानप्रभृत्यग्निमुखान्तं कृत्वा पक्वाज्जुहोति । आ सत्येन अग्निं दूतं वृणीमहे एषामीशे इत्यादित्याय । आप्यायस्व अप्सु मे सोमो अब्रवीत् गौरी मिमाय इति सोमाय । अग्निर्मूर्धा स्योना पृथिवि क्षेत्रस्य पतिना इत्यङ्गारकाय । उद्बुध्यस्व इदं विष्णुः विष्णो रराटमसि इति बुधाय । बृहस्पते अति इन्द्र मरुत्वः ब्रह्म जज्ञानम् इति बृहस्पतये । प्र वः शुक्राय इन्द्राणीम् इन्द्रम् वो विश्वतस्परि इति शुक्राय । शन्नो देवीः प्रजापते न त्वत् इमं यम प्रस्तरमा हि सीद इति शनैश्चराय । कया नश्चित्र आभुवत् आ यं गौः यत्ते देवी निरृतिरावबन्ध इति राहवे । केतुं कृण्वन् ब्रह्मा देवानां सचित्र चित्रं चितयन्तमस्मै इति केतवे । घृतान्वक्तानां समिधामष्टसहस्र-मष्टशतमष्टाविंशतिं वा प्रत्यृचं हविषा जुहुयात् । प्रत्यृचमाज्येन जुहुयात् । हविष्यान्नमादित्याय घृतपायसं सोमाय गुळौदनमङ्गारकाय क्षीरौदनं बुधाय दध्योदनं बृहस्पतये घृतौदनं शुक्राय तिलमिश्रपिष्टमाषौदनं शनैश्चराय राहोर्मासौदनं केतोश्चित्रौदनम् इत्युपहारः सर्वेषामलाभे हविष्यम् । अर्यमणं सोमं राजानम् इति स्विष्टकृतं जुहोति । जयाप्रभृति सिद्धमा धेनुवरप्रदानात् । अग्रेणाग्निं ग्रहानभ्यर्चयति । आपो हि ष्ठा मयो भुव इति तिसृभिः हिरण्यवर्णाः शुचयः पावका इति चतसृभिः पवमानः सुवर्जन इत्येतेना-नुवाकेन मार्जयित्वा स्वेन स्वेन मन्त्रेण गन्धपुष्पधूपदीपैरभ्यर्च्य बलिमुपहृत्य नमस्कृत्य प्रवाह्य जघनेनाग्निं प्राङ्मुख उपविश्य अद्भिर्मार्जयते आपो हि ष्ठा मयो भुव इत्यादिभिः । अथ दक्षिणां ददाति । कपिलां धेनुमादित्याय शङ्खं सोमाय रक्तमनड्वाहमङ्गारकाय काञ्चनं बुधाय वासो बृहस्पतये रजतं शुक्राय कृष्णां गां शनैश्चराय राहोश्छागं केतोः कुञ्जरमिति । सर्वेषामलाभे हिरण्यं

अश्वत्थं बृहस्पतये औदुम्बरं शुक्राय शमीं शनैश्चराय राहोः दूर्वां केतोः कुशमिति । मध्ये वृत्तमादित्याय आग्नेय्यां चतुरश्रं सोमाय दक्षिणे त्रिकोण-मङ्गारकाय ईशान्यां वाणाकारं बुधाय उत्तरे दीर्घचतुरश्रं बृहस्पतये प्राक् पञ्चकोणं शुक्राय पश्चिमे धनुराकारं शनैश्चराय निरृत्यां शूर्पाकारं राहवे वायव्यां ध्वजाकारं केतुभ्यः । परिधानप्रभृत्यग्निमुखान्तं कृत्वा पक्वाज्जुहोति । आ सत्येन अग्निं दूतं वृणीमहे एषामीशे इत्यादित्याय । आप्यायस्व अप्सु मे सोमो अब्रवीत् गौरी मिमाय इति सोमाय । अग्निर्मूर्धा स्योना पृथिवि क्षेत्रस्य पतिना इत्यङ्गारकाय । उद्बुध्यस्व इदं विष्णुः विष्णो रराटमसि इति बुधाय । बृहस्पते अति इन्द्र मरुत्वः ब्रह्म जज्ञानम् इति बृहस्पतये । प्र वः शुक्राय इन्द्राणीम् इन्द्रम् वो विश्वतस्परि इति शुक्राय । शन्नो देवीः प्रजापते न त्वत् इमं यम प्रस्तरमा हि सीद इति शनैश्चराय । कया नश्चित्र आभुवत् आ यं गौः यत्ते देवी निरृतिरावबन्ध इति राहवे । केतुं कृण्वन् ब्रह्मा देवानां सचित्र चित्रं चितयन्तमस्मै इति केतवे । घृतान्वक्तानां समिधामष्टसहस्र-मष्टशतमष्टाविंशतिं वा प्रत्यृचं हविषा जुहुयात् । प्रत्यृचमाज्येन जुहुयात् । हविष्यान्नमादित्याय घृतपायसं सोमाय गुळौदनमङ्गारकाय क्षीरौदनं बुधाय दध्योदनं बृहस्पतये घृतौदनं शुक्राय तिलमिश्रपिष्टमाषौदनं शनैश्चराय राहोर्मासौदनं केतोश्चित्रौदनम् इत्युपहारः सर्वेषामलाभे हविष्यम् । अर्यमणं सोमं राजानम् इति स्विष्टकृतं जुहोति । जयाप्रभृति सिद्धमा धेनुवरप्रदानात् । अग्रेणाग्निं ग्रहानभ्यर्चयति । आपो हि ष्ठा मयो भुव इति तिसृभिः हिरण्यवर्णाः शुचयः पावका इति चतसृभिः पवमानः सुवर्जन इत्येतेना-नुवाकेन मार्जयित्वा स्वेन स्वेन मन्त्रेण गन्धपुष्पधूपदीपैरभ्यर्च्य बलिमुपहृत्य नमस्कृत्य प्रवाह्य जघनेनाग्निं प्राङ्मुख उपविश्य अद्भिर्मार्जयते आपो हि ष्ठा मयो भुव इत्यादिभिः । अथ दक्षिणां ददाति । कपिलां धेनुमादित्याय शङ्खं सोमाय रक्तमनड्वाहमङ्गारकाय काञ्चनं बुधाय वासो बृहस्पतये रजतं शुक्राय कृष्णां गां शनैश्चराय राहोश्छागं केतोः कुञ्जरमिति । सर्वेषामलाभे हिरण्यं


241

v;g;rm?yeŒÉ/pted( g*v;R g;' /yet( g*r;Tm;n' p[Ty›ª /yet( an@±v;Nv; smu®Ll%et( an¦* v; /Umo j;yet an¦* v; dIPyet m/u v; j;yet iny;Rs' vopj;yet z];kù vopj;yet m<@†ko v; .Um* dëxe ;n" p[sUte v; gOhpit' j;y;' voptpit aNyeWu c;ºÚtoTp;teWu ) aq devyjnoLle%np[.OTy;-ɦmu%;t( ÕTv; juhoit v;Stoãpte ”it ù ) v;Stoãpte x' n" ”N{;¦I ky; nɒ] a; .uvt( ko a´ yuÛ¹ .vt' n" smns* ”it ) iSv·ÕTp[.Oit Ésõm; /enuvrp[d;n;t( ) apre,;ɦ' xmIp,ReWu ütxeW' ind/;it x' no devIrÉ.·y ”it ) Sq;lIs'=;Ânm;JyxeWmudkxeW' c p;}y;' sm;nI-ywteWUTp;teWu innyet( ) p[o=yeÃ; tCzÖyor; vO,Imhe ”it ) a¥' s'SÕTy b[;÷,;n( sMpUJy;²xWo v;cyit ²xv' ²xvm( ”it ) aºÚto Vy;:y;t" 2

vAgAramadhye'dhipated gaurvA gAM dhayet gaurAtmAnaM pratyaz dhayet anaDvAnvA samullikhet anagnau vA dhUmo jAyeta anagnau vA dIpyeta madhu vA jAyeta niryAsaM vopajAyeta chatrAkaM vopajAyeta maNDUko vA bhUmau dadqfe fvAnaH prasUte vA gqhapatiM jAyAM vopatapati anyeSu cAdbhutotpAteSu , atha devayajanollekhanaprabhqtyA-gnimukhAt kqtvA juhoti vAstoSpate iti dve , vAstoSpate faM naH indrAgnI kayA nafcitra A bhuvat ko adya yuzkte bhavataM naH samanasau iti , sviSTakqtprabhqti siddhamA dhenuvarapradAnAt , apareNAgniM famIparNeSu hutafeSaM nidadhAti faM no devIrabhiSTaya iti , sthAlIsaMkSALanamAjyafeSamudakafeSaM ca pAtryAM samAnI-yaiteSUtpAteSu ninayet , prokSayedvA tacchaMyorA vqNImahe iti , annaM saMskqtya brAhmaNAn sampUjyAfiSo vAcayati fivaM fivam iti , adbhuto vyAkhyAtaH 2

vAgAramadhye'dhipated gaurvA gAM dhayet gaurAtmAnaM pratyaz dhayet anaDvAnvA samullikhet anagnau vA dhUmo jAyeta anagnau vA dIpyeta madhu vA jAyeta niryAsaM vopajAyeta chatrAkaM vopajAyeta maNDUko vA bhUmau dadqfe fvAnaH prasUte vA gqhapatiM jAyAM vopatapati anyeSu cAdbhutotpAteSu , atha devayajanollekhanaprabhqtyA-gnimukhAt kqtvA juhoti vAstoSpate iti dve , vAstoSpate faM naH indrAgnI kayA nafcitra A bhuvat ko adya yuzkte bhavataM naH samanasau iti , sviSTakqtprabhqti siddhamA dhenuvarapradAnAt , apareNAgniM famIparNeSu hutafeSaM nidadhAti faM no devIrabhiSTaya iti , sthAlIsaMkSA[L]anamAjyafeSamudakafeSaM ca pAtryAM samAnI-yaiteSUtpAteSu ninayet , prokSayedvA tacchaMyorA vqNImahe iti , annaM saMskqtya brAhmaNAn sampUjyAfiSo vAcayati fivaM fivam iti , adbhuto vyAkhyAtaH 2

वागारमध्येऽधिपतेद् गौर्वा गां धयेत् गौरात्मानं प्रत्यङ् धयेत् अनड्वान्वा समुल्लिखेत् अनग्नौ वा धूमो जायेत अनग्नौ वा दीप्येत मधु वा जायेत निर्यासं वोपजायेत छत्राकं वोपजायेत मण्डूको वा भूमौ ददृशे श्वानः प्रसूते वा गृहपतिं जायां वोपतपति अन्येषु चाद्भुतोत्पातेषु । अथ देवयजनोल्लेखनप्रभृत्या-ग्निमुखात् कृत्वा जुहोति वास्तोष्पते इति द्वे । वास्तोष्पते शं नः इन्द्राग्नी कया नश्चित्र आ भुवत् को अद्य युङ्क्ते भवतं नः समनसौ इति । स्विष्टकृत्प्रभृति सिद्धमा धेनुवरप्रदानात् । अपरेणाग्निं शमीपर्णेषु हुतशेषं निदधाति शं नो देवीरभिष्टय इति । स्थालीसंक्षाळनमाज्यशेषमुदकशेषं च पात्र्यां समानी-यैतेषूत्पातेषु निनयेत् । प्रोक्षयेद्वा तच्छंयोरा वृणीमहे इति । अन्नं संस्कृत्य ब्राह्मणान् सम्पूज्याशिषो वाचयति शिवं शिवम् इति । अद्भुतो व्याख्यातः २

वागारमध्येऽधिपतेद् गौर्वा गां धयेत् गौरात्मानं प्रत्यङ् धयेत् अनड्वान्वा समुल्लिखेत् अनग्नौ वा धूमो जायेत अनग्नौ वा दीप्येत मधु वा जायेत निर्यासं वोपजायेत छत्राकं वोपजायेत मण्डूको वा भूमौ ददृशे श्वानः प्रसूते वा गृहपतिं जायां वोपतपति अन्येषु चाद्भुतोत्पातेषु । अथ देवयजनोल्लेखनप्रभृत्या-ग्निमुखात् कृत्वा जुहोति वास्तोष्पते इति द्वे । वास्तोष्पते शं नः इन्द्राग्नी कया नश्चित्र आ भुवत् को अद्य युङ्क्ते भवतं नः समनसौ इति । स्विष्टकृत्प्रभृति सिद्धमा धेनुवरप्रदानात् । अपरेणाग्निं शमीपर्णेषु हुतशेषं निदधाति शं नो देवीरभिष्टय इति । स्थालीसंक्षाळनमाज्यशेषमुदकशेषं च पात्र्यां समानी-यैतेषूत्पातेषु निनयेत् । प्रोक्षयेद्वा तच्छंयोरा वृणीमहे इति । अन्नं संस्कृत्य ब्राह्मणान् सम्पूज्याशिषो वाचयति शिवं शिवम् इति । अद्भुतो व्याख्यातः २


242

a;üt;nuÕitr;yuãyhomc¨" s'vTsre s'vTsre W$(su W$(su m;seWu ctuWuR ctuWuR m;seWu m;És m;És v; jNmn=]e i£yet ) aq devyjnoLle%n-p[.OTy; p[,It;>y" ÕTv; v[IhIn( invRpit a¦y a;yuãmte vo ju·' invRp;Ém ”it ) tUã,I' v; ) aq /;Ny;n( invRpit p[;,;y vo ju·' invRp;Ém ”it ) tUã,I' v; ) t;n>yu+y;vhTy i]ãflIÕTy i]" p[=;Ày ind/;it ) aq itr"piv]' Sq;Ly;mp" pyo v;nIy;É/ÉÅTy itr"piv]' t<@‘l;-n;vpit ) aq;JymÉ/ÉÅTyo.y' pyRɦ ÕTv; me=,' c §uv' c s'm;i·R) aqwt' c¨ù ÅpÉyTv;É.`;yoRdmuÃ;Sy p[itiÏtmÉ.`;ryit ) s EW Ev sveRW;' Sq;lIp;k;n;' c¨kLp" ) pár/;np[.OTy;ɦmu%;t( ÕTv; pKv;-Æuhoit a;yu·e ivto d/d( ”it puronuv;Ky;mnUCy a;yud;R a¦e hivWo juW;," ”it y;Jyy; juhoit ) a;Jy;ütI¨pjuhoit ) aq;Ntre,;ɦ' c;JySq;lI' c¨Sq;lI' ind/;it ) sh§s'p;t;É.üt' kroit ) yo b[÷; b[÷, ¬Æh;r p[;,er" Õiÿv;s;" ipn;k¡ ) éx;no dev" s n a;yudR/;tu tSmw juhoÉm hivW; `Oten Sv;h; ) iv.[;jm;n" sárrSy m?y;{ocm;no `mR¨ÉcyR a;g;t( ) s mOTyup;x;dpnu´ `or;idh;yuWe no `Otmÿu dev" Sv;h; ) b[÷Jyoitb[R÷pˆIWu g.| ym;d/;t( pu¨åp' jyNtm( ) suv,RrM.g[hmkœmc| tm;yuWe v/Ry;mo `Oten Sv;h; ) ÉÅy' l+mI-m*pl;mâMbk;' g;' WÏI' jy;ÉmN{seneTyud;ó" t;' iv´;' b[÷yoin' såp;Émh;yuWe tpRy;mo `Oten Sv;h; ) d;=;yyo juhoÉm bü/; `Oten m; n" p[j;\ rIárWo mot vIr;n( Sv;h; ) Ek"purSt;´ ”d' b.Uv yto b.Uv .uvnSy gop;" ) ymPyeit .uvn\ s;'pr;ye s no hiv`ORtÉmh;yuWeŒÿu dev" Sv;h; ) vsUn( ¨{;n;idTy;n( m¨toŒq s;?y;n( A.Un( y=;n( gN/v;R’\ ipt¿'’ iv;n( ) .OgUn( spR;\’;-i©rsoŒq sv;Rn( `Ot' üTv; Sv;yuãy; mhy;m xt( Sv;h; ) ”it Wi@±v'xitxt' ÕTv; td;ütIn;m·sh§' s'p´te ) ”trSm;t( pKv;t( s*iv·Õt' juhoit ) hVyv;hmÉ.m;itW;hm( ”it puronuv;Ky;mnUCy iSv·m¦ ”it y;Jyy; juhoit ) jy;p[.Oit Ésõm; /enuvrp[d;n;t( ) aq;g[e,;ɦ' dUv;RStMbe ütxeW' ind/;it m; no mh;Nt' m; nStok ”it Ã;>y;m( ) apre,;ɦ' p[;„Ÿ% ¬pivXy v;Gyt" Sq;lIp;kù sg," p[;Xn;it a;yurÉs iv;yurÉs sv;RyurÉs svRm;yurÉs sv| m a;yu.URy;t( svRm;yugeRWm( ”it ) p[;Xy;cMy j#rmÉ.mOxit yt ”N{ .y;mhe SviStd; ivxSpit" ”it Ã;>y;m( ) kÚm;r;,;' g[hgOhIt;n;m;yuãye, `OtsUÿ_ƒn;hrh" SvSTyyn;q| Sv;?y;ym/IyIt ) Etwrev mN]wr;ütIjuRüy;t( ) Etwrev mN]wbR²l' hret( ) agto hwv .vit ) tdetëõmyn' .UtopsO·;n;' r;·^.Ot" pxo@;y sp;RüitgRN/v;Rüitárit ) agto hwv .vit ) tdetëõmyn' üt;üt;nuÕtyoŒNye hom; a;Åm;nuÕty" s'Åy; ”it 3

AhutAnukqtirAyuSyahomacaruH saMvatsare saMvatsare SaTsu SaTsu mAseSu caturSu caturSu mAseSu mAsi mAsi vA janmanakSatre kriyeta , atha devayajanollekhana-prabhqtyA praNItAbhyaH kqtvA vrIhIn nirvapati agnaya AyuSmate vo juSTaM nirvapAmi iti , tUSNIM vA , atha dhAnyAn nirvapati prANAya vo juSTaM nirvapAmi iti , tUSNIM vA , tAnabhyukSyAvahatya triSphalIkqtya triH prakSALya nidadhAti , atha tiraHpavitraM sthAlyAmapaH payo vAnIyAdhifritya tiraHpavitraM taNDulA-nAvapati , athAjyamadhifrityobhayaM paryagni kqtvA mekSaNaM ca sruvaM ca saMmArSTi, athaitaM caruM frapayitvAbhighAryodaxcamudvAsya pratiSThitamabhighArayati , sa eSa eva sarveSAM sthAlIpAkAnAM carukalpaH , paridhAnaprabhqtyAgnimukhAt kqtvA pakvA-jjuhoti AyuSTe vifvato dadhad iti puronuvAkyAmanUcya AyurdA agne haviSo juSANaH iti yAjyayA juhoti , AjyAhutIrupajuhoti , athAntareNAgniM cAjyasthAlIM carusthAlIM nidadhAti , sahasrasaMpAtAbhihutaM karoti , yo brahmA brahmaNa ujjahAra prANefvaraH kqttivAsAH pinAkI , IfAno devaH sa na AyurdadhAtu tasmai juhomi haviSA ghqtena svAhA , vibhrAjamAnaH sarirasya madhyAdrocamAno gharmarucirya AgAt , sa mqtyupAfAdapanudya ghorAdihAyuSe no ghqtamattu devaH svAhA , brahmajyotirbrahmapatnISu garbhaM yamAdadhAt pururUpaM jayantam , suvarNarambhagrahamarkamarcaM tamAyuSe vardhayAmo ghqtena svAhA , friyaM lakSmI-maupalAmambikAM gAM SaSThIM jayAmindrasenetyudAhuH tAM vidyAM brahmayoniM sarUpAmihAyuSe tarpayAmo ghqtena svAhA , dAkSAyaNyaH sarvayonyaH sayonyaH sahasrafo vifvarUpA virUpAH , sasUnavaH sapatayaH sayUthyA AyuSeNo ghqtamidaM juSantAM svAhA , divyA gaNA bahurUpAH purANA Ayufchido naH pramanthantu vIrAn , tebhyo juhomi bahudhA ghqtena mA naH prajAMM rIriSo mota vIrAn svAhA , ekaHpurastAdya idaM babhUva yato babhUva bhuvanasya gopAH , yamapyeti bhuvanaMM sAMparAye sa no havirghqtamihAyuSe'ttu devaH svAhA , vasUn rudrAnAdityAn maruto'tha sAdhyAn qbhUn yakSAn gandharvAfcaMM pitQMfca vifvAn , bhqgUn sarpAMMfcA-zgiraso'tha sarvAn ghqtaM hutvA svAyuSyA mahayAma fafvat svAhA , iti SaDviMfatifataM kqtvA tadAhutInAmaSTasahasraM saMpadyate , itarasmAt pakvAt sauviSTakqtaM juhoti , havyavAhamabhimAtiSAham iti puronuvAkyAmanUcya sviSTamagna iti yAjyayA juhoti , jayAprabhqti siddhamA dhenuvarapradAnAt , athAgreNAgniM dUrvAstambe hutafeSaM nidadhAti mA no mahAntaM mA nastoka iti dvAbhyAm , apareNAgniM prAzmukha upavifya vAgyataH sthAlIpAkaM sagaNaH prAfnAti Ayurasi vifvAyurasi sarvAyurasi sarvamAyurasi sarvaM ma AyurbhUyAt sarvamAyurgeSam iti , prAfyAcamya jaTharamabhimqfati yata indra bhayAmahe svastidA vifaspatiH iti dvAbhyAm , kumArANAM grahagqhItAnAmAyuSyeNa ghqtasUktenAharahaH svastyayanArthaM svAdhyAyamadhIyIta , etaireva mantrairAhutIrjuhuyAt , etaireva mantrairbaliM haret , agato haiva bhavati , tadetadqddhamayanaM bhUtopasqSTAnAM rASTrabhqtaH paxcafoDAya sarpAhutirgandharvAhutiriti , agato haiva bhavati , tadetadqddhamayanaM hutAhutAnukqtayo'nye homA AframAnukqtayaH saMfrayA iti 3

AhutAnukqtirAyuSyahomacaruH saMvatsare saMvatsare SaTsu SaTsu mAseSu caturSu caturSu mAseSu mAsi mAsi vA janmanakSatre kriyeta , atha devayajanollekhana-prabhqtyA praNItAbhyaH kqtvA vrIhIn nirvapati agnaya AyuSmate vo juSTaM nirvapAmi iti , tUSNIM vA , atha dhAnyAn nirvapati prANAya vo juSTaM nirvapAmi iti , tUSNIM vA , tAnabhyukSyAvahatya triSphalIkqtya triH prakSA[L]ya nidadhAti , atha tiraHpavitraM sthAlyAmapaH payo vAnIyAdhifritya tiraHpavitraM taNDulA-nAvapati , athAjyamadhifrityobhayaM paryagni kqtvA mekSaNaM ca sruvaM ca saMmArSTi, athaitaM caruM frapayitvAbhighAryodaxcamudvAsya pratiSThitamabhighArayati , sa eSa eva sarveSAM sthAlIpAkAnAM carukalpaH , paridhAnaprabhqtyAgnimukhAt kqtvA pakvA-jjuhoti AyuSTe vifvato dadhad iti puronuvAkyAmanUcya AyurdA agne haviSo juSANaH iti yAjyayA juhoti , AjyAhutIrupajuhoti , athAntareNAgniM cAjyasthAlIM carusthAlIM nidadhAti , sahasrasaMpAtAbhihutaM karoti , yo brahmA brahmaNa ujjahAra prANefvaraH kqttivAsAH pinAkI , IfAno devaH sa na AyurdadhAtu tasmai juhomi haviSA ghqtena svAhA , vibhrAjamAnaH sarirasya madhyAdrocamAno gharmarucirya AgAt , sa mqtyupAfAdapanudya ghorAdihAyuSe no ghqtamattu devaH svAhA , brahmajyotirbrahmapatnISu garbhaM yamAdadhAt pururUpaM jayantam , suvarNarambhagrahamarkamarcaM tamAyuSe vardhayAmo ghqtena svAhA , friyaM lakSmI-maupalAmambikAM gAM SaSThIM jayAmindrasenetyudAhuH tAM vidyAM brahmayoniM sarUpAmihAyuSe tarpayAmo ghqtena svAhA , dAkSAyaNyaH sarvayonyaH sayonyaH sahasrafo vifvarUpA virUpAH , sasUnavaH sapatayaH sayUthyA AyuSeNo ghqtamidaM juSantAM svAhA , divyA gaNA bahurUpAH purANA Ayufchido naH pramanthantu vIrAn , tebhyo juhomi bahudhA ghqtena mA naH prajAMM rIriSo mota vIrAn svAhA , ekaHpurastAdya idaM babhUva yato babhUva bhuvanasya gopAH , yamapyeti bhuvanaMM sAMparAye sa no havirghqtamihAyuSe'ttu devaH svAhA , vasUn rudrAnAdityAn maruto'tha sAdhyAn qbhUn yakSAn gandharvAfcaMM pitQMfca vifvAn , bhqgUn sarpAMMfcA-zgiraso'tha sarvAn ghqtaM hutvA svAyuSyA mahayAma fafvat svAhA , iti SaDviMfatifataM kqtvA tadAhutInAmaSTasahasraM saMpadyate , itarasmAt pakvAt sauviSTakqtaM juhoti , havyavAhamabhimAtiSAham iti puronuvAkyAmanUcya sviSTamagna iti yAjyayA juhoti , jayAprabhqti siddhamA dhenuvarapradAnAt , athAgreNAgniM dUrvAstambe hutafeSaM nidadhAti mA no mahAntaM mA nastoka iti dvAbhyAm , apareNAgniM prAzmukha upavifya vAgyataH sthAlIpAkaM sagaNaH prAfnAti Ayurasi vifvAyurasi sarvAyurasi sarvamAyurasi sarvaM ma AyurbhUyAt sarvamAyurgeSam iti , prAfyAcamya jaTharamabhimqfati yata indra bhayAmahe svastidA vifaspatiH iti dvAbhyAm , kumArANAM grahagqhItAnAmAyuSyeNa ghqtasUktenAharahaH svastyayanArthaM svAdhyAyamadhIyIta , etaireva mantrairAhutIrjuhuyAt , etaireva mantrairbaliM haret , agato haiva bhavati , tadetadqddhamayanaM bhUtopasqSTAnAM rASTrabhqtaH paxcafoDAya sarpAhutirgandharvAhutiriti , agato haiva bhavati , tadetadqddhamayanaM hutAhutAnukqtayo'nye homA AframAnukqtayaH saMfrayA iti 3

आहुतानुकृतिरायुष्यहोमचरुः संवत्सरे संवत्सरे षट्सु षट्सु मासेषु चतुर्षु चतुर्षु मासेषु मासि मासि वा जन्मनक्षत्रे क्रियेत । अथ देवयजनोल्लेखन-प्रभृत्या प्रणीताभ्यः कृत्वा व्रीहीन् निर्वपति अग्नय आयुष्मते वो जुष्टं निर्वपामि इति । तूष्णीं वा । अथ धान्यान् निर्वपति प्राणाय वो जुष्टं निर्वपामि इति । तूष्णीं वा । तानभ्युक्ष्यावहत्य त्रिष्फलीकृत्य त्रिः प्रक्षाळ्य निदधाति । अथ तिरःपवित्रं स्थाल्यामपः पयो वानीयाधिश्रित्य तिरःपवित्रं तण्डुला-नावपति । अथाज्यमधिश्रित्योभयं पर्यग्नि कृत्वा मेक्षणं च स्रुवं च संमार्ष्टि। अथैतं चरुं श्रपयित्वाभिघार्योदञ्चमुद्वास्य प्रतिष्ठितमभिघारयति । स एष एव सर्वेषां स्थालीपाकानां चरुकल्पः । परिधानप्रभृत्याग्निमुखात् कृत्वा पक्वा-ज्जुहोति आयुष्टे विश्वतो दधद् इति पुरोनुवाक्यामनूच्य आयुर्दा अग्ने हविषो जुषाणः इति याज्यया जुहोति । आज्याहुतीरुपजुहोति । अथान्तरेणाग्निं चाज्यस्थालीं चरुस्थालीं निदधाति । सहस्रसंपाताभिहुतं करोति । यो ब्रह्मा ब्रह्मण उज्जहार प्राणेश्वरः कृत्तिवासाः पिनाकी । ईशानो देवः स न आयुर्दधातु तस्मै जुहोमि हविषा घृतेन स्वाहा । विभ्राजमानः सरिरस्य मध्याद्रोचमानो घर्मरुचिर्य आगात् । स मृत्युपाशादपनुद्य घोरादिहायुषे नो घृतमत्तु देवः स्वाहा । ब्रह्मज्योतिर्ब्रह्मपत्नीषु गर्भं यमादधात् पुरुरूपं जयन्तम् । सुवर्णरम्भग्रहमर्कमर्चं तमायुषे वर्धयामो घृतेन स्वाहा । श्रियं लक्ष्मी-मौपलामम्बिकां गां षष्ठीं जयामिन्द्रसेनेत्युदाहुः तां विद्यां ब्रह्मयोनिं सरूपामिहायुषे तर्पयामो घृतेन स्वाहा । दाक्षायण्यः सर्वयोन्यः सयोन्यः सहस्रशो विश्वरूपा विरूपाः । ससूनवः सपतयः सयूथ्या आयुषेणो घृतमिदं जुषन्तां स्वाहा । दिव्या गणा बहुरूपाः पुराणा आयुश्छिदो नः प्रमन्थन्तु वीरान् । तेभ्यो जुहोमि बहुधा घृतेन मा नः प्रजाँ रीरिषो मोत वीरान् स्वाहा । एकःपुरस्ताद्य इदं बभूव यतो बभूव भुवनस्य गोपाः । यमप्येति भुवनँ सांपराये स नो हविर्घृतमिहायुषेऽत्तु देवः स्वाहा । वसून् रुद्रानादित्यान् मरुतोऽथ साध्यान् ऋभून् यक्षान् गन्धर्वाश्चँ पितॄंश्च विश्वान् । भृगून् सर्पाँश्चा-ङ्गिरसोऽथ सर्वान् घृतं हुत्वा स्वायुष्या महयाम शश्वत् स्वाहा । इति षड्विंशतिशतं कृत्वा तदाहुतीनामष्टसहस्रं संपद्यते । इतरस्मात् पक्वात् सौविष्टकृतं जुहोति । हव्यवाहमभिमातिषाहम् इति पुरोनुवाक्यामनूच्य स्विष्टमग्न इति याज्यया जुहोति । जयाप्रभृति सिद्धमा धेनुवरप्रदानात् । अथाग्रेणाग्निं दूर्वास्तम्बे हुतशेषं निदधाति मा नो महान्तं मा नस्तोक इति द्वाभ्याम् । अपरेणाग्निं प्राङ्मुख उपविश्य वाग्यतः स्थालीपाकं सगणः प्राश्नाति आयुरसि विश्वायुरसि सर्वायुरसि सर्वमायुरसि सर्वं म आयुर्भूयात् सर्वमायुर्गेषम् इति । प्राश्याचम्य जठरमभिमृशति यत इन्द्र भयामहे स्वस्तिदा विशस्पतिः इति द्वाभ्याम् । कुमाराणां ग्रहगृहीतानामायुष्येण घृतसूक्तेनाहरहः स्वस्त्ययनार्थं स्वाध्यायमधीयीत । एतैरेव मन्त्रैराहुतीर्जुहुयात् । एतैरेव मन्त्रैर्बलिं हरेत् । अगतो हैव भवति । तदेतदृद्धमयनं भूतोपसृष्टानां राष्ट्रभृतः पञ्चशोडाय सर्पाहुतिर्गन्धर्वाहुतिरिति । अगतो हैव भवति । तदेतदृद्धमयनं हुताहुतानुकृतयोऽन्ये होमा आश्रमानुकृतयः संश्रया इति ३

आहुतानुकृतिरायुष्यहोमचरुः संवत्सरे संवत्सरे षट्सु षट्सु मासेषु चतुर्षु चतुर्षु मासेषु मासि मासि वा जन्मनक्षत्रे क्रियेत । अथ देवयजनोल्लेखन-प्रभृत्या प्रणीताभ्यः कृत्वा व्रीहीन् निर्वपति अग्नय आयुष्मते वो जुष्टं निर्वपामि इति । तूष्णीं वा । अथ धान्यान् निर्वपति प्राणाय वो जुष्टं निर्वपामि इति । तूष्णीं वा । तानभ्युक्ष्यावहत्य त्रिष्फलीकृत्य त्रिः प्रक्षाळ्य निदधाति । अथ तिरःपवित्रं स्थाल्यामपः पयो वानीयाधिश्रित्य तिरःपवित्रं तण्डुला-नावपति । अथाज्यमधिश्रित्योभयं पर्यग्नि कृत्वा मेक्षणं च स्रुवं च संमार्ष्टि। अथैतं चरुं श्रपयित्वाभिघार्योदञ्चमुद्वास्य प्रतिष्ठितमभिघारयति । स एष एव सर्वेषां स्थालीपाकानां चरुकल्पः । परिधानप्रभृत्याग्निमुखात् कृत्वा पक्वा-ज्जुहोति आयुष्टे विश्वतो दधद् इति पुरोनुवाक्यामनूच्य आयुर्दा अग्ने हविषो जुषाणः इति याज्यया जुहोति । आज्याहुतीरुपजुहोति । अथान्तरेणाग्निं चाज्यस्थालीं चरुस्थालीं निदधाति । सहस्रसंपाताभिहुतं करोति । यो ब्रह्मा ब्रह्मण उज्जहार प्राणेश्वरः कृत्तिवासाः पिनाकी । ईशानो देवः स न आयुर्दधातु तस्मै जुहोमि हविषा घृतेन स्वाहा । विभ्राजमानः सरिरस्य मध्याद्रोचमानो घर्मरुचिर्य आगात् । स मृत्युपाशादपनुद्य घोरादिहायुषे नो घृतमत्तु देवः स्वाहा । ब्रह्मज्योतिर्ब्रह्मपत्नीषु गर्भं यमादधात् पुरुरूपं जयन्तम् । सुवर्णरम्भग्रहमर्कमर्चं तमायुषे वर्धयामो घृतेन स्वाहा । श्रियं लक्ष्मी-मौपलामम्बिकां गां षष्ठीं जयामिन्द्रसेनेत्युदाहुः तां विद्यां ब्रह्मयोनिं सरूपामिहायुषे तर्पयामो घृतेन स्वाहा । दाक्षायण्यः सर्वयोन्यः सयोन्यः सहस्रशो विश्वरूपा विरूपाः । ससूनवः सपतयः सयूथ्या आयुषेणो घृतमिदं जुषन्तां स्वाहा । दिव्या गणा बहुरूपाः पुराणा आयुश्छिदो नः प्रमन्थन्तु वीरान् । तेभ्यो जुहोमि बहुधा घृतेन मा नः प्रजाँ रीरिषो मोत वीरान् स्वाहा । एकःपुरस्ताद्य इदं बभूव यतो बभूव भुवनस्य गोपाः । यमप्येति भुवनँ सांपराये स नो हविर्घृतमिहायुषेऽत्तु देवः स्वाहा । वसून् रुद्रानादित्यान् मरुतोऽथ साध्यान् ऋभून् यक्षान् गन्धर्वाश्चँ पितॄंश्च विश्वान् । भृगून् सर्पाँश्चा-ङ्गिरसोऽथ सर्वान् घृतं हुत्वा स्वायुष्या महयाम शश्वत् स्वाहा । इति षड्विंशतिशतं कृत्वा तदाहुतीनामष्टसहस्रं संपद्यते । इतरस्मात् पक्वात् सौविष्टकृतं जुहोति । हव्यवाहमभिमातिषाहम् इति पुरोनुवाक्यामनूच्य स्विष्टमग्न इति याज्यया जुहोति । जयाप्रभृति सिद्धमा धेनुवरप्रदानात् । अथाग्रेणाग्निं दूर्वास्तम्बे हुतशेषं निदधाति मा नो महान्तं मा नस्तोक इति द्वाभ्याम् । अपरेणाग्निं प्राङ्मुख उपविश्य वाग्यतः स्थालीपाकं सगणः प्राश्नाति आयुरसि विश्वायुरसि सर्वायुरसि सर्वमायुरसि सर्वं म आयुर्भूयात् सर्वमायुर्गेषम् इति । प्राश्याचम्य जठरमभिमृशति यत इन्द्र भयामहे स्वस्तिदा विशस्पतिः इति द्वाभ्याम् । कुमाराणां ग्रहगृहीतानामायुष्येण घृतसूक्तेनाहरहः स्वस्त्ययनार्थं स्वाध्यायमधीयीत । एतैरेव मन्त्रैराहुतीर्जुहुयात् । एतैरेव मन्त्रैर्बलिं हरेत् । अगतो हैव भवति । तदेतदृद्धमयनं भूतोपसृष्टानां राष्ट्रभृतः पञ्चशोडाय सर्पाहुतिर्गन्धर्वाहुतिरिति । अगतो हैव भवति । तदेतदृद्धमयनं हुताहुतानुकृतयोऽन्ये होमा आश्रमानुकृतयः संश्रया इति ३


243

aq;toŒpmOTyu-ïykLp' Vy;:y;Sy;m" ) puy;t;n;n( r;·^.Ot" ”it üTv; tN]xeW' sm;Py d.RStMbe ütxeW' ind/;it tCzÖyor; vO,Imhe ”it ) aq d²=,;' d´;t( ) yq;c;yRStu·" p[s¥údyo .vet( tq; d´;t( ) xeWe>yoŒip yq;xáÿ_ dæv; b[;÷,;n( .ojyet( 4

athAto'pamqtyu-xjayakalpaM vyAkhyAsyAmaH , puNye nakSatre janmanakSatre janmavAre vA kqSNASTamyAM caturdafyAM vA devAlaye nadItIre goSThe puNyatame sthale vA svagqhe vA gomayenopalipya puNyAhaM svastyayanamqddhimiti vAcayitvA atha devayajano-llekhanaprabhqtyAgnimukhAt kqtvA oM bhUrbhuvaHsvaH svAhA iti prAyafcittaM hutvA fvetadUrvAH pAlAfasamidho'STasahasramaSTafatamaSTAviMfatiM vA dadhimadhughqtapayAMsi samudAyutya triyambakaM yajAmahe iti mantreNa hutvAtha apaitu mqtyuH paraM mqtyo mA no mahAntaM mA nastoke triyambakam ye te sahasram iti hutvA sviSTakqta-mavadAyAthAjyAhutIfcopajuhoti nakSatre rAfau jAtasya farmaNaH mqtyurnafya-tvAyurvardhatAM bhUH svAhA pUrvavat farmaNaH mqtyurnafyatvAyurvardhatAM bhuvaH svAhA pUrvavat farmaNaH mqtyurnafyatvAyurvardhatAM svaH svAhA pUrvavat farmaNaH mqtyurnafyatvAyurvardhatAM bhUrbhuvaHsvaH svAhA iti , atha sviSTakqtaM havyavAha-mabhimAtiSAham iti puronuvAkyAmanUcya sviSTamagna iti yAjyayA juhoti , jayAbhyAtAnAn rASTrabhqtaH iti hutvA tantrafeSaM samApya darbhastambe hutafeSaM nidadhAti tacchaMyorA vqNImahe iti , atha dakSiNAM dadyAt , yathAcAryastuSTaH prasannahqdayo bhavet tathA dadyAt , feSebhyo'pi yathAfakti dattvA brAhmaNAn bhojayet 4

athAto'pamqtyu-xjayakalpaM vyAkhyAsyAmaH , puNye nakSatre janmanakSatre janmavAre vA kqSNASTamyAM caturdafyAM vA devAlaye nadItIre goSThe puNyatame sthale vA svagqhe vA gomayenopalipya puNyAhaM svastyayanamqddhimiti vAcayitvA atha devayajano-llekhanaprabhqtyAgnimukhAt kqtvA O bhUrbhuvaHsvaH svAhA iti prAyafcittaM hutvA fvetadUrvAH pAlAfasamidho'STasahasramaSTafatamaSTAviMfatiM vA dadhimadhughqtapayAMsi samudAyutya triyambakaM yajAmahe iti mantreNa hutvAtha apaitu mqtyuH paraM mqtyo mA no mahAntaM mA nastoke triyambakam ye te sahasram iti hutvA sviSTakqta-mavadAyAthAjyAhutIfcopajuhoti nakSatre rAfau jAtasya farmaNaH mqtyurnafya-tvAyurvardhatAM bhUH svAhA pUrvavat farmaNaH mqtyurnafyatvAyurvardhatAM bhuvaH svAhA pUrvavat farmaNaH mqtyurnafyatvAyurvardhatAM svaH svAhA pUrvavat farmaNaH mqtyurnafyatvAyurvardhatAM bhUrbhuvaHsvaH svAhA iti , atha sviSTakqtaM havyavAha-mabhimAtiSAham iti puronuvAkyAmanUcya sviSTamagna iti yAjyayA juhoti , jayAbhyAtAnAn rASTrabhqtaH iti hutvA tantrafeSaM samApya darbhastambe hutafeSaM nidadhAti tacchaMyorA vqNImahe iti , atha dakSiNAM dadyAt , yathAcAryastuSTaH prasannahqdayo bhavet tathA dadyAt , feSebhyo'pi yathAfakti dattvA brAhmaNAn bhojayet 4

अथातोऽपमृत्यु-ञ्जयकल्पं व्याख्यास्यामः । पुण्ये नक्षत्रे जन्मनक्षत्रे जन्मवारे वा कृष्णाष्टम्यां चतुर्दश्यां वा देवालये नदीतीरे गोष्ठे पुण्यतमे स्थले वा स्वगृहे वा गोमयेनोपलिप्य पुण्याहं स्वस्त्ययनमृद्धिमिति वाचयित्वा अथ देवयजनो-ल्लेखनप्रभृत्याग्निमुखात् कृत्वा ओं भूर्भुवःस्वः स्वाहा इति प्रायश्चित्तं हुत्वा श्वेतदूर्वाः पालाशसमिधोऽष्टसहस्रमष्टशतमष्टाविंशतिं वा दधिमधुघृतपयांसि समुदायुत्य त्रियम्बकं यजामहे इति मन्त्रेण हुत्वाथ अपैतु मृत्युः परं मृत्यो मा नो महान्तं मा नस्तोके त्रियम्बकम् ये ते सहस्रम् इति हुत्वा स्विष्टकृत-मवदायाथाज्याहुतीश्चोपजुहोति नक्षत्रे राशौ जातस्य शर्मणः मृत्युर्नश्य-त्वायुर्वर्धतां भूः स्वाहा पूर्ववत् शर्मणः मृत्युर्नश्यत्वायुर्वर्धतां भुवः स्वाहा पूर्ववत् शर्मणः मृत्युर्नश्यत्वायुर्वर्धतां स्वः स्वाहा पूर्ववत् शर्मणः मृत्युर्नश्यत्वायुर्वर्धतां भूर्भुवःस्वः स्वाहा इति । अथ स्विष्टकृतं हव्यवाह-मभिमातिषाहम् इति पुरोनुवाक्यामनूच्य स्विष्टमग्न इति याज्यया जुहोति । जयाभ्यातानान् राष्ट्रभृतः इति हुत्वा तन्त्रशेषं समाप्य दर्भस्तम्बे हुतशेषं निदधाति तच्छंयोरा वृणीमहे इति । अथ दक्षिणां दद्यात् । यथाचार्यस्तुष्टः प्रसन्नहृदयो भवेत् तथा दद्यात् । शेषेभ्योऽपि यथाशक्ति दत्त्वा ब्राह्मणान् भोजयेत् ४

अथातोऽपमृत्यु-ञ्जयकल्पं व्याख्यास्यामः । पुण्ये नक्षत्रे जन्मनक्षत्रे जन्मवारे वा कृष्णाष्टम्यां चतुर्दश्यां वा देवालये नदीतीरे गोष्ठे पुण्यतमे स्थले वा स्वगृहे वा गोमयेनोपलिप्य पुण्याहं स्वस्त्ययनमृद्धिमिति वाचयित्वा अथ देवयजनो-ल्लेखनप्रभृत्याग्निमुखात् कृत्वा ॐ भूर्भुवःस्वः स्वाहा इति प्रायश्चित्तं हुत्वा श्वेतदूर्वाः पालाशसमिधोऽष्टसहस्रमष्टशतमष्टाविंशतिं वा दधिमधुघृतपयांसि समुदायुत्य त्रियम्बकं यजामहे इति मन्त्रेण हुत्वाथ अपैतु मृत्युः परं मृत्यो मा नो महान्तं मा नस्तोके त्रियम्बकम् ये ते सहस्रम् इति हुत्वा स्विष्टकृत-मवदायाथाज्याहुतीश्चोपजुहोति नक्षत्रे राशौ जातस्य शर्मणः मृत्युर्नश्य-त्वायुर्वर्धतां भूः स्वाहा पूर्ववत् शर्मणः मृत्युर्नश्यत्वायुर्वर्धतां भुवः स्वाहा पूर्ववत् शर्मणः मृत्युर्नश्यत्वायुर्वर्धतां स्वः स्वाहा पूर्ववत् शर्मणः मृत्युर्नश्यत्वायुर्वर्धतां भूर्भुवःस्वः स्वाहा इति । अथ स्विष्टकृतं हव्यवाह-मभिमातिषाहम् इति पुरोनुवाक्यामनूच्य स्विष्टमग्न इति याज्यया जुहोति । जयाभ्यातानान् राष्ट्रभृतः इति हुत्वा तन्त्रशेषं समाप्य दर्भस्तम्बे हुतशेषं निदधाति तच्छंयोरा वृणीमहे इति । अथ दक्षिणां दद्यात् । यथाचार्यस्तुष्टः प्रसन्नहृदयो भवेत् तथा दद्यात् । शेषेभ्योऽपि यथाशक्ति दत्त्वा ब्राह्मणान् भोजयेत् ४


246

aq ivã,ub²l" ) a·me m;És pUvRp=e puy" ÕTv; ¬poTq;y;g[e,;ɦ' dwvtm;v;-hy;Ém ao' .U" pu¨Wm;v;hy;Ém ao' .uv" pu¨Wm;v;hy;Ém ao' Sv" pu¨W-m;v;hy;Ém ao' .U.uRv"Sv" pu¨Wm;v;hy;Ém ”Ty;v;ç pár/;np[.OTy;-ɦmu%;t( ÕTv; dwvtmcRÉyTv; a;po ih Ï; myo.uv ”it itsOÉ." ihr

atha viSNubaliH , aSTame mAsi pUrvapakSe puNye nakSatre dvAdafyAM saptamyAM rohiNyAM fravaNAyAM vA brAhmaNAnannena pariviSya puNyAhaM svastyayanamqddhimiti vAcayitvA atha devayajanollekhanaprabhqtyA praNItAbhyaH kqtvA upotthAyAgreNAgniM daivatamAvA-hayAmi oM bhUH puruSamAvAhayAmi oM bhuvaH puruSamAvAhayAmi oM svaH puruSa-mAvAhayAmi oM bhUrbhuvaHsvaH puruSamAvAhayAmi ityAvAhya paridhAnaprabhqtyA-gnimukhAt kqtvA daivatamarcayitvA Apo hi SThA mayobhuva iti tisqbhiH hiraNyavarNAH fucayaH pAvakA iti catasqbhiH pavamAnaH suvarjana ityetenA-nuvAkena mArjayitvAthAdbhistarpayate kefavaM nArAyaNaM mAdhavaM govindaM viSNuM madhusUdanaM trivikramaM vAmanaM frIdharaM hqSIkefaM padmanAbhaM dAmodaraM tarpayAmi iti , etaireva nAmabhiH gandhapuSpadhUpadIpaiH amuSmai namo'muSmai nama iti , atha vaiSNavAhutIrjuhoti viSNornukaM tadasya priyaM pra tadviSNuH paro mAtrayA vicakrame trirdeva iti , jayAprabhqti siddhamAdhenuvarapradAnAt , guLapAyasaM ghqtamiframa-thAnnasya bali mupaharati amuSmai svAhAmuSmai svAhA iti dvAdafabhiryathAlizgam , vaiSNavIbhiH qgyajuHsAmAtharvabhiH stutibhiH stuvanti , vyAhqtIbhiH puruSamudvAsayati puruSamudvAsayAmi iti , annafeSaM patnIM prAfayati pumAMsaM janayatIti vijxAyate 7

atha viSNubaliH , aSTame mAsi pUrvapakSe puNye nakSatre dvAdafyAM saptamyAM rohiNyAM fravaNAyAM vA brAhmaNAnannena pariviSya puNyAhaM svastyayanamqddhimiti vAcayitvA atha devayajanollekhanaprabhqtyA praNItAbhyaH kqtvA upotthAyAgreNAgniM daivatamAvA-hayAmi O bhUH puruSamAvAhayAmi O bhuvaH puruSamAvAhayAmi O svaH puruSa-mAvAhayAmi O bhUrbhuvaHsvaH puruSamAvAhayAmi ityAvAhya paridhAnaprabhqtyA-gnimukhAt kqtvA daivatamarcayitvA Apo hi SThA mayobhuva iti tisqbhiH hiraNyavarNAH fucayaH pAvakA iti catasqbhiH pavamAnaH suvarjana ityetenA-nuvAkena mArjayitvAthAdbhistarpayate kefavaM nArAyaNaM mAdhavaM govindaM viSNuM madhusUdanaM trivikramaM vAmanaM frIdharaM hqSIkefaM padmanAbhaM dAmodaraM tarpayAmi iti , etaireva nAmabhiH gandhapuSpadhUpadIpaiH amuSmai namo'muSmai nama iti , atha vaiSNavAhutIrjuhoti viSNornukaM tadasya priyaM pra tadviSNuH paro mAtrayA vicakrame trirdeva iti , jayAprabhqti siddhamAdhenuvarapradAnAt , gu[L]apAyasaM ghqtamiframa-thAnnasya bali mupaharati amuSmai svAhAmuSmai svAhA iti dvAdafabhiryathAlizgam , vaiSNavIbhiH qgyajuHsAmAtharvabhiH stutibhiH stuvanti , vyAhqtIbhiH puruSamudvAsayati puruSamudvAsayAmi iti , annafeSaM patnIM prAfayati pumAMsaM janayatIti vijxAyate 7

अथ विष्णुबलिः । अष्टमे मासि पूर्वपक्षे पुण्ये नक्षत्रे द्वादश्यां सप्तम्यां रोहिण्यां श्रवणायां वा ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्त्ययनमृद्धिमिति वाचयित्वा अथ देवयजनोल्लेखनप्रभृत्या प्रणीताभ्यः कृत्वा उपोत्थायाग्रेणाग्निं दैवतमावा-हयामि ओं भूः पुरुषमावाहयामि ओं भुवः पुरुषमावाहयामि ओं स्वः पुरुष-मावाहयामि ओं भूर्भुवःस्वः पुरुषमावाहयामि इत्यावाह्य परिधानप्रभृत्या-ग्निमुखात् कृत्वा दैवतमर्चयित्वा आपो हि ष्ठा मयोभुव इति तिसृभिः हिरण्यवर्णाः शुचयः पावका इति चतसृभिः पवमानः सुवर्जन इत्येतेना-नुवाकेन मार्जयित्वाथाद्भिस्तर्पयते केशवं नारायणं माधवं गोविन्दं विष्णुं मधुसूदनं त्रिविक्रमं वामनं श्रीधरं हृषीकेशं पद्मनाभं दामोदरं तर्पयामि इति । एतैरेव नामभिः गन्धपुष्पधूपदीपैः अमुष्मै नमोऽमुष्मै नम इति । अथ वैष्णवाहुतीर्जुहोति विष्णोर्नुकं तदस्य प्रियं प्र तद्विष्णुः परो मात्रया विचक्रमे त्रिर्देव इति । जयाप्रभृति सिद्धमाधेनुवरप्रदानात् । गुळपायसं घृतमिश्रम-थान्नस्य बलि मुपहरति अमुष्मै स्वाहामुष्मै स्वाहा इति द्वादशभिर्यथालिङ्गम् । वैष्णवीभिः ऋग्यजुःसामाथर्वभिः स्तुतिभिः स्तुवन्ति । व्याहृतीभिः पुरुषमुद्वासयति पुरुषमुद्वासयामि इति । अन्नशेषं पत्नीं प्राशयति पुमांसं जनयतीति विज्ञायते ७

अथ विष्णुबलिः । अष्टमे मासि पूर्वपक्षे पुण्ये नक्षत्रे द्वादश्यां सप्तम्यां रोहिण्यां श्रवणायां वा ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्त्ययनमृद्धिमिति वाचयित्वा अथ देवयजनोल्लेखनप्रभृत्या प्रणीताभ्यः कृत्वा उपोत्थायाग्रेणाग्निं दैवतमावा-हयामि ॐ भूः पुरुषमावाहयामि ॐ भुवः पुरुषमावाहयामि ॐ स्वः पुरुष-मावाहयामि ॐ भूर्भुवःस्वः पुरुषमावाहयामि इत्यावाह्य परिधानप्रभृत्या-ग्निमुखात् कृत्वा दैवतमर्चयित्वा आपो हि ष्ठा मयोभुव इति तिसृभिः हिरण्यवर्णाः शुचयः पावका इति चतसृभिः पवमानः सुवर्जन इत्येतेना-नुवाकेन मार्जयित्वाथाद्भिस्तर्पयते केशवं नारायणं माधवं गोविन्दं विष्णुं मधुसूदनं त्रिविक्रमं वामनं श्रीधरं हृषीकेशं पद्मनाभं दामोदरं तर्पयामि इति । एतैरेव नामभिः गन्धपुष्पधूपदीपैः अमुष्मै नमोऽमुष्मै नम इति । अथ वैष्णवाहुतीर्जुहोति विष्णोर्नुकं तदस्य प्रियं प्र तद्विष्णुः परो मात्रया विचक्रमे त्रिर्देव इति । जयाप्रभृति सिद्धमाधेनुवरप्रदानात् । गुळपायसं घृतमिश्रम-थान्नस्य बलि मुपहरति अमुष्मै स्वाहामुष्मै स्वाहा इति द्वादशभिर्यथालिङ्गम् । वैष्णवीभिः ऋग्यजुःसामाथर्वभिः स्तुतिभिः स्तुवन्ति । व्याहृतीभिः पुरुषमुद्वासयति पुरुषमुद्वासयामि इति । अन्नशेषं पत्नीं प्राशयति पुमांसं जनयतीति विज्ञायते ७


247

aq xUlgv" s'vTsre s'vTsre m;gRxIWRp*,Rm;Sy;' i£yet ) aip v;{;Ry;m( ary" ÕTv; bihRr;d;y g;mup;kroit éx;n;y Tv; ju·mup;kroÉm ”it ) tUã,IÉmTyekƒ ) t;m]wv p[tIcIn²xrsIm( ¬dIcInpdI' sDpyit ) tSyw s'D¢;y; a²ºrÉ.Wekm( ) p[;,;n;Py;Yy tUã,I' vp;muiT%´ údymuõ;-ryit ) p[D;t;in c;vd;n;in ) t;Nye teãvev xUleWUpnI+ywtiSm¥ev;¦* Åpy²Nt ) aqwt;in xUle>yoŒpár²=Py pun" kÚM>y;' inÅpy²Nt ) aqwt;in aÉ.`;árt;NyuÃ;Sy p[itiÏtmÉ.`;ryit ) pár/;np[.OTy;-ɦmu%;t( ÕTv; dwvtm;v;hyit a; Tv; vhNtu hry" scets" etwrw" sh kƒtum²º" ) v;t;ÉjtwmR`v²ºmRnojvwr;y;ih xI/[' mm hVy;y xvoRm( ”it ) aq §uve,oWStI,;RÉ.`;árt;' juhoit ) sh§;É, sh§x ”it puronuv;Ky;mnUCy éx;n' Tv; .uvn;n;mÉ.ÉÅym( ”it y;Jyy; juhoit ) aq;Jy;ütI¨pjuhoit ) a]wt;Nyvd;n;nI@;sUne p[iCz´*dn' m;'s' yUWÉmTy;Jyen smud;yuTy me=,enop`;t' pUv;R/eR juhoit ) .v;y dev;y Sv;h; xv;Ry dev;y Sv;h; éx;n;y dev;y Sv;h; pxuptye dev;y Sv;h; ¨{;y dev;y Sv;h; ¬g[;y dev;y Sv;h; .Im;y dev;y Sv;h; mhte dev;y Sv;h; ”it ) aq m?yee .vSy devSy pˆäw Sv;h; xvRSy devSy pˆäw Sv;h; éx;nSy devSy pˆäw Sv;h; pxuptedeRvSy pˆäw Sv;h; ¨{Sy devSy pˆäw Sv;h; ¬g[Sy devSy pˆäw Sv;h; .ImSy devSy pˆäw Sv;h; mhto devSy pˆäw Sv;h; ”it ) aq;pr;/eR juhoit ) .vSy devSy sut;y Sv;h; xvRSy devSy sut;y Sv;h; éx;nSy devSy sut;y Sv;h; pxuptedeRvSy sut;y Sv;h; ¨{Sy devSy sut;y Sv;h; ¬g[Sy devSy sut;y Sv;h; .ImSy devSy sut;y Sv;h; mhto devSy sut;y Sv;h; ”it ) aq;Jy;ütIjuRhoit ) nmSte ¨{ mNyv ”Ty;Nt;dnuv;kSy ) iSv·ÕTp[.Oit Ésõm; /enuvrp[d;n;t( ) aq;pre,;ɦmkœp,ReWu ütxeW' ind/;it yo ¨{o a¦* yo aPsu y aoW/IWu yo ¨{o iv; .uvn; ivvex tSmw ¨{;y nmo aStu ”it ) Sq;lIs'=;Ânm;JyxeWmudkxeW' c p;}y;' sm;nIy vetsx;%y;vo+y i]" p[d²=,' g;" pyeRit a; g;vo aGm¥ut .{m£n( ”Tyeten sUÿ_ƒn ) mht( SvSTyynm;c=te ) aq yid g;' n l.te meWmj' v;l.te ) éx;nSq;lIp;kù v; Åpyit yd( gv; k;yRm( ) s xUlgvo Vy;:y;t" ) Evmev;·My;' p[doWe i£yetwt;vdev n;n; ) n;]op;kr,' pxo" 8

atha fUlagavaH saMvatsare saMvatsare mArgafIrSapaurNamAsyAM kriyeta , api vArdrAyAm araNye'gnimupasamAdhAya saMparistIryA praNItAbhyaH kqtvA barhirAdAya gAmupAkaroti IfAnAya tvA juSTamupAkaromi iti , tUSNImityeke , tAmatraiva pratIcInafirasIm udIcInapadIM sajxapayati , tasyai saMjxaptAyA adbhirabhiSekam , prANAnApyAyya tUSNIM vapAmutkhidya hqdayamuddhA-rayati , prajxAtAni cAvadAnAni , tAnye teSveva fUleSUpanIkSyaitasminnevAgnau frapayanti , athaitAni fUlebhyo'parikSipya punaH kumbhyAM nifrapayanti , athaitAni abhighAritAnyudvAsya pratiSThitamabhighArayati , paridhAnaprabhqtyA-gnimukhAt kqtvA daivatamAvAhayati A tvA vahantu harayaH sacetasaH fvetairafvaiH saha ketumadbhiH , vAtAjitairmaghavadbhirmanojavairAyAhi fIdhraM mama havyAya farvom iti , atha sruveNoSastIrNAbhighAritAM juhoti , sahasrANi sahasrafa iti puronuvAkyAmanUcya IfAnaM tvA bhuvanAnAmabhifriyam iti yAjyayA juhoti , athAjyAhutIrupajuhoti , atraitAnyavadAnAnIDAsUne pracchidyaudanaM mAMsaM yUSamityAjyena samudAyutya mekSaNenopaghAtaM pUrvArdhe juhoti , bhavAya devAya svAhA farvAya devAya svAhA IfAnAya devAya svAhA pafupataye devAya svAhA rudrAya devAya svAhA ugrAya devAya svAhA bhImAya devAya svAhA mahate devAya svAhA iti , atha madhye bhavasya devasya patnyai svAhA farvasya devasya patnyai svAhA IfAnasya devasya patnyai svAhA pafupaterdevasya patnyai svAhA rudrasya devasya patnyai svAhA ugrasya devasya patnyai svAhA bhImasya devasya patnyai svAhA mahato devasya patnyai svAhA iti , athAparArdhe juhoti , bhavasya devasya sutAya svAhA farvasya devasya sutAya svAhA IfAnasya devasya sutAya svAhA pafupaterdevasya sutAya svAhA rudrasya devasya sutAya svAhA ugrasya devasya sutAya svAhA bhImasya devasya sutAya svAhA mahato devasya sutAya svAhA iti , athAjyAhutIrjuhoti , namaste rudra manyava ityAntAdanuvAkasya , sviSTakqtprabhqti siddhamA dhenuvarapradAnAt , athApareNAgnimarkaparNeSu hutafeSaM nidadhAti yo rudro agnau yo apsu ya oSadhISu yo rudro vifvA bhuvanA vivefa tasmai rudrAya namo astu iti , sthAlIsaMkSALanamAjyafeSamudakafeSaM ca pAtryAM samAnIya vetasafAkhayAvokSya triH pradakSiNaM gAH paryeti A gAvo agmannuta bhadramakran ityetena sUktena , mahat svastyayanamAcakSate , atha yadi gAM na labhate meSamajaM vAlabhate , IfAnasthAlIpAkaM vA frapayati yad gavA kAryam , sa fUlagavo vyAkhyAtaH , evamevASTamyAM pradoSe kriyetaitAvadeva nAnA , nAtropAkaraNaM pafoH 8

atha fUlagavaH saMvatsare saMvatsare mArgafIrSapaurNamAsyAM kriyeta , api vArdrAyAm araNye'gnimupasamAdhAya saMparistIryA praNItAbhyaH kqtvA barhirAdAya gAmupAkaroti IfAnAya tvA juSTamupAkaromi iti , tUSNImityeke , tAmatraiva pratIcInafirasIm udIcInapadIM sajxapayati , tasyai saMjxaptAyA adbhirabhiSekam , prANAnApyAyya tUSNIM vapAmutkhidya hqdayamuddhA-rayati , prajxAtAni cAvadAnAni , tAnye teSveva fUleSUpanIkSyaitasminnevAgnau frapayanti , athaitAni fUlebhyo'parikSipya punaH kumbhyAM nifrapayanti , athaitAni abhighAritAnyudvAsya pratiSThitamabhighArayati , paridhAnaprabhqtyA-gnimukhAt kqtvA daivatamAvAhayati A tvA vahantu harayaH sacetasaH fvetairafvaiH saha ketumadbhiH , vAtAjitairmaghavadbhirmanojavairAyAhi fIdhraM mama havyAya farvom iti , atha sruveNoSastIrNAbhighAritAM juhoti , sahasrANi sahasrafa iti puronuvAkyAmanUcya IfAnaM tvA bhuvanAnAmabhifriyam iti yAjyayA juhoti , athAjyAhutIrupajuhoti , atraitAnyavadAnAnIDAsUne pracchidyaudanaM mAMsaM yUSamityAjyena samudAyutya mekSaNenopaghAtaM pUrvArdhe juhoti , bhavAya devAya svAhA farvAya devAya svAhA IfAnAya devAya svAhA pafupataye devAya svAhA rudrAya devAya svAhA ugrAya devAya svAhA bhImAya devAya svAhA mahate devAya svAhA iti , atha madhye bhavasya devasya patnyai svAhA farvasya devasya patnyai svAhA IfAnasya devasya patnyai svAhA pafupaterdevasya patnyai svAhA rudrasya devasya patnyai svAhA ugrasya devasya patnyai svAhA bhImasya devasya patnyai svAhA mahato devasya patnyai svAhA iti , athAparArdhe juhoti , bhavasya devasya sutAya svAhA farvasya devasya sutAya svAhA IfAnasya devasya sutAya svAhA pafupaterdevasya sutAya svAhA rudrasya devasya sutAya svAhA ugrasya devasya sutAya svAhA bhImasya devasya sutAya svAhA mahato devasya sutAya svAhA iti , athAjyAhutIrjuhoti , namaste rudra manyava ityAntAdanuvAkasya , sviSTakqtprabhqti siddhamA dhenuvarapradAnAt , athApareNAgnimarkaparNeSu hutafeSaM nidadhAti yo rudro agnau yo apsu ya oSadhISu yo rudro vifvA bhuvanA vivefa tasmai rudrAya namo astu iti , sthAlIsaMkSA[L]anamAjyafeSamudakafeSaM ca pAtryAM samAnIya vetasafAkhayAvokSya triH pradakSiNaM gAH paryeti A gAvo agmannuta bhadramakran ityetena sUktena , mahat svastyayanamAcakSate , atha yadi gAM na labhate meSamajaM vAlabhate , IfAnasthAlIpAkaM vA frapayati yad gavA kAryam , sa fUlagavo vyAkhyAtaH , evamevASTamyAM pradoSe kriyetaitAvadeva nAnA , nAtropAkaraNaM pafoH 8

अथ शूलगवः संवत्सरे संवत्सरे मार्गशीर्षपौर्णमास्यां क्रियेत । अपि वार्द्रायाम् अरण्येऽग्निमुपसमाधाय संपरिस्तीर्या प्रणीताभ्यः कृत्वा बर्हिरादाय गामुपाकरोति ईशानाय त्वा जुष्टमुपाकरोमि इति । तूष्णीमित्येके । तामत्रैव प्रतीचीनशिरसीम् उदीचीनपदीं सज्ञपयति । तस्यै संज्ञप्ताया अद्भिरभिषेकम् । प्राणानाप्याय्य तूष्णीं वपामुत्खिद्य हृदयमुद्धा-रयति । प्रज्ञातानि चावदानानि । तान्ये तेष्वेव शूलेषूपनीक्ष्यैतस्मिन्नेवाग्नौ श्रपयन्ति । अथैतानि शूलेभ्योऽपरिक्षिप्य पुनः कुम्भ्यां निश्रपयन्ति । अथैतानि अभिघारितान्युद्वास्य प्रतिष्ठितमभिघारयति । परिधानप्रभृत्या-ग्निमुखात् कृत्वा दैवतमावाहयति आ त्वा वहन्तु हरयः सचेतसः श्वेतैरश्वैः सह केतुमद्भिः । वाताजितैर्मघवद्भिर्मनोजवैरायाहि शीध्रं मम हव्याय शर्वोम् इति । अथ स्रुवेणोषस्तीर्णाभिघारितां जुहोति । सहस्राणि सहस्रश इति पुरोनुवाक्यामनूच्य ईशानं त्वा भुवनानामभिश्रियम् इति याज्यया जुहोति । अथाज्याहुतीरुपजुहोति । अत्रैतान्यवदानानीडासूने प्रच्छिद्यौदनं मांसं यूषमित्याज्येन समुदायुत्य मेक्षणेनोपघातं पूर्वार्धे जुहोति । भवाय देवाय स्वाहा शर्वाय देवाय स्वाहा ईशानाय देवाय स्वाहा पशुपतये देवाय स्वाहा रुद्राय देवाय स्वाहा उग्राय देवाय स्वाहा भीमाय देवाय स्वाहा महते देवाय स्वाहा इति । अथ मध्ये भवस्य देवस्य पत्न्यै स्वाहा शर्वस्य देवस्य पत्न्यै स्वाहा ईशानस्य देवस्य पत्न्यै स्वाहा पशुपतेर्देवस्य पत्न्यै स्वाहा रुद्रस्य देवस्य पत्न्यै स्वाहा उग्रस्य देवस्य पत्न्यै स्वाहा भीमस्य देवस्य पत्न्यै स्वाहा महतो देवस्य पत्न्यै स्वाहा इति । अथापरार्धे जुहोति । भवस्य देवस्य सुताय स्वाहा शर्वस्य देवस्य सुताय स्वाहा ईशानस्य देवस्य सुताय स्वाहा पशुपतेर्देवस्य सुताय स्वाहा रुद्रस्य देवस्य सुताय स्वाहा उग्रस्य देवस्य सुताय स्वाहा भीमस्य देवस्य सुताय स्वाहा महतो देवस्य सुताय स्वाहा इति । अथाज्याहुतीर्जुहोति । नमस्ते रुद्र मन्यव इत्यान्तादनुवाकस्य । स्विष्टकृत्प्रभृति सिद्धमा धेनुवरप्रदानात् । अथापरेणाग्निमर्कपर्णेषु हुतशेषं निदधाति यो रुद्रो अग्नौ यो अप्सु य ओषधीषु यो रुद्रो विश्वा भुवना विवेश तस्मै रुद्राय नमो अस्तु इति । स्थालीसंक्षाळनमाज्यशेषमुदकशेषं च पात्र्यां समानीय वेतसशाखयावोक्ष्य त्रिः प्रदक्षिणं गाः पर्येति आ गावो अग्मन्नुत भद्रमक्रन् इत्येतेन सूक्तेन । महत् स्वस्त्ययनमाचक्षते । अथ यदि गां न लभते मेषमजं वालभते । ईशानस्थालीपाकं वा श्रपयति यद् गवा कार्यम् । स शूलगवो व्याख्यातः । एवमेवाष्टम्यां प्रदोषे क्रियेतैतावदेव नाना । नात्रोपाकरणं पशोः ८

