3

aq v,;RÅm/m| 1 b[;÷,=i]yvwXyxU{ ;mu%b;ô¨p;deWu j;t;’Tv;ro

atha varNAframadharmaM 1 brAhmaNakSatriyavaifyafUdra ?AmukhabAhUrupAdeSu jAtAfcatvAro

atha varNAframadharmaM 1 brAhmaNakSatriyavaifyafUdrA mukhabAhUrupAdeSu jAtAfcatvAro

अथ वर्णाश्रमधर्मं १ ब्राह्मणक्षत्रियवैश्यशूद्र ?ामुखबाहूरुपादेषु जाताश्चत्वारो

अथ वर्णाश्रमधर्मं १ ब्राह्मणक्षत्रियवैश्यशूद्रा मुखबाहूरुपादेषु जाताश्चत्वारो


11

NdS]IdxRnSpxRnmwqun;ink;m£o/lo.mohmdm;TsyRih's;dIin vjR-ÉyTv; sd;xuÅUWuguRro" ip[yihtkm;RÉ, kÚvIRt 1 aùWI v;®Kcÿ;nukËl" ip[y' sTy' vdit 3a;toRŒPysTy;ip[y' inNd' n;c=It 4 m/um;'sm-TSyrsxuÿ_;´.oJy.ojnvjIR .w=;cr,' kŽTv; gu¨,;nuD;to .w=;¥m-XnIy;d( 5 gu¨vOõdI²=t;n;m;:y;' n b[Uy;d( 6 guvR.;ve tTpu]e c gu¨vTkm;Rcrit 7b[÷c;ár,’tuivR/; g;y]o b[;÷"p[;j;pTyo nwiÏkƒit 9 g;y]opnyn;dU?v| i]r;]m=;rlv,;xI g;y]Im/ITy; s;iv]v[ts-m;¢er] v[tc;rI 10 b[;÷" s;iv]v[t;dU?vRmnÉ.xSt;pitt;n;' gOh-Sq;n;' gOheWu .w=;cr,' vedv[tcr,' c kŽTv;Ã;dx sm; Év'xit sm; v; gu¨kÚle iSqTv; ved;Nved* ved' v; sU]sihtm?yyn' kŽTv; g;hR-SQy;nusr,' kÚy;Rt( 14p[;j;pTy" ˜;Tv; inTykmRb[÷cyRxIlo n;r;y-,pr;y,o vedved;©;q;RNÉvc;yR d;rs'g[h,' kroitp[;j;pTye i]s'vTsr;-

ndastrIdarfanasparfanamaithunAnikAmakrodhalobhamohamadamAtsaryahiMsAdIni varja-yitvA sadAfufrUSurguroH priyahitakarmANi kurvIta 1 adveSI vAkcittAnukUlaH priyaM satyaM vadati 3Arto'pyasatyApriyaM nindaM nAcakSIta 4 madhumAMsama-tsyarasafuktAdyabhojyabhojanavarjI bhaikSAcaraNaM kqtvA guruNAnujxAto bhaikSAnnama-fnIyAd 5 guruvqddhadIkSitAnAmAkhyAM na brUyAd 6 gurvabhAve tatputre ca guruvatkarmAcarati 7brahmacAriNafcaturvidhA gAyatro brAhmaHprAjApatyo naiSThiketi 9 gAyatropanayanAdUrdhvaM trirAtramakSAralavaNAfI gAyatrImadhItyA sAvitravratasa-mApteratra vratacArI 10 brAhmaH sAvitravratAdUrdhvamanabhifastApatitAnAM gqha-sthAnAM gqheSu bhaikSAcaraNaM vedavratacaraNaM ca kqtvAdvAdafa samA viMfati samA vA gurukule sthitvA vedAnvedau vedaM vA sUtrasahitamadhyayanaM kqtvA gArha-sthyAnusaraNaM kuryAt 14prAjApatyaH snAtvA nityakarmabrahmacaryafIlo nArAya-NaparAyaNo vedavedAzgArthAnvicArya dArasaMgrahaNaM karotiprAjApatye trisaMvatsarA-

ndastrIdarfanasparfanamaithunAnikAmakrodhalobhamohamadamAtsaryahiMsAdIni varja-yitvA sadAfufrUSurguroH priyahitakarmANi kurvIta 1 adveSI vAkcittAnukUlaH priyaM satyaM vadati 3Arto'pyasatyApriyaM nindaM nAcakSIta 4 madhumAMsama-tsyarasafuktAdyabhojyabhojanavarjI bhaikSAcaraNaM kqtvA guruNAnujxAto bhaikSAnnama-fnIyAd 5 guruvqddhadIkSitAnAmAkhyAM na brUyAd 6 gurvabhAve tatputre ca guruvatkarmAcarati 7brahmacAriNafcaturvidhA gAyatro brAhmaHprAjApatyo naiSThiketi 9 gAyatropanayanAdUrdhvaM trirAtramakSAralavaNAfI gAyatrImadhItyA sAvitravratasa-mApteratra vratacArI 10 brAhmaH sAvitravratAdUrdhvamanabhifastApatitAnAM gqha-sthAnAM gqheSu bhaikSAcaraNaM vedavratacaraNaM ca kqtvAdvAdafa samA viMfati samA vA gurukule sthitvA vedAnvedau vedaM vA sUtrasahitamadhyayanaM kqtvA gArha-sthyAnusaraNaM kuryAt 14prAjApatyaH snAtvA nityakarmabrahmacaryafIlo nArAya-NaparAyaNo vedavedAzgArthAn!vicArya dArasaMgrahaNaM karotiprAjApatye trisaMvatsarA-

न्दस्त्रीदर्शनस्पर्शनमैथुनानिकामक्रोधलोभमोहमदमात्सर्यहिंसादीनि वर्ज-यित्वा सदाशुश्रूषुर्गुरोः प्रियहितकर्माणि कुर्वीत १ अद्वेषी वाक्चित्तानुकूलः प्रियं सत्यं वदति ३आर्तोऽप्यसत्याप्रियं निन्दं नाचक्षीत ४ मधुमांसम-त्स्यरसशुक्ताद्यभोज्यभोजनवर्जी भैक्षाचरणं कृत्वा गुरुणानुज्ञातो भैक्षान्नम-श्नीयाद् ५ गुरुवृद्धदीक्षितानामाख्यां न ब्रूयाद् ६ गुर्वभावे तत्पुत्रे च गुरुवत्कर्माचरति ७ब्रह्मचारिणश्चतुर्विधा गायत्रो ब्राह्मःप्राजापत्यो नैष्ठिकेति ९ गायत्रोपनयनादूर्ध्वं त्रिरात्रमक्षारलवणाशी गायत्रीमधीत्या सावित्रव्रतस-माप्तेरत्र व्रतचारी १० ब्राह्मः सावित्रव्रतादूर्ध्वमनभिशस्तापतितानां गृह-स्थानां गृहेषु भैक्षाचरणं वेदव्रतचरणं च कृत्वाद्वादश समा विंशति समा वा गुरुकुले स्थित्वा वेदान्वेदौ वेदं वा सूत्रसहितमध्ययनं कृत्वा गार्ह-स्थ्यानुसरणं कुर्यात् १४प्राजापत्यः स्नात्वा नित्यकर्मब्रह्मचर्यशीलो नाराय-णपरायणो वेदवेदाङ्गार्थान्विचार्य दारसंग्रहणं करोतिप्राजापत्ये त्रिसंवत्सरा-

न्दस्त्रीदर्शनस्पर्शनमैथुनानिकामक्रोधलोभमोहमदमात्सर्यहिंसादीनि वर्ज-यित्वा सदाशुश्रूषुर्गुरोः प्रियहितकर्माणि कुर्वीत १ अद्वेषी वाक्चित्तानुकूलः प्रियं सत्यं वदति ३आर्तोऽप्यसत्याप्रियं निन्दं नाचक्षीत ४ मधुमांसम-त्स्यरसशुक्ताद्यभोज्यभोजनवर्जी भैक्षाचरणं कृत्वा गुरुणानुज्ञातो भैक्षान्नम-श्नीयाद् ५ गुरुवृद्धदीक्षितानामाख्यां न ब्रूयाद् ६ गुर्वभावे तत्पुत्रे च गुरुवत्कर्माचरति ७ब्रह्मचारिणश्चतुर्विधा गायत्रो ब्राह्मःप्राजापत्यो नैष्ठिकेति ९ गायत्रोपनयनादूर्ध्वं त्रिरात्रमक्षारलवणाशी गायत्रीमधीत्या सावित्रव्रतस-माप्तेरत्र व्रतचारी १० ब्राह्मः सावित्रव्रतादूर्ध्वमनभिशस्तापतितानां गृह-स्थानां गृहेषु भैक्षाचरणं वेदव्रतचरणं च कृत्वाद्वादश समा विंशति समा वा गुरुकुले स्थित्वा वेदान्वेदौ वेदं वा सूत्रसहितमध्ययनं कृत्वा गार्ह-स्थ्यानुसरणं कुर्यात् १४प्राजापत्यः स्नात्वा नित्यकर्मब्रह्मचर्यशीलो नाराय-णपरायणो वेदवेदाङ्गार्थान्!विचार्य दारसंग्रहणं करोतिप्राजापत्ये त्रिसंवत्सरा-


15

nwiÏk" k;W;y' /;tuvS]mÉjn'vLkl' v; pár/;y j$I ²x%I v; m-e%lI d<@Ç sU];Éjn/;rIb[÷c;rI xuÉcr=;rlv,;xI y;vd;Tmno iv-p[yogSt;víu¨kÚle iSqTv; inveidt.w=.ojI .vit 3 d;r;Ns'gOç gO-hSqoŒip ˜;n;´(inym;c;ro inTym*p;sn' kŽTv; p;kyDy;jI vwde-vhom;Nte gOh;gt' gu¨ù˜;tkù c p[TyuTq;y;É.vN´;snp;´;cmn;in p[-d;y`Otdi/=IrÉmÅ' m/upk| c dæv;¥;´wyRq;xáÿ_ .ojyit 7 É.=U-Nb[÷c;ár,oŒitqINvedivd" Åoi]y;iNptOVy;c;yRâTvRJm;tulxur;dIn->y;gt;Nb;lvOõ;nn;q;t;R?vÅ;Nt;'’ yq;q| pUjyit 9 axÿ_oŒPyg[' É.=;' v; sodkù dæv;xeW' .uïIt 10 dy;sTyx*c;c;ryut"Sv;?y;y-tpR,;>y;mOWINyDbilhomjlpuãp;´wdeRv;NÅ;õw" pu]w’ ipt¿Nb²ln; .Ut;n¥;´wmRnuãy;'’ inTymcRyed( 12A,]ye, muÿ_oŒnO,o .vit 13 gO-hSq;’tuivR/; v;t;RvOáÿ" x;lInvOáÿy;Ry;vro `or;c;árk’eit ) v;-t;RvOáÿ" kŽiWgor+yv;É,JyopjIvI 14x;lInvOáÿinRymwyuRt" p;ky-Dw‚;R¦In/;y p=e p=e dxRpU,Rm;sy;jI ctuWuR ctuWuR m;seWu c;tum;RSy-

naiSThikaH kASAyaM dhAtuvastramajinaMvalkalaM vA paridhAya jaTI fikhI vA ma-?ekhalI daNDI sUtrAjinadhArIbrahmacArI fucirakSAralavaNAfI yAvadAtmano vi-prayogastAvadgurukule sthitvA niveditabhaikSabhojI bhavati 3 dArAnsaMgqhya gq-hastho'pi snAnAdyniyamAcAro nityamaupAsanaM kqtvA pAkayajxayAjI vaifvade-vahomAnte gqhAgataM guruMsnAtakaM ca pratyutthAyAbhivandyAsanapAdyAcamanAni pra-dAyaghqtadadhikSIramifraM madhuparkaM ca dattvAnnAdyairyathAfakti bhojayati 7 bhikSU-nbrahmacAriNo'tithInvedavidaH frotriyAnpitqvyAcAryartvijmAtulafvafurAdIna-bhyAgatAnbAlavqddhAnanAthArtAdhvafrAntAMfca yathArthaM pUjayati 9 afakto'pyagraM bhikSAM vA sodakaM dattvAfeSaM bhuxjIta 10 dayAsatyafaucAcArayutaHsvAdhyAya-tarpaNAbhyAmqSInyajxabalihomajalapuSpAdyairdevAnfrAddhaiH putraifca pitQnbalinA bhUtAnannAdyairmanuSyAMfca nityamarcayed 12qNatrayeNa mukto'nqNo bhavati 13 gq-hasthAfcaturvidhA vArtAvqttiH fAlInavqttiryAyAvaro ghorAcArikafceti , vA-rtAvqttiH kqSigorakSyavANijyopajIvI 14fAlInavqttirniyamairyutaH pAkaya-jxairSTvAgnInadhAya pakSe pakSe darfapUrNamAsayAjI caturSu caturSu mAseSu cAturmAsya-

naiSThikaH kASAyaM dhAtuvastramajinaMvalkalaM vA paridhAya jaTI fikhI vA ma-khe!lI daNDI sUtrAjinadhArIbrahmacArI fucirakSAralavaNAfI yAvadAtmano vi-prayogastAvadgurukule sthitvA niveditabhaikSabhojI bhavati 3 dArAnsaMgqhya gq-hastho'pi snAnAdyniyamAcAro nityamaupAsanaM kqtvA pAkayajxayAjI vaifvade-vahomAnte gqhAgataM guruMsnAtakaM ca pratyutthAyAbhivandyAsanapAdyAcamanAni pra-dAyaghqtadadhikSIramifraM madhuparkaM ca dattvAnnAdyairyathAfakti bhojayati 7 bhikSU-nbrahmacAriNo'tithInvedavidaH frotriyAnpitqvyAcAryartvijmAtulafvafurAdIna-bhyAgatAnbAlavqddhAnanAthArtAdhvafrAntAMfca yathArthaM pUjayati 9 afakto'pyagraM bhikSAM vA sodakaM dattvAfeSaM bhuxjIta 10 dayAsatyafaucAcArayutaHsvAdhyAya-tarpaNAbhyAmqSInyajxabalihomajalapuSpAdyairdevAnfrAddhaiH putraifca pitQnbalinA bhUtAnannAdyairmanuSyAMfca nityamarcayed 12qNatrayeNa mukto'nqNo bhavati 13 gq-hasthAfcaturvidhA vArtAvqttiH fAlInavqttiryAyAvaro ghorAcArikafceti , vA-rtAvqttiH kqSigorakSyavANijyopajIvI 14fAlInavqttirniyamairyutaH pAkaya-jxairSTvAgnInadhAya pakSe pakSe darfapUrNamAsayAjI caturSu caturSu mAseSu cAturmAsya-

नैष्ठिकः काषायं धातुवस्त्रमजिनंवल्कलं वा परिधाय जटी शिखी वा म-?ेखली दण्डी सूत्राजिनधारीब्रह्मचारी शुचिरक्षारलवणाशी यावदात्मनो वि-प्रयोगस्तावद्गुरुकुले स्थित्वा निवेदितभैक्षभोजी भवति ३ दारान्संगृह्य गृ-हस्थोऽपि स्नानाद्य्नियमाचारो नित्यमौपासनं कृत्वा पाकयज्ञयाजी वैश्वदे-वहोमान्ते गृहागतं गुरुंस्नातकं च प्रत्युत्थायाभिवन्द्यासनपाद्याचमनानि प्र-दायघृतदधिक्षीरमिश्रं मधुपर्कं च दत्त्वान्नाद्यैर्यथाशक्ति भोजयति ७ भिक्षू-न्ब्रह्मचारिणोऽतिथीन्वेदविदः श्रोत्रियान्पितृव्याचार्यर्त्विज्मातुलश्वशुरादीन-भ्यागतान्बालवृद्धाननाथार्ताध्वश्रान्तांश्च यथार्थं पूजयति ९ अशक्तोऽप्यग्रं भिक्षां वा सोदकं दत्त्वाशेषं भुञ्जीत १० दयासत्यशौचाचारयुतःस्वाध्याय-तर्पणाभ्यामृषीन्यज्ञबलिहोमजलपुष्पाद्यैर्देवान्श्राद्धैः पुत्रैश्च पितॄन्बलिना भूतानन्नाद्यैर्मनुष्यांश्च नित्यमर्चयेद् १२ऋणत्रयेण मुक्तोऽनृणो भवति १३ गृ-हस्थाश्चतुर्विधा वार्तावृत्तिः शालीनवृत्तिर्यायावरो घोराचारिकश्चेति । वा-र्तावृत्तिः कृषिगोरक्ष्यवाणिज्योपजीवी १४शालीनवृत्तिर्नियमैर्युतः पाकय-ज्ञैर्ष्ट्वाग्नीनधाय पक्षे पक्षे दर्शपूर्णमासयाजी चतुर्षु चतुर्षु मासेषु चातुर्मास्य-

नैष्ठिकः काषायं धातुवस्त्रमजिनंवल्कलं वा परिधाय जटी शिखी वा म-खे!ली दण्डी सूत्राजिनधारीब्रह्मचारी शुचिरक्षारलवणाशी यावदात्मनो वि-प्रयोगस्तावद्गुरुकुले स्थित्वा निवेदितभैक्षभोजी भवति ३ दारान्संगृह्य गृ-हस्थोऽपि स्नानाद्य्नियमाचारो नित्यमौपासनं कृत्वा पाकयज्ञयाजी वैश्वदे-वहोमान्ते गृहागतं गुरुंस्नातकं च प्रत्युत्थायाभिवन्द्यासनपाद्याचमनानि प्र-दायघृतदधिक्षीरमिश्रं मधुपर्कं च दत्त्वान्नाद्यैर्यथाशक्ति भोजयति ७ भिक्षू-न्ब्रह्मचारिणोऽतिथीन्वेदविदः श्रोत्रियान्पितृव्याचार्यर्त्विज्मातुलश्वशुरादीन-भ्यागतान्बालवृद्धाननाथार्ताध्वश्रान्तांश्च यथार्थं पूजयति ९ अशक्तोऽप्यग्रं भिक्षां वा सोदकं दत्त्वाशेषं भुञ्जीत १० दयासत्यशौचाचारयुतःस्वाध्याय-तर्पणाभ्यामृषीन्यज्ञबलिहोमजलपुष्पाद्यैर्देवान्श्राद्धैः पुत्रैश्च पितॄन्बलिना भूतानन्नाद्यैर्मनुष्यांश्च नित्यमर्चयेद् १२ऋणत्रयेण मुक्तोऽनृणो भवति १३ गृ-हस्थाश्चतुर्विधा वार्तावृत्तिः शालीनवृत्तिर्यायावरो घोराचारिकश्चेति । वा-र्तावृत्तिः कृषिगोरक्ष्यवाणिज्योपजीवी १४शालीनवृत्तिर्नियमैर्युतः पाकय-ज्ञैर्ष्ट्वाग्नीनधाय पक्षे पक्षे दर्शपूर्णमासयाजी चतुर्षु चतुर्षु मासेषु चातुर्मास्य-