अथ शूलगवः संवत्सरे संवत्सरे मार्गशीर्षपौर्णमास्यां क्रियेत । अपि वार्द्रायाम् अरण्येऽग्निमुपसमाधाय संपरिस्तीर्या प्रणीताभ्यः कृत्वा बर्हिरादाय गामुपाकरोति ईशानाय त्वा जुष्टमुपाकरोमि इति । तूष्णीमित्येके । तामत्रैव प्रतीचीनशिरसीम् उदीचीनपदीं सज्ञपयति । तस्यै संज्ञप्ताया अद्भिरभिषेकम् । प्राणानाप्याय्य तूष्णीं वपामुत्खिद्य हृदयमुद्धा-रयति । प्रज्ञातानि चावदानानि । तान्ये तेष्वेव शूलेषूपनीक्ष्यैतस्मिन्नेवाग्नौ श्रपयन्ति । अथैतानि शूलेभ्योऽपरिक्षिप्य पुनः कुम्भ्यां निश्रपयन्ति । अथैतानि अभिघारितान्युद्वास्य प्रतिष्ठितमभिघारयति । परिधानप्रभृत्या-ग्निमुखात् कृत्वा दैवतमावाहयति आ त्वा वहन्तु हरयः सचेतसः श्वेतैरश्वैः सह केतुमद्भिः । वाताजितैर्मघवद्भिर्मनोजवैरायाहि शीध्रं मम हव्याय शर्वोम् इति । अथ स्रुवेणोषस्तीर्णाभिघारितां जुहोति । सहस्राणि सहस्रश इति पुरोनुवाक्यामनूच्य ईशानं त्वा भुवनानामभिश्रियम् इति याज्यया जुहोति । अथाज्याहुतीरुपजुहोति । अत्रैतान्यवदानानीडासूने प्रच्छिद्यौदनं मांसं यूषमित्याज्येन समुदायुत्य मेक्षणेनोपघातं पूर्वार्धे जुहोति । भवाय देवाय स्वाहा शर्वाय देवाय स्वाहा ईशानाय देवाय स्वाहा पशुपतये देवाय स्वाहा रुद्राय देवाय स्वाहा उग्राय देवाय स्वाहा भीमाय देवाय स्वाहा महते देवाय स्वाहा इति । अथ मध्ये भवस्य देवस्य पत्न्यै स्वाहा शर्वस्य देवस्य पत्न्यै स्वाहा ईशानस्य देवस्य पत्न्यै स्वाहा पशुपतेर्देवस्य पत्न्यै स्वाहा रुद्रस्य देवस्य पत्न्यै स्वाहा उग्रस्य देवस्य पत्न्यै स्वाहा भीमस्य देवस्य पत्न्यै स्वाहा महतो देवस्य पत्न्यै स्वाहा इति । अथापरार्धे जुहोति । भवस्य देवस्य सुताय स्वाहा शर्वस्य देवस्य सुताय स्वाहा ईशानस्य देवस्य सुताय स्वाहा पशुपतेर्देवस्य सुताय स्वाहा रुद्रस्य देवस्य सुताय स्वाहा उग्रस्य देवस्य सुताय स्वाहा भीमस्य देवस्य सुताय स्वाहा महतो देवस्य सुताय स्वाहा इति । अथाज्याहुतीर्जुहोति । नमस्ते रुद्र मन्यव इत्यान्तादनुवाकस्य । स्विष्टकृत्प्रभृति सिद्धमा धेनुवरप्रदानात् । अथापरेणाग्निमर्कपर्णेषु हुतशेषं निदधाति यो रुद्रो अग्नौ यो अप्सु य ओषधीषु यो रुद्रो विश्वा भुवना विवेश तस्मै रुद्राय नमो अस्तु इति । स्थालीसंक्षाळनमाज्यशेषमुदकशेषं च पात्र्यां समानीय वेतसशाखयावोक्ष्य त्रिः प्रदक्षिणं गाः पर्येति आ गावो अग्मन्नुत भद्रमक्रन् इत्येतेन सूक्तेन । महत् स्वस्त्ययनमाचक्षते । अथ यदि गां न लभते मेषमजं वालभते । ईशानस्थालीपाकं वा श्रपयति यद् गवा कार्यम् । स शूलगवो व्याख्यातः । एवमेवाष्टम्यां प्रदोषे क्रियेतैतावदेव नाना । नात्रोपाकरणं पशोः ८


249

vOi·k;mSy sM.;r;n( ) Õã,' v;s" Õã,;" Õã,tUW' Õã,or.[" Õã,;Éjn' c Õã,v[Ihy’ Õã,m/u c;m; c kÚM.I %jURrsÿ_v" krIrsÿ_v’ vW;R.U,;' §j˜IÉ, c puãkrp,;Rin dxsh§' vwtssÉm/;ÉmTyeteŒSy s'.;r; ¬pKlO¢; .v²Nt ) aɦmupsm;/;y yiSmn( k;le p’;Ã;to v;it tiSmn( k;le Õã,' v;s" Õã,tUWm( pár/ÿe m;¨tmÉs m¨t;m( aojoŒp;' /;r;' É.iN/ rmyt m¨t" Xyenm;Éyn' mnojvs' vOW,\ suvOáÿ_m( ) yen x/R ¬g[mvsO·meit tdɐn; pár/ÿ' SviSt ) ag[e,;ɦ' Õã,m' Õã,m.[' purSt;t( p[Ty' /;ryNto d²=,t a;m;' kÚM.I' inÉm²Nt vW;R.U,;' §j" p’;t( Sq;py²Nt ) s'párStIyR invRp;n( ÕTv; devSy Tv; sivtu" p[sveŒÉnob;Rü>y;' pUã,o hSt;>y;' v¨,;y ju·' invRp;Ém ”it ]In( mu·In( yjuW; tUã,I' ctuqRm( ) pTNyvh²Nt ) i]ãflIÕTy i]" p[=;Ly itr"piv]' Sq;Ly;m( ap a;nIy;É/ÉÅTy pyRɦ ÕTv;É.`;yR c¨muÃ;Sy;É.`;ryit ) pár/;np[.OTy;ɦmu%;t( ÕTv; tiSmn( %jURrsÿ_U'’ krIrsÿ_U'’ Õã,-m/uW; s'y*it m;Nd; v;x;XxuN?yUrÉjr; JyoitãmtIStmSvrI¨NdtI" sufƒn;" ”it ) ]In( ip<@;n( ÕTvwteWu puãkrp,ReWUpinnç Õã,mur.[mnulepn' kroit ) y²°²õ te yt( iked' iktv;s" ”m' me v¨, tæv; y;Ém Tv¥o a¦e s Tv¥o a¦e Tvm¦e ay;És av te he@ ¬duÿm' i]yMbkù yj;mhe ”TyetwdRxÉ.mRN]w" xtxoŒ>ySy p[itmN]' sÉm/o juüy;t( ) EtwmRN]wrev-m>ySy hivWo juüy;t( ) tqwv;>ySy;JySy juüy;t( ) jy;p[.Oit És-õm; /enuvrp[d;n;t( ) gurve g;' dd;it ) Õã,mm²ºr>yu=it idv; Écæ;m" Õyu+y ¬dIryq; m¨t" smu{to yUy' vOi·' vWRyq; purIiW," n vo d§; ¬p dSy²Nt /env" xu.' y;t;mnurq; avOTst ”it ) syeit Õã,or.[I r²ºr>yu+y a;/Unute vWRit yid xÕ-Tkroit v; vWRit yid pl;yte vopivxit v; n vWRit ”it ) a;m;' kÚM.Im²º" s'pUryit ) sOj; vOi·' idv a;²º" smu{' pO, ) aBj; aÉs p[qmj; blmÉs smui{ym( a¥M.y pOÉqvI' É.iN/ idVy' n." ) ¬d(no idVySy no dehIx;no iv sOj; ëitm( ) s y´;m;' kÚM.Im²º" sMpU,;| É.´te vWRit yid /;ryte n vWRit ) ap;' pU,;| §uc' vW;R×y; juhoit ¬¥M.y pOÉqvIm( ”it ) aq yid n vWeRdeteW;mev Õã,v[IhI,;' Sq;lIp;kù ÅpÉyTv; s¢;h' svn]yhom' kÚy;Rt( ) s²NtÏte vOi·k;m" s²NtÏte vOi·k;m" 10

vqSTikAmasya sambhArAn , kqSNaM vAsaH kqSNAfvaH kqSNatUSaM kqSNorabhraH kqSNAjinaM ca kqSNavrIhayafca kqSNamadhu cAmA ca kumbhI kharjUrasaktavaH karIrasaktavafca varSAbhUNAM srajasnINi ca puSkaraparNAni dafasahasraM vaitasasamidhAmityete'sya saMbhArA upakl\qptA bhavanti , agnimupasamAdhAya yasmin kAle pafcAdvAto vAti tasmin kAle kqSNaM vAsaH kqSNatUSam paridhatte mArutamasi marutAm ojo'pAM dhArAM bhindhi ramayata marutaH fyenamAyinaM manojavasaM vqSaNaMM suvqktim , yena fardha ugramavasqSTameti tadafvinA paridhattaM svasti , agreNAgniM kqSNamafvaM kqSNamabhraM purastAt pratyaxcaM dhArayanto dakSiNata AmAM kumbhIM nimixcanti varSAbhUNAM srajaH pafcAt sthApayanti , saMparistIrya nirvapAn kqtvA devasya tvA savituH prasave'fvinorbAhubhyAM pUSNo hastAbhyAM varuNAya juSTaM nirvapAmi iti trIn muSTIn yajuSA tUSNIM caturtham , patnyavahanti , triSphalIkqtya triH prakSAlya tiraHpavitraM sthAlyAm apa AnIyAdhifritya paryagni kqtvAbhighArya carumudvAsyAbhighArayati , paridhAnaprabhqtyAgnimukhAt kqtvA tasmin kharjUrasaktUMfca karIrasaktUMfca kqSNa-madhuSA saMyauti mAndA vAfAffundhyUrajirA jyotiSmatIstamasvarIrundatIH suphenAH iti , trIn piNDAn kqtvaiteSu puSkaraparNeSUpaninahya kqSNamurabhramanulepanaM karoti , yacciddhi te yat kixcedaM kitavAsaH imaM me varuNa tattvA yAmi tvanno agne sa tvanno agne tvamagne ayAsi ava te heDa uduttamaM triyambakaM yajAmahe ityetairdafabhirmantraiH fatafo'bhyasya pratimantraM samidho juhuyAt , etairmantraireva-mabhyasya haviSo juhuyAt , tathaivAbhyasyAjyasya juhuyAt , jayAprabhqti si-ddhamA dhenuvarapradAnAt , gurave gAM dadAti , kqSNamafvamadbhirabhyukSati divA cittamaH kqNvanti parjanyenodavAhena , pqthivIM yadvyundanti A yaM naraH sudAnavo dadAfuSe divaH kofamacucyavuH , viparjanyAH sqjanti rodasI anu dhanvanA yanti vqSTayaH iti , sayati kqSNo'fvodbhirabhyukSya udIrayathA marutaH samudrato yUyaM vqSTiM varSayathA purISiNaH na vo dasrA upa dasyanti dhenavaH fubhaM yAtAmanurathA avqtsata iti , sayeti kqSNorabhrI radbhirabhyukSya AdhUnute varSati yadi fakq-tkaroti vA varSati yadi palAyate vopavifati vA na varSati iti , AmAM kumbhImadbhiH saMpUrayati , sqjA vqSTiM diva AdbhiH samudraM pqNa , abjA asi prathamajA balamasi samudriyam annambhaya pqthivIM bhindhi divyaM nabhaH , udno divyasya no dehIfAno vi sqjA dqtim , sa yadyAmAM kumbhImadbhiH sampUrNAM bhidyate varSati yadi dhArayate na varSati , apAM pUrNAM srucaM varSAhvayA juhoti unnambhaya pqthivIm iti , atha yadi na varSedeteSAmeva kqSNavrIhINAM sthAlIpAkaM frapayitvA saptAhaM savanatrayahomaM kuryAt , santiSThate vqSTikAmaH santiSThate vqSTikAmaH 10

vqSTikAmasya sambhArAn , kqSNaM vAsaH kqSNAfvaH kqSNatUSaM kqSNorabhraH kqSNAjinaM ca kqSNavrIhayafca kqSNamadhu cAmA ca kumbhI kharjUrasaktavaH karIrasaktavafca varSAbhUNAM srajasnINi ca puSkaraparNAni dafasahasraM vaitasasamidhAmityete'sya saMbhArA upak\ptA bhavanti , agnimupasamAdhAya yasmin kAle pafcAdvAto vAti tasmin kAle kqSNaM vAsaH kqSNatUSam paridhatte mArutamasi marutAm ojo'pAM dhArAM bhindhi ramayata marutaH fyenamAyinaM manojavasaM vqSaNaMM suvqktim , yena fardha ugramavasqSTameti tadafvinA paridhattaM svasti , agreNAgniM kqSNamafvaM kqSNamabhraM purastAt pratyaxcaM dhArayanto dakSiNata AmAM kumbhIM nimixcanti varSAbhUNAM srajaH pafcAt sthApayanti , saMparistIrya nirvapAn kqtvA devasya tvA savituH prasave'fvinorbAhubhyAM pUSNo hastAbhyAM varuNAya juSTaM nirvapAmi iti trIn muSTIn yajuSA tUSNIM caturtham , patnyavahanti , triSphalIkqtya triH prakSAlya tiraHpavitraM sthAlyAm apa AnIyAdhifritya paryagni kqtvAbhighArya carumudvAsyAbhighArayati , paridhAnaprabhqtyAgnimukhAt kqtvA tasmin kharjUrasaktUMfca karIrasaktUMfca kqSNa-madhuSA saMyauti mAndA vAfAffundhyUrajirA jyotiSmatIstamasvarIrundatIH suphenAH iti , trIn piNDAn kqtvaiteSu puSkaraparNeSUpaninahya kqSNamurabhramanulepanaM karoti , yacciddhi te yat kixcedaM kitavAsaH imaM me varuNa tattvA yAmi tvanno agne sa tvanno agne tvamagne ayAsi ava te heDa uduttamaM triyambakaM yajAmahe ityetairdafabhirmantraiH fatafo'bhyasya pratimantraM samidho juhuyAt , etairmantraireva-mabhyasya haviSo juhuyAt , tathaivAbhyasyAjyasya juhuyAt , jayAprabhqti si-ddhamA dhenuvarapradAnAt , gurave gAM dadAti , kqSNamafvamadbhirabhyukSati divA cittamaH kqNvanti parjanyenodavAhena , pqthivIM yadvyundanti A yaM naraH sudAnavo dadAfuSe divaH kofamacucyavuH , viparjanyAH sqjanti rodasI anu dhanvanA yanti vqSTayaH iti , sayati kqSNo'fvodbhirabhyukSya udIrayathA marutaH samudrato yUyaM vqSTiM varSayathA purISiNaH na vo dasrA upa dasyanti dhenavaH fubhaM yAtAmanurathA avqtsata iti , sayeti kqSNorabhrI radbhirabhyukSya AdhUnute varSati yadi fakq-tkaroti vA varSati yadi palAyate vopavifati vA na varSati iti , AmAM kumbhImadbhiH saMpUrayati , sqjA vqSTiM diva AdbhiH samudraM pqNa , abjA asi prathamajA balamasi samudriyam annambhaya pqthivIM bhindhi divyaM nabhaH , udno divyasya no dehIfAno vi sqjA dqtim , sa yadyAmAM kumbhImadbhiH sampUrNAM bhidyate varSati yadi dhArayate na varSati , apAM pUrNAM srucaM varSAhvayA juhoti unnambhaya pqthivIm iti , atha yadi na varSedeteSAmeva kqSNavrIhINAM sthAlIpAkaM frapayitvA saptAhaM savanatrayahomaM kuryAt , santiSThate vqSTikAmaH santiSThate vqSTikAmaH 10

वृष्टिकामस्य सम्भारान् । कृष्णं वासः कृष्णाश्वः कृष्णतूषं कृष्णोरभ्रः कृष्णाजिनं च कृष्णव्रीहयश्च कृष्णमधु चामा च कुम्भी खर्जूरसक्तवः करीरसक्तवश्च वर्षाभूणां स्रजस्नीणि च पुष्करपर्णानि दशसहस्रं वैतससमिधामित्येतेऽस्य संभारा उपक्लृप्ता भवन्ति । अग्निमुपसमाधाय यस्मिन् काले पश्चाद्वातो वाति तस्मिन् काले कृष्णं वासः कृष्णतूषम् परिधत्ते मारुतमसि मरुताम् ओजोऽपां धारां भिन्धि रमयत मरुतः श्येनमायिनं मनोजवसं वृषणँ सुवृक्तिम् । येन शर्ध उग्रमवसृष्टमेति तदश्विना परिधत्तं स्वस्ति । अग्रेणाग्निं कृष्णमश्वं कृष्णमभ्रं पुरस्तात् प्रत्यञ्चं धारयन्तो दक्षिणत आमां कुम्भीं निमिञ्चन्ति वर्षाभूणां स्रजः पश्चात् स्थापयन्ति । संपरिस्तीर्य निर्वपान् कृत्वा देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां वरुणाय जुष्टं निर्वपामि इति त्रीन् मुष्टीन् यजुषा तूष्णीं चतुर्थम् । पत्न्यवहन्ति । त्रिष्फलीकृत्य त्रिः प्रक्षाल्य तिरःपवित्रं स्थाल्याम् अप आनीयाधिश्रित्य पर्यग्नि कृत्वाभिघार्य चरुमुद्वास्याभिघारयति । परिधानप्रभृत्याग्निमुखात् कृत्वा तस्मिन् खर्जूरसक्तूंश्च करीरसक्तूंश्च कृष्ण-मधुषा संयौति मान्दा वाशाश्शुन्ध्यूरजिरा ज्योतिष्मतीस्तमस्वरीरुन्दतीः सुफेनाः इति । त्रीन् पिण्डान् कृत्वैतेषु पुष्करपर्णेषूपनिनह्य कृष्णमुरभ्रमनुलेपनं करोति । यच्चिद्धि ते यत् किञ्चेदं कितवासः इमं मे वरुण तत्त्वा यामि त्वन्नो अग्ने स त्वन्नो अग्ने त्वमग्ने अयासि अव ते हेड उदुत्तमं त्रियम्बकं यजामहे इत्येतैर्दशभिर्मन्त्रैः शतशोऽभ्यस्य प्रतिमन्त्रं समिधो जुहुयात् । एतैर्मन्त्रैरेव-मभ्यस्य हविषो जुहुयात् । तथैवाभ्यस्याज्यस्य जुहुयात् । जयाप्रभृति सि-द्धमा धेनुवरप्रदानात् । गुरवे गां ददाति । कृष्णमश्वमद्भिरभ्युक्षति दिवा चित्तमः कृण्वन्ति पर्जन्येनोदवाहेन । पृथिवीं यद्व्युन्दन्ति आ यं नरः सुदानवो ददाशुषे दिवः कोशमचुच्यवुः । विपर्जन्याः सृजन्ति रोदसी अनु धन्वना यन्ति वृष्टयः इति । सयति कृष्णोऽश्वोद्भिरभ्युक्ष्य उदीरयथा मरुतः समुद्रतो यूयं वृष्टिं वर्षयथा पुरीषिणः न वो दस्रा उप दस्यन्ति धेनवः शुभं यातामनुरथा अवृत्सत इति । सयेति कृष्णोरभ्री रद्भिरभ्युक्ष्य आधूनुते वर्षति यदि शकृ-त्करोति वा वर्षति यदि पलायते वोपविशति वा न वर्षति इति । आमां कुम्भीमद्भिः संपूरयति । सृजा वृष्टिं दिव आद्भिः समुद्रं पृण । अब्जा असि प्रथमजा बलमसि समुद्रियम् अन्नम्भय पृथिवीं भिन्धि दिव्यं नभः । उद्नो दिव्यस्य नो देहीशानो वि सृजा दृतिम् । स यद्यामां कुम्भीमद्भिः सम्पूर्णां भिद्यते वर्षति यदि धारयते न वर्षति । अपां पूर्णां स्रुचं वर्षाह्वया जुहोति उन्नम्भय पृथिवीम् इति । अथ यदि न वर्षेदेतेषामेव कृष्णव्रीहीणां स्थालीपाकं श्रपयित्वा सप्ताहं सवनत्रयहोमं कुर्यात् । सन्तिष्ठते वृष्टिकामः सन्तिष्ठते वृष्टिकामः १०

वृष्टिकामस्य सम्भारान् । कृष्णं वासः कृष्णाश्वः कृष्णतूषं कृष्णोरभ्रः कृष्णाजिनं च कृष्णव्रीहयश्च कृष्णमधु चामा च कुम्भी खर्जूरसक्तवः करीरसक्तवश्च वर्षाभूणां स्रजस्नीणि च पुष्करपर्णानि दशसहस्रं वैतससमिधामित्येतेऽस्य संभारा उपकॢप्ता भवन्ति । अग्निमुपसमाधाय यस्मिन् काले पश्चाद्वातो वाति तस्मिन् काले कृष्णं वासः कृष्णतूषम् परिधत्ते मारुतमसि मरुताम् ओजोऽपां धारां भिन्धि रमयत मरुतः श्येनमायिनं मनोजवसं वृषणँ सुवृक्तिम् । येन शर्ध उग्रमवसृष्टमेति तदश्विना परिधत्तं स्वस्ति । अग्रेणाग्निं कृष्णमश्वं कृष्णमभ्रं पुरस्तात् प्रत्यञ्चं धारयन्तो दक्षिणत आमां कुम्भीं निमिञ्चन्ति वर्षाभूणां स्रजः पश्चात् स्थापयन्ति । संपरिस्तीर्य निर्वपान् कृत्वा देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां वरुणाय जुष्टं निर्वपामि इति त्रीन् मुष्टीन् यजुषा तूष्णीं चतुर्थम् । पत्न्यवहन्ति । त्रिष्फलीकृत्य त्रिः प्रक्षाल्य तिरःपवित्रं स्थाल्याम् अप आनीयाधिश्रित्य पर्यग्नि कृत्वाभिघार्य चरुमुद्वास्याभिघारयति । परिधानप्रभृत्याग्निमुखात् कृत्वा तस्मिन् खर्जूरसक्तूंश्च करीरसक्तूंश्च कृष्ण-मधुषा संयौति मान्दा वाशाश्शुन्ध्यूरजिरा ज्योतिष्मतीस्तमस्वरीरुन्दतीः सुफेनाः इति । त्रीन् पिण्डान् कृत्वैतेषु पुष्करपर्णेषूपनिनह्य कृष्णमुरभ्रमनुलेपनं करोति । यच्चिद्धि ते यत् किञ्चेदं कितवासः इमं मे वरुण तत्त्वा यामि त्वन्नो अग्ने स त्वन्नो अग्ने त्वमग्ने अयासि अव ते हेड उदुत्तमं त्रियम्बकं यजामहे इत्येतैर्दशभिर्मन्त्रैः शतशोऽभ्यस्य प्रतिमन्त्रं समिधो जुहुयात् । एतैर्मन्त्रैरेव-मभ्यस्य हविषो जुहुयात् । तथैवाभ्यस्याज्यस्य जुहुयात् । जयाप्रभृति सि-द्धमा धेनुवरप्रदानात् । गुरवे गां ददाति । कृष्णमश्वमद्भिरभ्युक्षति दिवा चित्तमः कृण्वन्ति पर्जन्येनोदवाहेन । पृथिवीं यद्व्युन्दन्ति आ यं नरः सुदानवो ददाशुषे दिवः कोशमचुच्यवुः । विपर्जन्याः सृजन्ति रोदसी अनु धन्वना यन्ति वृष्टयः इति । सयति कृष्णोऽश्वोद्भिरभ्युक्ष्य उदीरयथा मरुतः समुद्रतो यूयं वृष्टिं वर्षयथा पुरीषिणः न वो दस्रा उप दस्यन्ति धेनवः शुभं यातामनुरथा अवृत्सत इति । सयेति कृष्णोरभ्री रद्भिरभ्युक्ष्य आधूनुते वर्षति यदि शकृ-त्करोति वा वर्षति यदि पलायते वोपविशति वा न वर्षति इति । आमां कुम्भीमद्भिः संपूरयति । सृजा वृष्टिं दिव आद्भिः समुद्रं पृण । अब्जा असि प्रथमजा बलमसि समुद्रियम् अन्नम्भय पृथिवीं भिन्धि दिव्यं नभः । उद्नो दिव्यस्य नो देहीशानो वि सृजा दृतिम् । स यद्यामां कुम्भीमद्भिः सम्पूर्णां भिद्यते वर्षति यदि धारयते न वर्षति । अपां पूर्णां स्रुचं वर्षाह्वया जुहोति उन्नम्भय पृथिवीम् इति । अथ यदि न वर्षेदेतेषामेव कृष्णव्रीहीणां स्थालीपाकं श्रपयित्वा सप्ताहं सवनत्रयहोमं कुर्यात् । सन्तिष्ठते वृष्टिकामः सन्तिष्ठते वृष्टिकामः १०


250

aq .Utb²l' Vy;:y;Sy;m" ) vOi·k;moŒÉ/k;rI Õã,' v;s" Õã,; g*" Õã,yor.[I Õã,; v[Ihy’ Õã,m/u c;m; c kÚM.I %jURrsÿ_v’ sipR’ ]IÉ, puãkrp,;RnITyeteŒSy sM.;r; ¬pKlO¢; .v²Nt ) yd( .Ute>yo b²l' hrit td( .UtyD" s²NtÏte ”it b[;÷,m( ) s'vTsre s'vTsre W$(su W$(su m;seWu yd;m;v;Sy;' xuãyo .vit yd; vO·e¨d`;t' ivNdedq .Utb²l' d´;t( ) t$;kù gTv; xuc* dexe ¬õTym;nm( ”TyuõTy x¥o devI" ”Tyvo+y devyjn' párgOç pár²l²%tm( ”it pár²l%it ) yiSmn( k;le p’;d( v;to v;it tiSmn( k;le b[;÷,o m;¨tmÉs m¨t;moj ”it Õã,' v;s" pár/;y ap ¬pSpOXy yDopvIt' /OTv;p a;cMy ¬dp;]m;d;y p’;d( .Ut' p[itÏ;Py;cRyit ) Vy;úitpyRNt' ÕTv;·* v;t-n;m;in juhoit puro v;to vWR²ïNvr;vOt( Sv;h; ”it ) aq Õã,v[IhI,;' cå,;' juhoit Ém];v¨,;>y;' Sv;h; a¦ye /;mCzde Sv;h; m¨Î" Sv;h; sUy;Ry Sv;h; a¦ye iSv·Õte Sv;h; ”it ) v;¨y;m( ) apre,;ɦ' i]Wu puãkrp,ReWu invRped( dev; vsVy; ”it ) itsOÉ.r¥xeWSy;/| invedyit devSy Tv; ”it ) tt ¬dkù gTv;v²x·Sy ]In( ip<@;n( ÅPsu juhoit ) ¬d(no dÿodÉ/' É.Nt ”it i]É." Sv;h;k;r;Ntw" ) aq;ï²ln;p ¬phTyo¾T=pet( ¬dIryq; m¨t ”it Ã;>y;m( ) aq v;Studev' gTv; ) ye v;Studwvt;" £Ërr=o.Utg,;’ ye ) te>yo b²l' vOi·k;mo hr;Ém x;Nt;" x;²Nt' kÚvRNtu ) nm" sveR>yo nmo .Ute>yo nmo ”Ty;m;' kÚM.I' c;²º" pUrÉyTv; ¬¥M.y pOÉqvIm( ”it Õã,;' g;' c ) ye dev; idiv .;g; ”Tyq devt; ¬pitÏte ) yNtu ndyo vWRNtu pjRNy; ”it pjRNy;n( ¬pitÏte pu

atha bhUtabaliM vyAkhyAsyAmaH , vqSTikAmo'dhikArI kqSNaM vAsaH kqSNA gauH kqSNayorabhrI kqSNA vrIhayafca kqSNamadhu cAmA ca kumbhI kharjUrasaktavafca sarpifca trINi puSkaraparNAnItyete'sya sambhArA upakl\qptA bhavanti , yad bhUtebhyo baliM harati tad bhUtayajxaH santiSThate iti brAhmaNam , saMvatsare saMvatsare SaTsu SaTsu mAseSu yadAmAvAsyAM fuSyo bhavati yadA vqSTerudaghAtaM vindedatha bhUtabaliM dadyAt , taTAkaM gatvA fucau defe uddhatyamAnam ityuddhatya fanno devIH ityavokSya devayajanaM parigqhya parilikhitam iti parilikhati , yasmin kAle pafcAd vAto vAti tasmin kAle brAhmaNo mArutamasi marutAmoja iti kqSNaM vAsaH paridhAya apa upaspqfya yajxopavItaM dhqtvApa Acamya udapAtramAdAya pafcAd bhUtaM pratiSThApyArcayati , vyAhqtiparyantaM kqtvASTau vAta-nAmAni juhoti puro vAto varSaxjinvarAvqt svAhA iti , atha kqSNavrIhINAM carUNAM juhoti mitrAvaruNAbhyAM svAhA agnaye dhAmacchade svAhA marudbhyaH svAhA sUryAya svAhA agnaye sviSTakqte svAhA iti , vAruNyAdisviSTakqdantaM hutvAtha kaMse vA farAve vAnnafeSaM kharjUrasaktuM samavadAya sarpiSA madhunA vA saMyauti , mAndA vAfA iti dvAbhyAm , apareNAgniM triSu puSkaraparNeSu nirvaped devA vasavyA iti , tisqbhirannafeSasyArdhaM nivedayati devasya tvA iti , tata udakaM gatvAvafiSTasya trIn piNDAn frapsu juhoti , udno dattodadhiM bhinta iti tribhiH svAhAkArAntaiH , athAxjalinApa upahatyotkSipet udIrayathA maruta iti dvAbhyAm , atha vAstudevaM gatvA , ye vAstudaivatAH krUrarakSobhUtagaNAfca ye , tebhyo baliM vqSTikAmo harAmi fAntAH fAntiM kurvantu , namaH sarvebhyo namo bhUtebhyo namo ityAmAM kumbhIM cAdbhiH pUrayitvA unnambhaya pqthivIm iti kqSNAM gAM ca , ye devA divi bhAgA ityatha devatA upatiSThate , yantu nadayo varSantu parjanyA iti parjanyAn upatiSThate puNyAhaM vAcayitvA brAhmaNAn bhojayitvA , yadi varSet tAvatyeva hotavyaM yadi na varSet fvobhUte havirnirvapet iti brAhmaNam 11

atha bhUtabaliM vyAkhyAsyAmaH , vqSTikAmo'dhikArI kqSNaM vAsaH kqSNA gauH kqSNayorabhrI kqSNA vrIhayafca kqSNamadhu cAmA ca kumbhI kharjUrasaktavafca sarpifca trINi puSkaraparNAnItyete'sya sambhArA upak\ptA bhavanti , yad bhUtebhyo baliM harati tad bhUtayajxaH santiSThate iti brAhmaNam , saMvatsare saMvatsare SaTsu SaTsu mAseSu yadAmAvAsyAM fuSyo bhavati yadA vqSTerudaghAtaM vindedatha bhUtabaliM dadyAt , taTAkaM gatvA fucau defe uddhatyamAnam ityuddhatya fanno devIH ityavokSya devayajanaM parigqhya parilikhitam iti parilikhati , yasmin kAle pafcAd vAto vAti tasmin kAle brAhmaNo mArutamasi marutAmoja iti kqSNaM vAsaH paridhAya apa upaspqfya yajxopavItaM dhqtvApa Acamya udapAtramAdAya pafcAd bhUtaM pratiSThApyArcayati , vyAhqtiparyantaM kqtvASTau vAta-nAmAni juhoti puro vAto varSaxjinvarAvqt svAhA iti , atha kqSNavrIhINAM carUNAM juhoti mitrAvaruNAbhyAM svAhA agnaye dhAmacchade svAhA marudbhyaH svAhA sUryAya svAhA agnaye sviSTakqte svAhA iti , vAruNyAdisviSTakqdantaM hutvAtha kaMse vA farAve vAnnafeSaM kharjUrasaktuM samavadAya sarpiSA madhunA vA saMyauti , mAndA vAfA iti dvAbhyAm , apareNAgniM triSu puSkaraparNeSu nirvaped devA vasavyA iti , tisqbhirannafeSasyArdhaM nivedayati devasya tvA iti , tata udakaM gatvAvafiSTasya trIn piNDAn frapsu juhoti , udno dattodadhiM bhinta iti tribhiH svAhAkArAntaiH , athAxjalinApa upahatyotkSipet udIrayathA maruta iti dvAbhyAm , atha vAstudevaM gatvA , ye vAstudaivatAH krUrarakSobhUtagaNAfca ye , tebhyo baliM vqSTikAmo harAmi fAntAH fAntiM kurvantu , namaH sarvebhyo namo bhUtebhyo namo ityAmAM kumbhIM cAdbhiH pUrayitvA unnambhaya pqthivIm iti kqSNAM gAM ca , ye devA divi bhAgA ityatha devatA upatiSThate , yantu nadayo varSantu parjanyA iti parjanyAn upatiSThate puNyAhaM vAcayitvA brAhmaNAn bhojayitvA , yadi varSet tAvatyeva hotavyaM yadi na varSet fvobhUte havirnirvapet iti brAhmaNam 11

अथ भूतबलिं व्याख्यास्यामः । वृष्टिकामोऽधिकारी कृष्णं वासः कृष्णा गौः कृष्णयोरभ्री कृष्णा व्रीहयश्च कृष्णमधु चामा च कुम्भी खर्जूरसक्तवश्च सर्पिश्च त्रीणि पुष्करपर्णानीत्येतेऽस्य सम्भारा उपक्लृप्ता भवन्ति । यद् भूतेभ्यो बलिं हरति तद् भूतयज्ञः सन्तिष्ठते इति ब्राह्मणम् । संवत्सरे संवत्सरे षट्सु षट्सु मासेषु यदामावास्यां शुष्यो भवति यदा वृष्टेरुदघातं विन्देदथ भूतबलिं दद्यात् । तटाकं गत्वा शुचौ देशे उद्धत्यमानम् इत्युद्धत्य शन्नो देवीः इत्यवोक्ष्य देवयजनं परिगृह्य परिलिखितम् इति परिलिखति । यस्मिन् काले पश्चाद् वातो वाति तस्मिन् काले ब्राह्मणो मारुतमसि मरुतामोज इति कृष्णं वासः परिधाय अप उपस्पृश्य यज्ञोपवीतं धृत्वाप आचम्य उदपात्रमादाय पश्चाद् भूतं प्रतिष्ठाप्यार्चयति । व्याहृतिपर्यन्तं कृत्वाष्टौ वात-नामानि जुहोति पुरो वातो वर्षञ्जिन्वरावृत् स्वाहा इति । अथ कृष्णव्रीहीणां चरूणां जुहोति मित्रावरुणाभ्यां स्वाहा अग्नये धामच्छदे स्वाहा मरुद्भ्यः स्वाहा सूर्याय स्वाहा अग्नये स्विष्टकृते स्वाहा इति । वारुण्यादिस्विष्टकृदन्तं हुत्वाथ कंसे वा शरावे वान्नशेषं खर्जूरसक्तुं समवदाय सर्पिषा मधुना वा संयौति । मान्दा वाशा इति द्वाभ्याम् । अपरेणाग्निं त्रिषु पुष्करपर्णेषु निर्वपेद् देवा वसव्या इति । तिसृभिरन्नशेषस्यार्धं निवेदयति देवस्य त्वा इति । तत उदकं गत्वावशिष्टस्य त्रीन् पिण्डान् श्रप्सु जुहोति । उद्नो दत्तोदधिं भिन्त इति त्रिभिः स्वाहाकारान्तैः । अथाञ्जलिनाप उपहत्योत्क्षिपेत् उदीरयथा मरुत इति द्वाभ्याम् । अथ वास्तुदेवं गत्वा । ये वास्तुदैवताः क्रूररक्षोभूतगणाश्च ये । तेभ्यो बलिं वृष्टिकामो हरामि शान्ताः शान्तिं कुर्वन्तु । नमः सर्वेभ्यो नमो भूतेभ्यो नमो इत्यामां कुम्भीं चाद्भिः पूरयित्वा उन्नम्भय पृथिवीम् इति कृष्णां गां च । ये देवा दिवि भागा इत्यथ देवता उपतिष्ठते । यन्तु नदयो वर्षन्तु पर्जन्या इति पर्जन्यान् उपतिष्ठते पुण्याहं वाचयित्वा ब्राह्मणान् भोजयित्वा । यदि वर्षेत् तावत्येव होतव्यं यदि न वर्षेत् श्वोभूते हविर्निर्वपेत् इति ब्राह्मणम् ११

अथ भूतबलिं व्याख्यास्यामः । वृष्टिकामोऽधिकारी कृष्णं वासः कृष्णा गौः कृष्णयोरभ्री कृष्णा व्रीहयश्च कृष्णमधु चामा च कुम्भी खर्जूरसक्तवश्च सर्पिश्च त्रीणि पुष्करपर्णानीत्येतेऽस्य सम्भारा उपकॢप्ता भवन्ति । यद् भूतेभ्यो बलिं हरति तद् भूतयज्ञः सन्तिष्ठते इति ब्राह्मणम् । संवत्सरे संवत्सरे षट्सु षट्सु मासेषु यदामावास्यां शुष्यो भवति यदा वृष्टेरुदघातं विन्देदथ भूतबलिं दद्यात् । तटाकं गत्वा शुचौ देशे उद्धत्यमानम् इत्युद्धत्य शन्नो देवीः इत्यवोक्ष्य देवयजनं परिगृह्य परिलिखितम् इति परिलिखति । यस्मिन् काले पश्चाद् वातो वाति तस्मिन् काले ब्राह्मणो मारुतमसि मरुतामोज इति कृष्णं वासः परिधाय अप उपस्पृश्य यज्ञोपवीतं धृत्वाप आचम्य उदपात्रमादाय पश्चाद् भूतं प्रतिष्ठाप्यार्चयति । व्याहृतिपर्यन्तं कृत्वाष्टौ वात-नामानि जुहोति पुरो वातो वर्षञ्जिन्वरावृत् स्वाहा इति । अथ कृष्णव्रीहीणां चरूणां जुहोति मित्रावरुणाभ्यां स्वाहा अग्नये धामच्छदे स्वाहा मरुद्भ्यः स्वाहा सूर्याय स्वाहा अग्नये स्विष्टकृते स्वाहा इति । वारुण्यादिस्विष्टकृदन्तं हुत्वाथ कंसे वा शरावे वान्नशेषं खर्जूरसक्तुं समवदाय सर्पिषा मधुना वा संयौति । मान्दा वाशा इति द्वाभ्याम् । अपरेणाग्निं त्रिषु पुष्करपर्णेषु निर्वपेद् देवा वसव्या इति । तिसृभिरन्नशेषस्यार्धं निवेदयति देवस्य त्वा इति । तत उदकं गत्वावशिष्टस्य त्रीन् पिण्डान् श्रप्सु जुहोति । उद्नो दत्तोदधिं भिन्त इति त्रिभिः स्वाहाकारान्तैः । अथाञ्जलिनाप उपहत्योत्क्षिपेत् उदीरयथा मरुत इति द्वाभ्याम् । अथ वास्तुदेवं गत्वा । ये वास्तुदैवताः क्रूररक्षोभूतगणाश्च ये । तेभ्यो बलिं वृष्टिकामो हरामि शान्ताः शान्तिं कुर्वन्तु । नमः सर्वेभ्यो नमो भूतेभ्यो नमो इत्यामां कुम्भीं चाद्भिः पूरयित्वा उन्नम्भय पृथिवीम् इति कृष्णां गां च । ये देवा दिवि भागा इत्यथ देवता उपतिष्ठते । यन्तु नदयो वर्षन्तु पर्जन्या इति पर्जन्यान् उपतिष्ठते पुण्याहं वाचयित्वा ब्राह्मणान् भोजयित्वा । यदि वर्षेत् तावत्येव होतव्यं यदि न वर्षेत् श्वोभूते हविर्निर्वपेत् इति ब्राह्मणम् ११


258

aq;t a;cmnivÉ/' Vy;:y;Sy;m" ) p[;„Ÿ% ¬d„Ÿ%o v; Ã* p;,I p[=;Ày bõ²x%o yDopvItI jle v;q Sqle v;Ntj;Rnu nivvr;©‘ÂÇÉ." gok,;RÕitvt( kr' ÕTv; itÏn( n p[,to n hs¥ jLpn( n v[jn( noã,;É.nR ivv,;RÉ.nR buŠ‘d;É." n clo jl' m;Wm¦m;]' ipbet( ) b[;÷,Sy d²=,e hSte p tIq;Rin p dwvt;in .v²Nt ) a©‘lIm?ye dwv' tIq| a©‘Lyg[e a;W| tIqRm( a©‘ÏtjRNyomR?ye pwtOkù tIqRm( a©‘ÏmUlSyoÿrto re%;su b[;÷' tIqRm( m?ye aɦtIqRm( ) a©‘ϼ aɦ" p[de²xNy;' v;yu" m?ye p[j;pit" an;Émk;y;' b[÷; kiniÏk;y;ÉmN{" ) aq i]r;c;met( p[,ven ) p[qm' yt( ipbit ten AGved' p[I,;it ) iÃtIy' yt( ipbit ten yjuveRd' p[I,;it ) tOtIy' yt( ipbit ten s;mved' p[I,;it ) p[qm' yt( pármOjit ten;qvRved' p[I,;it ) iÃtIy' yt( pármOjit ten ”ith;s' p[I,;it ) yd( ¬pSpOxit ten;ɦ' yt( p;d;v>yu=te ten ivã,u' sç' ipt¿n( ÉcrSy; AWIn( ten cN{;idTy* y¥;Éskƒ ten p[;,;p;n* yCz^o]' ten idxo yŠ;ô ten ”N{' y¥;É.' ten pOÉqvI' yd( údy' ten ¨{' yiCzrSten s¢WIRn( p[I,;it ) a©‘Ï;n;-Émk;>y;' tu c=uWI smupSpOxet( p[de²xNy©‘Ï;>y;' tu n;Éskƒ a©‘Ï-kiniÏk;>y;' Åo]e m?ym;©‘Ï;>y;' b;×o" a©‘ϼn n;.* a©‘Lyg[e, úid sveRW;m©‘lItl;n;' tu ²xrÉs ”it sv;Rn( k;m;n( sm/RyNtu ”it ) aq

athAta AcamanavidhiM vyAkhyAsyAmaH , prAzmukha udazmukho vA dvau pANI prakSALya baddhafikho yajxopavItI jale vAtha sthale vAntarjAnu navivarAzguLIbhiH gokarNAkqtivat karaM kqtvA tiSThan na praNato na hasanna jalpan na vrajan noSNAbhirna vivarNAbhirna budbudAbhiH na calo jalaM mASamagnamAtraM pibet , brAhmaNasya dakSiNe haste paxca tIrthAni paxca daivatAni bhavanti , azgulImadhye daivaM tIrthaM azgulyagre ArSaM tIrtham azguSThatarjanyormadhye paitqkaM tIrtham azguSThamUlasyottarato rekhAsu brAhmaM tIrtham madhye agnitIrtham , azguSThe agniH pradefinyAM vAyuH madhye prajApatiH anAmikAyAM brahmA kaniSThikAyAmindraH , atha trirAcAmet praNavena , prathamaM yat pibati tena qgvedaM prINAti , dvitIyaM yat pibati tena yajurvedaM prINAti , tqtIyaM yat pibati tena sAmavedaM prINAti , prathamaM yat parimqjati tenAtharvavedaM prINAti , dvitIyaM yat parimqjati tena itihAsaM prINAti , yad upaspqfati tenAgniM yat pAdAvabhyukSate tena viSNuM sahyaM pitQn cirasyA qSIn tena candrAdityau yannAsike tena prANApAnau yacchrotraM tena difo yadbAhU tena indraM yannAbhiM tena pqthivIM yad hqdayaM tena rudraM yacchirastena saptarSIn prINAti , azguSThAnA-mikAbhyAM tu cakSuSI samupaspqfet pradefinyazguSThAbhyAM tu nAsike azguSTha-kaniSThikAbhyAM frotre madhyamAzguSThAbhyAM bAhvoH azguSThena nAbhau azgulyagreNa hqdi sarveSAmazgulItalAnAM tu firasi iti sarvAn kAmAn samardhayantu iti , atha

athAta AcamanavidhiM vyAkhyAsyAmaH , prAzmukha udazmukho vA dvau pANI prakSA[L]ya baddhafikho yajxopavItI jale vAtha sthale vAntarjAnu navivarAzgu[L]IbhiH gokarNAkqtivat karaM kqtvA tiSThan na praNato na hasanna jalpan na vrajan noSNAbhirna vivarNAbhirna budbudAbhiH na calo jalaM mASamagnamAtraM pibet , brAhmaNasya dakSiNe haste paxca tIrthAni paxca daivatAni bhavanti , azgulImadhye daivaM tIrthaM azgulyagre ArSaM tIrtham azguSThatarjanyormadhye paitqkaM tIrtham azguSThamUlasyottarato rekhAsu brAhmaM tIrtham madhye agnitIrtham , azguSThe agniH pradefinyAM vAyuH madhye prajApatiH anAmikAyAM brahmA kaniSThikAyAmindraH , atha trirAcAmet praNavena , prathamaM yat pibati tena qgvedaM prINAti , dvitIyaM yat pibati tena yajurvedaM prINAti , tqtIyaM yat pibati tena sAmavedaM prINAti , prathamaM yat parimqjati tenAtharvavedaM prINAti , dvitIyaM yat parimqjati tena itihAsaM prINAti , yad upaspqfati tenAgniM yat pAdAvabhyukSate tena viSNuM sahyaM pitQn cirasyA qSIn tena candrAdityau yannAsike tena prANApAnau yacchrotraM tena difo yadbAhU tena indraM yannAbhiM tena pqthivIM yad hqdayaM tena rudraM yacchirastena saptarSIn prINAti , azguSThAnA-mikAbhyAM tu cakSuSI samupaspqfet pradefinyazguSThAbhyAM tu nAsike azguSTha-kaniSThikAbhyAM frotre madhyamAzguSThAbhyAM bAhvoH azguSThena nAbhau azgulyagreNa hqdi sarveSAmazgulItalAnAM tu firasi iti sarvAn kAmAn samardhayantu iti , atha

अथात आचमनविधिं व्याख्यास्यामः । प्राङ्मुख उदङ्मुखो वा द्वौ पाणी प्रक्षाळ्य बद्धशिखो यज्ञोपवीती जले वाथ स्थले वान्तर्जानु नविवराङ्गुळीभिः गोकर्णाकृतिवत् करं कृत्वा तिष्ठन् न प्रणतो न हसन्न जल्पन् न व्रजन् नोष्णाभिर्न विवर्णाभिर्न बुद्बुदाभिः न चलो जलं माषमग्नमात्रं पिबेत् । ब्राह्मणस्य दक्षिणे हस्ते पञ्च तीर्थानि पञ्च दैवतानि भवन्ति । अङ्गुलीमध्ये दैवं तीर्थं अङ्गुल्यग्रे आर्षं तीर्थम् अङ्गुष्ठतर्जन्योर्मध्ये पैतृकं तीर्थम् अङ्गुष्ठमूलस्योत्तरतो रेखासु ब्राह्मं तीर्थम् मध्ये अग्नितीर्थम् । अङ्गुष्ठे अग्निः प्रदेशिन्यां वायुः मध्ये प्रजापतिः अनामिकायां ब्रह्मा कनिष्ठिकायामिन्द्रः । अथ त्रिराचामेत् प्रणवेन । प्रथमं यत् पिबति तेन ऋग्वेदं प्रीणाति । द्वितीयं यत् पिबति तेन यजुर्वेदं प्रीणाति । तृतीयं यत् पिबति तेन सामवेदं प्रीणाति । प्रथमं यत् परिमृजति तेनाथर्ववेदं प्रीणाति । द्वितीयं यत् परिमृजति तेन इतिहासं प्रीणाति । यद् उपस्पृशति तेनाग्निं यत् पादावभ्युक्षते तेन विष्णुं सह्यं पितॄन् चिरस्या ऋषीन् तेन चन्द्रादित्यौ यन्नासिके तेन प्राणापानौ यच्छ्रोत्रं तेन दिशो यद्बाहू तेन इन्द्रं यन्नाभिं तेन पृथिवीं यद् हृदयं तेन रुद्रं यच्छिरस्तेन सप्तर्षीन् प्रीणाति । अङ्गुष्ठाना-मिकाभ्यां तु चक्षुषी समुपस्पृशेत् प्रदेशिन्यङ्गुष्ठाभ्यां तु नासिके अङ्गुष्ठ-कनिष्ठिकाभ्यां श्रोत्रे मध्यमाङ्गुष्ठाभ्यां बाह्वोः अङ्गुष्ठेन नाभौ अङ्गुल्यग्रेण हृदि सर्वेषामङ्गुलीतलानां तु शिरसि इति सर्वान् कामान् समर्धयन्तु इति । अथ

अथात आचमनविधिं व्याख्यास्यामः । प्राङ्मुख उदङ्मुखो वा द्वौ पाणी प्रक्षाळ्य बद्धशिखो यज्ञोपवीती जले वाथ स्थले वान्तर्जानु नविवराङ्गुळीभिः गोकर्णाकृतिवत् करं कृत्वा तिष्ठन् न प्रणतो न हसन्न जल्पन् न व्रजन् नोष्णाभिर्न विवर्णाभिर्न बुद्बुदाभिः न चलो जलं माषमग्नमात्रं पिबेत् । ब्राह्मणस्य दक्षिणे हस्ते पञ्च तीर्थानि पञ्च दैवतानि भवन्ति । अङ्गुलीमध्ये दैवं तीर्थं अङ्गुल्यग्रे आर्षं तीर्थम् अङ्गुष्ठतर्जन्योर्मध्ये पैतृकं तीर्थम् अङ्गुष्ठमूलस्योत्तरतो रेखासु ब्राह्मं तीर्थम् मध्ये अग्नितीर्थम् । अङ्गुष्ठे अग्निः प्रदेशिन्यां वायुः मध्ये प्रजापतिः अनामिकायां ब्रह्मा कनिष्ठिकायामिन्द्रः । अथ त्रिराचामेत् प्रणवेन । प्रथमं यत् पिबति तेन ऋग्वेदं प्रीणाति । द्वितीयं यत् पिबति तेन यजुर्वेदं प्रीणाति । तृतीयं यत् पिबति तेन सामवेदं प्रीणाति । प्रथमं यत् परिमृजति तेनाथर्ववेदं प्रीणाति । द्वितीयं यत् परिमृजति तेन इतिहासं प्रीणाति । यद् उपस्पृशति तेनाग्निं यत् पादावभ्युक्षते तेन विष्णुं सह्यं पितॄन् चिरस्या ऋषीन् तेन चन्द्रादित्यौ यन्नासिके तेन प्राणापानौ यच्छ्रोत्रं तेन दिशो यद्बाहू तेन इन्द्रं यन्नाभिं तेन पृथिवीं यद् हृदयं तेन रुद्रं यच्छिरस्तेन सप्तर्षीन् प्रीणाति । अङ्गुष्ठाना-मिकाभ्यां तु चक्षुषी समुपस्पृशेत् प्रदेशिन्यङ्गुष्ठाभ्यां तु नासिके अङ्गुष्ठ-कनिष्ठिकाभ्यां श्रोत्रे मध्यमाङ्गुष्ठाभ्यां बाह्वोः अङ्गुष्ठेन नाभौ अङ्गुल्यग्रेण हृदि सर्वेषामङ्गुलीतलानां तु शिरसि इति सर्वान् कामान् समर्धयन्तु इति । अथ


267

aq hStp;d* p[=;Ày km<@lu' mOt(ip<@Ö c s'gOç

atha hastapAdau prakSALya kamaNDaluM mqtpiNDaM ca saMgqhya

atha hastapAdau prakSA[L]ya kamaNDaluM mqtpiNDaM ca saMgqhya

अथ हस्तपादौ प्रक्षाळ्य कमण्डलुं मृत्पिण्डं च संगृह्य

अथ हस्तपादौ प्रक्षाळ्य कमण्डलुं मृत्पिण्डं च संगृह्य


268

tIq| c gTv; i]" p;d* p[=;Âyte ) i]r;Tm;nm( ) aq hwkƒ b[uvte Xmx;nm;po devgOh' goÏ' y] c b[;÷,;" np[=;Ày p;d* t] n p[ve·Vym( ”it ) aq;poŒÉ.p[p´te ihr

tIrthaM ca gatvA triH pAdau prakSALayate , trirAtmAnam , atha haike bruvate fmafAnamApo devagqhaM goSThaM yatra ca brAhmaNAH naprakSALya pAdau tatra na praveSTavyam iti , athApo'bhiprapadyate hiraNyafqzgaM varuNaM prapadye tIrthaM me dehi yAcitaH ,

tIrthaM ca gatvA triH pAdau prakSA[L]ayate , trirAtmAnam , atha haike bruvate fmafAnamApo devagqhaM goSThaM yatra ca brAhmaNAH naprakSA[L]ya pAdau tatra na praveSTavyam iti , athApo'bhiprapadyate hiraNyafqzgaM varuNaM prapadye tIrthaM me dehi yAcitaH ,

तीर्थं च गत्वा त्रिः पादौ प्रक्षाळयते । त्रिरात्मानम् । अथ हैके ब्रुवते श्मशानमापो देवगृहं गोष्ठं यत्र च ब्राह्मणाः नप्रक्षाळ्य पादौ तत्र न प्रवेष्टव्यम् इति । अथापोऽभिप्रपद्यते हिरण्यशृङ्गं वरुणं प्रपद्ये तीर्थं मे देहि याचितः ।

तीर्थं च गत्वा त्रिः पादौ प्रक्षाळयते । त्रिरात्मानम् । अथ हैके ब्रुवते श्मशानमापो देवगृहं गोष्ठं यत्र च ब्राह्मणाः नप्रक्षाळ्य पादौ तत्र न प्रवेष्टव्यम् इति । अथापोऽभिप्रपद्यते हिरण्यशृङ्गं वरुणं प्रपद्ये तीर्थं मे देहि याचितः ।


274

aɦ" p[j;pit" somo ¨{oŒiditbORhSpit" sp;R ”Tyet;in p[;g(Ã;r;É, dwvt;in sn=];É, sg[h;É, s;hor;];É, smuôt;Rin tpRy;Ém ) vsUn( tpRy;Ém ) iptroŒyRm; .g" sivt; Tv·; v;yuárN{;¦I ”Tyet;in d²=-,Ã;r;É, dwvt;in sn=];É, sg[h;É, s;hor;];É, smuôt;Rin tpRy;Ém ) ¨{;n( tpRy;Ém ) Ém] ”N{o mh;iptr a;po ivedev; b[÷; ivã,uárTyet;in p[Tyg(Ã;r;É, dwvt;in sn=];É, sg[h;É, s;hor;];É, smuôt;Rin tpRy;Ém ) a;idTy;n( tpRy;Ém ) vsvo v¨,oŒj Ekp;d( aihbuR?Ny" pUW; aɐn* ym ”Tyet;in ¬dg(Ã;r;É, dwvt;in sn=];É, sg[h;É, s;hor;];É, smuôt;Rin tpRy;Ém ) iv;n( dev;n( tpRy;Ém ) s;?y;n( tpRy;Ém ) b[÷;,' tpRy;Ém ) p[j;pit' tpRy;Ém ) prmeiÏn' tpRy;Ém ) ao' .U.uRv"Sv" pu¨W' tpRy;Ém ) ao' .UStpRy;Ém ) ao' .uvStpRy;Ém ) ao' SvStpRy;Ém ) ao' mhStpRy;Ém ) ao' jnStpRy;Ém ) ao' tpStpRy;Ém ) ao' sTy' tpRy;Ém ) ao' .v' dev' tpRy;Ém ) xv| dev' tpRy;Ém ) éx;n' dev' tpRy;Ém ) pxupit' dev' tpRy;Ém ) ¨{' dev' tpRy;Ém ) ¬g[' dev' tpRy;Ém ) .Im' dev' tpRy;Ém ) mh;Nt' dev' tpRy;Ém ) .vSy devSy pˆI' tpRy;Ém ) xvRSy devSy pˆI' tpRy;Ém ) éx;nSy devSy pˆI' tpRy;Ém ) pxuptedeRvSy pˆI' tpRy;Ém ) ¨{Sy devSy pˆI' tpRy;Ém ) ¬g[Sy devSy pˆI' tpRy;Ém ) .ImSy devSy pˆI' tpRy;Ém ) mhto devSy pˆI' tpRy;Ém ) .vSy devSy sut' tpRy;Ém ) xvRSy devSy sut' tpRy;Ém ) éx;nSy devSy sut' tpRy;Ém ) pxuptedeRvSy sut' tpRy;Ém ¨{Sy devSy sut' tpRy;Ém ) ¬g[Sy devSy sut' tpRy;Ém ) .ImSy devSy sut' tpRy;Ém ) mhto devSy sut' tpRy;Ém ) ¨{;'’ tpRy;Ém ) ¨{p;WRd;'’ tpRy;Ém ) ¨{p;WRdI’ tpRy;Ém ) snTkÚm;r' tpRy;Ém ) SkNd' tpRy;Ém ) ”N{' tpRy;Ém ) WÏI' tpRy;Ém ) ivx;%' tpRy;Ém ) SkNdp;WRd;'’ tpRy;Ém ) SkNdp;WRdI’ tpRy;Ém ) ivß' tpRy;Ém ) ivn;ykù tpRy;Ém ) vIr' tpRy;Ém ) xUr' tpRy;Ém ) g,pit' tpRy;Ém ) vrd' tpRy;Ém ) hiStmu%' tpRy;Ém ) ivßp;WRd;'’ tpRy;Ém ) ivßp;WRdI’ tpRy;Ém ) vwvSvt' tpRy;Ém ) ym' tpRy;Ém ) sOTyu' tpRy;Ém ) vwvSvtp;WRd;n( tpRy;Ém ) vwvSvtp;WRdIStpRy;Ém ) ivã,u' tpRy;Ém ) ÉÅy' devI' tpRy;Ém ) pui·' tpRy;Ém ) srSvtI' tpRy;Ém ) ivã,up;WRd;'StpRy;Ém ) ivã,up;WRdIStpRy;Ém ) iv´;' tpRy;Ém ) Ém]' tpRy;Ém ) /NvNtr' tpRy;Ém ) /NvNtrp;WRd;'StpRy;Ém ) aq invItI ) AWI'StpRy;Ém ) prmAWI'StpRy;Ém ) b[÷WI|StpRy;Ém ) r;j-AWI'StpRy;Ém ) devAWI'StpRy;Ém ) ÅutAWI'StpRy;Ém ) tpWI|StpRy;Ém ) s¢WI|StpRy;Ém ) k;<@WI|StpRy;Ém ) AiWk;'StpRy;Ém ) AiW-pu]IStpRy;Ém ) AiWpu];'StpRy;Ém ) bo/;yn' tpRy;Ém ) a;pStMb' tpRy;Ém ) sU]k;r' tpRy;Ém ) sTy;W;!' tpRy;Ém ) ihr

agniH prajApatiH somo rudro'ditirbqhaspatiH sarpA ityetAni prAgdvArANi daivatAni sanakSatrANi sagrahANi sAhorAtrANi samuhUrtAni tarpayAmi , vasUn tarpayAmi , pitaro'ryamA bhagaH savitA tvaSTA vAyurindrAgnI ityetAni dakSi-NadvArANi daivatAni sanakSatrANi sagrahANi sAhorAtrANi samuhUrtAni tarpayAmi , rudrAn tarpayAmi , mitra indro mahApitara Apo vifvedevA brahmA viSNurityetAni pratyagdvArANi daivatAni sanakSatrANi sagrahANi sAhorAtrANi samuhUrtAni tarpayAmi , AdityAn tarpayAmi , vasavo varuNo'ja ekapAd ahirbudhnyaH pUSA afvinau yama ityetAni udagdvArANi daivatAni sanakSatrANi sagrahANi sAhorAtrANi samuhUrtAni tarpayAmi , vifvAn devAn tarpayAmi , sAdhyAn tarpayAmi , brahmANaM tarpayAmi , prajApatiM tarpayAmi , parameSThinaM tarpayAmi , oM bhUrbhuvaHsvaH puruSaM tarpayAmi , oM bhUstarpayAmi , oM bhuvastarpayAmi , oM svastarpayAmi , oM mahastarpayAmi , oM janastarpayAmi , oM tapastarpayAmi , oM satyaM tarpayAmi , oM bhavaM devaM tarpayAmi , farvaM devaM tarpayAmi , IfAnaM devaM tarpayAmi , pafupatiM devaM tarpayAmi , rudraM devaM tarpayAmi , ugraM devaM tarpayAmi , bhImaM devaM tarpayAmi , mahAntaM devaM tarpayAmi , bhavasya devasya patnIM tarpayAmi , farvasya devasya patnIM tarpayAmi , IfAnasya devasya patnIM tarpayAmi , pafupaterdevasya patnIM tarpayAmi , rudrasya devasya patnIM tarpayAmi , ugrasya devasya patnIM tarpayAmi , bhImasya devasya patnIM tarpayAmi , mahato devasya patnIM tarpayAmi , bhavasya devasya sutaM tarpayAmi , farvasya devasya sutaM tarpayAmi , IfAnasya devasya sutaM tarpayAmi , pafupaterdevasya sutaM tarpayAmi rudrasya devasya sutaM tarpayAmi , ugrasya devasya sutaM tarpayAmi , bhImasya devasya sutaM tarpayAmi , mahato devasya sutaM tarpayAmi , rudrAMfca tarpayAmi , rudrapArSadAMfca tarpayAmi , rudrapArSadIfca tarpayAmi , sanatkumAraM tarpayAmi , skandaM tarpayAmi , indraM tarpayAmi , SaSThIM tarpayAmi , vifAkhaM tarpayAmi , skandapArSadAMfca tarpayAmi , skandapArSadIfca tarpayAmi , vighnaM tarpayAmi , vinAyakaM tarpayAmi , vIraM tarpayAmi , fUraM tarpayAmi , gaNapatiM tarpayAmi , varadaM tarpayAmi , hastimukhaM tarpayAmi , vighnapArSadAMfca tarpayAmi , vighnapArSadIfca tarpayAmi , vaivasvataM tarpayAmi , yamaM tarpayAmi , sqtyuM tarpayAmi , vaivasvatapArSadAn tarpayAmi , vaivasvatapArSadIstarpayAmi , viSNuM tarpayAmi , friyaM devIM tarpayAmi , puSTiM tarpayAmi , sarasvatIM tarpayAmi , viSNupArSadAMstarpayAmi , viSNupArSadIstarpayAmi , vidyAM tarpayAmi , mitraM tarpayAmi , dhanvantaraM tarpayAmi , dhanvantarapArSadAMstarpayAmi , atha nivItI , qSIMstarpayAmi , paramaqSIMstarpayAmi , brahmarSIMstarpayAmi , rAja-qSIMstarpayAmi , devaqSIMstarpayAmi , frutaqSIMstarpayAmi , taparSIMstarpayAmi , saptarSIMstarpayAmi , kANDarSIMstarpayAmi , qSikAMstarpayAmi , qSi-putrIstarpayAmi , qSiputrAMstarpayAmi , bodhAyanaM tarpayAmi , ApastambaM tarpayAmi , sUtrakAraM tarpayAmi , satyASADhaM tarpayAmi , hiraNyakefinaM tarpayAmi , vyAsaM tarpayAmi , praNavaM tarpayAmi , vyAhqtIstarpayAmi , sAvitrIM tarpayAmi , chandAMsi tarpayAmi , qgvedaM tarpayAmi , yajurvedaM tarpayAmi , sAmavedaM tarpayAmi , atharvavedaM tarpayAmi , itihAsapurA-NAMstarpayAmi , sarvadevajanAMstarpayAmi , sarvabhUtAni tarpayAmi , atharvANaM tarpayAmi , prAcInAvItI , pitQn svadhA namastarpayAmi , pitAmahAn svadhA namastarpayAmi , prapitAmahAn svadhA namastarpayAmi , mAtQH svadhA namastarpayAmi , pitAmahIH svadhA namastarpayAmi , prapitAmahIH svadhA namastarpayAmi , mAtAmahAn svadhA namastarpayAmi , mAtuH pitAmahAn svadhA namastarpayAmi , mAtuH prapitAmahAn svadhA namastarpayAmi , mAtAmahIH svadhA namastarpayAmi , mAtuH pitAmahIH svadhA namastarpayAmi , mAtuH prapitAmahIH svadhA namastarpayAmi , AcAryAn svadhA namastarpayAmi , AcAryapatnIH svadhA namastarpayAmi , gurUn svadhA namastarpayAmi , gurupatnIH svadhA namastarpayAmi , sakhIn svadhA namastarpayAmi , sakhipatnIH svadhA namastarpayAmi , jxAtIn svadhA namastarpayAmi , jxAtapatnIH svadhA namastarpayAmi , amAtyAn svadhA namastarpayAmi , amAtyapatnIH svadhA namastarpayAmi , sarvAn svadhA namastarpayAmi , anutIrtham apa utsixcanti UrjaM vahantIramqtaM ghqtaM payaH kIlAlaM parisrutaM svadhA stha tarpayata me pitQn tqpyata tqpyata iti . nArdravAsA naikavastro daivatAni karmANyanusaMcaret , pitqsaMyuktAni cetyekeSA-mekeSAm 3

agniH prajApatiH somo rudro'ditirbqhaspatiH sarpA ityetAni prAgdvArANi daivatAni sanakSatrANi sagrahANi sAhorAtrANi samuhUrtAni tarpayAmi , vasUn tarpayAmi , pitaro'ryamA bhagaH savitA tvaSTA vAyurindrAgnI ityetAni dakSi-NadvArANi daivatAni sanakSatrANi sagrahANi sAhorAtrANi samuhUrtAni tarpayAmi , rudrAn tarpayAmi , mitra indro mahApitara Apo vifvedevA brahmA viSNurityetAni pratyagdvArANi daivatAni sanakSatrANi sagrahANi sAhorAtrANi samuhUrtAni tarpayAmi , AdityAn tarpayAmi , vasavo varuNo'ja ekapAd ahirbudhnyaH pUSA afvinau yama ityetAni udagdvArANi daivatAni sanakSatrANi sagrahANi sAhorAtrANi samuhUrtAni tarpayAmi , vifvAn devAn tarpayAmi , sAdhyAn tarpayAmi , brahmANaM tarpayAmi , prajApatiM tarpayAmi , parameSThinaM tarpayAmi , O bhUrbhuvaHsvaH puruSaM tarpayAmi , O bhUstarpayAmi , O bhuvastarpayAmi , O svastarpayAmi , O mahastarpayAmi , O janastarpayAmi , O tapastarpayAmi , O satyaM tarpayAmi , O bhavaM devaM tarpayAmi , farvaM devaM tarpayAmi , IfAnaM devaM tarpayAmi , pafupatiM devaM tarpayAmi , rudraM devaM tarpayAmi , ugraM devaM tarpayAmi , bhImaM devaM tarpayAmi , mahAntaM devaM tarpayAmi , bhavasya devasya patnIM tarpayAmi , farvasya devasya patnIM tarpayAmi , IfAnasya devasya patnIM tarpayAmi , pafupaterdevasya patnIM tarpayAmi , rudrasya devasya patnIM tarpayAmi , ugrasya devasya patnIM tarpayAmi , bhImasya devasya patnIM tarpayAmi , mahato devasya patnIM tarpayAmi , bhavasya devasya sutaM tarpayAmi , farvasya devasya sutaM tarpayAmi , IfAnasya devasya sutaM tarpayAmi , pafupaterdevasya sutaM tarpayAmi rudrasya devasya sutaM tarpayAmi , ugrasya devasya sutaM tarpayAmi , bhImasya devasya sutaM tarpayAmi , mahato devasya sutaM tarpayAmi , rudrAMfca tarpayAmi , rudrapArSadAMfca tarpayAmi , rudrapArSadIfca tarpayAmi , sanatkumAraM tarpayAmi , skandaM tarpayAmi , indraM tarpayAmi , SaSThIM tarpayAmi , vifAkhaM tarpayAmi , skandapArSadAMfca tarpayAmi , skandapArSadIfca tarpayAmi , vighnaM tarpayAmi , vinAyakaM tarpayAmi , vIraM tarpayAmi , fUraM tarpayAmi , gaNapatiM tarpayAmi , varadaM tarpayAmi , hastimukhaM tarpayAmi , vighnapArSadAMfca tarpayAmi , vighnapArSadIfca tarpayAmi , vaivasvataM tarpayAmi , yamaM tarpayAmi , sqtyuM tarpayAmi , vaivasvatapArSadAn tarpayAmi , vaivasvatapArSadIstarpayAmi , viSNuM tarpayAmi , friyaM devIM tarpayAmi , puSTiM tarpayAmi , sarasvatIM tarpayAmi , viSNupArSadAMstarpayAmi , viSNupArSadIstarpayAmi , vidyAM tarpayAmi , mitraM tarpayAmi , dhanvantaraM tarpayAmi , dhanvantarapArSadAMstarpayAmi , atha nivItI , qSIMstarpayAmi , paramaqSIMstarpayAmi , brahmarSIMstarpayAmi , rAja-qSIMstarpayAmi , devaqSIMstarpayAmi , frutaqSIMstarpayAmi , taparSIMstarpayAmi , saptarSIMstarpayAmi , kANDarSIMstarpayAmi , qSikAMstarpayAmi , qSi-putrIstarpayAmi , qSiputrAMstarpayAmi , bodhAyanaM tarpayAmi , ApastambaM tarpayAmi , sUtrakAraM tarpayAmi , satyASADhaM tarpayAmi , hiraNyakefinaM tarpayAmi , vyAsaM tarpayAmi , praNavaM tarpayAmi , vyAhqtIstarpayAmi , sAvitrIM tarpayAmi , chandAMsi tarpayAmi , qgvedaM tarpayAmi , yajurvedaM tarpayAmi , sAmavedaM tarpayAmi , atharvavedaM tarpayAmi , itihAsapurA-NAMstarpayAmi , sarvadevajanAMstarpayAmi , sarvabhUtAni tarpayAmi , atharvANaM tarpayAmi , prAcInAvItI , pitQn svadhA namastarpayAmi , pitAmahAn svadhA namastarpayAmi , prapitAmahAn svadhA namastarpayAmi , mAtQH svadhA namastarpayAmi , pitAmahIH svadhA namastarpayAmi , prapitAmahIH svadhA namastarpayAmi , mAtAmahAn svadhA namastarpayAmi , mAtuH pitAmahAn svadhA namastarpayAmi , mAtuH prapitAmahAn svadhA namastarpayAmi , mAtAmahIH svadhA namastarpayAmi , mAtuH pitAmahIH svadhA namastarpayAmi , mAtuH prapitAmahIH svadhA namastarpayAmi , AcAryAn svadhA namastarpayAmi , AcAryapatnIH svadhA namastarpayAmi , gurUn svadhA namastarpayAmi , gurupatnIH svadhA namastarpayAmi , sakhIn svadhA namastarpayAmi , sakhipatnIH svadhA namastarpayAmi , jxAtIn svadhA namastarpayAmi , jxAtapatnIH svadhA namastarpayAmi , amAtyAn svadhA namastarpayAmi , amAtyapatnIH svadhA namastarpayAmi , sarvAn svadhA namastarpayAmi , anutIrtham apa utsixcanti UrjaM vahantIramqtaM ghqtaM payaH kIlAlaM parisrutaM svadhA stha tarpayata me pitQn tqpyata tqpyata iti . nArdravAsA naikavastro daivatAni karmANyanusaMcaret , pitqsaMyuktAni cetyekeSA-mekeSAm 3

अग्निः प्रजापतिः सोमो रुद्रोऽदितिर्बृहस्पतिः सर्पा इत्येतानि प्राग्द्वाराणि दैवतानि सनक्षत्राणि सग्रहाणि साहोरात्राणि समुहूर्तानि तर्पयामि । वसून् तर्पयामि । पितरोऽर्यमा भगः सविता त्वष्टा वायुरिन्द्राग्नी इत्येतानि दक्षि-णद्वाराणि दैवतानि सनक्षत्राणि सग्रहाणि साहोरात्राणि समुहूर्तानि तर्पयामि । रुद्रान् तर्पयामि । मित्र इन्द्रो महापितर आपो विश्वेदेवा ब्रह्मा विष्णुरित्येतानि प्रत्यग्द्वाराणि दैवतानि सनक्षत्राणि सग्रहाणि साहोरात्राणि समुहूर्तानि तर्पयामि । आदित्यान् तर्पयामि । वसवो वरुणोऽज एकपाद् अहिर्बुध्न्यः पूषा अश्विनौ यम इत्येतानि उदग्द्वाराणि दैवतानि सनक्षत्राणि सग्रहाणि साहोरात्राणि समुहूर्तानि तर्पयामि । विश्वान् देवान् तर्पयामि । साध्यान् तर्पयामि । ब्रह्माणं तर्पयामि । प्रजापतिं तर्पयामि । परमेष्ठिनं तर्पयामि । ओं भूर्भुवःस्वः पुरुषं तर्पयामि । ओं भूस्तर्पयामि । ओं भुवस्तर्पयामि । ओं स्वस्तर्पयामि । ओं महस्तर्पयामि । ओं जनस्तर्पयामि । ओं तपस्तर्पयामि । ओं सत्यं तर्पयामि । ओं भवं देवं तर्पयामि । शर्वं देवं तर्पयामि । ईशानं देवं तर्पयामि । पशुपतिं देवं तर्पयामि । रुद्रं देवं तर्पयामि । उग्रं देवं तर्पयामि । भीमं देवं तर्पयामि । महान्तं देवं तर्पयामि । भवस्य देवस्य पत्नीं तर्पयामि । शर्वस्य देवस्य पत्नीं तर्पयामि । ईशानस्य देवस्य पत्नीं तर्पयामि । पशुपतेर्देवस्य पत्नीं तर्पयामि । रुद्रस्य देवस्य पत्नीं तर्पयामि । उग्रस्य देवस्य पत्नीं तर्पयामि । भीमस्य देवस्य पत्नीं तर्पयामि । महतो देवस्य पत्नीं तर्पयामि । भवस्य देवस्य सुतं तर्पयामि । शर्वस्य देवस्य सुतं तर्पयामि । ईशानस्य देवस्य सुतं तर्पयामि । पशुपतेर्देवस्य सुतं तर्पयामि रुद्रस्य देवस्य सुतं तर्पयामि । उग्रस्य देवस्य सुतं तर्पयामि । भीमस्य देवस्य सुतं तर्पयामि । महतो देवस्य सुतं तर्पयामि । रुद्रांश्च तर्पयामि । रुद्रपार्षदांश्च तर्पयामि । रुद्रपार्षदीश्च तर्पयामि । सनत्कुमारं तर्पयामि । स्कन्दं तर्पयामि । इन्द्रं तर्पयामि । षष्ठीं तर्पयामि । विशाखं तर्पयामि । स्कन्दपार्षदांश्च तर्पयामि । स्कन्दपार्षदीश्च तर्पयामि । विघ्नं तर्पयामि । विनायकं तर्पयामि । वीरं तर्पयामि । शूरं तर्पयामि । गणपतिं तर्पयामि । वरदं तर्पयामि । हस्तिमुखं तर्पयामि । विघ्नपार्षदांश्च तर्पयामि । विघ्नपार्षदीश्च तर्पयामि । वैवस्वतं तर्पयामि । यमं तर्पयामि । सृत्युं तर्पयामि । वैवस्वतपार्षदान् तर्पयामि । वैवस्वतपार्षदीस्तर्पयामि । विष्णुं तर्पयामि । श्रियं देवीं तर्पयामि । पुष्टिं तर्पयामि । सरस्वतीं तर्पयामि । विष्णुपार्षदांस्तर्पयामि । विष्णुपार्षदीस्तर्पयामि । विद्यां तर्पयामि । मित्रं तर्पयामि । धन्वन्तरं तर्पयामि । धन्वन्तरपार्षदांस्तर्पयामि । अथ निवीती । ऋषींस्तर्पयामि । परमऋषींस्तर्पयामि । ब्रह्मर्षींस्तर्पयामि । राज-ऋषींस्तर्पयामि । देवऋषींस्तर्पयामि । श्रुतऋषींस्तर्पयामि । तपर्षींस्तर्पयामि । सप्तर्षींस्तर्पयामि । काण्डर्षींस्तर्पयामि । ऋषिकांस्तर्पयामि । ऋषि-पुत्रीस्तर्पयामि । ऋषिपुत्रांस्तर्पयामि । बोधायनं तर्पयामि । आपस्तम्बं तर्पयामि । सूत्रकारं तर्पयामि । सत्याषाढं तर्पयामि । हिरण्यकेशिनं तर्पयामि । व्यासं तर्पयामि । प्रणवं तर्पयामि । व्याहृतीस्तर्पयामि । सावित्रीं तर्पयामि । छन्दांसि तर्पयामि । ऋग्वेदं तर्पयामि । यजुर्वेदं तर्पयामि । सामवेदं तर्पयामि । अथर्ववेदं तर्पयामि । इतिहासपुरा-णांस्तर्पयामि । सर्वदेवजनांस्तर्पयामि । सर्वभूतानि तर्पयामि । अथर्वाणं तर्पयामि । प्राचीनावीती । पितॄन् स्वधा नमस्तर्पयामि । पितामहान् स्वधा नमस्तर्पयामि । प्रपितामहान् स्वधा नमस्तर्पयामि । मातॄः स्वधा नमस्तर्पयामि । पितामहीः स्वधा नमस्तर्पयामि । प्रपितामहीः स्वधा नमस्तर्पयामि । मातामहान् स्वधा नमस्तर्पयामि । मातुः पितामहान् स्वधा नमस्तर्पयामि । मातुः प्रपितामहान् स्वधा नमस्तर्पयामि । मातामहीः स्वधा नमस्तर्पयामि । मातुः पितामहीः स्वधा नमस्तर्पयामि । मातुः प्रपितामहीः स्वधा नमस्तर्पयामि । आचार्यान् स्वधा नमस्तर्पयामि । आचार्यपत्नीः स्वधा नमस्तर्पयामि । गुरून् स्वधा नमस्तर्पयामि । गुरुपत्नीः स्वधा नमस्तर्पयामि । सखीन् स्वधा नमस्तर्पयामि । सखिपत्नीः स्वधा नमस्तर्पयामि । ज्ञातीन् स्वधा नमस्तर्पयामि । ज्ञातपत्नीः स्वधा नमस्तर्पयामि । अमात्यान् स्वधा नमस्तर्पयामि । अमात्यपत्नीः स्वधा नमस्तर्पयामि । सर्वान् स्वधा नमस्तर्पयामि । अनुतीर्थम् अप उत्सिञ्चन्ति ऊर्जं वहन्तीरमृतं घृतं पयः कीलालं परिस्रुतं स्वधा स्थ तर्पयत मे पितॄन् तृप्यत तृप्यत इति ॥ नार्द्रवासा नैकवस्त्रो दैवतानि कर्माण्यनुसंचरेत् । पितृसंयुक्तानि चेत्येकेषा-मेकेषाम् ३

अग्निः प्रजापतिः सोमो रुद्रोऽदितिर्बृहस्पतिः सर्पा इत्येतानि प्राग्द्वाराणि दैवतानि सनक्षत्राणि सग्रहाणि साहोरात्राणि समुहूर्तानि तर्पयामि । वसून् तर्पयामि । पितरोऽर्यमा भगः सविता त्वष्टा वायुरिन्द्राग्नी इत्येतानि दक्षि-णद्वाराणि दैवतानि सनक्षत्राणि सग्रहाणि साहोरात्राणि समुहूर्तानि तर्पयामि । रुद्रान् तर्पयामि । मित्र इन्द्रो महापितर आपो विश्वेदेवा ब्रह्मा विष्णुरित्येतानि प्रत्यग्द्वाराणि दैवतानि सनक्षत्राणि सग्रहाणि साहोरात्राणि समुहूर्तानि तर्पयामि । आदित्यान् तर्पयामि । वसवो वरुणोऽज एकपाद् अहिर्बुध्न्यः पूषा अश्विनौ यम इत्येतानि उदग्द्वाराणि दैवतानि सनक्षत्राणि सग्रहाणि साहोरात्राणि समुहूर्तानि तर्पयामि । विश्वान् देवान् तर्पयामि । साध्यान् तर्पयामि । ब्रह्माणं तर्पयामि । प्रजापतिं तर्पयामि । परमेष्ठिनं तर्पयामि । ॐ भूर्भुवःस्वः पुरुषं तर्पयामि । ॐ भूस्तर्पयामि । ॐ भुवस्तर्पयामि । ॐ स्वस्तर्पयामि । ॐ महस्तर्पयामि । ॐ जनस्तर्पयामि । ॐ तपस्तर्पयामि । ॐ सत्यं तर्पयामि । ॐ भवं देवं तर्पयामि । शर्वं देवं तर्पयामि । ईशानं देवं तर्पयामि । पशुपतिं देवं तर्पयामि । रुद्रं देवं तर्पयामि । उग्रं देवं तर्पयामि । भीमं देवं तर्पयामि । महान्तं देवं तर्पयामि । भवस्य देवस्य पत्नीं तर्पयामि । शर्वस्य देवस्य पत्नीं तर्पयामि । ईशानस्य देवस्य पत्नीं तर्पयामि । पशुपतेर्देवस्य पत्नीं तर्पयामि । रुद्रस्य देवस्य पत्नीं तर्पयामि । उग्रस्य देवस्य पत्नीं तर्पयामि । भीमस्य देवस्य पत्नीं तर्पयामि । महतो देवस्य पत्नीं तर्पयामि । भवस्य देवस्य सुतं तर्पयामि । शर्वस्य देवस्य सुतं तर्पयामि । ईशानस्य देवस्य सुतं तर्पयामि । पशुपतेर्देवस्य सुतं तर्पयामि रुद्रस्य देवस्य सुतं तर्पयामि । उग्रस्य देवस्य सुतं तर्पयामि । भीमस्य देवस्य सुतं तर्पयामि । महतो देवस्य सुतं तर्पयामि । रुद्रांश्च तर्पयामि । रुद्रपार्षदांश्च तर्पयामि । रुद्रपार्षदीश्च तर्पयामि । सनत्कुमारं तर्पयामि । स्कन्दं तर्पयामि । इन्द्रं तर्पयामि । षष्ठीं तर्पयामि । विशाखं तर्पयामि । स्कन्दपार्षदांश्च तर्पयामि । स्कन्दपार्षदीश्च तर्पयामि । विघ्नं तर्पयामि । विनायकं तर्पयामि । वीरं तर्पयामि । शूरं तर्पयामि । गणपतिं तर्पयामि । वरदं तर्पयामि । हस्तिमुखं तर्पयामि । विघ्नपार्षदांश्च तर्पयामि । विघ्नपार्षदीश्च तर्पयामि । वैवस्वतं तर्पयामि । यमं तर्पयामि । सृत्युं तर्पयामि । वैवस्वतपार्षदान् तर्पयामि । वैवस्वतपार्षदीस्तर्पयामि । विष्णुं तर्पयामि । श्रियं देवीं तर्पयामि । पुष्टिं तर्पयामि । सरस्वतीं तर्पयामि । विष्णुपार्षदांस्तर्पयामि । विष्णुपार्षदीस्तर्पयामि । विद्यां तर्पयामि । मित्रं तर्पयामि । धन्वन्तरं तर्पयामि । धन्वन्तरपार्षदांस्तर्पयामि । अथ निवीती । ऋषींस्तर्पयामि । परमऋषींस्तर्पयामि । ब्रह्मर्षींस्तर्पयामि । राज-ऋषींस्तर्पयामि । देवऋषींस्तर्पयामि । श्रुतऋषींस्तर्पयामि । तपर्षींस्तर्पयामि । सप्तर्षींस्तर्पयामि । काण्डर्षींस्तर्पयामि । ऋषिकांस्तर्पयामि । ऋषि-पुत्रीस्तर्पयामि । ऋषिपुत्रांस्तर्पयामि । बोधायनं तर्पयामि । आपस्तम्बं तर्पयामि । सूत्रकारं तर्पयामि । सत्याषाढं तर्पयामि । हिरण्यकेशिनं तर्पयामि । व्यासं तर्पयामि । प्रणवं तर्पयामि । व्याहृतीस्तर्पयामि । सावित्रीं तर्पयामि । छन्दांसि तर्पयामि । ऋग्वेदं तर्पयामि । यजुर्वेदं तर्पयामि । सामवेदं तर्पयामि । अथर्ववेदं तर्पयामि । इतिहासपुरा-णांस्तर्पयामि । सर्वदेवजनांस्तर्पयामि । सर्वभूतानि तर्पयामि । अथर्वाणं तर्पयामि । प्राचीनावीती । पितॄन् स्वधा नमस्तर्पयामि । पितामहान् स्वधा नमस्तर्पयामि । प्रपितामहान् स्वधा नमस्तर्पयामि । मातॄः स्वधा नमस्तर्पयामि । पितामहीः स्वधा नमस्तर्पयामि । प्रपितामहीः स्वधा नमस्तर्पयामि । मातामहान् स्वधा नमस्तर्पयामि । मातुः पितामहान् स्वधा नमस्तर्पयामि । मातुः प्रपितामहान् स्वधा नमस्तर्पयामि । मातामहीः स्वधा नमस्तर्पयामि । मातुः पितामहीः स्वधा नमस्तर्पयामि । मातुः प्रपितामहीः स्वधा नमस्तर्पयामि । आचार्यान् स्वधा नमस्तर्पयामि । आचार्यपत्नीः स्वधा नमस्तर्पयामि । गुरून् स्वधा नमस्तर्पयामि । गुरुपत्नीः स्वधा नमस्तर्पयामि । सखीन् स्वधा नमस्तर्पयामि । सखिपत्नीः स्वधा नमस्तर्पयामि । ज्ञातीन् स्वधा नमस्तर्पयामि । ज्ञातपत्नीः स्वधा नमस्तर्पयामि । अमात्यान् स्वधा नमस्तर्पयामि । अमात्यपत्नीः स्वधा नमस्तर्पयामि । सर्वान् स्वधा नमस्तर्पयामि । अनुतीर्थम् अप उत्सिञ्चन्ति ऊर्जं वहन्तीरमृतं घृतं पयः कीलालं परिस्रुतं स्वधा स्थ तर्पयत मे पितॄन् तृप्यत तृप्यत इति ॥ नार्द्रवासा नैकवस्त्रो दैवतानि कर्माण्यनुसंचरेत् । पितृसंयुक्तानि चेत्येकेषा-मेकेषाम् ३


275

aq;t" Sv;?y;yivÉ/' Vy;:y;Sy;m" ) p[;„Ÿ%o v; ¬d›ªmu%o v; g[;m;É¥ã£My ap a;PluTy yDopvITy;c;NtoŒ®Kl¥v;s; d.;R,;' mhdupStIyR p[;ÔËl;n;' teWu p[;„Ÿ% ¬pivXyopSq;n' ÕTv; d²=,oÿr* p;,I sN/;y piv]vNt* ivD;yteŒp;' v; EW aoW/In;' rso yd( d.;R" srsmev b[÷ kroÉt ´;v;pOÉqVyo" siN/mI=m;," sMmILy v; yq; v; yuÿ_m;Tm;n' mNyet tq; yuÿ_oŒ/IyIt Sv;?y;ym( ) ao'pUv;R Vy;úty" ) s;iv]ImNv;h pCzoŒ/RcRx" sv;RÉmit tOtIym( ) aq Sv;?y;ym/IyIt Aco yjU\iW s;m;Nyqv;Ri©rso b[;÷,;in kLp;n( g;q; n;r;x'sIár-ith;spur;,;nIit ) yëcoŒ/Ite pys" kËLy; aSy ipt¿n( Sv/; ¬p=r²Nt y´jU\iW `OtSy kËLy; yTs;m;in m?v" kËLy; ydqv;Ri©rs" somSy kËLy; yd( b[;÷,;in kLp;n( g;q; n;r;x'sIárith;spur;,;nITymOtSy kËLy;" ) s y;vNmNyet t;vd/ITywty; párd/;it nmo b[÷,e nmo aSTvg[ye nm" pOÉqVyw nm aoW/I>yo nmo v;ce nmo v;cSptye nmo ivã,ve bOhte kroÉm ”it ) at è?v| devyD" sveRW;mupidXyte ) y];Tm;ivro/en p[itinyt;n;moW/In;' ko{vcInr;jm;WmmUrkÚlTq-vrkvj| invRp;É, yv;n;' t<@‘l;n;' p[;t" pˆI' d´;t( ) Svy' v;q Åpyet( ) sus'mO·gOhÃ;roplepn" p[itinyt" s;y'p[;t" aNyd;vXyk;n( kÚy;Rt( a¦ye j;tvedse Sv;h; ”Ty¦* tUã,I' iÃtIym( ) ¬duTy' j;tvedsm( ”Ty;idTymupitÏte ) b[÷,e nm ”it b[÷Sqle b²l' hret( ) som;y ”TyudkÚM.e v;yv ”it v;StugOhe gOhpty ”it gOhÃ;ár p[j;pty ”it ggRgOhe ive>yo deve>y" ”it devgOhe x¥o devI" ”TyÉ.[y ”it p[itidx' gOhe>y ”TyNtár=e svRt" pxUn;' ptye nmo deve>y ”it p[;gudICy;' b[÷Sqle v; Sv/; iptO>y ”it d²=,e ind/;it ) anen v; pUvoRÿ_ƒn v;sb²lhr,en v; b²lm( 4

athAtaH svAdhyAyavidhiM vyAkhyAsyAmaH , prAzmukho vA udazmukho vA grAmAnniSkramya apa Aplutya yajxopavItyAcAnto'klinnavAsA darbhANAM mahadupastIrya prAkkUlAnAM teSu prAzmukha upavifyopasthAnaM kqtvA dakSiNottarau pANI sandhAya pavitravantau vijxAyate'pAM vA eSa oSadhInAM raso yad darbhAH sarasameva brahma karoti dyAvApqthivyoH sandhimIkSamANaH sammIlya vA yathA vA yuktamAtmAnaM manyeta tathA yukto'dhIyIta svAdhyAyam , oMpUrvA vyAhqtayaH , sAvitrImanvAha paccho'rdharcafaH sarvAmiti tqtIyam , atha svAdhyAyamadhIyIta qco yajUMMSi sAmAnyatharvAzgiraso brAhmaNAni kalpAn gAthA nArAfaMsIri-tihAsapurANAnIti , yadqco'dhIte payasaH kUlyA asya pitQn svadhA upakSaranti yadyajUMMSi ghqtasya kUlyA yatsAmAni madhvaH kUlyA yadatharvAzgirasaH somasya kUlyA yad brAhmaNAni kalpAn gAthA nArAfaMsIritihAsapurANAnItyamqtasya kUlyAH , sa yAvanmanyeta tAvadadhItyaitayA paridadhAti namo brahmaNe namo astvagraye namaH pqthivyai nama oSadhIbhyo namo vAce namo vAcaspataye namo viSNave bqhate karomi iti , ata UrdhvaM devayajxaH sarveSAmupadifyate , yatrAtmAvirodhena pratiniyatAnAmoSadhInAM kodravacInarAjamASamamUrakulattha-varakavarjaM nirvapANi yavAnAM taNDulAnAM prAtaH patnIM dadyAt , svayaM vAtha frapayet , susaMmqSTagqhadvAropalepanaH pratiniyataH sAyaMprAtaH anyadAvafyakAn kuryAt agnaye jAtavedase svAhA ityagnau tUSNIM dvitIyam , udutyaM jAtavedasam ityAdityamupatiSThate , brahmaNe nama iti brahmasthale baliM haret , somAya ityudakumbhe vAyava iti vAstugqhe gqhapataya iti gqhadvAri prajApataya iti gargagqhe vifvebhyo devebhyaH iti devagqhe fanno devIH ityabhriNyAdikSu tatpuruSebhya iti pratidifaM gqhebhya ityantarikSe sarvataH pafUnAM pataye namo devebhya iti prAgudIcyAM brahmasthale vA svadhA pitqbhya iti dakSiNe nidadhAti , anena vA pUrvoktena vAsabaliharaNena vA balim 4

athAtaH svAdhyAyavidhiM vyAkhyAsyAmaH , prAzmukho vA udazmukho vA grAmAnniSkramya apa Aplutya yajxopavItyAcAnto'klinnavAsA darbhANAM mahadupastIrya prAkkUlAnAM teSu prAzmukha upavifyopasthAnaM kqtvA dakSiNottarau pANI sandhAya pavitravantau vijxAyate'pAM vA eSa oSadhInAM raso yad darbhAH sarasameva brahma karoti dyAvApqthivyoH sandhimIkSamANaH sammIlya vA yathA vA yuktamAtmAnaM manyeta tathA yukto'dhIyIta svAdhyAyam , OpUrvA vyAhqtayaH , sAvitrImanvAha paccho'rdharcafaH sarvAmiti tqtIyam , atha svAdhyAyamadhIyIta qco yajUMMSi sAmAnyatharvAzgiraso brAhmaNAni kalpAn gAthA nArAfaMsIri-tihAsapurANAnIti , yadqco'dhIte payasaH kUlyA asya pitQn svadhA upakSaranti yadyajUMMSi ghqtasya kUlyA yatsAmAni madhvaH kUlyA yadatharvAzgirasaH somasya kUlyA yad brAhmaNAni kalpAn gAthA nArAfaMsIritihAsapurANAnItyamqtasya kUlyAH , sa yAvanmanyeta tAvadadhItyaitayA paridadhAti namo brahmaNe namo astvagraye namaH pqthivyai nama oSadhIbhyo namo vAce namo vAcaspataye namo viSNave bqhate karomi iti , ata UrdhvaM devayajxaH sarveSAmupadifyate , yatrAtmAvirodhena pratiniyatAnAmoSadhInAM kodravacInarAjamASamamUrakulattha-varakavarjaM nirvapANi yavAnAM taNDulAnAM prAtaH patnIM dadyAt , svayaM vAtha frapayet , susaMmqSTagqhadvAropalepanaH pratiniyataH sAyaMprAtaH anyadAvafyakAn kuryAt agnaye jAtavedase svAhA ityagnau tUSNIM dvitIyam , udutyaM jAtavedasam ityAdityamupatiSThate , brahmaNe nama iti brahmasthale baliM haret , somAya ityudakumbhe vAyava iti vAstugqhe gqhapataya iti gqhadvAri prajApataya iti gargagqhe vifvebhyo devebhyaH iti devagqhe fanno devIH ityabhriNyAdikSu tatpuruSebhya iti pratidifaM gqhebhya ityantarikSe sarvataH pafUnAM pataye namo devebhya iti prAgudIcyAM brahmasthale vA svadhA pitqbhya iti dakSiNe nidadhAti , anena vA pUrvoktena vAsabaliharaNena vA balim 4

अथातः स्वाध्यायविधिं व्याख्यास्यामः । प्राङ्मुखो वा उदङ्मुखो वा ग्रामान्निष्क्रम्य अप आप्लुत्य यज्ञोपवीत्याचान्तोऽक्लिन्नवासा दर्भाणां महदुपस्तीर्य प्राक्कूलानां तेषु प्राङ्मुख उपविश्योपस्थानं कृत्वा दक्षिणोत्तरौ पाणी सन्धाय पवित्रवन्तौ विज्ञायतेऽपां वा एष ओषधीनां रसो यद् दर्भाः सरसमेव ब्रह्म करोति द्यावापृथिव्योः सन्धिमीक्षमाणः सम्मील्य वा यथा वा युक्तमात्मानं मन्येत तथा युक्तोऽधीयीत स्वाध्यायम् । ओंपूर्वा व्याहृतयः । सावित्रीमन्वाह पच्छोऽर्धर्चशः सर्वामिति तृतीयम् । अथ स्वाध्यायमधीयीत ऋचो यजूँषि सामान्यथर्वाङ्गिरसो ब्राह्मणानि कल्पान् गाथा नाराशंसीरि-तिहासपुराणानीति । यदृचोऽधीते पयसः कूल्या अस्य पितॄन् स्वधा उपक्षरन्ति यद्यजूँषि घृतस्य कूल्या यत्सामानि मध्वः कूल्या यदथर्वाङ्गिरसः सोमस्य कूल्या यद् ब्राह्मणानि कल्पान् गाथा नाराशंसीरितिहासपुराणानीत्यमृतस्य कूल्याः । स यावन्मन्येत तावदधीत्यैतया परिदधाति नमो ब्रह्मणे नमो अस्त्वग्रये नमः पृथिव्यै नम ओषधीभ्यो नमो वाचे नमो वाचस्पतये नमो विष्णवे बृहते करोमि इति । अत ऊर्ध्वं देवयज्ञः सर्वेषामुपदिश्यते । यत्रात्माविरोधेन प्रतिनियतानामोषधीनां कोद्रवचीनराजमाषममूरकुलत्थ-वरकवर्जं निर्वपाणि यवानां तण्डुलानां प्रातः पत्नीं दद्यात् । स्वयं वाथ श्रपयेत् । सुसंमृष्टगृहद्वारोपलेपनः प्रतिनियतः सायंप्रातः अन्यदावश्यकान् कुर्यात् अग्नये जातवेदसे स्वाहा इत्यग्नौ तूष्णीं द्वितीयम् । उदुत्यं जातवेदसम् इत्यादित्यमुपतिष्ठते । ब्रह्मणे नम इति ब्रह्मस्थले बलिं हरेत् । सोमाय इत्युदकुम्भे वायव इति वास्तुगृहे गृहपतय इति गृहद्वारि प्रजापतय इति गर्गगृहे विश्वेभ्यो देवेभ्यः इति देवगृहे शन्नो देवीः इत्यभ्रिण्यादिक्षु तत्पुरुषेभ्य इति प्रतिदिशं गृहेभ्य इत्यन्तरिक्षे सर्वतः पशूनां पतये नमो देवेभ्य इति प्रागुदीच्यां ब्रह्मस्थले वा स्वधा पितृभ्य इति दक्षिणे निदधाति । अनेन वा पूर्वोक्तेन वासबलिहरणेन वा बलिम् ४

अथातः स्वाध्यायविधिं व्याख्यास्यामः । प्राङ्मुखो वा उदङ्मुखो वा ग्रामान्निष्क्रम्य अप आप्लुत्य यज्ञोपवीत्याचान्तोऽक्लिन्नवासा दर्भाणां महदुपस्तीर्य प्राक्कूलानां तेषु प्राङ्मुख उपविश्योपस्थानं कृत्वा दक्षिणोत्तरौ पाणी सन्धाय पवित्रवन्तौ विज्ञायतेऽपां वा एष ओषधीनां रसो यद् दर्भाः सरसमेव ब्रह्म करोति द्यावापृथिव्योः सन्धिमीक्षमाणः सम्मील्य वा यथा वा युक्तमात्मानं मन्येत तथा युक्तोऽधीयीत स्वाध्यायम् । ॐपूर्वा व्याहृतयः । सावित्रीमन्वाह पच्छोऽर्धर्चशः सर्वामिति तृतीयम् । अथ स्वाध्यायमधीयीत ऋचो यजूँषि सामान्यथर्वाङ्गिरसो ब्राह्मणानि कल्पान् गाथा नाराशंसीरि-तिहासपुराणानीति । यदृचोऽधीते पयसः कूल्या अस्य पितॄन् स्वधा उपक्षरन्ति यद्यजूँषि घृतस्य कूल्या यत्सामानि मध्वः कूल्या यदथर्वाङ्गिरसः सोमस्य कूल्या यद् ब्राह्मणानि कल्पान् गाथा नाराशंसीरितिहासपुराणानीत्यमृतस्य कूल्याः । स यावन्मन्येत तावदधीत्यैतया परिदधाति नमो ब्रह्मणे नमो अस्त्वग्रये नमः पृथिव्यै नम ओषधीभ्यो नमो वाचे नमो वाचस्पतये नमो विष्णवे बृहते करोमि इति । अत ऊर्ध्वं देवयज्ञः सर्वेषामुपदिश्यते । यत्रात्माविरोधेन प्रतिनियतानामोषधीनां कोद्रवचीनराजमाषममूरकुलत्थ-वरकवर्जं निर्वपाणि यवानां तण्डुलानां प्रातः पत्नीं दद्यात् । स्वयं वाथ श्रपयेत् । सुसंमृष्टगृहद्वारोपलेपनः प्रतिनियतः सायंप्रातः अन्यदावश्यकान् कुर्यात् अग्नये जातवेदसे स्वाहा इत्यग्नौ तूष्णीं द्वितीयम् । उदुत्यं जातवेदसम् इत्यादित्यमुपतिष्ठते । ब्रह्मणे नम इति ब्रह्मस्थले बलिं हरेत् । सोमाय इत्युदकुम्भे वायव इति वास्तुगृहे गृहपतय इति गृहद्वारि प्रजापतय इति गर्गगृहे विश्वेभ्यो देवेभ्यः इति देवगृहे शन्नो देवीः इत्यभ्रिण्यादिक्षु तत्पुरुषेभ्य इति प्रतिदिशं गृहेभ्य इत्यन्तरिक्षे सर्वतः पशूनां पतये नमो देवेभ्य इति प्रागुदीच्यां ब्रह्मस्थले वा स्वधा पितृभ्य इति दक्षिणे निदधाति । अनेन वा पूर्वोक्तेन वासबलिहरणेन वा बलिम् ४


297

aq m/upk| Vy;:y;Sy;m" ) cTv;ár p;];É, k;'Sytuy;RÉ, dÉ/ m/u `Ot' kËcR]y' c v;ssI kÚ<@lyuGm' c d.eRWu s;dÉyTv; d.wRripd/;it ) itr"piv]' p[o=,I" s'SÕTyem;in p[o+y piv];NtihRte p;]eŒp a;nIyoTpUy ahR,Iy;q;R¥/;ywvmev p;´mevmev;cmnIykù kùse itr"piv]' dÉ/ m/u `Otm;nIy punr;h;r' i]¨TpUy m/upk;³q;RÉ¥/;y;c;yRxuriptOVym;tul-˜;tk;itÉqr;j>yo d´;t( ) ivv;he vr;y ) aq;Î" kmRÉ, c d´;d( ay' kËcR ”it kËcRm( ) tiSmn( p[;„Ÿ% ¬pivxit r;·^.OdSy;c;y;RsNdI m; Tv´oWm( ”it ) aq;Smw kËc;R>y;' párgOç;hR,Iy' d´;d( ahR,Iymudkm( ”it ) tdÉ.mN]yte a; m; g;ÿejs; vcRs; yxs; s'sOj pys; c ”it ) tdï²lnoŒas'gOç p[;kª seÿ_v; ”TyuKTv; p[;' ivsOjit ) Evmev p;´' d´;t( p;´mudkm( ”it ) tdÉ.mN]yte yxoŒÉs yxo mÉy /eih r;·^mÉs r;·^' mÉy /eih ”it ) ten;Sy p;d;vNy" p[=;Âyit ) avneÿ_u" p;É,' s'mOxit mÉy mho mÉy .goR mÉy yx" ”it ) ¬pSpOXy myI²N{y' vIyRm( ”Ty;Tm;n' p[TyÉ.mOxit ) a;cmnIymudkm( ”it ) ten;c;mit amOtopStr,mÉs ”it ) a;cMy aq;Smw m/upk| d´;d( ay' m/upkœ ”it ) tdÉ.mN]yte s m;vtu s m; p;tu s m; juWt;m( ”it ) v;ssI kÚ<@le c d´;t( ) Sv;m; tnUr;ivx ”Tyht' v;s" pár/;ywvm;s'Gy' kÚ<@le c gOç yDopvIt' ÕTv;p a;cMy m/upk| gOð;it ÅIrSyeih mÉy ÅySv ”it ) td©‘ϼn mh;n;MXy;[cops'gOç;vÉj`[it g[;,em' te b²l' hr;Ém ÅwÏä' m a;É/pTy' gmy ”it ) ap ¬pSpOXy a©‘ÂÇÉ." smud;yuTy;c;mit ip[y-tmo n;m;És devy;dumRç' Tv; ÉÅyw yxse gOð;Ém ”it ) somoŒÉs somp' m; kÚ¨ ”it iÃtIym( ) a¥mSy¥;d' m; kÚ¨ ”it tOtIym( ) pITvoiCz·' in/;y amOt;ip/;nmÉs ”Ty;cmnIyen;cMy ¬pvIt' g;mÉ.mN]yte jih me p;Pm;nmupveÿu’ ”it ) t;muÃ; sOjt kÚ¨teit v; b[Uy;t( ) y´uTsOjit t;mÉ.mN]yte g*/eRnu.RVy; ”it Ã;>y;m( ) tSy;muTsO·;y;' meWmj' v;l.te ) a;r

atha madhuparkaM vyAkhyAsyAmaH , catvAri pAtrANi kAMsyaturyANi dadhi madhu ghqtaM kUrcatrayaM ca vAsasI kuNDalayugmaM ca darbheSu sAdayitvA darbhairapidadhAti , tiraHpavitraM prokSaNIH saMskqtyemAni prokSya pavitrAntarhite pAtre'pa AnIyotpUya arhaNIyArthAnnadhAyaivameva pAdyamevamevAcamanIyakaM kaMse tiraHpavitraM dadhi madhu ghqtamAnIya punarAhAraM trirutpUya madhuparkArthAnnidhAyAcAryafvafurapitqvyamAtula-snAtakAtithirAjabhyo dadyAt , vivAhe varAya , athAdbhyaH karmaNi ca dadyAd ayaM kUrca iti kUrcam , tasmin prAzmukha upavifati rASTrabhqdasyAcAryAsandI mA tvadyoSam iti , athAsmai kUrcAbhyAM parigqhyArhaNIyaM dadyAd arhaNIyamudakam iti , tadabhimantrayate A mA gAttejasA varcasA yafasA saMsqja payasA ca iti , tadaxjalino'asaMgqhya prAk sektavA ityuktvA prAxcaM visqjati , evameva pAdyaM dadyAt pAdyamudakam iti , tadabhimantrayate yafo'si yafo mayi dhehi rASTramasi rASTraM mayi dhehi iti , tenAsya pAdAvanyaH prakSALayati , avanektuH pANiM saMmqfati mayi maho mayi bhargo mayi yafaH iti , upaspqfya mayIndriyaM vIryam ityAtmAnaM pratyabhimqfati , AcamanIyamudakam iti , tenAcAmati amqtopastaraNamasi iti , Acamya athAsmai madhuparkaM dadyAd ayaM madhuparka iti , tadabhimantrayate sa mAvatu sa mA pAtu sa mA juSatAm iti , vAsasI kuNDale ca dadyAt , svAmA tanUrAvifa ityahataM vAsaH paridhAyaivamAsaMgyaM kuNDale ca gqhya yajxopavItaM kqtvApa Acamya madhuparkaM gqhNAti frIrasyehi mayi frayasva iti , tadazguSThena mahAnAmfyrAcopasaMgqhyAvajighrati grANemaM te baliM harAmi fraiSThyaM ma AdhipatyaM gamaya iti , apa upaspqfya azguLIbhiH samudAyutyAcAmati priya-tamo nAmAsi devayAdurmahyaM tvA friyai yafase gqhNAmi iti , somo'si somapaM mA kuru iti dvitIyam , annamasyannAdaM mA kuru iti tqtIyam , pItvocchiSTaM nidhAya amqtApidhAnamasi ityAcamanIyenAcamya upavItaM gAmabhimantrayate jahi me pApmAnamupavettufca iti , tAmudvA sqjata kuruteti vA brUyAt , yadyutsqjati tAmabhimantrayate gaurdhenurbhavyA iti dvAbhyAm , tasyAmutsqSTAyAM meSamajaM vAlabhate , AraNyena vA mAMsena , na tvevAmAMso'rghyaH syAt , afaktau vA

atha madhuparkaM vyAkhyAsyAmaH , catvAri pAtrANi kAMsyaturyANi dadhi madhu ghqtaM kUrcatrayaM ca vAsasI kuNDalayugmaM ca darbheSu sAdayitvA darbhairapidadhAti , tiraHpavitraM prokSaNIH saMskqtyemAni prokSya pavitrAntarhite pAtre'pa AnIyotpUya arhaNIyArthAnnadhAyaivameva pAdyamevamevAcamanIyakaM kaMse tiraHpavitraM dadhi madhu ghqtamAnIya punarAhAraM trirutpUya madhuparkArthAnnidhAyAcAryafvafurapitqvyamAtula-snAtakAtithirAjabhyo dadyAt , vivAhe varAya , athAdbhyaH karmaNi ca dadyAd ayaM kUrca iti kUrcam , tasmin prAzmukha upavifati rASTrabhqdasyAcAryAsandI mA tvadyoSam iti , athAsmai kUrcAbhyAM parigqhyArhaNIyaM dadyAd arhaNIyamudakam iti , tadabhimantrayate A mA gAttejasA varcasA yafasA saMsqja payasA ca iti , tadaxjalino'asaMgqhya prAk sektavA ityuktvA prAxcaM visqjati , evameva pAdyaM dadyAt pAdyamudakam iti , tadabhimantrayate yafo'si yafo mayi dhehi rASTramasi rASTraM mayi dhehi iti , tenAsya pAdAvanyaH prakSA[L]ayati , avanektuH pANiM saMmqfati mayi maho mayi bhargo mayi yafaH iti , upaspqfya mayIndriyaM vIryam ityAtmAnaM pratyabhimqfati , AcamanIyamudakam iti , tenAcAmati amqtopastaraNamasi iti , Acamya athAsmai madhuparkaM dadyAd ayaM madhuparka iti , tadabhimantrayate sa mAvatu sa mA pAtu sa mA juSatAm iti , vAsasI kuNDale ca dadyAt , svAmA tanUrAvifa ityahataM vAsaH paridhAyaivamAsaMgyaM kuNDale ca gqhya yajxopavItaM kqtvApa Acamya madhuparkaM gqhNAti frIrasyehi mayi frayasva iti , tadazguSThena mahAnAmfyrAcopasaMgqhyAvajighrati grANemaM te baliM harAmi fraiSThyaM ma AdhipatyaM gamaya iti , apa upaspqfya azgu[L]IbhiH samudAyutyAcAmati priya-tamo nAmAsi devayAdurmahyaM tvA friyai yafase gqhNAmi iti , somo'si somapaM mA kuru iti dvitIyam , annamasyannAdaM mA kuru iti tqtIyam , pItvocchiSTaM nidhAya amqtApidhAnamasi ityAcamanIyenAcamya upavItaM gAmabhimantrayate jahi me pApmAnamupavettufca iti , tAmudvA sqjata kuruteti vA brUyAt , yadyutsqjati tAmabhimantrayate gaurdhenurbhavyA iti dvAbhyAm , tasyAmutsqSTAyAM meSamajaM vAlabhate , AraNyena vA mAMsena , na tvevAmAMso'rghyaH syAt , afaktau vA

अथ मधुपर्कं व्याख्यास्यामः । चत्वारि पात्राणि कांस्यतुर्याणि दधि मधु घृतं कूर्चत्रयं च वाससी कुण्डलयुग्मं च दर्भेषु सादयित्वा दर्भैरपिदधाति । तिरःपवित्रं प्रोक्षणीः संस्कृत्येमानि प्रोक्ष्य पवित्रान्तर्हिते पात्रेऽप आनीयोत्पूय अर्हणीयार्थान्नधायैवमेव पाद्यमेवमेवाचमनीयकं कंसे तिरःपवित्रं दधि मधु घृतमानीय पुनराहारं त्रिरुत्पूय मधुपर्कार्थान्निधायाचार्यश्वशुरपितृव्यमातुल-स्नातकातिथिराजभ्यो दद्यात् । विवाहे वराय । अथाद्भ्यः कर्मणि च दद्याद् अयं कूर्च इति कूर्चम् । तस्मिन् प्राङ्मुख उपविशति राष्ट्रभृदस्याचार्यासन्दी मा त्वद्योषम् इति । अथास्मै कूर्चाभ्यां परिगृह्यार्हणीयं दद्याद् अर्हणीयमुदकम् इति । तदभिमन्त्रयते आ मा गात्तेजसा वर्चसा यशसा संसृज पयसा च इति । तदञ्जलिनोऽअसंगृह्य प्राक् सेक्तवा इत्युक्त्वा प्राञ्चं विसृजति । एवमेव पाद्यं दद्यात् पाद्यमुदकम् इति । तदभिमन्त्रयते यशोऽसि यशो मयि धेहि राष्ट्रमसि राष्ट्रं मयि धेहि इति । तेनास्य पादावन्यः प्रक्षाळयति । अवनेक्तुः पाणिं संमृशति मयि महो मयि भर्गो मयि यशः इति । उपस्पृश्य मयीन्द्रियं वीर्यम् इत्यात्मानं प्रत्यभिमृशति । आचमनीयमुदकम् इति । तेनाचामति अमृतोपस्तरणमसि इति । आचम्य अथास्मै मधुपर्कं दद्याद् अयं मधुपर्क इति । तदभिमन्त्रयते स मावतु स मा पातु स मा जुषताम् इति । वाससी कुण्डले च दद्यात् । स्वामा तनूराविश इत्यहतं वासः परिधायैवमासंग्यं कुण्डले च गृह्य यज्ञोपवीतं कृत्वाप आचम्य मधुपर्कं गृह्णाति श्रीरस्येहि मयि श्रयस्व इति । तदङ्गुष्ठेन महानाम्श्य्राचोपसंगृह्यावजिघ्रति ग्राणेमं ते बलिं हरामि श्रैष्ठ्यं म आधिपत्यं गमय इति । अप उपस्पृश्य अङ्गुळीभिः समुदायुत्याचामति प्रिय-तमो नामासि देवयादुर्मह्यं त्वा श्रियै यशसे गृह्णामि इति । सोमोऽसि सोमपं मा कुरु इति द्वितीयम् । अन्नमस्यन्नादं मा कुरु इति तृतीयम् । पीत्वोच्छिष्टं निधाय अमृतापिधानमसि इत्याचमनीयेनाचम्य उपवीतं गामभिमन्त्रयते जहि मे पाप्मानमुपवेत्तुश्च इति । तामुद्वा सृजत कुरुतेति वा ब्रूयात् । यद्युत्सृजति तामभिमन्त्रयते गौर्धेनुर्भव्या इति द्वाभ्याम् । तस्यामुत्सृष्टायां मेषमजं वालभते । आरण्येन वा मांसेन । न त्वेवामांसोऽर्घ्यः स्यात् । अशक्तौ वा

अथ मधुपर्कं व्याख्यास्यामः । चत्वारि पात्राणि कांस्यतुर्याणि दधि मधु घृतं कूर्चत्रयं च वाससी कुण्डलयुग्मं च दर्भेषु सादयित्वा दर्भैरपिदधाति । तिरःपवित्रं प्रोक्षणीः संस्कृत्येमानि प्रोक्ष्य पवित्रान्तर्हिते पात्रेऽप आनीयोत्पूय अर्हणीयार्थान्नधायैवमेव पाद्यमेवमेवाचमनीयकं कंसे तिरःपवित्रं दधि मधु घृतमानीय पुनराहारं त्रिरुत्पूय मधुपर्कार्थान्निधायाचार्यश्वशुरपितृव्यमातुल-स्नातकातिथिराजभ्यो दद्यात् । विवाहे वराय । अथाद्भ्यः कर्मणि च दद्याद् अयं कूर्च इति कूर्चम् । तस्मिन् प्राङ्मुख उपविशति राष्ट्रभृदस्याचार्यासन्दी मा त्वद्योषम् इति । अथास्मै कूर्चाभ्यां परिगृह्यार्हणीयं दद्याद् अर्हणीयमुदकम् इति । तदभिमन्त्रयते आ मा गात्तेजसा वर्चसा यशसा संसृज पयसा च इति । तदञ्जलिनोऽअसंगृह्य प्राक् सेक्तवा इत्युक्त्वा प्राञ्चं विसृजति । एवमेव पाद्यं दद्यात् पाद्यमुदकम् इति । तदभिमन्त्रयते यशोऽसि यशो मयि धेहि राष्ट्रमसि राष्ट्रं मयि धेहि इति । तेनास्य पादावन्यः प्रक्षाळयति । अवनेक्तुः पाणिं संमृशति मयि महो मयि भर्गो मयि यशः इति । उपस्पृश्य मयीन्द्रियं वीर्यम् इत्यात्मानं प्रत्यभिमृशति । आचमनीयमुदकम् इति । तेनाचामति अमृतोपस्तरणमसि इति । आचम्य अथास्मै मधुपर्कं दद्याद् अयं मधुपर्क इति । तदभिमन्त्रयते स मावतु स मा पातु स मा जुषताम् इति । वाससी कुण्डले च दद्यात् । स्वामा तनूराविश इत्यहतं वासः परिधायैवमासंग्यं कुण्डले च गृह्य यज्ञोपवीतं कृत्वाप आचम्य मधुपर्कं गृह्णाति श्रीरस्येहि मयि श्रयस्व इति । तदङ्गुष्ठेन महानाम्श्य्राचोपसंगृह्यावजिघ्रति ग्राणेमं ते बलिं हरामि श्रैष्ठ्यं म आधिपत्यं गमय इति । अप उपस्पृश्य अङ्गुळीभिः समुदायुत्याचामति प्रिय-तमो नामासि देवयादुर्मह्यं त्वा श्रियै यशसे गृह्णामि इति । सोमोऽसि सोमपं मा कुरु इति द्वितीयम् । अन्नमस्यन्नादं मा कुरु इति तृतीयम् । पीत्वोच्छिष्टं निधाय अमृतापिधानमसि इत्याचमनीयेनाचम्य उपवीतं गामभिमन्त्रयते जहि मे पाप्मानमुपवेत्तुश्च इति । तामुद्वा सृजत कुरुतेति वा ब्रूयात् । यद्युत्सृजति तामभिमन्त्रयते गौर्धेनुर्भव्या इति द्वाभ्याम् । तस्यामुत्सृष्टायां मेषमजं वालभते । आरण्येन वा मांसेन । न त्वेवामांसोऽर्घ्यः स्यात् । अशक्तौ वा


312

p[itÏ;Py;/omu%o v;Gyt" p,Rmy' v; k;'Symy' v; p;]' sVyen hSten s'SpO‚; ˜ehlv,Vyïn;´¥en;Jyen;kËro d;tVy" ) tto .oÿ_VyÉmTy;ó" ) ¬dKy;idÉ.nR d²xRtm¥m( ) dxRnm;]e a; mStk;d; údy;Ã; d²=,' p;É,muõret( ) a;Jyen;É.`;ryit ) aqodkƒn p[d²=,' páriWit ) At' Tv; sTyen páriW;Ém ”it s;ym( ) sTy' TvÿeRn páriW;Ém ”it p[;t" ) p;É,' p[=;Ày;¥sUÿ_ƒn;¥mÉ.mOxit ahmiSm p[qmj; AtSy ”it dxceRn sUÿ_ƒn ) aq ap a;c;myit amOtopStr,mÉs ”it ) aq p[;,;ütIjuRhoit p[;,e iniv·oŒmOt' juhoÉm ²xvo m; ivx;p[d;h;y p[;,;y Sv;h; ”it p[;,;y ) ap;ne iniv·oŒmOt' juhoÉm ²xvo m; ivx;p[d;h;y ap;n;y Sv;h; ”Typ;n;y ) Vy;ne iniv·oŒmOt' juhoÉm ²xvo m; ivx;-p[d;h;y Vy;n;y Sv;h; ”it Vy;n;y ) ¬d;ne iniv·oŒmOt' juhoÉm ²xvo m; ivx;p[d;h;y ¬d;n;y Sv;h; ”Tyud;n;y ) sm;ne iniv·oŒmOt' juhoÉm ²xvo m; ivx;p[d;h;y sm;n;y Sv;h; ”it sm;n;y ) p[;,;y Sv;h; ap;n;y Sv;h; Vy;n;y Sv;h; ¬d;n;y Sv;h; sm;n;y Sv;h; ”it v; ) Et; a;ütIóRTv; yq;k;m' .uÛ¹ mUlfl;idVyïn;in n dNten %;det( p;doõÈt;in sv;RÉ, ˜eh{Vy;É, Vyïn;in ) pun" pun" p;nen;iSt doW" ) dÝ; hivÉmRÅen i]vOt;¥en yq;kmR üTv;q;p a;cMy amOt;ip/;nmÉs ”Ty;c;Nt" punr;cMy p[;,;n;' g[iNqrÉs s m; iv§s ”it n;É.dex-mÉ.mOxit ) Ev' .ojne .ojne kÚvRn( ahor;]opv;sflmXnute ) yid xynÉmCz¹¥odkªiCzr; n v'xvxo n Ã;r;y p;d;>y;' n pvR,e noTsveWu n .És c n g[h;ytn.Ut;ytn;GNy;ytneWu n n¦o n;xuÉc" n sN?yyonR ivxInR%$(v;y;' n Xmx;n;ytnmh;vO=Cz;y;su n;Nyt( p[m;dmStIit mNyte ) p[;kªiCzr; d²=,²xr; v; s'ivxeidit 7

pratiSThApyAdhomukho vAgyataH parNamayaM vA kAMsyamayaM vA pAtraM savyena hastena saMspqSTvA snehalavaNavyaxjanAdyannenAjyenAkUro dAtavyaH , tato bhoktavyamityAhuH , udakyAdibhirna darfitamannam , darfanamAtre A mastakAdA hqdayAdvA dakSiNaM pANimuddharet , AjyenAbhighArayati , athodakena pradakSiNaM pariSixcati , qtaM tvA satyena pariSixcAmi iti sAyam , satyaM tvarttena pariSixcAmi iti prAtaH , pANiM prakSALyAnnasUktenAnnamabhimqfati ahamasmi prathamajA qtasya iti dafarcena sUktena , atha apa AcAmayati amqtopastaraNamasi iti , atha prANAhutIrjuhoti prANe niviSTo'mqtaM juhomi fivo mA vifApradAhAya prANAya svAhA iti prANAya , apAne niviSTo'mqtaM juhomi fivo mA vifApradAhAya apAnAya svAhA ityapAnAya , vyAne niviSTo'mqtaM juhomi fivo mA vifA-pradAhAya vyAnAya svAhA iti vyAnAya , udAne niviSTo'mqtaM juhomi fivo mA vifApradAhAya udAnAya svAhA ityudAnAya , samAne niviSTo'mqtaM juhomi fivo mA vifApradAhAya samAnAya svAhA iti samAnAya , prANAya svAhA apAnAya svAhA vyAnAya svAhA udAnAya svAhA samAnAya svAhA iti vA , etA AhutIrhutvA yathAkAmaM bhuzkte mUlaphalAdivyaxjanAni na dantena khAdet pAdoddhqtAni sarvANi snehadravyANi vyaxjanAni , punaH punaH pAnenAsti doSaH , dadhnA havirmifrena trivqtAnnena yathAkarma hutvAthApa Acamya amqtApidhAnamasi ityAcAntaH punarAcamya prANAnAM granthirasi sa mA visrasa iti nAbhidefa-mabhimqfati , evaM bhojane bhojane kurvan ahorAtropavAsaphalamafnute , yadi fayanamicchennodakcchirA na vaMfavafo na dvArAya pAdAbhyAM na parvaNe notsaveSu na bhasi ca na grahAyatanabhUtAyatanAgnyAyataneSu na nagno nAfuciH na sandhyayorna vifIrnakhaTvAyAM na fmafAnAyatanamahAvqkSacchAyAsu nAnyat pramAdamastIti manyate , prAkcchirA dakSiNafirA vA saMvifediti 7

pratiSThApyAdhomukho vAgyataH parNamayaM vA kAMsyamayaM vA pAtraM savyena hastena saMspqSTvA snehalavaNavyaxjanAdyannenAjyenAkUro dAtavyaH , tato bhoktavyamityAhuH , udakyAdibhirna darfitamannam , darfanamAtre A mastakAdA hqdayAdvA dakSiNaM pANimuddharet , AjyenAbhighArayati , athodakena pradakSiNaM pariSixcati , qtaM tvA satyena pariSixcAmi iti sAyam , satyaM tvarttena pariSixcAmi iti prAtaH , pANiM prakSA[L]yAnnasUktenAnnamabhimqfati ahamasmi prathamajA qtasya iti dafarcena sUktena , atha apa AcAmayati amqtopastaraNamasi iti , atha prANAhutIrjuhoti prANe niviSTo'mqtaM juhomi fivo mA vifApradAhAya prANAya svAhA iti prANAya , apAne niviSTo'mqtaM juhomi fivo mA vifApradAhAya apAnAya svAhA ityapAnAya , vyAne niviSTo'mqtaM juhomi fivo mA vifA-pradAhAya vyAnAya svAhA iti vyAnAya , udAne niviSTo'mqtaM juhomi fivo mA vifApradAhAya udAnAya svAhA ityudAnAya , samAne niviSTo'mqtaM juhomi fivo mA vifApradAhAya samAnAya svAhA iti samAnAya , prANAya svAhA apAnAya svAhA vyAnAya svAhA udAnAya svAhA samAnAya svAhA iti vA , etA AhutIrhutvA yathAkAmaM bhuzkte mUlaphalAdivyaxjanAni na dantena khAdet pAdoddhqtAni sarvANi snehadravyANi vyaxjanAni , punaH punaH pAnenAsti doSaH , dadhnA havirmifrena trivqtAnnena yathAkarma hutvAthApa Acamya amqtApidhAnamasi ityAcAntaH punarAcamya prANAnAM granthirasi sa mA visrasa iti nAbhidefa-mabhimqfati , evaM bhojane bhojane kurvan ahorAtropavAsaphalamafnute , yadi fayanamicchennodakcchirA na vaMfavafo na dvArAya pAdAbhyAM na parvaNe notsaveSu na bhasi ca na grahAyatanabhUtAyatanAgnyAyataneSu na nagno nAfuciH na sandhyayorna vifIrnakhaTvAyAM na fmafAnAyatanamahAvqkSacchAyAsu nAnyat pramAdamastIti manyate , prAkcchirA dakSiNafirA vA saMvifediti 7

प्रतिष्ठाप्याधोमुखो वाग्यतः पर्णमयं वा कांस्यमयं वा पात्रं सव्येन हस्तेन संस्पृष्ट्वा स्नेहलवणव्यञ्जनाद्यन्नेनाज्येनाकूरो दातव्यः । ततो भोक्तव्यमित्याहुः । उदक्यादिभिर्न दर्शितमन्नम् । दर्शनमात्रे आ मस्तकादा हृदयाद्वा दक्षिणं पाणिमुद्धरेत् । आज्येनाभिघारयति । अथोदकेन प्रदक्षिणं परिषिञ्चति । ऋतं त्वा सत्येन परिषिञ्चामि इति सायम् । सत्यं त्वर्त्तेन परिषिञ्चामि इति प्रातः । पाणिं प्रक्षाळ्यान्नसूक्तेनान्नमभिमृशति अहमस्मि प्रथमजा ऋतस्य इति दशर्चेन सूक्तेन । अथ अप आचामयति अमृतोपस्तरणमसि इति । अथ प्राणाहुतीर्जुहोति प्राणे निविष्टोऽमृतं जुहोमि शिवो मा विशाप्रदाहाय प्राणाय स्वाहा इति प्राणाय । अपाने निविष्टोऽमृतं जुहोमि शिवो मा विशाप्रदाहाय अपानाय स्वाहा इत्यपानाय । व्याने निविष्टोऽमृतं जुहोमि शिवो मा विशा-प्रदाहाय व्यानाय स्वाहा इति व्यानाय । उदाने निविष्टोऽमृतं जुहोमि शिवो मा विशाप्रदाहाय उदानाय स्वाहा इत्युदानाय । समाने निविष्टोऽमृतं जुहोमि शिवो मा विशाप्रदाहाय समानाय स्वाहा इति समानाय । प्राणाय स्वाहा अपानाय स्वाहा व्यानाय स्वाहा उदानाय स्वाहा समानाय स्वाहा इति वा । एता आहुतीर्हुत्वा यथाकामं भुङ्क्ते मूलफलादिव्यञ्जनानि न दन्तेन खादेत् पादोद्धृतानि सर्वाणि स्नेहद्रव्याणि व्यञ्जनानि । पुनः पुनः पानेनास्ति दोषः । दध्ना हविर्मिश्रेन त्रिवृतान्नेन यथाकर्म हुत्वाथाप आचम्य अमृतापिधानमसि इत्याचान्तः पुनराचम्य प्राणानां ग्रन्थिरसि स मा विस्रस इति नाभिदेश-मभिमृशति । एवं भोजने भोजने कुर्वन् अहोरात्रोपवासफलमश्नुते । यदि शयनमिच्छेन्नोदक्च्छिरा न वंशवशो न द्वाराय पादाभ्यां न पर्वणे नोत्सवेषु न भसि च न ग्रहायतनभूतायतनाग्न्यायतनेषु न नग्नो नाशुचिः न सन्ध्ययोर्न विशीर्नखट्वायां न श्मशानायतनमहावृक्षच्छायासु नान्यत् प्रमादमस्तीति मन्यते । प्राक्च्छिरा दक्षिणशिरा वा संविशेदिति ७

प्रतिष्ठाप्याधोमुखो वाग्यतः पर्णमयं वा कांस्यमयं वा पात्रं सव्येन हस्तेन संस्पृष्ट्वा स्नेहलवणव्यञ्जनाद्यन्नेनाज्येनाकूरो दातव्यः । ततो भोक्तव्यमित्याहुः । उदक्यादिभिर्न दर्शितमन्नम् । दर्शनमात्रे आ मस्तकादा हृदयाद्वा दक्षिणं पाणिमुद्धरेत् । आज्येनाभिघारयति । अथोदकेन प्रदक्षिणं परिषिञ्चति । ऋतं त्वा सत्येन परिषिञ्चामि इति सायम् । सत्यं त्वर्त्तेन परिषिञ्चामि इति प्रातः । पाणिं प्रक्षाळ्यान्नसूक्तेनान्नमभिमृशति अहमस्मि प्रथमजा ऋतस्य इति दशर्चेन सूक्तेन । अथ अप आचामयति अमृतोपस्तरणमसि इति । अथ प्राणाहुतीर्जुहोति प्राणे निविष्टोऽमृतं जुहोमि शिवो मा विशाप्रदाहाय प्राणाय स्वाहा इति प्राणाय । अपाने निविष्टोऽमृतं जुहोमि शिवो मा विशाप्रदाहाय अपानाय स्वाहा इत्यपानाय । व्याने निविष्टोऽमृतं जुहोमि शिवो मा विशा-प्रदाहाय व्यानाय स्वाहा इति व्यानाय । उदाने निविष्टोऽमृतं जुहोमि शिवो मा विशाप्रदाहाय उदानाय स्वाहा इत्युदानाय । समाने निविष्टोऽमृतं जुहोमि शिवो मा विशाप्रदाहाय समानाय स्वाहा इति समानाय । प्राणाय स्वाहा अपानाय स्वाहा व्यानाय स्वाहा उदानाय स्वाहा समानाय स्वाहा इति वा । एता आहुतीर्हुत्वा यथाकामं भुङ्क्ते मूलफलादिव्यञ्जनानि न दन्तेन खादेत् पादोद्धृतानि सर्वाणि स्नेहद्रव्याणि व्यञ्जनानि । पुनः पुनः पानेनास्ति दोषः । दध्ना हविर्मिश्रेन त्रिवृतान्नेन यथाकर्म हुत्वाथाप आचम्य अमृतापिधानमसि इत्याचान्तः पुनराचम्य प्राणानां ग्रन्थिरसि स मा विस्रस इति नाभिदेश-मभिमृशति । एवं भोजने भोजने कुर्वन् अहोरात्रोपवासफलमश्नुते । यदि शयनमिच्छेन्नोदक्च्छिरा न वंशवशो न द्वाराय पादाभ्यां न पर्वणे नोत्सवेषु न भसि च न ग्रहायतनभूतायतनाग्न्यायतनेषु न नग्नो नाशुचिः न सन्ध्ययोर्न विशीर्नखट्वायां न श्मशानायतनमहावृक्षच्छायासु नान्यत् प्रमादमस्तीति मन्यते । प्राक्च्छिरा दक्षिणशिरा वा संविशेदिति ७