22

m?ym; tTpárgt; p;©‘ilivSt;r;ctur©‘loTse/; 1 a/St;dU?vRve-idivSt;ro¥t; tOtIy; veid" 2 Ã;dx;©‘l' m?ye in»' i]veidsiht'kÚ-<@Ö kŽTv;/;y vnSqo inTym*p;snvTs;y'p[;tr;hutIóRTv; mh;Vy;úit-É." Å;m,k;ɦ' juhuy;d( 4 pˆIko d;rwrɦÉ.ivRn; vn' gCz¹t( 5 v;np[Sq;" spˆIk;pˆIk;’eit 6 spˆIk;’tuivR/; ) a*duMbro vw-áro v;l²%Ly" fƒnp’eit 7 a*duMbroŒkŽ·fl;v;Py*Wi/.ojI mU-lfl;xI v;av,ih©‘lxunm/umTSym;'spUTy¥/;Ny;MlprSpxRnpr-p;kvjIR deviWRiptOmnuãypUjI vncro g[;mbihãkŽt"s;y'p[;trɦho]' hu-Tv; Å;m,k;i¦hom' vwdevhom' kÚv|Stp" sm;crit 11 Å;m,k;-ɦmekmev;/;y juhotITyekƒ 12 vwár" p[;} y;' idx' p[e=te t;' idx' g-Tv; t] ip[y©‘yvXy;m;knIv;r;idÉ.lRB/w" Svk¡y;nitqI'’poWÉy-Tv;ɦho]Å;m,kvwdevhomI n;r;y,pr;y,Stp"xIlo.vit 14 v;l²%Lyo j$;/r’IrvLklvsnoŒk;³É¦" k;áÿRKy;' p*,Rm;Sy;' pu-ãkl' .uÿ_muTsOJy;Nyq; xeW;Nm;s;nupjIVytp" kÚy;Rt( 17 aSy sUywR-

madhyamA tatparigatA paxcAzgulivistArAcaturazgulotsedhA 1 adhastAdUrdhvave-divistAronnatA tqtIyA vediH 2 dvAdafAzgulaM madhye nimnaM trivedisahitaMku-NDaM kqtvAdhAya vanastho nityamaupAsanavatsAyaMprAtarAhutIrhutvA mahAvyAhqti-bhiH frAmaNakAgniM juhuyAd 4 patnIko dArairagnibhirvinA vanaM gacchet 5 vAnaprasthAH sapatnIkApatnIkAfceti 6 sapatnIkAfcaturvidhA , audumbaro vai-rixco vAlakhilyaH phenapafceti 7 audumbaro'kqSTaphalAvApyauSadhibhojI mU-laphalAfI vAavaNahizgulafunamadhumatsyamAMsapUtyannadhAnyAmlaparasparfanapara-pAkavarjI devarSipitqmanuSyapUjI vanacaro grAmabahiSkqtaHsAyaMprAtaragnihotraM hu-tvA frAmaNakAgnihomaM vaifvadevahomaM kurvaMstapaH samAcarati 11 frAmaNakA-gnimekamevAdhAya juhotItyeke 12 vairixcaH prA tr?yAM difaM prekSate tAM difaM ga-tvA tatra priyazguyavafyAmAkanIvArAdibhirlabdhaiH svakIyAnatithIMfcapoSayi-tvAgnihotrafrAmaNakavaifvadevahomI nArAyaNaparAyaNastapaHfIlobhavati 14 vAlakhilyo jaTAdharafcIravalkalavasano'rkAgniH kArttikyAM paurNamAsyAM pu-SkalaM bhuktamutsqjyAnyathA feSAnmAsAnupajIvyatapaH kuryAt 17 asya sUryai-

madhyamA tatparigatA paxcAzgulivistArAcaturazgulotsedhA 1 adhastAdUrdhvave-divistAronnatA tqtIyA vediH 2 dvAdafAzgulaM madhye nimnaM trivedisahitaMku-NDaM kqtvAdhAya vanastho nityamaupAsanavatsAyaMprAtarAhutIrhutvA mahAvyAhqti-bhiH frAmaNakAgniM juhuyAd 4 patnIko dArairagnibhirvinA vanaM gacchet 5 vAnaprasthAH sapatnIkApatnIkAfceti 6 sapatnIkAfcaturvidhA , audumbaro vai-rixco vAlakhilyaH phenapafceti 7 audumbaro'kqSTaphalAvApyauSadhibhojI mU-laphalAfI vAavaNahizgulafunamadhumatsyamAMsapUtyannadhAnyAmlaparasparfanapara-pAkavarjI devarSipitqmanuSyapUjI vanacaro grAmabahiSkqtaHsAyaMprAtaragnihotraM hu-tvA frAmaNakAgnihomaM vaifvadevahomaM kurvaMstapaH samAcarati 11 frAmaNakA-gnimekamevAdhAya juhotItyeke 12 vairixcaH prAtr! yAM difaM prekSate tAM difaM ga-tvA tatra priyazguyavafyAmAkanIvArAdibhirlabdhaiH svakIyAnatithIMfcapoSayi-tvAgnihotrafrAmaNakavaifvadevahomI nArAyaNaparAyaNastapaHfIlobhavati 14 vAlakhilyo jaTAdharafcIravalkalavasano'rkAgniH kArttikyAM paurNamAsyAM pu-SkalaM bhuktamutsqjyAnyathA feSAnmAsAnupajIvyatapaH kuryAt 17 asya sUryai-

मध्यमा तत्परिगता पञ्चाङ्गुलिविस्ताराचतुरङ्गुलोत्सेधा १ अधस्तादूर्ध्ववे-दिविस्तारोन्नता तृतीया वेदिः २ द्वादशाङ्गुलं मध्ये निम्नं त्रिवेदिसहितंकु-ण्डं कृत्वाधाय वनस्थो नित्यमौपासनवत्सायंप्रातराहुतीर्हुत्वा महाव्याहृति-भिः श्रामणकाग्निं जुहुयाद् ४ पत्नीको दारैरग्निभिर्विना वनं गच्छेत् ५ वानप्रस्थाः सपत्नीकापत्नीकाश्चेति ६ सपत्नीकाश्चतुर्विधा । औदुम्बरो वै-रिञ्चो वालखिल्यः फेनपश्चेति ७ औदुम्बरोऽकृष्टफलावाप्यौषधिभोजी मू-लफलाशी वाअवणहिङ्गुलशुनमधुमत्स्यमांसपूत्यन्नधान्याम्लपरस्पर्शनपर-पाकवर्जी देवर्षिपितृमनुष्यपूजी वनचरो ग्रामबहिष्कृतःसायंप्रातरग्निहोत्रं हु-त्वा श्रामणकाग्निहोमं वैश्वदेवहोमं कुर्वंस्तपः समाचरति ११ श्रामणका-ग्निमेकमेवाधाय जुहोतीत्येके १२ वैरिञ्चः प्रा त्र्?यां दिशं प्रेक्षते तां दिशं ग-त्वा तत्र प्रियङ्गुयवश्यामाकनीवारादिभिर्लब्धैः स्वकीयानतिथींश्चपोषयि-त्वाग्निहोत्रश्रामणकवैश्वदेवहोमी नारायणपरायणस्तपःशीलोभवति १४ वालखिल्यो जटाधरश्चीरवल्कलवसनोऽर्काग्निः कार्त्तिक्यां पौर्णमास्यां पु-ष्कलं भुक्तमुत्सृज्यान्यथा शेषान्मासानुपजीव्यतपः कुर्यात् १७ अस्य सूर्यै-

मध्यमा तत्परिगता पञ्चाङ्गुलिविस्ताराचतुरङ्गुलोत्सेधा १ अधस्तादूर्ध्ववे-दिविस्तारोन्नता तृतीया वेदिः २ द्वादशाङ्गुलं मध्ये निम्नं त्रिवेदिसहितंकु-ण्डं कृत्वाधाय वनस्थो नित्यमौपासनवत्सायंप्रातराहुतीर्हुत्वा महाव्याहृति-भिः श्रामणकाग्निं जुहुयाद् ४ पत्नीको दारैरग्निभिर्विना वनं गच्छेत् ५ वानप्रस्थाः सपत्नीकापत्नीकाश्चेति ६ सपत्नीकाश्चतुर्विधा । औदुम्बरो वै-रिञ्चो वालखिल्यः फेनपश्चेति ७ औदुम्बरोऽकृष्टफलावाप्यौषधिभोजी मू-लफलाशी वाअवणहिङ्गुलशुनमधुमत्स्यमांसपूत्यन्नधान्याम्लपरस्पर्शनपर-पाकवर्जी देवर्षिपितृमनुष्यपूजी वनचरो ग्रामबहिष्कृतःसायंप्रातरग्निहोत्रं हु-त्वा श्रामणकाग्निहोमं वैश्वदेवहोमं कुर्वंस्तपः समाचरति ११ श्रामणका-ग्निमेकमेवाधाय जुहोतीत्येके १२ वैरिञ्चः प्रात्र्! यां दिशं प्रेक्षते तां दिशं ग-त्वा तत्र प्रियङ्गुयवश्यामाकनीवारादिभिर्लब्धैः स्वकीयानतिथींश्चपोषयि-त्वाग्निहोत्रश्रामणकवैश्वदेवहोमी नारायणपरायणस्तपःशीलोभवति १४ वालखिल्यो जटाधरश्चीरवल्कलवसनोऽर्काग्निः कार्त्तिक्यां पौर्णमास्यां पु-ष्कलं भुक्तमुत्सृज्यान्यथा शेषान्मासानुपजीव्यतपः कुर्यात् १७ अस्य सूर्यै-


27

fƒnp ¬¶<@k ¬Nmÿko inro/k" xI,RpittpT];h;rI c;N{ ;y,v[t' c-rNpOÉqvIx;yIn;r;y,' ?y;yNmo=mev p[;qRyte 2 apˆIk; bhuiv/;" 3 k;l;²xk; ¬¶<@s'vOÿ; aXmkÚ¯; ¬dg[f²lno dNtolU%²lk; ¬HzvOáÿk;" s'dxRnvOáÿk;" kpotvOáÿk;mOgc;árk; hSt;d;Éyn" xe-lflk;idnoŒkœdG/;²xno bwLv;²xn"kÚsum;²xn" p;<@‘pT];²xn" k;l;Ntr.oÉjn Ekk;²lk;’tuãk;²lk;"k<$kx;Éyno vIr;snx;-Éyn" p;i¦m?yx;Éyno /Um;²xn"p;W;,x;ÉynoŒ>yvg;ihn ¬dkÚM.-v;Ésno m*inn’;v;®Kxrs" sUyRp[itmu%; è?vRb;huk; Ekp;diSqt;-’eit iviv/;c;r; .vNtIit ivD;yte 11 aq É.=uk; mo=;ÉqRn" kÚ-$Ick; bôdk; h's;" prmh's;’eit ctuivR/; .v²Nt 12 t] kÚ$Ic-k; g*tm.;rÃ;jy;DvLKyh;rItp[.OtIn;m;Åmeãv·* g[;s;'’rNto yog-

phenapa uddaNDaka unmattako nirodhakaH fIrNapatitapattrAhArI cAndra ?AyaNavrataM ca-ranpqthivIfAyInArAyaNaM dhyAyanmokSameva prArthayate 2 apatnIkA bahuvidhAH 3 kAlAfikA uddaNDasaMvqttA afmakuTTA udagraphalino dantolUkhalikA uxchavqttikAH saMdarfanavqttikAH kapotavqttikAmqgacArikA hastAdAyinaH fe-laphalakAdino'rkadagdhAfino bailvAfinaHkusumAfinaH pANDupattrAfinaH kAlAntarabhojina ekakAlikAfcatuSkAlikAHkaNTakafAyino vIrAsanafA-yinaH paxcAgnimadhyafAyino dhUmAfinaHpASANafAyino'bhyavagAhina udakumbha-vAsino mauninafcAvAkfirasaH sUryapratimukhA UrdhvabAhukA ekapAdasthitA-fceti vividhAcArA bhavantIti vijxAyate 11 atha bhikSukA mokSArthinaH ku-TIcakA bahUdakA haMsAH paramahaMsAfceti caturvidhA bhavanti 12 tatra kuTIca-kA gautamabhAradvAjayAjxavalkyahArItaprabhqtInAmAframeSvaSTau grAsAMfcaranto yoga-

phenapa uddaNDaka unmattako nirodhakaH fIrNapatitapattrAhArI cAndrA yaNavrataM ca-ranpqthivIfAyInArAyaNaM dhyAyanmokSameva prArthayate 2 apatnIkA bahuvidhAH 3 kAlAfikA uddaNDasaMvqttA afmakuTTA udagraphalino dantolUkhalikA uxchavqttikAH saMdarfanavqttikAH kapotavqttikAmqgacArikA hastAdAyinaH fe-laphalakAdino'rkadagdhAfino bailvAfinaHkusumAfinaH pANDupattrAfinaH kAlAntarabhojina ekakAlikAfcatuSkAlikAHkaNTakafAyino vIrAsanafA-yinaH paxcAgnimadhyafAyino dhUmAfinaHpASANafAyino'bhyavagAhina udakumbha-vAsino mauninafcAvAkfirasaH sUryapratimukhA UrdhvabAhukA ekapAdasthitA-fceti vividhAcArA bhavantIti vijxAyate 11 atha bhikSukA mokSArthinaH ku-TIcakA bahUdakA haMsAH paramahaMsAfceti caturvidhA bhavanti 12 tatra kuTIca-kA gautamabhAradvAjayAjxavalkyahArItaprabhqtInAmAframeSvaSTau grAsAMfcaranto yoga-

फेनप उद्दण्डक उन्मत्तको निरोधकः शीर्णपतितपत्त्राहारी चान्द्र ?ायणव्रतं च-रन्पृथिवीशायीनारायणं ध्यायन्मोक्षमेव प्रार्थयते २ अपत्नीका बहुविधाः ३ कालाशिका उद्दण्डसंवृत्ता अश्मकुट्टा उदग्रफलिनो दन्तोलूखलिका उञ्छवृत्तिकाः संदर्शनवृत्तिकाः कपोतवृत्तिकामृगचारिका हस्तादायिनः शे-लफलकादिनोऽर्कदग्धाशिनो बैल्वाशिनःकुसुमाशिनः पाण्डुपत्त्राशिनः कालान्तरभोजिन एककालिकाश्चतुष्कालिकाःकण्टकशायिनो वीरासनशा-यिनः पञ्चाग्निमध्यशायिनो धूमाशिनःपाषाणशायिनोऽभ्यवगाहिन उदकुम्भ-वासिनो मौनिनश्चावाक्शिरसः सूर्यप्रतिमुखा ऊर्ध्वबाहुका एकपादस्थिता-श्चेति विविधाचारा भवन्तीति विज्ञायते ११ अथ भिक्षुका मोक्षार्थिनः कु-टीचका बहूदका हंसाः परमहंसाश्चेति चतुर्विधा भवन्ति १२ तत्र कुटीच-का गौतमभारद्वाजयाज्ञवल्क्यहारीतप्रभृतीनामाश्रमेष्वष्टौ ग्रासांश्चरन्तो योग-

फेनप उद्दण्डक उन्मत्तको निरोधकः शीर्णपतितपत्त्राहारी चान्द्रा यणव्रतं च-रन्पृथिवीशायीनारायणं ध्यायन्मोक्षमेव प्रार्थयते २ अपत्नीका बहुविधाः ३ कालाशिका उद्दण्डसंवृत्ता अश्मकुट्टा उदग्रफलिनो दन्तोलूखलिका उञ्छवृत्तिकाः संदर्शनवृत्तिकाः कपोतवृत्तिकामृगचारिका हस्तादायिनः शे-लफलकादिनोऽर्कदग्धाशिनो बैल्वाशिनःकुसुमाशिनः पाण्डुपत्त्राशिनः कालान्तरभोजिन एककालिकाश्चतुष्कालिकाःकण्टकशायिनो वीरासनशा-यिनः पञ्चाग्निमध्यशायिनो धूमाशिनःपाषाणशायिनोऽभ्यवगाहिन उदकुम्भ-वासिनो मौनिनश्चावाक्शिरसः सूर्यप्रतिमुखा ऊर्ध्वबाहुका एकपादस्थिता-श्चेति विविधाचारा भवन्तीति विज्ञायते ११ अथ भिक्षुका मोक्षार्थिनः कु-टीचका बहूदका हंसाः परमहंसाश्चेति चतुर्विधा भवन्ति १२ तत्र कुटीच-का गौतमभारद्वाजयाज्ञवल्क्यहारीतप्रभृतीनामाश्रमेष्वष्टौ ग्रासांश्चरन्तो योग-