313

aq;pr;ð¼ t;m[my' v; mOySy ]In( p[;,;y;m;n( /;rÉyTv; n=];-,;mudy;t( pUv| p[,ven Vy;útIÉ." sh s;iv]I' sh§ÕTv a;vtRyet( xtÕTvo v; dx;vr' v; ) aq devImuÃ;syet( ¬ÿme ²x%re ”it ) aqo-Tq;y v;¨,I' idxmupitÏte y²°²õ te ivxo yq; ”it itsOÉ." ”m' me v¨, Åu/I hvm( ”it Ã;>y;m( ) d²=,' b;ümnupy;RvOTy d²=,;' idxmupitÏte ym;y /mRr;j;y mOTyve c;Ntk;y c ) vwvSvt;y k;l;y svR.Ut=y;y c ) a*duMbr;y dÝ;y nIl;y prmeiÏne ) vOkodr;y Éc];y Éc]gu¢;y vw nm" ) ”it ) Evmev ¬ÿr;' idxmupitÏte At\ sTy' pr' b[÷ pu¨W' Õã,ip©lm( ) è?vRret' ivåp;=' ivåp;y vw nm" ) ”it ) Evmev py;RvOTy p[Ty„Ÿ%" iSqTv; ydPsu te srSvit goãveWu yNm/u ) ten me v;ÉjnIvit mu%m›ªiG/ srSvit ”it mu%mÉ.mOxit ) ipx©.Oi·m'.O,' ipx;cÉmN{ s'vO,u ) sv| r=o inbhRy ”it SkN/mÉ.mOxit ) ]IÉ, p[d²=,;in ÕTv;É.v;dn' kroit ) Ev' p[;t"sN?y;mup;Sy;poxnk;le sUyR’ m;mNyu’ ”Tyeten;nuv;kƒn;É.mN}y p[;Xn;it ) p[;„Ÿ%iStÏn( s;iv]I' jpet( ) p[;cI' idxmupitÏte Ém]Sy cWR,I/Ot ”it itsOÉ." ) p[Ésõ' ˜;n' ÕTv; m?y;öe sN?y;mup;Sy a;p" punNtu pOÉqvIm( ”Typo-ŒXn;it ) aqodkm;d;y a; sTyen ”TyÉ.mN}yo?v| p[²=Py;idTy-mupitÏte ¬Ãy' tmsSpár ¬duTy' Éc]m( ”it itsOÉ." t°=udeRviht' y ¬dg;t( ”it Ã;>y;' c ) idxopSq;nmev ) ˜;nivÉ/yuÿ_ƒn v; s²NtÏte sN?yop;sn" s²NtÏte ”it 8

athAparAhNe tAmramayaM vA mqNmayaM vA kamaNDalumAdAya grAmAt prAcImudicIM vA difamupaniSkramya tIrthe gatvodakaM gqhItvA fucau defe faucArthe mqdaM parigqhya nasiktaM napurISaM noSaraM navalmIkaM nafarkarAmifraM nafADvalamifraM karNasthabrahmamUtraH pavitramasi iti tqNairavakIrya teSu mUtrapurISaM visqjati , na cityAM na nadyAM na fADvalopava-nadivyacchAyAsu na pathi na bhasmani na kSetramadhye kqSNe na gomaye na fmafA-namahAvqkSavalmIkacchAyAsu , divAsandhyayorudazmukhaH rAtrau ced dakSiNAmukhaH , fifnaM gqhItvotthAya yathA gandhalepakSayakaraM tathAtandritaH faucaM kuryAt , ekayA ca kamaNDalumupaspqfya prakSALya pANipAdau cAcamya oMkAraM manasA dhyAtvA fucirbhavet , athAstaMgate'rke adbhirmArjayate dadhikrAviSNo'kAripam iti , athApo'fnAti agnifca mA manyufca ityetenAnuvAkena , apa Aca-myAdbhirmArjayate Apo hi SThA mayobhuva iti tisqbhiH , tUSNIM pradakSiNamudakena pravartayet , athAxjalinodakamAdAyotthAyAdityAbhimukhastiSTan praNavena vyA-hqtIbhiH saha gAyatryAbhimantrya trirUrdhvaM prakSipet , tataH pradakSiNaM kuryAt , athopavifyAdbhistarpayate dhAtAraM tarpayAmi , aryamNaM tarpayAmi , mitraM tarpayAmi , varuNaM tarpayAmi , aMfumantaM tarpayAmi , bhagaM tarpayAmi , indraM tarpayAmi , vivasvantaM tarpayAmi , pUSaNaM tarpayAmi , parjanyaM tarpayAmi , tvaSTAraM tarpayAmi , viSNuM tarpayAmi iti , athodakasamIpe darbhairavakIryopavifya pavitrapANiH pratyazmukha upavifya gAyatrIM manasAvAhayet , AyAtu varadA devyakSaraM brahmasammitam , gAyatrI chandasAM mAtedaM brahma juSasva naH , ojo'si saho'si balamasi bhrAjo'si devAnAM dhAma nAmAsi vifvamasi vifvAyuH sarvamasi sarvAyuH abhibhUroM gAyatrImAvAhayAmi , sAvitrImAvAhayAmi , sarasvatImAvAhayAmi , ityAvAhya oM bhUH oM bhuvaH oM suvaH oM mahaH oM janaH oM tapaH oM satyaM oM tatsaviturvareNyaM bhargo devasya dhImahi dhiyo yo naH pracodayAt ityetamanuvAkaM trirabhyasya trIn prANAyAmAn dhArayitvA nakSatrA-NAmudayAt pUrvaM praNavena vyAhqtIbhiH saha sAvitrIM sahasrakqtva Avartayet fatakqtvo vA dafAvaraM vA , atha devImudvAsayet uttame fikhare iti , atho-tthAya vAruNIM difamupatiSThate yacciddhi te vifo yathA iti tisqbhiH imaM me varuNa frudhI havam iti dvAbhyAm , dakSiNaM bAhumanuparyAvqtya dakSiNAM difamupatiSThate yamAya dharmarAjAya mqtyave cAntakAya ca , vaivasvatAya kAlAya sarvabhUtakSayAya ca , audumbarAya dadhnAya nIlAya parameSThine , vqkodarAya citrAya citraguptAya vai namaH , iti , evameva uttarAM difamupatiSThate qtaMM satyaM paraM brahma puruSaM kqSNapizgalam , UrdhvaretaM virUpAkSaM vifvarUpAya vai namaH , iti , evameva paryAvqtya pratyazmukhaH sthitvA yadapsu te sarasvati goSvafveSu yanmadhu , tena me vAjinIvati mukhamazgdhi sarasvati iti mukhamabhimqfati , pifazgabhqSTimaMbhqNaM pifAcamindra saMvqNu , sarvaM rakSo nibarhaya iti skandhamabhimqfati , trINi pradakSiNAni kqtvAbhivAdanaM karoti , evaM prAtaHsandhyAmupAsyApofanakAle sUryafca mAmanyufca ityetenAnuvAkenAbhimantrya prAfnAti , prAzmukhastiSThan sAvitrIM japet , prAcIM difamupatiSThate mitrasya carSaNIdhqta iti tisqbhiH , prasiddhaM snAnaM kqtvA madhyAhne sandhyAmupAsya ApaH punantu pqthivIm ityapo-'fnAti , athodakamAdAya A satyena ityabhimantryordhvaM prakSipyAditya-mupatiSThate udvayaM tamasaspari udutyaM citram iti tisqbhiH taccakSurdevahitaM ya udagAt iti dvAbhyAM ca , difopasthAnameva , snAnavidhiyuktena vA santiSThate sandhyopAsanaH santiSThate iti 8

athAparAhNe tAmramayaM vA mqNmayaM vA kamaNDalumAdAya grAmAt prAcImudicIM vA difamupaniSkramya tIrthe gatvodakaM gqhItvA fucau defe faucArthe mqdaM parigqhya nasiktaM napurISaM noSaraM navalmIkaM nafarkarAmifraM nafADvalamifraM karNasthabrahmamUtraH pavitramasi iti tqNairavakIrya teSu mUtrapurISaM visqjati , na cityAM na nadyAM na fADvalopava-nadivyacchAyAsu na pathi na bhasmani na kSetramadhye kqSNe na gomaye na fmafA-namahAvqkSavalmIkacchAyAsu , divAsandhyayorudazmukhaH rAtrau ced dakSiNAmukhaH , fifnaM gqhItvotthAya yathA gandhalepakSayakaraM tathAtandritaH faucaM kuryAt , ekayA ca kamaNDalumupaspqfya prakSA[L]ya pANipAdau cAcamya OkAraM manasA dhyAtvA fucirbhavet , athAstaMgate'rke adbhirmArjayate dadhikrAviSNo'kAripam iti , athApo'fnAti agnifca mA manyufca ityetenAnuvAkena , apa Aca-myAdbhirmArjayate Apo hi SThA mayobhuva iti tisqbhiH , tUSNIM pradakSiNamudakena pravartayet , athAxjalinodakamAdAyotthAyAdityAbhimukhastiSTan praNavena vyA-hqtIbhiH saha gAyatryAbhimantrya trirUrdhvaM prakSipet , tataH pradakSiNaM kuryAt , athopavifyAdbhistarpayate dhAtAraM tarpayAmi , aryamNaM tarpayAmi , mitraM tarpayAmi , varuNaM tarpayAmi , aMfumantaM tarpayAmi , bhagaM tarpayAmi , indraM tarpayAmi , vivasvantaM tarpayAmi , pUSaNaM tarpayAmi , parjanyaM tarpayAmi , tvaSTAraM tarpayAmi , viSNuM tarpayAmi iti , athodakasamIpe darbhairavakIryopavifya pavitrapANiH pratyazmukha upavifya gAyatrIM manasAvAhayet , AyAtu varadA devyakSaraM brahmasammitam , gAyatrI chandasAM mAtedaM brahma juSasva naH , ojo'si saho'si balamasi bhrAjo'si devAnAM dhAma nAmAsi vifvamasi vifvAyuH sarvamasi sarvAyuH abhibhUrO gAyatrImAvAhayAmi , sAvitrImAvAhayAmi , sarasvatImAvAhayAmi , ityAvAhya O bhUH O bhuvaH O suvaH O mahaH O janaH O tapaH O satyaM O tatsaviturvareNyaM bhargo devasya dhImahi dhiyo yo naH pracodayAt ityetamanuvAkaM trirabhyasya trIn prANAyAmAn dhArayitvA nakSatrA-NAmudayAt pUrvaM praNavena vyAhqtIbhiH saha sAvitrIM sahasrakqtva Avartayet fatakqtvo vA dafAvaraM vA , atha devImudvAsayet uttame fikhare iti , atho-tthAya vAruNIM difamupatiSThate yacciddhi te vifo yathA iti tisqbhiH imaM me varuNa frudhI havam iti dvAbhyAm , dakSiNaM bAhumanuparyAvqtya dakSiNAM difamupatiSThate yamAya dharmarAjAya mqtyave cAntakAya ca , vaivasvatAya kAlAya sarvabhUtakSayAya ca , audumbarAya dadhnAya nIlAya parameSThine , vqkodarAya citrAya citraguptAya vai namaH , iti , evameva uttarAM difamupatiSThate qtaMM satyaM paraM brahma puruSaM kqSNapizgalam , UrdhvaretaM virUpAkSaM vifvarUpAya vai namaH , iti , evameva paryAvqtya pratyazmukhaH sthitvA yadapsu te sarasvati goSvafveSu yanmadhu , tena me vAjinIvati mukhamazgdhi sarasvati iti mukhamabhimqfati , pifazgabhqSTimaMbhqNaM pifAcamindra saMvqNu , sarvaM rakSo nibarhaya iti skandhamabhimqfati , trINi pradakSiNAni kqtvAbhivAdanaM karoti , evaM prAtaHsandhyAmupAsyApofanakAle sUryafca mAmanyufca ityetenAnuvAkenAbhimantrya prAfnAti , prAzmukhastiSThan sAvitrIM japet , prAcIM difamupatiSThate mitrasya carSaNIdhqta iti tisqbhiH , prasiddhaM snAnaM kqtvA madhyAhne sandhyAmupAsya ApaH punantu pqthivIm ityapo-'fnAti , athodakamAdAya A satyena ityabhimantryordhvaM prakSipyAditya-mupatiSThate udvayaM tamasaspari udutyaM citram iti tisqbhiH taccakSurdevahitaM ya udagAt iti dvAbhyAM ca , difopasthAnameva , snAnavidhiyuktena vA santiSThate sandhyopAsanaH santiSThate iti 8

अथापराह्णे ताम्रमयं वा मृण्मयं वा कमण्डलुमादाय ग्रामात् प्राचीमुदिचीं वा दिशमुपनिष्क्रम्य तीर्थे गत्वोदकं गृहीत्वा शुचौ देशे शौचार्थे मृदं परिगृह्य नसिक्तं नपुरीषं नोषरं नवल्मीकं नशर्करामिश्रं नशाड्वलमिश्रं कर्णस्थब्रह्ममूत्रः पवित्रमसि इति तृणैरवकीर्य तेषु मूत्रपुरीषं विसृजति । न चित्यां न नद्यां न शाड्वलोपव-नदिव्यच्छायासु न पथि न भस्मनि न क्षेत्रमध्ये कृष्णे न गोमये न श्मशा-नमहावृक्षवल्मीकच्छायासु । दिवासन्ध्ययोरुदङ्मुखः रात्रौ चेद् दक्षिणामुखः । शिश्नं गृहीत्वोत्थाय यथा गन्धलेपक्षयकरं तथातन्द्रितः शौचं कुर्यात् । एकया च कमण्डलुमुपस्पृश्य प्रक्षाळ्य पाणिपादौ चाचम्य ओंकारं मनसा ध्यात्वा शुचिर्भवेत् । अथास्तंगतेऽर्के अद्भिर्मार्जयते दधिक्राविष्णोऽकारिपम् इति । अथापोऽश्नाति अग्निश्च मा मन्युश्च इत्येतेनानुवाकेन । अप आच-म्याद्भिर्मार्जयते आपो हि ष्ठा मयोभुव इति तिसृभिः । तूष्णीं प्रदक्षिणमुदकेन प्रवर्तयेत् । अथाञ्जलिनोदकमादायोत्थायादित्याभिमुखस्तिष्टन् प्रणवेन व्या-हृतीभिः सह गायत्र्याभिमन्त्र्य त्रिरूर्ध्वं प्रक्षिपेत् । ततः प्रदक्षिणं कुर्यात् । अथोपविश्याद्भिस्तर्पयते धातारं तर्पयामि । अर्यम्णं तर्पयामि । मित्रं तर्पयामि । वरुणं तर्पयामि । अंशुमन्तं तर्पयामि । भगं तर्पयामि । इन्द्रं तर्पयामि । विवस्वन्तं तर्पयामि । पूषणं तर्पयामि । पर्जन्यं तर्पयामि । त्वष्टारं तर्पयामि । विष्णुं तर्पयामि इति । अथोदकसमीपे दर्भैरवकीर्योपविश्य पवित्रपाणिः प्रत्यङ्मुख उपविश्य गायत्रीं मनसावाहयेत् । आयातु वरदा देव्यक्षरं ब्रह्मसम्मितम् । गायत्री छन्दसां मातेदं ब्रह्म जुषस्व नः । ओजोऽसि सहोऽसि बलमसि भ्राजोऽसि देवानां धाम नामासि विश्वमसि विश्वायुः सर्वमसि सर्वायुः अभिभूरों गायत्रीमावाहयामि । सावित्रीमावाहयामि । सरस्वतीमावाहयामि । इत्यावाह्य ओं भूः ओं भुवः ओं सुवः ओं महः ओं जनः ओं तपः ओं सत्यं ओं तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् इत्येतमनुवाकं त्रिरभ्यस्य त्रीन् प्राणायामान् धारयित्वा नक्षत्रा-णामुदयात् पूर्वं प्रणवेन व्याहृतीभिः सह सावित्रीं सहस्रकृत्व आवर्तयेत् शतकृत्वो वा दशावरं वा । अथ देवीमुद्वासयेत् उत्तमे शिखरे इति । अथो-त्थाय वारुणीं दिशमुपतिष्ठते यच्चिद्धि ते विशो यथा इति तिसृभिः इमं मे वरुण श्रुधी हवम् इति द्वाभ्याम् । दक्षिणं बाहुमनुपर्यावृत्य दक्षिणां दिशमुपतिष्ठते यमाय धर्मराजाय मृत्यवे चान्तकाय च । वैवस्वताय कालाय सर्वभूतक्षयाय च । औदुम्बराय दध्नाय नीलाय परमेष्ठिने । वृकोदराय चित्राय चित्रगुप्ताय वै नमः । इति । एवमेव उत्तरां दिशमुपतिष्ठते ऋतँ सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलम् । ऊर्ध्वरेतं विरूपाक्षं विश्वरूपाय वै नमः । इति । एवमेव पर्यावृत्य प्रत्यङ्मुखः स्थित्वा यदप्सु ते सरस्वति गोष्वश्वेषु यन्मधु । तेन मे वाजिनीवति मुखमङ्ग्धि सरस्वति इति मुखमभिमृशति । पिशङ्गभृष्टिमंभृणं पिशाचमिन्द्र संवृणु । सर्वं रक्षो निबर्हय इति स्कन्धमभिमृशति । त्रीणि प्रदक्षिणानि कृत्वाभिवादनं करोति । एवं प्रातःसन्ध्यामुपास्यापोशनकाले सूर्यश्च मामन्युश्च इत्येतेनानुवाकेनाभिमन्त्र्य प्राश्नाति । प्राङ्मुखस्तिष्ठन् सावित्रीं जपेत् । प्राचीं दिशमुपतिष्ठते मित्रस्य चर्षणीधृत इति तिसृभिः । प्रसिद्धं स्नानं कृत्वा मध्याह्ने सन्ध्यामुपास्य आपः पुनन्तु पृथिवीम् इत्यपो-ऽश्नाति । अथोदकमादाय आ सत्येन इत्यभिमन्त्र्योर्ध्वं प्रक्षिप्यादित्य-मुपतिष्ठते उद्वयं तमसस्परि उदुत्यं चित्रम् इति तिसृभिः तच्चक्षुर्देवहितं य उदगात् इति द्वाभ्यां च । दिशोपस्थानमेव । स्नानविधियुक्तेन वा सन्तिष्ठते सन्ध्योपासनः सन्तिष्ठते इति ८

अथापराह्णे ताम्रमयं वा मृण्मयं वा कमण्डलुमादाय ग्रामात् प्राचीमुदिचीं वा दिशमुपनिष्क्रम्य तीर्थे गत्वोदकं गृहीत्वा शुचौ देशे शौचार्थे मृदं परिगृह्य नसिक्तं नपुरीषं नोषरं नवल्मीकं नशर्करामिश्रं नशाड्वलमिश्रं कर्णस्थब्रह्ममूत्रः पवित्रमसि इति तृणैरवकीर्य तेषु मूत्रपुरीषं विसृजति । न चित्यां न नद्यां न शाड्वलोपव-नदिव्यच्छायासु न पथि न भस्मनि न क्षेत्रमध्ये कृष्णे न गोमये न श्मशा-नमहावृक्षवल्मीकच्छायासु । दिवासन्ध्ययोरुदङ्मुखः रात्रौ चेद् दक्षिणामुखः । शिश्नं गृहीत्वोत्थाय यथा गन्धलेपक्षयकरं तथातन्द्रितः शौचं कुर्यात् । एकया च कमण्डलुमुपस्पृश्य प्रक्षाळ्य पाणिपादौ चाचम्य ॐकारं मनसा ध्यात्वा शुचिर्भवेत् । अथास्तंगतेऽर्के अद्भिर्मार्जयते दधिक्राविष्णोऽकारिपम् इति । अथापोऽश्नाति अग्निश्च मा मन्युश्च इत्येतेनानुवाकेन । अप आच-म्याद्भिर्मार्जयते आपो हि ष्ठा मयोभुव इति तिसृभिः । तूष्णीं प्रदक्षिणमुदकेन प्रवर्तयेत् । अथाञ्जलिनोदकमादायोत्थायादित्याभिमुखस्तिष्टन् प्रणवेन व्या-हृतीभिः सह गायत्र्याभिमन्त्र्य त्रिरूर्ध्वं प्रक्षिपेत् । ततः प्रदक्षिणं कुर्यात् । अथोपविश्याद्भिस्तर्पयते धातारं तर्पयामि । अर्यम्णं तर्पयामि । मित्रं तर्पयामि । वरुणं तर्पयामि । अंशुमन्तं तर्पयामि । भगं तर्पयामि । इन्द्रं तर्पयामि । विवस्वन्तं तर्पयामि । पूषणं तर्पयामि । पर्जन्यं तर्पयामि । त्वष्टारं तर्पयामि । विष्णुं तर्पयामि इति । अथोदकसमीपे दर्भैरवकीर्योपविश्य पवित्रपाणिः प्रत्यङ्मुख उपविश्य गायत्रीं मनसावाहयेत् । आयातु वरदा देव्यक्षरं ब्रह्मसम्मितम् । गायत्री छन्दसां मातेदं ब्रह्म जुषस्व नः । ओजोऽसि सहोऽसि बलमसि भ्राजोऽसि देवानां धाम नामासि विश्वमसि विश्वायुः सर्वमसि सर्वायुः अभिभूरॐ गायत्रीमावाहयामि । सावित्रीमावाहयामि । सरस्वतीमावाहयामि । इत्यावाह्य ॐ भूः ॐ भुवः ॐ सुवः ॐ महः ॐ जनः ॐ तपः ॐ सत्यं ॐ तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् इत्येतमनुवाकं त्रिरभ्यस्य त्रीन् प्राणायामान् धारयित्वा नक्षत्रा-णामुदयात् पूर्वं प्रणवेन व्याहृतीभिः सह सावित्रीं सहस्रकृत्व आवर्तयेत् शतकृत्वो वा दशावरं वा । अथ देवीमुद्वासयेत् उत्तमे शिखरे इति । अथो-त्थाय वारुणीं दिशमुपतिष्ठते यच्चिद्धि ते विशो यथा इति तिसृभिः इमं मे वरुण श्रुधी हवम् इति द्वाभ्याम् । दक्षिणं बाहुमनुपर्यावृत्य दक्षिणां दिशमुपतिष्ठते यमाय धर्मराजाय मृत्यवे चान्तकाय च । वैवस्वताय कालाय सर्वभूतक्षयाय च । औदुम्बराय दध्नाय नीलाय परमेष्ठिने । वृकोदराय चित्राय चित्रगुप्ताय वै नमः । इति । एवमेव उत्तरां दिशमुपतिष्ठते ऋतँ सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलम् । ऊर्ध्वरेतं विरूपाक्षं विश्वरूपाय वै नमः । इति । एवमेव पर्यावृत्य प्रत्यङ्मुखः स्थित्वा यदप्सु ते सरस्वति गोष्वश्वेषु यन्मधु । तेन मे वाजिनीवति मुखमङ्ग्धि सरस्वति इति मुखमभिमृशति । पिशङ्गभृष्टिमंभृणं पिशाचमिन्द्र संवृणु । सर्वं रक्षो निबर्हय इति स्कन्धमभिमृशति । त्रीणि प्रदक्षिणानि कृत्वाभिवादनं करोति । एवं प्रातःसन्ध्यामुपास्यापोशनकाले सूर्यश्च मामन्युश्च इत्येतेनानुवाकेनाभिमन्त्र्य प्राश्नाति । प्राङ्मुखस्तिष्ठन् सावित्रीं जपेत् । प्राचीं दिशमुपतिष्ठते मित्रस्य चर्षणीधृत इति तिसृभिः । प्रसिद्धं स्नानं कृत्वा मध्याह्ने सन्ध्यामुपास्य आपः पुनन्तु पृथिवीम् इत्यपो-ऽश्नाति । अथोदकमादाय आ सत्येन इत्यभिमन्त्र्योर्ध्वं प्रक्षिप्यादित्य-मुपतिष्ठते उद्वयं तमसस्परि उदुत्यं चित्रम् इति तिसृभिः तच्चक्षुर्देवहितं य उदगात् इति द्वाभ्यां च । दिशोपस्थानमेव । स्नानविधियुक्तेन वा सन्तिष्ठते सन्ध्योपासनः सन्तिष्ठते इति ८


314

aq;ta;cmnivÉ/'Vy;:y;Sy;m" aqh-Stp;d*p[=;Ày aɦ" p[j;pit" aq;t"Sv;?y;yivÉ/' vwdev'üTv; aq-

athAtaAcamanavidhiMvyAkhyAsyAmaH athaha-stapAdauprakSALya agniH prajApatiH athAtaHsvAdhyAyavidhiM vaifvadevaMhutvA atha-

athAtaAcamanavidhiMvyAkhyAsyAmaH athaha-stapAdauprakSA[L]ya agniH prajApatiH athAtaHsvAdhyAyavidhiM vaifvadevaMhutvA atha-

अथातआचमनविधिंव्याख्यास्यामः अथह-स्तपादौप्रक्षाळ्य अग्निः प्रजापतिः अथातःस्वाध्यायविधिं वैश्वदेवंहुत्वा अथ-

अथातआचमनविधिंव्याख्यास्यामः अथह-स्तपादौप्रक्षाळ्य अग्निः प्रजापतिः अथातःस्वाध्यायविधिं वैश्वदेवंहुत्वा अथ-


331

y" p;É,g[h;idrɦStm*p;sn ”Ty;c=te ) tiSmn( gOð;i, km;RÉ, i£yNte ) tSy*p;snen;ɦhoi]Tv' yq; p;vR,en cå,;' dxRpU,Rm;sy;ÉjTvm( ) tSm;É¥Tyo /;yoRŒnugto mNQy" Åoi]y;g;r;Ã;-h;yR" ) ¬pv;s’;nugte .;y;Ry;" pTyuv;R ) Et;’;ütIjuRüy;t( Ém];y Sv;h; v¨,;y Sv;h; som;y Sv;h; sUy;Ry Sv;h; a¦ye Sv;h; a¦ye tpSvte jnÃte p;vkvte Sv;h; a¦ye xucye Sv;h; a¦ye Jyoitãmte Sv;h; a¦ye v[tptye Sv;h; ”it Vy;útIÉ.ivRút;É." smSt;É.’ ) aq yid Ãäh' }yh' v; s;y'p[;tivRiCz¥o .vit a¦ye tNtumte juüy;t( ) yid Sq;lIp;kSy;itp;tn' .vit a¦ye pÉqÕte a¦ye vw;nr;y v; juüy;t( ) aSy;ip Vy;:y;t;v;g[y,ip<@iptOyD* ) Ã;dx;h;in iviCz¥" punr;/ey" p[its':y;y v; hom;n( juüy;t( ) punr;/;n' v+y;m" ) párÉÅte ¬õTy;vo+y Ésktopo¢ ¬duMbrx;%;É." Pl=x;%;É." p;l;xx;-%;É.v;R p[Cz;´ y;ÉDk;t( k;Ï;dɦ' mÉqTv; Åoi]y;g;r;Ã;úTy ste ÕTv; p[JvlÉyTv; x;%;m( apoç ao' .U.uRv"Svro' p[itÏ ”it NyuPyopsm;d/;it ) Vy;úitpyRNt' ÕTv; it§StNtumtIjuRhoit tNtu' tNvn( ¬Š‘?ySv;¦e ]yâS]\xÿNtv" ”it ) aq ct§oŒ>y;vtRnIjuRhoit a¦eŒ>y;vitRn( a¦e ai©r" punåj;R sh rYy; ”it ) Et;' p[;j;pTy;' mnSvtI' s;¢ptI' c üTv; ù ÉmNd;ütI juhoit yNm a;Tmno ÉmNd;.Ut( punrɦ’=urd;t( ”it ) p[;yɒÿIy;' juhoit ay;’;¦ernÉ.xStI’ sTy-ÉmTvmy; aÉs ) ays; mns; `OtoŒys; hVymUihWe ay;no /eih .eWj' Sv;h; ”it ) dxhot;r' mns;nu&Ty sgOh' üTv; ”m' me v¨, tæv; y;Ém Tv¥o a¦e s Tv¥o a¦e Tvm¦e ay;És p[j;pte ydSy kmR,oŒTyrIárcm( ”it c ) a]wkƒ jy;>y;t;n;n( r;·^.Ot ”Tyupju×it ) yq; purSt;d( b[;÷,;n¥en párivãy puy;mv/;y párStIyR ySy;' sm;å!t;m;d/;it ) Vy;:y;to homkLp" ) 2

yaH pANigrahAdiragnistamaupAsana ityAcakSate , tasmin gqhNANi karmANi kriyante , tasyaupAsanenAgnihotritvaM yathA pArvaNena carUNAM darfapUrNamAsayAjitvam , tasmAnnityo dhAryo'nugato manthyaH frotriyAgArAdvA-hAryaH , upavAsafcAnugate bhAryAyAH patyurvA , etAfcAhutIrjuhuyAt mitrAya svAhA varuNAya svAhA somAya svAhA sUryAya svAhA agnaye svAhA agnaye tapasvate janadvate pAvakavate svAhA agnaye fucaye svAhA agnaye jyotiSmate svAhA agnaye vratapataye svAhA iti vyAhqtIbhirvihqtAbhiH samastAbhifca , atha yadi dvyahaM tryahaM vA sAyaMprAtarvicchinno bhavati agnaye tantumate juhuyAt , yadi sthAlIpAkasyAtipAtanaM bhavati agnaye pathikqte agnaye vaifvAnarAya vA juhuyAt , asyApi vyAkhyAtAvAgrayaNapiNDapitqyajxau , dvAdafAhAni vicchinnaH punarAdheyaH pratisaMkhyAya vA homAn juhuyAt , punarAdhAnaM vakSyAmaH , parifrite uddhatyAvokSya sikatopopta udumbarafAkhAbhiH plakSafAkhAbhiH pAlAfafA-khAbhirvA pracchAdya yAjxikAt kASThAdagniM mathitvA frotriyAgArAdvAhqtya sate kqtvA prajvalayitvA fAkhAm apohya oM bhUrbhuvaHsvaroM pratiSTha iti nyupyopasamAdadhAti , vyAhqtiparyantaM kqtvA tisrastantumatIrjuhoti tantuM tanvan udbudhyasvAgne trayastriMMfattantavaH iti , atha catasro'bhyAvartanIrjuhoti agne'bhyAvartin agne azgiraH punarUrjA saha rayyA iti , etAM prAjApatyAM manasvatIM sAptapatIM ca hutvA dve mindAhutI juhoti yanma Atmano mindAbhUt punaragnifcakSuradAt iti , prAyafcittIyAM juhoti ayAfcAgneranabhifastIfca satya-mitvamayA asi , ayasA manasA ghqto'yasA havyamUhiSe ayAno dhehi bheSajaM svAhA iti , dafahotAraM manasAnudrutya sagqhaM hutvA imaM me varuNa tattvA yAmi tvanno agne sa tvanno agne tvamagne ayAsi prajApate yadasya karmaNo'tyarIricam iti ca , atraike jayAbhyAtAnAn rASTrabhqta ityupajuhvati , yathA purastAd brAhmaNAnannena pariviSya puNyAhaM svastyayanamqddhimiti vAcayitvA prasiddha AgneyaH sthAlIpAkaH , atra gurave varaM dadAti vAsasI dhenumanaDvAhaM vA , yadi pravased oM bhUrbhuvaHsvaH iti upasthAya pravaset , yadi prayAyAd vyAkhyAtamAtmanyaraNyoH samAropaNamupAvarohaNaM ca , samidhi vA samAropanamupAvarohaNaM ca , samidhi vA samAropayedaraNIkalpena , yatra vAsastasmin frotriyAgArAdagnimAhqtya AjuhvAnaH udbudhyasva iti dvAbhyAmavadhAya paristIrya yasyAM samArUDhatAmAdadhAti , vyAkhyAto homakalpaH , 2

yaH pANigrahAdiragnistamaupAsana ityAcakSate , tasmin gqhNANi karmANi kriyante , tasyaupAsanenAgnihotritvaM yathA pArvaNena carUNAM darfapUrNamAsayAjitvam , tasmAnnityo dhAryo'nugato manthyaH frotriyAgArAdvA-hAryaH , upavAsafcAnugate bhAryAyAH patyurvA , etAfcAhutIrjuhuyAt mitrAya svAhA varuNAya svAhA somAya svAhA sUryAya svAhA agnaye svAhA agnaye tapasvate janadvate pAvakavate svAhA agnaye fucaye svAhA agnaye jyotiSmate svAhA agnaye vratapataye svAhA iti vyAhqtIbhirvihqtAbhiH samastAbhifca , atha yadi dvyahaM tryahaM vA sAyaMprAtarvicchinno bhavati agnaye tantumate juhuyAt , yadi sthAlIpAkasyAtipAtanaM bhavati agnaye pathikqte agnaye vaifvAnarAya vA juhuyAt , asyApi vyAkhyAtAvAgrayaNapiNDapitqyajxau , dvAdafAhAni vicchinnaH punarAdheyaH pratisaMkhyAya vA homAn juhuyAt , punarAdhAnaM vakSyAmaH , parifrite uddhatyAvokSya sikatopopta udumbarafAkhAbhiH plakSafAkhAbhiH pAlAfafA-khAbhirvA pracchAdya yAjxikAt kASThAdagniM mathitvA frotriyAgArAdvAhqtya sate kqtvA prajvalayitvA fAkhAm apohya O bhUrbhuvaHsvarO pratiSTha iti nyupyopasamAdadhAti , vyAhqtiparyantaM kqtvA tisrastantumatIrjuhoti tantuM tanvan udbudhyasvAgne trayastriMMfattantavaH iti , atha catasro'bhyAvartanIrjuhoti agne'bhyAvartin agne azgiraH punarUrjA saha rayyA iti , etAM prAjApatyAM manasvatIM sAptapatIM ca hutvA dve mindAhutI juhoti yanma Atmano mindAbhUt punaragnifcakSuradAt iti , prAyafcittIyAM juhoti ayAfcAgneranabhifastIfca satya-mitvamayA asi , ayasA manasA ghqto'yasA havyamUhiSe ayAno dhehi bheSajaM svAhA iti , dafahotAraM manasAnudrutya sagqhaM hutvA imaM me varuNa tattvA yAmi tvanno agne sa tvanno agne tvamagne ayAsi prajApate yadasya karmaNo'tyarIricam iti ca , atraike jayAbhyAtAnAn rASTrabhqta ityupajuhvati , yathA purastAd brAhmaNAnannena pariviSya puNyAhaM svastyayanamqddhimiti vAcayitvA prasiddha AgneyaH sthAlIpAkaH , atra gurave varaM dadAti vAsasI dhenumanaDvAhaM vA , yadi pravased O bhUrbhuvaHsvaH iti upasthAya pravaset , yadi prayAyAd vyAkhyAtamAtmanyaraNyoH samAropaNamupAvarohaNaM ca , samidhi vA samAropanamupAvarohaNaM ca , samidhi vA samAropayedaraNIkalpena , yatra vAsastasmin frotriyAgArAdagnimAhqtya AjuhvAnaH udbudhyasva iti dvAbhyAmavadhAya paristIrya yasyAM samArUDhatAmAdadhAti , vyAkhyAto homakalpaH , 2

यः पाणिग्रहादिरग्निस्तमौपासन इत्याचक्षते । तस्मिन् गृह्णाणि कर्माणि क्रियन्ते । तस्यौपासनेनाग्निहोत्रित्वं यथा पार्वणेन चरूणां दर्शपूर्णमासयाजित्वम् । तस्मान्नित्यो धार्योऽनुगतो मन्थ्यः श्रोत्रियागाराद्वा-हार्यः । उपवासश्चानुगते भार्यायाः पत्युर्वा । एताश्चाहुतीर्जुहुयात् मित्राय स्वाहा वरुणाय स्वाहा सोमाय स्वाहा सूर्याय स्वाहा अग्नये स्वाहा अग्नये तपस्वते जनद्वते पावकवते स्वाहा अग्नये शुचये स्वाहा अग्नये ज्योतिष्मते स्वाहा अग्नये व्रतपतये स्वाहा इति व्याहृतीभिर्विहृताभिः समस्ताभिश्च । अथ यदि द्व्यहं त्र्यहं वा सायंप्रातर्विच्छिन्नो भवति अग्नये तन्तुमते जुहुयात् । यदि स्थालीपाकस्यातिपातनं भवति अग्नये पथिकृते अग्नये वैश्वानराय वा जुहुयात् । अस्यापि व्याख्यातावाग्रयणपिण्डपितृयज्ञौ । द्वादशाहानि विच्छिन्नः पुनराधेयः प्रतिसंख्याय वा होमान् जुहुयात् । पुनराधानं वक्ष्यामः । परिश्रिते उद्धत्यावोक्ष्य सिकतोपोप्त उदुम्बरशाखाभिः प्लक्षशाखाभिः पालाशशा-खाभिर्वा प्रच्छाद्य याज्ञिकात् काष्ठादग्निं मथित्वा श्रोत्रियागाराद्वाहृत्य सते कृत्वा प्रज्वलयित्वा शाखाम् अपोह्य ओं भूर्भुवःस्वरों प्रतिष्ठ इति न्युप्योपसमादधाति । व्याहृतिपर्यन्तं कृत्वा तिस्रस्तन्तुमतीर्जुहोति तन्तुं तन्वन् उद्बुध्यस्वाग्ने त्रयस्त्रिँशत्तन्तवः इति । अथ चतस्रोऽभ्यावर्तनीर्जुहोति अग्नेऽभ्यावर्तिन् अग्ने अङ्गिरः पुनरूर्जा सह रय्या इति । एतां प्राजापत्यां मनस्वतीं साप्तपतीं च हुत्वा द्वे मिन्दाहुती जुहोति यन्म आत्मनो मिन्दाभूत् पुनरग्निश्चक्षुरदात् इति । प्रायश्चित्तीयां जुहोति अयाश्चाग्नेरनभिशस्तीश्च सत्य-मित्वमया असि । अयसा मनसा घृतोऽयसा हव्यमूहिषे अयानो धेहि भेषजं स्वाहा इति । दशहोतारं मनसानुद्रुत्य सगृहं हुत्वा इमं मे वरुण तत्त्वा यामि त्वन्नो अग्ने स त्वन्नो अग्ने त्वमग्ने अयासि प्रजापते यदस्य कर्मणोऽत्यरीरिचम् इति च । अत्रैके जयाभ्यातानान् राष्ट्रभृत इत्युपजुह्वति । यथा पुरस्ताद् ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्त्ययनमृद्धिमिति वाचयित्वा प्रसिद्ध आग्नेयः स्थालीपाकः । अत्र गुरवे वरं ददाति वाससी धेनुमनड्वाहं वा । यदि प्रवसेद् ओं भूर्भुवःस्वः इति उपस्थाय प्रवसेत् । यदि प्रयायाद् व्याख्यातमात्मन्यरण्योः समारोपणमुपावरोहणं च । समिधि वा समारोपनमुपावरोहणं च । समिधि वा समारोपयेदरणीकल्पेन । यत्र वासस्तस्मिन् श्रोत्रियागारादग्निमाहृत्य आजुह्वानः उद्बुध्यस्व इति द्वाभ्यामवधाय परिस्तीर्य यस्यां समारूढतामादधाति । व्याख्यातो होमकल्पः । २

यः पाणिग्रहादिरग्निस्तमौपासन इत्याचक्षते । तस्मिन् गृह्णाणि कर्माणि क्रियन्ते । तस्यौपासनेनाग्निहोत्रित्वं यथा पार्वणेन चरूणां दर्शपूर्णमासयाजित्वम् । तस्मान्नित्यो धार्योऽनुगतो मन्थ्यः श्रोत्रियागाराद्वा-हार्यः । उपवासश्चानुगते भार्यायाः पत्युर्वा । एताश्चाहुतीर्जुहुयात् मित्राय स्वाहा वरुणाय स्वाहा सोमाय स्वाहा सूर्याय स्वाहा अग्नये स्वाहा अग्नये तपस्वते जनद्वते पावकवते स्वाहा अग्नये शुचये स्वाहा अग्नये ज्योतिष्मते स्वाहा अग्नये व्रतपतये स्वाहा इति व्याहृतीभिर्विहृताभिः समस्ताभिश्च । अथ यदि द्व्यहं त्र्यहं वा सायंप्रातर्विच्छिन्नो भवति अग्नये तन्तुमते जुहुयात् । यदि स्थालीपाकस्यातिपातनं भवति अग्नये पथिकृते अग्नये वैश्वानराय वा जुहुयात् । अस्यापि व्याख्यातावाग्रयणपिण्डपितृयज्ञौ । द्वादशाहानि विच्छिन्नः पुनराधेयः प्रतिसंख्याय वा होमान् जुहुयात् । पुनराधानं वक्ष्यामः । परिश्रिते उद्धत्यावोक्ष्य सिकतोपोप्त उदुम्बरशाखाभिः प्लक्षशाखाभिः पालाशशा-खाभिर्वा प्रच्छाद्य याज्ञिकात् काष्ठादग्निं मथित्वा श्रोत्रियागाराद्वाहृत्य सते कृत्वा प्रज्वलयित्वा शाखाम् अपोह्य ॐ भूर्भुवःस्वरॐ प्रतिष्ठ इति न्युप्योपसमादधाति । व्याहृतिपर्यन्तं कृत्वा तिस्रस्तन्तुमतीर्जुहोति तन्तुं तन्वन् उद्बुध्यस्वाग्ने त्रयस्त्रिँशत्तन्तवः इति । अथ चतस्रोऽभ्यावर्तनीर्जुहोति अग्नेऽभ्यावर्तिन् अग्ने अङ्गिरः पुनरूर्जा सह रय्या इति । एतां प्राजापत्यां मनस्वतीं साप्तपतीं च हुत्वा द्वे मिन्दाहुती जुहोति यन्म आत्मनो मिन्दाभूत् पुनरग्निश्चक्षुरदात् इति । प्रायश्चित्तीयां जुहोति अयाश्चाग्नेरनभिशस्तीश्च सत्य-मित्वमया असि । अयसा मनसा घृतोऽयसा हव्यमूहिषे अयानो धेहि भेषजं स्वाहा इति । दशहोतारं मनसानुद्रुत्य सगृहं हुत्वा इमं मे वरुण तत्त्वा यामि त्वन्नो अग्ने स त्वन्नो अग्ने त्वमग्ने अयासि प्रजापते यदस्य कर्मणोऽत्यरीरिचम् इति च । अत्रैके जयाभ्यातानान् राष्ट्रभृत इत्युपजुह्वति । यथा पुरस्ताद् ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्त्ययनमृद्धिमिति वाचयित्वा प्रसिद्ध आग्नेयः स्थालीपाकः । अत्र गुरवे वरं ददाति वाससी धेनुमनड्वाहं वा । यदि प्रवसेद् ॐ भूर्भुवःस्वः इति उपस्थाय प्रवसेत् । यदि प्रयायाद् व्याख्यातमात्मन्यरण्योः समारोपणमुपावरोहणं च । समिधि वा समारोपनमुपावरोहणं च । समिधि वा समारोपयेदरणीकल्पेन । यत्र वासस्तस्मिन् श्रोत्रियागारादग्निमाहृत्य आजुह्वानः उद्बुध्यस्व इति द्वाभ्यामवधाय परिस्तीर्य यस्यां समारूढतामादधाति । व्याख्यातो होमकल्पः । २


333

aq gOçp[;yɒæ;;in juhoit anugteŒ¦* k;l;it£me homyo" dxRpU,Rm;syo’ a;g[y,mÕTv; nv;¥p[;xneŒÕtsImNt;y;' p[sUt;y;' .;y;Ry;' S]IWu goWu c ymÂjnne pr;gmne rjSvl;gmne idv;mwqune kÚm;rSy;j;ts'Sk;re mN]ivpy;Rse kmRivpy;Rse b[÷c;ár,o v[tivpy;Rse me%l;Cz¹dne d<@É.¥e yDopvItSy;/;r,e sN?y;lope aɦk;yRlope ¬dkÚM.lope ”Tyetw’;Nyw’ kLpë·mɦmupsm;/;y s'párStIyR `Ot' ctugORhIt' gOhITv; p;ih no a¦ Ense Sv;h; ”it ) purSt;°opár·;° mh;Vy;útIÉ.óRTv; Etdev;Sy p[;yɒÿmiviCz¥kr,' sNtt' .vtIit ) ¬pnyn;ɦivRv;h;ɦ" sUtk;ɦ" Xmx;n;ɦr; cturh;d; dx;h;d; syn;duÃ;t" Sy;t( apht; asur; r=;\És ipx;c; ye =y²Nt pOÉqvImnu ) aNy]eto gCzNtu y]wW;' gt' mn" ”Ty²ºrvo+y ²=p[' .Smsm;rop,m( ) ay' te yoinA³iTvy ”it Åoi]y;g;r;dɦm;úTy a;ju×;n" ¬Š‘?ySv ”it Ã;>y;mv/;y párStIyR páriWCy p[;yɒÿ' juhoit ay;’;¦e" phot;r' b[;÷, Ekhot;r' mnSvtIÉmNd;ütIVy;útIÉ." ) aq;ipv; cturh"s´Sk;l' b[÷cy| iviCzniÿ s;rSvten homen mnSvtIÉmNd;ütImh;Vy;útIn;' sp[,v' juüy;t( 4

atha gqhyaprAyafcittAni juhoti anugate'gnau kAlAtikrame homayoH darfapUrNamAsayofca AgrayaNamakqtvA navAnnaprAfane'kqtasImantAyAM prasUtAyAM bhAryAyAM strISu goSu ca yamaLajanane parAgamane rajasvalAgamane divAmaithune kumArasyAjAtasaMskAre mantraviparyAse karmaviparyAse brahmacAriNo vrataviparyAse mekhalAcchedane daNDabhinne yajxopavItasyAdhAraNe sandhyAlope agnikAryalope udakumbhalope ityetaifcAnyaifca kalpadqSTamagnimupasamAdhAya saMparistIrya ghqtaM caturgqhItaM gqhItvA pAhi no agna enase svAhA iti , purastAccopariSTAcca mahAvyAhqtIbhirhutvA etadevAsya prAyafcittamavicchinnakaraNaM santataM bhavatIti , upanayanAgnirvivAhAgniH sUtakAgniH fmafAnAgnirA caturahAdA dafAhAdA saxcayanAdudvAtaH syAt apahatA asurA rakSAMMsi pifAcA ye kSayanti pqthivImanu , anyatreto gacchantu yatraiSAM gataM manaH ityadbhiravokSya kSipraM bhasmasamAropaNam , ayaM te yonirqtviya iti frotriyAgArAdagnimAhqtya AjuhvAnaH udbudhyasva iti dvAbhyAmavadhAya paristIrya pariSicya prAyafcittaM juhoti ayAfcAgneH paxcahotAraM brAhmaNa ekahotAraM manasvatImindAhutIvyAhqtIbhiH , athApivA caturahaHsadyaskAlaM brahmacaryaM vicchinatti sArasvatena homena manasvatImindAhutImahAvyAhqtInAM sapraNavaM juhuyAt 4

atha gqhyaprAyafcittAni juhoti anugate'gnau kAlAtikrame homayoH darfapUrNamAsayofca AgrayaNamakqtvA navAnnaprAfane'kqtasImantAyAM prasUtAyAM bhAryAyAM strISu goSu ca yama[L]ajanane parAgamane rajasvalAgamane divAmaithune kumArasyAjAtasaMskAre mantraviparyAse karmaviparyAse brahmacAriNo vrataviparyAse mekhalAcchedane daNDabhinne yajxopavItasyAdhAraNe sandhyAlope agnikAryalope udakumbhalope ityetaifcAnyaifca kalpadqSTamagnimupasamAdhAya saMparistIrya ghqtaM caturgqhItaM gqhItvA pAhi no agna enase svAhA iti , purastAccopariSTAcca mahAvyAhqtIbhirhutvA etadevAsya prAyafcittamavicchinnakaraNaM santataM bhavatIti , upanayanAgnirvivAhAgniH sUtakAgniH fmafAnAgnirA caturahAdA dafAhAdA saxcayanAdudvAtaH syAt apahatA asurA rakSAMMsi pifAcA ye kSayanti pqthivImanu , anyatreto gacchantu yatraiSAM gataM manaH ityadbhiravokSya kSipraM bhasmasamAropaNam , ayaM te yonirqtviya iti frotriyAgArAdagnimAhqtya AjuhvAnaH udbudhyasva iti dvAbhyAmavadhAya paristIrya pariSicya prAyafcittaM juhoti ayAfcAgneH paxcahotAraM brAhmaNa ekahotAraM manasvatImindAhutIvyAhqtIbhiH , athApivA caturahaHsadyaskAlaM brahmacaryaM vicchinatti sArasvatena homena manasvatImindAhutImahAvyAhqtInAM sapraNavaM juhuyAt 4

अथ गृह्यप्रायश्चित्तानि जुहोति अनुगतेऽग्नौ कालातिक्रमे होमयोः दर्शपूर्णमासयोश्च आग्रयणमकृत्वा नवान्नप्राशनेऽकृतसीमन्तायां प्रसूतायां भार्यायां स्त्रीषु गोषु च यमळजनने परागमने रजस्वलागमने दिवामैथुने कुमारस्याजातसंस्कारे मन्त्रविपर्यासे कर्मविपर्यासे ब्रह्मचारिणो व्रतविपर्यासे मेखलाच्छेदने दण्डभिन्ने यज्ञोपवीतस्याधारणे सन्ध्यालोपे अग्निकार्यलोपे उदकुम्भलोपे इत्येतैश्चान्यैश्च कल्पदृष्टमग्निमुपसमाधाय संपरिस्तीर्य घृतं चतुर्गृहीतं गृहीत्वा पाहि नो अग्न एनसे स्वाहा इति । पुरस्ताच्चोपरिष्टाच्च महाव्याहृतीभिर्हुत्वा एतदेवास्य प्रायश्चित्तमविच्छिन्नकरणं सन्ततं भवतीति । उपनयनाग्निर्विवाहाग्निः सूतकाग्निः श्मशानाग्निरा चतुरहादा दशाहादा सञ्चयनादुद्वातः स्यात् अपहता असुरा रक्षाँसि पिशाचा ये क्षयन्ति पृथिवीमनु । अन्यत्रेतो गच्छन्तु यत्रैषां गतं मनः इत्यद्भिरवोक्ष्य क्षिप्रं भस्मसमारोपणम् । अयं ते योनिरृत्विय इति श्रोत्रियागारादग्निमाहृत्य आजुह्वानः उद्बुध्यस्व इति द्वाभ्यामवधाय परिस्तीर्य परिषिच्य प्रायश्चित्तं जुहोति अयाश्चाग्नेः पञ्चहोतारं ब्राह्मण एकहोतारं मनस्वतीमिन्दाहुतीव्याहृतीभिः । अथापिवा चतुरहःसद्यस्कालं ब्रह्मचर्यं विच्छिनत्ति सारस्वतेन होमेन मनस्वतीमिन्दाहुतीमहाव्याहृतीनां सप्रणवं जुहुयात् ४

अथ गृह्यप्रायश्चित्तानि जुहोति अनुगतेऽग्नौ कालातिक्रमे होमयोः दर्शपूर्णमासयोश्च आग्रयणमकृत्वा नवान्नप्राशनेऽकृतसीमन्तायां प्रसूतायां भार्यायां स्त्रीषु गोषु च यमळजनने परागमने रजस्वलागमने दिवामैथुने कुमारस्याजातसंस्कारे मन्त्रविपर्यासे कर्मविपर्यासे ब्रह्मचारिणो व्रतविपर्यासे मेखलाच्छेदने दण्डभिन्ने यज्ञोपवीतस्याधारणे सन्ध्यालोपे अग्निकार्यलोपे उदकुम्भलोपे इत्येतैश्चान्यैश्च कल्पदृष्टमग्निमुपसमाधाय संपरिस्तीर्य घृतं चतुर्गृहीतं गृहीत्वा पाहि नो अग्न एनसे स्वाहा इति । पुरस्ताच्चोपरिष्टाच्च महाव्याहृतीभिर्हुत्वा एतदेवास्य प्रायश्चित्तमविच्छिन्नकरणं सन्ततं भवतीति । उपनयनाग्निर्विवाहाग्निः सूतकाग्निः श्मशानाग्निरा चतुरहादा दशाहादा सञ्चयनादुद्वातः स्यात् अपहता असुरा रक्षाँसि पिशाचा ये क्षयन्ति पृथिवीमनु । अन्यत्रेतो गच्छन्तु यत्रैषां गतं मनः इत्यद्भिरवोक्ष्य क्षिप्रं भस्मसमारोपणम् । अयं ते योनिरृत्विय इति श्रोत्रियागारादग्निमाहृत्य आजुह्वानः उद्बुध्यस्व इति द्वाभ्यामवधाय परिस्तीर्य परिषिच्य प्रायश्चित्तं जुहोति अयाश्चाग्नेः पञ्चहोतारं ब्राह्मण एकहोतारं मनस्वतीमिन्दाहुतीव्याहृतीभिः । अथापिवा चतुरहःसद्यस्कालं ब्रह्मचर्यं विच्छिनत्ति सारस्वतेन होमेन मनस्वतीमिन्दाहुतीमहाव्याहृतीनां सप्रणवं जुहुयात् ४


334

aq b[÷c;yRvk¡,IR .vit yoŒyon* ret"p;ten v; sN?y;lopen vodkÚM.lopen;ɦk;yRlopen v; ) aNy;in inÉmæ;;in .v²Nt ceCzÚKlmn;{Rm;Cz;´ Õtopv;s" ÕtinymyN]oŒm;v;Sy;y;' r;}y;mɦmupsm;/;y Vy;úitpyRNt' ÕTv; iÃr;JySyop`;t' juhoit k;m;vk¡,oRŒSMyvk¡,oRŒiSm k;mk;m;y Sv;h; k;m;É.&G/oŒSMyÉ.&G/oŒiSm k;mk;m;y Sv;h; ”it ) punm;RmwiTv-²N{ym( ”Tyetmnuv;km·xtm;JySy juüy;t( ) y¶¼v; devheÂnm( ”Tyet-mnuv;kù p[TyOcm;JySy juüy;t( ) v;¨

atha brahmacAryavakIrNI bhavati yo'yonau retaHpAtena vA sandhyAlopena vodakumbhalopenAgnikAryalopena vA , anyAni nimittAni bhavanti cecchuklamanArdramAcchAdya kqtopavAsaH kqtaniyamayantro'mAvAsyAyAM rAtryAmagnimupasamAdhAya vyAhqtiparyantaM kqtvA dvirAjyasyopaghAtaM juhoti kAmAvakIrNo'smyavakIrNo'smi kAmakAmAya svAhA kAmAbhidrugdho'smyabhidrugdho'smi kAmakAmAya svAhA iti , punarmAmaitvi-ndriyam ityetamanuvAkamaSTafatamAjyasya juhuyAt , yaddevA devaheLanam ityeta-manuvAkaM pratyqcamAjyasya juhuyAt , vAruNyAdijayAprabhqti siddhamA dhenuvarapradAnAt , gurave gAM dadAti , atha svapne fuklaM pated vAsAMsi visqjyAnyat paridadhAti , upavyuSasi grAmAt prAcImudIcIM difamupaniSkramya

atha brahmacAryavakIrNI bhavati yo'yonau retaHpAtena vA sandhyAlopena vodakumbhalopenAgnikAryalopena vA , anyAni nimittAni bhavanti cecchuklamanArdramAcchAdya kqtopavAsaH kqtaniyamayantro'mAvAsyAyAM rAtryAmagnimupasamAdhAya vyAhqtiparyantaM kqtvA dvirAjyasyopaghAtaM juhoti kAmAvakIrNo'smyavakIrNo'smi kAmakAmAya svAhA kAmAbhidrugdho'smyabhidrugdho'smi kAmakAmAya svAhA iti , punarmAmaitvi-ndriyam ityetamanuvAkamaSTafatamAjyasya juhuyAt , yaddevA devahe[L]anam ityeta-manuvAkaM pratyqcamAjyasya juhuyAt , vAruNyAdijayAprabhqti siddhamA dhenuvarapradAnAt , gurave gAM dadAti , atha svapne fuklaM pated vAsAMsi visqjyAnyat paridadhAti , upavyuSasi grAmAt prAcImudIcIM difamupaniSkramya

अथ ब्रह्मचार्यवकीर्णी भवति योऽयोनौ रेतःपातेन वा सन्ध्यालोपेन वोदकुम्भलोपेनाग्निकार्यलोपेन वा । अन्यानि निमित्तानि भवन्ति चेच्छुक्लमनार्द्रमाच्छाद्य कृतोपवासः कृतनियमयन्त्रोऽमावास्यायां रात्र्यामग्निमुपसमाधाय व्याहृतिपर्यन्तं कृत्वा द्विराज्यस्योपघातं जुहोति कामावकीर्णोऽस्म्यवकीर्णोऽस्मि कामकामाय स्वाहा कामाभिद्रुग्धोऽस्म्यभिद्रुग्धोऽस्मि कामकामाय स्वाहा इति । पुनर्मामैत्वि-न्द्रियम् इत्येतमनुवाकमष्टशतमाज्यस्य जुहुयात् । यद्देवा देवहेळनम् इत्येत-मनुवाकं प्रत्यृचमाज्यस्य जुहुयात् । वारुण्यादिजयाप्रभृति सिद्धमा धेनुवरप्रदानात् । गुरवे गां ददाति । अथ स्वप्ने शुक्लं पतेद् वासांसि विसृज्यान्यत् परिदधाति । उपव्युषसि ग्रामात् प्राचीमुदीचीं दिशमुपनिष्क्रम्य

अथ ब्रह्मचार्यवकीर्णी भवति योऽयोनौ रेतःपातेन वा सन्ध्यालोपेन वोदकुम्भलोपेनाग्निकार्यलोपेन वा । अन्यानि निमित्तानि भवन्ति चेच्छुक्लमनार्द्रमाच्छाद्य कृतोपवासः कृतनियमयन्त्रोऽमावास्यायां रात्र्यामग्निमुपसमाधाय व्याहृतिपर्यन्तं कृत्वा द्विराज्यस्योपघातं जुहोति कामावकीर्णोऽस्म्यवकीर्णोऽस्मि कामकामाय स्वाहा कामाभिद्रुग्धोऽस्म्यभिद्रुग्धोऽस्मि कामकामाय स्वाहा इति । पुनर्मामैत्वि-न्द्रियम् इत्येतमनुवाकमष्टशतमाज्यस्य जुहुयात् । यद्देवा देवहेळनम् इत्येत-मनुवाकं प्रत्यृचमाज्यस्य जुहुयात् । वारुण्यादिजयाप्रभृति सिद्धमा धेनुवरप्रदानात् । गुरवे गां ददाति । अथ स्वप्ने शुक्लं पतेद् वासांसि विसृज्यान्यत् परिदधाति । उपव्युषसि ग्रामात् प्राचीमुदीचीं दिशमुपनिष्क्रम्य


369

p[=;Ày p;É,p;d* Ã;v;cMy mns; hárm(

prakSALya pANipAdau dvAvAcamya manasA harim

prakSA[L]ya pANipAdau dvAvAcamya manasA harim

प्रक्षाळ्य पाणिपादौ द्वावाचम्य मनसा हरिम्

प्रक्षाळ्य पाणिपादौ द्वावाचम्य मनसा हरिम्


375

”it ) y Ev' D;Tv;É.mOxit s sTpu]' l.te bu/" ) Evmev m;És m;És AtuveÂ;y;' ÕTv; pu]' c;¨bu²õmNt' b²l·' l.te b²lÏ' l.t ”Ty;h

iti , ya evaM jxAtvAbhimqfati sa satputraM labhate budhaH , evameva mAsi mAsi qtuveLAyAM kqtvA putraM cArubuddhimantaM baliSTaM labhate baliSThaM labhata ityAha

iti , ya evaM jxAtvAbhimqfati sa satputraM labhate budhaH , evameva mAsi mAsi qtuve[L]AyAM kqtvA putraM cArubuddhimantaM baliSTaM labhate baliSThaM labhata ityAha

इति । य एवं ज्ञात्वाभिमृशति स सत्पुत्रं लभते बुधः । एवमेव मासि मासि ऋतुवेळायां कृत्वा पुत्रं चारुबुद्धिमन्तं बलिष्टं लभते बलिष्ठं लभत इत्याह

इति । य एवं ज्ञात्वाभिमृशति स सत्पुत्रं लभते बुधः । एवमेव मासि मासि ऋतुवेळायां कृत्वा पुत्रं चारुबुद्धिमन्तं बलिष्टं लभते बलिष्ठं लभत इत्याह


399

ivã,onuRkù vIy;RÉ, p[vocm( ”it ) aq km;RNtre yid =u/eÃ; inÏIveÃ; sh§xIW;R pu¨W ”it jpit ) ap ¬pSpOXy;©‘Ï;n;Émk;>y;' d²=,-k,RmupSpOxet( yid mU]' kÚy;Rt( p;d* p[=;Ày;cMy ao'k;r' mns; ?y;Tv; xuÉc.URTv; pu¨W Eved\ svRm( ”it ù Ac* jpet( ) yid mehet( pUvRvCz*c' ÕTv; i]p;dU?vR ¬dwTpu¨W ”it it§ Aco jpet( ) y´xuÉcSpxeR xuõjl;xye ˜;Tv;m a;cMy tSm;´D;TsvRüt ”it ct§ Aco jpet( ) yid c<@;lpitt;iddxeR ap a;cMy a;idTymÉ.vI+y b[;÷,oŒSy mu%m;sIt( ) b;ô r;jNy" Õt" ) èå tdSy yÃwXy" ) pÎ;\ xU{o aj;yt ) cN{m; mnso j;t" ) c=o" sUyoR aj;yt ”it it§ Aco jpet( ) yid homo m?ye iviCz¥" Sy;d( ved;hmet' pu¨W' mh;Ntm( ”it it§ Aco jpet( ) ù ÉmNd;ütI üTv; pun" xeW' sm;pyet( ) yid p;];É, xun;´vlI!¼ d;¨my;Ny¦* p[²=pet( mO

viSNornukaM vIryANi pravocam iti , atha karmAntare yadi kSudhedvA niSThIvedvA sahasrafIrSA puruSa iti japati , apa upaspqfyAzguSThAnAmikAbhyAM dakSiNa-karNamupaspqfet yadi mUtraM kuryAt pAdau prakSALyAcamya oMkAraM manasA dhyAtvA fucirbhUtvA puruSa evedaMM sarvam iti dve qcau japet , yadi mehet pUrvavacchaucaM kqtvA tripAdUrdhva udaitpuruSa iti tisra qco japet , yadyafucisparfe fuddhajalAfaye snAtvAma Acamya tasmAdyajxAtsarvahuta iti catasra qco japet , yadi caNDAlapatitAdidarfe apa Acamya AdityamabhivIkSya brAhmaNo'sya mukhamAsIt , bAhU rAjanyaH kqtaH , UrU tadasya yadvaifyaH , padbhyAMM fUdro ajAyata , candramA manaso jAtaH , cakSoH sUryo ajAyata iti tisra qco japet , yadi homo madhye vicchinnaH syAd vedAhametaM puruSaM mahAntam iti tisra qco japet , dve mindAhutI hutvA punaH feSaM samApayet , yadi pAtrANi funAdyavalIDhe dArumayAnyagnau prakSipet mqNmayAni cApsu prakSipet lohamayAni bhasmanA fudhyanti , anyAni navAni pAtrANi saMgqhya viSNo tvanno antamaH viSNornukaM vIryANi pravocam iti dve qcau japet , yanma Atmano mindAbhUt punaragnifcakSuradAt imaM me varuNa tattvA yAmi tvanno agne iti SaDAhutIrjuhuyAt , yadyagnimudakyAdyavalIDhe agnimudvAsya pUrvavat faucaM kqtvA agniM mathitvA laukikaM vAhqtya sruksruvau niSTapya saMmqjya sruci caturgqhItaM gqhItvA pUrNAhutiM hutvA pUrvavat saMskAraM karoti , yadyaraNyafucirbhaved anyAmAhqtyaiva caturgqhItaM gqhItvA puruSasUktena manasAnudrutya juhoti , yadi sUtako mqtako bhavet tanmadhye homaM na karoti sthAlIpAkaM ca tAnyAhAni , vyatIpAte taddravyaM brAhmaNAya dadAtItyAha bhagavAnAgnivefyaH 8

viSNornukaM vIryANi pravocam iti , atha karmAntare yadi kSudhedvA niSThIvedvA sahasrafIrSA puruSa iti japati , apa upaspqfyAzguSThAnAmikAbhyAM dakSiNa-karNamupaspqfet yadi mUtraM kuryAt pAdau prakSA[L]yAcamya OkAraM manasA dhyAtvA fucirbhUtvA puruSa evedaMM sarvam iti dve qcau japet , yadi mehet pUrvavacchaucaM kqtvA tripAdUrdhva udaitpuruSa iti tisra qco japet , yadyafucisparfe fuddhajalAfaye snAtvAma Acamya tasmAdyajxAtsarvahuta iti catasra qco japet , yadi caNDAlapatitAdidarfe apa Acamya AdityamabhivIkSya brAhmaNo'sya mukhamAsIt , bAhU rAjanyaH kqtaH , UrU tadasya yadvaifyaH , padbhyAMM fUdro ajAyata , candramA manaso jAtaH , cakSoH sUryo ajAyata iti tisra qco japet , yadi homo madhye vicchinnaH syAd vedAhametaM puruSaM mahAntam iti tisra qco japet , dve mindAhutI hutvA punaH feSaM samApayet , yadi pAtrANi funAdyavalIDhe dArumayAnyagnau prakSipet mqNmayAni cApsu prakSipet lohamayAni bhasmanA fudhyanti , anyAni navAni pAtrANi saMgqhya viSNo tvanno antamaH viSNornukaM vIryANi pravocam iti dve qcau japet , yanma Atmano mindAbhUt punaragnifcakSuradAt imaM me varuNa tattvA yAmi tvanno agne iti SaDAhutIrjuhuyAt , yadyagnimudakyAdyavalIDhe agnimudvAsya pUrvavat faucaM kqtvA agniM mathitvA laukikaM vAhqtya sruksruvau niSTapya saMmqjya sruci caturgqhItaM gqhItvA pUrNAhutiM hutvA pUrvavat saMskAraM karoti , yadyaraNyafucirbhaved anyAmAhqtyaiva caturgqhItaM gqhItvA puruSasUktena manasAnudrutya juhoti , yadi sUtako mqtako bhavet tanmadhye homaM na karoti sthAlIpAkaM ca tAnyAhAni , vyatIpAte taddravyaM brAhmaNAya dadAtItyAha bhagavAnAgnivefyaH 8

विष्णोर्नुकं वीर्याणि प्रवोचम् इति । अथ कर्मान्तरे यदि क्षुधेद्वा निष्ठीवेद्वा सहस्रशीर्षा पुरुष इति जपति । अप उपस्पृश्याङ्गुष्ठानामिकाभ्यां दक्षिण-कर्णमुपस्पृशेत् यदि मूत्रं कुर्यात् पादौ प्रक्षाळ्याचम्य ओंकारं मनसा ध्यात्वा शुचिर्भूत्वा पुरुष एवेदँ सर्वम् इति द्वे ऋचौ जपेत् । यदि मेहेत् पूर्ववच्छौचं कृत्वा त्रिपादूर्ध्व उदैत्पुरुष इति तिस्र ऋचो जपेत् । यद्यशुचिस्पर्शे शुद्धजलाशये स्नात्वाम आचम्य तस्माद्यज्ञात्सर्वहुत इति चतस्र ऋचो जपेत् । यदि चण्डालपतितादिदर्शे अप आचम्य आदित्यमभिवीक्ष्य ब्राह्मणोऽस्य मुखमासीत् । बाहू राजन्यः कृतः । ऊरू तदस्य यद्वैश्यः । पद्भ्याँ शूद्रो अजायत । चन्द्रमा मनसो जातः । चक्षोः सूर्यो अजायत इति तिस्र ऋचो जपेत् । यदि होमो मध्ये विच्छिन्नः स्याद् वेदाहमेतं पुरुषं महान्तम् इति तिस्र ऋचो जपेत् । द्वे मिन्दाहुती हुत्वा पुनः शेषं समापयेत् । यदि पात्राणि शुनाद्यवलीढे दारुमयान्यग्नौ प्रक्षिपेत् मृण्मयानि चाप्सु प्रक्षिपेत् लोहमयानि भस्मना शुध्यन्ति । अन्यानि नवानि पात्राणि संगृह्य विष्णो त्वन्नो अन्तमः विष्णोर्नुकं वीर्याणि प्रवोचम् इति द्वे ऋचौ जपेत् । यन्म आत्मनो मिन्दाभूत् पुनरग्निश्चक्षुरदात् इमं मे वरुण तत्त्वा यामि त्वन्नो अग्ने इति षडाहुतीर्जुहुयात् । यद्यग्निमुदक्याद्यवलीढे अग्निमुद्वास्य पूर्ववत् शौचं कृत्वा अग्निं मथित्वा लौकिकं वाहृत्य स्रुक्स्रुवौ निष्टप्य संमृज्य स्रुचि चतुर्गृहीतं गृहीत्वा पूर्णाहुतिं हुत्वा पूर्ववत् संस्कारं करोति । यद्यरण्यशुचिर्भवेद् अन्यामाहृत्यैव चतुर्गृहीतं गृहीत्वा पुरुषसूक्तेन मनसानुद्रुत्य जुहोति । यदि सूतको मृतको भवेत् तन्मध्ये होमं न करोति स्थालीपाकं च तान्याहानि । व्यतीपाते तद्द्रव्यं ब्राह्मणाय ददातीत्याह भगवानाग्निवेश्यः ८

विष्णोर्नुकं वीर्याणि प्रवोचम् इति । अथ कर्मान्तरे यदि क्षुधेद्वा निष्ठीवेद्वा सहस्रशीर्षा पुरुष इति जपति । अप उपस्पृश्याङ्गुष्ठानामिकाभ्यां दक्षिण-कर्णमुपस्पृशेत् यदि मूत्रं कुर्यात् पादौ प्रक्षाळ्याचम्य ॐकारं मनसा ध्यात्वा शुचिर्भूत्वा पुरुष एवेदँ सर्वम् इति द्वे ऋचौ जपेत् । यदि मेहेत् पूर्ववच्छौचं कृत्वा त्रिपादूर्ध्व उदैत्पुरुष इति तिस्र ऋचो जपेत् । यद्यशुचिस्पर्शे शुद्धजलाशये स्नात्वाम आचम्य तस्माद्यज्ञात्सर्वहुत इति चतस्र ऋचो जपेत् । यदि चण्डालपतितादिदर्शे अप आचम्य आदित्यमभिवीक्ष्य ब्राह्मणोऽस्य मुखमासीत् । बाहू राजन्यः कृतः । ऊरू तदस्य यद्वैश्यः । पद्भ्याँ शूद्रो अजायत । चन्द्रमा मनसो जातः । चक्षोः सूर्यो अजायत इति तिस्र ऋचो जपेत् । यदि होमो मध्ये विच्छिन्नः स्याद् वेदाहमेतं पुरुषं महान्तम् इति तिस्र ऋचो जपेत् । द्वे मिन्दाहुती हुत्वा पुनः शेषं समापयेत् । यदि पात्राणि शुनाद्यवलीढे दारुमयान्यग्नौ प्रक्षिपेत् मृण्मयानि चाप्सु प्रक्षिपेत् लोहमयानि भस्मना शुध्यन्ति । अन्यानि नवानि पात्राणि संगृह्य विष्णो त्वन्नो अन्तमः विष्णोर्नुकं वीर्याणि प्रवोचम् इति द्वे ऋचौ जपेत् । यन्म आत्मनो मिन्दाभूत् पुनरग्निश्चक्षुरदात् इमं मे वरुण तत्त्वा यामि त्वन्नो अग्ने इति षडाहुतीर्जुहुयात् । यद्यग्निमुदक्याद्यवलीढे अग्निमुद्वास्य पूर्ववत् शौचं कृत्वा अग्निं मथित्वा लौकिकं वाहृत्य स्रुक्स्रुवौ निष्टप्य संमृज्य स्रुचि चतुर्गृहीतं गृहीत्वा पूर्णाहुतिं हुत्वा पूर्ववत् संस्कारं करोति । यद्यरण्यशुचिर्भवेद् अन्यामाहृत्यैव चतुर्गृहीतं गृहीत्वा पुरुषसूक्तेन मनसानुद्रुत्य जुहोति । यदि सूतको मृतको भवेत् तन्मध्ये होमं न करोति स्थालीपाकं च तान्याहानि । व्यतीपाते तद्द्रव्यं ब्राह्मणाय ददातीत्याह भगवानाग्निवेश्यः ८


418

a·k;' kárãym;, ¬pkLpyte ¬=;,' v; veht' v[IhIn¥' m/u’ sipR’ ) p[Ésõ' x*cm( ) anUr;/;y;mɦmupsm;/;y párStIy;Rpre,;ɦ' v[IhInek-piv]oŒq invRpit ”mmpUp' ctuXxr;v' ivvRp;Ém Klex;ph' ipt¿,;' s'pr;ye ) devSy Tv; sivtu" p[sveŒÉnob;Rü>y;' pUã,o hSt;>y;' iptO>ySTv; ju·' invRp;Ém ”it iptO>ySTv; iptO>ySTv; ”Tyev' ctuXxr;v' invRpit ) p[o+y tUã,I' hivãÕt; v;c' ivsOJy yq; puro@;xmevmevwtmpUp' pdkp;l-mÉ/Åyit ) Ekkp;l' v; ) ête tiSm¥;Jy' dÉ/ Évl;PyoTpUy;q páriWit aidteŒnumNySv ”it d²=,t"p[;cInm( anumteŒnumNySv ”it p’;dudIcIn' srSvteŒnumNySv ”it ¬ÿrt"p[;cIn' dev sivt" p[suv ”it svRt" p[d²=,' páriWCy;`;r;v;`;yR a;Jy.;g* juhoit ) a;Jyen p[;y-ɒÿ' juhoit y; itr’I inp´seŒh' my;Rd; iv/r,I ”it ) t;' Tv; `OtSy /;ry; juhoÉm vwkmR,I' k;mw" Sv/; nm" Sv;h; ”it ) aqwtSy;pUpSy m?y;dvd;yopStI,;RÉ.`;ártm*duMby;R dVy;R juhoit ) apUp' juhoit `Ot-vNtm´ Sv/;vNt' ipt¿,;' tpR,;y vh hVy' iptO>y a;ütIjuRhoÉm k;mw" Sv/; nm" Sv;h; ”it aq purSt;¶²=,toŒvd;y p’;dWIRyo juhoit ”ymev s; y; p[qm; Vy*CzdNtrSy;' crit p[iv·; ) v/UjRj;n nvgÆin]I ]y En;' mihm;n" scNte k;mw" Sv/; nm" Sv;h; ”it ) tOtIy;' juhoit a*lU%l; g[;v;,o `oWm£t ap" iptO>y" Õ

aSTakAM kariSyamANa upakalpayate ukSANaM vA vehataM vrIhInannaM madhufca sarpifca , prasiddhaM faucam , anUrAdhAyAmagnimupasamAdhAya paristIryApareNAgniM vrIhIneka-pavitro'tha nirvapati imamapUpaM catuffarAvaM virvapAmi klefApahaM pitQNAM saMparAye , devasya tvA savituH prasave'fvinorbAhubhyAM pUSNo hastAbhyAM pitqbhyastvA juSTaM nirvapAmi iti pitqbhyastvA pitqbhyastvA ityevaM catuffarAvaM nirvapati , prokSya tUSNIM haviSkqtA vAcaM visqjya yathA puroDAfamevamevaitamapUpaM padakapAla-madhifrayati , ekakapAlaM vA , fqte tasminnAjyaM dadhi vilApyotpUyAtha pariSixcati adite'numanyasva iti dakSiNataHprAcInam anumate'numanyasva iti pafcAdudIcInaM sarasvate'numanyasva iti uttarataHprAcInaM deva savitaH prasuva iti sarvataH pradakSiNaM pariSicyAghArAvAghArya AjyabhAgau juhoti , Ajyena prAya-fcittaM juhoti yA tirafcI nipadyase'haM maryAdA vidharaNI iti , tAM tvA ghqtasya dhArayA juhomi vaifvakarmaNIM kAmaiH svadhA namaH svAhA iti , athaitasyApUpasya madhyAdavadAyopastIrNAbhighAritamaudumbaryA darvyA juhoti , apUpaM juhoti ghqta-vantamadya svadhAvantaM pitQNAM tarpaNAya vaha havyaM pitqbhya AhutIrjuhomi kAmaiH svadhA namaH svAhA iti atha purastAddakSiNato'vadAya pafcAdarSIyo juhoti iyameva sA yA prathamA vyaucchadantarasyAM carati praviSTA , vadhUrjajAna navagajjanitrI traya enAM mahimAnaH sacante kAmaiH svadhA namaH svAhA iti , tqtIyAM juhoti aulUkhalA grAvANo ghoSamakrata apaH pitqbhyaH kqNvantaH parivatsarINAm , ekASTake suprajA vIravanto vayaMM syAma patayo rayINAm kAmaiH svadhA namaH svAhA iti , caturthIM juhoti yAM janAH pratinandanti rAtriM dhenumivAyatI , saMvatsarasya yA nI patnI sA no astu sumazgalA kAmaiH svadhA namaH svAhA iti , paxcamIM juhoti prajApate na tvadetAnyanyo vifvA jAtAni paritA babhUva , yatkAmAste juhumastanno astu vayaMM syAma patayo rayINAM kAmaiH svadhA namaH svAhA iti , SaSThIM juhoti yadasya karmaNo'tyarIricaM yadvA nyUna-mihAkaram , agniSTat sviSTakqdvidvAn sarvaMM sviSTaM suhutaM karotu me agnaye sviSTakqta suhutahute sarvahute sarvaprAyafcittAhutInAM kAmAnAM samardhayitre kAmaiH svadhA namaH svAhA iti , davIM prakSALya nidhAya tathaiva parimqjya pariSicya piNDAvqtaitAn piNDAn dattvAtraitamapUpaM ghqtavantaM madhumantaM fraddhAbhimarfane-nAbhimqfati 2

aSTakAM kariSyamANa upakalpayate ukSANaM vA vehataM vrIhInannaM madhufca sarpifca , prasiddhaM faucam , anUrAdhAyAmagnimupasamAdhAya paristIryApareNAgniM vrIhIneka-pavitro'tha nirvapati imamapUpaM catuffarAvaM virvapAmi klefApahaM pitQNAM saMparAye , devasya tvA savituH prasave'fvinorbAhubhyAM pUSNo hastAbhyAM pitqbhyastvA juSTaM nirvapAmi iti pitqbhyastvA pitqbhyastvA ityevaM catuffarAvaM nirvapati , prokSya tUSNIM haviSkqtA vAcaM visqjya yathA puroDAfamevamevaitamapUpaM padakapAla-madhifrayati , ekakapAlaM vA , fqte tasminnAjyaM dadhi vilApyotpUyAtha pariSixcati adite'numanyasva iti dakSiNataHprAcInam anumate'numanyasva iti pafcAdudIcInaM sarasvate'numanyasva iti uttarataHprAcInaM deva savitaH prasuva iti sarvataH pradakSiNaM pariSicyAghArAvAghArya AjyabhAgau juhoti , Ajyena prAya-fcittaM juhoti yA tirafcI nipadyase'haM maryAdA vidharaNI iti , tAM tvA ghqtasya dhArayA juhomi vaifvakarmaNIM kAmaiH svadhA namaH svAhA iti , athaitasyApUpasya madhyAdavadAyopastIrNAbhighAritamaudumbaryA darvyA juhoti , apUpaM juhoti ghqta-vantamadya svadhAvantaM pitQNAM tarpaNAya vaha havyaM pitqbhya AhutIrjuhomi kAmaiH svadhA namaH svAhA iti atha purastAddakSiNato'vadAya pafcAdarSIyo juhoti iyameva sA yA prathamA vyaucchadantarasyAM carati praviSTA , vadhUrjajAna navagajjanitrI traya enAM mahimAnaH sacante kAmaiH svadhA namaH svAhA iti , tqtIyAM juhoti aulUkhalA grAvANo ghoSamakrata apaH pitqbhyaH kqNvantaH parivatsarINAm , ekASTake suprajA vIravanto vayaMM syAma patayo rayINAm kAmaiH svadhA namaH svAhA iti , caturthIM juhoti yAM janAH pratinandanti rAtriM dhenumivAyatI , saMvatsarasya yA nI patnI sA no astu sumazgalA kAmaiH svadhA namaH svAhA iti , paxcamIM juhoti prajApate na tvadetAnyanyo vifvA jAtAni paritA babhUva , yatkAmAste juhumastanno astu vayaMM syAma patayo rayINAM kAmaiH svadhA namaH svAhA iti , SaSThIM juhoti yadasya karmaNo'tyarIricaM yadvA nyUna-mihAkaram , agniSTat sviSTakqdvidvAn sarva MM! sviSTaM suhutaM karotu me agnaye sviSTakqta suhutahute sarvahute sarvaprAyafcittAhutInAM kAmAnAM samardhayitre kAmaiH svadhA namaH svAhA iti , davIM prakSA[L]ya nidhAya tathaiva parimqjya pariSicya piNDAvqtaitAn piNDAn dattvAtraitamapUpaM ghqtavantaM madhumantaM fraddhAbhimarfane-nAbhimqfati 2

अष्टकां करिष्यमाण उपकल्पयते उक्षाणं वा वेहतं व्रीहीनन्नं मधुश्च सर्पिश्च । प्रसिद्धं शौचम् । अनूराधायामग्निमुपसमाधाय परिस्तीर्यापरेणाग्निं व्रीहीनेक-पवित्रोऽथ निर्वपति इममपूपं चतुश्शरावं विर्वपामि क्लेशापहं पितॄणां संपराये । देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां पितृभ्यस्त्वा जुष्टं निर्वपामि इति पितृभ्यस्त्वा पितृभ्यस्त्वा इत्येवं चतुश्शरावं निर्वपति । प्रोक्ष्य तूष्णीं हविष्कृता वाचं विसृज्य यथा पुरोडाशमेवमेवैतमपूपं पदकपाल-मधिश्रयति । एककपालं वा । शृते तस्मिन्नाज्यं दधि विलाप्योत्पूयाथ परिषिञ्चति अदितेऽनुमन्यस्व इति दक्षिणतःप्राचीनम् अनुमतेऽनुमन्यस्व इति पश्चादुदीचीनं सरस्वतेऽनुमन्यस्व इति उत्तरतःप्राचीनं देव सवितः प्रसुव इति सर्वतः प्रदक्षिणं परिषिच्याघारावाघार्य आज्यभागौ जुहोति । आज्येन प्राय-श्चित्तं जुहोति या तिरश्ची निपद्यसेऽहं मर्यादा विधरणी इति । तां त्वा घृतस्य धारया जुहोमि वैश्वकर्मणीं कामैः स्वधा नमः स्वाहा इति । अथैतस्यापूपस्य मध्यादवदायोपस्तीर्णाभिघारितमौदुम्बर्या दर्व्या जुहोति । अपूपं जुहोति घृत-वन्तमद्य स्वधावन्तं पितॄणां तर्पणाय वह हव्यं पितृभ्य आहुतीर्जुहोमि कामैः स्वधा नमः स्वाहा इति अथ पुरस्ताद्दक्षिणतोऽवदाय पश्चादर्षीयो जुहोति इयमेव सा या प्रथमा व्यौच्छदन्तरस्यां चरति प्रविष्टा । वधूर्जजान नवगज्जनित्री त्रय एनां महिमानः सचन्ते कामैः स्वधा नमः स्वाहा इति । तृतीयां जुहोति औलूखला ग्रावाणो घोषमक्रत अपः पितृभ्यः कृण्वन्तः परिवत्सरीणाम् । एकाष्टके सुप्रजा वीरवन्तो वयँ स्याम पतयो रयीणाम् कामैः स्वधा नमः स्वाहा इति । चतुर्थीं जुहोति यां जनाः प्रतिनन्दन्ति रात्रिं धेनुमिवायती । संवत्सरस्य या नी पत्नी सा नो अस्तु सुमङ्गला कामैः स्वधा नमः स्वाहा इति । पञ्चमीं जुहोति प्रजापते न त्वदेतान्यन्यो विश्वा जातानि परिता बभूव । यत्कामास्ते जुहुमस्तन्नो अस्तु वयँ स्याम पतयो रयीणां कामैः स्वधा नमः स्वाहा इति । षष्ठीं जुहोति यदस्य कर्मणोऽत्यरीरिचं यद्वा न्यून-मिहाकरम् । अग्निष्टत् स्विष्टकृद्विद्वान् सर्वँ स्विष्टं सुहुतं करोतु मे अग्नये स्विष्टकृत सुहुतहुते सर्वहुते सर्वप्रायश्चित्ताहुतीनां कामानां समर्धयित्रे कामैः स्वधा नमः स्वाहा इति । दवीं प्रक्षाळ्य निधाय तथैव परिमृज्य परिषिच्य पिण्डावृतैतान् पिण्डान् दत्त्वात्रैतमपूपं घृतवन्तं मधुमन्तं श्रद्धाभिमर्शने-नाभिमृशति २

अष्टकां करिष्यमाण उपकल्पयते उक्षाणं वा वेहतं व्रीहीनन्नं मधुश्च सर्पिश्च । प्रसिद्धं शौचम् । अनूराधायामग्निमुपसमाधाय परिस्तीर्यापरेणाग्निं व्रीहीनेक-पवित्रोऽथ निर्वपति इममपूपं चतुश्शरावं विर्वपामि क्लेशापहं पितॄणां संपराये । देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां पितृभ्यस्त्वा जुष्टं निर्वपामि इति पितृभ्यस्त्वा पितृभ्यस्त्वा इत्येवं चतुश्शरावं निर्वपति । प्रोक्ष्य तूष्णीं हविष्कृता वाचं विसृज्य यथा पुरोडाशमेवमेवैतमपूपं पदकपाल-मधिश्रयति । एककपालं वा । शृते तस्मिन्नाज्यं दधि विलाप्योत्पूयाथ परिषिञ्चति अदितेऽनुमन्यस्व इति दक्षिणतःप्राचीनम् अनुमतेऽनुमन्यस्व इति पश्चादुदीचीनं सरस्वतेऽनुमन्यस्व इति उत्तरतःप्राचीनं देव सवितः प्रसुव इति सर्वतः प्रदक्षिणं परिषिच्याघारावाघार्य आज्यभागौ जुहोति । आज्येन प्राय-श्चित्तं जुहोति या तिरश्ची निपद्यसेऽहं मर्यादा विधरणी इति । तां त्वा घृतस्य धारया जुहोमि वैश्वकर्मणीं कामैः स्वधा नमः स्वाहा इति । अथैतस्यापूपस्य मध्यादवदायोपस्तीर्णाभिघारितमौदुम्बर्या दर्व्या जुहोति । अपूपं जुहोति घृत-वन्तमद्य स्वधावन्तं पितॄणां तर्पणाय वह हव्यं पितृभ्य आहुतीर्जुहोमि कामैः स्वधा नमः स्वाहा इति अथ पुरस्ताद्दक्षिणतोऽवदाय पश्चादर्षीयो जुहोति इयमेव सा या प्रथमा व्यौच्छदन्तरस्यां चरति प्रविष्टा । वधूर्जजान नवगज्जनित्री त्रय एनां महिमानः सचन्ते कामैः स्वधा नमः स्वाहा इति । तृतीयां जुहोति औलूखला ग्रावाणो घोषमक्रत अपः पितृभ्यः कृण्वन्तः परिवत्सरीणाम् । एकाष्टके सुप्रजा वीरवन्तो वयँ स्याम पतयो रयीणाम् कामैः स्वधा नमः स्वाहा इति । चतुर्थीं जुहोति यां जनाः प्रतिनन्दन्ति रात्रिं धेनुमिवायती । संवत्सरस्य या नी पत्नी सा नो अस्तु सुमङ्गला कामैः स्वधा नमः स्वाहा इति । पञ्चमीं जुहोति प्रजापते न त्वदेतान्यन्यो विश्वा जातानि परिता बभूव । यत्कामास्ते जुहुमस्तन्नो अस्तु वयँ स्याम पतयो रयीणां कामैः स्वधा नमः स्वाहा इति । षष्ठीं जुहोति यदस्य कर्मणोऽत्यरीरिचं यद्वा न्यून-मिहाकरम् । अग्निष्टत् स्विष्टकृद्विद्वान् सर्व ँ! स्विष्टं सुहुतं करोतु मे अग्नये स्विष्टकृत सुहुतहुते सर्वहुते सर्वप्रायश्चित्ताहुतीनां कामानां समर्धयित्रे कामैः स्वधा नमः स्वाहा इति । दवीं प्रक्षाळ्य निधाय तथैव परिमृज्य परिषिच्य पिण्डावृतैतान् पिण्डान् दत्त्वात्रैतमपूपं घृतवन्तं मधुमन्तं श्रद्धाभिमर्शने-नाभिमृशति २


422

Ek;·k;' pXyt dohm;n;m¥' m;'svd( `Otvt( Sv/;vt( ) td( b[;÷,writpUtmnNtm=Yy' Sf¡it' gCztu k;mw" Sv/; nm" Sv;h; ”it ) iÃtIy;' juhoit Ek;·k; tps; tPym;n; s'vTsrSy pˆI duduhe p[pIn; ) t;' dohmupjIv;q iptr" sh§/; muCym;n;' k;mw" Sv/; nm" Sv;h; ”it ) tOtIy;' juhoit Ek;·k; tps; tPym;n; jj;n g.| mihm;nÉmN{m( ) ten dSyUn( VyshNt dev; hNt;sur;-,;m.vCzcIÉ." k;mw" Sv/; nm" Sv;h; ”it ) ctuqI| juhoit a*lU%l; g[;v;, ”it ) pmI' juhoit y;' jn;" p[itnNd²Nt ”it ) WÏI' juhoit p[j;pte ”it ) s¢mI' juhoit ydSy kmR,oŒTyrIárcm( ”it ) dvI| p[=;Ày in/;y tqwv páriWCy ip<@;vOtwt;n( ip<@;n( dæv; Åõ;É.mxRnen;É.mOxit pOÉqvI te p;]m( ”Tyeten ) b[;÷,;n( iv´;vt" párivxit ) párivXyodk;y gTvodk;ï²ld;nenodk;ï²l' dd;it EW te tt iptu" ”it ) Et;vdevwtdh"kmR .vit ) EtõSm vwtiÃÃ;'s" pUvR a;c;y;R Evm·Ky;' g;mevmkLpy'Sty; vwte ipt¿ntpRy'St En;'StO¢;" p[jy; pxuÉ.rtpRyn( tto h iptOÉ.ÉmR]mkÚvRt Ém]' ç¼W;' sv;RÉ, .Ut;Ny;sn( ) s yo h v; Ev' ivÃ;net;m·Ky;' g;mev' kLpyit ) ten vw s ipt¿'StpRyit ) te yen tO¢;" p[jy; pxuÉ.StpRy²Nt ) ato h iptOÉ.-ÉmR]' kÚ¨te Ém]' çSy sv;RÉ, .Ut;in .v²Nt ) y Ev' ivÃ;net;m·Ky;' g;mev' kLpyit 6

ekASTakAM pafyata dohamAnAmannaM mAMsavad ghqtavat svadhAvat , tad brAhmaNairatipUtamanantamakSayyaM sphItiM gacchatu kAmaiH svadhA namaH svAhA iti , dvitIyAM juhoti ekASTakA tapasA tapyamAnA saMvatsarasya patnI duduhe prapInA , tAM dohamupajIvAtha pitaraH sahasradhA mucyamAnAM kAmaiH svadhA namaH svAhA iti , tqtIyAM juhoti ekASTakA tapasA tapyamAnA jajAna garbhaM mahimAnamindram , tena dasyUn vyasahanta devA hantAsurA-NAmabhavacchacIbhiH kAmaiH svadhA namaH svAhA iti , caturthIM juhoti aulUkhalA grAvANa iti , paxcamIM juhoti yAM janAH pratinandanti iti , SaSThIM juhoti prajApate iti , saptamIM juhoti yadasya karmaNo'tyarIricam iti , darvIM prakSALya nidhAya tathaiva pariSicya piNDAvqtaitAn piNDAn dattvA fraddhAbhimarfanenAbhimqfati pqthivI te pAtram ityetena , brAhmaNAn vidyAvataH parivifati , parivifyodakAya gatvodakAxjalidAnenodakAxjaliM dadAti eSa te tata pituH iti , etAvadevaitadahaHkarma bhavati , etaddhasma vaitadvidvAMsaH pUrva AcAryA evamaSTakyAM gAmevamakalpayaMstayA vaite pitQnatarpayaMsta enAMstqptAH prajayA pafubhiratarpayan tato ha pitqbhirmitramakurvata mitraM hyeSAM sarvANi bhUtAnyAsan , sa yo ha vA evaM vidvAnetAmaSTakyAM gAmevaM kalpayati , tena vai sa pitQMstarpayati , te yena tqptAH prajayA pafubhistarpayanti , ato ha pitqbhi-rmitraM kurute mitraM hyasya sarvANi bhUtAni bhavanti , ya evaM vidvAnetAmaSTakyAM gAmevaM kalpayati 6

ekASTakAM pafyata dohamAnAmannaM mAMsavad ghqtavat svadhAvat , tad brAhmaNairatipUtamanantamakSayyaM sphItiM gacchatu kAmaiH svadhA namaH svAhA iti , dvitIyAM juhoti ekASTakA tapasA tapyamAnA saMvatsarasya patnI duduhe prapInA , tAM dohamupajIvAtha pitaraH sahasradhA mucyamAnAM kAmaiH svadhA namaH svAhA iti , tqtIyAM juhoti ekASTakA tapasA tapyamAnA jajAna garbhaM mahimAnamindram , tena dasyUn vyasahanta devA hantAsurA-NAmabhavacchacIbhiH kAmaiH svadhA namaH svAhA iti , caturthIM juhoti aulUkhalA grAvANa iti , paxcamIM juhoti yAM janAH pratinandanti iti , SaSThIM juhoti prajApate iti , saptamIM juhoti yadasya karmaNo'tyarIricam iti , darvIM prakSA[L]ya nidhAya tathaiva pariSicya piNDAvqtaitAn piNDAn dattvA fraddhAbhimarfanenAbhimqfati pqthivI te pAtram ityetena , brAhmaNAn vidyAvataH parivifati , parivifyodakAya gatvodakAxjalidAnenodakAxjaliM dadAti eSa te tata pituH iti , etAvadevaitadahaHkarma bhavati , etaddhasma vaitadvidvAMsaH pUrva AcAryA evamaSTakyAM gAmevamakalpayaMstayA vaite pitQnatarpayaMsta enAMstqptAH prajayA pafubhiratarpayan tato ha pitqbhirmitramakurvata mitraM hyeSAM sarvANi bhUtAnyAsan , sa yo ha vA evaM vidvAnetAmaSTakyAM gAmevaM kalpayati , tena vai sa pitQMstarpayati , te yena tqptAH prajayA pafubhistarpayanti , ato ha pitqbhi-rmitraM kurute mitraM hyasya sarvANi bhUtAni bhavanti , ya evaM vidvAnetAmaSTakyAM gAmevaM kalpayati 6

एकाष्टकां पश्यत दोहमानामन्नं मांसवद् घृतवत् स्वधावत् । तद् ब्राह्मणैरतिपूतमनन्तमक्षय्यं स्फीतिं गच्छतु कामैः स्वधा नमः स्वाहा इति । द्वितीयां जुहोति एकाष्टका तपसा तप्यमाना संवत्सरस्य पत्नी दुदुहे प्रपीना । तां दोहमुपजीवाथ पितरः सहस्रधा मुच्यमानां कामैः स्वधा नमः स्वाहा इति । तृतीयां जुहोति एकाष्टका तपसा तप्यमाना जजान गर्भं महिमानमिन्द्रम् । तेन दस्यून् व्यसहन्त देवा हन्तासुरा-णामभवच्छचीभिः कामैः स्वधा नमः स्वाहा इति । चतुर्थीं जुहोति औलूखला ग्रावाण इति । पञ्चमीं जुहोति यां जनाः प्रतिनन्दन्ति इति । षष्ठीं जुहोति प्रजापते इति । सप्तमीं जुहोति यदस्य कर्मणोऽत्यरीरिचम् इति । दर्वीं प्रक्षाळ्य निधाय तथैव परिषिच्य पिण्डावृतैतान् पिण्डान् दत्त्वा श्रद्धाभिमर्शनेनाभिमृशति पृथिवी ते पात्रम् इत्येतेन । ब्राह्मणान् विद्यावतः परिविशति । परिविश्योदकाय गत्वोदकाञ्जलिदानेनोदकाञ्जलिं ददाति एष ते तत पितुः इति । एतावदेवैतदहःकर्म भवति । एतद्धस्म वैतद्विद्वांसः पूर्व आचार्या एवमष्टक्यां गामेवमकल्पयंस्तया वैते पितॄनतर्पयंस्त एनांस्तृप्ताः प्रजया पशुभिरतर्पयन् ततो ह पितृभिर्मित्रमकुर्वत मित्रं ह्येषां सर्वाणि भूतान्यासन् । स यो ह वा एवं विद्वानेतामष्टक्यां गामेवं कल्पयति । तेन वै स पितॄंस्तर्पयति । ते येन तृप्ताः प्रजया पशुभिस्तर्पयन्ति । अतो ह पितृभि-र्मित्रं कुरुते मित्रं ह्यस्य सर्वाणि भूतानि भवन्ति । य एवं विद्वानेतामष्टक्यां गामेवं कल्पयति ६

एकाष्टकां पश्यत दोहमानामन्नं मांसवद् घृतवत् स्वधावत् । तद् ब्राह्मणैरतिपूतमनन्तमक्षय्यं स्फीतिं गच्छतु कामैः स्वधा नमः स्वाहा इति । द्वितीयां जुहोति एकाष्टका तपसा तप्यमाना संवत्सरस्य पत्नी दुदुहे प्रपीना । तां दोहमुपजीवाथ पितरः सहस्रधा मुच्यमानां कामैः स्वधा नमः स्वाहा इति । तृतीयां जुहोति एकाष्टका तपसा तप्यमाना जजान गर्भं महिमानमिन्द्रम् । तेन दस्यून् व्यसहन्त देवा हन्तासुरा-णामभवच्छचीभिः कामैः स्वधा नमः स्वाहा इति । चतुर्थीं जुहोति औलूखला ग्रावाण इति । पञ्चमीं जुहोति यां जनाः प्रतिनन्दन्ति इति । षष्ठीं जुहोति प्रजापते इति । सप्तमीं जुहोति यदस्य कर्मणोऽत्यरीरिचम् इति । दर्वीं प्रक्षाळ्य निधाय तथैव परिषिच्य पिण्डावृतैतान् पिण्डान् दत्त्वा श्रद्धाभिमर्शनेनाभिमृशति पृथिवी ते पात्रम् इत्येतेन । ब्राह्मणान् विद्यावतः परिविशति । परिविश्योदकाय गत्वोदकाञ्जलिदानेनोदकाञ्जलिं ददाति एष ते तत पितुः इति । एतावदेवैतदहःकर्म भवति । एतद्धस्म वैतद्विद्वांसः पूर्व आचार्या एवमष्टक्यां गामेवमकल्पयंस्तया वैते पितॄनतर्पयंस्त एनांस्तृप्ताः प्रजया पशुभिरतर्पयन् ततो ह पितृभिर्मित्रमकुर्वत मित्रं ह्येषां सर्वाणि भूतान्यासन् । स यो ह वा एवं विद्वानेतामष्टक्यां गामेवं कल्पयति । तेन वै स पितॄंस्तर्पयति । ते येन तृप्ताः प्रजया पशुभिस्तर्पयन्ति । अतो ह पितृभि-र्मित्रं कुरुते मित्रं ह्यस्य सर्वाणि भूतानि भवन्ति । य एवं विद्वानेतामष्टक्यां गामेवं कल्पयति ६


429

aq;t" Å;õxeW' v+y;m" ) pUveR´u" s;ym*p;sn' üTv; p[;,;s;yMy s'kLPy " iptO>yo m;ÉsÅ;õ' kárãy ”it v; o yDxmR," n=]Å;õ' kárãy ”it v; o yDxmR," i]p=Å;õ' kárãy ”it v; o yDxmR," Wy" ]y" ipt¿,;m( ) sip<@ÇÅ;õ' cedekoŒÉ/km( ) p[et-Å;õeãvekmev vryet( ) " iptO>yo m;ÉsÅ;õ' .ivtVy' tSy .vt; p[s;d" kr,Iy ”it Evmev " iptO>yoŒ·k;Å;õ' .ivtVy' tSy .vt; p[s;d" kr,Iy ”it " iptO>yo inTyÅ;õm( Ekoi¶·' n=]Å;õÉmit svR]oKTv; gN/;idÉ.r;r;?y itlip·;idÉ..R+y{VywyRq;vk;xoŒiSt tq;r;?y t;MbUl;id d´;t( ) o.Ute p[;tr*p;sn' üTv;v$* %nit ) p[etÅ;õeãvekmev %nit ) sip<@Çkr,e ]In( %;Tv; av$e itld.;Rn( p[k¡yR b[;÷-,;n;ôy =,' kroit ) ¬ÿreŒv$e ivedevyo" p;d;n( p[=;Ày m?yme ipt¿,;' d²=,e p[tSy p;d* p[=;Ày t;n;r;?y t;MbUl' d´;t( ) p;dp[-=;Ân£me, sv| kÚy;Rt( p[;cIn;vItI ) apr;ð¼ b[;÷,.ojn;qRm*p;sne Sq;lIp;kù kÚy;Rt( ) ipt¿,;m;v;hnk;le p[;cIn;vItI d²=,;É.mu%" iSqTv; a;v;ç b[;÷,;n;ôy yqoÿ_' id„Ÿ%mupvexyit ) yq;ivÉ/ üTv; y] y]oÿ_ƒWu ip<@;vOtwt;n( ip<@;n( dd;it ) p;]s;dnk;le EkiSmn( p;]e a; p a;gNtu iptro devy;n;n( smu{;n( s²ll;n( sv,;Rn( ) aiSmn( yDe svRk;m;n( l.NteŒ=Iym;,mupduçNt;m( ”m;' iptO>yo voŒ~y| gOð;Ém ”it iptO>y" ipt;mhe>yo voŒ~y| gOð;Ém ”it ipt;mhe>y" p[ipt;mhe>yo voŒ~y| gOð;Ém ”it p[ipt;mhe>y" aq;NyiSmn( p;]e p[et;y te gOð;Ém ”it p[et;y ap a;nyit ) itloŒÉs somdevTyo gosve devinÉmRt" ) p[ˆv²º" p[ÿ" Sv/ Eih ipt¿inm;n( lok;n( p[I,y;ih n" Sv/; nm" ”it itl;n;vpit ) ipt;mh;n( p[ipt;mh;n( ”m;n( lok;n( p[I,y;ih n" Sv/; nm" ”it c ) p[et;y ”m;n( lok;n( ”it c 1

athAtaH frAddhafeSaM vakSyAmaH , pUrvedyuH sAyamaupAsanaM hutvA prANAsAyamya saMkalpya fvaH pitqbhyo mAsifrAddhaM kariSya iti vA fvo yajxafarmaNaH nakSatrafrAddhaM kariSya iti vA fvo yajxafarmaNaH tripakSafrAddhaM kariSya iti vA fvo yajxafarmaNaH SaNmAsafrAddhaM kariSya iti vA fvo yajxafarmaNaH saMvatsarafrAddhaM kariSya iti vA fvo yajxafarmaNaH sapiNDIkaraNafrAddhaM kariSya iti vA saMkalpya brAhmaNAn fucIn frotriyAn daridrAn vedajxAn samAzgAn agotrAnasamAnArSeyAn kSaNaM karoti , dvau vifvedevebhyaH trayaH pitQNAm , sapiNDIfrAddhaM cedeko'dhikam , preta-frAddheSvekameva varayet , fvaH pitqbhyo mAsifrAddhaM bhavitavyaM tasya bhavatA prasAdaH karaNIya iti evameva fvaH pitqbhyo'STakAfrAddhaM bhavitavyaM tasya bhavatA prasAdaH karaNIya iti fvaH pitqbhyo nityafrAddham ekoddiSTaM nakSatrafrAddhamiti sarvatroktvA gandhAdibhirArAdhya tilapiSTAdibhirbhakSyadravyairyathAvakAfo'sti tathArAdhya tAmbUlAdi dadyAt , fvobhUte prAtaraupAsanaM hutvAvaTau khanati , pretafrAddheSvekameva khanati , sapiNDIkaraNe trIn khAtvA avaTe tiladarbhAn prakIrya brAhma-NAnAhUya kSaNaM karoti , uttare'vaTe vifvedevayoH pAdAn prakSALya madhyame pitQNAM dakSiNe pratasya pAdau prakSALya tAnArAdhya tAmbUlaM dadyAt , pAdapra-kSALanakrameNa sarvaM kuryAt prAcInAvItI , aparAhNe brAhmaNabhojanArthamaupAsane sthAlIpAkaM kuryAt , pitQNAmAvAhanakAle prAcInAvItI dakSiNAbhimukhaH sthitvA AvAhya brAhmaNAnAhUya yathoktaM dizmukhamupavefayati , yathAvidhi hutvA yatra yatrokteSu piNDAvqtaitAn piNDAn dadAti , pAtrasAdanakAle ekasmin pAtre A pa Agantu pitaro devayAnAn samudrAn salilAn savarNAn , asmin yajxe sarvakAmAn labhante'kSIyamANamupaduhyantAm imAM pitqbhyo vo'rghyaM gqhNAmi iti pitqbhyaH pitAmahebhyo vo'rghyaM gqhNAmi iti pitAmahebhyaH prapitAmahebhyo vo'rghyaM gqhNAmi iti prapitAmahebhyaH athAnyasmin pAtre pretAya te gqhNAmi iti pretAya apa Anayati , tilo'si somadevatyo gosave devanirmitaH , pratnavadbhiH prattaH svadha ehi pitQnimAn lokAn prINayAhi naH svadhA namaH iti tilAnAvapati , pitAmahAn prapitAmahAn imAn lokAn prINayAhi naH svadhA namaH iti ca , pretAya imAn lokAn iti ca 1

athAtaH frAddhafeSaM vakSyAmaH , pUrvedyuH sAyamaupAsanaM hutvA prANAsAyamya saMkalpya fvaH pitqbhyo mAsifrAddhaM kariSya iti vA fvo yajxafarmaNaH nakSatrafrAddhaM kariSya iti vA fvo yajxafarmaNaH tripakSafrAddhaM kariSya iti vA fvo yajxafarmaNaH SaNmAsafrAddhaM kariSya iti vA fvo yajxafarmaNaH saMvatsarafrAddhaM kariSya iti vA fvo yajxafarmaNaH sapiNDIkaraNafrAddhaM kariSya iti vA saMkalpya brAhmaNAn fucIn frotriyAn daridrAn vedajxAn samAzgAn agotrAnasamAnArSeyAn kSaNaM karoti , dvau vifvedevebhyaH trayaH pitQNAm , sapiNDIfrAddhaM cedeko'dhikam , preta-frAddheSvekameva varayet , fvaH pitqbhyo mAsifrAddhaM bhavitavyaM tasya bhavatA prasAdaH karaNIya iti evameva fvaH pitqbhyo'STakAfrAddhaM bhavitavyaM tasya bhavatA prasAdaH karaNIya iti fvaH pitqbhyo nityafrAddham ekoddiSTaM nakSatrafrAddhamiti sarvatroktvA gandhAdibhirArAdhya tilapiSTAdibhirbhakSyadravyairyathAvakAfo'sti tathArAdhya tAmbUlAdi dadyAt , fvobhUte prAtaraupAsanaM hutvAvaTau khanati , pretafrAddheSvekameva khanati , sapiNDIkaraNe trIn khAtvA avaTe tiladarbhAn prakIrya brAhma-NAnAhUya kSaNaM karoti , uttare'vaTe vifvedevayoH pAdAn prakSA[L]ya madhyame pitQNAM dakSiNe pratasya pAdau prakSA[L]ya tAnArAdhya tAmbUlaM dadyAt , pAdapra-kSA[L]anakrameNa sarvaM kuryAt prAcInAvItI , aparAhNe brAhmaNabhojanArthamaupAsane sthAlIpAkaM kuryAt , pitQNAmAvAhanakAle prAcInAvItI dakSiNAbhimukhaH sthitvA AvAhya brAhmaNAnAhUya yathoktaM dizmukhamupavefayati , yathAvidhi hutvA yatra yatrokteSu piNDAvqtaitAn piNDAn dadAti , pAtrasAdanakAle ekasmin pAtre A pa Agantu pitaro devayAnAn samudrAn salilAn savarNAn , asmin yajxe sarvakAmAn labhante'kSIyamANamupaduhyantAm imAM pitqbhyo vo'rghyaM gqhNAmi iti pitqbhyaH pitAmahebhyo vo'rghyaM gqhNAmi iti pitAmahebhyaH prapitAmahebhyo vo'rghyaM gqhNAmi iti prapitAmahebhyaH athAnyasmin pAtre pretAya te gqhNAmi iti pretAya apa Anayati , tilo'si somadevatyo gosave devanirmitaH , pratnavadbhiH prattaH svadha ehi pitQnimAn lokAn prINayAhi naH svadhA namaH iti tilAnAvapati , pitAmahAn prapitAmahAn imAn lokAn prINayAhi naH svadhA namaH iti ca , pretAya imAn lokAn iti ca 1

अथातः श्राद्धशेषं वक्ष्यामः । पूर्वेद्युः सायमौपासनं हुत्वा प्राणासायम्य संकल्प्य श्वः पितृभ्यो मासिश्राद्धं करिष्य इति वा श्वो यज्ञशर्मणः नक्षत्रश्राद्धं करिष्य इति वा श्वो यज्ञशर्मणः त्रिपक्षश्राद्धं करिष्य इति वा श्वो यज्ञशर्मणः षण्मासश्राद्धं करिष्य इति वा श्वो यज्ञशर्मणः संवत्सरश्राद्धं करिष्य इति वा श्वो यज्ञशर्मणः सपिण्डीकरणश्राद्धं करिष्य इति वा संकल्प्य ब्राह्मणान् शुचीन् श्रोत्रियान् दरिद्रान् वेदज्ञान् समाङ्गान् अगोत्रानसमानार्षेयान् क्षणं करोति । द्वौ विश्वेदेवेभ्यः त्रयः पितॄणाम् । सपिण्डीश्राद्धं चेदेकोऽधिकम् । प्रेत-श्राद्धेष्वेकमेव वरयेत् । श्वः पितृभ्यो मासिश्राद्धं भवितव्यं तस्य भवता प्रसादः करणीय इति एवमेव श्वः पितृभ्योऽष्टकाश्राद्धं भवितव्यं तस्य भवता प्रसादः करणीय इति श्वः पितृभ्यो नित्यश्राद्धम् एकोद्दिष्टं नक्षत्रश्राद्धमिति सर्वत्रोक्त्वा गन्धादिभिराराध्य तिलपिष्टादिभिर्भक्ष्यद्रव्यैर्यथावकाशोऽस्ति तथाराध्य ताम्बूलादि दद्यात् । श्वोभूते प्रातरौपासनं हुत्वावटौ खनति । प्रेतश्राद्धेष्वेकमेव खनति । सपिण्डीकरणे त्रीन् खात्वा अवटे तिलदर्भान् प्रकीर्य ब्राह्म-णानाहूय क्षणं करोति । उत्तरेऽवटे विश्वेदेवयोः पादान् प्रक्षाळ्य मध्यमे पितॄणां दक्षिणे प्रतस्य पादौ प्रक्षाळ्य तानाराध्य ताम्बूलं दद्यात् । पादप्र-क्षाळनक्रमेण सर्वं कुर्यात् प्राचीनावीती । अपराह्णे ब्राह्मणभोजनार्थमौपासने स्थालीपाकं कुर्यात् । पितॄणामावाहनकाले प्राचीनावीती दक्षिणाभिमुखः स्थित्वा आवाह्य ब्राह्मणानाहूय यथोक्तं दिङ्मुखमुपवेशयति । यथाविधि हुत्वा यत्र यत्रोक्तेषु पिण्डावृतैतान् पिण्डान् ददाति । पात्रसादनकाले एकस्मिन् पात्रे आ प आगन्तु पितरो देवयानान् समुद्रान् सलिलान् सवर्णान् । अस्मिन् यज्ञे सर्वकामान् लभन्तेऽक्षीयमाणमुपदुह्यन्ताम् इमां पितृभ्यो वोऽर्घ्यं गृह्णामि इति पितृभ्यः पितामहेभ्यो वोऽर्घ्यं गृह्णामि इति पितामहेभ्यः प्रपितामहेभ्यो वोऽर्घ्यं गृह्णामि इति प्रपितामहेभ्यः अथान्यस्मिन् पात्रे प्रेताय ते गृह्णामि इति प्रेताय अप आनयति । तिलोऽसि सोमदेवत्यो गोसवे देवनिर्मितः । प्रत्नवद्भिः प्रत्तः स्वध एहि पितॄनिमान् लोकान् प्रीणयाहि नः स्वधा नमः इति तिलानावपति । पितामहान् प्रपितामहान् इमान् लोकान् प्रीणयाहि नः स्वधा नमः इति च । प्रेताय इमान् लोकान् इति च १

अथातः श्राद्धशेषं वक्ष्यामः । पूर्वेद्युः सायमौपासनं हुत्वा प्राणासायम्य संकल्प्य श्वः पितृभ्यो मासिश्राद्धं करिष्य इति वा श्वो यज्ञशर्मणः नक्षत्रश्राद्धं करिष्य इति वा श्वो यज्ञशर्मणः त्रिपक्षश्राद्धं करिष्य इति वा श्वो यज्ञशर्मणः षण्मासश्राद्धं करिष्य इति वा श्वो यज्ञशर्मणः संवत्सरश्राद्धं करिष्य इति वा श्वो यज्ञशर्मणः सपिण्डीकरणश्राद्धं करिष्य इति वा संकल्प्य ब्राह्मणान् शुचीन् श्रोत्रियान् दरिद्रान् वेदज्ञान् समाङ्गान् अगोत्रानसमानार्षेयान् क्षणं करोति । द्वौ विश्वेदेवेभ्यः त्रयः पितॄणाम् । सपिण्डीश्राद्धं चेदेकोऽधिकम् । प्रेत-श्राद्धेष्वेकमेव वरयेत् । श्वः पितृभ्यो मासिश्राद्धं भवितव्यं तस्य भवता प्रसादः करणीय इति एवमेव श्वः पितृभ्योऽष्टकाश्राद्धं भवितव्यं तस्य भवता प्रसादः करणीय इति श्वः पितृभ्यो नित्यश्राद्धम् एकोद्दिष्टं नक्षत्रश्राद्धमिति सर्वत्रोक्त्वा गन्धादिभिराराध्य तिलपिष्टादिभिर्भक्ष्यद्रव्यैर्यथावकाशोऽस्ति तथाराध्य ताम्बूलादि दद्यात् । श्वोभूते प्रातरौपासनं हुत्वावटौ खनति । प्रेतश्राद्धेष्वेकमेव खनति । सपिण्डीकरणे त्रीन् खात्वा अवटे तिलदर्भान् प्रकीर्य ब्राह्म-णानाहूय क्षणं करोति । उत्तरेऽवटे विश्वेदेवयोः पादान् प्रक्षाळ्य मध्यमे पितॄणां दक्षिणे प्रतस्य पादौ प्रक्षाळ्य तानाराध्य ताम्बूलं दद्यात् । पादप्र-क्षाळनक्रमेण सर्वं कुर्यात् प्राचीनावीती । अपराह्णे ब्राह्मणभोजनार्थमौपासने स्थालीपाकं कुर्यात् । पितॄणामावाहनकाले प्राचीनावीती दक्षिणाभिमुखः स्थित्वा आवाह्य ब्राह्मणानाहूय यथोक्तं दिङ्मुखमुपवेशयति । यथाविधि हुत्वा यत्र यत्रोक्तेषु पिण्डावृतैतान् पिण्डान् ददाति । पात्रसादनकाले एकस्मिन् पात्रे आ प आगन्तु पितरो देवयानान् समुद्रान् सलिलान् सवर्णान् । अस्मिन् यज्ञे सर्वकामान् लभन्तेऽक्षीयमाणमुपदुह्यन्ताम् इमां पितृभ्यो वोऽर्घ्यं गृह्णामि इति पितृभ्यः पितामहेभ्यो वोऽर्घ्यं गृह्णामि इति पितामहेभ्यः प्रपितामहेभ्यो वोऽर्घ्यं गृह्णामि इति प्रपितामहेभ्यः अथान्यस्मिन् पात्रे प्रेताय ते गृह्णामि इति प्रेताय अप आनयति । तिलोऽसि सोमदेवत्यो गोसवे देवनिर्मितः । प्रत्नवद्भिः प्रत्तः स्वध एहि पितॄनिमान् लोकान् प्रीणयाहि नः स्वधा नमः इति तिलानावपति । पितामहान् प्रपितामहान् इमान् लोकान् प्रीणयाहि नः स्वधा नमः इति च । प्रेताय इमान् लोकान् इति च १


430

m/u v;t; At;yte m/u =r²Nt ÉsN/v" ) m;?vInR" sNTvoW/I" ) m/u jÿ_mutoWÉs m/um-Tp;ÉqRv\ rj" ) m/u ´*rStu n" ipt; ) m/um;¥o vnSpitmR/um;\ aStu sUyR" ) m;?vIg;Rvo .vNtu n ”it m?v;nyit ) kÚxlvm;d;y som;Sy iTviWrÉs tvev me iTviW.URy;dmOtmÉs mOTyom;R p;ih id´oNm; p;çve·; dNtxUk; ”it mÉqTv; inrSt' nmuce" ²xr"”it fƒn' inrSy d.eRWu s;dÉyTv; d.wR" p[Cz;´ x¥o devI" ”Tyvo+y gN/;idÉ.rlûŽTy Sv/;' y] gu¢' mNyte t] ind/;it ) pUvRvt( p;dp[=;Ân' ÕTv; yqod„Ÿ%;nupveXy ivedev;n( =,' kroit ivedev;" =," ktRVy ”it ) p[itvcnm( ao' tq; ”TyuKTv; p[;Òotu .v;n( ”Ty;h p[;Òv;in ”tItre p[Ty;ó" ) m;ÉsÅ;õe =," ktRVy ”it m;És a·k;Å;õe =," ktRVy ”Ty·k;su inTyÅ;õe =," ktRVy ”it inTyÅ;õe Ekoi¶·Å;õe =," ktRVy ”Tyekoi¶·e n=]Å;õe =," ktRVy ”it n=]e i]p=Å;õe =," ktRVy ”it i]p=e Wyo gN/;idÉ.r;r;?y Sv/;p;-]m;r;?y vS]yuGm' kÚ<@lm©‘lIykù c dæv;q;¥mÉ.mOxit pOÉqvI te p;]m( ”it ) .uï;n;n( smI=te p[;,e iniv·oŒmOt' juhoÉm ”it ) b[÷É, m a;Tm;mOtTv;y ”it ) iptO²l©ø" AGyjuÉ.R" Å;vyet( ) a;c;-Nte>yiStlodkù p[d;y piv]' iptOhSte in/;y Sv/;m;nyit iptO>yo hSte Sv/;Stu ”it ) aStu Sv/; ”it p[itvcnm( ) Ev' ipt;mh;ywvm( p[ipt;mh;ywv' p[et;y ) tqwv xuõodkù p[d;y aStu xuõodkm( ”it p[itv-cnm( ) yq;xáÿ_ d²=,;' dæv; p[d²=,' ÕTv; a¥xeWw" ikù i£yt;m( ”it ”·w" shop.uJyt;m( ”it p[itvcnm( ) p[TyeTy xeW' sg," p[;Xn;it ) yid inTyÅ;õ' kÚvRn( xx' v; mOg' v; kËm| vop;kroit ÅpÉyTv; ihr

madhu vAtA qtAyate madhu kSaranti sindhavaH , mAdhvIrnaH santvoSadhIH , madhu jaktamutoSasi madhuma-tpArthivaMM rajaH , madhu dyaurastu naH pitA , madhumAnno vanaspatirmadhumAMM astu sUryaH , mAdhvIrgAvo bhavantu na iti madhvAnayati , kufalavamAdAya somAsya tviSirasi taveva me tviSirbhUyAdamqtamasi mqtyormA pAhi didyonmA pAhyaveSTA dantafUkA iti mathitvA nirastaM namuceH firaHiti phenaM nirasya darbheSu sAdayitvA darbhaiH pracchAdya fanno devIH ityavokSya gandhAdibhiralazkqtya svadhAM yatra guptaM manyate tatra nidadhAti , pUrvavat pAdaprakSALanaM kqtvA yathodazmukhAnupavefya vifvedevAn kSaNaM karoti vifvedevAH kSaNaH kartavya iti , prativacanam oM tathA ityuktvA prApnotu bhavAn ityAha prApnavAni itItare pratyAhuH , mAsifrAddhe kSaNaH kartavya iti mAsi aSTakAfrAddhe kSaNaH kartavya ityaSTakAsu nityafrAddhe kSaNaH kartavya iti nityafrAddhe ekoddiSTafrAddhe kSaNaH kartavya ityekoddiSTe nakSatrafrAddhe kSaNaH kartavya iti nakSatre tripakSafrAddhe kSaNaH kartavya iti tripakSe SaNmAsafrAddhe kSaNaH kartavya iti SaNmAse saMvatsarafrAddhe kSaNaH kartavya iti saMvatsare sapiNDIkaraNafrAddhe kSaNaH kartavya iti sapiNDIkaraNe prativacanam oM tathA ityuktvA prApnotu bhavAn ityAha prApnavAni itItare pratyAhuH , tebhyo gandhAdibhirArAdhya svadhApA-tramArAdhya vastrayugmaM kuNDalamazgulIyakaM ca dattvAthAnnamabhimqfati pqthivI te pAtram iti , bhuxjAnAn samIkSate prANe niviSTo'mqtaM juhomi iti , brahmaNi ma AtmAmqtatvAya iti , pitqlizgaiH qgyajurbhiH frAvayet , AcA-ntebhyastilodakaM pradAya pavitraM pitqhaste nidhAya svadhAmAnayati pitqbhyo haste svadhAstu iti , astu svadhA iti prativacanam , evaM pitAmahAyaivam prapitAmahAyaivaM pretAya , tathaiva fuddhodakaM pradAya astu fuddhodakam iti prativa-canam , yathAfakti dakSiNAM dattvA pradakSiNaM kqtvA annafeSaiH kiM kriyatAm iti iSTaiH sahopabhujyatAm iti prativacanam , pratyetya feSaM sagaNaH prAfnAti , yadi nityafrAddhaM kurvan fafaM vA mqgaM vA kUrmaM vopAkaroti frapayitvA hiraNyena parikrIya vA yathASTakAsu dvitIye'hni tathA karoti , ekoddiSTavat tripakSafrAddhaM kurvanti , tripakSavat SaNmAsafrAddhaM kurvanti , SaNmAsavat saMvatsarafrAddhaM kurvanti , evamA saMvatsarAt pretasya dahananakSatreSvevamevaM kurvanti 2

madhu vAtA qtAyate madhu kSaranti sindhavaH , mAdhvIrnaH santvoSadhIH , madhu jaktamutoSasi madhuma-tpArthivaMM rajaH , madhu dyaurastu naH pitA , madhumAnno vanaspatirmadhumAMM astu sUryaH , mAdhvIrgAvo bhavantu na iti madhvAnayati , kufalavamAdAya somAsya tviSirasi taveva me tviSirbhUyAdamqtamasi mqtyormA pAhi didyonmA pAhyaveSTA dantafUkA iti mathitvA nirastaM namuceH firaHiti phenaM nirasya darbheSu sAdayitvA darbhaiH pracchAdya fanno devIH ityavokSya gandhAdibhiralazkqtya svadhAM yatra guptaM manyate tatra nidadhAti , pUrvavat pAdaprakSA[L]anaM kqtvA yathodazmukhAnupavefya vifvedevAn kSaNaM karoti vifvedevAH kSaNaH kartavya iti , prativacanam O tathA ityuktvA prApnotu bhavAn ityAha prApnavAni itItare pratyAhuH , mAsifrAddhe kSaNaH kartavya iti mAsi aSTakAfrAddhe kSaNaH kartavya ityaSTakAsu nityafrAddhe kSaNaH kartavya iti nityafrAddhe ekoddiSTafrAddhe kSaNaH kartavya ityekoddiSTe nakSatrafrAddhe kSaNaH kartavya iti nakSatre tripakSafrAddhe kSaNaH kartavya iti tripakSe SaNmAsafrAddhe kSaNaH kartavya iti SaNmAse saMvatsarafrAddhe kSaNaH kartavya iti saMvatsare sapiNDIkaraNafrAddhe kSaNaH kartavya iti sapiNDIkaraNe prativacanam O tathA ityuktvA prApnotu bhavAn ityAha prApnavAni itItare pratyAhuH , tebhyo gandhAdibhirArAdhya svadhApA-tramArAdhya vastrayugmaM kuNDalamazgulIyakaM ca dattvAthAnnamabhimqfati pqthivI te pAtram iti , bhuxjAnAn samIkSate prANe niviSTo'mqtaM juhomi iti , brahmaNi ma AtmAmqtatvAya iti , pitqlizgaiH qgyajurbhiH frAvayet , AcA-ntebhyastilodakaM pradAya pavitraM pitqhaste nidhAya svadhAmAnayati pitqbhyo haste svadhAstu iti , astu svadhA iti prativacanam , evaM pitAmahAyaivam prapitAmahAyaivaM pretAya , tathaiva fuddhodakaM pradAya astu fuddhodakam iti prativa-canam , yathAfakti dakSiNAM dattvA pradakSiNaM kqtvA annafeSaiH kiM kriyatAm iti iSTaiH sahopabhujyatAm iti prativacanam , pratyetya feSaM sagaNaH prAfnAti , yadi nityafrAddhaM kurvan fafaM vA mqgaM vA kUrmaM vopAkaroti frapayitvA hiraNyena parikrIya vA yathASTakAsu dvitIye'hni tathA karoti , ekoddiSTavat tripakSafrAddhaM kurvanti , tripakSavat SaNmAsafrAddhaM kurvanti , SaNmAsavat saMvatsarafrAddhaM kurvanti , evamA saMvatsarAt pretasya dahananakSatreSvevamevaM kurvanti 2

मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः । माध्वीर्नः सन्त्वोषधीः । मधु जक्तमुतोषसि मधुम-त्पार्थिवँ रजः । मधु द्यौरस्तु नः पिता । मधुमान्नो वनस्पतिर्मधुमाँ अस्तु सूर्यः । माध्वीर्गावो भवन्तु न इति मध्वानयति । कुशलवमादाय सोमास्य त्विषिरसि तवेव मे त्विषिर्भूयादमृतमसि मृत्योर्मा पाहि दिद्योन्मा पाह्यवेष्टा दन्तशूका इति मथित्वा निरस्तं नमुचेः शिरःइति फेनं निरस्य दर्भेषु सादयित्वा दर्भैः प्रच्छाद्य शन्नो देवीः इत्यवोक्ष्य गन्धादिभिरलङ्कृत्य स्वधां यत्र गुप्तं मन्यते तत्र निदधाति । पूर्ववत् पादप्रक्षाळनं कृत्वा यथोदङ्मुखानुपवेश्य विश्वेदेवान् क्षणं करोति विश्वेदेवाः क्षणः कर्तव्य इति । प्रतिवचनम् ओं तथा इत्युक्त्वा प्राप्नोतु भवान् इत्याह प्राप्नवानि इतीतरे प्रत्याहुः । मासिश्राद्धे क्षणः कर्तव्य इति मासि अष्टकाश्राद्धे क्षणः कर्तव्य इत्यष्टकासु नित्यश्राद्धे क्षणः कर्तव्य इति नित्यश्राद्धे एकोद्दिष्टश्राद्धे क्षणः कर्तव्य इत्येकोद्दिष्टे नक्षत्रश्राद्धे क्षणः कर्तव्य इति नक्षत्रे त्रिपक्षश्राद्धे क्षणः कर्तव्य इति त्रिपक्षे षण्मासश्राद्धे क्षणः कर्तव्य इति षण्मासे संवत्सरश्राद्धे क्षणः कर्तव्य इति संवत्सरे सपिण्डीकरणश्राद्धे क्षणः कर्तव्य इति सपिण्डीकरणे प्रतिवचनम् ओं तथा इत्युक्त्वा प्राप्नोतु भवान् इत्याह प्राप्नवानि इतीतरे प्रत्याहुः । तेभ्यो गन्धादिभिराराध्य स्वधापा-त्रमाराध्य वस्त्रयुग्मं कुण्डलमङ्गुलीयकं च दत्त्वाथान्नमभिमृशति पृथिवी ते पात्रम् इति । भुञ्जानान् समीक्षते प्राणे निविष्टोऽमृतं जुहोमि इति । ब्रह्मणि म आत्मामृतत्वाय इति । पितृलिङ्गैः ऋग्यजुर्भिः श्रावयेत् । आचा-न्तेभ्यस्तिलोदकं प्रदाय पवित्रं पितृहस्ते निधाय स्वधामानयति पितृभ्यो हस्ते स्वधास्तु इति । अस्तु स्वधा इति प्रतिवचनम् । एवं पितामहायैवम् प्रपितामहायैवं प्रेताय । तथैव शुद्धोदकं प्रदाय अस्तु शुद्धोदकम् इति प्रतिव-चनम् । यथाशक्ति दक्षिणां दत्त्वा प्रदक्षिणं कृत्वा अन्नशेषैः किं क्रियताम् इति इष्टैः सहोपभुज्यताम् इति प्रतिवचनम् । प्रत्येत्य शेषं सगणः प्राश्नाति । यदि नित्यश्राद्धं कुर्वन् शशं वा मृगं वा कूर्मं वोपाकरोति श्रपयित्वा हिरण्येन परिक्रीय वा यथाष्टकासु द्वितीयेऽह्नि तथा करोति । एकोद्दिष्टवत् त्रिपक्षश्राद्धं कुर्वन्ति । त्रिपक्षवत् षण्मासश्राद्धं कुर्वन्ति । षण्मासवत् संवत्सरश्राद्धं कुर्वन्ति । एवमा संवत्सरात् प्रेतस्य दहननक्षत्रेष्वेवमेवं कुर्वन्ति २

मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः । माध्वीर्नः सन्त्वोषधीः । मधु जक्तमुतोषसि मधुम-त्पार्थिवँ रजः । मधु द्यौरस्तु नः पिता । मधुमान्नो वनस्पतिर्मधुमाँ अस्तु सूर्यः । माध्वीर्गावो भवन्तु न इति मध्वानयति । कुशलवमादाय सोमास्य त्विषिरसि तवेव मे त्विषिर्भूयादमृतमसि मृत्योर्मा पाहि दिद्योन्मा पाह्यवेष्टा दन्तशूका इति मथित्वा निरस्तं नमुचेः शिरःइति फेनं निरस्य दर्भेषु सादयित्वा दर्भैः प्रच्छाद्य शन्नो देवीः इत्यवोक्ष्य गन्धादिभिरलङ्कृत्य स्वधां यत्र गुप्तं मन्यते तत्र निदधाति । पूर्ववत् पादप्रक्षाळनं कृत्वा यथोदङ्मुखानुपवेश्य विश्वेदेवान् क्षणं करोति विश्वेदेवाः क्षणः कर्तव्य इति । प्रतिवचनम् ॐ तथा इत्युक्त्वा प्राप्नोतु भवान् इत्याह प्राप्नवानि इतीतरे प्रत्याहुः । मासिश्राद्धे क्षणः कर्तव्य इति मासि अष्टकाश्राद्धे क्षणः कर्तव्य इत्यष्टकासु नित्यश्राद्धे क्षणः कर्तव्य इति नित्यश्राद्धे एकोद्दिष्टश्राद्धे क्षणः कर्तव्य इत्येकोद्दिष्टे नक्षत्रश्राद्धे क्षणः कर्तव्य इति नक्षत्रे त्रिपक्षश्राद्धे क्षणः कर्तव्य इति त्रिपक्षे षण्मासश्राद्धे क्षणः कर्तव्य इति षण्मासे संवत्सरश्राद्धे क्षणः कर्तव्य इति संवत्सरे सपिण्डीकरणश्राद्धे क्षणः कर्तव्य इति सपिण्डीकरणे प्रतिवचनम् ॐ तथा इत्युक्त्वा प्राप्नोतु भवान् इत्याह प्राप्नवानि इतीतरे प्रत्याहुः । तेभ्यो गन्धादिभिराराध्य स्वधापा-त्रमाराध्य वस्त्रयुग्मं कुण्डलमङ्गुलीयकं च दत्त्वाथान्नमभिमृशति पृथिवी ते पात्रम् इति । भुञ्जानान् समीक्षते प्राणे निविष्टोऽमृतं जुहोमि इति । ब्रह्मणि म आत्मामृतत्वाय इति । पितृलिङ्गैः ऋग्यजुर्भिः श्रावयेत् । आचा-न्तेभ्यस्तिलोदकं प्रदाय पवित्रं पितृहस्ते निधाय स्वधामानयति पितृभ्यो हस्ते स्वधास्तु इति । अस्तु स्वधा इति प्रतिवचनम् । एवं पितामहायैवम् प्रपितामहायैवं प्रेताय । तथैव शुद्धोदकं प्रदाय अस्तु शुद्धोदकम् इति प्रतिव-चनम् । यथाशक्ति दक्षिणां दत्त्वा प्रदक्षिणं कृत्वा अन्नशेषैः किं क्रियताम् इति इष्टैः सहोपभुज्यताम् इति प्रतिवचनम् । प्रत्येत्य शेषं सगणः प्राश्नाति । यदि नित्यश्राद्धं कुर्वन् शशं वा मृगं वा कूर्मं वोपाकरोति श्रपयित्वा हिरण्येन परिक्रीय वा यथाष्टकासु द्वितीयेऽह्नि तथा करोति । एकोद्दिष्टवत् त्रिपक्षश्राद्धं कुर्वन्ति । त्रिपक्षवत् षण्मासश्राद्धं कुर्वन्ति । षण्मासवत् संवत्सरश्राद्धं कुर्वन्ति । एवमा संवत्सरात् प्रेतस्य दहननक्षत्रेष्वेवमेवं कुर्वन्ति २


446

aq y´;iht;ɦinRm;Rr' gCzit ¬ptpt; v; jry; v; aÉ¦Ï Ev;Sy yjm;n;ytne xyn' kLpyeyujR`nen v; g;hRpTym( ) tdSmw .=;n;hr²Nt y;vdl' .=;y mNyte ) s y´uh;gdo .vit punreit ) y´u vw p[wit n py" sm;Ésit ) aqedmɦho]' s;ymup£m' p[;trpvgRm;c;y;R b[uvte ) t]od;hr²Nt ) s yid s;y'üteŒÉ¦ho]e p[ey;t( p[itÕãy p[;trɦho]' juüy;t( ) aq yid p[;trɦho]e üte kÚxlm( ) aqem* dxRpU,Rm;s* p*,Rm;Sym;v;Sy;s'Sq;v;c;y;R b[uvte ) t]od;hr²Nt ) s yid p*,R-m;Sy;' vOæ;;y;' p[ey;t( p[itÕãy;m;v;Sy;' yjeteit ) aq y´m;v;Sy;y;' vOæ;;y;' kÚxlm( ) aq ySyo.e pvR,I aitp¥e Sy;t;m( aitp¥p[;yɒÿ' kÚvIRt ) aq y´;tRSy;ɦho]' iviCz´et y´Sy pu]o v;Ntev;sI v;l' kmRyvhreyu" ) apo.=;n>yvhr²Nt ”it ivD;yte ) aqwnm;-d;y;Ntre, ve´uTkr;vud„Ÿ%mupinú³Ty;qwn' párÅy²Nt ) tSy d²=,; Ã;r' kÚvR²Nt ) aq;Sy kƒxXmÅUÉ, v;pÉyTv; lom;in s'úTy n%;in inÕ-NtyIt ) aq;Sy d²=,' kÚ²=mup;Õãy inSpurIW' ÕTv;²º" p[=;Ày sipRW;N];É, pUrÉyTv; d.wR" s'sIVyit ) tdu tq; n kÚy;Rt( =o/uk; aSy p[j; .v²Nt ”it ivD;yte ) aipv; spurIWmev;Pl;Vy;Cz;´;lûŽTy;-qwnm;d;y;Ntre, ve´uTkr* p[p;´ j`nen g;hRpTymups;dyNTy] hiv-inR¨Pyt ”it ) aqwnm( a;d;y;NtveRid p[;kªiCzrsm;s;dyNTy] hivr;-s;´t ”it ) aq g;hRpTy a;Jy' ivl;PyoTpUy §uÉc ctugORhIt' gOhITv; p[;gudeTy sÉmÃTy;hvnIyeŒ/;Sy d²=,' b;ümNv;r>y juhoit 1

atha yadyAhitAgnirnirmAraM gacchati upatapatA vA jarayA vA agniSTha evAsya yajamAnAyatane fayanaM kalpayeyurjaghanena vA gArhapatyam , tadasmai bhakSAnAharanti yAvadalaM bhakSAya manyate , sa yadyuhAgado bhavati punareti , yadyu vai praiti na payaH samAsixcati , athedamagnihotraM sAyamupakramaM prAtarapavargamAcAryA bruvate , tatrodAharanti , sa yadi sAyaMhute'gnihotre preyAt pratikqSya prAtaragnihotraM juhuyAt , atha yadi prAtaragnihotre hute kufalam , athemau darfapUrNamAsau paurNamAsyamAvAsyAsaMsthAvAcAryA bruvate , tatrodAharanti , sa yadi paurNa-mAsyAM vqttAyAM preyAt pratikqSyAmAvAsyAM yajeteti , atha yadyamAvAsyAyAM vqttAyAM kufalam , atha yasyobhe parvaNI atipanne syAtAm atipannaprAyafcittaM kurvIta , atha yadyArtasyAgnihotraM vicchidyeta yadyasya putro vAntevAsI vAlaM karmaNyaH syAt so'raNyoragniM samAropyodavasAya mathitvAgnInvihqtyAgnaye tantumate puroDAfamaSTAkapAlaM nirvapati , farAvaM dakSiNAM dadAti , sA prasi-ddheSTiH santiSThate , divi prakrAnte preyAt tUSNImetat tantram saMsthA-pyApobhakSAnabhyavahareyuH , apobhakSAnabhyavaharanti iti vijxAyate , athainamA-dAyAntareNa vedyutkarAvudazmukhamupanirhqtyAthainaM parifrayanti , tasya dakSiNA dvAraM kurvanti , athAsya kefafmafrUNi vApayitvA lomAni saMhqtya nakhAni nikq-ntayIta , athAsya dakSiNaM kukSimupAkqSya nispurISaM kqtvAdbhiH prakSALya sarpiSAntrANi pUrayitvA darbhaiH saMsIvyati , tadu tathA na kuryAt kSodhukA asya prajA bhavanti iti vijxAyate , apivA sapurISamevAplAvyAcchAdyAlazkqtyA-thainamAdAyAntareNa vedyutkarau prapAdya jaghanena gArhapatyamupasAdayantyatra havi-rnirupyata iti , athainam AdAyAntarvedi prAkcchirasamAsAdayantyatra havirA-sAdyata iti , atha gArhapatya AjyaM vilApyotpUya sruci caturgqhItaM gqhItvA prAgudetya samidvatyAhavanIye'dhAsya dakSiNaM bAhumanvArabhya juhoti 1

atha yadyAhitAgnirnirmAraM gacchati upatapatA vA jarayA vA agniSTha evAsya yajamAnAyatane fayanaM kalpayeyurjaghanena vA gArhapatyam , tadasmai bhakSAnAharanti yAvadalaM bhakSAya manyate , sa yadyuhAgado bhavati punareti , yadyu vai praiti na payaH samAsixcati , athedamagnihotraM sAyamupakramaM prAtarapavargamAcAryA bruvate , tatrodAharanti , sa yadi sAyaMhute'gnihotre preyAt pratikqSya prAtaragnihotraM juhuyAt , atha yadi prAtaragnihotre hute kufalam , athemau darfapUrNamAsau paurNamAsyamAvAsyAsaMsthAvAcAryA bruvate , tatrodAharanti , sa yadi paurNa-mAsyAM vqttAyAM preyAt pratikqSyAmAvAsyAM yajeteti , atha yadyamAvAsyAyAM vqttAyAM kufalam , atha yasyobhe parvaNI atipanne syAtAm atipannaprAyafcittaM kurvIta , atha yadyArtasyAgnihotraM vicchidyeta yadyasya putro vAntevAsI vAlaM karmaNyaH syAt so'raNyoragniM samAropyodavasAya mathitvAgnInvihqtyAgnaye tantumate puroDAfamaSTAkapAlaM nirvapati , farAvaM dakSiNAM dadAti , sA prasi-ddheSTiH santiSThate , divi prakrAnte preyAt tUSNImetat tantram saMsthA-pyApobhakSAnabhyavahareyuH , apobhakSAnabhyavaharanti iti vijxAyate , athainamA-dAyAntareNa vedyutkarAvudazmukhamupanirhqtyAthainaM parifrayanti , tasya dakSiNA dvAraM kurvanti , athAsya kefafmafrUNi vApayitvA lomAni saMhqtya nakhAni nikq-ntayIta , athAsya dakSiNaM kukSimupAkqSya nispurISaM kqtvAdbhiH prakSA[L]ya sarpiSAntrANi pUrayitvA darbhaiH saMsIvyati , tadu tathA na kuryAt kSodhukA asya prajA bhavanti iti vijxAyate , apivA sapurISamevAplAvyAcchAdyAlazkqtyA-thainamAdAyAntareNa vedyutkarau prapAdya jaghanena gArhapatyamupasAdayantyatra havi-rnirupyata iti , athainam AdAyAntarvedi prAkcchirasamAsAdayantyatra havirA-sAdyata iti , atha gArhapatya AjyaM vilApyotpUya sruci caturgqhItaM gqhItvA prAgudetya samidvatyAhavanIye'dhAsya dakSiNaM bAhumanvArabhya juhoti 1