32

bôdk;s(i]d<@km<@luk;W;y/;tuvS]g[h,veW/;ár,o b[÷iWRgOheWu c;NyeWu s;/uvOÿeWu m;'slv,pyuRiWt;¥' vjRyNt" s¢;g;reWu.w=' kŽTv; mo=mev p[;qRyNte 1 h's; n;m g[;me cwkr;]' ngrepr;]' vsNtStdupár n vsNto gomU]gomy;h;ár,o v; m;soPv;Ésno v;inTyc;N{ ;y,v[itno inTymuTq;nmev p[;qRyNte 3 prmh's; n;m vO=wkmUle xUNy;g;reXmx;ne a; v;Ésn" s;Mbr; idgMbr; v; 4 n teW;' /m;R/m*R sTy;-nOtexuõäxuõä;id Ãwt' 5 svRsm;" sv;RTmn" smlo·k;n;" svR-v,ReWu .w=;cr,' kÚvR²Nt 6 b[;÷,;n;' c;tur;ÅMy' =i]y;,;']y;ÅMy' vwXy;n;' Ãä;ÅMy' iviht' 7 tTfl' ih sk;m' inãk;m' ceit iÃiv/'-.vit 8 sk;m' n;meh s's;reŒÉ.vO²õ' D;Tv; pu]l;.;´É.k;Í,m-NyTSvg;Ridflk;Í,' v; 10 inãk;m' n;m ik²dnÉ.k;Íä yq;-iviht;nuÏ;nÉmit 11 t] inãk;mm(iÃiv/' .vit p[vOáÿinRvOáÿ’eit 12 p[vOáÿn;Rm s's;rmn;dOTysÄäD;n' sm;ÉÅTy p[;,;y;m;snp[Ty;-

bahUdakAstridaNDakamaNDalukASAyadhAtuvastragrahaNaveSadhAriNo brahmarSigqheSu cAnyeSu sAdhuvqtteSu mAMsalavaNaparyuSitAnnaM varjayantaH saptAgAreSubhaikSaM kqtvA mokSameva prArthayante 1 haMsA nAma grAme caikarAtraM nagarepaxcarAtraM vasantastadupari na vasanto gomUtragomayAhAriNo vA mAsopvAsino vAnityacAndra ?AyaNavratino nityamutthAnameva prArthayante 3 paramahaMsA nAma vqkSaikamUle fUnyAgArefmafAne A vAsinaH sAmbarA digambarA vA 4 na teSAM dharmAdharmau satyA-nqtefuddhyafuddhyAdi dvaitaM 5 sarvasamAH sarvAtmanaH samaloSTakAxcanAH sarva-varNeSu bhaikSAcaraNaM kurvanti 6 brAhmaNAnAM cAturAframyaM kSatriyANAMtrayAframyaM vaifyAnAM dvyAframyaM vihitaM 7 tatphalaM hi sakAmaM niSkAmaM ceti dvividhaM-bhavati 8 sakAmaM nAmeha saMsAre'bhivqddhiM jxAtvA putralAbhAdyabhikAzkSaNama-nyatsvargAdiphalakAzkSaNaM vA 10 niSkAmaM nAma kixcidanabhikAzkSya yathA-vihitAnuSThAnamiti 11 tatra niSkAmamdvividhaM bhavati pravqttirnivqttifceti 12 pravqttirnAma saMsAramanAdqtyasazkhyajxAnaM samAfritya prANAyAmAsanapratyA-

bahUdakAstridaNDakamaNDalukASAyadhAtuvastragrahaNaveSadhAriNo brahmarSigqheSu cAnyeSu sAdhuvqtteSu mAMsalavaNaparyuSitAnnaM varjayantaH saptAgAreSubhaikSaM kqtvA mokSameva prArthayante 1 haMsA nAma grAme caikarAtraM nagarepaxcarAtraM vasantastadupari na vasanto gomUtragomayAhAriNo vA mAsopvAsino vAnityacAndrA yaNavratino nityamutthAnameva prArthayante 3 paramahaMsA nAma vqkSaikamUle fUnyAgArefmafAne A vAsinaH sAmbarA digambarA vA 4 na teSAM dharmAdharmau satyA-nqtefuddhyafuddhyAdi dvaitaM 5 sarvasamAH sarvAtmanaH samaloSTakAxcanAH sarva-varNeSu bhaikSAcaraNaM kurvanti 6 brAhmaNAnAM cAturAframyaM kSatriyANAMtrayAframyaM vaifyAnAM dvyAframyaM vihitaM 7 tatphalaM hi sakAmaM niSkAmaM ceti dvividhaM-bhavati 8 sakAmaM nAmeha saMsAre'bhivqddhiM jxAtvA putralAbhAdyabhikAzkSaNama-nyatsvargAdiphalakAzkSaNaM vA 10 niSkAmaM nAma kixcidanabhikAzkSya yathA-vihitAnuSThAnamiti 11 tatra niSkAmamdvividhaM bhavati pravqttirnivqttifceti 12 pravqttirnAma saMsAramanAdqtyasazkhyajxAnaM samAfritya prANAyAmAsanapratyA-

बहूदकास्त्रिदण्डकमण्डलुकाषायधातुवस्त्रग्रहणवेषधारिणो ब्रह्मर्षिगृहेषु चान्येषु साधुवृत्तेषु मांसलवणपर्युषितान्नं वर्जयन्तः सप्तागारेषुभैक्षं कृत्वा मोक्षमेव प्रार्थयन्ते १ हंसा नाम ग्रामे चैकरात्रं नगरेपञ्चरात्रं वसन्तस्तदुपरि न वसन्तो गोमूत्रगोमयाहारिणो वा मासोप्वासिनो वानित्यचान्द्र ?ायणव्रतिनो नित्यमुत्थानमेव प्रार्थयन्ते ३ परमहंसा नाम वृक्षैकमूले शून्यागारेश्मशाने आ वासिनः साम्बरा दिगम्बरा वा ४ न तेषां धर्माधर्मौ सत्या-नृतेशुद्ध्यशुद्ध्यादि द्वैतं ५ सर्वसमाः सर्वात्मनः समलोष्टकाञ्चनाः सर्व-वर्णेषु भैक्षाचरणं कुर्वन्ति ६ ब्राह्मणानां चातुराश्रम्यं क्षत्रियाणांत्रयाश्रम्यं वैश्यानां द्व्याश्रम्यं विहितं ७ तत्फलं हि सकामं निष्कामं चेति द्विविधं-भवति ८ सकामं नामेह संसारेऽभिवृद्धिं ज्ञात्वा पुत्रलाभाद्यभिकाङ्क्षणम-न्यत्स्वर्गादिफलकाङ्क्षणं वा १० निष्कामं नाम किञ्चिदनभिकाङ्क्ष्य यथा-विहितानुष्ठानमिति ११ तत्र निष्कामम्द्विविधं भवति प्रवृत्तिर्निवृत्तिश्चेति १२ प्रवृत्तिर्नाम संसारमनादृत्यसङ्ख्यज्ञानं समाश्रित्य प्राणायामासनप्रत्या-

बहूदकास्त्रिदण्डकमण्डलुकाषायधातुवस्त्रग्रहणवेषधारिणो ब्रह्मर्षिगृहेषु चान्येषु साधुवृत्तेषु मांसलवणपर्युषितान्नं वर्जयन्तः सप्तागारेषुभैक्षं कृत्वा मोक्षमेव प्रार्थयन्ते १ हंसा नाम ग्रामे चैकरात्रं नगरेपञ्चरात्रं वसन्तस्तदुपरि न वसन्तो गोमूत्रगोमयाहारिणो वा मासोप्वासिनो वानित्यचान्द्रा यणव्रतिनो नित्यमुत्थानमेव प्रार्थयन्ते ३ परमहंसा नाम वृक्षैकमूले शून्यागारेश्मशाने आ वासिनः साम्बरा दिगम्बरा वा ४ न तेषां धर्माधर्मौ सत्या-नृतेशुद्ध्यशुद्ध्यादि द्वैतं ५ सर्वसमाः सर्वात्मनः समलोष्टकाञ्चनाः सर्व-वर्णेषु भैक्षाचरणं कुर्वन्ति ६ ब्राह्मणानां चातुराश्रम्यं क्षत्रियाणांत्रयाश्रम्यं वैश्यानां द्व्याश्रम्यं विहितं ७ तत्फलं हि सकामं निष्कामं चेति द्विविधं-भवति ८ सकामं नामेह संसारेऽभिवृद्धिं ज्ञात्वा पुत्रलाभाद्यभिकाङ्क्षणम-न्यत्स्वर्गादिफलकाङ्क्षणं वा १० निष्कामं नाम किञ्चिदनभिकाङ्क्ष्य यथा-विहितानुष्ठानमिति ११ तत्र निष्कामम्द्विविधं भवति प्रवृत्तिर्निवृत्तिश्चेति १२ प्रवृत्तिर्नाम संसारमनादृत्यसङ्ख्यज्ञानं समाश्रित्य प्राणायामासनप्रत्या-


57

a;cMy SvâSt deveTyɦ' p[d²=,'p[,;m' c kŽTv;sIt 1 x' no vedIárit SvmUÉÝR p[o+y jy;n>y;t;n;n[;·^.Oto Vy;útI’ huTv;JyxeW' p[;,;y;men p[;XnIy;d( 2 yoge yog ”it iÃr;cMy xtÉm¥u xrdeitp[,;mm;gN]; smgNmhIit p[d²=,' c;idTySy kÚvIRt 4 r;·^.OdsITyU?v;Rg[' kËc| gO-ðIy;t( 5 ao' .UStTsivturo' .uvo .goR devSyo'suvÉ/Ryo yo n ”it pCzo VySt;mo' .U.uRvStTsivturo' suvÉ/Ryo yo n ”Ty/Rc;Rmo' .U.uRv" suvSt-Tsivtuárit smSt;' cs;iv]I' jPTv; vn;Åm' p[ivXy b[÷cyRv[t' s'-kLpyet( 10 tTpˆI c tq; b[÷c;ár,I Sy;t( 11 Svymev;ɦ' p[d-²=,IkŽTy;Jyen p[;j;pTy' /;t;dIâNmNd;hutI iv¾Cz¥mwN{ ' vwdev' vw-X,v' b;ç' ivã,onuRk;dINp[;j;pTysUÿ_' tÃ[tbN/' c pun" p[/;n;NhuTv;-p[;j;pTyv[t' bÝ;it 14 iSqTv; devSy Tv; yo me d<@ ”it Ã;>y;' ps¢nv;Nytmw" pvRÉ.yuRÿ_' kƒx;Nt;yt'v;Pyv£ù vwã,v' iÃd<@m;d-d;it 15 yen dev; ”it km<@lumOí[ih

Acamya svasti devetyagniM pradakSiNaMpraNAmaM ca kqtvAsIta 1 faM no vedIriti svamUrdhni prokSya jayAnabhyAtAnAnrASTrabhqto vyAhqtIfca hutvAjyafeSaM prANAyAmena prAfnIyAd 2 yoge yoga iti dvirAcamya fataminnu faradetipraNAmamAgantrA samaganmahIti pradakSiNaM cAdityasya kurvIta 4 rASTrabhqdasItyUrdhvAgraM kUrcaM gq-hNIyAt 5 oM bhUstatsavituroM bhuvo bhargo devasyoMsuvardhiyo yo na iti paccho vyastAmoM bhUrbhuvastatsavituroM suvardhiyo yo na ityardharcAmoM bhUrbhuvaH suvasta-tsavituriti samastAM casAvitrIM japtvA vanAframaM pravifya brahmacaryavrataM saM-kalpayet 10 tatpatnI ca tathA brahmacAriNI syAt 11 svayamevAgniM prada-kSiNIkqtyAjyena prAjApatyaM dhAtAdInmindAhutI vicchinnamaindraM vaifvadevaM vai-fNavaM bAhyaM viSNornukAdInprAjApatyasUktaM tadvratabandhaM ca punaH pradhAnAnhutvA-prAjApatyavrataM badhnAti 14 sthitvA devasya tvA yo me daNDa iti dvAbhyAM paxcasaptanavAnyatamaiH parvabhiryuktaM kefAntAyataMvApyavakraM vaiSNavaM dvidaNDamAda-dAti 15 yena devA iti kamaNDalumqdgrahiNyau pUrvavadupAnaTchatre ca gqhNAti 17 agnIngArhapatyAdIxcojjvAlyAgnihotraMhutvAhavanIye prAjApatyaM viSNusUktaM ca sarvatrAgnaye svAhA somAya viSNavesvAheti hutvAgnInaraNyAmAropayati

Acamya svasti devetyagniM pradakSiNaMpraNAmaM ca kqtvAsIta 1 faM no vedIriti svamUrdhni prokSya jayAnabhyAtAnAnrASTrabhqto vyAhqtIfca hutvAjyafeSaM prANAyAmena prAfnIyAd 2 yoge yoga iti dvirAcamya fataminnu faradetipraNAmamAgantrA samaganmahIti pradakSiNaM cAdityasya kurvIta 4 rASTrabhqdasItyUrdhvAgraM kUrcaM gq-hNIyAt 5 O bhUstatsaviturO bhuvo bhargo devasyOsuvardhiyo yo na iti paccho vyastAmO bhUrbhuvastatsaviturO suvardhiyo yo na ityardharcAmO bhUrbhuvaH suvasta-tsavituriti samastAM casAvitrIM japtvA vanAframaM pravifya brahmacaryavrataM saM-kalpayet 10 tatpatnI ca tathA brahmacAriNI syAt 11 svayamevAgniM prada-kSiNIkqtyAjyena prAjApatyaM dhAtAdInmindAhutI vicchinnamaindraM vaifvadevaM vai-fNavaM bAhyaM viSNornukAdInprAjApatyasUktaM tadvratabandhaM ca punaH pradhAnAnhutvA-prAjApatyavrataM badhnAti 14 sthitvA devasya tvA yo me daNDa iti dvAbhyAM paxcasaptanavAnyatamaiH parvabhiryuktaM kefAntAyataMvApyavakraM vaiSNavaM dvidaNDamAda-dAti 15 yena devA iti kamaNDalumqdgrahiNyau pUrvavadupAnaTchatre ca gqhNAti 17 agnIngArhapatyAdIxcojjvAlyAgnihotraMhutvAhavanIye prAjApatyaM viSNusUktaM ca sarvatrAgnaye svAhA somAya viSNavesvAheti hutvAgnInaraNyAmAropayati

आचम्य स्वस्ति देवेत्यग्निं प्रदक्षिणंप्रणामं च कृत्वासीत १ शं नो वेदीरिति स्वमूर्ध्नि प्रोक्ष्य जयानभ्यातानान्राष्ट्रभृतो व्याहृतीश्च हुत्वाज्यशेषं प्राणायामेन प्राश्नीयाद् २ योगे योग इति द्विराचम्य शतमिन्नु शरदेतिप्रणाममागन्त्रा समगन्महीति प्रदक्षिणं चादित्यस्य कुर्वीत ४ राष्ट्रभृदसीत्यूर्ध्वाग्रं कूर्चं गृ-ह्णीयात् ५ ओं भूस्तत्सवितुरों भुवो भर्गो देवस्योंसुवर्धियो यो न इति पच्छो व्यस्तामों भूर्भुवस्तत्सवितुरों सुवर्धियो यो न इत्यर्धर्चामों भूर्भुवः सुवस्त-त्सवितुरिति समस्तां चसावित्रीं जप्त्वा वनाश्रमं प्रविश्य ब्रह्मचर्यव्रतं सं-कल्पयेत् १० तत्पत्नी च तथा ब्रह्मचारिणी स्यात् ११ स्वयमेवाग्निं प्रद-क्षिणीकृत्याज्येन प्राजापत्यं धातादीन्मिन्दाहुती विच्छिन्नमैन्द्रं वैश्वदेवं वै-श्णवं बाह्यं विष्णोर्नुकादीन्प्राजापत्यसूक्तं तद्व्रतबन्धं च पुनः प्रधानान्हुत्वा-प्राजापत्यव्रतं बध्नाति १४ स्थित्वा देवस्य त्वा यो मे दण्ड इति द्वाभ्यां पञ्चसप्तनवान्यतमैः पर्वभिर्युक्तं केशान्तायतंवाप्यवक्रं वैष्णवं द्विदण्डमाद-दाति १५ येन देवा इति कमण्डलुमृद्ग्रहिण्यौ पूर्ववदुपानट्छत्रे च गृह्णाति १७ अग्नीन्गार्हपत्यादीञ्चोज्ज्वाल्याग्निहोत्रंहुत्वाहवनीये प्राजापत्यं विष्णुसूक्तं च सर्वत्राग्नये स्वाहा सोमाय विष्णवेस्वाहेति हुत्वाग्नीनरण्यामारोपयति

आचम्य स्वस्ति देवेत्यग्निं प्रदक्षिणंप्रणामं च कृत्वासीत १ शं नो वेदीरिति स्वमूर्ध्नि प्रोक्ष्य जयानभ्यातानान्राष्ट्रभृतो व्याहृतीश्च हुत्वाज्यशेषं प्राणायामेन प्राश्नीयाद् २ योगे योग इति द्विराचम्य शतमिन्नु शरदेतिप्रणाममागन्त्रा समगन्महीति प्रदक्षिणं चादित्यस्य कुर्वीत ४ राष्ट्रभृदसीत्यूर्ध्वाग्रं कूर्चं गृ-ह्णीयात् ५ ॐ भूस्तत्सवितुरॐ भुवो भर्गो देवस्यॐसुवर्धियो यो न इति पच्छो व्यस्तामॐ भूर्भुवस्तत्सवितुरॐ सुवर्धियो यो न इत्यर्धर्चामॐ भूर्भुवः सुवस्त-त्सवितुरिति समस्तां चसावित्रीं जप्त्वा वनाश्रमं प्रविश्य ब्रह्मचर्यव्रतं सं-कल्पयेत् १० तत्पत्नी च तथा ब्रह्मचारिणी स्यात् ११ स्वयमेवाग्निं प्रद-क्षिणीकृत्याज्येन प्राजापत्यं धातादीन्मिन्दाहुती विच्छिन्नमैन्द्रं वैश्वदेवं वै-श्णवं बाह्यं विष्णोर्नुकादीन्प्राजापत्यसूक्तं तद्व्रतबन्धं च पुनः प्रधानान्हुत्वा-प्राजापत्यव्रतं बध्नाति १४ स्थित्वा देवस्य त्वा यो मे दण्ड इति द्वाभ्यां पञ्चसप्तनवान्यतमैः पर्वभिर्युक्तं केशान्तायतंवाप्यवक्रं वैष्णवं द्विदण्डमाद-दाति १५ येन देवा इति कमण्डलुमृद्ग्रहिण्यौ पूर्ववदुपानट्छत्रे च गृह्णाति १७ अग्नीन्गार्हपत्यादीञ्चोज्ज्वाल्याग्निहोत्रंहुत्वाहवनीये प्राजापत्यं विष्णुसूक्तं च सर्वत्राग्नये स्वाहा सोमाय विष्णवेस्वाहेति हुत्वाग्नीनरण्यामारोपयति


62

vneŒ{ * ivivÿ_ƒ ndItIre vn;Åm' p[KlOPy yqoÿ_mɦkÚ<@;in kÚy;Rt( 1 pˆä; sh;¦In;d;yp;];´s'.;ryuÿ_o vn;Åm' sm;Åyit 2 a¦ä;-ytne p[o+y %inTv; le%;" W@± ¬®Ll:ysuv,Rxkl' v[IhI'’ in/;y Å;m,k;ɦ' ind?y;t( 3 vNy;nev p;ÉqRv;Nv;nSpTy;NkÚlIro«;t;Hz-,;Npur;,;NkÚxd.;RnU,;RStuk;' Pl=;g[' sugiN/tejn' guGgulu' ihr

vane'dra ?au vivikte nadItIre vanAframaM prakl\qpya yathoktamagnikuNDAni kuryAt 1 patnyA sahAgnInAdAyapAtrAdyasaMbhArayukto vanAframaM samAfrayati 2 agnyA-yatane prokSya khanitvA lekhAH SaD ullikhyasuvarNafakalaM vrIhIMfca nidhAya frAmaNakAgniM nidadhyAt 3 vanyAneva pArthivAnvAnaspatyAnkulIrodghAtAxcha-NAnpurANAnkufadarbhAnUrNAstukAM plakSAgraM sugandhitejanaM gugguluM hiraNyafaka-lAnsUryakAntaM ca saMbharati 6 vAnaprasthAnqtvijo vqtvAgniM mathitvAgArhapa-tyAdIMstretAgnInpaxcAgnInvAgnyAdheyakrameNAdhAyAhutI dve dvehutvA nityaM dvikAlaM vanyaireva juhoti 8 vanAframI muniH snAnafaucasvAdhyAyatapodAnejyopavA-sopasthanigrahavratamaunAnIti niyamAndafaitAnsatyAnqfaMsyArjavakSamAdamaprIti-prasAdamArdavAhiMsAmAdhuryANIti yamAndafAmUMfca samAcarati 12 bhaktyA vi-SNuMdhyAyannagnihotrafrAmaNakAgnihomau dvikAlaM notsqjangrAmyAfanaM tyaktvA va-nyauSadhIH phalaM mUlaMfAkaM vA nityAfanaM saMkalpya tirodhA bhUriti , Ahq-tyAparAhNe svayaM patnIvA haviSyamAsrAvitaM pacati 15 vaifvadevAnte'thitIna-

vane'drau vivikte nadItIre vanAframaM prak\pya yathoktamagnikuNDAni kuryAt 1 patnyA sahAgnInAdAyapAtrAdyasaMbhArayukto vanAframaM samAfrayati 2 agnyA-yatane prokSya khanitvA lekhAH SaD ullikhyasuvarNafakalaM vrIhIMfca nidhAya frAmaNakAgniM nidadhyAt 3 vanyAneva pArthivAnvAnaspatyAnkulIrodghAtAxcha-NAnpurANAnkufadarbhAnUrNAstukAM plakSAgraM sugandhitejanaM gugguluM hiraNyafaka-lAnsUryakAntaM ca saMbharati 6 vAnaprasthAnqtvijo vqtvAgniM mathitvAgArhapa-tyAdIMstretAgnInpaxcAgnInvAgnyAdheyakrameNAdhAyAhutI dve dvehutvA nityaM dvikAlaM vanyaireva juhoti 8 vanAframI muniH snAnafaucasvAdhyAyatapodAnejyopavA-sopasthanigrahavratamaunAnIti niyamAndafaitAnsatyAnqfaMsyArjavakSamAdamaprIti-prasAdamArdavAhiMsAmAdhuryANIti yamAndafAmUMfca samAcarati 12 bhaktyA vi-SNuMdhyAyannagnihotrafrAmaNakAgnihomau dvikAlaM notsqjangrAmyAfanaM tyaktvA va-nyauSadhIH phalaM mUlaMfAkaM vA nityAfanaM saMkalpya tirodhA bhUriti , Ahq-tyAparAhNe svayaM patnIvA haviSyamAsrAvitaM pacati 15 vaifvadevAnte'thitIna-

वनेऽद्र ?ौ विविक्ते नदीतीरे वनाश्रमं प्रक्लृप्य यथोक्तमग्निकुण्डानि कुर्यात् १ पत्न्या सहाग्नीनादायपात्राद्यसंभारयुक्तो वनाश्रमं समाश्रयति २ अग्न्या-यतने प्रोक्ष्य खनित्वा लेखाः षड् उल्लिख्यसुवर्णशकलं व्रीहींश्च निधाय श्रामणकाग्निं निदध्यात् ३ वन्यानेव पार्थिवान्वानस्पत्यान्कुलीरोद्घाताञ्छ-णान्पुराणान्कुशदर्भानूर्णास्तुकां प्लक्षाग्रं सुगन्धितेजनं गुग्गुलुं हिरण्यशक-लान्सूर्यकान्तं च संभरति ६ वानप्रस्थानृत्विजो वृत्वाग्निं मथित्वागार्हप-त्यादींस्त्रेताग्नीन्पञ्चाग्नीन्वाग्न्याधेयक्रमेणाधायाहुती द्वे द्वेहुत्वा नित्यं द्विकालं वन्यैरेव जुहोति ८ वनाश्रमी मुनिः स्नानशौचस्वाध्यायतपोदानेज्योपवा-सोपस्थनिग्रहव्रतमौनानीति नियमान्दशैतान्सत्यानृशंस्यार्जवक्षमादमप्रीति-प्रसादमार्दवाहिंसामाधुर्याणीति यमान्दशामूंश्च समाचरति १२ भक्त्या वि-ष्णुंध्यायन्नग्निहोत्रश्रामणकाग्निहोमौ द्विकालं नोत्सृजन्ग्राम्याशनं त्यक्त्वा व-न्यौषधीः फलं मूलंशाकं वा नित्याशनं संकल्प्य तिरोधा भूरिति । आहृ-त्यापराह्णे स्वयं पत्नीवा हविष्यमास्रावितं पचति १५ वैश्वदेवान्तेऽथितीन-

वनेऽद्रौ विविक्ते नदीतीरे वनाश्रमं प्रकॢप्य यथोक्तमग्निकुण्डानि कुर्यात् १ पत्न्या सहाग्नीनादायपात्राद्यसंभारयुक्तो वनाश्रमं समाश्रयति २ अग्न्या-यतने प्रोक्ष्य खनित्वा लेखाः षड् उल्लिख्यसुवर्णशकलं व्रीहींश्च निधाय श्रामणकाग्निं निदध्यात् ३ वन्यानेव पार्थिवान्वानस्पत्यान्कुलीरोद्घाताञ्छ-णान्पुराणान्कुशदर्भानूर्णास्तुकां प्लक्षाग्रं सुगन्धितेजनं गुग्गुलुं हिरण्यशक-लान्सूर्यकान्तं च संभरति ६ वानप्रस्थानृत्विजो वृत्वाग्निं मथित्वागार्हप-त्यादींस्त्रेताग्नीन्पञ्चाग्नीन्वाग्न्याधेयक्रमेणाधायाहुती द्वे द्वेहुत्वा नित्यं द्विकालं वन्यैरेव जुहोति ८ वनाश्रमी मुनिः स्नानशौचस्वाध्यायतपोदानेज्योपवा-सोपस्थनिग्रहव्रतमौनानीति नियमान्दशैतान्सत्यानृशंस्यार्जवक्षमादमप्रीति-प्रसादमार्दवाहिंसामाधुर्याणीति यमान्दशामूंश्च समाचरति १२ भक्त्या वि-ष्णुंध्यायन्नग्निहोत्रश्रामणकाग्निहोमौ द्विकालं नोत्सृजन्ग्राम्याशनं त्यक्त्वा व-न्यौषधीः फलं मूलंशाकं वा नित्याशनं संकल्प्य तिरोधा भूरिति । आहृ-त्यापराह्णे स्वयं पत्नीवा हविष्यमास्रावितं पचति १५ वैश्वदेवान्तेऽथितीन-


72

mu<É@to ivÉ/n; ˜;Tv; g[;m;Š;ç¼p[;j;pTy' cárTv; pUv;Rð¼ i]d<@Ö ²x-Ky' k;W;y' km<@lumPpiv]' mOí[h,I' É.=;p;]' c s'.OTy i]vOt' p[;-Xyopv;s'kŽTv; idneŒpre p[;t" ˜;Tv;ɦho]' vwdev' c huTv; vw;nr' Ã;dxkp;l' invRpet( 3 g;hRpTy;¦;v;Jy' s'SkŽTy;hvnIyepU,;RhutI pu-¨WsUÿ_' c huTv;¦ye som;y /[uv;y /[uvkr,;y prm;Tmne n;r;y,;y Sv;heit juhoit 6 §uÉc §uve, ctugORhIt' gOhITv; sv;Rɦãvo' Sv;heit juhuy;d( 7 aɦho]hv,Im;hvnIye mOt(²xl;mye>yoŒNy;in p;];,I g;hRpTye p[²=pit 8 gOhSqoŒn;iht;ɦr*p;sne vnSq’Å;m,k;¦* hom' huTv; p;];É, p[²=pet( 9 pCzoŒ/RcRxo VySt;' smSt;' cs;iv]I' jPTv; É.=;Åm' p[ivx;mIit t' p[ivxit 11 aNtveR´;' iSqTv; g;hRpTy;dINy; tea¦e yÉDyeit p[Tyekù i]r;`[;y .vt' n" smns;ivTy;TmNy;ropyet( 13 .U.uRv" suv" s'NySt' myeit i]¨p;'xU°w’ p[wWmuKTv; d²=,hSten skŽÆl' pITv;cMy tqwvoKTv; i]jRl;ï²l' ivsOjen( 15 me%l;' cTv;yuR-pvIt;Nyekù vopvIt'kŽã,;ÉjnmuÿrIy' c pUvRv¶d;it 17 devSy Tv; yo me d<@" s%; me gop;yeiti]É.iS]d<@Ö ydSy p;re rjs ”it ²xKy' yen dev;" piv]eneTyPpiv]' yendev; JyoitWeit km<@lumOí[h

muNDito vidhinA snAtvA grAmAdbAhyeprAjApatyaM caritvA pUrvAhNe tridaNDaM fi-kyaM kASAyaM kamaNDalumappavitraM mqdgrahaNIM bhikSApAtraM ca saMbhqtya trivqtaM prA-fyopavAsaMkqtvA dine'pare prAtaH snAtvAgnihotraM vaifvadevaM ca hutvA vaifvAnaraM dvAdafakapAlaM nirvapet 3 gArhapatyAgnAvAjyaM saMskqtyAhavanIyepUrNAhutI pu-ruSasUktaM ca hutvAgnaye somAya dhruvAya dhruvakaraNAya paramAtmane nArAyaNAya svAheti juhoti 6 sruci sruveNa caturgqhItaM gqhItvA sarvAgniSvoM svAheti juhuyAd 7 agnihotrahavaNImAhavanIye mqtfilAmayebhyo'nyAni pAtrANI gArhapatye prakSipati 8 gqhastho'nAhitAgniraupAsane vanasthafcafrAmaNakAgnau homaM hutvA pAtrANi prakSipet 9 paccho'rdharcafo vyastAM samastAM casAvitrIM japtvA bhikSAframaM pravifAmIti taM pravifati 11 antarvedyAM sthitvA gArhapatyAdInyA te\agne yajxiyeti pratyekaM trirAghrAya bhavataM naH samanasAvityAtmanyAropayet 13 bhUrbhuvaH suvaH saMnyastaM mayeti trirupAMfUccaifca praiSamuktvA dakSiNahastena sakqjjalaM pItvAcamya tathaivoktvA trirjalAxjaliM visqjen 15 mekhalAM catvAryu-pavItAnyekaM vopavItaMkqSNAjinamuttarIyaM ca pUrvavaddadAti 17 devasya tvA yo me daNDaH sakhA me gopAyetitribhistridaNDaM yadasya pAre rajasa iti fikyaM yena devAH pavitrenetyappavitraM yenadevA jyotiSeti kamaNDalumqdgrahaNyAvAdadIta 20

muN!Dito vidhinA snAtvA grAmAdbAhyeprAjApatyaM caritvA pUrvAhNe tridaNDaM fi-kyaM kASAyaM kamaNDalumappavitraM mqdgrahaNIM bhikSApAtraM ca saMbhqtya trivqtaM prA-fyopavAsaMkqtvA dine'pare prAtaH snAtvAgnihotraM vaifvadevaM ca hutvA vaifvAnaraM dvAdafakapAlaM nirvapet 3 gArhapatyAgnAvAjyaM saMskqtyAhavanIyepUrNAhutI pu-ruSasUktaM ca hutvAgnaye somAya dhruvAya dhruvakaraNAya paramAtmane nArAyaNAya svAheti juhoti 6 sruci sruveNa caturgqhItaM gqhItvA sarvAgniSvO svAheti juhuyAd 7 agnihotrahavaNImAhavanIye mqtfilAmayebhyo'nyAni pAtrANI gArhapatye prakSipati 8 gqhastho'nAhitAgniraupAsane vanasthafcafrAmaNakAgnau homaM hutvA pAtrANi prakSipet 9 paccho'rdharcafo vyastAM samastAM casAvitrIM japtvA bhikSAframaM pravifAmIti taM pravifati 11 antarvedyAM sthitvA gArhapatyAdInyA teagne yajxiyeti pratyekaM trirAghrAya bhavataM naH samanasAvityAtmanyAropayet 13 bhUrbhuvaH suvaH saMnyastaM mayeti trirupAMfUccaifca praiSamuktvA dakSiNahastena sakqjjalaM pItvAcamya tathaivoktvA trirjalAxjaliM visqjen 15 mekhalAM catvAryu-pavItAnyekaM vopavItaMkqSNAjinamuttarIyaM ca pUrvavaddadAti 17 devasya tvA yo me daNDaH sakhA me gopAyetitribhistridaNDaM yadasya pAre rajasa iti fikyaM yena devAH pavitrenetyappavitraM yenadevA jyotiSeti kamaNDalumqdgrahaNyAvAdadIta 20

मुण्डितो विधिना स्नात्वा ग्रामाद्बाह्येप्राजापत्यं चरित्वा पूर्वाह्णे त्रिदण्डं शि-क्यं काषायं कमण्डलुमप्पवित्रं मृद्ग्रहणीं भिक्षापात्रं च संभृत्य त्रिवृतं प्रा-श्योपवासंकृत्वा दिनेऽपरे प्रातः स्नात्वाग्निहोत्रं वैश्वदेवं च हुत्वा वैश्वानरं द्वादशकपालं निर्वपेत् ३ गार्हपत्याग्नावाज्यं संस्कृत्याहवनीयेपूर्णाहुती पु-रुषसूक्तं च हुत्वाग्नये सोमाय ध्रुवाय ध्रुवकरणाय परमात्मने नारायणाय स्वाहेति जुहोति ६ स्रुचि स्रुवेण चतुर्गृहीतं गृहीत्वा सर्वाग्निष्वों स्वाहेति जुहुयाद् ७ अग्निहोत्रहवणीमाहवनीये मृत्शिलामयेभ्योऽन्यानि पात्राणी गार्हपत्ये प्रक्षिपति ८ गृहस्थोऽनाहिताग्निरौपासने वनस्थश्चश्रामणकाग्नौ होमं हुत्वा पात्राणि प्रक्षिपेत् ९ पच्छोऽर्धर्चशो व्यस्तां समस्तां चसावित्रीं जप्त्वा भिक्षाश्रमं प्रविशामीति तं प्रविशति ११ अन्तर्वेद्यां स्थित्वा गार्हपत्यादीन्या तेअग्ने यज्ञियेति प्रत्येकं त्रिराघ्राय भवतं नः समनसावित्यात्मन्यारोपयेत् १३ भूर्भुवः सुवः संन्यस्तं मयेति त्रिरुपांशूच्चैश्च प्रैषमुक्त्वा दक्षिणहस्तेन सकृज्जलं पीत्वाचम्य तथैवोक्त्वा त्रिर्जलाञ्जलिं विसृजेन् १५ मेखलां चत्वार्यु-पवीतान्येकं वोपवीतंकृष्णाजिनमुत्तरीयं च पूर्ववद्ददाति १७ देवस्य त्वा यो मे दण्डः सखा मे गोपायेतित्रिभिस्त्रिदण्डं यदस्य पारे रजस इति शिक्यं येन देवाः पवित्रेनेत्यप्पवित्रं येनदेवा ज्योतिषेति कमण्डलुमृद्ग्रहण्यावाददीत २०

मुण्!डितो विधिना स्नात्वा ग्रामाद्बाह्येप्राजापत्यं चरित्वा पूर्वाह्णे त्रिदण्डं शि-क्यं काषायं कमण्डलुमप्पवित्रं मृद्ग्रहणीं भिक्षापात्रं च संभृत्य त्रिवृतं प्रा-श्योपवासंकृत्वा दिनेऽपरे प्रातः स्नात्वाग्निहोत्रं वैश्वदेवं च हुत्वा वैश्वानरं द्वादशकपालं निर्वपेत् ३ गार्हपत्याग्नावाज्यं संस्कृत्याहवनीयेपूर्णाहुती पु-रुषसूक्तं च हुत्वाग्नये सोमाय ध्रुवाय ध्रुवकरणाय परमात्मने नारायणाय स्वाहेति जुहोति ६ स्रुचि स्रुवेण चतुर्गृहीतं गृहीत्वा सर्वाग्निष्वॐ स्वाहेति जुहुयाद् ७ अग्निहोत्रहवणीमाहवनीये मृत्शिलामयेभ्योऽन्यानि पात्राणी गार्हपत्ये प्रक्षिपति ८ गृहस्थोऽनाहिताग्निरौपासने वनस्थश्चश्रामणकाग्नौ होमं हुत्वा पात्राणि प्रक्षिपेत् ९ पच्छोऽर्धर्चशो व्यस्तां समस्तां चसावित्रीं जप्त्वा भिक्षाश्रमं प्रविशामीति तं प्रविशति ११ अन्तर्वेद्यां स्थित्वा गार्हपत्यादीन्या तेअग्ने यज्ञियेति प्रत्येकं त्रिराघ्राय भवतं नः समनसावित्यात्मन्यारोपयेत् १३ भूर्भुवः सुवः संन्यस्तं मयेति त्रिरुपांशूच्चैश्च प्रैषमुक्त्वा दक्षिणहस्तेन सकृज्जलं पीत्वाचम्य तथैवोक्त्वा त्रिर्जलाञ्जलिं विसृजेन् १५ मेखलां चत्वार्यु-पवीतान्येकं वोपवीतंकृष्णाजिनमुत्तरीयं च पूर्ववद्ददाति १७ देवस्य त्वा यो मे दण्डः सखा मे गोपायेतित्रिभिस्त्रिदण्डं यदस्य पारे रजस इति शिक्यं येन देवाः पवित्रेनेत्यप्पवित्रं येनदेवा ज्योतिषेति कमण्डलुमृद्ग्रहण्यावाददीत २०