अथ यद्याहिताग्निर्निर्मारं गच्छति उपतपता वा जरया वा अग्निष्ठ एवास्य यजमानायतने शयनं कल्पयेयुर्जघनेन वा गार्हपत्यम् । तदस्मै भक्षानाहरन्ति यावदलं भक्षाय मन्यते । स यद्युहागदो भवति पुनरेति । यद्यु वै प्रैति न पयः समासिञ्चति । अथेदमग्निहोत्रं सायमुपक्रमं प्रातरपवर्गमाचार्या ब्रुवते । तत्रोदाहरन्ति । स यदि सायंहुतेऽग्निहोत्रे प्रेयात् प्रतिकृष्य प्रातरग्निहोत्रं जुहुयात् । अथ यदि प्रातरग्निहोत्रे हुते कुशलम् । अथेमौ दर्शपूर्णमासौ पौर्णमास्यमावास्यासंस्थावाचार्या ब्रुवते । तत्रोदाहरन्ति । स यदि पौर्ण-मास्यां वृत्तायां प्रेयात् प्रतिकृष्यामावास्यां यजेतेति । अथ यद्यमावास्यायां वृत्तायां कुशलम् । अथ यस्योभे पर्वणी अतिपन्ने स्याताम् अतिपन्नप्रायश्चित्तं कुर्वीत । अथ यद्यार्तस्याग्निहोत्रं विच्छिद्येत यद्यस्य पुत्रो वान्तेवासी वालं कर्मण्यः स्यात् सोऽरण्योरग्निं समारोप्योदवसाय मथित्वाग्नीन्विहृत्याग्नये तन्तुमते पुरोडाशमष्टाकपालं निर्वपति । शरावं दक्षिणां ददाति । सा प्रसि-द्धेष्टिः सन्तिष्ठते । दिवि प्रक्रान्ते प्रेयात् तूष्णीमेतत् तन्त्रम् संस्था-प्यापोभक्षानभ्यवहरेयुः । अपोभक्षानभ्यवहरन्ति इति विज्ञायते । अथैनमा-दायान्तरेण वेद्युत्करावुदङ्मुखमुपनिर्हृत्याथैनं परिश्रयन्ति । तस्य दक्षिणा द्वारं कुर्वन्ति । अथास्य केशश्मश्रूणि वापयित्वा लोमानि संहृत्य नखानि निकृ-न्तयीत । अथास्य दक्षिणं कुक्षिमुपाकृष्य निस्पुरीषं कृत्वाद्भिः प्रक्षाळ्य सर्पिषान्त्राणि पूरयित्वा दर्भैः संसीव्यति । तदु तथा न कुर्यात् क्षोधुका अस्य प्रजा भवन्ति इति विज्ञायते । अपिवा सपुरीषमेवाप्लाव्याच्छाद्यालङ्कृत्या-थैनमादायान्तरेण वेद्युत्करौ प्रपाद्य जघनेन गार्हपत्यमुपसादयन्त्यत्र हवि-र्निरुप्यत इति । अथैनम् आदायान्तर्वेदि प्राक्च्छिरसमासादयन्त्यत्र हविरा-साद्यत इति । अथ गार्हपत्य आज्यं विलाप्योत्पूय स्रुचि चतुर्गृहीतं गृहीत्वा प्रागुदेत्य समिद्वत्याहवनीयेऽधास्य दक्षिणं बाहुमन्वारभ्य जुहोति १

अथ यद्याहिताग्निर्निर्मारं गच्छति उपतपता वा जरया वा अग्निष्ठ एवास्य यजमानायतने शयनं कल्पयेयुर्जघनेन वा गार्हपत्यम् । तदस्मै भक्षानाहरन्ति यावदलं भक्षाय मन्यते । स यद्युहागदो भवति पुनरेति । यद्यु वै प्रैति न पयः समासिञ्चति । अथेदमग्निहोत्रं सायमुपक्रमं प्रातरपवर्गमाचार्या ब्रुवते । तत्रोदाहरन्ति । स यदि सायंहुतेऽग्निहोत्रे प्रेयात् प्रतिकृष्य प्रातरग्निहोत्रं जुहुयात् । अथ यदि प्रातरग्निहोत्रे हुते कुशलम् । अथेमौ दर्शपूर्णमासौ पौर्णमास्यमावास्यासंस्थावाचार्या ब्रुवते । तत्रोदाहरन्ति । स यदि पौर्ण-मास्यां वृत्तायां प्रेयात् प्रतिकृष्यामावास्यां यजेतेति । अथ यद्यमावास्यायां वृत्तायां कुशलम् । अथ यस्योभे पर्वणी अतिपन्ने स्याताम् अतिपन्नप्रायश्चित्तं कुर्वीत । अथ यद्यार्तस्याग्निहोत्रं विच्छिद्येत यद्यस्य पुत्रो वान्तेवासी वालं कर्मण्यः स्यात् सोऽरण्योरग्निं समारोप्योदवसाय मथित्वाग्नीन्विहृत्याग्नये तन्तुमते पुरोडाशमष्टाकपालं निर्वपति । शरावं दक्षिणां ददाति । सा प्रसि-द्धेष्टिः सन्तिष्ठते । दिवि प्रक्रान्ते प्रेयात् तूष्णीमेतत् तन्त्रम् संस्था-प्यापोभक्षानभ्यवहरेयुः । अपोभक्षानभ्यवहरन्ति इति विज्ञायते । अथैनमा-दायान्तरेण वेद्युत्करावुदङ्मुखमुपनिर्हृत्याथैनं परिश्रयन्ति । तस्य दक्षिणा द्वारं कुर्वन्ति । अथास्य केशश्मश्रूणि वापयित्वा लोमानि संहृत्य नखानि निकृ-न्तयीत । अथास्य दक्षिणं कुक्षिमुपाकृष्य निस्पुरीषं कृत्वाद्भिः प्रक्षाळ्य सर्पिषान्त्राणि पूरयित्वा दर्भैः संसीव्यति । तदु तथा न कुर्यात् क्षोधुका अस्य प्रजा भवन्ति इति विज्ञायते । अपिवा सपुरीषमेवाप्लाव्याच्छाद्यालङ्कृत्या-थैनमादायान्तरेण वेद्युत्करौ प्रपाद्य जघनेन गार्हपत्यमुपसादयन्त्यत्र हवि-र्निरुप्यत इति । अथैनम् आदायान्तर्वेदि प्राक्च्छिरसमासादयन्त्यत्र हविरा-साद्यत इति । अथ गार्हपत्य आज्यं विलाप्योत्पूय स्रुचि चतुर्गृहीतं गृहीत्वा प्रागुदेत्य समिद्वत्याहवनीयेऽधास्य दक्षिणं बाहुमन्वारभ्य जुहोति १


447

preyuv;'s' p[vto mhIrnu bü>y" pNq;mnpSpx;nm( ) vwvSvt' s'gmn' jn;n;' ym' r;j;n' hivW; duvSyt Sv;h; ”it ) Etenwv g;hRpTye juhoit ) tUã,I-mNv;h;yRpcne üTv;qwnm;d;y;Ntre, ve´uTkr* p[p;´ j`nen g;hRp-Tym;sN´;' Õã,;Éjne d²=,;²xrs' s'veXy ²xrSto nÂdm;l;' p[itmuCy pÿodxen;hten v;ss; p[o,oRit ”d' Tv; vS]' p[qm' Nv;gn( ”it aqwtdpohit apwtdUh yidh;ib." pur; ) ”·;pUtRmnus'pXy d²=,;' yq; te dÿ' bü/; ivbN/uWu ”it ) tdSy pu]o v;Ntev;sI v; pˆI v; párd/It ) tdu h;jrsmev vsIt;hXxeW' v; ) aq ]IHzkl;nupkLpyte ) aq yid n xkl; .v²Nt aNtveRid pr;gvht;n;' Õã,;n;' v[IhI,;m( aNv;h;yRpcne ]In( cån( ÅpyTyekù v; ) g;hRpTy a;Ém=;' Åpyit ) aqwn;n( s'.;r;nupkLpyte dÉ/ c sipRÉmRÅm;Jy' codkÚM.' c d.;R’ párStr,Iy;n( ihr

pareyuvAMsaM pravato mahIranu bahubhyaH panthAmanapaspafAnam , vaivasvataM saMgamanaM janAnAM yamaM rAjAnaM haviSA duvasyata svAhA iti , etenaiva gArhapatye juhoti , tUSNI-manvAhAryapacane hutvAthainamAdAyAntareNa vedyutkarau prapAdya jaghanena gArhapa-tyamAsandyAM kqSNAjine dakSiNAfirasaM saMvefya firasto naLadamAlAM pratimucya pattodafenAhatena vAsasA prorNoti idaM tvA vastraM prathamaM nvAgan iti athaitadapohati apaitadUha yadihAbibhaH purA , iSTApUrtamanusaMpafya dakSiNAM yathA te dattaM bahudhA vibandhuSu iti , tadasya putro vAntevAsI vA patnI vA paridadhIta , tadu hAjarasameva vasItAhaffeSaM vA , atha trIxchakalAnupakalpayate , atha yadi na fakalA bhavanti antarvedi parAgavahatAnAM kqSNAnAM vrIhINAm anvAhAryapacane trIn carUn frapayatyekaM vA , gArhapatya AmikSAM frapayati , athainAn saMbhArAnupakalpayate dadhi ca sarpirmiframAjyaM codakumbhaM ca darbhAfca paristaraNIyAn hiraNyaM cAjaM ca fAsaM ceDasUnaM ca kumbhIM ca pracyAvanIM sikatAfca fulbe ca tisraH parNafAkhAfca , kathamu khalvenaM daheyuH iti , yo bahuyAjI syAt taM pUrvAgninA daheyurityetadekam , ajasrairenaM daheyurityetadekam , nirmanthyairenaM daheyurityetadekam , apivA tisra ulaparAjIrAdIpya yatrAgnayaH saMgaccheran tatrolmukamAdAya tenainaM daheyurityetadekamaparam 2

pareyuvAMsaM pravato mahIranu bahubhyaH panthAmanapaspafAnam , vaivasvataM saMgamanaM janAnAM yamaM rAjAnaM haviSA duvasyata svAhA iti , etenaiva gArhapatye juhoti , tUSNI-manvAhAryapacane hutvAthainamAdAyAntareNa vedyutkarau prapAdya jaghanena gArhapa-tyamAsandyAM kqSNAjine dakSiNAfirasaM saMvefya firasto na[L]adamAlAM pratimucya pattodafenAhatena vAsasA prorNoti idaM tvA vastraM prathamaM nvAgan iti athaitadapohati apaitadUha yadihAbibhaH purA , iSTApUrtamanusaMpafya dakSiNAM yathA te dattaM bahudhA vibandhuSu iti , tadasya putro vAntevAsI vA patnI vA paridadhIta , tadu hAjarasameva vasItAhaffeSaM vA , atha trIxchakalAnupakalpayate , atha yadi na fakalA bhavanti antarvedi parAgavahatAnAM kqSNAnAM vrIhINAm anvAhAryapacane trIn carUn frapayatyekaM vA , gArhapatya AmikSAM frapayati , athainAn saMbhArAnupakalpayate dadhi ca sarpirmiframAjyaM codakumbhaM ca darbhAfca paristaraNIyAn hiraNyaM cAjaM ca fAsaM ceDasUnaM ca kumbhIM ca pracyAvanIM sikatAfca fulbe ca tisraH parNafAkhAfca , kathamu khalvenaM daheyuH iti , yo bahuyAjI syAt taM pUrvAgninA daheyurityetadekam , ajasrairenaM daheyurityetadekam , nirmanthyairenaM daheyurityetadekam , apivA tisra ulaparAjIrAdIpya yatrAgnayaH saMgaccheran tatrolmukamAdAya tenainaM daheyurityetadekamaparam 2

परेयुवांसं प्रवतो महीरनु बहुभ्यः पन्थामनपस्पशानम् । वैवस्वतं संगमनं जनानां यमं राजानं हविषा दुवस्यत स्वाहा इति । एतेनैव गार्हपत्ये जुहोति । तूष्णी-मन्वाहार्यपचने हुत्वाथैनमादायान्तरेण वेद्युत्करौ प्रपाद्य जघनेन गार्हप-त्यमासन्द्यां कृष्णाजिने दक्षिणाशिरसं संवेश्य शिरस्तो नळदमालां प्रतिमुच्य पत्तोदशेनाहतेन वाससा प्रोर्णोति इदं त्वा वस्त्रं प्रथमं न्वागन् इति अथैतदपोहति अपैतदूह यदिहाबिभः पुरा । इष्टापूर्तमनुसंपश्य दक्षिणां यथा ते दत्तं बहुधा विबन्धुषु इति । तदस्य पुत्रो वान्तेवासी वा पत्नी वा परिदधीत । तदु हाजरसमेव वसीताहश्शेषं वा । अथ त्रीञ्छकलानुपकल्पयते । अथ यदि न शकला भवन्ति अन्तर्वेदि परागवहतानां कृष्णानां व्रीहीणाम् अन्वाहार्यपचने त्रीन् चरून् श्रपयत्येकं वा । गार्हपत्य आमिक्षां श्रपयति । अथैनान् संभारानुपकल्पयते दधि च सर्पिर्मिश्रमाज्यं चोदकुम्भं च दर्भाश्च परिस्तरणीयान् हिरण्यं चाजं च शासं चेडसूनं च कुम्भीं च प्रच्यावनीं सिकताश्च शुल्बे च तिस्रः पर्णशाखाश्च । कथमु खल्वेनं दहेयुः इति । यो बहुयाजी स्यात् तं पूर्वाग्निना दहेयुरित्येतदेकम् । अजस्रैरेनं दहेयुरित्येतदेकम् । निर्मन्थ्यैरेनं दहेयुरित्येतदेकम् । अपिवा तिस्र उलपराजीरादीप्य यत्राग्नयः संगच्छेरन् तत्रोल्मुकमादाय तेनैनं दहेयुरित्येतदेकमपरम् २

परेयुवांसं प्रवतो महीरनु बहुभ्यः पन्थामनपस्पशानम् । वैवस्वतं संगमनं जनानां यमं राजानं हविषा दुवस्यत स्वाहा इति । एतेनैव गार्हपत्ये जुहोति । तूष्णी-मन्वाहार्यपचने हुत्वाथैनमादायान्तरेण वेद्युत्करौ प्रपाद्य जघनेन गार्हप-त्यमासन्द्यां कृष्णाजिने दक्षिणाशिरसं संवेश्य शिरस्तो नळदमालां प्रतिमुच्य पत्तोदशेनाहतेन वाससा प्रोर्णोति इदं त्वा वस्त्रं प्रथमं न्वागन् इति अथैतदपोहति अपैतदूह यदिहाबिभः पुरा । इष्टापूर्तमनुसंपश्य दक्षिणां यथा ते दत्तं बहुधा विबन्धुषु इति । तदस्य पुत्रो वान्तेवासी वा पत्नी वा परिदधीत । तदु हाजरसमेव वसीताहश्शेषं वा । अथ त्रीञ्छकलानुपकल्पयते । अथ यदि न शकला भवन्ति अन्तर्वेदि परागवहतानां कृष्णानां व्रीहीणाम् अन्वाहार्यपचने त्रीन् चरून् श्रपयत्येकं वा । गार्हपत्य आमिक्षां श्रपयति । अथैनान् संभारानुपकल्पयते दधि च सर्पिर्मिश्रमाज्यं चोदकुम्भं च दर्भाश्च परिस्तरणीयान् हिरण्यं चाजं च शासं चेडसूनं च कुम्भीं च प्रच्यावनीं सिकताश्च शुल्बे च तिस्रः पर्णशाखाश्च । कथमु खल्वेनं दहेयुः इति । यो बहुयाजी स्यात् तं पूर्वाग्निना दहेयुरित्येतदेकम् । अजस्रैरेनं दहेयुरित्येतदेकम् । निर्मन्थ्यैरेनं दहेयुरित्येतदेकम् । अपिवा तिस्र उलपराजीरादीप्य यत्राग्नयः संगच्छेरन् तत्रोल्मुकमादाय तेनैनं दहेयुरित्येतदेकमपरम् २


450

aq;Sy;vk;x' joWyte ) p’;dudkmnUWrmnuphtm§uth;yRminár,m.©‘rmvLmIkmj;gitRbül*WÉ/ y] =Iár,o vO=; aoW/yo VyitWÿ_;" Syu" ySm;d( d²=,;p[tICy a;p" xnw" p[itϼrn( t;" p[d²=,mÉ.py;RvOTy mh;ndIm>yupeTy p[;Cy" s'p´ern( ) d²=,;p[TyKp[v,ÉmTyekƒW;m( ) aipv; y; sm; su.UÉm" ) tSm;ÃǨ/ ¬õ;ry²Nt ) k;Â;' c pOXnop,I' c itLvk;' c;p;`;' c;p;-m;g| c xu<#Ç' c büpu]I' c iv§'ÉsnIk;' c r;j=p,I' c y;’;Ny; =Iár

athAsyAvakAfaM joSayate , pafcAdudakamanUSaramanupahatamasrutahAryamaniriNamabhazguramavalmIkamajAgartibahulauSadhi yatra kSIriNo vqkSA oSadhayo vyatiSaktAH syuH yasmAd dakSiNApratIcya ApaH fanaiH pratiSTheran tAH pradakSiNamabhiparyAvqtya mahAnadImabhyupetya prAcyaH saMpadyeran , dakSiNApratyakpravaNamityekeSAm , apivA yA samA subhUmiH , tasmAdvIrudha uddhArayanti , kALAM ca pqfnopaNIM ca tilvakAM cApAghAM cApA-mArgaM ca fuNThIM ca bahuputrIM ca visraMsinIkAM ca rAjakSapaNIM ca yAfcAnyA kSIriNya oSadhayo bhavanti , athainamuddhatyAvokSya hiraNyena parikrIya parNafA-khayApohati apeta vIta vi ca sarpatAta iti , dArucitAM kurvanti dakSiNA-prAcIm eSA hi pitqNAM prAcI dig iti vijxAyate , jaghanena citAM dakSiNA-prAcIM vihAraM kalpayitvA darbhairagniM pretaM citAM ca paristIrya dakSiNena vihAraM dakSiNAgnAn darbhAn saMstIrya teSvekaikafo nyaxci pAtrANi sAdayati , ekapavitreNa prokSaNIH saMskqtya pAtrANi prokSya pretaM citAM cAjyaM nirupyAdhifritya paryagnikqtvodvAsyotpUya tUSNIM darbhaiH pAtrANi saMmqjya tUSNIM tUSNIM dArfapUrNamAsikAjyAni gqhItvA 5

athAsyAvakAfaM joSayate , pafcAdudakamanUSaramanupahatamasrutahAryamaniriNamabhazguramavalmIkamajAgartibahulauSadhi yatra kSIriNo vqkSA oSadhayo vyatiSaktAH syuH yasmAd dakSiNApratIcya ApaH fanaiH pratiSTheran tAH pradakSiNamabhiparyAvqtya mahAnadImabhyupetya prAcyaH saMpadyeran , dakSiNApratyakpravaNamityekeSAm , apivA yA samA subhUmiH , tasmAdvIrudha uddhArayanti , kA[L]AM ca pqfnopaNIM ca tilvakAM cApAghAM cApA-mArgaM ca fuNThIM ca bahuputrIM ca visraMsinIkAM ca rAjakSapaNIM ca yAfcAnyA kSIriNya oSadhayo bhavanti , athainamuddhatyAvokSya hiraNyena parikrIya parNafA-khayApohati apeta vIta vi ca sarpatAta iti , dArucitAM kurvanti dakSiNA-prAcIm eSA hi pitqNAM prAcI dig iti vijxAyate , jaghanena citAM dakSiNA-prAcIM vihAraM kalpayitvA darbhairagniM pretaM citAM ca paristIrya dakSiNena vihAraM dakSiNAgnAn darbhAn saMstIrya teSvekaikafo nyaxci pAtrANi sAdayati , ekapavitreNa prokSaNIH saMskqtya pAtrANi prokSya pretaM citAM cAjyaM nirupyAdhifritya paryagnikqtvodvAsyotpUya tUSNIM darbhaiH pAtrANi saMmqjya tUSNIM tUSNIM dArfapUrNamAsikAjyAni gqhItvA 5

अथास्यावकाशं जोषयते । पश्चादुदकमनूषरमनुपहतमस्रुतहार्यमनिरिणमभङ्गुरमवल्मीकमजागर्तिबहुलौषधि यत्र क्षीरिणो वृक्षा ओषधयो व्यतिषक्ताः स्युः यस्माद् दक्षिणाप्रतीच्य आपः शनैः प्रतिष्ठेरन् ताः प्रदक्षिणमभिपर्यावृत्य महानदीमभ्युपेत्य प्राच्यः संपद्येरन् । दक्षिणाप्रत्यक्प्रवणमित्येकेषाम् । अपिवा या समा सुभूमिः । तस्माद्वीरुध उद्धारयन्ति । काळां च पृश्नोपणीं च तिल्वकां चापाघां चापा-मार्गं च शुण्ठीं च बहुपुत्रीं च विस्रंसिनीकां च राजक्षपणीं च याश्चान्या क्षीरिण्य ओषधयो भवन्ति । अथैनमुद्धत्यावोक्ष्य हिरण्येन परिक्रीय पर्णशा-खयापोहति अपेत वीत वि च सर्पतात इति । दारुचितां कुर्वन्ति दक्षिणा-प्राचीम् एषा हि पितृणां प्राची दिग् इति विज्ञायते । जघनेन चितां दक्षिणा-प्राचीं विहारं कल्पयित्वा दर्भैरग्निं प्रेतं चितां च परिस्तीर्य दक्षिणेन विहारं दक्षिणाग्नान् दर्भान् संस्तीर्य तेष्वेकैकशो न्यञ्चि पात्राणि सादयति । एकपवित्रेण प्रोक्षणीः संस्कृत्य पात्राणि प्रोक्ष्य प्रेतं चितां चाज्यं निरुप्याधिश्रित्य पर्यग्निकृत्वोद्वास्योत्पूय तूष्णीं दर्भैः पात्राणि संमृज्य तूष्णीं तूष्णीं दार्शपूर्णमासिकाज्यानि गृहीत्वा ५

अथास्यावकाशं जोषयते । पश्चादुदकमनूषरमनुपहतमस्रुतहार्यमनिरिणमभङ्गुरमवल्मीकमजागर्तिबहुलौषधि यत्र क्षीरिणो वृक्षा ओषधयो व्यतिषक्ताः स्युः यस्माद् दक्षिणाप्रतीच्य आपः शनैः प्रतिष्ठेरन् ताः प्रदक्षिणमभिपर्यावृत्य महानदीमभ्युपेत्य प्राच्यः संपद्येरन् । दक्षिणाप्रत्यक्प्रवणमित्येकेषाम् । अपिवा या समा सुभूमिः । तस्माद्वीरुध उद्धारयन्ति । काळां च पृश्नोपणीं च तिल्वकां चापाघां चापा-मार्गं च शुण्ठीं च बहुपुत्रीं च विस्रंसिनीकां च राजक्षपणीं च याश्चान्या क्षीरिण्य ओषधयो भवन्ति । अथैनमुद्धत्यावोक्ष्य हिरण्येन परिक्रीय पर्णशा-खयापोहति अपेत वीत वि च सर्पतात इति । दारुचितां कुर्वन्ति दक्षिणा-प्राचीम् एषा हि पितृणां प्राची दिग् इति विज्ञायते । जघनेन चितां दक्षिणा-प्राचीं विहारं कल्पयित्वा दर्भैरग्निं प्रेतं चितां च परिस्तीर्य दक्षिणेन विहारं दक्षिणाग्नान् दर्भान् संस्तीर्य तेष्वेकैकशो न्यञ्चि पात्राणि सादयति । एकपवित्रेण प्रोक्षणीः संस्कृत्य पात्राणि प्रोक्ष्य प्रेतं चितां चाज्यं निरुप्याधिश्रित्य पर्यग्निकृत्वोद्वास्योत्पूय तूष्णीं दर्भैः पात्राणि संमृज्य तूष्णीं तूष्णीं दार्शपूर्णमासिकाज्यानि गृहीत्वा ५


452

kqmu %LvSy p;];É, yuïä;idit ) dÝ; sipRÉmRÅe, pUrÉyTv; mu%eŒÉ¦ho]hv,I' n;És-kyo" §uv* a+,o" ihry* p;dyorɦho-]Sq;lImNv;h;yRSq;lI' covoR¨lU%lmusle a<@yoë³Wduple ²xXne vO-W;rv' xMy;' c p;Ryo" xUp| Ézævwk“kù ²xrSt ¬ps;dnIy' kËc| ind/;it ) pÿ ¬p;vhr,Iy' kËcRm( ) aq;v²x·;NyNtre, s®KqnI invpeyu" ) apo mOyvhreyu" ) apo mOyvhr²Nt ”it ivD;yte ) a]wvopind?yu" ) b[;÷,e>yoŒySmy;in lohmy;in c d´u" ) teW;' y;-Ny;secnv²Nt t;in dÝ; sipRÉmRÅe, pUryet( ) s'SpOxeidtr;É, ) aárÿ_;in .v²Nt ”it ivD;yte ) a]wv;?ySyNTyupv;Éjn' %;rI' nLvm( ) aq;Sy;ɵ=;muõÈTy p;y;' Tv; ”it ) aq;Sy mt˜;mu®Ll:y p;y;' Tv; ”it ) d²=,e d²=,' sVye sVy' údye údym;Sye Éj×;' yq;©m©øártr;É, s'p[Cz;´ vpy;Sy mu%' p[Cz;dyit ) meds; §uc* p[o,oRit ”it ivD;yte ) aqwn' cmR,; sxIWRv;lp;denoÿrlo»; p[,oRit a¦evRmR párgoÉ.VyRySv s'p[o,uRãv meds; pIvs; c ) neTv; /Oã,uhRrs; jú³W;,o d/iÃ/+yn( pyRÄy;tw ”it 7

kathamu khalvasya pAtrANi yuxjyAditi , dadhnA sarpirmifreNa pUrayitvA mukhe'gnihotrahavaNIM nAsi-kayoH sruvau akSNoH hiraNyafakalau Ajyasruvau vA karNayoH prAfitraharaNaM bhittvaikaikaM hanvorulUkhalamusale firasi kapAlAni lalATe ekakapAlaM firastaH praNItApraNayanaM camasaM nidadhAti imamagne camasaM mA vijIhvaraH priyo devAnAmuta saumyAnAm , eSa yafcamaso devapAnastasmin devA amqtA mAdaya-ntAm iti , dakSiNe haste juhUM savye upabhqtamurasi dhruvAmupaveSamaraNIM ca dakSiNe aMse mekSaNaM savye piSTodvapanIM pqSThe sphyamudare dArupAtrIM kukSau camasau sAnnAyyapidhAnaM ceDopavahanaM ca vazkSNayoH sAnnAyyakumbhyau pAdayoragniho-trasthAlImanvAhAryasthAlIM corvorulUkhalamusale aNDayordqSadupale fifne vq-SAravaM famyAM ca pArfvayoH fUrpaM chittvaikaikaM firasta upasAdanIyaM kUrcaM nidadhAti , patta upAvaharaNIyaM kUrcam , athAvafiSTAnyantareNa sakthinI nivapeyuH , apo mqNmayAnyabhyavahareyuH , apo mqNmayAnyabhyavaharanti iti vijxAyate , atraivopanidadhyuH , brAhmaNebhyo'yasmayAni lohamayAni ca dadyuH , teSAM yA-nyAsecanavanti tAni dadhnA sarpirmifreNa pUrayet , saMspqfeditarANi , ariktAni bhavanti iti vijxAyate , atraivAdhyasyantyupavAjinaM khArIM nalvam , athAsyAdmikSAmuddhqtya pANyorAdadhyAt mitrAvaruNAbhyAM tvA iti , athAsya matasnAmullikhya pANyorAdadhyAt fyAmafabaLAbhyAM tvA iti , dakSiNe dakSiNaM savye savyaM hqdaye hqdayamAsye jihvAM yathAzgamazgairitarANi saMpracchAdya vapayAsya mukhaM pracchAdayati , medasA srucau prorNoti iti vijxAyate , athainaM carmaNA safIrSavAlapAdenottaralomnA prarNoti agnervarma parigobhirvyayasva saMprorNuSva medasA pIvasA ca , netvA dhqSNurharasA jarhqSANo dadhadvidhakSyan paryazkhayAtai iti 7

kathamu khalvasya pAtrANi yuxjyAditi , dadhnA sarpirmifreNa pUrayitvA mukhe'gnihotrahavaNIM nAsi-kayoH sruvau akSNoH hiraNyafakalau Ajyasruvau vA karNayoH prAfitraharaNaM bhittvaikaikaM hanvorulUkhalamusale firasi kapAlAni lalATe ekakapAlaM firastaH praNItApraNayanaM camasaM nidadhAti imamagne camasaM mA vijIhvaraH priyo devAnAmuta saumyAnAm , eSa yafcamaso devapAnastasmin devA amqtA mAdaya-ntAm iti , dakSiNe haste juhUM savye upabhqtamurasi dhruvAmupaveSamaraNIM ca dakSiNe aMse mekSaNaM savye piSTodvapanIM pqSThe sphyamudare dArupAtrIM kukSau camasau sAnnAyyapidhAnaM ceDopavahanaM ca vazkSNayoH sAnnAyyakumbhyau pAdayoragniho-trasthAlImanvAhAryasthAlIM corvorulUkhalamusale aNDayordqSadupale fifne vq-SAravaM famyAM ca pArfvayoH fUrpaM chittvaikaikaM firasta upasAdanIyaM kUrcaM nidadhAti , patta upAvaharaNIyaM kUrcam , athAvafiSTAnyantareNa sakthinI nivapeyuH , apo mqNmayAnyabhyavahareyuH , apo mqNmayAnyabhyavaharanti iti vijxAyate , atraivopanidadhyuH , brAhmaNebhyo'yasmayAni lohamayAni ca dadyuH , teSAM yA-nyAsecanavanti tAni dadhnA sarpirmifreNa pUrayet , saMspqfeditarANi , ariktAni bhavanti iti vijxAyate , atraivAdhyasyantyupavAjinaM khArIM nalvam , athAsyAdmikSAmuddhqtya pANyorAdadhyAt mitrAvaruNAbhyAM tvA iti , athAsya matasnAmullikhya pANyorAdadhyAt fyAmafaba[L]AbhyAM tvA iti , dakSiNe dakSiNaM savye savyaM hqdaye hqdayamAsye jihvAM yathAzgamazgairitarANi saMpracchAdya vapayAsya mukhaM pracchAdayati , medasA srucau prorNoti iti vijxAyate , athainaM carmaNA safIrSavAlapAdenottaralomnA prarNoti agnervarma parigobhirvyayasva saMprorNuSva medasA pIvasA ca , netvA dhqSNurharasA jarhqSANo dadhadvidhakSyan paryazkhayAtai iti 7

कथमु खल्वस्य पात्राणि युञ्ज्यादिति । दध्ना सर्पिर्मिश्रेण पूरयित्वा मुखेऽग्निहोत्रहवणीं नासि-कयोः स्रुवौ अक्ष्णोः हिरण्यशकलौ आज्यस्रुवौ वा कर्णयोः प्राशित्रहरणं भित्त्वैकैकं हन्वोरुलूखलमुसले शिरसि कपालानि ललाटे एककपालं शिरस्तः प्रणीताप्रणयनं चमसं निदधाति इममग्ने चमसं मा विजीह्वरः प्रियो देवानामुत सौम्यानाम् । एष यश्चमसो देवपानस्तस्मिन् देवा अमृता मादय-न्ताम् इति । दक्षिणे हस्ते जुहूं सव्ये उपभृतमुरसि ध्रुवामुपवेषमरणीं च दक्षिणे अंसे मेक्षणं सव्ये पिष्टोद्वपनीं पृष्ठे स्फ्यमुदरे दारुपात्रीं कुक्षौ चमसौ सान्नाय्यपिधानं चेडोपवहनं च वङ्क्ष्णयोः सान्नाय्यकुम्भ्यौ पादयोरग्निहो-त्रस्थालीमन्वाहार्यस्थालीं चोर्वोरुलूखलमुसले अण्डयोर्दृषदुपले शिश्ने वृ-षारवं शम्यां च पार्श्वयोः शूर्पं छित्त्वैकैकं शिरस्त उपसादनीयं कूर्चं निदधाति । पत्त उपावहरणीयं कूर्चम् । अथावशिष्टान्यन्तरेण सक्थिनी निवपेयुः । अपो मृण्मयान्यभ्यवहरेयुः । अपो मृण्मयान्यभ्यवहरन्ति इति विज्ञायते । अत्रैवोपनिदध्युः । ब्राह्मणेभ्योऽयस्मयानि लोहमयानि च दद्युः । तेषां या-न्यासेचनवन्ति तानि दध्ना सर्पिर्मिश्रेण पूरयेत् । संस्पृशेदितराणि । अरिक्तानि भवन्ति इति विज्ञायते । अत्रैवाध्यस्यन्त्युपवाजिनं खारीं नल्वम् । अथास्याद्मिक्षामुद्धृत्य पाण्योरादध्यात् मित्रावरुणाभ्यां त्वा इति । अथास्य मतस्नामुल्लिख्य पाण्योरादध्यात् श्यामशबळाभ्यां त्वा इति । दक्षिणे दक्षिणं सव्ये सव्यं हृदये हृदयमास्ये जिह्वां यथाङ्गमङ्गैरितराणि संप्रच्छाद्य वपयास्य मुखं प्रच्छादयति । मेदसा स्रुचौ प्रोर्णोति इति विज्ञायते । अथैनं चर्मणा सशीर्षवालपादेनोत्तरलोम्ना प्रर्णोति अग्नेर्वर्म परिगोभिर्व्ययस्व संप्रोर्णुष्व मेदसा पीवसा च । नेत्वा धृष्णुर्हरसा जर्हृषाणो दधद्विधक्ष्यन् पर्यङ्खयातै इति ७

कथमु खल्वस्य पात्राणि युञ्ज्यादिति । दध्ना सर्पिर्मिश्रेण पूरयित्वा मुखेऽग्निहोत्रहवणीं नासि-कयोः स्रुवौ अक्ष्णोः हिरण्यशकलौ आज्यस्रुवौ वा कर्णयोः प्राशित्रहरणं भित्त्वैकैकं हन्वोरुलूखलमुसले शिरसि कपालानि ललाटे एककपालं शिरस्तः प्रणीताप्रणयनं चमसं निदधाति इममग्ने चमसं मा विजीह्वरः प्रियो देवानामुत सौम्यानाम् । एष यश्चमसो देवपानस्तस्मिन् देवा अमृता मादय-न्ताम् इति । दक्षिणे हस्ते जुहूं सव्ये उपभृतमुरसि ध्रुवामुपवेषमरणीं च दक्षिणे अंसे मेक्षणं सव्ये पिष्टोद्वपनीं पृष्ठे स्फ्यमुदरे दारुपात्रीं कुक्षौ चमसौ सान्नाय्यपिधानं चेडोपवहनं च वङ्क्ष्णयोः सान्नाय्यकुम्भ्यौ पादयोरग्निहो-त्रस्थालीमन्वाहार्यस्थालीं चोर्वोरुलूखलमुसले अण्डयोर्दृषदुपले शिश्ने वृ-षारवं शम्यां च पार्श्वयोः शूर्पं छित्त्वैकैकं शिरस्त उपसादनीयं कूर्चं निदधाति । पत्त उपावहरणीयं कूर्चम् । अथावशिष्टान्यन्तरेण सक्थिनी निवपेयुः । अपो मृण्मयान्यभ्यवहरेयुः । अपो मृण्मयान्यभ्यवहरन्ति इति विज्ञायते । अत्रैवोपनिदध्युः । ब्राह्मणेभ्योऽयस्मयानि लोहमयानि च दद्युः । तेषां या-न्यासेचनवन्ति तानि दध्ना सर्पिर्मिश्रेण पूरयेत् । संस्पृशेदितराणि । अरिक्तानि भवन्ति इति विज्ञायते । अत्रैवाध्यस्यन्त्युपवाजिनं खारीं नल्वम् । अथास्याद्मिक्षामुद्धृत्य पाण्योरादध्यात् मित्रावरुणाभ्यां त्वा इति । अथास्य मतस्नामुल्लिख्य पाण्योरादध्यात् श्यामशबळाभ्यां त्वा इति । दक्षिणे दक्षिणं सव्ये सव्यं हृदये हृदयमास्ये जिह्वां यथाङ्गमङ्गैरितराणि संप्रच्छाद्य वपयास्य मुखं प्रच्छादयति । मेदसा स्रुचौ प्रोर्णोति इति विज्ञायते । अथैनं चर्मणा सशीर्षवालपादेनोत्तरलोम्ना प्रर्णोति अग्नेर्वर्म परिगोभिर्व्ययस्व संप्रोर्णुष्व मेदसा पीवसा च । नेत्वा धृष्णुर्हरसा जर्हृषाणो दधद्विधक्ष्यन् पर्यङ्खयातै इति ७


453

aq y´nuStr,I' n;nuStárãyNto .vNTyuTsOjeÃwn;m( ) b[;÷,e>yo v; d´;t( ) dæv;]wv Åeyse .v²Nt ”it ivD;yte ) aq y´uT§+yn( .vit t;mpslw" py;R,yit apXy;m yuvitm;crNtIm( ”it itsOÉ.iS]" py;R,Iyoÿrt" p[itiÏt;mnumN]yte ye jIv; ye c mOt; ”Tyety; ) aq;Sy;" k,Rlom;NyuTp;$ä p;y;' Tv; ”it ) d²=,e d²=,' sVye sVym( ) aqwn;muTsOjit m;t; ¨{;,;' duiht; vsUn;' Svs;-itTy;n;m( amOtSy n;É." ) p[,uvoc' ÉciktuWe jn;y m;g;mn;g;midit' vÉ/· ) ipbtUdkù tO,;Nyÿu ) aomuTsOjt ”it ) aqwnmupoWyit purSt;d;hvnIyen d²=,toŒNv;h;yRpcnen p’;d( g;hRpTyenoÿrt" s>y;vsKQy;>y;m( ) a];PyuTp[e=; .v²Nt ) t' y´;hvnIy" p[qmm->yuJJvled( devlokm>yjwWIidTyen' j;nIy;t( ) aq y´Nv;h;yRpcn" iptOlokm( ) aq yid g;hRpTy" SvgRlokm( ) aq yid s>y;vsKq* s¢WIR,;' lokm( ) aq yid svR Ev sh;>yuJJvled( b[÷lokm>yjwWId( ”Tyen' j;nIy;t( ) y°;] ²S]y a;üStTkÚvR²Nt 8

atha yadyanustaraNIM nAnustariSyanto bhavantyutsqjedvainAm , brAhmaNebhyo vA dadyAt , dattvAtraiva freyase bhavanti iti vijxAyate , atha yadyutsrakSyan bhavati tAmapasalaiH paryANayati apafyAma yuvatimAcarantIm iti tisqbhistriH paryANIyottarataH pratiSThitAmanumantrayate ye jIvA ye ca mqtA ityetayA , athAsyAH karNalomAnyutpATya pANyorevAdadhyAt fyAmafavaLAbhyAM tvA iti , dakSiNe dakSiNaM savye savyam , athainAmutsqjati mAtA rudrANAM duhitA vasUnAM svasA-tityAnAm amqtasya nAbhiH , praNuvocaM cikituSe janAya mAgAmanAgAmaditiM vadhiSTa , pibatUdakaM tqNAnyattu , omutsqjata iti , athainamupoSayati purastAdAhavanIyena dakSiNato'nvAhAryapacanena pafcAd gArhapatyenottarataH sabhyAvasakthyAbhyAm , atrApyutprekSA bhavanti , taM yadyAhavanIyaH prathamama-bhyujjvaled devalokamabhyajaiSIdityenaM jAnIyAt , atha yadyanvAhAryapacanaH pitqlokam , atha yadi gArhapatyaH svargalokam , atha yadi sabhyAvasakthau saptarSINAM lokam , atha yadi sarva eva sahAbhyujjvaled brahmalokamabhyajaiSId ityenaM jAnIyAt , yaccAtra striya Ahustatkurvanti 8

atha yadyanustaraNIM nAnustariSyanto bhavantyutsqjedvainAm , brAhmaNebhyo vA dadyAt , dattvAtraiva freyase bhavanti iti vijxAyate , atha yadyutsrakSyan bhavati tAmapasalaiH paryANayati apafyAma yuvatimAcarantIm iti tisqbhistriH paryANIyottarataH pratiSThitAmanumantrayate ye jIvA ye ca mqtA ityetayA , athAsyAH karNalomAnyutpATya pANyorevAdadhyAt fyAmafava[L]AbhyAM tvA iti , dakSiNe dakSiNaM savye savyam , athainAmutsqjati mAtA rudrANAM duhitA vasUnAM svasA-tityAnAm amqtasya nAbhiH , praNuvocaM cikituSe janAya mAgAmanAgAmaditiM vadhiSTa , pibatUdakaM tqNAnyattu , omutsqjata iti , athainamupoSayati purastAdAhavanIyena dakSiNato'nvAhAryapacanena pafcAd gArhapatyenottarataH sabhyAvasakthyAbhyAm , atrApyutprekSA bhavanti , taM yadyAhavanIyaH prathamama-bhyujjvaled devalokamabhyajaiSIdityenaM jAnIyAt , atha yadyanvAhAryapacanaH pitqlokam , atha yadi gArhapatyaH svargalokam , atha yadi sabhyAvasakthau saptarSINAM lokam , atha yadi sarva eva sahAbhyujjvaled brahmalokamabhyajaiSId ityenaM jAnIyAt , yaccAtra striya Ahustatkurvanti 8

अथ यद्यनुस्तरणीं नानुस्तरिष्यन्तो भवन्त्युत्सृजेद्वैनाम् । ब्राह्मणेभ्यो वा दद्यात् । दत्त्वात्रैव श्रेयसे भवन्ति इति विज्ञायते । अथ यद्युत्स्रक्ष्यन् भवति तामपसलैः पर्याणयति अपश्याम युवतिमाचरन्तीम् इति तिसृभिस्त्रिः पर्याणीयोत्तरतः प्रतिष्ठितामनुमन्त्रयते ये जीवा ये च मृता इत्येतया । अथास्याः कर्णलोमान्युत्पाट्य पाण्योरेवादध्यात् श्यामशवळाभ्यां त्वा इति । दक्षिणे दक्षिणं सव्ये सव्यम् । अथैनामुत्सृजति माता रुद्राणां दुहिता वसूनां स्वसा-तित्यानाम् अमृतस्य नाभिः । प्रणुवोचं चिकितुषे जनाय मागामनागामदितिं वधिष्ट । पिबतूदकं तृणान्यत्तु । ओमुत्सृजत इति । अथैनमुपोषयति पुरस्तादाहवनीयेन दक्षिणतोऽन्वाहार्यपचनेन पश्चाद् गार्हपत्येनोत्तरतः सभ्यावसक्थ्याभ्याम् । अत्राप्युत्प्रेक्षा भवन्ति । तं यद्याहवनीयः प्रथमम-भ्युज्ज्वलेद् देवलोकमभ्यजैषीदित्येनं जानीयात् । अथ यद्यन्वाहार्यपचनः पितृलोकम् । अथ यदि गार्हपत्यः स्वर्गलोकम् । अथ यदि सभ्यावसक्थौ सप्तर्षीणां लोकम् । अथ यदि सर्व एव सहाभ्युज्ज्वलेद् ब्रह्मलोकमभ्यजैषीद् इत्येनं जानीयात् । यच्चात्र स्त्रिय आहुस्तत्कुर्वन्ति ८

अथ यद्यनुस्तरणीं नानुस्तरिष्यन्तो भवन्त्युत्सृजेद्वैनाम् । ब्राह्मणेभ्यो वा दद्यात् । दत्त्वात्रैव श्रेयसे भवन्ति इति विज्ञायते । अथ यद्युत्स्रक्ष्यन् भवति तामपसलैः पर्याणयति अपश्याम युवतिमाचरन्तीम् इति तिसृभिस्त्रिः पर्याणीयोत्तरतः प्रतिष्ठितामनुमन्त्रयते ये जीवा ये च मृता इत्येतया । अथास्याः कर्णलोमान्युत्पाट्य पाण्योरेवादध्यात् श्यामशवळाभ्यां त्वा इति । दक्षिणे दक्षिणं सव्ये सव्यम् । अथैनामुत्सृजति माता रुद्राणां दुहिता वसूनां स्वसा-तित्यानाम् अमृतस्य नाभिः । प्रणुवोचं चिकितुषे जनाय मागामनागामदितिं वधिष्ट । पिबतूदकं तृणान्यत्तु । ओमुत्सृजत इति । अथैनमुपोषयति पुरस्तादाहवनीयेन दक्षिणतोऽन्वाहार्यपचनेन पश्चाद् गार्हपत्येनोत्तरतः सभ्यावसक्थ्याभ्याम् । अत्राप्युत्प्रेक्षा भवन्ति । तं यद्याहवनीयः प्रथमम-भ्युज्ज्वलेद् देवलोकमभ्यजैषीदित्येनं जानीयात् । अथ यद्यन्वाहार्यपचनः पितृलोकम् । अथ यदि गार्हपत्यः स्वर्गलोकम् । अथ यदि सभ्यावसक्थौ सप्तर्षीणां लोकम् । अथ यदि सर्व एव सहाभ्युज्ज्वलेद् ब्रह्मलोकमभ्यजैषीद् इत्येनं जानीयात् । यच्चात्र स्त्रिय आहुस्तत्कुर्वन्ति ८


461

aq;t" s'cynm( ) EkSy;' Vyu·;y;' itsOWu v; psu v; s¢su v; n/Svek;dxsu v;yuGmeãvhSsu a/Rm;seWu m;seWu AtuWu s'vTsreWu v; sMp;´ s²nuyuárit ) s ¬pk-Lpyte st' c =Ir' c;Jy' c ¬dkÚM.' c d.;|’ párStr,Iy;n( nIlloihte sU]e bOhtIfl' c;Xm;n' c;p;m;g| c vwtsx;%;' c Éskt;’ xuLbe c it§’ p,Rx;%;’ ) at Ev dhn;d©;r;É¥vRTyR it§o avsjRnIy; juhoit avsOj punr¦e iptO>y" s'gCzSv iptOÉ." yÿe Õã," xkÚn a;tutod ”it ) EtiSmn( ste =Ir' codkÚM.' c in²=Py vwtsx;%y;vo+y sMp;dyTyp[k;qyn( xrIr;É, y' te aɦmmNq;m ”it W²@±." ) p[qm;' voÿm;' iÃr>y;vtRyeyu" ) aqwtd;dhnmudkÚM.w" Svvo²=tmvo+y y; aSy S]I,;' mu:y; s; sVye p;,* bOhtIfl' nIlloiht;>y;' mU];>y;' ivÅQy;Xm;nmNv;Sq;y;p;m;geR, sÕdupmOJy;nNvI=m;,; pÿ" ²xrSto v;SqIin gOð;it ¬iÿÏ;tStnuv' s'.rSv meh g;]mvh; m; xrIrm( ) y] .UMyw vO,se t] gCz t] Tv; dev" sivt; d/;tu ”it ) ”d' t Ekm( ”it iÃtIym( ) pr èt Ekm( ”it tOtIym( ) tOtIyen JyoitW; s'ivxSv ”it ctuqRm( ) s'vexnStnuvw c;¨reÉ/ ”it pmm( ) ip[yo dev;n;' prme s/Sqe ”it WÏm( ) aqwn' sus²t' s'ÉcTy ip<@Çkroit ) t' tq; kroit yq;Sy kpot" z;y;y;' nopivxeidit ) aqwnm( apárÉmtw" =u{ÉmÅwrXmÉ." párÉcnoit n ten párÉcnuy;d( yq;Sy kpot" z;y;y;mupivxet( ) aqwt;NySqINy²º" p[=;Ày kÚM.e v; ste v; ÕTvopoiÿÏit ¬iÿÏ p[eih p[{v*k" Õ,uãv prme Vyomn( ) ymen Tv' yMy; s'ivd;noÿm' n;kmÉ/rohemm( ”it ) s'p[vex' kÚM.' in/;y aq;to hivyRÉDy' invpnm( y' k;myet;nNtlok" Sy;t( ”it ) tmSy; ¬õte Ésktopo¢e párÉÅte ind/;it pOÉqVy;STv; a²=Ty; ap;moW/In;' rse SvgeR lokƒ n;kSy Tv; pOϼ b[ÝSy Tv; iv·pe s;dy;Mymums* ”it ) anNtloko hvw .vit ”it ivD;yte ) j`nen kÚM.' it§o d²=,;" kWUR" kÚvR²Nt ) tt( purSt;d( Vy;:y;tm( ) j`nen kWUR" p,Rx;%e inhTy;blen xuLben bõ±v; ivinspR²Nt ) tt( purSt;t( Vy;:y;tm( ) y];pSt´NTyn-ve=m;,;" ) ap" scel; d²=,;mu%;" smOiÿk;" PlvNte /;t; pun;tu sivt; pun;tu ”it ) n;mg[;h' i]¨dkmuiTsCyoÿIy;RcMy;q;idTymupitÏte ¬Ãy' tmsSpár ”it ) aq gOh;n;y;²Nt ) y’;] ²S]y a;üStt( kÚvR²Nt 3

athAtaH saMcayanam , ekasyAM vyuSTAyAM tisqSu vA paxcasu vA saptasu vA nadhasvekAdafasu vAyugmeSvahassu ardhamAseSu mAseSu qtuSu saMvatsareSu vA sampAdya saxcinuyuriti , sa upaka-lpayate sataM ca kSIraM cAjyaM ca udakumbhaM ca darbhAMfca paristaraNIyAn nIlalohite sUtre bqhatIphalaM cAfmAnaM cApAmArgaM ca vaitasafAkhAM ca sikatAfca fulbe ca tisrafca parNafAkhAfca , ata eva dahanAdazgArAnnirvartya tisro avasarjanIyA juhoti avasqja punaragne pitqbhyaH saMgacchasva pitqbhiH yatte kqSNaH fakuna Atutoda iti , etasmin sate kSIraM codakumbhaM ca nikSipya vaitasafAkhayAvokSya sampAdayatyaprakAthayan farIrANi yaM te agnimamanthAma iti SaDbhiH , prathamAM vottamAM dvirabhyAvartayeyuH , athaitadAdahanamudakumbhaiH svavokSitamavokSya yA asya strINAM mukhyA sA savye pANau bqhatIphalaM nIlalohitAbhyAM mUtrAbhyAM vifrathyAfmAnamanvAsthAyApAmArgeNa sakqdupamqjyAnanvIkSamANA pattaH firasto vAsthIni gqhNAti uttiSThAtastanuvaM saMbharasva meha gAtramavahA mA farIram , yatra bhUmyai vqNase tatra gaccha tatra tvA devaH savitA dadhAtu iti , idaM ta ekam iti dvitIyam , para Uta ekam iti tqtIyam , tqtIyena jyotiSA saMvifasva iti caturtham , saMvefanastanuvai cAruredhi iti paxcamam , priyo devAnAM parame sadhasthe iti SaSTham , athainaM susaxcitaM saMcitya piNDIkaroti , taM tathA karoti yathAsya kapotaH chAyAyAM nopavifediti , athainam aparimitaiH kSudramifrairafmabhiH paricinoti na tena paricinuyAd yathAsya kapotaH chAyAyAmupavifet , athaitAnyasthInyadbhiH prakSALya kumbhe vA sate vA kqtvopottiSThati uttiSTha prehi pradravaukaH kqNuSva parame vyoman , yamena tvaM yamyA saMvidAnottamaM nAkamadhirohemam iti , saMpravefaM kumbhaM nidhAya athAto haviryajxiyaM nivapanam yaM kAmayetAnantalokaH syAt iti , tamasyA uddhate sikatopopte parifrite nidadhAti pqthivyAstvA akSityA apAmoSadhInAM rase svarge loke nAkasya tvA pqSThe bradhnasya tvA viSTape sAdayAmyamumasau iti , anantaloko havai bhavati iti vijxAyate , jaghanena kumbhaM tisro dakSiNAH karSUH kurvanti , tat purastAd vyAkhyAtam , jaghanena karSUH parNafAkhe nihatyAbalena fulbena baddhvA vinisarpanti , tat purastAt vyAkhyAtam , yatrApastadyantyana-vekSamANAH , apaH sacelA dakSiNAmukhAH samqttikAH plavante dhAtA punAtu savitA punAtu iti , nAmagrAhaM trirudakamutsicyottIryAcamyAthAdityamupatiSThate udvayaM tamasaspari iti , atha gqhAnAyAnti , yafcAtra striya Ahustat kurvanti 3

athAtaH saMcayanam , ekasyAM vyuSTAyAM tisqSu vA paxcasu vA saptasu vA nadhasvekAdafasu vAyugmeSvahassu ardhamAseSu mAseSu qtuSu saMvatsareSu vA sampAdya saxcinuyuriti , sa upaka-lpayate sataM ca kSIraM cAjyaM ca udakumbhaM ca darbhAMfca paristaraNIyAn nIlalohite sUtre bqhatIphalaM cAfmAnaM cApAmArgaM ca vaitasafAkhAM ca sikatAfca fulbe ca tisrafca parNafAkhAfca , ata eva dahanAdazgArAnnirvartya tisro avasarjanIyA juhoti avasqja punaragne pitqbhyaH saMgacchasva pitqbhiH yatte kqSNaH fakuna Atutoda iti , etasmin sate kSIraM codakumbhaM ca nikSipya vaitasafAkhayAvokSya sampAdayatyaprakAthayan farIrANi yaM te agnimamanthAma iti SaDbhiH , prathamAM vottamAM dvirabhyAvartayeyuH , athaitadAdahanamudakumbhaiH svavokSitamavokSya yA asya strINAM mukhyA sA savye pANau bqhatIphalaM nIlalohitAbhyAM mUtrAbhyAM vifrathyAfmAnamanvAsthAyApAmArgeNa sakqdupamqjyAnanvIkSamANA pattaH firasto vAsthIni gqhNAti uttiSThAtastanuvaM saMbharasva meha gAtramavahA mA farIram , yatra bhUmyai vqNase tatra gaccha tatra tvA devaH savitA dadhAtu iti , idaM ta ekam iti dvitIyam , para Uta ekam iti tqtIyam , tqtIyena jyotiSA saMvifasva iti caturtham , saMvefanastanuvai cAruredhi iti paxcamam , priyo devAnAM parame sadhasthe iti SaSTham , athainaM susaxcitaM saMcitya piNDIkaroti , taM tathA karoti yathAsya kapotaH chAyAyAM nopavifediti , athainam aparimitaiH kSudramifrairafmabhiH paricinoti na tena paricinuyAd yathAsya kapotaH chAyAyAmupavifet , athaitAnyasthInyadbhiH prakSA[L]ya kumbhe vA sate vA kqtvopottiSThati uttiSTha prehi pradravaukaH kqNuSva parame vyoman , yamena tvaM yamyA saMvidAnottamaM nAkamadhirohemam iti , saMpravefaM kumbhaM nidhAya athAto haviryajxiyaM nivapanam yaM kAmayetAnantalokaH syAt iti , tamasyA uddhate sikatopopte parifrite nidadhAti pqthivyAstvA akSityA apAmoSadhInAM rase svarge loke nAkasya tvA pqSThe bradhnasya tvA viSTape sAdayAmyamumasau iti , anantaloko havai bhavati iti vijxAyate , jaghanena kumbhaM tisro dakSiNAH karSUH kurvanti , tat purastAd vyAkhyAtam , jaghanena karSUH parNafAkhe nihatyAbalena fulbena baddhvA vinisarpanti , tat purastAt vyAkhyAtam , yatrApastadyantyana-vekSamANAH , apaH sacelA dakSiNAmukhAH samqttikAH plavante dhAtA punAtu savitA punAtu iti , nAmagrAhaM trirudakamutsicyottIryAcamyAthAdityamupatiSThate udvayaM tamasaspari iti , atha gqhAnAyAnti , yafcAtra striya Ahustat kurvanti 3

अथातः संचयनम् । एकस्यां व्युष्टायां तिसृषु वा पञ्चसु वा सप्तसु वा नधस्वेकादशसु वायुग्मेष्वहस्सु अर्धमासेषु मासेषु ऋतुषु संवत्सरेषु वा सम्पाद्य सञ्चिनुयुरिति । स उपक-ल्पयते सतं च क्षीरं चाज्यं च उदकुम्भं च दर्भांश्च परिस्तरणीयान् नीललोहिते सूत्रे बृहतीफलं चाश्मानं चापामार्गं च वैतसशाखां च सिकताश्च शुल्बे च तिस्रश्च पर्णशाखाश्च । अत एव दहनादङ्गारान्निर्वर्त्य तिस्रो अवसर्जनीया जुहोति अवसृज पुनरग्ने पितृभ्यः संगच्छस्व पितृभिः यत्ते कृष्णः शकुन आतुतोद इति । एतस्मिन् सते क्षीरं चोदकुम्भं च निक्षिप्य वैतसशाखयावोक्ष्य सम्पादयत्यप्रकाथयन् शरीराणि यं ते अग्निममन्थाम इति षड्भिः । प्रथमां वोत्तमां द्विरभ्यावर्तयेयुः । अथैतदादहनमुदकुम्भैः स्ववोक्षितमवोक्ष्य या अस्य स्त्रीणां मुख्या सा सव्ये पाणौ बृहतीफलं नीललोहिताभ्यां मूत्राभ्यां विश्रथ्याश्मानमन्वास्थायापामार्गेण सकृदुपमृज्यानन्वीक्षमाणा पत्तः शिरस्तो वास्थीनि गृह्णाति उत्तिष्ठातस्तनुवं संभरस्व मेह गात्रमवहा मा शरीरम् । यत्र भूम्यै वृणसे तत्र गच्छ तत्र त्वा देवः सविता दधातु इति । इदं त एकम् इति द्वितीयम् । पर ऊत एकम् इति तृतीयम् । तृतीयेन ज्योतिषा संविशस्व इति चतुर्थम् । संवेशनस्तनुवै चारुरेधि इति पञ्चमम् । प्रियो देवानां परमे सधस्थे इति षष्ठम् । अथैनं सुसञ्चितं संचित्य पिण्डीकरोति । तं तथा करोति यथास्य कपोतः छायायां नोपविशेदिति । अथैनम् अपरिमितैः क्षुद्रमिश्रैरश्मभिः परिचिनोति न तेन परिचिनुयाद् यथास्य कपोतः छायायामुपविशेत् । अथैतान्यस्थीन्यद्भिः प्रक्षाळ्य कुम्भे वा सते वा कृत्वोपोत्तिष्ठति उत्तिष्ठ प्रेहि प्रद्रवौकः कृणुष्व परमे व्योमन् । यमेन त्वं यम्या संविदानोत्तमं नाकमधिरोहेमम् इति । संप्रवेशं कुम्भं निधाय अथातो हविर्यज्ञियं निवपनम् यं कामयेतानन्तलोकः स्यात् इति । तमस्या उद्धते सिकतोपोप्ते परिश्रिते निदधाति पृथिव्यास्त्वा अक्षित्या अपामोषधीनां रसे स्वर्गे लोके नाकस्य त्वा पृष्ठे ब्रध्नस्य त्वा विष्टपे सादयाम्यमुमसौ इति । अनन्तलोको हवै भवति इति विज्ञायते । जघनेन कुम्भं तिस्रो दक्षिणाः कर्षूः कुर्वन्ति । तत् पुरस्ताद् व्याख्यातम् । जघनेन कर्षूः पर्णशाखे निहत्याबलेन शुल्बेन बद्ध्वा विनिसर्पन्ति । तत् पुरस्तात् व्याख्यातम् । यत्रापस्तद्यन्त्यन-वेक्षमाणाः । अपः सचेला दक्षिणामुखाः समृत्तिकाः प्लवन्ते धाता पुनातु सविता पुनातु इति । नामग्राहं त्रिरुदकमुत्सिच्योत्तीर्याचम्याथादित्यमुपतिष्ठते उद्वयं तमसस्परि इति । अथ गृहानायान्ति । यश्चात्र स्त्रिय आहुस्तत् कुर्वन्ति ३

अथातः संचयनम् । एकस्यां व्युष्टायां तिसृषु वा पञ्चसु वा सप्तसु वा नधस्वेकादशसु वायुग्मेष्वहस्सु अर्धमासेषु मासेषु ऋतुषु संवत्सरेषु वा सम्पाद्य सञ्चिनुयुरिति । स उपक-ल्पयते सतं च क्षीरं चाज्यं च उदकुम्भं च दर्भांश्च परिस्तरणीयान् नीललोहिते सूत्रे बृहतीफलं चाश्मानं चापामार्गं च वैतसशाखां च सिकताश्च शुल्बे च तिस्रश्च पर्णशाखाश्च । अत एव दहनादङ्गारान्निर्वर्त्य तिस्रो अवसर्जनीया जुहोति अवसृज पुनरग्ने पितृभ्यः संगच्छस्व पितृभिः यत्ते कृष्णः शकुन आतुतोद इति । एतस्मिन् सते क्षीरं चोदकुम्भं च निक्षिप्य वैतसशाखयावोक्ष्य सम्पादयत्यप्रकाथयन् शरीराणि यं ते अग्निममन्थाम इति षड्भिः । प्रथमां वोत्तमां द्विरभ्यावर्तयेयुः । अथैतदादहनमुदकुम्भैः स्ववोक्षितमवोक्ष्य या अस्य स्त्रीणां मुख्या सा सव्ये पाणौ बृहतीफलं नीललोहिताभ्यां मूत्राभ्यां विश्रथ्याश्मानमन्वास्थायापामार्गेण सकृदुपमृज्यानन्वीक्षमाणा पत्तः शिरस्तो वास्थीनि गृह्णाति उत्तिष्ठातस्तनुवं संभरस्व मेह गात्रमवहा मा शरीरम् । यत्र भूम्यै वृणसे तत्र गच्छ तत्र त्वा देवः सविता दधातु इति । इदं त एकम् इति द्वितीयम् । पर ऊत एकम् इति तृतीयम् । तृतीयेन ज्योतिषा संविशस्व इति चतुर्थम् । संवेशनस्तनुवै चारुरेधि इति पञ्चमम् । प्रियो देवानां परमे सधस्थे इति षष्ठम् । अथैनं सुसञ्चितं संचित्य पिण्डीकरोति । तं तथा करोति यथास्य कपोतः छायायां नोपविशेदिति । अथैनम् अपरिमितैः क्षुद्रमिश्रैरश्मभिः परिचिनोति न तेन परिचिनुयाद् यथास्य कपोतः छायायामुपविशेत् । अथैतान्यस्थीन्यद्भिः प्रक्षाळ्य कुम्भे वा सते वा कृत्वोपोत्तिष्ठति उत्तिष्ठ प्रेहि प्रद्रवौकः कृणुष्व परमे व्योमन् । यमेन त्वं यम्या संविदानोत्तमं नाकमधिरोहेमम् इति । संप्रवेशं कुम्भं निधाय अथातो हविर्यज्ञियं निवपनम् यं कामयेतानन्तलोकः स्यात् इति । तमस्या उद्धते सिकतोपोप्ते परिश्रिते निदधाति पृथिव्यास्त्वा अक्षित्या अपामोषधीनां रसे स्वर्गे लोके नाकस्य त्वा पृष्ठे ब्रध्नस्य त्वा विष्टपे सादयाम्यमुमसौ इति । अनन्तलोको हवै भवति इति विज्ञायते । जघनेन कुम्भं तिस्रो दक्षिणाः कर्षूः कुर्वन्ति । तत् पुरस्ताद् व्याख्यातम् । जघनेन कर्षूः पर्णशाखे निहत्याबलेन शुल्बेन बद्ध्वा विनिसर्पन्ति । तत् पुरस्तात् व्याख्यातम् । यत्रापस्तद्यन्त्यन-वेक्षमाणाः । अपः सचेला दक्षिणामुखाः समृत्तिकाः प्लवन्ते धाता पुनातु सविता पुनातु इति । नामग्राहं त्रिरुदकमुत्सिच्योत्तीर्याचम्याथादित्यमुपतिष्ठते उद्वयं तमसस्परि इति । अथ गृहानायान्ति । यश्चात्र स्त्रिय आहुस्तत् कुर्वन्ति ३


468

aq gOh;neãy¥upkLpyte v;r,' §uc' c §uv' c v;r,;n( pár/In( kÚxmy' bihR" p,RmyÉm?m' roiht' cm;Rn@‘h' nv' c sipRr;ïn' c;Xm;n' c;n@±v;h' c xmIx;%;' c kÚxt¨,k;in c d.RStM.' c;j' c yv;'’ ”it ) aq;Ntre, g[;m' c Xmx;n' c tÎ/;ɦmupsm;/;y Õxmy' bihRStITv;R v;r,;n( pár/In( pár/;y p,RmyÉm?mm>yJy Sv;h;k;re,;>y;/;y;-qwt{oiht' cm;Rn@‘h' j`nen;ɦ' p[;cIng[IvmuÿrlomopStO,;it ) td;ro-h²Nt y;vNtoŒSy D;tyo .v²Nt a;roht;yujRrs' gO,;n; anupUv| ytm;n;y it· ) ”h Tv·; sujinm; surˆo id`Rm;yu" krtu jIvse v ”it ) aqwn;nnupUv| kLpy²Nt yq;h;NynupUv| .v²Nt yqtRv AtuÉ.yR²Nt KlO¢;" ) yq; n pUvRmpro jh;Tyev; /;tr;yU\iW kLpywW;m( ”it ) aq v;r,en §uve, v;ryo viö" s'p;r,o .v ”it ) p[;o y;²Nt ”me jIv; ivmOtwr;vvitR¥.Ud( .{; devôit' no a´ ) p[;o g;m;nOtye hs;y {;`Iy a;yu" p[tr;' d/;n;" ) mOTyo" pd' yopyNto ydwm {;`Iy a;yu" p[tr;' d/;n;" ) a;Py;ym;n;" p[jy; /nen xuõ;" pUt; .vq yÉDy;s" ”it 1

atha gqhAneSyannupakalpayate vAraNaM srucaM ca sruvaM ca vAraNAn paridhIn kufamayaM barhiH parNamayamidhmaM rohitaM carmAnaDuhaM navaM ca sarpirAxjanaM cAfmAnaM cAnaDvAhaM ca famIfAkhAM ca kufataruNakAni ca darbhastambhaM cAjaM ca yavAMfca iti , athAntareNa grAmaM ca fmafAnaM ca tadvqdhAgnimupasamAdhAya kqfamayaM barhistIrtvA vAraNAn paridhIn paridhAya parNamayamidhmamabhyajya svAhAkAreNAbhyAdhAyA-thaitadrohitaM carmAnaDuhaM jaghanenAgniM prAcInagrIvamuttaralomopastqNAti , tadAro-hanti yAvanto'sya jxAtayo bhavanti ArohatAyurjarasaM gqNAnA anupUrvaM yatamAnAya tiSTa , iha tvaSTA sujanimA suratno dirghamAyuH karatu jIvase va iti , athainAnanupUrvaM kalpayanti yathAhAnyanupUrvaM bhavanti yathartava qtubhiryanti kl\qptAH , yathA na pUrvamaparo jahAtyevA dhAtarAyUMMSi kalpayaiSAm iti , atha vAraNena sruveNa vAraNyAM sruci caturgqhItvA juhoti na hi te agne tanuvai krUraM cakAra martyaH , kapirbabhasti te janaM punarjarAyugauriva , apa naH fofucadaghamagne fufudhyA rayim , apa naH fofucadaghaM mqtyave svAhA iti , atha vAraNena sruveNopaghAtaM juhoti apa naH fofucadagham iti dvAdafa sruvAhutIH , athopotthAya anuDvAhamanvArabhante anaDvAhamanvArabhAmahe svastaye , sa na indra iva devebhyo vahniH saMpAraNo bhava iti , prAxco yAnti ime jIvA vimqtairAvavartinnabhUd bhadrA devahUtiM no adya , prAxco gAmAnqtaye hasAya drAghIya AyuH pratarAM dadhAnAH , mqtyoH padaM yopayanto yadaima drAghIya AyuH pratarAM dadhAnAH , ApyAyamAnAH prajayA dhanena fuddhAH pUtA bhavatha yajxiyAsaH iti 1

atha gqhAneSyannupakalpayate vAraNaM srucaM ca sruvaM ca vAraNAn paridhIn kufamayaM barhiH parNamayamidhmaM rohitaM carmAnaDuhaM navaM ca sarpirAxjanaM cAfmAnaM cAnaDvAhaM ca famIfAkhAM ca kufataruNakAni ca darbhastambhaM cAjaM ca yavAMfca iti , athAntareNa grAmaM ca fmafAnaM ca tadvqdhAgnimupasamAdhAya kqfamayaM barhistIrtvA vAraNAn paridhIn paridhAya parNamayamidhmamabhyajya svAhAkAreNAbhyAdhAyA-thaitadrohitaM carmAnaDuhaM jaghanenAgniM prAcInagrIvamuttaralomopastqNAti , tadAro-hanti yAvanto'sya jxAtayo bhavanti ArohatAyurjarasaM gqNAnA anupUrvaM yatamAnAya tiSTa , iha tvaSTA sujanimA suratno dirghamAyuH karatu jIvase va iti , athainAnanupUrvaM kalpayanti yathAhAnyanupUrvaM bhavanti yathartava qtubhiryanti k\ptAH , yathA na pUrvamaparo jahAtyevA dhAtarAyUMMSi kalpayaiSAm iti , atha vAraNena sruveNa vAraNyAM sruci caturgqhItvA juhoti na hi te agne tanuvai krUraM cakAra martyaH , kapirbabhasti te janaM punarjarAyugauriva , apa naH fofucadaghamagne fufudhyA rayim , apa naH fofucadaghaM mqtyave svAhA iti , atha vAraNena sruveNopaghAtaM juhoti apa naH fofucadagham iti dvAdafa sruvAhutIH , athopotthAya anuDvAhamanvArabhante anaDvAhamanvArabhAmahe svastaye , sa na indra iva devebhyo vahniH saMpAraNo bhava iti , prAxco yAnti ime jIvA vimqtairAvavartinnabhUd bhadrA devahUtiM no adya , prAxco gAmAnqtaye hasAya drAghIya AyuH pratarAM dadhAnAH , mqtyoH padaM yopayanto yadaima drAghIya AyuH pratarAM dadhAnAH , ApyAyamAnAH prajayA dhanena fuddhAH pUtA bhavatha yajxiyAsaH iti 1