81

retoivsgeR mU]vCz*c' ktRVy'rets²S]árTyekƒ 1 sopvItI p[;„Ÿ% ¬d-„Ÿ%o v;Ny];ÉsTv; mOd;Mbun; pUvRvTp;d* p;,I c p[=;Ly;cMy mN]e-,;cmit 3 b[;÷,o úí;É." =i]y" k<#g;É.vwRXySt;lug;É.r²ºr;-c;met 4 a;Tm;n' p[o+y p[Tykœmpo ivsOJy;k| pyeRit 5 ¬dkSy;-¦ev;Rmp;| p[;,;n;yMyp[Tyekmo'k;r;´(s¢Vy;úitpUv;| g;y]ImNte s²x-rSk;' i]jRpeTs p[;,;y;mS]Inekù v; p[;,;y;m' kŽTv; pUt" 7 xt' dx a·* v; s;iv]I'aPTv; s;y'p[;t" sN?y;m(¬p;Sy nw²xkm;iökù cwno-ŒpmOJyte 9 iÃj;it" sN?yop;snhIn" xU{ smo .vit 10 b[÷c;rI Svn;m s'k¡Ty;RÉ.v;dyedh'.o ”it 11 Åo]e c s'SpOXy guro" p;d' d-²=,'d²=,en p;É,n; v;m' v;men VyTySya;Nvor;p;dMps'gOð¥;ntxI-WoRŒÉ.v;dyit 13 a;yuãm;N.v s*MyeTyen' x'sed( ) an;xIv;RdI n;-É.vN´o 14 m;t; ipt; gu¨ivRÃ;'s’ p[TyhmÉ.v;dnIy;" 15 aNye b;N/v; ivp[oãy p[Ty;gTy;É.vN´;" 16 JyeÏo .[;t; iptOVyo m;tul" xur’ iptOv²TptOãvs; m;tOãvs; JyeÏ.y;R .ÉgnI JyeÏ; c m;tOvTpU-

retovisarge mUtravacchaucaM kartavyaMretasastrirityeke 1 sopavItI prAzmukha uda-zmukho vAnyatrAsitvA mqdAmbunA pUrvavatpAdau pANI ca prakSAlyAcamya mantre-NAcamati 3 brAhmaNo hqdgAbhiH kSatriyaH kaNThagAbhirvaifyastAlugAbhiradbhirA-cAmeta 4 AtmAnaM prokSya pratyarkamapo visqjyArkaM paryeti 5 udakasyA-gnervAmapArfvaM prANAnAyamyapratyekamoMkArAdysaptavyAhqtipUrvAM gAyatrImante safi-raskAM trirjapetsa prANAyAmastrInekaM vA prANAyAmaM kqtvA pUtaH 7 fataM dafa aSTau vA sAvitrIMaptvA sAyaMprAtaH sandhyAmupAsya naifikamAhnikaM caino-'pamqjyate 9 dvijAtiH sandhyopAsanahInaH fUdra samo bhavati 10 brahmacArI svanAma saMkIrtyAbhivAdayedahaMbho iti 11 frotre ca saMspqfya guroH pAdaM da-kSiNaMdakSiNena pANinA vAmaM vAmena vyatyasyaAnvorApAdampasaMgqhNannAnatafI-rSo'bhivAdayati 13 AyuSmAnbhava saumyetyenaM faMsed , anAfIrvAdI nA-bhivandyo 14 mAtA pitA gururvidvAMsafca pratyahamabhivAdanIyAH 15 anye bAndhavA viproSya pratyAgatyAbhivandyAH 16 jyeSTho bhrAtA pitqvyo mAtulaH fvafurafca pitqvatpitqSvasA mAtqSvasA jyeSThabharyA bhaginI jyeSThA ca mAtqvatpU-

retovisarge mUtravacchaucaM kartavyaMretasastrirityeke 1 sopavItI prAzmukha uda-zmukho vAnyatrAsitvA mqdAmbunA pUrvavatpAdau pANI ca prakSAlyAcamya mantre-NAcamati 3 brAhmaNo hqdgAbhiH kSatriyaH kaNThagAbhirvaifyastAlugAbhiradbhirA-cAmeta 4 AtmAnaM prokSya pratyarkamapo visqjyArkaM paryeti 5 udakasyA-gnervAmapArfvaM prANAnAyamyapratyekamOkArAdysaptavyAhqtipUrvAM gAyatrImante safi-raskAM trirjapetsa prANAyAmastrInekaM vA prANAyAmaM kqtvA pUtaH 7 fataM dafa aSTau vA sAvitrIMaptvA sAyaMprAtaH sandhyAmupAsya naifikamAhnikaM caino-'pamqjyate 9 dvijAtiH sandhyopAsanahInaH fUdra samo bhavati 10 brahmacArI svanAma saMkIrtyAbhivAdayedahaMbho iti 11 frotre ca saMspqfya guroH pAdaM da-kSiNaMdakSiNena pANinA vAmaM vAmena vyatyasyaAnvorApAdampasaMgqhNannAnatafI-rSo'bhivAdayati 13 AyuSmAnbhava saumyetyenaM faMsed , anAfIrvAdI nA-bhivandyo 14 mAtA pitA gururvidvAMsafca pratyahamabhivAdanIyAH 15 anye bAndhavA viproSya pratyAgatyAbhivandyAH 16 jyeSTho bhrAtA pitqvyo mAtulaH fvafurafca pitqvatpitqSvasA mAtqSvasA jyeSThabharyA bhaginI jyeSThA ca mAtqvatpU-

रेतोविसर्गे मूत्रवच्छौचं कर्तव्यंरेतसस्त्रिरित्येके १ सोपवीती प्राङ्मुख उद-ङ्मुखो वान्यत्रासित्वा मृदाम्बुना पूर्ववत्पादौ पाणी च प्रक्षाल्याचम्य मन्त्रे-णाचमति ३ ब्राह्मणो हृद्गाभिः क्षत्रियः कण्ठगाभिर्वैश्यस्तालुगाभिरद्भिरा-चामेत ४ आत्मानं प्रोक्ष्य प्रत्यर्कमपो विसृज्यार्कं पर्येति ५ उदकस्या-ग्नेर्वामपार्श्वं प्राणानायम्यप्रत्येकमोंकाराद्य्सप्तव्याहृतिपूर्वां गायत्रीमन्ते सशि-रस्कां त्रिर्जपेत्स प्राणायामस्त्रीनेकं वा प्राणायामं कृत्वा पूतः ७ शतं दश अष्टौ वा सावित्रींअप्त्वा सायंप्रातः सन्ध्यामुपास्य नैशिकमाह्निकं चैनो-ऽपमृज्यते ९ द्विजातिः सन्ध्योपासनहीनः शूद्र समो भवति १० ब्रह्मचारी स्वनाम संकीर्त्याभिवादयेदहंभो इति ११ श्रोत्रे च संस्पृश्य गुरोः पादं द-क्षिणंदक्षिणेन पाणिना वामं वामेन व्यत्यस्यआन्वोरापादम्पसंगृह्णन्नानतशी-र्षोऽभिवादयति १३ आयुष्मान्भव सौम्येत्येनं शंसेद् । अनाशीर्वादी ना-भिवन्द्यो १४ माता पिता गुरुर्विद्वांसश्च प्रत्यहमभिवादनीयाः १५ अन्ये बान्धवा विप्रोष्य प्रत्यागत्याभिवन्द्याः १६ ज्येष्ठो भ्राता पितृव्यो मातुलः श्वशुरश्च पितृवत्पितृष्वसा मातृष्वसा ज्येष्ठभर्या भगिनी ज्येष्ठा च मातृवत्पू-

रेतोविसर्गे मूत्रवच्छौचं कर्तव्यंरेतसस्त्रिरित्येके १ सोपवीती प्राङ्मुख उद-ङ्मुखो वान्यत्रासित्वा मृदाम्बुना पूर्ववत्पादौ पाणी च प्रक्षाल्याचम्य मन्त्रे-णाचमति ३ ब्राह्मणो हृद्गाभिः क्षत्रियः कण्ठगाभिर्वैश्यस्तालुगाभिरद्भिरा-चामेत ४ आत्मानं प्रोक्ष्य प्रत्यर्कमपो विसृज्यार्कं पर्येति ५ उदकस्या-ग्नेर्वामपार्श्वं प्राणानायम्यप्रत्येकमॐकाराद्य्सप्तव्याहृतिपूर्वां गायत्रीमन्ते सशि-रस्कां त्रिर्जपेत्स प्राणायामस्त्रीनेकं वा प्राणायामं कृत्वा पूतः ७ शतं दश अष्टौ वा सावित्रींअप्त्वा सायंप्रातः सन्ध्यामुपास्य नैशिकमाह्निकं चैनो-ऽपमृज्यते ९ द्विजातिः सन्ध्योपासनहीनः शूद्र समो भवति १० ब्रह्मचारी स्वनाम संकीर्त्याभिवादयेदहंभो इति ११ श्रोत्रे च संस्पृश्य गुरोः पादं द-क्षिणंदक्षिणेन पाणिना वामं वामेन व्यत्यस्यआन्वोरापादम्पसंगृह्णन्नानतशी-र्षोऽभिवादयति १३ आयुष्मान्भव सौम्येत्येनं शंसेद् । अनाशीर्वादी ना-भिवन्द्यो १४ माता पिता गुरुर्विद्वांसश्च प्रत्यहमभिवादनीयाः १५ अन्ये बान्धवा विप्रोष्य प्रत्यागत्याभिवन्द्याः १६ ज्येष्ठो भ्राता पितृव्यो मातुलः श्वशुरश्च पितृवत्पितृष्वसा मातृष्वसा ज्येष्ठभर्या भगिनी ज्येष्ठा च मातृवत्पू-


86

pr²S]y'yuvitmSpOxN.Um;vÉ.v;dyed( ) vN´;n;' vNdn;d;yuD;Rnbl;-roGyxu.;in .v²Nt 1 yDopvItme%l;Éjnd<@;Npre, /Ot;¥ /;ryet( 2 ¬p;kŽTy;n;lSy" xuÉc" p[,v;´' vedm/Iy;noŒm;v;Sy;y;' p*,Rm;Sy;' ctudRXyo" p[itpdor·Myo’ n;/IyIt 3 inTyjpe home c;n?y;yo n;âSt 4 m;j;RrnkÚlm<@†kspRgdR.vr;hp;idãvNtr;gteãvhor;]' sUtkp[e-tkyor;x*ce t;vTk;l' it§oa·k;su gur* p[ete c i]r;]mn?y;y" Sy;t( 8 tº;y;Rpu]yo" Sv²xãySy coprmemnuãyyDe Å;õ.ojne cwk;hmn?y;y" Sy;d;pd;TyoRrp[;yTye 9 vO=n*y;nxyneãv;å!" p[s;ártp;do mU]purIWre-toivsgeR g[;meŒNt"xve sTy.+y;¥.ojne zdRne XmW;ndexe sN?y;Stinte .UkMpe idGd;heŒxNyuLk;inp;te ¨É/roplp;'suvWeR sUyeRNdur;hug[h,e c tÿTk;le n;/IyIt 13 pr]eh ÅeySkro vedStd?yetVyo 14 aNte ivsOJy p[,v' b[vIit 15 l*ikk;¦* sÉm/* huTv; É.=;¥'me/;p[d' xuõ' m*nI

parastriyaMyuvatimaspqfanbhUmAvabhivAdayed , vandyAnAM vandanAdAyurjxAnabalA-rogyafubhAni bhavanti 1 yajxopavItamekhalAjinadaNDAnpareNa dhqtAnna dhArayet 2 upAkqtyAnAlasyaH fuciH praNavAdyaM vedamadhIyAno'mAvAsyAyAM paurNamAsyAM caturdafyoH pratipadoraSTamyofca nAdhIyIta 3 nityajape home cAnadhyAyo nAsti 4 mArjAranakulamaNDUkafvasarpagardabhavarAhapafvAdiSvantarAgateSvahorAtraM sUtakapre-takayorAfauce tAvatkAlaM tisro\aSTakAsu gurau prete ca trirAtramanadhyAyaH syAt 8 tadbhAryAputrayoH svafiSyasya coparamemanuSyayajxe frAddhabhojane caikAhamanadhyAyaH syAdApadArtyoraprAyatye 9 vqkSanauyAnafayaneSvArUDhaH prasAritapAdo mUtrapurISare-tovisarge grAme'ntaHfave satyabhakSyAnnabhojane chardane fmaSAnadefe sandhyAstanite bhUkampe digdAhe'fanyulkAnipAte rudhiropalapAMsuvarSe sUryendurAhugrahaNe ca tattatkAle nAdhIyIta 13 paratreha freyaskaro vedastadadhyetavyo 14 ante visqjya praNavaM bravIti 15 laukikAgnau samidhau hutvA bhikSAnnaMmedhApradaM fuddhaM maunI

parastriyaMyuvatimaspqfanbhUmAvabhivAdayed , vandyAnAM vandanAdAyurjxAnabalA-rogyafubhAni bhavanti 1 yajxopavItamekhalAjinadaNDAnpareNa dhqtAnna dhArayet 2 upAkqtyAnAlasyaH fuciH praNavAdyaM vedamadhIyAno'mAvAsyAyAM paurNamAsyAM caturdafyoH pratipadoraSTamyofca nAdhIyIta 3 nityajape home cAnadhyAyo nAsti 4 mArjAranakulamaNDUkafvasarpagardabhavarAhapafvAdiSvantarAgateSvahorAtraM sUtakapre-takayorAfauce tAvatkAlaM tisroaSTakAsu gurau prete ca trirAtramanadhyAyaH syAt 8 tadbhAryAputrayoH svafiSyasya coparamemanuSyayajxe frAddhabhojane caikAhamanadhyAyaH syAdApadArtyoraprAyatye 9 vqkSanauyAnafayaneSvArUDhaH prasAritapAdo mUtrapurISare-tovisarge grAme'ntaHfave satyabhakSyAnnabhojane chardane fmaSAnadefe sandhyAstanite bhUkampe digdAhe'fanyulkAnipAte rudhiropalapAMsuvarSe sUryendurAhugrahaNe ca tattatkAle nAdhIyIta 13 paratreha freyaskaro vedastadadhyetavyo 14 ante visqjya praNavaM bravIti 15 laukikAgnau samidhau hutvA bhikSAnnaMmedhApradaM fuddhaM maunI

परस्त्रियंयुवतिमस्पृशन्भूमावभिवादयेद् । वन्द्यानां वन्दनादायुर्ज्ञानबला-रोग्यशुभानि भवन्ति १ यज्ञोपवीतमेखलाजिनदण्डान्परेण धृतान्न धारयेत् २ उपाकृत्यानालस्यः शुचिः प्रणवाद्यं वेदमधीयानोऽमावास्यायां पौर्णमास्यां चतुर्दश्योः प्रतिपदोरष्टम्योश्च नाधीयीत ३ नित्यजपे होमे चानध्यायो नास्ति ४ मार्जारनकुलमण्डूकश्वसर्पगर्दभवराहपश्वादिष्वन्तरागतेष्वहोरात्रं सूतकप्रे-तकयोराशौचे तावत्कालं तिस्रोअष्टकासु गुरौ प्रेते च त्रिरात्रमनध्यायः स्यात् ८ तद्भार्यापुत्रयोः स्वशिष्यस्य चोपरमेमनुष्ययज्ञे श्राद्धभोजने चैकाहमनध्यायः स्यादापदार्त्योरप्रायत्ये ९ वृक्षनौयानशयनेष्वारूढः प्रसारितपादो मूत्रपुरीषरे-तोविसर्गे ग्रामेऽन्तःशवे सत्यभक्ष्यान्नभोजने छर्दने श्मषानदेशे सन्ध्यास्तनिते भूकम्पे दिग्दाहेऽशन्युल्कानिपाते रुधिरोपलपांसुवर्षे सूर्येन्दुराहुग्रहणे च तत्तत्काले नाधीयीत १३ परत्रेह श्रेयस्करो वेदस्तदध्येतव्यो १४ अन्ते विसृज्य प्रणवं ब्रवीति १५ लौकिकाग्नौ समिधौ हुत्वा भिक्षान्नंमेधाप्रदं शुद्धं मौनी

परस्त्रियंयुवतिमस्पृशन्भूमावभिवादयेद् । वन्द्यानां वन्दनादायुर्ज्ञानबला-रोग्यशुभानि भवन्ति १ यज्ञोपवीतमेखलाजिनदण्डान्परेण धृतान्न धारयेत् २ उपाकृत्यानालस्यः शुचिः प्रणवाद्यं वेदमधीयानोऽमावास्यायां पौर्णमास्यां चतुर्दश्योः प्रतिपदोरष्टम्योश्च नाधीयीत ३ नित्यजपे होमे चानध्यायो नास्ति ४ मार्जारनकुलमण्डूकश्वसर्पगर्दभवराहपश्वादिष्वन्तरागतेष्वहोरात्रं सूतकप्रे-तकयोराशौचे तावत्कालं तिस्रोअष्टकासु गुरौ प्रेते च त्रिरात्रमनध्यायः स्यात् ८ तद्भार्यापुत्रयोः स्वशिष्यस्य चोपरमेमनुष्ययज्ञे श्राद्धभोजने चैकाहमनध्यायः स्यादापदार्त्योरप्रायत्ये ९ वृक्षनौयानशयनेष्वारूढः प्रसारितपादो मूत्रपुरीषरे-तोविसर्गे ग्रामेऽन्तःशवे सत्यभक्ष्यान्नभोजने छर्दने श्मषानदेशे सन्ध्यास्तनिते भूकम्पे दिग्दाहेऽशन्युल्कानिपाते रुधिरोपलपांसुवर्षे सूर्येन्दुराहुग्रहणे च तत्तत्काले नाधीयीत १३ परत्रेह श्रेयस्करो वेदस्तदध्येतव्यो १४ अन्ते विसृज्य प्रणवं ब्रवीति १५ लौकिकाग्नौ समिधौ हुत्वा भिक्षान्नंमेधाप्रदं शुद्धं मौनी


101

itlsÿ_Údi/l;j' c r;];v.+ym( 1 a¥' pyuRiWtm;Jyen dÝ; v; yuÿ_' .oJym( 2 i£imkƒxk¡$yut' gv;`[;t' pi=jG/' c .Sm;²º" p[o²=t' xuõ' 3 k;k;´uphte b×¥e tâSmNpu¨W;xmnm;]' t]wvoõÈTy Vypoç pvm;n" suvjRn ”it .Smjlw" p[o+y d.oRLky; SpxRÉyTv; gOðIy;t( 5 p[sUteŒNtdRx;he go=Ir'sdwkxfo·^S]I,;' py’ pl;<@‘kvklxun-gOniv@±jmnuÿ_'mTSym;'s' c vjRnIym( 7 yD²x·' m;'s' .=,Iym( 8 ¬dKy;SpO·' xU{ ;nulomw" SpO·' teW;m¥' c vjRyet( 9 Sv/m;RnuvitRn;' xU{ ;nulom;n;m;m'=uÉ/tSy s'g[;çm( 10 sveRW;' p[itlom;Ntr;lv[;-Ty;n;m;m'pKv' c =uÉ/toŒip yˆ;¥ gOðIy;t( 11 tw" SpOi·s'ÉmÅ' prp-Kv' c s'Tyjit 12 inTy' ÅuitSmOTyuidt' kmR kÚvRNmnov;Ô;ykmRÉ."

tilasaktudadhilAjaM ca rAtrAvabhakSyam 1 annaM paryuSitamAjyena dadhnA vA yuktaM bhojyam 2 krimikefakITayutaM gavAghrAtaM pakSijagdhaM ca bhasmAdbhiH prokSitaM fuddhaM 3 fvakAkAdyupahate bahvanne tasminpuruSAfamanamAtraM tatraivoddhqtya vyapohya pavamAnaH suvarjana iti bhasmajalaiH prokSya darbholkayA sparfayitvA gqhNIyAt 5 prasUte'ntardafAhe gokSIraMsadaikafaphoSTrastrINAM payafca palANDukavakalafuna-gqxcanaviDjamanuktaMmatsyamAMsaM ca varjanIyam 7 yajxafiSTaM mAMsaM bhakSaNIyam 8 udakyAspqSTaM fUdra ?AnulomaiH spqSTaM teSAmannaM ca varjayet 9 svadharmAnuvartinAM fUdra ?AnulomAnAmAmaMkSudhitasya saMgrAhyam 10 sarveSAM pratilomAntarAlavrA-tyAnAmAmaMpakvaM ca kSudhito'pi yatnAnna gqhNIyAt 11 taiH spqSTisaMmifraM parapa-kvaM ca saMtyajati 12 nityaM frutismqtyuditaM karma kurvanmanovAkkAyakarmabhiH

tilasaktudadhilAjaM ca rAtrAvabhakSyam 1 annaM paryuSitamAjyena dadhnA vA yuktaM bhojyam 2 krimikefakITayutaM gavAghrAtaM pakSijagdhaM ca bhasmAdbhiH prokSitaM fuddhaM 3 fvakAkAdyupahate bahvanne tasminpuruSAfamanamAtraM tatraivoddhqtya vyapohya pavamAnaH suvarjana iti bhasmajalaiH prokSya darbholkayA sparfayitvA gqhNIyAt 5 prasUte'ntardafAhe gokSIraMsadaikafaphoSTrastrINAM payafca palANDukavakalafuna-gqxcanaviDjamanuktaMmatsyamAMsaM ca varjanIyam 7 yajxafiSTaM mAMsaM bhakSaNIyam 8 udakyAspqSTaM fUdrA nulomaiH spqSTaM teSAmannaM ca varjayet 9 svadharmAnuvartinAM fUdrA nulomAnAmAmaMkSudhitasya saMgrAhyam 10 sarveSAM pratilomAntarAlavrA-tyAnAmAmaMpakvaM ca kSudhito'pi yatnAnna gqhNIyAt 11 taiH spqSTisaMmifraM parapa-kvaM ca saMtyajati 12 nityaM frutismqtyuditaM karma kurvanmanovAkkAyakarmabhiH

तिलसक्तुदधिलाजं च रात्रावभक्ष्यम् १ अन्नं पर्युषितमाज्येन दध्ना वा युक्तं भोज्यम् २ क्रिमिकेशकीटयुतं गवाघ्रातं पक्षिजग्धं च भस्माद्भिः प्रोक्षितं शुद्धं ३ श्वकाकाद्युपहते बह्वन्ने तस्मिन्पुरुषाशमनमात्रं तत्रैवोद्धृत्य व्यपोह्य पवमानः सुवर्जन इति भस्मजलैः प्रोक्ष्य दर्भोल्कया स्पर्शयित्वा गृह्णीयात् ५ प्रसूतेऽन्तर्दशाहे गोक्षीरंसदैकशफोष्ट्रस्त्रीणां पयश्च पलाण्डुकवकलशुन-गृञ्चनविड्जमनुक्तंमत्स्यमांसं च वर्जनीयम् ७ यज्ञशिष्टं मांसं भक्षणीयम् ८ उदक्यास्पृष्टं शूद्र ?ानुलोमैः स्पृष्टं तेषामन्नं च वर्जयेत् ९ स्वधर्मानुवर्तिनां शूद्र ?ानुलोमानामामंक्षुधितस्य संग्राह्यम् १० सर्वेषां प्रतिलोमान्तरालव्रा-त्यानामामंपक्वं च क्षुधितोऽपि यत्नान्न गृह्णीयात् ११ तैः स्पृष्टिसंमिश्रं परप-क्वं च संत्यजति १२ नित्यं श्रुतिस्मृत्युदितं कर्म कुर्वन्मनोवाक्कायकर्मभिः

तिलसक्तुदधिलाजं च रात्रावभक्ष्यम् १ अन्नं पर्युषितमाज्येन दध्ना वा युक्तं भोज्यम् २ क्रिमिकेशकीटयुतं गवाघ्रातं पक्षिजग्धं च भस्माद्भिः प्रोक्षितं शुद्धं ३ श्वकाकाद्युपहते बह्वन्ने तस्मिन्पुरुषाशमनमात्रं तत्रैवोद्धृत्य व्यपोह्य पवमानः सुवर्जन इति भस्मजलैः प्रोक्ष्य दर्भोल्कया स्पर्शयित्वा गृह्णीयात् ५ प्रसूतेऽन्तर्दशाहे गोक्षीरंसदैकशफोष्ट्रस्त्रीणां पयश्च पलाण्डुकवकलशुन-गृञ्चनविड्जमनुक्तंमत्स्यमांसं च वर्जनीयम् ७ यज्ञशिष्टं मांसं भक्षणीयम् ८ उदक्यास्पृष्टं शूद्रा नुलोमैः स्पृष्टं तेषामन्नं च वर्जयेत् ९ स्वधर्मानुवर्तिनां शूद्रा नुलोमानामामंक्षुधितस्य संग्राह्यम् १० सर्वेषां प्रतिलोमान्तरालव्रा-त्यानामामंपक्वं च क्षुधितोऽपि यत्नान्न गृह्णीयात् ११ तैः स्पृष्टिसंमिश्रं परप-क्वं च संत्यजति १२ नित्यं श्रुतिस्मृत्युदितं कर्म कुर्वन्मनोवाक्कायकर्मभिः


106

gOhSq;ÅmI ù yDopvIte vw,v'd<@Ö km<@lu' c /;ryet( 1 ˜;Tv; s.;yoR gOç;¦* g;ç;RÉ, km;RÉ,Å*t;ɦWu Å*t;in kÚy;Rt( 2 s;y' c hom;NteŒitqIn>y;gt;Np[;xÉyTv; Émt' p[;Xy pˆä; xyIt 3 a;{ Rp;-d" p[Tyguÿr²xr;Xn Svipit 4 Atur;i]Wu Sv.;y;RmupgCz¹d( 5 a;d* i]r;]mOtumtIgmnsh;snxyn;in vjRyet( 6 prd;r;¥ s'gCz¹t( ) prd;rgmn;d;yu" ÅIb[R÷vcRs'ivnXyit 7 .;yRy; sh n;Xn;it ) aXnNtI' t;' jOM.m;,;' n¦;' c n;vlokyet( 8 asTyv;d' vjRyit ) asTy;Tpr' p;p' sTy;Tpro /mR’ n;âSt 9 svRp[;i,ihtoŒ{ ohe,wvjIve-CzÚõ;qRv;NkÚsUl/;Ny" kÚM.I/;NyoŒStinko v; Sy;t( 10 iÃj;it" pitt;NTyj;t;¥ SpOxed( 11 ¬dyeŒStmye c sUy| ne=et 12 devgu¨-ivp[`Ot=Irdi/mOÿoysÉm¶.;RɦvnSptINp[d²=,' gCz¹t( 13 ˜;tk-r;jgu¨ÅeÏroig.;r.OdNtvRˆIn;' deyo 14 v;t;kœrâXmÉ." pNq;n" xu-?y²Nt 15 prSy;snxyn;Nydÿ;in nopyuïIt ) adÿeWUpyuÿ_ƒWu Sv-pu

gqhasthAframI dve yajxopavIte vaiNavaMdaNDaM kamaNDaluM ca dhArayet 1 snAtvA sabhAryo gqhyAgnau gArhyANi karmANifrautAgniSu frautAni kuryAt 2 sAyaM ca homAnte'tithInabhyAgatAnprAfayitvA mitaM prAfya patnyA fayIta 3 Ardra pA-daH pratyaguttarafirAfna svapiti 4 qturAtriSu svabhAryAmupagacched 5 Adau trirAtramqtumatIgamanasahAsanafayanAni varjayet 6 paradArAnna saMgacchet , paradAragamanAdAyuH frIrbrahmavarcasaMvinafyati 7 bhAryayA saha nAfnAti , afnantIM tAM jqmbhamANAM nagnAM ca nAvalokayet 8 asatyavAdaM varjayati , asatyAtparaM pApaM satyAtparo dharmafca nAsti 9 sarvaprANihito'dra ?oheNaivajIve-cchuddhArthavAnkusUladhAnyaH kumbhIdhAnyo'fvastaniko vA syAt 10 dvijAtiH patitAntyajAtAnna spqfed 11 udaye'stamaye ca sUryaM nekSeta 12 devaguru-vipraghqtakSIradadhimqttoyasamiddarbhAgnivanaspatInpradakSiNaM gacchet 13 snAtaka-rAjagurufreSTharogibhArabhqdantarvatnInAM deyo 14 vAtArkarafmibhiH panthAnaH fu-dhyanti 15 parasyAsanafayanAnyadattAni nopayuxjIta , adatteSUpayukteSu sva-puNyacaturthAMfo jahAti 16 anyopayuktAni vastramAlyopAnaTchattrANinaiva dhArayed 17 agnau pAdaM na tApayennainaM mukhenadhamen napAdena spqfedadhaH pAdato

gqhasthAframI dve yajxopavIte vaiNavaMdaNDaM kamaNDaluM ca dhArayet 1 snAtvA sabhAryo gqhyAgnau gArhyANi karmANifrautAgniSu frautAni kuryAt 2 sAyaM ca homAnte'tithInabhyAgatAnprAfayitvA mitaM prAfya patnyA fayIta 3 Ardra pA-daH pratyaguttarafirAfna svapiti 4 qturAtriSu svabhAryAmupagacched 5 Adau trirAtramqtumatIgamanasahAsanafayanAni varjayet 6 paradArAnna saMgacchet , paradAragamanAdAyuH frIrbrahmavarcasaMvinafyati 7 bhAryayA saha nAfnAti , afnantIM tAM jqmbhamANAM nagnAM ca nAvalokayet 8 asatyavAdaM varjayati , asatyAtparaM pApaM satyAtparo dharmafca nAsti 9 sarvaprANihito'dro heNaivajIve-cchuddhArthavAnkusUladhAnyaH kumbhIdhAnyo'fvastaniko vA syAt 10 dvijAtiH patitAntyajAtAnna spqfed 11 udaye'stamaye ca sUryaM nekSeta 12 devaguru-vipraghqtakSIradadhimqttoyasamiddarbhAgnivanaspatInpradakSiNaM gacchet 13 snAtaka-rAjagurufreSTharogibhArabhqdantarvatnInAM deyo 14 vAtArkarafmibhiH panthAnaH fu-dhyanti 15 parasyAsanafayanAnyadattAni nopayuxjIta , adatteSUpayukteSu sva-puNyacaturthAMfo jahAti 16 anyopayuktAni vastramAlyopAnaTchattrANinaiva dhArayed 17 agnau pAdaM na tApayennainaM mukhenadhamen napAdena spqfedadhaH pAdato

गृहस्थाश्रमी द्वे यज्ञोपवीते वैणवंदण्डं कमण्डलुं च धारयेत् १ स्नात्वा सभार्यो गृह्याग्नौ गार्ह्याणि कर्माणिश्रौताग्निषु श्रौतानि कुर्यात् २ सायं च होमान्तेऽतिथीनभ्यागतान्प्राशयित्वा मितं प्राश्य पत्न्या शयीत ३ आर्द्र पा-दः प्रत्यगुत्तरशिराश्न स्वपिति ४ ऋतुरात्रिषु स्वभार्यामुपगच्छेद् ५ आदौ त्रिरात्रमृतुमतीगमनसहासनशयनानि वर्जयेत् ६ परदारान्न संगच्छेत् । परदारगमनादायुः श्रीर्ब्रह्मवर्चसंविनश्यति ७ भार्यया सह नाश्नाति । अश्नन्तीं तां जृम्भमाणां नग्नां च नावलोकयेत् ८ असत्यवादं वर्जयति । असत्यात्परं पापं सत्यात्परो धर्मश्च नास्ति ९ सर्वप्राणिहितोऽद्र ?ोहेणैवजीवे-च्छुद्धार्थवान्कुसूलधान्यः कुम्भीधान्योऽश्वस्तनिको वा स्यात् १० द्विजातिः पतितान्त्यजातान्न स्पृशेद् ११ उदयेऽस्तमये च सूर्यं नेक्षेत १२ देवगुरु-विप्रघृतक्षीरदधिमृत्तोयसमिद्दर्भाग्निवनस्पतीन्प्रदक्षिणं गच्छेत् १३ स्नातक-राजगुरुश्रेष्ठरोगिभारभृदन्तर्वत्नीनां देयो १४ वातार्करश्मिभिः पन्थानः शु-ध्यन्ति १५ परस्यासनशयनान्यदत्तानि नोपयुञ्जीत । अदत्तेषूपयुक्तेषु स्व-पुण्यचतुर्थांशो जहाति १६ अन्योपयुक्तानि वस्त्रमाल्योपानट्छत्त्राणिनैव धारयेद् १७ अग्नौ पादं न तापयेन्नैनं मुखेनधमेन् नपादेन स्पृशेदधः पादतो

गृहस्थाश्रमी द्वे यज्ञोपवीते वैणवंदण्डं कमण्डलुं च धारयेत् १ स्नात्वा सभार्यो गृह्याग्नौ गार्ह्याणि कर्माणिश्रौताग्निषु श्रौतानि कुर्यात् २ सायं च होमान्तेऽतिथीनभ्यागतान्प्राशयित्वा मितं प्राश्य पत्न्या शयीत ३ आर्द्र पा-दः प्रत्यगुत्तरशिराश्न स्वपिति ४ ऋतुरात्रिषु स्वभार्यामुपगच्छेद् ५ आदौ त्रिरात्रमृतुमतीगमनसहासनशयनानि वर्जयेत् ६ परदारान्न संगच्छेत् । परदारगमनादायुः श्रीर्ब्रह्मवर्चसंविनश्यति ७ भार्यया सह नाश्नाति । अश्नन्तीं तां जृम्भमाणां नग्नां च नावलोकयेत् ८ असत्यवादं वर्जयति । असत्यात्परं पापं सत्यात्परो धर्मश्च नास्ति ९ सर्वप्राणिहितोऽद्रो हेणैवजीवे-च्छुद्धार्थवान्कुसूलधान्यः कुम्भीधान्योऽश्वस्तनिको वा स्यात् १० द्विजातिः पतितान्त्यजातान्न स्पृशेद् ११ उदयेऽस्तमये च सूर्यं नेक्षेत १२ देवगुरु-विप्रघृतक्षीरदधिमृत्तोयसमिद्दर्भाग्निवनस्पतीन्प्रदक्षिणं गच्छेत् १३ स्नातक-राजगुरुश्रेष्ठरोगिभारभृदन्तर्वत्नीनां देयो १४ वातार्करश्मिभिः पन्थानः शु-ध्यन्ति १५ परस्यासनशयनान्यदत्तानि नोपयुञ्जीत । अदत्तेषूपयुक्तेषु स्व-पुण्यचतुर्थांशो जहाति १६ अन्योपयुक्तानि वस्त्रमाल्योपानट्छत्त्राणिनैव धारयेद् १७ अग्नौ पादं न तापयेन्नैनं मुखेनधमेन् नपादेन स्पृशेदधः पादतो