अथ गृहानेष्यन्नुपकल्पयते वारणं स्रुचं च स्रुवं च वारणान् परिधीन् कुशमयं बर्हिः पर्णमयमिध्मं रोहितं चर्मानडुहं नवं च सर्पिराञ्जनं चाश्मानं चानड्वाहं च शमीशाखां च कुशतरुणकानि च दर्भस्तम्भं चाजं च यवांश्च इति । अथान्तरेण ग्रामं च श्मशानं च तद्वृधाग्निमुपसमाधाय कृशमयं बर्हिस्तीर्त्वा वारणान् परिधीन् परिधाय पर्णमयमिध्ममभ्यज्य स्वाहाकारेणाभ्याधाया-थैतद्रोहितं चर्मानडुहं जघनेनाग्निं प्राचीनग्रीवमुत्तरलोमोपस्तृणाति । तदारो-हन्ति यावन्तोऽस्य ज्ञातयो भवन्ति आरोहतायुर्जरसं गृणाना अनुपूर्वं यतमानाय तिष्ट । इह त्वष्टा सुजनिमा सुरत्नो दिर्घमायुः करतु जीवसे व इति । अथैनाननुपूर्वं कल्पयन्ति यथाहान्यनुपूर्वं भवन्ति यथर्तव ऋतुभिर्यन्ति क्लृप्ताः । यथा न पूर्वमपरो जहात्येवा धातरायूँषि कल्पयैषाम् इति । अथ वारणेन स्रुवेण वारण्यां स्रुचि चतुर्गृहीत्वा जुहोति न हि ते अग्ने तनुवै क्रूरं चकार मर्त्यः । कपिर्बभस्ति ते जनं पुनर्जरायुगौरिव । अप नः शोशुचदघमग्ने शुशुध्या रयिम् । अप नः शोशुचदघं मृत्यवे स्वाहा इति । अथ वारणेन स्रुवेणोपघातं जुहोति अप नः शोशुचदघम् इति द्वादश स्रुवाहुतीः । अथोपोत्थाय अनुड्वाहमन्वारभन्ते अनड्वाहमन्वारभामहे स्वस्तये । स न इन्द्र इव देवेभ्यो वह्निः संपारणो भव इति । प्राञ्चो यान्ति इमे जीवा विमृतैराववर्तिन्नभूद् भद्रा देवहूतिं नो अद्य । प्राञ्चो गामानृतये हसाय द्राघीय आयुः प्रतरां दधानाः । मृत्योः पदं योपयन्तो यदैम द्राघीय आयुः प्रतरां दधानाः । आप्यायमानाः प्रजया धनेन शुद्धाः पूता भवथ यज्ञियासः इति १

अथ गृहानेष्यन्नुपकल्पयते वारणं स्रुचं च स्रुवं च वारणान् परिधीन् कुशमयं बर्हिः पर्णमयमिध्मं रोहितं चर्मानडुहं नवं च सर्पिराञ्जनं चाश्मानं चानड्वाहं च शमीशाखां च कुशतरुणकानि च दर्भस्तम्भं चाजं च यवांश्च इति । अथान्तरेण ग्रामं च श्मशानं च तद्वृधाग्निमुपसमाधाय कृशमयं बर्हिस्तीर्त्वा वारणान् परिधीन् परिधाय पर्णमयमिध्ममभ्यज्य स्वाहाकारेणाभ्याधाया-थैतद्रोहितं चर्मानडुहं जघनेनाग्निं प्राचीनग्रीवमुत्तरलोमोपस्तृणाति । तदारो-हन्ति यावन्तोऽस्य ज्ञातयो भवन्ति आरोहतायुर्जरसं गृणाना अनुपूर्वं यतमानाय तिष्ट । इह त्वष्टा सुजनिमा सुरत्नो दिर्घमायुः करतु जीवसे व इति । अथैनाननुपूर्वं कल्पयन्ति यथाहान्यनुपूर्वं भवन्ति यथर्तव ऋतुभिर्यन्ति कॢप्ताः । यथा न पूर्वमपरो जहात्येवा धातरायूँषि कल्पयैषाम् इति । अथ वारणेन स्रुवेण वारण्यां स्रुचि चतुर्गृहीत्वा जुहोति न हि ते अग्ने तनुवै क्रूरं चकार मर्त्यः । कपिर्बभस्ति ते जनं पुनर्जरायुगौरिव । अप नः शोशुचदघमग्ने शुशुध्या रयिम् । अप नः शोशुचदघं मृत्यवे स्वाहा इति । अथ वारणेन स्रुवेणोपघातं जुहोति अप नः शोशुचदघम् इति द्वादश स्रुवाहुतीः । अथोपोत्थाय अनुड्वाहमन्वारभन्ते अनड्वाहमन्वारभामहे स्वस्तये । स न इन्द्र इव देवेभ्यो वह्निः संपारणो भव इति । प्राञ्चो यान्ति इमे जीवा विमृतैराववर्तिन्नभूद् भद्रा देवहूतिं नो अद्य । प्राञ्चो गामानृतये हसाय द्राघीय आयुः प्रतरां दधानाः । मृत्योः पदं योपयन्तो यदैम द्राघीय आयुः प्रतरां दधानाः । आप्यायमानाः प्रजया धनेन शुद्धाः पूता भवथ यज्ञियासः इति १


471

aqwteW;-mudksip<@;n;' v;N/v;n;' m;tu’ yoinsMbN/e>y" iptu’ s¢m;t( pu¨W;d;c;y;RNtev;Ésno’ spˆIk;n;' s;pTy;n;' sip<@;n;' dxr;]m( ) i]r;]ÉmtreW;m( ) b;le dex;NtrSye c s´" x*cÉmTyekƒ ) Ev' inTyo-dktpR,eŒnuSmr,' S]Iy;Jy²xãy;,;m( ) n p[;kª c*Â;t( p[mIt;n;' dhn' iv´te ) a;pxuy;Éjn;' gor;lM." n;s¥yt;m;Ém=; n;ɦÉct;' Écit" ) n S]I,;' kƒxvpn' iv´te n ÉcitneR·k; n pund;Rh" ) d;¨vt( S]I,;' p;];É, .v²Nt ) bh(vOc;' iptOme/e S]I,;Émm;n( mN];npoõret( ) ”y' n;rI pitlokm( ¬dIãvR n;yRÉ. jIvlokù Sv,| hSt;d;dd;n; mOtSy /nuhRSt;d;dd;n; mOtSy mÉ,' hSt;d;dd;n; mOtSy mwnm¦e ivdho m;É.xoc" mOt' yd; krÉs j;tved" ajo .;gStps; t' tpSv ay' vw TvmSm;dÉ/ Tvmett( ”d' t Ekù pr èt Ekù y* te ;n* yÿe Õã," xkÚn a;tutod ¬iÿÏ p[eih p[{v*k" Õ,uãv aSm;ævmÉ/j;toŒÉs apet vIt iv c spRt;t" ¬CzªmSv pOÉqiv m; ivv;É/y; ”it ) mOtpˆIk" £tUn;hárãyn( j;y;mupyMy;¦In;d?y;t( ) ivD;yte c tSm;deko ù j;ye ivNdt ”it ) mOtpitk;y; a*p;snen iptOme/" ) nçSy; apitTv;t( punrGNy;/ey' iv´te ) ivD;yte c tSm;¥wk; Ã* ptI ivNdte ”it ) a;iht;ɦmɦÉ.dRh²Nt yDp;]w’eTyivxeW;d( j;y;pTyor;iht;¦äoár-Tyevedmuÿ_' .vit ) tyoyR" pUvoR Ém[yet tSy;ɦ]ety; yDp;]w’ iptOme/" y" p’;t( tSy*p;snen ) shp[mItyo" shwk" iptOme/" ) a*p;sn' coLmuk;q| Sy;t( ) a*p;snen;n;iht;¦e" ²S]y;’ inmRNQyen ) ¬ÿpnI-yenwkƒ sm;mn²Nt ) inmRNQyen S]IkÚm;r' dheyuárTyekƒW;m( ) mOtpˆI-ksm;ɦÉ.j;Ry;y;' dG/;y;m*p;snen k; p[itpiÿárit ) £tu' ced;hár-ãyn( Sy;d( b[;÷odinkmen' kÚy;Rt( ) vn' ced;itϼd( a*p;snmevop;Sy' Sy;t( ) aq cet( s'Nyse¥wnm;i{yet ) n;xuÉc" k;My' tp a;itϼ¥ yje¥ Sv;?y;ym/IyIt;Ny];ɦho]dxRpU,Rm;s;>y;' d´;t( ) k;mmOiTvG>yo d´;t( ) yqo Etd( gOh;nePy¥upkLpyte ”it Sv;n( gOhSq/m;Rn( p[itpTSy-É¥Tyevedmuÿ_' .vit ) kqmu %lu p[;cIn;vIitn; iptOme/" k;yoR yDop-vIitneit ) p[;cIn;vIitneTyev' b[Uy;t( ) iptO,;' v; EW me/o dev;n;' v; aNye me/; ”it ) invIitn’wvedm( hreyuɒt;y;' c;d?yuɒt;y;' c;d?yu" 4

athaiteSA-mudakasapiNDAnAM vAndhavAnAM mAtufca yonisambandhebhyaH pitufca saptamAt puruSAdAcAryAntevAsinofca sapatnIkAnAM sApatyAnAM sapiNDAnAM dafarAtram , trirAtramitareSAm , bAle defAntarasye ca sadyaH faucamityeke , evaM nityo-dakatarpaNe'nusmaraNaM strIyAjyafiSyANAm , na prAk cauLAt pramItAnAM dahanaM vidyate , ApafuyAjinAM gorAlambhaH nAsannayatAmAmikSA nAgnicitAM citiH , na strINAM kefavapanaM vidyate na citirneSTakA na punardAhaH , dAruvat strINAM pAtrANi bhavanti , bahvqcAM pitqmedhe strINAmimAn mantrAnapoddharet , iyaM nArI patilokam udIrSva nAryabhi jIvalokaM svarNaM hastAdAdadAnA mqtasya dhanurhastAdAdadAnA mqtasya maNiM hastAdAdadAnA mqtasya mainamagne vidaho mAbhifocaH mqtaM yadA karasi jAtavedaH ajo bhAgastapasA taM tapasva ayaM vai tvamasmAdadhi tvametat idaM ta ekaM para Uta ekaM yau te fvAnau yatte kqSNaH fakuna Atutoda uttiSTha prehi pradravaukaH kqNuSva asmAttvamadhijAto'si apeta vIta vi ca sarpatAtaH ucchmaxcasva pqthivi mA vivAdhiyA iti , mqtapatnIkaH kratUnAhariSyan jAyAmupayamyAgnInAdadhyAt , vijxAyate ca tasmAdeko dve jAye vindata iti , mqtapatikAyA aupAsanena pitqmedhaH , nahyasyA apatitvAt punaragnyAdheyaM vidyate , vijxAyate ca tasmAnnaikA dvau patI vindate iti , AhitAgnimagnibhirdahanti yajxapAtraifcetyavifeSAd jAyApatyorAhitAgnyori-tyevedamuktaM bhavati , tayoryaH pUrvo mriyeta tasyAgnitretayA yajxapAtraifca pitqmedhaH yaH pafcAt tasyaupAsanena , sahapramItayoH sahaikaH pitqmedhaH , aupAsanaM colmukArthaM syAt , aupAsanenAnAhitAgneH striyAfca nirmanthyena , uttapanI-yenaike samAmananti , nirmanthyena strIkumAraM daheyurityekeSAm , mqtapatnI-kasamAgnibhirjAyAyAM dagdhAyAmaupAsanena kA pratipattiriti , kratuM cedAhari-Syan syAd brAhmodanikamenaM kuryAt , vanaM cedAtiSThed aupAsanamevopAsyaM syAt , atha cet saMnyasennainamAdriyeta , nAfuciH kAmyaM tapa AtiSThenna yajenna svAdhyAyamadhIyItAnyatrAgnihotradarfapUrNamAsAbhyAM dadyAt , kAmamqtvigbhyo dadyAt , yatho etad gqhAnepyannupakalpayate iti svAn gqhasthadharmAn pratipatsya-nnityevedamuktaM bhavati , kathamu khalu prAcInAvItinA pitqmedhaH kAryo yajxopa-vItineti , prAcInAvItinetyevaM brUyAt , pitqNAM vA eSa medho devAnAM vA anye medhA iti , nivItinafcaivedam hareyufcitAyAM cAdadhyufcitAyAM cAdadhyuH 4

athaiteSA-mudakasapiNDAnAM vAndhavAnAM mAtufca yonisambandhebhyaH pitufca saptamAt puruSAdAcAryAntevAsinofca sapatnIkAnAM sApatyAnAM sapiNDAnAM dafarAtram , trirAtramitareSAm , bAle defAntarasye ca sadyaH faucamityeke , evaM nityo-dakatarpaNe'nusmaraNaM strIyAjyafiSyANAm , na prAk cau[L]At pramItAnAM dahanaM vidyate , ApafuyAjinAM gorAlambhaH nAsannayatAmAmikSA nAgnicitAM citiH , na strINAM kefavapanaM vidyate na citirneSTakA na punardAhaH , dAruvat strINAM pAtrANi bhavanti , bahvqcAM pitqmedhe strINAmimAn mantrAnapoddharet , iyaM nArI patilokam udIrSva nAryabhi jIvalokaM svarNaM hastAdAdadAnA mqtasya dhanurhastAdAdadAnA mqtasya maNiM hastAdAdadAnA mqtasya mainamagne vidaho mAbhifocaH mqtaM yadA karasi jAtavedaH ajo bhAgastapasA taM tapasva ayaM vai tvamasmAdadhi tvametat idaM ta ekaM para Uta ekaM yau te fvAnau yatte kqSNaH fakuna Atutoda uttiSTha prehi pradravaukaH kqNuSva asmAttvamadhijAto'si apeta vIta vi ca sarpatAtaH ucchmaxcasva pqthivi mA vivAdhiyA iti , mqtapatnIkaH kratUnAhariSyan jAyAmupayamyAgnInAdadhyAt , vijxAyate ca tasmAdeko dve jAye vindata iti , mqtapatikAyA aupAsanena pitqmedhaH , nahyasyA apatitvAt punaragnyAdheyaM vidyate , vijxAyate ca tasmAnnaikA dvau patI vindate iti , AhitAgnimagnibhirdahanti yajxapAtraifcetyavifeSAd jAyApatyorAhitAgnyori-tyevedamuktaM bhavati , tayoryaH pUrvo mriyeta tasyAgnitretayA yajxapAtraifca pitqmedhaH yaH pafcAt tasyaupAsanena , sahapramItayoH sahaikaH pitqmedhaH , aupAsanaM colmukArthaM syAt , aupAsanenAnAhitAgneH striyAfca nirmanthyena , uttapanI-yenaike samAmananti , nirmanthyena strIkumAraM daheyurityekeSAm , mqtapatnI-kasamAgnibhirjAyAyAM dagdhAyAmaupAsanena kA pratipattiriti , kratuM cedAhari-Syan syAd brAhmodanikamenaM kuryAt , vanaM cedAtiSThed aupAsanamevopAsyaM syAt , atha cet saMnyasennainamAdriyeta , nAfuciH kAmyaM tapa AtiSThenna yajenna svAdhyAyamadhIyItAnyatrAgnihotradarfapUrNamAsAbhyAM dadyAt , kAmamqtvigbhyo dadyAt , yatho etad gqhAnepyannupakalpayate iti svAn gqhasthadharmAn pratipatsya-nnityevedamuktaM bhavati , kathamu khalu prAcInAvItinA pitqmedhaH kAryo yajxopa-vItineti , prAcInAvItinetyevaM brUyAt , pitqNAM vA eSa medho devAnAM vA anye medhA iti , nivItinafcaivedam hareyufcitAyAM cAdadhyufcitAyAM cAdadhyuH 4

अथैतेषा-मुदकसपिण्डानां वान्धवानां मातुश्च योनिसम्बन्धेभ्यः पितुश्च सप्तमात् पुरुषादाचार्यान्तेवासिनोश्च सपत्नीकानां सापत्यानां सपिण्डानां दशरात्रम् । त्रिरात्रमितरेषाम् । बाले देशान्तरस्ये च सद्यः शौचमित्येके । एवं नित्यो-दकतर्पणेऽनुस्मरणं स्त्रीयाज्यशिष्याणाम् । न प्राक् चौळात् प्रमीतानां दहनं विद्यते । आपशुयाजिनां गोरालम्भः नासन्नयतामामिक्षा नाग्निचितां चितिः । न स्त्रीणां केशवपनं विद्यते न चितिर्नेष्टका न पुनर्दाहः । दारुवत् स्त्रीणां पात्राणि भवन्ति । बह्वृचां पितृमेधे स्त्रीणामिमान् मन्त्रानपोद्धरेत् । इयं नारी पतिलोकम् उदीर्ष्व नार्यभि जीवलोकं स्वर्णं हस्तादाददाना मृतस्य धनुर्हस्तादाददाना मृतस्य मणिं हस्तादाददाना मृतस्य मैनमग्ने विदहो माभिशोचः मृतं यदा करसि जातवेदः अजो भागस्तपसा तं तपस्व अयं वै त्वमस्मादधि त्वमेतत् इदं त एकं पर ऊत एकं यौ ते श्वानौ यत्ते कृष्णः शकुन आतुतोद उत्तिष्ठ प्रेहि प्रद्रवौकः कृणुष्व अस्मात्त्वमधिजातोऽसि अपेत वीत वि च सर्पतातः उच्छ्मञ्चस्व पृथिवि मा विवाधिया इति । मृतपत्नीकः क्रतूनाहरिष्यन् जायामुपयम्याग्नीनादध्यात् । विज्ञायते च तस्मादेको द्वे जाये विन्दत इति । मृतपतिकाया औपासनेन पितृमेधः । नह्यस्या अपतित्वात् पुनरग्न्याधेयं विद्यते । विज्ञायते च तस्मान्नैका द्वौ पती विन्दते इति । आहिताग्निमग्निभिर्दहन्ति यज्ञपात्रैश्चेत्यविशेषाद् जायापत्योराहिताग्न्योरि-त्येवेदमुक्तं भवति । तयोर्यः पूर्वो म्रियेत तस्याग्नित्रेतया यज्ञपात्रैश्च पितृमेधः यः पश्चात् तस्यौपासनेन । सहप्रमीतयोः सहैकः पितृमेधः । औपासनं चोल्मुकार्थं स्यात् । औपासनेनानाहिताग्नेः स्त्रियाश्च निर्मन्थ्येन । उत्तपनी-येनैके समामनन्ति । निर्मन्थ्येन स्त्रीकुमारं दहेयुरित्येकेषाम् । मृतपत्नी-कसमाग्निभिर्जायायां दग्धायामौपासनेन का प्रतिपत्तिरिति । क्रतुं चेदाहरि-ष्यन् स्याद् ब्राह्मोदनिकमेनं कुर्यात् । वनं चेदातिष्ठेद् औपासनमेवोपास्यं स्यात् । अथ चेत् संन्यसेन्नैनमाद्रियेत । नाशुचिः काम्यं तप आतिष्ठेन्न यजेन्न स्वाध्यायमधीयीतान्यत्राग्निहोत्रदर्शपूर्णमासाभ्यां दद्यात् । काममृत्विग्भ्यो दद्यात् । यथो एतद् गृहानेप्यन्नुपकल्पयते इति स्वान् गृहस्थधर्मान् प्रतिपत्स्य-न्नित्येवेदमुक्तं भवति । कथमु खलु प्राचीनावीतिना पितृमेधः कार्यो यज्ञोप-वीतिनेति । प्राचीनावीतिनेत्येवं ब्रूयात् । पितृणां वा एष मेधो देवानां वा अन्ये मेधा इति । निवीतिनश्चैवेदम् हरेयुश्चितायां चादध्युश्चितायां चादध्युः ४

अथैतेषा-मुदकसपिण्डानां वान्धवानां मातुश्च योनिसम्बन्धेभ्यः पितुश्च सप्तमात् पुरुषादाचार्यान्तेवासिनोश्च सपत्नीकानां सापत्यानां सपिण्डानां दशरात्रम् । त्रिरात्रमितरेषाम् । बाले देशान्तरस्ये च सद्यः शौचमित्येके । एवं नित्यो-दकतर्पणेऽनुस्मरणं स्त्रीयाज्यशिष्याणाम् । न प्राक् चौळात् प्रमीतानां दहनं विद्यते । आपशुयाजिनां गोरालम्भः नासन्नयतामामिक्षा नाग्निचितां चितिः । न स्त्रीणां केशवपनं विद्यते न चितिर्नेष्टका न पुनर्दाहः । दारुवत् स्त्रीणां पात्राणि भवन्ति । बह्वृचां पितृमेधे स्त्रीणामिमान् मन्त्रानपोद्धरेत् । इयं नारी पतिलोकम् उदीर्ष्व नार्यभि जीवलोकं स्वर्णं हस्तादाददाना मृतस्य धनुर्हस्तादाददाना मृतस्य मणिं हस्तादाददाना मृतस्य मैनमग्ने विदहो माभिशोचः मृतं यदा करसि जातवेदः अजो भागस्तपसा तं तपस्व अयं वै त्वमस्मादधि त्वमेतत् इदं त एकं पर ऊत एकं यौ ते श्वानौ यत्ते कृष्णः शकुन आतुतोद उत्तिष्ठ प्रेहि प्रद्रवौकः कृणुष्व अस्मात्त्वमधिजातोऽसि अपेत वीत वि च सर्पतातः उच्छ्मञ्चस्व पृथिवि मा विवाधिया इति । मृतपत्नीकः क्रतूनाहरिष्यन् जायामुपयम्याग्नीनादध्यात् । विज्ञायते च तस्मादेको द्वे जाये विन्दत इति । मृतपतिकाया औपासनेन पितृमेधः । नह्यस्या अपतित्वात् पुनरग्न्याधेयं विद्यते । विज्ञायते च तस्मान्नैका द्वौ पती विन्दते इति । आहिताग्निमग्निभिर्दहन्ति यज्ञपात्रैश्चेत्यविशेषाद् जायापत्योराहिताग्न्योरि-त्येवेदमुक्तं भवति । तयोर्यः पूर्वो म्रियेत तस्याग्नित्रेतया यज्ञपात्रैश्च पितृमेधः यः पश्चात् तस्यौपासनेन । सहप्रमीतयोः सहैकः पितृमेधः । औपासनं चोल्मुकार्थं स्यात् । औपासनेनानाहिताग्नेः स्त्रियाश्च निर्मन्थ्येन । उत्तपनी-येनैके समामनन्ति । निर्मन्थ्येन स्त्रीकुमारं दहेयुरित्येकेषाम् । मृतपत्नी-कसमाग्निभिर्जायायां दग्धायामौपासनेन का प्रतिपत्तिरिति । क्रतुं चेदाहरि-ष्यन् स्याद् ब्राह्मोदनिकमेनं कुर्यात् । वनं चेदातिष्ठेद् औपासनमेवोपास्यं स्यात् । अथ चेत् संन्यसेन्नैनमाद्रियेत । नाशुचिः काम्यं तप आतिष्ठेन्न यजेन्न स्वाध्यायमधीयीतान्यत्राग्निहोत्रदर्शपूर्णमासाभ्यां दद्यात् । काममृत्विग्भ्यो दद्यात् । यथो एतद् गृहानेप्यन्नुपकल्पयते इति स्वान् गृहस्थधर्मान् प्रतिपत्स्य-न्नित्येवेदमुक्तं भवति । कथमु खलु प्राचीनावीतिना पितृमेधः कार्यो यज्ञोप-वीतिनेति । प्राचीनावीतिनेत्येवं ब्रूयात् । पितृणां वा एष मेधो देवानां वा अन्ये मेधा इति । निवीतिनश्चैवेदम् हरेयुश्चितायां चादध्युश्चितायां चादध्युः ४


478

aq Ã;>y;m( a;TmNyɦ' gOðIte mÉy gOð;Myg[e aɦm( yo no aɦ" ”it ) Svy' Écit' jpit y;Ste a¦e sÉm/o y;in /;m ”it ) etmmÉ.mOXy;Nt" xkœr;Émm;mupd/;it p[j;pitSTv; s;dytu ty; devty;i©rSvd(/[uv; sId ”it ) aqwtTpurSt;dev*duMbr' yugl;©l' k;árt' .vit s¢gv' v; xyodxgv' v; xun' v;h;" xun' n;r;" xun' ÕWtu l;©lm( ) xun' vr]; b?yNt;' xunmu·^;muid©y xun;sIr; xunmSm;su /ÿm( xun;sIr;ivm;' v;cm( ”it Ã;>y;m( ) sIt;' p[Tyve=te sIte vNd;mhe Tv;v;RcI su.ge .v ) yq; n" su.g; sÉs yq; n" sufl; sÉs ”it ) aq;iSqkÚM.' sIt;y;' ind/;it sivtwt;in xrIr;É, pOÉqVyw m;tu¨pSq a;d/e ) teÉ.ridte x' .v ”it ) aq;n@‘ho ivmuit ivmuCy?vmÉßy; devy;n; at;árãm tmsSp;rmSy ) Jyoitr;p;m suvrgNm ”it ) at EteŒ?vyRyo .v²Nt yid d²=,;v;n( iptOme/" ) y´u vw si]yoŒÉ¦yRq;gv' Vyudit ) y]wv;-n@±v;hSt´ugl;©lÉmit ) aqwnmupv;tyte p[v;t; v;²Nt pty²Nt iv´ut ¬doW/IÉjRhte ipNvte Sv" ) ”r; ivSmw .uvn;y j;yte yTpjRNy" pOÉqvI' rets;vit ”it ) aɦvTsv*RW/IvRpit yq; ym;y h;MyRmvpn( p m;nv;" ) Ev' vp;Ém h;My| yq; s;m jIvlokƒ .Ury" ”it ) a] Éskt; invpit a¦e tv Åvo vy ”it W²@±.rnuCzNdsm( ) aqo?vRÉct ¬pd/;it ÉctSSq párÉct è?vRÉct" Åy?v' iptro devt; ) p[j;pitvR" s;dytu ty; devty;i©rSvd(/[uv; sId ”it ) aq;nuVyUhit a; Py;ySv ”it g;y}y; b[;÷,Sy ) s' te py;\És ”it i]·‘.; r;jNySy yq;su·‘ yq;xkœrmnuVyUhit ) aq Ã;>y;m;TmNyɦ' gOðIte mÉy gOð;Myg[e aɦ' yo no aɦ" ”it ) Svy' Écit' jpit y;Ste a¦e sÉm/o y;in /;m ”it ) etmmÉ.mOXy;É.{v,' jpit ap;Émd' Nyyn' nmSt ”it ù ) aq =e]ivtO<noÉm pOÉqvI' TvTprIm' lokù ind/Nmo ah\árWm( ) Et;\ SqU,;' iptro /;ryNtu te]; ymSs;dn;ÿe Émnotu ”it purSt;dupd/;it ) ¬pspR m;tr' .UÉmmet;mu¨Vycs' pOÉqvI' suxev;m( ) è,| mOd; yuvitdR²=,;vTyeW; Tv; p;tu inA³Ty; ¬pSqe ”Tyuÿrt" ) ¬CzªmSv pOÉqiv m; ivb;É/q;" sUp;yn;Smw .v sUpvn; ) m;t; pu]' yq;És c;>yen' .UÉm vO,u ”it p’;t( ) ¬Czªmm;n; pOÉqvI ih itÏÉs sh§' Émt ¬p ih ÅyNt;m( ) te gOh;so m/u’uto iv;h;Smw xr,;" sNTv] ”it d²=,t" ) ty; devt' ÕTv; sUddohs' kroit ) aqwn' itlÉmÅ;É./;Rn;É.¨pikrit E,I/;Rn; hár,IrjuRnI" sNtu /env" ) itlvTs; èjRmSmw duh;n; iv;h;" sNTvnpSfÚrNtI" ”it ) aqwnmÉ.v;Ny;yw duG/m/Rp;]' d²=,t ¬pd/;it EW; te yms;dne Sv/; in/Iyte gOhe ) a²=itn;Rm te as* ”it yjm;nSy n;m gOð;it ) ty; devt' ÕTv; sUddohs' kroit ) d²=,t" smUl' bihR¨pd/;it ”d' iptO>y" p[.rem bihRdeRve>yo jIvNt ¬ÿr' .rem ) tævm;roh;so me?yo .v' ymen Tv' yMy; s'ivd;n" ”it ) ty; devt' ÕTv; sUddohs' kroit ) aq nleiWk;mupd/;it nÂÖ Plvm;rohwt¥Â¹n pqoŒiNvih ) s Tv' nÂPlvo .UTv; sNtr p[troÿr ”it ) ty; devt' ÕTv; sUddohs' kroit ) aqwnmiSqkÚM.' .uÿ_.ogen v;ss; inÉ,RJy yq;©Ö Écnoit sivtwt;in xrIr;É, pOÉqVyw m;tu¨pSq a;d/e ) te>y" pOÉqiv x' .v ”it ) a] W—ot;r' Vy;c·e W—ot; sUy| te c=ugRCztu v;tm;Tm; ´;' c gCz pOÉqvI' c /mR,; ) apo v; gCz yid t] te ihtmoW/IWu p[ititÏ; xrIrw" ”it pr' .OTyornupreih pNq;m( ”it c ) aqwnmupv;tyit x' v;t" x' ihte `OÉ," xmu te sNTvoW/I" ) kLpNt;' me idx" xGm;" ”it ) aqwn;n( p cån( s;pUp;nupd/;it apUpv;n( `Otv;'’¨reh sIdtUÿ>nuvn( pOÉqvI' ´;mutopár ) yoinÕt" pÉqÕt" spyRt ye dev;n;' `Ot.;g; ”h Sq EW; te yms;dne Sv/; in/Iyte gOheŒs* ”it yjm;nSy n;m gOð;it ) dx;=r; t;' r=Sv t;' gop;ySv t;' te párdd;Ém ) tSy;' Tv;m;d.n( iptro devt; p[j;-pitSTv; s;dytu ) ty; devty;i©rSv d(/‰Ÿv; sId ”it purSt;dupd/;it ) apUpv;HzŽtv;n( ”it d²=,t" apUpv;n( =Irv;n( ”it p’;t( apUpv;n( dÉ/v;n( ”Tyuÿrt" apUpv;n( m/um;n( ”it m?ye xt;=r; sh§;=r; ”it p[itidxmnuWjit ) ty; devt' ÕTv; sUddohs' kroit ) aqwn' itl-ÉmÅ;É./;Rn;É.¨pikrit Et;Ste Sv/; amOt;" kroÉm ”it ) ty; devt' ÕTv; sUddohs' kroit ) aq ctur" StMb;nupd/;it 2

atha dvAbhyAm AtmanyagniM gqhNIte mayi gqhNAmyagre agnim yo no agniH iti , svayaM citiM japati yAste agne samidho yAni dhAma iti , fvetamafvamabhimqfyAntaH farkarAmimAmupadadhAti prajApatistvA sAdayatu tayA devatayAzgirasvaddhruvA sIda iti , athaitatpurastAdevaudumbaraM yugalAzgalaM kAritaM bhavati saptagavaM vA fayodafagavaM vA funaM vAhAH funaM nArAH funaM kqSatu lAzgalam , funaM varatrA badhyantAM funamuSTrAmudizgaya funAsIrA funamasmAsu dhattam funAsIrAvimAM vAcam iti dvAbhyAm , sItAM pratyavekSate sIte vandAmahe tvArvAcI subhage bhava , yathA naH subhagA sasi yathA naH suphalA sasi iti , athAsthikumbhaM sItAyAM nidadhAti savitaitAni farIrANi pqthivyai mAturupastha Adadhe , tebhiradite faM bhava iti , athAnaDuho vimuxcati vimucyadhvamaghniyA devayAnA atAriSma tamasaspAramasya , jyotirApAma suvaraganma iti , ata ete'dhvaryayo bhavanti yadi dakSiNAvAn pitqmedhaH , yadyu vai satriyo'gniryathAgavaM vyudaxcati , yatraivA-naDvAhastadyugalAzgalamiti , athainamupavAtayate pravAtA vAnti patayanti vidyuta udoSadhIrjihate pinvate svaH , irA vifvasmai bhuvanAya jAyate yatparjanyaH pqthivIM retasAvati iti , agnivatsarvauSadhIrvapati yathA yamAya hArmyamavapan paxca mAnavAH , evaM vapAmi hArmyaM yathA sAma jIvaloke bhUrayaH iti , atra sikatA nivapati agne tava fravo vaya iti SaDbhiranucchandasam , athordhvacita upadadhAti citasstha paricita UrdhvacitaH frayadhvaM pitaro devatA , prajApatirvaH sAdayatu tayA devatayAzgirasvaddhruvA sIda iti , athAnuvyUhati A pyAyasva iti gAyatryA brAhmaNasya , saM te payAMMsi iti triSTubhA rAjanyasya yathAsuSTu yathAfarkaramanuvyUhati , atha dvAbhyAmAtmanyagniM gqhNIte mayi gqhNAmyagre agniM yo no agniH iti , svayaM citiM japati yAste agne samidho yAni dhAma iti , fvetamafvamabhimqfyAbhidravaNaM japati apAmidaM nyayanaM namasta iti dve , atha kSetravitqNNyAM caturo loSTAnupadadhAti utte tabhnomi pqthivIM tvatparImaM lokaM nidadhanmo ahaMMriSam , etAMM sthUNAM pitaro dhArayantu tetrA yamassAdanAtte minotu iti purastAdupadadhAti , upasarpa mAtaraM bhUmimetAmuruvyacasaM pqthivIM sufevAm , UrNaM mqdA yuvatirdakSiNAvatyeSA tvA pAtu nirqtyA upasthe ityuttarataH , ucchmaxcasva pqthivi mA vibAdhithAH sUpAyanAsmai bhava sUpavaxcanA , mAtA putraM yathAsi cAbhyenaM bhUmi vqNu iti pafcAt , ucchmaxcamAnA pqthivI hi tiSThasi sahasraM mita upa hi frayantAm , te gqhAso madhufcuto vifvAhAsmai faraNAH santvatra iti dakSiNataH , tayA devataM kqtvA sUdadohasaM karoti , athainaM tilamifrAbhirdhAnAbhirupakirati eNIrdhAnA hariNIrarjunIH santu dhenavaH , tilavatsA Urjamasmai duhAnA vifvAhAH santvanapasphurantIH iti , athainamabhivAnyAyai dugdhamardhapAtraM dakSiNata upadadhAti eSA te yamasAdane svadhA nidhIyate gqhe , akSitirnAma te asau iti yajamAnasya nAma gqhNAti , tayA devataM kqtvA sUdadohasaM karoti , dakSiNataH samUlaM barhirupadadhAti idaM pitqbhyaH prabharema barhirdevebhyo jIvanta uttaraM bharema , tattvamArohAso medhyo bhavaM yamena tvaM yamyA saMvidAnaH iti , tayA devataM kqtvA sUdadohasaM karoti , atha naleSikAmupadadhAti naLaM plavamArohaitannaLena patho'nvihi , sa tvaM naLaplavo bhUtvA santara pratarottara iti , tayA devataM kqtvA sUdadohasaM karoti , athainamasthikumbhaM bhuktabhogena vAsasA nirNijya yathAzgaM cinoti savitaitAni farIrANi pqthivyai mAturupastha Adadhe , tebhyaH pqthivi faM bhava iti , atra SaDDhotAraM vyAcaSTe SaDDhotA sUryaM te cakSurgacchatu vAtamAtmA dyAM ca gaccha pqthivIM ca dharmaNA , apo vA gaccha yadi tatra te hitamoSadhISu pratitiSThA farIraiH iti paraM bhqtyoranuparehi panthAm iti ca , athainamupavAtayati faM vAtaH faM hite ghqNiH famu te santvoSadhIH , kalpantAM me difaH fagmAH iti , athainAn paxca carUn sApUpAnupadadhAti apUpavAn ghqtavAMfcarureha sIdatUttabhnuvan pqthivIM dyAmutopari , yonikqtaH pathikqtaH saparyata ye devAnAM ghqtabhAgA iha stha eSA te yamasAdane svadhA nidhIyate gqhe'sau iti yajamAnasya nAma gqhNAti , dafAkSarA tAM rakSasva tAM gopAyasva tAM te paridadAmi , tasyAM tvAmAdabhan pitaro devatA prajA-patistvA sAdayatu , tayA devatayAzgirasva ddhruvA sIda iti purastAdupadadhAti , apUpavAxchqtavAn iti dakSiNataH apUpavAn kSIravAn iti pafcAt apUpavAn dadhivAn ityuttarataH apUpavAn madhumAn iti madhye fatAkSarA sahasrAkSarA iti pratidifamanuSajati , tayA devataM kqtvA sUdadohasaM karoti , athainaM tila-mifrAbhirdhAnAbhirupakirati etAste svadhA amqtAH karomi iti , tayA devataM kqtvA sUdadohasaM karoti , atha caturaH stambAnupadadhAti 2

atha dvAbhyAm AtmanyagniM gqhNIte mayi gqhNAmyagre agnim yo no agniH iti , svayaM citiM japati yAste agne samidho yAni dhAma iti , fvetamafvamabhimqfyAntaH farkarAmimAmupadadhAti prajApatistvA sAdayatu tayA devatayAzgirasvaddhruvA sIda iti , athaitatpurastAdevaudumbaraM yugalAzgalaM kAritaM bhavati saptagavaM vA fayodafagavaM vA funaM vAhAH funaM nArAH funaM kqSatu lAzgalam , funaM varatrA badhyantAM funamuSTrAmudizgaya funAsIrA funamasmAsu dhattam funAsIrAvimAM vAcam iti dvAbhyAm , sItAM pratyavekSate sIte vandAmahe tvArvAcI subhage bhava , yathA naH subhagA sasi yathA naH suphalA sasi iti , athAsthikumbhaM sItAyAM nidadhAti savitaitAni farIrANi pqthivyai mAturupastha Adadhe , tebhiradite faM bhava iti , athAnaDuho vimuxcati vimucyadhvamaghniyA devayAnA atAriSma tamasaspAramasya , jyotirApAma suvaraganma iti , ata ete'dhvaryayo bhavanti yadi dakSiNAvAn pitqmedhaH , yadyu vai satriyo'gniryathAgavaM vyudaxcati , yatraivA-naDvAhastadyugalAzgalamiti , athainamupavAtayate pravAtA vAnti patayanti vidyuta udoSadhIrjihate pinvate svaH , irA vifvasmai bhuvanAya jAyate yatparjanyaH pqthivIM retasAvati iti , agnivatsarvauSadhIrvapati yathA yamAya hArmyamavapan paxca mAnavAH , evaM vapAmi hArmyaM yathA sAma jIvaloke bhUrayaH iti , atra sikatA nivapati agne tava fravo vaya iti SaDbhiranucchandasam , athordhvacita upadadhAti citasstha paricita UrdhvacitaH frayadhvaM pitaro devatA , prajApatirvaH sAdayatu tayA devatayAzgirasvaddhruvA sIda iti , athAnuvyUhati A pyAyasva iti gAyatryA brAhmaNasya , saM te payAMMsi iti triSTubhA rAjanyasya yathAsuSTu yathAfarkaramanuvyUhati , atha dvAbhyAmAtmanyagniM gqhNIte mayi gqhNAmyagre agniM yo no agniH iti , svayaM citiM japati yAste agne samidho yAni dhAma iti , fvetamafvamabhimqfyAbhidravaNaM japati apAmidaM nyayanaM namasta iti dve , atha kSetravitqNNyAM caturo loSTAnupadadhAti utte tabhnomi pqthivIM tvatparImaM lokaM nidadhanmo ahaMMriSam , etAMM sthUNAM pitaro dhArayantu tetrA yamassAdanAtte minotu iti purastAdupadadhAti , upasarpa mAtaraM bhUmimetAmuruvyacasaM pqthivIM sufevAm , UrNaM mqdA yuvatirdakSiNAvatyeSA tvA pAtu nirqtyA upasthe ityuttarataH , ucchmaxcasva pqthivi mA vibAdhithAH sUpAyanAsmai bhava sUpavaxcanA , mAtA putraM yathAsi cAbhyenaM bhUmi vqNu iti pafcAt , ucchmaxcamAnA pqthivI hi tiSThasi sahasraM mita upa hi frayantAm , te gqhAso madhufcuto vifvAhAsmai faraNAH santvatra iti dakSiNataH , tayA devataM kqtvA sUdadohasaM karoti , athainaM tilamifrAbhirdhAnAbhirupakirati eNIrdhAnA hariNIrarjunIH santu dhenavaH , tilavatsA Urjamasmai duhAnA vifvAhAH santvanapasphurantIH iti , athainamabhivAnyAyai dugdhamardhapAtraM dakSiNata upadadhAti eSA te yamasAdane svadhA nidhIyate gqhe , akSitirnAma te asau iti yajamAnasya nAma gqhNAti , tayA devataM kqtvA sUdadohasaM karoti , dakSiNataH samUlaM barhirupadadhAti idaM pitqbhyaH prabharema barhirdevebhyo jIvanta uttaraM bharema , tattvamArohAso medhyo bhavaM yamena tvaM yamyA saMvidAnaH iti , tayA devataM kqtvA sUdadohasaM karoti , atha naleSikAmupadadhAti na[L]aM plavamArohaitanna[L]ena patho'nvihi , sa tvaM na[L]aplavo bhUtvA santara pratarottara iti , tayA devataM kqtvA sUdadohasaM karoti , athainamasthikumbhaM bhuktabhogena vAsasA nirNijya yathAzgaM cinoti savitaitAni farIrANi pqthivyai mAturupastha Adadhe , tebhyaH pqthivi faM bhava iti , atra SaDDhotAraM vyAcaSTe SaDDhotA sUryaM te cakSurgacchatu vAtamAtmA dyAM ca gaccha pqthivIM ca dharmaNA , apo vA gaccha yadi tatra te hitamoSadhISu pratitiSThA farIraiH iti paraM bhqtyoranuparehi panthAm iti ca , athainamupavAtayati faM vAtaH faM hite ghqNiH famu te santvoSadhIH , kalpantAM me difaH fagmAH iti , athainAn paxca carUn sApUpAnupadadhAti apUpavAn ghqtavAMfcarureha sIdatUttabhnuvan pqthivIM dyAmutopari , yonikqtaH pathikqtaH saparyata ye devAnAM ghqtabhAgA iha stha eSA te yamasAdane svadhA nidhIyate gqhe'sau iti yajamAnasya nAma gqhNAti , dafAkSarA tAM rakSasva tAM gopAyasva tAM te paridadAmi , tasyAM tvAmAdabhan pitaro devatA prajA-patistvA sAdayatu , tayA devatayAzgirasva ddhruvA sIda iti purastAdupadadhAti , apUpavAxchqtavAn iti dakSiNataH apUpavAn kSIravAn iti pafcAt apUpavAn dadhivAn ityuttarataH apUpavAn madhumAn iti madhye fatAkSarA sahasrAkSarA iti pratidifamanuSajati , tayA devataM kqtvA sUdadohasaM karoti , athainaM tila-mifrAbhirdhAnAbhirupakirati etAste svadhA amqtAH karomi iti , tayA devataM kqtvA sUdadohasaM karoti , atha caturaH stambAnupadadhAti 2

अथ द्वाभ्याम् आत्मन्यग्निं गृह्णीते मयि गृह्णाम्यग्रे अग्निम् यो नो अग्निः इति । स्वयं चितिं जपति यास्ते अग्ने समिधो यानि धाम इति । श्वेतमश्वमभिमृश्यान्तः शर्करामिमामुपदधाति प्रजापतिस्त्वा सादयतु तया देवतयाङ्गिरस्वद्ध्रुवा सीद इति । अथैतत्पुरस्तादेवौदुम्बरं युगलाङ्गलं कारितं भवति सप्तगवं वा शयोदशगवं वा शुनं वाहाः शुनं नाराः शुनं कृषतु लाङ्गलम् । शुनं वरत्रा बध्यन्तां शुनमुष्ट्रामुदिङ्गय शुनासीरा शुनमस्मासु धत्तम् शुनासीराविमां वाचम् इति द्वाभ्याम् । सीतां प्रत्यवेक्षते सीते वन्दामहे त्वार्वाची सुभगे भव । यथा नः सुभगा ससि यथा नः सुफला ससि इति । अथास्थिकुम्भं सीतायां निदधाति सवितैतानि शरीराणि पृथिव्यै मातुरुपस्थ आदधे । तेभिरदिते शं भव इति । अथानडुहो विमुञ्चति विमुच्यध्वमघ्निया देवयाना अतारिष्म तमसस्पारमस्य । ज्योतिरापाम सुवरगन्म इति । अत एतेऽध्वर्ययो भवन्ति यदि दक्षिणावान् पितृमेधः । यद्यु वै सत्रियोऽग्निर्यथागवं व्युदञ्चति । यत्रैवा-नड्वाहस्तद्युगलाङ्गलमिति । अथैनमुपवातयते प्रवाता वान्ति पतयन्ति विद्युत उदोषधीर्जिहते पिन्वते स्वः । इरा विश्वस्मै भुवनाय जायते यत्पर्जन्यः पृथिवीं रेतसावति इति । अग्निवत्सर्वौषधीर्वपति यथा यमाय हार्म्यमवपन् पञ्च मानवाः । एवं वपामि हार्म्यं यथा साम जीवलोके भूरयः इति । अत्र सिकता निवपति अग्ने तव श्रवो वय इति षड्भिरनुच्छन्दसम् । अथोर्ध्वचित उपदधाति चितस्स्थ परिचित ऊर्ध्वचितः श्रयध्वं पितरो देवता । प्रजापतिर्वः सादयतु तया देवतयाङ्गिरस्वद्ध्रुवा सीद इति । अथानुव्यूहति आ प्यायस्व इति गायत्र्या ब्राह्मणस्य । सं ते पयाँसि इति त्रिष्टुभा राजन्यस्य यथासुष्टु यथाशर्करमनुव्यूहति । अथ द्वाभ्यामात्मन्यग्निं गृह्णीते मयि गृह्णाम्यग्रे अग्निं यो नो अग्निः इति । स्वयं चितिं जपति यास्ते अग्ने समिधो यानि धाम इति । श्वेतमश्वमभिमृश्याभिद्रवणं जपति अपामिदं न्ययनं नमस्त इति द्वे । अथ क्षेत्रवितृण्ण्यां चतुरो लोष्टानुपदधाति उत्ते तभ्नोमि पृथिवीं त्वत्परीमं लोकं निदधन्मो अहँरिषम् । एताँ स्थूणां पितरो धारयन्तु तेत्रा यमस्सादनात्ते मिनोतु इति पुरस्तादुपदधाति । उपसर्प मातरं भूमिमेतामुरुव्यचसं पृथिवीं सुशेवाम् । ऊर्णं मृदा युवतिर्दक्षिणावत्येषा त्वा पातु निरृत्या उपस्थे इत्युत्तरतः । उच्छ्मञ्चस्व पृथिवि मा विबाधिथाः सूपायनास्मै भव सूपवञ्चना । माता पुत्रं यथासि चाभ्येनं भूमि वृणु इति पश्चात् । उच्छ्मञ्चमाना पृथिवी हि तिष्ठसि सहस्रं मित उप हि श्रयन्ताम् । ते गृहासो मधुश्चुतो विश्वाहास्मै शरणाः सन्त्वत्र इति दक्षिणतः । तया देवतं कृत्वा सूददोहसं करोति । अथैनं तिलमिश्राभिर्धानाभिरुपकिरति एणीर्धाना हरिणीरर्जुनीः सन्तु धेनवः । तिलवत्सा ऊर्जमस्मै दुहाना विश्वाहाः सन्त्वनपस्फुरन्तीः इति । अथैनमभिवान्यायै दुग्धमर्धपात्रं दक्षिणत उपदधाति एषा ते यमसादने स्वधा निधीयते गृहे । अक्षितिर्नाम ते असौ इति यजमानस्य नाम गृह्णाति । तया देवतं कृत्वा सूददोहसं करोति । दक्षिणतः समूलं बर्हिरुपदधाति इदं पितृभ्यः प्रभरेम बर्हिर्देवेभ्यो जीवन्त उत्तरं भरेम । तत्त्वमारोहासो मेध्यो भवं यमेन त्वं यम्या संविदानः इति । तया देवतं कृत्वा सूददोहसं करोति । अथ नलेषिकामुपदधाति नळं प्लवमारोहैतन्नळेन पथोऽन्विहि । स त्वं नळप्लवो भूत्वा सन्तर प्रतरोत्तर इति । तया देवतं कृत्वा सूददोहसं करोति । अथैनमस्थिकुम्भं भुक्तभोगेन वाससा निर्णिज्य यथाङ्गं चिनोति सवितैतानि शरीराणि पृथिव्यै मातुरुपस्थ आदधे । तेभ्यः पृथिवि शं भव इति । अत्र षड्ढोतारं व्याचष्टे षड्ढोता सूर्यं ते चक्षुर्गच्छतु वातमात्मा द्यां च गच्छ पृथिवीं च धर्मणा । अपो वा गच्छ यदि तत्र ते हितमोषधीषु प्रतितिष्ठा शरीरैः इति परं भृत्योरनुपरेहि पन्थाम् इति च । अथैनमुपवातयति शं वातः शं हिते घृणिः शमु ते सन्त्वोषधीः । कल्पन्तां मे दिशः शग्माः इति । अथैनान् पञ्च चरून् सापूपानुपदधाति अपूपवान् घृतवांश्चरुरेह सीदतूत्तभ्नुवन् पृथिवीं द्यामुतोपरि । योनिकृतः पथिकृतः सपर्यत ये देवानां घृतभागा इह स्थ एषा ते यमसादने स्वधा निधीयते गृहेऽसौ इति यजमानस्य नाम गृह्णाति । दशाक्षरा तां रक्षस्व तां गोपायस्व तां ते परिददामि । तस्यां त्वामादभन् पितरो देवता प्रजा-पतिस्त्वा सादयतु । तया देवतयाङ्गिरस्व द्ध्रुवा सीद इति पुरस्तादुपदधाति । अपूपवाञ्छृतवान् इति दक्षिणतः अपूपवान् क्षीरवान् इति पश्चात् अपूपवान् दधिवान् इत्युत्तरतः अपूपवान् मधुमान् इति मध्ये शताक्षरा सहस्राक्षरा इति प्रतिदिशमनुषजति । तया देवतं कृत्वा सूददोहसं करोति । अथैनं तिल-मिश्राभिर्धानाभिरुपकिरति एतास्ते स्वधा अमृताः करोमि इति । तया देवतं कृत्वा सूददोहसं करोति । अथ चतुरः स्तम्बानुपदधाति २

अथ द्वाभ्याम् आत्मन्यग्निं गृह्णीते मयि गृह्णाम्यग्रे अग्निम् यो नो अग्निः इति । स्वयं चितिं जपति यास्ते अग्ने समिधो यानि धाम इति । श्वेतमश्वमभिमृश्यान्तः शर्करामिमामुपदधाति प्रजापतिस्त्वा सादयतु तया देवतयाङ्गिरस्वद्ध्रुवा सीद इति । अथैतत्पुरस्तादेवौदुम्बरं युगलाङ्गलं कारितं भवति सप्तगवं वा शयोदशगवं वा शुनं वाहाः शुनं नाराः शुनं कृषतु लाङ्गलम् । शुनं वरत्रा बध्यन्तां शुनमुष्ट्रामुदिङ्गय शुनासीरा शुनमस्मासु धत्तम् शुनासीराविमां वाचम् इति द्वाभ्याम् । सीतां प्रत्यवेक्षते सीते वन्दामहे त्वार्वाची सुभगे भव । यथा नः सुभगा ससि यथा नः सुफला ससि इति । अथास्थिकुम्भं सीतायां निदधाति सवितैतानि शरीराणि पृथिव्यै मातुरुपस्थ आदधे । तेभिरदिते शं भव इति । अथानडुहो विमुञ्चति विमुच्यध्वमघ्निया देवयाना अतारिष्म तमसस्पारमस्य । ज्योतिरापाम सुवरगन्म इति । अत एतेऽध्वर्ययो भवन्ति यदि दक्षिणावान् पितृमेधः । यद्यु वै सत्रियोऽग्निर्यथागवं व्युदञ्चति । यत्रैवा-नड्वाहस्तद्युगलाङ्गलमिति । अथैनमुपवातयते प्रवाता वान्ति पतयन्ति विद्युत उदोषधीर्जिहते पिन्वते स्वः । इरा विश्वस्मै भुवनाय जायते यत्पर्जन्यः पृथिवीं रेतसावति इति । अग्निवत्सर्वौषधीर्वपति यथा यमाय हार्म्यमवपन् पञ्च मानवाः । एवं वपामि हार्म्यं यथा साम जीवलोके भूरयः इति । अत्र सिकता निवपति अग्ने तव श्रवो वय इति षड्भिरनुच्छन्दसम् । अथोर्ध्वचित उपदधाति चितस्स्थ परिचित ऊर्ध्वचितः श्रयध्वं पितरो देवता । प्रजापतिर्वः सादयतु तया देवतयाङ्गिरस्वद्ध्रुवा सीद इति । अथानुव्यूहति आ प्यायस्व इति गायत्र्या ब्राह्मणस्य । सं ते पयाँसि इति त्रिष्टुभा राजन्यस्य यथासुष्टु यथाशर्करमनुव्यूहति । अथ द्वाभ्यामात्मन्यग्निं गृह्णीते मयि गृह्णाम्यग्रे अग्निं यो नो अग्निः इति । स्वयं चितिं जपति यास्ते अग्ने समिधो यानि धाम इति । श्वेतमश्वमभिमृश्याभिद्रवणं जपति अपामिदं न्ययनं नमस्त इति द्वे । अथ क्षेत्रवितृण्ण्यां चतुरो लोष्टानुपदधाति उत्ते तभ्नोमि पृथिवीं त्वत्परीमं लोकं निदधन्मो अहँरिषम् । एताँ स्थूणां पितरो धारयन्तु तेत्रा यमस्सादनात्ते मिनोतु इति पुरस्तादुपदधाति । उपसर्प मातरं भूमिमेतामुरुव्यचसं पृथिवीं सुशेवाम् । ऊर्णं मृदा युवतिर्दक्षिणावत्येषा त्वा पातु निरृत्या उपस्थे इत्युत्तरतः । उच्छ्मञ्चस्व पृथिवि मा विबाधिथाः सूपायनास्मै भव सूपवञ्चना । माता पुत्रं यथासि चाभ्येनं भूमि वृणु इति पश्चात् । उच्छ्मञ्चमाना पृथिवी हि तिष्ठसि सहस्रं मित उप हि श्रयन्ताम् । ते गृहासो मधुश्चुतो विश्वाहास्मै शरणाः सन्त्वत्र इति दक्षिणतः । तया देवतं कृत्वा सूददोहसं करोति । अथैनं तिलमिश्राभिर्धानाभिरुपकिरति एणीर्धाना हरिणीरर्जुनीः सन्तु धेनवः । तिलवत्सा ऊर्जमस्मै दुहाना विश्वाहाः सन्त्वनपस्फुरन्तीः इति । अथैनमभिवान्यायै दुग्धमर्धपात्रं दक्षिणत उपदधाति एषा ते यमसादने स्वधा निधीयते गृहे । अक्षितिर्नाम ते असौ इति यजमानस्य नाम गृह्णाति । तया देवतं कृत्वा सूददोहसं करोति । दक्षिणतः समूलं बर्हिरुपदधाति इदं पितृभ्यः प्रभरेम बर्हिर्देवेभ्यो जीवन्त उत्तरं भरेम । तत्त्वमारोहासो मेध्यो भवं यमेन त्वं यम्या संविदानः इति । तया देवतं कृत्वा सूददोहसं करोति । अथ नलेषिकामुपदधाति नळं प्लवमारोहैतन्नळेन पथोऽन्विहि । स त्वं नळप्लवो भूत्वा सन्तर प्रतरोत्तर इति । तया देवतं कृत्वा सूददोहसं करोति । अथैनमस्थिकुम्भं भुक्तभोगेन वाससा निर्णिज्य यथाङ्गं चिनोति सवितैतानि शरीराणि पृथिव्यै मातुरुपस्थ आदधे । तेभ्यः पृथिवि शं भव इति । अत्र षड्ढोतारं व्याचष्टे षड्ढोता सूर्यं ते चक्षुर्गच्छतु वातमात्मा द्यां च गच्छ पृथिवीं च धर्मणा । अपो वा गच्छ यदि तत्र ते हितमोषधीषु प्रतितिष्ठा शरीरैः इति परं भृत्योरनुपरेहि पन्थाम् इति च । अथैनमुपवातयति शं वातः शं हिते घृणिः शमु ते सन्त्वोषधीः । कल्पन्तां मे दिशः शग्माः इति । अथैनान् पञ्च चरून् सापूपानुपदधाति अपूपवान् घृतवांश्चरुरेह सीदतूत्तभ्नुवन् पृथिवीं द्यामुतोपरि । योनिकृतः पथिकृतः सपर्यत ये देवानां घृतभागा इह स्थ एषा ते यमसादने स्वधा निधीयते गृहेऽसौ इति यजमानस्य नाम गृह्णाति । दशाक्षरा तां रक्षस्व तां गोपायस्व तां ते परिददामि । तस्यां त्वामादभन् पितरो देवता प्रजा-पतिस्त्वा सादयतु । तया देवतयाङ्गिरस्व द्ध्रुवा सीद इति पुरस्तादुपदधाति । अपूपवाञ्छृतवान् इति दक्षिणतः अपूपवान् क्षीरवान् इति पश्चात् अपूपवान् दधिवान् इत्युत्तरतः अपूपवान् मधुमान् इति मध्ये शताक्षरा सहस्राक्षरा इति प्रतिदिशमनुषजति । तया देवतं कृत्वा सूददोहसं करोति । अथैनं तिल-मिश्राभिर्धानाभिरुपकिरति एतास्ते स्वधा अमृताः करोमि इति । तया देवतं कृत्वा सूददोहसं करोति । अथ चतुरः स्तम्बानुपदधाति २


485

aq yid n·;ɦrpút;ɦv;R yjm;n" p[ey;d( y´Sy pu]o v;Ntev;sI b;l'kmRy mNqit yeŒSy;¦yo ju×to m;'sk;m;" s'kLpyNte yjm;n' j;yNtu te hivWe Sv;idt;y Svg| lokÉmm' p[et' nyNtu ”it ) tUã,I' ivúTy Ã;dxgOhIten §uc' pUrÉyTv; pu¨WsUÿ_ƒn mns;nu&Ty;hvnIye juhoit ) Etenwv g;hRpTye juhoit ) tUã,ImNv;h;yRpcne üTv; è?v| pwtOmeÉ/kù kmR p[itp´et ) yqo EtTpro=' p[etSy yjm;nSy;SqINy;úTy s'SkÚy;Rt( ) kqm];hr,' iv´t ”it ) ²xrSt" p[qm' gOhITv;qorStoŒq j#rtoŒqo¨b;ü>y;mq pÿ ”it ]yiS]'xtmSqIin gOð;tIit ivD;yte ]yiS]'xt( pu¨W" ”it ) aqwt;NySqINy²º" p[=;Ày ky" párd;y gOh;neit ) yto g[;mmy;Rd;' n;itv[j²Nt ) tSm;d( g[;mmy;Rd;' n;ithret( ”it 1

atha yadi naSTAgnirapahqtAgnirvA yajamAnaH preyAd yadyasya putro vAntevAsI bAlaMkarmaNyaH syAt , prAcInAvItaM kqtvoddhatyAvokSya yajamAnAyatane pretaM nidhAya gArhapatyasyAyatane araNIM nidhAya pretasya dakSiNaM bAhumanvArabhya manthati ye'syAgnayo juhvato mAMsakAmAH saMkalpayante yajamAnaM jAyantu te haviSe svAditAya svargaM lokamimaM pretaM nayantu iti , tUSNIM vihqtya dvAdafagqhItena srucaM pUrayitvA puruSasUktena manasAnudrutyAhavanIye juhoti , etenaiva gArhapatye juhoti , tUSNImanvAhAryapacane hutvA UrdhvaM paitqmedhikaM karma pratipadyeta , yatho etatparokSaM pretasya yajamAnasyAsthInyAhqtya saMskuryAt , kathamatrAharaNaM vidyata iti , firastaH prathamaM gqhItvAthorasto'tha jaTharato'thorubAhubhyAmatha patta iti trayastriMfatamasthIni gqhNAtIti vijxAyate trayastriMfat puruSaH iti , athaitAnyasthInyadbhiH prakSALya kaNyAjinaM dakSiNAgrIvamuttaralomAstIrya tasminnasthIni saMbharati indro dadhIco asthabhiH ityetenAnuvAkena , tayA devataM karoti tayA devatayAzgirasvaddhruvA sIda iti , atha sUdadohasaM karoti tA asya sUdadohasaH somaM frINanti pqfnayaH , janmandevAnAM vifastriSvArocane divaH iti , dIrghavaMfe vigrathyAkSAralavaNAfino mqNmayabhAjane Aharanti , tAni grAmamaryAdAyAM nidhAyAgnInAhareyuH , yadyatihareyuragnayo laukikAH sampadyeran , vijxAyate ca pravasan yajamAno'gnibhyaH paridAya gqhAneti , yato grAmamaryAdAM nAtivrajanti , tasmAd grAmamaryAdAM nAtiharet iti 1

atha yadi naSTAgnirapahqtAgnirvA yajamAnaH preyAd yadyasya putro vAntevAsI bAlaMkarmaNyaH syAt , prAcInAvItaM kqtvoddhatyAvokSya yajamAnAyatane pretaM nidhAya gArhapatyasyAyatane araNIM nidhAya pretasya dakSiNaM bAhumanvArabhya manthati ye'syAgnayo juhvato mAMsakAmAH saMkalpayante yajamAnaM jAyantu te haviSe svAditAya svargaM lokamimaM pretaM nayantu iti , tUSNIM vihqtya dvAdafagqhItena srucaM pUrayitvA puruSasUktena manasAnudrutyAhavanIye juhoti , etenaiva gArhapatye juhoti , tUSNImanvAhAryapacane hutvA UrdhvaM paitqmedhikaM karma pratipadyeta , yatho etatparokSaM pretasya yajamAnasyAsthInyAhqtya saMskuryAt , kathamatrAharaNaM vidyata iti , firastaH prathamaM gqhItvAthorasto'tha jaTharato'thorubAhubhyAmatha patta iti trayastriMfatamasthIni gqhNAtIti vijxAyate trayastriMfat puruSaH iti , athaitAnyasthInyadbhiH prakSA[L]ya kaNyAjinaM dakSiNAgrIvamuttaralomAstIrya tasminnasthIni saMbharati indro dadhIco asthabhiH ityetenAnuvAkena , tayA devataM karoti tayA devatayAzgirasvaddhruvA sIda iti , atha sUdadohasaM karoti tA asya sUdadohasaH somaM frINanti pqfnayaH , janmandevAnAM vifastriSvArocane divaH iti , dIrghavaMfe vigrathyAkSAralavaNAfino mqNmayabhAjane Aharanti , tAni grAmamaryAdAyAM nidhAyAgnInAhareyuH , yadyatihareyuragnayo laukikAH sampadyeran , vijxAyate ca pravasan yajamAno'gnibhyaH paridAya gqhAneti , yato grAmamaryAdAM nAtivrajanti , tasmAd grAmamaryAdAM nAtiharet iti 1

अथ यदि नष्टाग्निरपहृताग्निर्वा यजमानः प्रेयाद् यद्यस्य पुत्रो वान्तेवासी बालंकर्मण्यः स्यात् । प्राचीनावीतं कृत्वोद्धत्यावोक्ष्य यजमानायतने प्रेतं निधाय गार्हपत्यस्यायतने अरणीं निधाय प्रेतस्य दक्षिणं बाहुमन्वारभ्य मन्थति येऽस्याग्नयो जुह्वतो मांसकामाः संकल्पयन्ते यजमानं जायन्तु ते हविषे स्वादिताय स्वर्गं लोकमिमं प्रेतं नयन्तु इति । तूष्णीं विहृत्य द्वादशगृहीतेन स्रुचं पूरयित्वा पुरुषसूक्तेन मनसानुद्रुत्याहवनीये जुहोति । एतेनैव गार्हपत्ये जुहोति । तूष्णीमन्वाहार्यपचने हुत्वा ऊर्ध्वं पैतृमेधिकं कर्म प्रतिपद्येत । यथो एतत्परोक्षं प्रेतस्य यजमानस्यास्थीन्याहृत्य संस्कुर्यात् । कथमत्राहरणं विद्यत इति । शिरस्तः प्रथमं गृहीत्वाथोरस्तोऽथ जठरतोऽथोरुबाहुभ्यामथ पत्त इति त्रयस्त्रिंशतमस्थीनि गृह्णातीति विज्ञायते त्रयस्त्रिंशत् पुरुषः इति । अथैतान्यस्थीन्यद्भिः प्रक्षाळ्य कण्याजिनं दक्षिणाग्रीवमुत्तरलोमास्तीर्य तस्मिन्नस्थीनि संभरति इन्द्रो दधीचो अस्थभिः इत्येतेनानुवाकेन । तया देवतं करोति तया देवतयाङ्गिरस्वद्ध्रुवा सीद इति । अथ सूददोहसं करोति ता अस्य सूददोहसः सोमं श्रीणन्ति पृश्नयः । जन्मन्देवानां विशस्त्रिष्वारोचने दिवः इति । दीर्घवंशे विग्रथ्याक्षारलवणाशिनो मृण्मयभाजने आहरन्ति । तानि ग्राममर्यादायां निधायाग्नीनाहरेयुः । यद्यतिहरेयुरग्नयो लौकिकाः सम्पद्येरन् । विज्ञायते च प्रवसन् यजमानोऽग्निभ्यः परिदाय गृहानेति । यतो ग्राममर्यादां नातिव्रजन्ति । तस्माद् ग्राममर्यादां नातिहरेत् इति १

अथ यदि नष्टाग्निरपहृताग्निर्वा यजमानः प्रेयाद् यद्यस्य पुत्रो वान्तेवासी बालंकर्मण्यः स्यात् । प्राचीनावीतं कृत्वोद्धत्यावोक्ष्य यजमानायतने प्रेतं निधाय गार्हपत्यस्यायतने अरणीं निधाय प्रेतस्य दक्षिणं बाहुमन्वारभ्य मन्थति येऽस्याग्नयो जुह्वतो मांसकामाः संकल्पयन्ते यजमानं जायन्तु ते हविषे स्वादिताय स्वर्गं लोकमिमं प्रेतं नयन्तु इति । तूष्णीं विहृत्य द्वादशगृहीतेन स्रुचं पूरयित्वा पुरुषसूक्तेन मनसानुद्रुत्याहवनीये जुहोति । एतेनैव गार्हपत्ये जुहोति । तूष्णीमन्वाहार्यपचने हुत्वा ऊर्ध्वं पैतृमेधिकं कर्म प्रतिपद्येत । यथो एतत्परोक्षं प्रेतस्य यजमानस्यास्थीन्याहृत्य संस्कुर्यात् । कथमत्राहरणं विद्यत इति । शिरस्तः प्रथमं गृहीत्वाथोरस्तोऽथ जठरतोऽथोरुबाहुभ्यामथ पत्त इति त्रयस्त्रिंशतमस्थीनि गृह्णातीति विज्ञायते त्रयस्त्रिंशत् पुरुषः इति । अथैतान्यस्थीन्यद्भिः प्रक्षाळ्य कण्याजिनं दक्षिणाग्रीवमुत्तरलोमास्तीर्य तस्मिन्नस्थीनि संभरति इन्द्रो दधीचो अस्थभिः इत्येतेनानुवाकेन । तया देवतं करोति तया देवतयाङ्गिरस्वद्ध्रुवा सीद इति । अथ सूददोहसं करोति ता अस्य सूददोहसः सोमं श्रीणन्ति पृश्नयः । जन्मन्देवानां विशस्त्रिष्वारोचने दिवः इति । दीर्घवंशे विग्रथ्याक्षारलवणाशिनो मृण्मयभाजने आहरन्ति । तानि ग्राममर्यादायां निधायाग्नीनाहरेयुः । यद्यतिहरेयुरग्नयो लौकिकाः सम्पद्येरन् । विज्ञायते च प्रवसन् यजमानोऽग्निभ्यः परिदाय गृहानेति । यतो ग्राममर्यादां नातिव्रजन्ति । तस्माद् ग्राममर्यादां नातिहरेत् इति १