111

a¦;vɦ' ) al' v; dev;lyeŒ¦* jle c mU]purIWpUyxoÉ,tret"Xle--ãmo¾Cz·;©inãpeW;¥ p[²=pet( 1 n¦;' pr²S]y' ivy;' t²Tp];´w.[;RtOiptO.[;tOm;tul;c;yRâTvRj;´wivRv;d' n;cret( 15 svRxu²õWu pu¨WSy;qRxu²õ"S]Ixu²õr¥xu²õ’ ÅeÏtm; Sy;t( 16 23

agnAvagniM , alaM vA devAlaye'gnau jale ca mUtrapurISapUyafoNitaretaHfle--SmocchiSTAzganiSpeSAnna prakSipet 1 nagnAM parastriyaM viNmUtre ca na pafyed 2 ucchiSTo devArkacandra graharkSatArA nekSeta 3 devagurusnAtakadIkSitarAjagofre-SThAnAMchAyAM naAkramati , indra dhanuH parasmai na darfayenna vadet 4 svapantaM nAvabodhayed , eko'dhvAnaM na gacchet 5 parakSetre carantIM gAM dhayantaM vatsaM ca navArayennaivAcakSIta , jIrNamalavAsA na syAt 6 akSaiH krIDAM pretadhUmaM bAlAtApaM cavarjayet 7 kefaromatuSAzgArakapAlAsthiviNmUtrapUyafoNita-retaH-fleSmocchiSTAnnAdhitiSThet 8 amedhyalipte'zge yAvattatlepagandhamanaH-fazkA na syAttAvanmqttoyaiH fodhayet 9 patitAntyajamUrkhAdhArmikavairibhiH sArdhaM na vased 10 ucchiSTo'fucirvA devagoviprAgnInna spqfet 11 de-vAnvedAnrAjagurumAtApitQnvidvadbrAhmaNAnnAvamanyeta na ninded 12 avamantA nindakafca vinafyati 13 sarvabhUtakutsAM tADanaM ca na kurvIta 14 guruNA mAtApitqbhyAM tatpitrAdyairbhrAtqpitqbhrAtqmAtulAcAryartvijAdyairvivAdaM nAcaret 15 sarvafuddhiSu puruSasyArthafuddhiHstrIfuddhirannafuddhifca freSThatamA syAt 16 23

agnAvagniM , alaM vA devAlaye'gnau jale ca mUtrapurISapUyafoNitaretaHfle--SmocchiSTAzganiSpeSAnna prakSipet 1 nagnAM parastriyaM viNmUtre ca na pafyed 2 ucchiSTo devArkacandra graharkSatArA nekSeta 3 devagurusnAtakadIkSitarAjagofre-SThAnAMchAyAM naAkramati , indra dhanuH parasmai na darfayenna vadet 4 svapantaM nAvabodhayed , eko'dhvAnaM na gacchet 5 parakSetre carantIM gAM dhayantaM vatsaM ca navArayennaivAcakSIta , jIrNamalavAsA na syAt 6 akSaiH krIDAM pretadhUmaM bAlAtApaM cavarjayet 7 kefaromatuSAzgArakapAlAsthiviNmUtrapUyafoNita-retaH-fleSmocchiSTAnnAdhitiSThet 8 amedhyalipte'zge yAvattatlepagandhamanaH-fazkA na syAttAvanmqttoyaiH fodhayet 9 patitAntyajamUrkhAdhArmikavairibhiH sArdhaM na vased 10 ucchiSTo'fucirvA devagoviprAgnInna spqfet 11 de-vAnvedAnrAjagurumAtApitQn!vidvadbrAhmaNAnnAvamanyeta na ninded 12 avamantA nindakafca vinafyati 13 sarvabhUtakutsAM tADanaM ca na kurvIta 14 guruNA mAtApitqbhyAM tatpitrAdyairbhrAtqpitqbhrAtqmAtulAcAryartvijAdyairvivAdaM nAcaret 15 sarvafuddhiSu puruSasyArthafuddhiHstrIfuddhirannafuddhifca freSThatamA syAt 16 23

अग्नावग्निं । अलं वा देवालयेऽग्नौ जले च मूत्रपुरीषपूयशोणितरेतःश्ले--ष्मोच्छिष्टाङ्गनिष्पेषान्न प्रक्षिपेत् १ नग्नां परस्त्रियं विण्मूत्रे च न पश्येद् २ उच्छिष्टो देवार्कचन्द्र ग्रहर्क्षतारा नेक्षेत ३ देवगुरुस्नातकदीक्षितराजगोश्रे-ष्ठानांछायां नआक्रमति । इन्द्र धनुः परस्मै न दर्शयेन्न वदेत् ४ स्वपन्तं नावबोधयेद् । एकोऽध्वानं न गच्छेत् ५ परक्षेत्रे चरन्तीं गां धयन्तं वत्सं च नवारयेन्नैवाचक्षीत । जीर्णमलवासा न स्यात् ६ अक्षैः क्रीडां प्रेतधूमं बालातापं चवर्जयेत् ७ केशरोमतुषाङ्गारकपालास्थिविण्मूत्रपूयशोणित-रेतः-श्लेष्मोच्छिष्टान्नाधितिष्ठेत् ८ अमेध्यलिप्तेऽङ्गे यावत्तत्लेपगन्धमनः-शङ्का न स्यात्तावन्मृत्तोयैः शोधयेत् ९ पतितान्त्यजमूर्खाधार्मिकवैरिभिः सार्धं न वसेद् १० उच्छिष्टोऽशुचिर्वा देवगोविप्राग्नीन्न स्पृशेत् ११ दे-वान्वेदान्राजगुरुमातापितॄन्विद्वद्ब्राह्मणान्नावमन्येत न निन्देद् १२ अवमन्ता निन्दकश्च विनश्यति १३ सर्वभूतकुत्सां ताडनं च न कुर्वीत १४ गुरुणा मातापितृभ्यां तत्पित्राद्यैर्भ्रातृपितृभ्रातृमातुलाचार्यर्त्विजाद्यैर्विवादं नाचरेत् १५ सर्वशुद्धिषु पुरुषस्यार्थशुद्धिःस्त्रीशुद्धिरन्नशुद्धिश्च श्रेष्ठतमा स्यात् १६ २३

अग्नावग्निं । अलं वा देवालयेऽग्नौ जले च मूत्रपुरीषपूयशोणितरेतःश्ले--ष्मोच्छिष्टाङ्गनिष्पेषान्न प्रक्षिपेत् १ नग्नां परस्त्रियं विण्मूत्रे च न पश्येद् २ उच्छिष्टो देवार्कचन्द्र ग्रहर्क्षतारा नेक्षेत ३ देवगुरुस्नातकदीक्षितराजगोश्रे-ष्ठानांछायां नआक्रमति । इन्द्र धनुः परस्मै न दर्शयेन्न वदेत् ४ स्वपन्तं नावबोधयेद् । एकोऽध्वानं न गच्छेत् ५ परक्षेत्रे चरन्तीं गां धयन्तं वत्सं च नवारयेन्नैवाचक्षीत । जीर्णमलवासा न स्यात् ६ अक्षैः क्रीडां प्रेतधूमं बालातापं चवर्जयेत् ७ केशरोमतुषाङ्गारकपालास्थिविण्मूत्रपूयशोणित-रेतः-श्लेष्मोच्छिष्टान्नाधितिष्ठेत् ८ अमेध्यलिप्तेऽङ्गे यावत्तत्लेपगन्धमनः-शङ्का न स्यात्तावन्मृत्तोयैः शोधयेत् ९ पतितान्त्यजमूर्खाधार्मिकवैरिभिः सार्धं न वसेद् १० उच्छिष्टोऽशुचिर्वा देवगोविप्राग्नीन्न स्पृशेत् ११ दे-वान्वेदान्राजगुरुमातापितॄन्!विद्वद्ब्राह्मणान्नावमन्येत न निन्देद् १२ अवमन्ता निन्दकश्च विनश्यति १३ सर्वभूतकुत्सां ताडनं च न कुर्वीत १४ गुरुणा मातापितृभ्यां तत्पित्राद्यैर्भ्रातृपितृभ्रातृमातुलाचार्यर्त्विजाद्यैर्विवादं नाचरेत् १५ सर्वशुद्धिषु पुरुषस्यार्थशुद्धिःस्त्रीशुद्धिरन्नशुद्धिश्च श्रेष्ठतमा स्यात् १६ २३


134

g;y} y; ˜;pÉyTv; tq;t];sÉyTv; x;yÉyTv; v; d²=,e hSte vwã,-vwmRN]wiS]d<@Ö s'NySy sVye ydSy p;rerjs ”it ²xKymPpiv]mudre s;iv} y; É.=;p;]' guçp[dexe .UÉm.URÉmÉmit k;W;y' mOí[h,I' km<@lu' c s'NySy ipd?y;t( 1 tâSmNsOg;l;idÉ." SpO·e tTkt;R p;pIy;N.vit 2 a;iht;¦er¦In;TmNy;roPy s'NyÉsno mOt'deh' g;y} y; ˜;pÉyTv; pU-vRvÃ;hÉyTv; xuõe dexe in/;y l*ikk;¦* td(aɦmup;vroheTyvroPy piv]' teit `Ot=Irm;Sye p[²=Py pUvRviT]d<@;dINÉvNySy b[÷me/en ip-tOme/en v;iht;i¦mN]wStdɦÉ.dRhnm;crit 6 tyor;x*codkbilip-<@d;nwkoi¶·;dI¥wv kÚy;Rt( 7 n;r;y,b²l' kroit 8 tÃhn' %in-Tv; ip/;n' dhn'n;r;y,b²l' v; y" kÚy;RTsoŒme/fl' sm;Òuy;t( 9 n;r;y,b²l' n;r;y,;devsv;RqRÉs²õárit b[÷,;´wnRrwhRtSy;Tm`;itno-rÆuxS]odk;xind'i·^pxusp;RidÉ." svRp;pmOtSy;d;ç;n;mNyeW;' É.=o-’wk;dxidn;dU?v| mh;p;tikn;' p;n;' Ã;dxs'vTsr;dU?v|sip<@Çkr-,Sq;ne mOtk;qRmprp=e Ã;dXy;' Åv,e v; kroit 13 pUveRŒhin Ã;dx b[;÷,;É¥mN]yed( 14 apreŒhin ivã,or;lyp;eR ndItIregOhe v;¦ä;-

gAya tr?yA snApayitvA tathAtatrAsayitvA fAyayitvA vA dakSiNe haste vaiSNa-vairmantraistridaNDaM saMnyasya savye yadasya pArerajasa iti fikyamappavitramudare sAvi tr?yA bhikSApAtraM guhyapradefe bhUmirbhUmimiti kASAyaM mqdgrahaNIM kamaNDaluM ca saMnyasya pidadhyAt 1 tasminsqgAlAdibhiH spqSTe tatkartA pApIyAnbhavati 2 AhitAgneragnInAtmanyAropya saMnyasino mqtaMdehaM gAya tr?yA snApayitvA pU-rvavadvAhayitvA fuddhe defe nidhAya laukikAgnau tadagnimupAvarohetyavaropya pavitraM teti ghqtakSIramAsye prakSipya pUrvavattridaNDAdInvinyasya brahmamedhena pi-tqmedhena vAhitAgnimantraistadagnibhirdahanamAcarati 6 tayorAfaucodakabalipi-NDadAnaikoddiSTAdInnaiva kuryAt 7 nArAyaNabaliM karoti 8 tadvahanaM khani-tvA pidhAnaM dahanaMnArAyaNabaliM vA yaH kuryAtso'fvamedhaphalaM samApnuyAt 9 nArAyaNabaliM nArAyaNAdevasarvArthasiddhiriti brahmaNAdyairnarairhatasyAtmaghAtino-rajjufastrodakAfanidaMSTripafusarpAdibhiH sarvapApamqtasyAdAhyAnAmanyeSAM bhikSo-fcaikAdafadinAdUrdhvaM mahApAtakinAM paxcAnAM dvAdafasaMvatsarAdUrdhvaMsapiNDIkara-NasthAne mqtakArthamaparapakSe dvAdafyAM fravaNe vA karoti 13 pUrve'hani dvAdafa brAhmaNAnnimantrayed 14 apare'hani viSNorAlayapArfve nadItIregqhe vAgnyA-

gAyatr! yA snApayitvA tathAtatrAsayitvA fAyayitvA vA dakSiNe haste vaiSNa-vairmantraistridaNDaM saMnyasya savye yadasya pArerajasa iti fikyamappavitramudare sAvitr! yA bhikSApAtraM guhyapradefe bhUmirbhUmimiti kASAyaM mqdgrahaNIM kamaNDaluM ca saMnyasya pidadhyAt 1 tasminsqgAlAdibhiH spqSTe tatkartA pApIyAnbhavati 2 AhitAgneragnInAtmanyAropya saMnyasino mqtaMdehaM gAyatr! yA snApayitvA pU-rvavadvAhayitvA fuddhe defe nidhAya laukikAgnau tadagnimupAvarohetyavaropya pavitraM teti ghqtakSIramAsye prakSipya pUrvavattridaNDAdIn!vinyasya brahmamedhena pi-tqmedhena vAhitAgnimantraistadagnibhirdahanamAcarati 6 tayorAfaucodakabalipi-NDadAnaikoddiSTAdInnaiva kuryAt 7 nArAyaNabaliM karoti 8 tadvahanaM khani-tvA pidhAnaM dahanaMnArAyaNabaliM vA yaH kuryAtso'fvamedhaphalaM samApnuyAt 9 nArAyaNabaliM nArAyaNAdevasarvArthasiddhiriti brahmaNAdyairnarairhatasyAtmaghAtino-rajjufastrodakAfanidaMSTripafusarpAdibhiH sarvapApamqtasyAdAhyAnAmanyeSAM bhikSo-fcaikAdafadinAdUrdhvaM mahApAtakinAM paxcAnAM dvAdafasaMvatsarAdUrdhvaMsapiNDIkara-NasthAne mqtakArthamaparapakSe dvAdafyAM fravaNe vA karoti 13 pUrve'hani dvAdafa brAhmaNAnnimantrayed 14 apare'hani viSNorAlayapArfve nadItIregqhe vAgnyA-

गाय त्र्?या स्नापयित्वा तथातत्रासयित्वा शाययित्वा वा दक्षिणे हस्ते वैष्ण-वैर्मन्त्रैस्त्रिदण्डं संन्यस्य सव्ये यदस्य पारेरजस इति शिक्यमप्पवित्रमुदरे सावि त्र्?या भिक्षापात्रं गुह्यप्रदेशे भूमिर्भूमिमिति काषायं मृद्ग्रहणीं कमण्डलुं च संन्यस्य पिदध्यात् १ तस्मिन्सृगालादिभिः स्पृष्टे तत्कर्ता पापीयान्भवति २ आहिताग्नेरग्नीनात्मन्यारोप्य संन्यसिनो मृतंदेहं गाय त्र्?या स्नापयित्वा पू-र्ववद्वाहयित्वा शुद्धे देशे निधाय लौकिकाग्नौ तदग्निमुपावरोहेत्यवरोप्य पवित्रं तेति घृतक्षीरमास्ये प्रक्षिप्य पूर्ववत्त्रिदण्डादीन्विन्यस्य ब्रह्ममेधेन पि-तृमेधेन वाहिताग्निमन्त्रैस्तदग्निभिर्दहनमाचरति ६ तयोराशौचोदकबलिपि-ण्डदानैकोद्दिष्टादीन्नैव कुर्यात् ७ नारायणबलिं करोति ८ तद्वहनं खनि-त्वा पिधानं दहनंनारायणबलिं वा यः कुर्यात्सोऽश्वमेधफलं समाप्नुयात् ९ नारायणबलिं नारायणादेवसर्वार्थसिद्धिरिति ब्रह्मणाद्यैर्नरैर्हतस्यात्मघातिनो-रज्जुशस्त्रोदकाशनिदंष्ट्रिपशुसर्पादिभिः सर्वपापमृतस्यादाह्यानामन्येषां भिक्षो-श्चैकादशदिनादूर्ध्वं महापातकिनां पञ्चानां द्वादशसंवत्सरादूर्ध्वंसपिण्डीकर-णस्थाने मृतकार्थमपरपक्षे द्वादश्यां श्रवणे वा करोति १३ पूर्वेऽहनि द्वादश ब्राह्मणान्निमन्त्रयेद् १४ अपरेऽहनि विष्णोरालयपार्श्वे नदीतीरेगृहे वाग्न्या-

गायत्र्! या स्नापयित्वा तथातत्रासयित्वा शाययित्वा वा दक्षिणे हस्ते वैष्ण-वैर्मन्त्रैस्त्रिदण्डं संन्यस्य सव्ये यदस्य पारेरजस इति शिक्यमप्पवित्रमुदरे सावित्र्! या भिक्षापात्रं गुह्यप्रदेशे भूमिर्भूमिमिति काषायं मृद्ग्रहणीं कमण्डलुं च संन्यस्य पिदध्यात् १ तस्मिन्सृगालादिभिः स्पृष्टे तत्कर्ता पापीयान्भवति २ आहिताग्नेरग्नीनात्मन्यारोप्य संन्यसिनो मृतंदेहं गायत्र्! या स्नापयित्वा पू-र्ववद्वाहयित्वा शुद्धे देशे निधाय लौकिकाग्नौ तदग्निमुपावरोहेत्यवरोप्य पवित्रं तेति घृतक्षीरमास्ये प्रक्षिप्य पूर्ववत्त्रिदण्डादीन्!विन्यस्य ब्रह्ममेधेन पि-तृमेधेन वाहिताग्निमन्त्रैस्तदग्निभिर्दहनमाचरति ६ तयोराशौचोदकबलिपि-ण्डदानैकोद्दिष्टादीन्नैव कुर्यात् ७ नारायणबलिं करोति ८ तद्वहनं खनि-त्वा पिधानं दहनंनारायणबलिं वा यः कुर्यात्सोऽश्वमेधफलं समाप्नुयात् ९ नारायणबलिं नारायणादेवसर्वार्थसिद्धिरिति ब्रह्मणाद्यैर्नरैर्हतस्यात्मघातिनो-रज्जुशस्त्रोदकाशनिदंष्ट्रिपशुसर्पादिभिः सर्वपापमृतस्यादाह्यानामन्येषां भिक्षो-श्चैकादशदिनादूर्ध्वं महापातकिनां पञ्चानां द्वादशसंवत्सरादूर्ध्वंसपिण्डीकर-णस्थाने मृतकार्थमपरपक्षे द्वादश्यां श्रवणे वा करोति १३ पूर्वेऽहनि द्वादश ब्राह्मणान्निमन्त्रयेद् १४ अपरेऽहनि विष्णोरालयपार्श्वे नदीतीरेगृहे वाग्न्या-