493

y´Åut" Sy;t( ) aq;g[y,ei·pxuc;tum;RSy;?vr;,;msm;¢e v[t;Ntr;¹ p[mIyet y´Sy pu]o v;Ntev;sI v; xeW;'’wktN]' sm;Òuy;t( ) y¶ÙvTy' pxum;l.et t¶ÙvTy' puro@;xm;Ém=;' v; yjet ) aq vw .vit tmso v; EW tm" p[ivxit sh ten;iht;ɦmNywrɦÉ." s'SkÚy;Rd( ”it ) aq;Pyud;hr²Nt xrIrd;y;d; h v;Òyo .v²Nt ”it ) mr,e =eyoŒiSt ) y Ev' ivÃ;nudgyne p[mIyte s*yeR, pq; Svg| lokmeTyq yo d²=,e p[mIyte c;N{msen pq; iptOlokmeit ”it ivD;yte ) t; sUy;RcN{ms; iv.Oÿm; mhd( ”Ty;ütIÉ.revwn' r;];vprp=e d²=,;ynen ydudgyne a;pUyRm;,p=e idv; £TvNte Åeyo mr,ÉmTyupidx²Nt ) aNyeWu inym.UteWu s]eWu dI²=tp[mItvdek;heŒhIne c kÚy;Ridit 3

yadyafrutaH syAt , athAgrayaNeSTipafucAturmAsyAdhvarANAmasamApte vratAntarALe pramIyeta yadyasya putro vAntevAsI vA feSAMfcaikatantraM samApnuyAt , yaddaivatyaM pafumAlabheta taddaivatyaM puroDAfamAmikSAM vA yajeta , atha vai bhavati tamaso vA eSa tamaH pravifati saha tenAhitAgnimanyairagnibhiH saMskuryAd iti , athApyudAharanti farIradAyAdA ha vApnayo bhavanti iti , maraNe kSeyo'sti , ya evaM vidvAnudagayane pramIyate sauryeNa pathA svargaM lokametyatha yo dakSiNe pramIyate cAndramasena pathA pitqlokameti iti vijxAyate , tA sUryAcandramasA vifvabhqttamA mahad ityAhutIbhirevainaM rAtrAvaparapakSe dakSiNAyanena yadudagayane ApUryamANapakSe divA kratvante freyo maraNamityupadifanti , anyeSu niyamabhUteSu satreSu dIkSitapramItavadekAhe'hIne ca kuryAditi 3

yadyafrutaH syAt , athAgrayaNeSTipafucAturmAsyAdhvarANAmasamApte vratAntarA[L]e pramIyeta yadyasya putro vAntevAsI vA feSAMfcaikatantraM samApnuyAt , yaddaivatyaM pafumAlabheta taddaivatyaM puroDAfamAmikSAM vA yajeta , atha vai bhavati tamaso vA eSa tamaH pravifati saha tenAhitAgnimanyairagnibhiH saMskuryAd iti , athApyudAharanti farIradAyAdA ha vApnayo bhavanti iti , maraNe kSeyo'sti , ya evaM vidvAnudagayane pramIyate sauryeNa pathA svargaM lokametyatha yo dakSiNe pramIyate cAndramasena pathA pitqlokameti iti vijxAyate , tA sUryAcandramasA vifvabhqttamA mahad ityAhutIbhirevainaM rAtrAvaparapakSe dakSiNAyanena yadudagayane ApUryamANapakSe divA kratvante freyo maraNamityupadifanti , anyeSu niyamabhUteSu satreSu dIkSitapramItavadekAhe'hIne ca kuryAditi 3

यद्यश्रुतः स्यात् । अथाग्रयणेष्टिपशुचातुर्मास्याध्वराणामसमाप्ते व्रतान्तराळे प्रमीयेत यद्यस्य पुत्रो वान्तेवासी वा शेषांश्चैकतन्त्रं समाप्नुयात् । यद्दैवत्यं पशुमालभेत तद्दैवत्यं पुरोडाशमामिक्षां वा यजेत । अथ वै भवति तमसो वा एष तमः प्रविशति सह तेनाहिताग्निमन्यैरग्निभिः संस्कुर्याद् इति । अथाप्युदाहरन्ति शरीरदायादा ह वाप्नयो भवन्ति इति । मरणे क्षेयोऽस्ति । य एवं विद्वानुदगयने प्रमीयते सौर्येण पथा स्वर्गं लोकमेत्यथ यो दक्षिणे प्रमीयते चान्द्रमसेन पथा पितृलोकमेति इति विज्ञायते । ता सूर्याचन्द्रमसा विश्वभृत्तमा महद् इत्याहुतीभिरेवैनं रात्रावपरपक्षे दक्षिणायनेन यदुदगयने आपूर्यमाणपक्षे दिवा क्रत्वन्ते श्रेयो मरणमित्युपदिशन्ति । अन्येषु नियमभूतेषु सत्रेषु दीक्षितप्रमीतवदेकाहेऽहीने च कुर्यादिति ३

यद्यश्रुतः स्यात् । अथाग्रयणेष्टिपशुचातुर्मास्याध्वराणामसमाप्ते व्रतान्तराळे प्रमीयेत यद्यस्य पुत्रो वान्तेवासी वा शेषांश्चैकतन्त्रं समाप्नुयात् । यद्दैवत्यं पशुमालभेत तद्दैवत्यं पुरोडाशमामिक्षां वा यजेत । अथ वै भवति तमसो वा एष तमः प्रविशति सह तेनाहिताग्निमन्यैरग्निभिः संस्कुर्याद् इति । अथाप्युदाहरन्ति शरीरदायादा ह वाप्नयो भवन्ति इति । मरणे क्षेयोऽस्ति । य एवं विद्वानुदगयने प्रमीयते सौर्येण पथा स्वर्गं लोकमेत्यथ यो दक्षिणे प्रमीयते चान्द्रमसेन पथा पितृलोकमेति इति विज्ञायते । ता सूर्याचन्द्रमसा विश्वभृत्तमा महद् इत्याहुतीभिरेवैनं रात्रावपरपक्षे दक्षिणायनेन यदुदगयने आपूर्यमाणपक्षे दिवा क्रत्वन्ते श्रेयो मरणमित्युपदिशन्ति । अन्येषु नियमभूतेषु सत्रेषु दीक्षितप्रमीतवदेकाहेऽहीने च कुर्यादिति ३


502

t;nnu Vy;:y;Sy;m" ) anupet ¬Nmÿo jÂoŒN/o mUko bÉ/r" ÕÏI

tAnanu vyAkhyAsyAmaH , anupeta unmatto jaLo'ndho mUko badhiraH kqSThI

tAnanu vyAkhyAsyAmaH , anupeta unmatto ja[L]o'ndho mUko badhiraH kqSThI

ताननु व्याख्यास्यामः । अनुपेत उन्मत्तो जळोऽन्धो मूको बधिरः कृष्ठी

ताननु व्याख्यास्यामः । अनुपेत उन्मत्तो जळोऽन्धो मूको बधिरः कृष्ठी


550

aq;to mOtb²l' Vy;:y;Sy;m" kƒxXmÅUÉ, v;pÉyTv; ˜;Tvodkù i£yet ) p[;Gd²=,;ytne cturÅ' gomyenop²lPy i]rXm;n' m?ye in/;y sÕdu®Ll:y;²ºr>yu+y d²=,;g[;n( d.;Rn( s'StIyR sÕiÿlÉmÅ' c¨m-v´it mui·p[m;,' kÚÔÚ$;<@p[m;,' v; ) p[k¡,Rkƒx" sVy' j;nu' .Um* in/;y;Xmin ip<@Ö d´;t( ) EtÿeŒmuãmw ip<@Ö d´;t( ) a;ïn;>yïne v;s’ d´;t( ) p;]e,odkù p[d²=,' innyet( ) a] p[et;" k;k;dÉ.hr²Nt ) Ev' s;y'p[;t" ÕTv; dxMy;' ivÕt;h;r' s;y' b²l' dæv;Vyu·k;le ¬pinnIy b[;÷,;n( hIn;©;nitárÿ_;©;n( kÚÏIn( kÚnSvIn( Xy;vdNt;n( rogIn( vOWÂÇptIn( ¬Nmæ;;n( p;pIn( vjRÉyTv; xucIn( Åoi]y;n( suvOæ;;n( a?yynsMp¥;n( gOhSq;n( dár{;n( i£y;pUv;Rn( p;].Ut;n( s´oŒÉ/gMy;n( asgo]sMbN/yuÿ_;n( a;yN}y kmRsu Vy;:y;t;n( Etÿe ipt; smnso yt( ik²t( p[et;y;numt" o.Ute me ipturekoi¶·Å;õ' .uït;' .vNt ”it ) .uJyte ”it p[itvcnm( 1

athAto mqtabaliM vyAkhyAsyAmaH kefafmafrUNi vApayitvA snAtvodakaM kriyeta , prAgdakSiNAyatane caturafraM gomayenopalipya trirafmAnaM madhye nidhAya sakqdullikhyAdbhirabhyukSya dakSiNAgrAn darbhAn saMstIrya sakqttilamifraM caruma-vadyati muSTipramANaM kukkuTANDapramANaM vA , prakIrNakefaH savyaM jAnuM bhUmau nidhAyAfmani piNDaM dadyAt , etatte'muSmai piNDaM dadyAt , AxjanAbhyaxjane vAsafca dadyAt , pAtreNodakaM pradakSiNaM ninayet , atra pretAH kAkAdabhiharanti , evaM sAyaMprAtaH kqtvA dafamyAM vikqtAhAraM sAyaM baliM dattvAvyuSTakAle upaninIya brAhmaNAn hInAzgAnatiriktAzgAn kuSThIn kunasvIn fyAvadantAn rogIn vqSaLIpatIn unmattAn pApIn varjayitvA fucIn frotriyAn suvqttAn adhyayanasampannAn gqhasthAn daridrAn kriyApUrvAn pAtrabhUtAn sadyo'dhigamyAn asagotrasambandhayuktAn Ayantrya karmasu vyAkhyAtAn etatte pitA samanaso yat kixcit pretAyAnumataH fvobhUte me piturekoddiSTafrAddhaM bhuxjatAM bhavanta iti , bhujyate iti prativacanam 1

athAto mqtabaliM vyAkhyAsyAmaH kefafmafrUNi vApayitvA snAtvodakaM kriyeta , prAgdakSiNAyatane caturafraM gomayenopalipya trirafmAnaM madhye nidhAya sakqdullikhyAdbhirabhyukSya dakSiNAgrAn darbhAn saMstIrya sakqttilamifraM caruma-vadyati muSTipramANaM kukkuTANDapramANaM vA , prakIrNakefaH savyaM jAnuM bhUmau nidhAyAfmani piNDaM dadyAt , etatte'muSmai piNDaM dadyAt , AxjanAbhyaxjane vAsafca dadyAt , pAtreNodakaM pradakSiNaM ninayet , atra pretAH kAkAdabhiharanti , evaM sAyaMprAtaH kqtvA dafamyAM vikqtAhAraM sAyaM baliM dattvAvyuSTakAle upaninIya brAhmaNAn hInAzgAnatiriktAzgAn kuSThIn kunasvIn fyAvadantAn rogIn vqSa[L]IpatIn unmattAn pApIn varjayitvA fucIn frotriyAn suvqttAn adhyayanasampannAn gqhasthAn daridrAn kriyApUrvAn pAtrabhUtAn sadyo'dhigamyAn asagotrasambandhayuktAn Ayantrya karmasu vyAkhyAtAn etatte pitA samanaso yat kixcit pretAyAnumataH fvobhUte me piturekoddiSTafrAddhaM bhuxjatAM bhavanta iti , bhujyate iti prativacanam 1

अथातो मृतबलिं व्याख्यास्यामः केशश्मश्रूणि वापयित्वा स्नात्वोदकं क्रियेत । प्राग्दक्षिणायतने चतुरश्रं गोमयेनोपलिप्य त्रिरश्मानं मध्ये निधाय सकृदुल्लिख्याद्भिरभ्युक्ष्य दक्षिणाग्रान् दर्भान् संस्तीर्य सकृत्तिलमिश्रं चरुम-वद्यति मुष्टिप्रमाणं कुक्कुटाण्डप्रमाणं वा । प्रकीर्णकेशः सव्यं जानुं भूमौ निधायाश्मनि पिण्डं दद्यात् । एतत्तेऽमुष्मै पिण्डं दद्यात् । आञ्जनाभ्यञ्जने वासश्च दद्यात् । पात्रेणोदकं प्रदक्षिणं निनयेत् । अत्र प्रेताः काकादभिहरन्ति । एवं सायंप्रातः कृत्वा दशम्यां विकृताहारं सायं बलिं दत्त्वाव्युष्टकाले उपनिनीय ब्राह्मणान् हीनाङ्गानतिरिक्ताङ्गान् कुष्ठीन् कुनस्वीन् श्यावदन्तान् रोगीन् वृषळीपतीन् उन्मत्तान् पापीन् वर्जयित्वा शुचीन् श्रोत्रियान् सुवृत्तान् अध्ययनसम्पन्नान् गृहस्थान् दरिद्रान् क्रियापूर्वान् पात्रभूतान् सद्योऽधिगम्यान् असगोत्रसम्बन्धयुक्तान् आयन्त्र्य कर्मसु व्याख्यातान् एतत्ते पिता समनसो यत् किञ्चित् प्रेतायानुमतः श्वोभूते मे पितुरेकोद्दिष्टश्राद्धं भुञ्जतां भवन्त इति । भुज्यते इति प्रतिवचनम् १

अथातो मृतबलिं व्याख्यास्यामः केशश्मश्रूणि वापयित्वा स्नात्वोदकं क्रियेत । प्राग्दक्षिणायतने चतुरश्रं गोमयेनोपलिप्य त्रिरश्मानं मध्ये निधाय सकृदुल्लिख्याद्भिरभ्युक्ष्य दक्षिणाग्रान् दर्भान् संस्तीर्य सकृत्तिलमिश्रं चरुम-वद्यति मुष्टिप्रमाणं कुक्कुटाण्डप्रमाणं वा । प्रकीर्णकेशः सव्यं जानुं भूमौ निधायाश्मनि पिण्डं दद्यात् । एतत्तेऽमुष्मै पिण्डं दद्यात् । आञ्जनाभ्यञ्जने वासश्च दद्यात् । पात्रेणोदकं प्रदक्षिणं निनयेत् । अत्र प्रेताः काकादभिहरन्ति । एवं सायंप्रातः कृत्वा दशम्यां विकृताहारं सायं बलिं दत्त्वाव्युष्टकाले उपनिनीय ब्राह्मणान् हीनाङ्गानतिरिक्ताङ्गान् कुष्ठीन् कुनस्वीन् श्यावदन्तान् रोगीन् वृषळीपतीन् उन्मत्तान् पापीन् वर्जयित्वा शुचीन् श्रोत्रियान् सुवृत्तान् अध्ययनसम्पन्नान् गृहस्थान् दरिद्रान् क्रियापूर्वान् पात्रभूतान् सद्योऽधिगम्यान् असगोत्रसम्बन्धयुक्तान् आयन्त्र्य कर्मसु व्याख्यातान् एतत्ते पिता समनसो यत् किञ्चित् प्रेतायानुमतः श्वोभूते मे पितुरेकोद्दिष्टश्राद्धं भुञ्जतां भवन्त इति । भुज्यते इति प्रतिवचनम् १


551

Ek;dXy;mekoi¶·' kÚvR²Nt ) aVyu·e k;le b[;÷w,m;ôy ik²¶æv; inve´;numN]yte o.UteŒ¥' s'SÕTy lu¢XmÅulomn%;y b[;÷,;y dNtk;Ï' dæv; /n/;Nyp;]' s'SpO‚; dexe p;];,ITy;id dæv; b[;÷,mud„Ÿ%mupvexyet( ) itlÉmÅe,odk;q| d´;dNy] p[;cmn;t( ) Ekpiv];NtihRte p;]eŒp a;nIy piv]e,oTpUy itl;noPy d.eRWu s;dÉyTv; d.wRripd/;it ) b[;÷,;y gN/;id dæv; ip<@Ö invp;Ém ”Ty;h ) ip<@Ö invp ”it p[itvcnm( ) aq d.eRWu ip<@Ö ind?y;t( aymodn" k;md-u`oŒSTvnNtoŒ=Iym;," surÉ." svRk;mw" ) s TvopitÏTvjro inTy.Ut" Sv/;' duh;n;mmOt;'StpRyNTvs* ”it ) Ekù ip<@Ö dæv; itlodk“" p[sVy' páriWit èjRSvtI" Sv/y; vNdm;n;St;Ste ÅyNtI" Syon; èj| vhNtI" Sv/;m²=todk;" =Irmudkù `Ot' m/u py" k¡l;l' pár§utm( ”it ) aïn;idn; ip<@mlûŽTy b[;÷,' sMpUJy;©‘ÏmUlmups'gOç .uÍ(v ”Ty;h .uJyt ”TyuKTv; aq .uï;ne sveRW;muiCz·' in/;y;c;Nte bhIRãyvk¡yR NyuBjp;]' Svidtm( ”it b[;÷,o b[Uy;t( ) aq piv]' in/;y;NyuBjetnp[m;, Sv/;iSTvTyuw" ”TyuKTv; aStu Sv/; ”it p[itvcnm( ) yDopvITyvo+y d²=,;' dævoTq;Py a¥xeWw" ikù i£yt;m( ”Ty;h ) ”·w" shop.uJyt;m( ”it p[itvcnm( ) p[d²=,IÕTy p[TyeTy ip<@Ö Ty;Jy;Psu ˜;Tv; dev;g;r' p[ivXy ad²=,' ÕTv;ï²l' ÕTv;lûŽTy gOh;neTy pu

ekAdafyAmekoddiSTaM kurvanti , avyuSTe kAle brAhmaiNamAhUya kixciddattvA nivedyAnumantrayate fvobhUte'nnaM saMskqtya luptafmafrulomanakhAya brAhmaNAya dantakASThaM dattvA dhanadhAnyapAtraM saMspqSTvA defe pAtrANItyAdi dattvA brAhmaNamudazmukhamupavefayet , tilamifreNodakArthaM dadyAdanyatra prAcamanAt , ekapavitrAntarhite pAtre'pa AnIya pavitreNotpUya tilAnopya darbheSu sAdayitvA darbhairapidadhAti , brAhmaNAya gandhAdi dattvA piNDaM nivapAmi ityAha , piNDaM nivapa iti prativacanam , atha darbheSu piNDaM nidadhyAt ayamodanaH kAmada-?ugho'stvananto'kSIyamANaH surabhiH sarvakAmaiH , sa tvopatiSThatvajaro nityabhUtaH svadhAM duhAnAmamqtAMstarpayantvasau iti , ekaM piNDaM dattvA tilodakaiH prasavyaM pariSixcati UrjasvatIH svadhayA vandamAnAstAste frayantIH syonA UrjaM vahantIH svadhAmakSitodakAH kSIramudakaM ghqtaM madhu payaH kIlAlaM parisrutam iti , axjanAdinA piNDamalazkqtya brAhmaNaM sampUjyAzguSThamUlamupasaMgqhya bhuzkSva ityAha bhujyata ityuktvA atha bhuxjAne sarveSAmucchiSTaM nidhAyAcAnte barhISyavakIrya nyubjapAtraM svaditam iti brAhmaNo brUyAt , atha pavitraM nidhAyAnyubjetanapramANa svadhAstvityuxcaiH ityuktvA astu svadhA iti prativacanam , yajxopavItyavokSya dakSiNAM dattvotthApya annafeSaiH kiM kriyatAm ityAha , iSTaiH sahopabhujyatAm iti prativacanam , pradakSiNIkqtya pratyetya piNDaM tyAjyApsu snAtvA devAgAraM pravifya adakSiNaM kqtvAxjaliM kqtvAlazkqtya gqhAnetya puNyAhAdIni vAcayitvA annafeSaM sagaNaH prAfnAti , pafyati putraM pafyati pautraM na ca fUdro-cchiSTaM jAyata iti kufahArItaH 2

ekAdafyAmekoddiSTaM kurvanti , avyuSTe kAle brAhmaiNamAhUya kixciddattvA nivedyAnumantrayate fvobhUte'nnaM saMskqtya luptafmafrulomanakhAya brAhmaNAya dantakASThaM dattvA dhanadhAnyapAtraM saMspqSTvA defe pAtrANItyAdi dattvA brAhmaNamudazmukhamupavefayet , tilamifreNodakArthaM dadyAdanyatra prAcamanAt , ekapavitrAntarhite pAtre'pa AnIya pavitreNotpUya tilAnopya darbheSu sAdayitvA darbhairapidadhAti , brAhmaNAya gandhAdi dattvA piNDaM nivapAmi ityAha , piNDaM nivapa iti prativacanam , atha darbheSu piNDaM nidadhyAt ayamodanaH kAmada-ghuo!'stvananto'kSIyamANaH surabhiH sarvakAmaiH , sa tvopatiSThatvajaro nityabhUtaH svadhAM duhAnAmamqtAMstarpayantvasau iti , ekaM piNDaM dattvA tilodakaiH prasavyaM pariSixcati UrjasvatIH svadhayA vandamAnAstAste frayantIH syonA UrjaM vahantIH svadhAmakSitodakAH kSIramudakaM ghqtaM madhu payaH kIlAlaM parisrutam iti , axjanAdinA piNDamalazkqtya brAhmaNaM sampUjyAzguSThamUlamupasaMgqhya bhuzkSva ityAha bhujyata ityuktvA atha bhuxjAne sarveSAmucchiSTaM nidhAyAcAnte barhISyavakIrya nyubjapAtraM svaditam iti brAhmaNo brUyAt , atha pavitraM nidhAyAnyubjetanapramANa svadhAstvityuxcaiH ityuktvA astu svadhA iti prativacanam , yajxopavItyavokSya dakSiNAM dattvotthApya annafeSaiH kiM kriyatAm ityAha , iSTaiH sahopabhujyatAm iti prativacanam , pradakSiNIkqtya pratyetya piNDaM tyAjyApsu snAtvA devAgAraM pravifya adakSiNaM kqtvAxjaliM kqtvAlazkqtya gqhAnetya puNyAhAdIni vAcayitvA annafeSaM sagaNaH prAfnAti , pafyati putraM pafyati pautraM na ca fUdro-cchiSTaM jAyata iti kufahArItaH 2

एकादश्यामेकोद्दिष्टं कुर्वन्ति । अव्युष्टे काले ब्राह्मैणमाहूय किञ्चिद्दत्त्वा निवेद्यानुमन्त्रयते श्वोभूतेऽन्नं संस्कृत्य लुप्तश्मश्रुलोमनखाय ब्राह्मणाय दन्तकाष्ठं दत्त्वा धनधान्यपात्रं संस्पृष्ट्वा देशे पात्राणीत्यादि दत्त्वा ब्राह्मणमुदङ्मुखमुपवेशयेत् । तिलमिश्रेणोदकार्थं दद्यादन्यत्र प्राचमनात् । एकपवित्रान्तर्हिते पात्रेऽप आनीय पवित्रेणोत्पूय तिलानोप्य दर्भेषु सादयित्वा दर्भैरपिदधाति । ब्राह्मणाय गन्धादि दत्त्वा पिण्डं निवपामि इत्याह । पिण्डं निवप इति प्रतिवचनम् । अथ दर्भेषु पिण्डं निदध्यात् अयमोदनः कामद-?ुघोऽस्त्वनन्तोऽक्षीयमाणः सुरभिः सर्वकामैः । स त्वोपतिष्ठत्वजरो नित्यभूतः स्वधां दुहानाममृतांस्तर्पयन्त्वसौ इति । एकं पिण्डं दत्त्वा तिलोदकैः प्रसव्यं परिषिञ्चति ऊर्जस्वतीः स्वधया वन्दमानास्तास्ते श्रयन्तीः स्योना ऊर्जं वहन्तीः स्वधामक्षितोदकाः क्षीरमुदकं घृतं मधु पयः कीलालं परिस्रुतम् इति । अञ्जनादिना पिण्डमलङ्कृत्य ब्राह्मणं सम्पूज्याङ्गुष्ठमूलमुपसंगृह्य भुङ्क्ष्व इत्याह भुज्यत इत्युक्त्वा अथ भुञ्जाने सर्वेषामुच्छिष्टं निधायाचान्ते बर्हीष्यवकीर्य न्युब्जपात्रं स्वदितम् इति ब्राह्मणो ब्रूयात् । अथ पवित्रं निधायान्युब्जेतनप्रमाण स्वधास्त्वित्युञ्चैः इत्युक्त्वा अस्तु स्वधा इति प्रतिवचनम् । यज्ञोपवीत्यवोक्ष्य दक्षिणां दत्त्वोत्थाप्य अन्नशेषैः किं क्रियताम् इत्याह । इष्टैः सहोपभुज्यताम् इति प्रतिवचनम् । प्रदक्षिणीकृत्य प्रत्येत्य पिण्डं त्याज्याप्सु स्नात्वा देवागारं प्रविश्य अदक्षिणं कृत्वाञ्जलिं कृत्वालङ्कृत्य गृहानेत्य पुण्याहादीनि वाचयित्वा अन्नशेषं सगणः प्राश्नाति । पश्यति पुत्रं पश्यति पौत्रं न च शूद्रो-च्छिष्टं जायत इति कुशहारीतः २

एकादश्यामेकोद्दिष्टं कुर्वन्ति । अव्युष्टे काले ब्राह्मैणमाहूय किञ्चिद्दत्त्वा निवेद्यानुमन्त्रयते श्वोभूतेऽन्नं संस्कृत्य लुप्तश्मश्रुलोमनखाय ब्राह्मणाय दन्तकाष्ठं दत्त्वा धनधान्यपात्रं संस्पृष्ट्वा देशे पात्राणीत्यादि दत्त्वा ब्राह्मणमुदङ्मुखमुपवेशयेत् । तिलमिश्रेणोदकार्थं दद्यादन्यत्र प्राचमनात् । एकपवित्रान्तर्हिते पात्रेऽप आनीय पवित्रेणोत्पूय तिलानोप्य दर्भेषु सादयित्वा दर्भैरपिदधाति । ब्राह्मणाय गन्धादि दत्त्वा पिण्डं निवपामि इत्याह । पिण्डं निवप इति प्रतिवचनम् । अथ दर्भेषु पिण्डं निदध्यात् अयमोदनः कामद-घुओ!ऽस्त्वनन्तोऽक्षीयमाणः सुरभिः सर्वकामैः । स त्वोपतिष्ठत्वजरो नित्यभूतः स्वधां दुहानाममृतांस्तर्पयन्त्वसौ इति । एकं पिण्डं दत्त्वा तिलोदकैः प्रसव्यं परिषिञ्चति ऊर्जस्वतीः स्वधया वन्दमानास्तास्ते श्रयन्तीः स्योना ऊर्जं वहन्तीः स्वधामक्षितोदकाः क्षीरमुदकं घृतं मधु पयः कीलालं परिस्रुतम् इति । अञ्जनादिना पिण्डमलङ्कृत्य ब्राह्मणं सम्पूज्याङ्गुष्ठमूलमुपसंगृह्य भुङ्क्ष्व इत्याह भुज्यत इत्युक्त्वा अथ भुञ्जाने सर्वेषामुच्छिष्टं निधायाचान्ते बर्हीष्यवकीर्य न्युब्जपात्रं स्वदितम् इति ब्राह्मणो ब्रूयात् । अथ पवित्रं निधायान्युब्जेतनप्रमाण स्वधास्त्वित्युञ्चैः इत्युक्त्वा अस्तु स्वधा इति प्रतिवचनम् । यज्ञोपवीत्यवोक्ष्य दक्षिणां दत्त्वोत्थाप्य अन्नशेषैः किं क्रियताम् इत्याह । इष्टैः सहोपभुज्यताम् इति प्रतिवचनम् । प्रदक्षिणीकृत्य प्रत्येत्य पिण्डं त्याज्याप्सु स्नात्वा देवागारं प्रविश्य अदक्षिणं कृत्वाञ्जलिं कृत्वालङ्कृत्य गृहानेत्य पुण्याहादीनि वाचयित्वा अन्नशेषं सगणः प्राश्नाति । पश्यति पुत्रं पश्यति पौत्रं न च शूद्रो-च्छिष्टं जायत इति कुशहारीतः २


552

s'vTsre sip<@Çkr,' kÚy;Rt( ) p[;cIn;-vITyɦmupsm;/;y d²=,;p[;gg[wdR.wR" párStIyR teWu cTv;yuRdp;];É, in/;y Ekpiv]e, p[o=,I" s'SÕTy p;];É, p[o+y teW;mekù d²=,t" p[etp;]' in/;y;/oRdkp;]m;nIy piv]e,oTpUy itl;noPy d.eRWu s;dÉyTv; d.wRripd/;it ) ”treWu i]ãvp a;nyit èjRSvtI" Sv/y; vNdm;n; ”it ) d²=, a;ïn;>yïnmudkÚM.' in/;y d²=,to b[;÷,;n( sup[=;-²Âtp;É,p;d;n( d.eRãv;sneWu iv;n( dev;n( p[;„Ÿ%;nupveXy ”tr;nud-„Ÿ%;nupveXy p[;Òotu .v;n( ”Ty;h p[;Òv;in ”tItre p[Ty;ó" ) te>yo /UpdIpvj| pUj;' ÕTv; ttoŒpsVy' páriWit ) a*duMbrÉm?mm>y;-/;y*duMby;R dVy;R juhoit ) hom;heR,;Jyen som;y iptOmt ”Ty;id-W²@±.mRN]wóRTv;q n;m/eywjuRhoit amuãmw Sv/; nmoŒmuãmw Sv/; nm ”Ty·;b;üty" ) Et; a·* juhoit ) Evm¥Sy üTv; a¦ye kVyv;hn;y iSv·Õte Sv/; nm" Sv;h; ”it d²=,;/RpUv;R/eR üTv;nup[úTy dvIRmpsVy' páriWCy d²=,to d²=,;g[;n( d.;Rn( s'StIyR teãvekù p[etip<@Ö ind?y;t( aymodn" k;mdu` ”it ) èjRSvtI" Sv/y; vNdm;n; ”it itlod-k“rpsVy' páriWCy ip<@;vOtwt;n( ip<@;n( dæv; Åõ;É.mxRnen;É.-mOXywten b[;÷,;n( iv´;vt" párivxit .u›ª+veit ) .uï;n;n( smI=te p[;,e iniv·oŒmOt' juhoÉm b[÷É, m a;Tm;mOtTv;y ”it ) iptO²l©ø" AGyjuÉ.R" Å;vyet( ) a;c;Nte>yiStlodkù p[d;y Sv/;Stu ”it v;cÉy-Tv; aStu Sv/; ”it p[itvcnm( ) yq;xáÿ_ d²=,;' dæv; tt" p[etp;]' iptOp;]eWu innyet( sm;nI c a;kËit" ”Ty;vTyR ) tt" p[etip<@Ö iptO-ipy;m( ) t;nupitÏte ye sm;n;" ye sj;t;" ”it Ã;>y;m( ) a] pwtOkmnuv;kù jpit ¬xNtSTv; hv;mh ”it ) è?v| iptu" i£y; Sy;t( ) svRt" xeW' smvd;y;XnIy;t( ) Ésõmett( sip<@Çkr,m( 3

saMvatsare sapiNDIkaraNaM kuryAt , prAcInA-vItyagnimupasamAdhAya dakSiNAprAgagrairdarbhaiH paristIrya teSu catvAryudapAtrANi nidhAya ekapavitreNa prokSaNIH saMskqtya pAtrANi prokSya teSAmekaM dakSiNataH pretapAtraM nidhAyArdhodakapAtramAnIya pavitreNotpUya tilAnopya darbheSu sAdayitvA darbhairapidadhAti , itareSu triSvapa Anayati UrjasvatIH svadhayA vandamAnA iti , dakSiNa AxjanAbhyaxjanamudakumbhaM nidhAya dakSiNato brAhmaNAn suprakSA-LitapANipAdAn darbheSvAsaneSu vifvAn devAn prAzmukhAnupavefya itarAnuda-zmukhAnupavefya prApnotu bhavAn ityAha prApnavAni itItare pratyAhuH , tebhyo dhUpadIpavarjaM pUjAM kqtvA tato'pasavyaM pariSixcati , audumbaramidhmamabhyA-dhAyaudumbaryA darvyA juhoti , homArheNAjyena somAya pitqmata ityAdi-SaDbhirmantrairhutvAtha nAmadheyairjuhoti amuSmai svadhA namo'muSmai svadhA nama ityaSTAbAhutayaH , etA aSTau juhoti , evamannasya hutvA agnaye kavyavAhanAya sviSTakqte svadhA namaH svAhA iti dakSiNArdhapUrvArdhe hutvAnuprahqtya darvImapasavyaM pariSicya dakSiNato dakSiNAgrAn darbhAn saMstIrya teSvekaM pretapiNDaM nidadhyAt ayamodanaH kAmadugha iti , UrjasvatIH svadhayA vandamAnA iti tiloda-kairapasavyaM pariSicya piNDAvqtaitAn piNDAn dattvA fraddhAbhimarfanenAbhi-mqfyaitena brAhmaNAn vidyAvataH parivifati bhuzkSveti , bhuxjAnAn samIkSate prANe niviSTo'mqtaM juhomi brahmaNi ma AtmAmqtatvAya iti , pitqlizgaiH qgyajurbhiH frAvayet , AcAntebhyastilodakaM pradAya svadhAstu iti vAcayi-tvA astu svadhA iti prativacanam , yathAfakti dakSiNAM dattvA tataH pretapAtraM pitqpAtreSu ninayet samAnI ca AkUtiH ityAvartya , tataH pretapiNDaM pitq-piNDh?Su nidadhyAt saMgacchadhvaM saMvadadhvaM samAno mantraH samitiH iti dvAbhyAm , tAnupatiSThate ye samAnAH ye sajAtAH iti dvAbhyAm , atra paitqkamanuvAkaM japati ufantastvA havAmaha iti , UrdhvaM pituH kriyA syAt , sarvataH feSaM samavadAyAfnIyAt , siddhametat sapiNDIkaraNam 3

saMvatsare sapiNDIkaraNaM kuryAt , prAcInA-vItyagnimupasamAdhAya dakSiNAprAgagrairdarbhaiH paristIrya teSu catvAryudapAtrANi nidhAya ekapavitreNa prokSaNIH saMskqtya pAtrANi prokSya teSAmekaM dakSiNataH pretapAtraM nidhAyArdhodakapAtramAnIya pavitreNotpUya tilAnopya darbheSu sAdayitvA darbhairapidadhAti , itareSu triSvapa Anayati UrjasvatIH svadhayA vandamAnA iti , dakSiNa AxjanAbhyaxjanamudakumbhaM nidhAya dakSiNato brAhmaNAn suprakSA-[L]itapANipAdAn darbheSvAsaneSu vifvAn devAn prAzmukhAnupavefya itarAnuda-zmukhAnupavefya prApnotu bhavAn ityAha prApnavAni itItare pratyAhuH , tebhyo dhUpadIpavarjaM pUjAM kqtvA tato'pasavyaM pariSixcati , audumbaramidhmamabhyA-dhAyaudumbaryA darvyA juhoti , homArheNAjyena somAya pitqmata ityAdi-SaDbhirmantrairhutvAtha nAmadheyairjuhoti amuSmai svadhA namo'muSmai svadhA nama ityaSTAbAhutayaH , etA aSTau juhoti , evamannasya hutvA agnaye kavyavAhanAya sviSTakqte svadhA namaH svAhA iti dakSiNArdhapUrvArdhe hutvAnuprahqtya darvImapasavyaM pariSicya dakSiNato dakSiNAgrAn darbhAn saMstIrya teSvekaM pretapiNDaM nidadhyAt ayamodanaH kAmadugha iti , UrjasvatIH svadhayA vandamAnA iti tiloda-kairapasavyaM pariSicya piNDAvqtaitAn piNDAn dattvA fraddhAbhimarfanenAbhi-mqfyaitena brAhmaNAn vidyAvataH parivifati bhuzkSveti , bhuxjAnAn samIkSate prANe niviSTo'mqtaM juhomi brahmaNi ma AtmAmqtatvAya iti , pitqlizgaiH qgyajurbhiH frAvayet , AcAntebhyastilodakaM pradAya svadhAstu iti vAcayi-tvA astu svadhA iti prativacanam , yathAfakti dakSiNAM dattvA tataH pretapAtraM pitqpAtreSu ninayet samAnI ca AkUtiH ityAvartya , tataH pretapiNDaM pitq-piNDhSeu! nidadhyAt saMgacchadhvaM saMvadadhvaM samAno mantraH samitiH iti dvAbhyAm , tAnupatiSThate ye samAnAH ye sajAtAH iti dvAbhyAm , atra paitqkamanuvAkaM japati ufantastvA havAmaha iti , UrdhvaM pituH kriyA syAt , sarvataH feSaM samavadAyAfnIyAt , siddhametat sapiNDIkaraNam 3

संवत्सरे सपिण्डीकरणं कुर्यात् । प्राचीना-वीत्यग्निमुपसमाधाय दक्षिणाप्रागग्रैर्दर्भैः परिस्तीर्य तेषु चत्वार्युदपात्राणि निधाय एकपवित्रेण प्रोक्षणीः संस्कृत्य पात्राणि प्रोक्ष्य तेषामेकं दक्षिणतः प्रेतपात्रं निधायार्धोदकपात्रमानीय पवित्रेणोत्पूय तिलानोप्य दर्भेषु सादयित्वा दर्भैरपिदधाति । इतरेषु त्रिष्वप आनयति ऊर्जस्वतीः स्वधया वन्दमाना इति । दक्षिण आञ्जनाभ्यञ्जनमुदकुम्भं निधाय दक्षिणतो ब्राह्मणान् सुप्रक्षा-ळितपाणिपादान् दर्भेष्वासनेषु विश्वान् देवान् प्राङ्मुखानुपवेश्य इतरानुद-ङ्मुखानुपवेश्य प्राप्नोतु भवान् इत्याह प्राप्नवानि इतीतरे प्रत्याहुः । तेभ्यो धूपदीपवर्जं पूजां कृत्वा ततोऽपसव्यं परिषिञ्चति । औदुम्बरमिध्ममभ्या-धायौदुम्बर्या दर्व्या जुहोति । होमार्हेणाज्येन सोमाय पितृमत इत्यादि-षड्भिर्मन्त्रैर्हुत्वाथ नामधेयैर्जुहोति अमुष्मै स्वधा नमोऽमुष्मै स्वधा नम इत्यष्टाबाहुतयः । एता अष्टौ जुहोति । एवमन्नस्य हुत्वा अग्नये कव्यवाहनाय स्विष्टकृते स्वधा नमः स्वाहा इति दक्षिणार्धपूर्वार्धे हुत्वानुप्रहृत्य दर्वीमपसव्यं परिषिच्य दक्षिणतो दक्षिणाग्रान् दर्भान् संस्तीर्य तेष्वेकं प्रेतपिण्डं निदध्यात् अयमोदनः कामदुघ इति । ऊर्जस्वतीः स्वधया वन्दमाना इति तिलोद-कैरपसव्यं परिषिच्य पिण्डावृतैतान् पिण्डान् दत्त्वा श्रद्धाभिमर्शनेनाभि-मृश्यैतेन ब्राह्मणान् विद्यावतः परिविशति भुङ्क्ष्वेति । भुञ्जानान् समीक्षते प्राणे निविष्टोऽमृतं जुहोमि ब्रह्मणि म आत्मामृतत्वाय इति । पितृलिङ्गैः ऋग्यजुर्भिः श्रावयेत् । आचान्तेभ्यस्तिलोदकं प्रदाय स्वधास्तु इति वाचयि-त्वा अस्तु स्वधा इति प्रतिवचनम् । यथाशक्ति दक्षिणां दत्त्वा ततः प्रेतपात्रं पितृपात्रेषु निनयेत् समानी च आकूतिः इत्यावर्त्य । ततः प्रेतपिण्डं पितृ-पिण्ढ्?षु निदध्यात् संगच्छध्वं संवदध्वं समानो मन्त्रः समितिः इति द्वाभ्याम् । तानुपतिष्ठते ये समानाः ये सजाताः इति द्वाभ्याम् । अत्र पैतृकमनुवाकं जपति उशन्तस्त्वा हवामह इति । ऊर्ध्वं पितुः क्रिया स्यात् । सर्वतः शेषं समवदायाश्नीयात् । सिद्धमेतत् सपिण्डीकरणम् ३

संवत्सरे सपिण्डीकरणं कुर्यात् । प्राचीना-वीत्यग्निमुपसमाधाय दक्षिणाप्रागग्रैर्दर्भैः परिस्तीर्य तेषु चत्वार्युदपात्राणि निधाय एकपवित्रेण प्रोक्षणीः संस्कृत्य पात्राणि प्रोक्ष्य तेषामेकं दक्षिणतः प्रेतपात्रं निधायार्धोदकपात्रमानीय पवित्रेणोत्पूय तिलानोप्य दर्भेषु सादयित्वा दर्भैरपिदधाति । इतरेषु त्रिष्वप आनयति ऊर्जस्वतीः स्वधया वन्दमाना इति । दक्षिण आञ्जनाभ्यञ्जनमुदकुम्भं निधाय दक्षिणतो ब्राह्मणान् सुप्रक्षा-ळितपाणिपादान् दर्भेष्वासनेषु विश्वान् देवान् प्राङ्मुखानुपवेश्य इतरानुद-ङ्मुखानुपवेश्य प्राप्नोतु भवान् इत्याह प्राप्नवानि इतीतरे प्रत्याहुः । तेभ्यो धूपदीपवर्जं पूजां कृत्वा ततोऽपसव्यं परिषिञ्चति । औदुम्बरमिध्ममभ्या-धायौदुम्बर्या दर्व्या जुहोति । होमार्हेणाज्येन सोमाय पितृमत इत्यादि-षड्भिर्मन्त्रैर्हुत्वाथ नामधेयैर्जुहोति अमुष्मै स्वधा नमोऽमुष्मै स्वधा नम इत्यष्टाबाहुतयः । एता अष्टौ जुहोति । एवमन्नस्य हुत्वा अग्नये कव्यवाहनाय स्विष्टकृते स्वधा नमः स्वाहा इति दक्षिणार्धपूर्वार्धे हुत्वानुप्रहृत्य दर्वीमपसव्यं परिषिच्य दक्षिणतो दक्षिणाग्रान् दर्भान् संस्तीर्य तेष्वेकं प्रेतपिण्डं निदध्यात् अयमोदनः कामदुघ इति । ऊर्जस्वतीः स्वधया वन्दमाना इति तिलोद-कैरपसव्यं परिषिच्य पिण्डावृतैतान् पिण्डान् दत्त्वा श्रद्धाभिमर्शनेनाभि-मृश्यैतेन ब्राह्मणान् विद्यावतः परिविशति भुङ्क्ष्वेति । भुञ्जानान् समीक्षते प्राणे निविष्टोऽमृतं जुहोमि ब्रह्मणि म आत्मामृतत्वाय इति । पितृलिङ्गैः ऋग्यजुर्भिः श्रावयेत् । आचान्तेभ्यस्तिलोदकं प्रदाय स्वधास्तु इति वाचयि-त्वा अस्तु स्वधा इति प्रतिवचनम् । यथाशक्ति दक्षिणां दत्त्वा ततः प्रेतपात्रं पितृपात्रेषु निनयेत् समानी च आकूतिः इत्यावर्त्य । ततः प्रेतपिण्डं पितृ-पिण्ढ्षेउ! निदध्यात् संगच्छध्वं संवदध्वं समानो मन्त्रः समितिः इति द्वाभ्याम् । तानुपतिष्ठते ये समानाः ये सजाताः इति द्वाभ्याम् । अत्र पैतृकमनुवाकं जपति उशन्तस्त्वा हवामह इति । ऊर्ध्वं पितुः क्रिया स्यात् । सर्वतः शेषं समवदायाश्नीयात् । सिद्धमेतत् सपिण्डीकरणम् ३


553

aq;to n;r;y,²Bl' Vy;:y;Sy;m" ) d²=,oÿr;y,eŒprp=Sy Ã;dXy;' i£yet ) ÅutvOÿs-Mp¥;n( Ã;dx W@±v; b[;÷,;n;mN]yte ) devgOhe ndItIre v;q devyj-noLle%np[.OTy;[PF has >y;'] p[,It;>y" ÕTv; ¬poTq;y;g[e,;ɦ' dev-m;v;hy;Ém ao' .U" pu¨Wm;v;hy;Ém ao' .uv" pu¨Wm;v;hy;Ém ao' Sv" pu¨Wm;v;hy;Ém ao' .U.uRv"Sv" pu¨Wm;v;hy;Ém aom( ”Ty;v;ç pár-/;np[.OTy;ɦmu%;t( ÕTv; dwvtmcRÉyTv; a;po ih Ï; myo .uv ”it itsOÉ." ihry" Sv/; nmo ivã,ve Sv;h; ) ipt;mhe>y" Sv/; nmo ivã,ve Sv;h; ) p[ipt;mhe>y" Sv/; nmo ivã,ve Sv;h; ) m;tO>y" Sv/; nmo ivã,ve Sv;h; ) ipt;mhI>y" Sv/; nmo ivã,ve Sv;h; ) p[ipt;mhI>y" Sv/; nmo ivã,ve Sv;h; ) m;t;mhe>y" Sv/; nmo ivã,ve Sv;h; ) m;tu" ipt;mhe>y" Sv/; nmo ivã,ve Sv;h; ) m;tu" p[ipt;mhe>y" Sv/; nmo ivã,ve Sv;h; ) m;t;mhI>y" Sv/; nmo ivã,ve Sv;h; ) m;tu" ipt;mhI>y" Sv/; nmo ivã,ve Sv;h; ) m;tu" p[ipt;mhI>y" Sv/; nmo ivã,ve Sv;h; ) a;c;yeR>y" Sv/; nmo ivã,ve Sv;h; ) a;c;yRpˆI>y" Sv/; nmo ivã,ve Sv;h; ) gu¨>y" Sv/; nmo ivã,ve Sv;h; ) gu¨pˆI>y" Sv/; nmo ivã,ve Sv;h; ) si%>y" Sv/; nmo ivã,ve Sv;h; ) s²%pˆI>y" Sv/; nmo ivã,ve Sv;h; ) D;it>y" Sv/; nmo ivã,ve Sv;h; ) D;itpˆI>y" Sv/; nmo ivã,ve Sv;h; ) am;Tye>y" Sv/; nmo ivã,ve Sv;h; ) am;TypˆI>y" Sv/; nmo ivã,ve Sv;h; ) sveR>y" Sv/; nmo ivã,ve Sv;h; ) sv;R>y" Sv/; nmo ivã,ve Sv;h; ) a¦ye kVyv;hn;y iSv·Õte Sv/; nmo ivã,ve Sv;h; ”it ) iSv·ÕTp[.Oit Ésõm; /enuvrp[d;n;t( ) d²=,en;ɦ' d²=,;g[;n( d.;Rn( s'StIyR teWu b²l' dd;it ive>yo deve>yo nm" s;?ye>yo deve>yo nm" sveR>yo deve>yo nm" sv;R>yo devt;>yo nm" as;ivd' te nmo b[;÷,e>yo nm" nmo b[÷ip[y;y nm" ) yStu sv;Rn( smÉ/gCzit iptO>yo n;r;y,;y b²l' dd;it ) ¬pyuRÿ_' p[etiv/;nm( ) Evmev xS]ivprÆujldvIRkrm;¨tt¨p;W;,o-Cz;sn;idãv;TminhtSy v; gob[;÷,iv/v;pitteãv;pittSy v; xrIr-s'Sk;r;n( vjRyet( ) dex;NtrmOte s'g[;mhte Vy;`[hte xrIrm;nIy ivÉ/n; d;hyet( ) y´ek;©Ö dxRyed( iÃr©Ö v; pOÉqvI' xrIr' sKTv;/RÉyt" kÚy;Rt( ) m/usipRW;>yJy ivÉ/n; d;hyet( ) aq yid jIvet( punr;gCz¹idit 4

athAto nArAyaNabliM vyAkhyAsyAmaH , dakSiNottarAyaNe'parapakSasya dvAdafyAM kriyeta , frutavqttasa-mpannAn dvAdafa SaDvA brAhmaNAnAmantrayate , devagqhe nadItIre vAtha devayaja-nollekhanaprabhqtyrA pph?ha\asa bhyAMtra praNItAbhyaH kqtvA upotthAyAgreNAgniM deva-mAvAhayAmi oM bhUH puruSamAvAhayAmi oM bhuvaH puruSamAvAhayAmi oM svaH puruSamAvAhayAmi oM bhUrbhuvaHsvaH puruSamAvAhayAmi om ityAvAhya pari-dhAnaprabhqtyAgnimukhAt kqtvA daivatamarcayitvA Apo hi SThA mayo bhuva iti tisqbhiH hiraNyavarNAH fucayaH pAvakA iti catasqbhiH pavamAnaH suvarjana ityetenAnuvAkena mArjayitvA sahasrafIrSA puruSa ityetenAnuvAkenAkSatagandha-puSpadhUpadIpairaSTAkSareNa vA dadyAt , pafcimAM difamupavefya pradhAnAhutIrjuhoti viSNornukaM vIryANi pravocam iti puronuvAkyAmanUcya paro mAtrayA iti yAjyayA juhoti , athAjyAhutIrupajuhoti kefavAya svAhA iti dvAdafa sruvAhutIH , guLapAyasaM ghqtamifraM devasya tvA iti mahAviSNave havirnivedayati , kefavAya iti dvAdafabhirnamaskArairbrAhmaNAnAhUya sadarbhopakl\qpteSvAsaneSu udazmukhAnupavefya vAso'zguLIyaM ca dakSiNAM dadyAt , trivqtAnnena brAhmaNAn paritoSayati , svasti vAcayitvAnujxApya vAcaM yacchet , AjyaM tilaM haviH samudAyutyeDApAtramAnIya hastena juhuyAt pitqbhyaH svadhA namo viSNave svAhA , pitAmahebhyaH svadhA namo viSNave svAhA , prapitAmahebhyaH svadhA namo viSNave svAhA , mAtqbhyaH svadhA namo viSNave svAhA , pitAmahIbhyaH svadhA namo viSNave svAhA , prapitAmahIbhyaH svadhA namo viSNave svAhA , mAtAmahebhyaH svadhA namo viSNave svAhA , mAtuH pitAmahebhyaH svadhA namo viSNave svAhA , mAtuH prapitAmahebhyaH svadhA namo viSNave svAhA , mAtAmahIbhyaH svadhA namo viSNave svAhA , mAtuH pitAmahIbhyaH svadhA namo viSNave svAhA , mAtuH prapitAmahIbhyaH svadhA namo viSNave svAhA , AcAryebhyaH svadhA namo viSNave svAhA , AcAryapatnIbhyaH svadhA namo viSNave svAhA , gurubhyaH svadhA namo viSNave svAhA , gurupatnIbhyaH svadhA namo viSNave svAhA , sakhibhyaH svadhA namo viSNave svAhA , sakhipatnIbhyaH svadhA namo viSNave svAhA , jxAtibhyaH svadhA namo viSNave svAhA , jxAtipatnIbhyaH svadhA namo viSNave svAhA , amAtyebhyaH svadhA namo viSNave svAhA , amAtyapatnIbhyaH svadhA namo viSNave svAhA , sarvebhyaH svadhA namo viSNave svAhA , sarvAbhyaH svadhA namo viSNave svAhA , agnaye kavyavAhanAya sviSTakqte svadhA namo viSNave svAhA iti , sviSTakqtprabhqti siddhamA dhenuvarapradAnAt , dakSiNenAgniM dakSiNAgrAn darbhAn saMstIrya teSu baliM dadAti vifvebhyo devebhyo namaH sAdhyebhyo devebhyo namaH sarvebhyo devebhyo namaH sarvAbhyo devatAbhyo namaH asAvidaM te namo brAhmaNebhyo namaH namo brahmapriyAya namaH , yastu sarvAn samadhigacchati pitqbhyo nArAyaNAya baliM dadAti , uparyuktaM pretavidhAnam , evameva fastraviparajjujaladarvIkaramArutatarupASANo-cchAsanAdiSvAtmanihatasya vA gobrAhmaNavidhavApatiteSvApatitasya vA farIra-saMskArAn varjayet , defAntaramqte saMgrAmahate vyAghrahate farIramAnIya vidhinA dAhayet , yadyekAzgaM darfayed dvirazgaM vA pqthivIM farIraM saktvArdhayitaH kuryAt , madhusarpiSAbhyajya vidhinA dAhayet , atha yadi jIvet punarAgacchediti 4

athAto nArAyaNabliM vyAkhyAsyAmaH , dakSiNottarAyaNe'parapakSasya dvAdafyAM kriyeta , frutavqttasa-mpannAn dvAdafa SaDvA brAhmaNAnAmantrayate , devagqhe nadItIre vAtha devayaja-nollekhanaprabhqtyrApph! haasa bhyAMtra praNItAbhyaH kqtvA upotthAyAgreNAgniM deva-mAvAhayAmi O bhUH puruSamAvAhayAmi O bhuvaH puruSamAvAhayAmi O svaH puruSamAvAhayAmi O bhUrbhuvaHsvaH puruSamAvAhayAmi om ityAvAhya pari-dhAnaprabhqtyAgnimukhAt kqtvA daivatamarcayitvA Apo hi SThA mayo bhuva iti tisqbhiH hiraNyavarNAH fucayaH pAvakA iti catasqbhiH pavamAnaH suvarjana ityetenAnuvAkena mArjayitvA sahasrafIrSA puruSa ityetenAnuvAkenAkSatagandha-puSpadhUpadIpairaSTAkSareNa vA dadyAt , pafcimAM difamupavefya pradhAnAhutIrjuhoti viSNornukaM vIryANi pravocam iti puronuvAkyAmanUcya paro mAtrayA iti yAjyayA juhoti , athAjyAhutIrupajuhoti kefavAya svAhA iti dvAdafa sruvAhutIH , gu[L]apAyasaM ghqtamifraM devasya tvA iti mahAviSNave havirnivedayati , kefavAya iti dvAdafabhirnamaskArairbrAhmaNAnAhUya sadarbhopak\pteSvAsaneSu udazmukhAnupavefya vAso'zgu[L]IyaM ca dakSiNAM dadyAt , trivqtAnnena brAhmaNAn paritoSayati , svasti vAcayitvAnujxApya vAcaM yacchet , AjyaM tilaM haviH samudAyutyeDApAtramAnIya hastena juhuyAt pitqbhyaH svadhA namo viSNave svAhA , pitAmahebhyaH svadhA namo viSNave svAhA , prapitAmahebhyaH svadhA namo viSNave svAhA , mAtqbhyaH svadhA namo viSNave svAhA , pitAmahIbhyaH svadhA namo viSNave svAhA , prapitAmahIbhyaH svadhA namo viSNave svAhA , mAtAmahebhyaH svadhA namo viSNave svAhA , mAtuH pitAmahebhyaH svadhA namo viSNave svAhA , mAtuH prapitAmahebhyaH svadhA namo viSNave svAhA , mAtAmahIbhyaH svadhA namo viSNave svAhA , mAtuH pitAmahIbhyaH svadhA namo viSNave svAhA , mAtuH prapitAmahIbhyaH svadhA namo viSNave svAhA , AcAryebhyaH svadhA namo viSNave svAhA , AcAryapatnIbhyaH svadhA namo viSNave svAhA , gurubhyaH svadhA namo viSNave svAhA , gurupatnIbhyaH svadhA namo viSNave svAhA , sakhibhyaH svadhA namo viSNave svAhA , sakhipatnIbhyaH svadhA namo viSNave svAhA , jxAtibhyaH svadhA namo viSNave svAhA , jxAtipatnIbhyaH svadhA namo viSNave svAhA , amAtyebhyaH svadhA namo viSNave svAhA , amAtyapatnIbhyaH svadhA namo viSNave svAhA , sarvebhyaH svadhA namo viSNave svAhA , sarvAbhyaH svadhA namo viSNave svAhA , agnaye kavyavAhanAya sviSTakqte svadhA namo viSNave svAhA iti , sviSTakqtprabhqti siddhamA dhenuvarapradAnAt , dakSiNenAgniM dakSiNAgrAn darbhAn saMstIrya teSu baliM dadAti vifvebhyo devebhyo namaH sAdhyebhyo devebhyo namaH sarvebhyo devebhyo namaH sarvAbhyo devatAbhyo namaH asAvidaM te namo brAhmaNebhyo namaH namo brahmapriyAya namaH , yastu sarvAn samadhigacchati pitqbhyo nArAyaNAya baliM dadAti , uparyuktaM pretavidhAnam , evameva fastraviparajjujaladarvIkaramArutatarupASANo-cchAsanAdiSvAtmanihatasya vA gobrAhmaNavidhavApatiteSvApatitasya vA farIra-saMskArAn varjayet , defAntaramqte saMgrAmahate vyAghrahate farIramAnIya vidhinA dAhayet , yadyekAzgaM darfayed dvirazgaM vA pqthivIM farIraM saktvArdhayitaH kuryAt , madhusarpiSAbhyajya vidhinA dAhayet , atha yadi jIvet punarAgacchediti 4

अथातो नारायणब्लिं व्याख्यास्यामः । दक्षिणोत्तरायणेऽपरपक्षस्य द्वादश्यां क्रियेत । श्रुतवृत्तस-म्पन्नान् द्वादश षड्वा ब्राह्मणानामन्त्रयते । देवगृहे नदीतीरे वाथ देवयज-नोल्लेखनप्रभृत्य्रा प्फ्?हअस भ्यांत्र प्रणीताभ्यः कृत्वा उपोत्थायाग्रेणाग्निं देव-मावाहयामि ओं भूः पुरुषमावाहयामि ओं भुवः पुरुषमावाहयामि ओं स्वः पुरुषमावाहयामि ओं भूर्भुवःस्वः पुरुषमावाहयामि ओम् इत्यावाह्य परि-धानप्रभृत्याग्निमुखात् कृत्वा दैवतमर्चयित्वा आपो हि ष्ठा मयो भुव इति तिसृभिः हिरण्यवर्णाः शुचयः पावका इति चतसृभिः पवमानः सुवर्जन इत्येतेनानुवाकेन मार्जयित्वा सहस्रशीर्षा पुरुष इत्येतेनानुवाकेनाक्षतगन्ध-पुष्पधूपदीपैरष्टाक्षरेण वा दद्यात् । पश्चिमां दिशमुपवेश्य प्रधानाहुतीर्जुहोति विष्णोर्नुकं वीर्याणि प्रवोचम् इति पुरोनुवाक्यामनूच्य परो मात्रया इति याज्यया जुहोति । अथाज्याहुतीरुपजुहोति केशवाय स्वाहा इति द्वादश स्रुवाहुतीः । गुळपायसं घृतमिश्रं देवस्य त्वा इति महाविष्णवे हविर्निवेदयति । केशवाय इति द्वादशभिर्नमस्कारैर्ब्राह्मणानाहूय सदर्भोपक्लृप्तेष्वासनेषु उदङ्मुखानुपवेश्य वासोऽङ्गुळीयं च दक्षिणां दद्यात् । त्रिवृतान्नेन ब्राह्मणान् परितोषयति । स्वस्ति वाचयित्वानुज्ञाप्य वाचं यच्छेत् । आज्यं तिलं हविः समुदायुत्येडापात्रमानीय हस्तेन जुहुयात् पितृभ्यः स्वधा नमो विष्णवे स्वाहा । पितामहेभ्यः स्वधा नमो विष्णवे स्वाहा । प्रपितामहेभ्यः स्वधा नमो विष्णवे स्वाहा । मातृभ्यः स्वधा नमो विष्णवे स्वाहा । पितामहीभ्यः स्वधा नमो विष्णवे स्वाहा । प्रपितामहीभ्यः स्वधा नमो विष्णवे स्वाहा । मातामहेभ्यः स्वधा नमो विष्णवे स्वाहा । मातुः पितामहेभ्यः स्वधा नमो विष्णवे स्वाहा । मातुः प्रपितामहेभ्यः स्वधा नमो विष्णवे स्वाहा । मातामहीभ्यः स्वधा नमो विष्णवे स्वाहा । मातुः पितामहीभ्यः स्वधा नमो विष्णवे स्वाहा । मातुः प्रपितामहीभ्यः स्वधा नमो विष्णवे स्वाहा । आचार्येभ्यः स्वधा नमो विष्णवे स्वाहा । आचार्यपत्नीभ्यः स्वधा नमो विष्णवे स्वाहा । गुरुभ्यः स्वधा नमो विष्णवे स्वाहा । गुरुपत्नीभ्यः स्वधा नमो विष्णवे स्वाहा । सखिभ्यः स्वधा नमो विष्णवे स्वाहा । सखिपत्नीभ्यः स्वधा नमो विष्णवे स्वाहा । ज्ञातिभ्यः स्वधा नमो विष्णवे स्वाहा । ज्ञातिपत्नीभ्यः स्वधा नमो विष्णवे स्वाहा । अमात्येभ्यः स्वधा नमो विष्णवे स्वाहा । अमात्यपत्नीभ्यः स्वधा नमो विष्णवे स्वाहा । सर्वेभ्यः स्वधा नमो विष्णवे स्वाहा । सर्वाभ्यः स्वधा नमो विष्णवे स्वाहा । अग्नये कव्यवाहनाय स्विष्टकृते स्वधा नमो विष्णवे स्वाहा इति । स्विष्टकृत्प्रभृति सिद्धमा धेनुवरप्रदानात् । दक्षिणेनाग्निं दक्षिणाग्रान् दर्भान् संस्तीर्य तेषु बलिं ददाति विश्वेभ्यो देवेभ्यो नमः साध्येभ्यो देवेभ्यो नमः सर्वेभ्यो देवेभ्यो नमः सर्वाभ्यो देवताभ्यो नमः असाविदं ते नमो ब्राह्मणेभ्यो नमः नमो ब्रह्मप्रियाय नमः । यस्तु सर्वान् समधिगच्छति पितृभ्यो नारायणाय बलिं ददाति । उपर्युक्तं प्रेतविधानम् । एवमेव शस्त्रविपरज्जुजलदर्वीकरमारुततरुपाषाणो-च्छासनादिष्वात्मनिहतस्य वा गोब्राह्मणविधवापतितेष्वापतितस्य वा शरीर-संस्कारान् वर्जयेत् । देशान्तरमृते संग्रामहते व्याघ्रहते शरीरमानीय विधिना दाहयेत् । यद्येकाङ्गं दर्शयेद् द्विरङ्गं वा पृथिवीं शरीरं सक्त्वार्धयितः कुर्यात् । मधुसर्पिषाभ्यज्य विधिना दाहयेत् । अथ यदि जीवेत् पुनरागच्छेदिति ४

अथातो नारायणब्लिं व्याख्यास्यामः । दक्षिणोत्तरायणेऽपरपक्षस्य द्वादश्यां क्रियेत । श्रुतवृत्तस-म्पन्नान् द्वादश षड्वा ब्राह्मणानामन्त्रयते । देवगृहे नदीतीरे वाथ देवयज-नोल्लेखनप्रभृत्य्राप्फ्! हअस भ्यांत्र प्रणीताभ्यः कृत्वा उपोत्थायाग्रेणाग्निं देव-मावाहयामि ॐ भूः पुरुषमावाहयामि ॐ भुवः पुरुषमावाहयामि ॐ स्वः पुरुषमावाहयामि ॐ भूर्भुवःस्वः पुरुषमावाहयामि ओम् इत्यावाह्य परि-धानप्रभृत्याग्निमुखात् कृत्वा दैवतमर्चयित्वा आपो हि ष्ठा मयो भुव इति तिसृभिः हिरण्यवर्णाः शुचयः पावका इति चतसृभिः पवमानः सुवर्जन इत्येतेनानुवाकेन मार्जयित्वा सहस्रशीर्षा पुरुष इत्येतेनानुवाकेनाक्षतगन्ध-पुष्पधूपदीपैरष्टाक्षरेण वा दद्यात् । पश्चिमां दिशमुपवेश्य प्रधानाहुतीर्जुहोति विष्णोर्नुकं वीर्याणि प्रवोचम् इति पुरोनुवाक्यामनूच्य परो मात्रया इति याज्यया जुहोति । अथाज्याहुतीरुपजुहोति केशवाय स्वाहा इति द्वादश स्रुवाहुतीः । गुळपायसं घृतमिश्रं देवस्य त्वा इति महाविष्णवे हविर्निवेदयति । केशवाय इति द्वादशभिर्नमस्कारैर्ब्राह्मणानाहूय सदर्भोपकॢप्तेष्वासनेषु उदङ्मुखानुपवेश्य वासोऽङ्गुळीयं च दक्षिणां दद्यात् । त्रिवृतान्नेन ब्राह्मणान् परितोषयति । स्वस्ति वाचयित्वानुज्ञाप्य वाचं यच्छेत् । आज्यं तिलं हविः समुदायुत्येडापात्रमानीय हस्तेन जुहुयात् पितृभ्यः स्वधा नमो विष्णवे स्वाहा । पितामहेभ्यः स्वधा नमो विष्णवे स्वाहा । प्रपितामहेभ्यः स्वधा नमो विष्णवे स्वाहा । मातृभ्यः स्वधा नमो विष्णवे स्वाहा । पितामहीभ्यः स्वधा नमो विष्णवे स्वाहा । प्रपितामहीभ्यः स्वधा नमो विष्णवे स्वाहा । मातामहेभ्यः स्वधा नमो विष्णवे स्वाहा । मातुः पितामहेभ्यः स्वधा नमो विष्णवे स्वाहा । मातुः प्रपितामहेभ्यः स्वधा नमो विष्णवे स्वाहा । मातामहीभ्यः स्वधा नमो विष्णवे स्वाहा । मातुः पितामहीभ्यः स्वधा नमो विष्णवे स्वाहा । मातुः प्रपितामहीभ्यः स्वधा नमो विष्णवे स्वाहा । आचार्येभ्यः स्वधा नमो विष्णवे स्वाहा । आचार्यपत्नीभ्यः स्वधा नमो विष्णवे स्वाहा । गुरुभ्यः स्वधा नमो विष्णवे स्वाहा । गुरुपत्नीभ्यः स्वधा नमो विष्णवे स्वाहा । सखिभ्यः स्वधा नमो विष्णवे स्वाहा । सखिपत्नीभ्यः स्वधा नमो विष्णवे स्वाहा । ज्ञातिभ्यः स्वधा नमो विष्णवे स्वाहा । ज्ञातिपत्नीभ्यः स्वधा नमो विष्णवे स्वाहा । अमात्येभ्यः स्वधा नमो विष्णवे स्वाहा । अमात्यपत्नीभ्यः स्वधा नमो विष्णवे स्वाहा । सर्वेभ्यः स्वधा नमो विष्णवे स्वाहा । सर्वाभ्यः स्वधा नमो विष्णवे स्वाहा । अग्नये कव्यवाहनाय स्विष्टकृते स्वधा नमो विष्णवे स्वाहा इति । स्विष्टकृत्प्रभृति सिद्धमा धेनुवरप्रदानात् । दक्षिणेनाग्निं दक्षिणाग्रान् दर्भान् संस्तीर्य तेषु बलिं ददाति विश्वेभ्यो देवेभ्यो नमः साध्येभ्यो देवेभ्यो नमः सर्वेभ्यो देवेभ्यो नमः सर्वाभ्यो देवताभ्यो नमः असाविदं ते नमो ब्राह्मणेभ्यो नमः नमो ब्रह्मप्रियाय नमः । यस्तु सर्वान् समधिगच्छति पितृभ्यो नारायणाय बलिं ददाति । उपर्युक्तं प्रेतविधानम् । एवमेव शस्त्रविपरज्जुजलदर्वीकरमारुततरुपाषाणो-च्छासनादिष्वात्मनिहतस्य वा गोब्राह्मणविधवापतितेष्वापतितस्य वा शरीर-संस्कारान् वर्जयेत् । देशान्तरमृते संग्रामहते व्याघ्रहते शरीरमानीय विधिना दाहयेत् । यद्येकाङ्गं दर्शयेद् द्विरङ्गं वा पृथिवीं शरीरं सक्त्वार्धयितः कुर्यात् । मधुसर्पिषाभ्यज्य विधिना दाहयेत् । अथ यदि जीवेत् पुनरागच्छेदिति ४