139

aɦ' párStIy;R¦ev;RyVy;' iv·red.eRWu t{ Up' suv,| v; s'Sq;Py pu¨W' ?y;-y¥o' .U" pu¨WÉmTy;´w"p[;„Ÿ%' dev' n;r;y,m;v;ç;snp;´;cmn;in d´;t( 1 pu¨WsUÿ_ƒn ˜;pÉyTv; n;r;y,;yivµheTy·;=rmN]e, v; vS]oÿrI-y;.r,p;´;cmnpuãpgN//UpdIp;=ta;cmnwrcRyit 3 kƒxv;´wÃ;Rd-xn;mÉ.r²ºStpRyet( 5 páriWCy sh§xIW;R´wivRã,onuRk;´wÃ;Rdxn;m-É.Xc;Jy' c¨ù juhuy;t( 6 gu@;Jyflyuÿ_' p;ys' hivivRã,ug;y} y; de-vex;y inve´ p;´;cmnmu%v;s' d´;t( 7 a¦edR²=,e d.eRWUtr;g[eWu d-²=,;´cRÉyTv; n;r;y,;y sh§xIW;Ry sh§;=;y sh§p;d;yprmpu¨W;y prm;Tmne pr'JyoitWe prb[÷,eŒVyÿ_;y svRk;r,;y yDer;yy-D;Tmne ive>yo deve>y" sv;R>yo devt;>y" s;?ye>yeTyNtw" p;ys' b²l'-dæv;JymeÉ.juRhoit 12 b[;÷,;Np;d* p[=;Ly nv;invS]oÿrIy;.r,;-in dæv; puãp;´w" pUjÉyTv; Ã;dxmUit| ?y;y¥upd'x`Otgu@di/flyuÿ_'

agniM paristIryAgnervAyavyAM viSTaredarbheSu tadrU paM suvarNaM vA saMsthApya puruSaM dhyA-yannoM bhUH puruSamityAdyaiHprAzmukhaM devaM nArAyaNamAvAhyAsanapAdyAcamanAni dadyAt 1 puruSasUktena snApayitvA nArAyaNAyavidmahetyaSTAkSaramantreNa vA vastrottarI-yAbharaNapAdyAcamanapuSpagandhadhUpadIpAkSataAcamanairarcayati 3 kefavAdyairdvAda-fanAmabhiradbhistarpayet 5 pariSicya sahasrafIrSAdyairviSNornukAdyairdvAdafanAma-bhifcAjyaM caruM juhuyAt 6 guDAjyaphalayuktaM pAyasaM havirviSNugAya tr?yA de-vefAya nivedya pAdyAcamanamukhavAsaM dadyAt 7 agnerdakSiNe darbheSUtarAgreSu da-kSiNAdyarcayitvA nArAyaNAya sahasrafIrSAya sahasrAkSAya sahasrapAdAyaparamapuruSAya paramAtmane paraMjyotiSe parabrahmaNe'vyaktAya sarvakAraNAya yajxefvarAyaya-jxAtmane vifvebhyo devebhyaH sarvAbhyo devatAbhyaH sAdhyebhyetyantaiH pAyasaM baliM-dattvAjyamebhirjuhoti 12 brAhmaNAnpAdau prakSAlya navAnivastrottarIyAbharaNA-ni dattvA puSpAdyaiH pUjayitvA dvAdafamUrtiM dhyAyannupadaMfaghqtaguDadadhiphalayuktaM

agniM paristIryAgnervAyavyAM viSTaredarbheSu tadrU paM suvarNaM vA saMsthApya puruSaM dhyA-yannO bhUH puruSamityAdyaiHprAzmukhaM devaM nArAyaNamAvAhyAsanapAdyAcamanAni dadyAt 1 puruSasUktena snApayitvA nArAyaNAyavidmahetyaSTAkSaramantreNa vA vastrottarI-yAbharaNapAdyAcamanapuSpagandhadhUpadIpAkSataAcamanairarcayati 3 kefavAdyairdvAda-fanAmabhiradbhistarpayet 5 pariSicya sahasrafIrSAdyairviSNornukAdyairdvAdafanAma-bhifcAjyaM caruM juhuyAt 6 guDAjyaphalayuktaM pAyasaM havirviSNugAyatr! yA de-vefAya nivedya pAdyAcamanamukhavAsaM dadyAt 7 agnerdakSiNe darbheSUtarAgreSu da-kSiNAdyarcayitvA nArAyaNAya sahasrafIrSAya sahasrAkSAya sahasrapAdAyaparamapuruSAya paramAtmane paraMjyotiSe parabrahmaNe'vyaktAya sarvakAraNAya yajxefvarAyaya-jxAtmane vifvebhyo devebhyaH sarvAbhyo devatAbhyaH sAdhyebhyetyantaiH pAyasaM baliM-dattvAjyamebhirjuhoti 12 brAhmaNAnpAdau prakSAlya navAnivastrottarIyAbharaNA-ni dattvA puSpAdyaiH pUjayitvA dvAdafamUrtiM dhyAyannupadaMfaghqtaguDadadhiphalayuktaM

अग्निं परिस्तीर्याग्नेर्वायव्यां विष्टरेदर्भेषु तद्रू पं सुवर्णं वा संस्थाप्य पुरुषं ध्या-यन्नों भूः पुरुषमित्याद्यैःप्राङ्मुखं देवं नारायणमावाह्यासनपाद्याचमनानि दद्यात् १ पुरुषसूक्तेन स्नापयित्वा नारायणायविद्महेत्यष्टाक्षरमन्त्रेण वा वस्त्रोत्तरी-याभरणपाद्याचमनपुष्पगन्धधूपदीपाक्षतआचमनैरर्चयति ३ केशवाद्यैर्द्वाद-शनामभिरद्भिस्तर्पयेत् ५ परिषिच्य सहस्रशीर्षाद्यैर्विष्णोर्नुकाद्यैर्द्वादशनाम-भिश्चाज्यं चरुं जुहुयात् ६ गुडाज्यफलयुक्तं पायसं हविर्विष्णुगाय त्र्?या दे-वेशाय निवेद्य पाद्याचमनमुखवासं दद्यात् ७ अग्नेर्दक्षिणे दर्भेषूतराग्रेषु द-क्षिणाद्यर्चयित्वा नारायणाय सहस्रशीर्षाय सहस्राक्षाय सहस्रपादायपरमपुरुषाय परमात्मने परंज्योतिषे परब्रह्मणेऽव्यक्ताय सर्वकारणाय यज्ञेश्वरायय-ज्ञात्मने विश्वेभ्यो देवेभ्यः सर्वाभ्यो देवताभ्यः साध्येभ्येत्यन्तैः पायसं बलिं-दत्त्वाज्यमेभिर्जुहोति १२ ब्राह्मणान्पादौ प्रक्षाल्य नवानिवस्त्रोत्तरीयाभरणा-नि दत्त्वा पुष्पाद्यैः पूजयित्वा द्वादशमूर्तिं ध्यायन्नुपदंशघृतगुडदधिफलयुक्तं

अग्निं परिस्तीर्याग्नेर्वायव्यां विष्टरेदर्भेषु तद्रू पं सुवर्णं वा संस्थाप्य पुरुषं ध्या-यन्नॐ भूः पुरुषमित्याद्यैःप्राङ्मुखं देवं नारायणमावाह्यासनपाद्याचमनानि दद्यात् १ पुरुषसूक्तेन स्नापयित्वा नारायणायविद्महेत्यष्टाक्षरमन्त्रेण वा वस्त्रोत्तरी-याभरणपाद्याचमनपुष्पगन्धधूपदीपाक्षतआचमनैरर्चयति ३ केशवाद्यैर्द्वाद-शनामभिरद्भिस्तर्पयेत् ५ परिषिच्य सहस्रशीर्षाद्यैर्विष्णोर्नुकाद्यैर्द्वादशनाम-भिश्चाज्यं चरुं जुहुयात् ६ गुडाज्यफलयुक्तं पायसं हविर्विष्णुगायत्र्! या दे-वेशाय निवेद्य पाद्याचमनमुखवासं दद्यात् ७ अग्नेर्दक्षिणे दर्भेषूतराग्रेषु द-क्षिणाद्यर्चयित्वा नारायणाय सहस्रशीर्षाय सहस्राक्षाय सहस्रपादायपरमपुरुषाय परमात्मने परंज्योतिषे परब्रह्मणेऽव्यक्ताय सर्वकारणाय यज्ञेश्वरायय-ज्ञात्मने विश्वेभ्यो देवेभ्यः सर्वाभ्यो देवताभ्यः साध्येभ्येत्यन्तैः पायसं बलिं-दत्त्वाज्यमेभिर्जुहोति १२ ब्राह्मणान्पादौ प्रक्षाल्य नवानिवस्त्रोत्तरीयाभरणा-नि दत्त्वा पुष्पाद्यैः पूजयित्वा द्वादशमूर्तिं ध्यायन्नुपदंशघृतगुडदधिफलयुक्तं


149

a/St;dU¨>y;m(Tp¥;ÃwXy;ÃwXy;y;' tq; vwXy" xuõo 1 ivi/vj| mÉ,-k;roŒxuõo mi,muÿ_;´(ve/" xÄvlyk;rI Sy;t( 2 aq pÎ;muTp¥;-CzË{ ;CzÚ{ ;y;' Ny;yenxU{ " xuõ" 3 j;r;Nm;lvko in²Ndt"xU{ oŒp;-loŒtO,h;rI ceTyete c;tuvRÉ,Rk;s( 4 teW;mev s'Skre,oTp¥;" sveRŒnu-lom;´;" 5 b[;÷,;T=i]ykNy;y;' j;t" sv,oRŒnulomeWu mu:yo 6 aSy vOáÿr;qvR,'km;RhiStrqs'v;hnm;roh,' rD" swn;pTy' c;yuveRdkŽTy' 7 gU!oTp¥oŒÉ.inWÿ_;:yo 8 aÉ.iWÿ_’e¥Opo .Uy;d·;©m;yuveRd'.UttN]' v; s'p$et( 9 tduÿ_;c;ro dy;yuÿ_" sTyv;dItiÃ/;nen svRp[;i,iht' kÚy;Rt( 10 JyoitgR,n;idk;É/kvOáÿv;R 11 ivp[;ÃwXy;y;mMbÏ"k+y;jI-Vy;¦eyntRko ?vjivÅ;vI xLyÉcikTsI 12 jr;TkÚM.k;r" kÚl;l-vOáÿn;Ripto n;.eå?vRv¢; c 13 =i]y;ÃwXy;y;' míu" ÅeiÏTv' p[;¢o mh;-nm;R:y’ vwXyvOáÿ" =;]MkmR n;crit 14 gU!;d;ɐkoŒ£yiv£yI

adhastAdUrubhyAmtpannAdvaifyAdvaifyAyAM tathA vaifyaH fuddho 1 vidhivarjaM maNi-kAro'fuddho maNimuktAdyvedhaH fazkhavalayakArI syAt 2 atha padbhyAmutpannA-cchUdra ?Acchudra ?AyAM nyAyenafUdra ?H fuddhaH 3 jArAnmAlavako ninditaHfUdra ?o'fvapA-lo'fvatqNahArI cetyete cAturvarNikAs 4 teSAmeva saMskareNotpannAH sarve'nu-lomAdyAH 5 brAhmaNAtkSatriyakanyAyAM jAtaH savarNo'nulomeSu mukhyo 6 asya vqttirAtharvaNaMkarmAfvahastirathasaMvAhanamArohaNaM rajxaH sainApatyaM cAyurvedakqtyaM 7 gUDhotpanno'bhiniSaktAkhyo 8 abhiSiktafcennqpo bhUyAdaSTAzgamAyurvedaMbhUtatantraM vA saMpaTet 9 taduktAcAro dayAyuktaH satyavAdItadvidhAnena sarvaprANihitaM kuryAt 10 jyotirgaNanAdikAdhikavqttirvA 11 viprAdvaifyAyAmambaSThaHkakSyAjI-vyAgneyanartako dhvajavifrAvI falyacikitsI 12 jarAtkumbhakAraH kulAla-vqttirnApito nAbherUrdhvavaptA ca 13 kSatriyAdvaifyAyAM madguH freSThitvaM prApto mahA-narmAkhyafca vaifyavqttiH kSAtramkarma nAcarati 14 gUDhAdAfviko'fvakrayavikrayI

adhastAdUrubhyAmtpannAdvaifyAdvaifyAyAM tathA vaifyaH fuddho 1 vidhivarjaM maNi-kAro'fuddho maNimuktAdyvedhaH fazkhavalayakArI syAt 2 atha padbhyAmutpannA-cchUdrA cchudrA yAM nyAyenafUdra H! fuddhaH 3 jArAnmAlavako ninditaHfUdro 'fvapA-lo'fvatqNahArI cetyete cAturvarNikAs 4 teSAmeva saMskareNotpannAH sarve'nu-lomAdyAH 5 brAhmaNAtkSatriyakanyAyAM jAtaH savarNo'nulomeSu mukhyo 6 asya vqttirAtharvaNaMkarmAfvahastirathasaMvAhanamArohaNaM rajxaH sainApatyaM cAyurvedakqtyaM 7 gUDhotpanno'bhiniSaktAkhyo 8 abhiSiktafcennqpo bhUyAdaSTAzgamAyurvedaMbhUtatantraM vA saMpaTet 9 taduktAcAro dayAyuktaH satyavAdItadvidhAnena sarvaprANihitaM kuryAt 10 jyotirgaNanAdikAdhikavqttirvA 11 viprAdvaifyAyAmambaSThaHkakSyAjI-vyAgneyanartako dhvajavifrAvI falyacikitsI 12 jarAtkumbhakAraH kulAla-vqttirnApito nAbherUrdhvavaptA ca 13 kSatriyAdvaifyAyAM madguH freSThitvaM prApto mahA-narmAkhyafca vaifyavqttiH kSAtramkarma nAcarati 14 gUDhAdAfviko'fvakrayavikrayI

अधस्तादूरुभ्याम्त्पन्नाद्वैश्याद्वैश्यायां तथा वैश्यः शुद्धो १ विधिवर्जं मणि-कारोऽशुद्धो मणिमुक्ताद्य्वेधः शङ्खवलयकारी स्यात् २ अथ पद्भ्यामुत्पन्ना-च्छूद्र ?ाच्छुद्र ?ायां न्यायेनशूद्र ?ः शुद्धः ३ जारान्मालवको निन्दितःशूद्र ?ोऽश्वपा-लोऽश्वतृणहारी चेत्येते चातुर्वर्णिकास् ४ तेषामेव संस्करेणोत्पन्नाः सर्वेऽनु-लोमाद्याः ५ ब्राह्मणात्क्षत्रियकन्यायां जातः सवर्णोऽनुलोमेषु मुख्यो ६ अस्य वृत्तिराथर्वणंकर्माश्वहस्तिरथसंवाहनमारोहणं रज्ञः सैनापत्यं चायुर्वेदकृत्यं ७ गूढोत्पन्नोऽभिनिषक्ताख्यो ८ अभिषिक्तश्चेन्नृपो भूयादष्टाङ्गमायुर्वेदंभूततन्त्रं वा संपटेत् ९ तदुक्ताचारो दयायुक्तः सत्यवादीतद्विधानेन सर्वप्राणिहितं कुर्यात् १० ज्योतिर्गणनादिकाधिकवृत्तिर्वा ११ विप्राद्वैश्यायामम्बष्ठःकक्ष्याजी-व्याग्नेयनर्तको ध्वजविश्रावी शल्यचिकित्सी १२ जरात्कुम्भकारः कुलाल-वृत्तिर्नापितो नाभेरूर्ध्ववप्ता च १३ क्षत्रियाद्वैश्यायां मद्गुः श्रेष्ठित्वं प्राप्तो महा-नर्माख्यश्च वैश्यवृत्तिः क्षात्रम्कर्म नाचरति १४ गूढादाश्विकोऽश्वक्रयविक्रयी

अधस्तादूरुभ्याम्त्पन्नाद्वैश्याद्वैश्यायां तथा वैश्यः शुद्धो १ विधिवर्जं मणि-कारोऽशुद्धो मणिमुक्ताद्य्वेधः शङ्खवलयकारी स्यात् २ अथ पद्भ्यामुत्पन्ना-च्छूद्रा च्छुद्रा यां न्यायेनशूद्र ः! शुद्धः ३ जारान्मालवको निन्दितःशूद्रो ऽश्वपा-लोऽश्वतृणहारी चेत्येते चातुर्वर्णिकास् ४ तेषामेव संस्करेणोत्पन्नाः सर्वेऽनु-लोमाद्याः ५ ब्राह्मणात्क्षत्रियकन्यायां जातः सवर्णोऽनुलोमेषु मुख्यो ६ अस्य वृत्तिराथर्वणंकर्माश्वहस्तिरथसंवाहनमारोहणं रज्ञः सैनापत्यं चायुर्वेदकृत्यं ७ गूढोत्पन्नोऽभिनिषक्ताख्यो ८ अभिषिक्तश्चेन्नृपो भूयादष्टाङ्गमायुर्वेदंभूततन्त्रं वा संपटेत् ९ तदुक्ताचारो दयायुक्तः सत्यवादीतद्विधानेन सर्वप्राणिहितं कुर्यात् १० ज्योतिर्गणनादिकाधिकवृत्तिर्वा ११ विप्राद्वैश्यायामम्बष्ठःकक्ष्याजी-व्याग्नेयनर्तको ध्वजविश्रावी शल्यचिकित्सी १२ जरात्कुम्भकारः कुलाल-वृत्तिर्नापितो नाभेरूर्ध्ववप्ता च १३ क्षत्रियाद्वैश्यायां मद्गुः श्रेष्ठित्वं प्राप्तो महा-नर्माख्यश्च वैश्यवृत्तिः क्षात्रम्कर्म नाचरति १४ गूढादाश्विकोऽश्वक्रयविक्रयी


154

ivp[;CzË{ ;y;' p;rxvo .{ k;lIpUjnÉc]km;R©iv´;tUyR`oW,mdRnvOáÿ" 1 j;roTp¥o inW;do Vy;@;´(mOgih's;k;rI 2 r;jNyt" xU{ ;y;mug[" sud<@äd<@nkŽTyo 3 j;r;Cz˲lk" xUl;roh,;´(y;tn;kŽTyo 4 vwXyt" xU{ ;y;' cUcuk" £mukt;MbUlxkœr;´(£yiv£yI 5 gU!;Tk-$k;r" k$k;rI ceit 6 ttoŒnulom;dnulom;y;' j;t’;nulom" iptu-m;Rtuv;R j;t' vOáÿ' .jet 7 =i]y;iÃp[kNy;y;' mN]vÆ;t" sUt"p[it-lomeWu mu:yoŒy' mN]hInopnIto iÃj/mRhIno 8 aSy vOáÿ/Rm;Rnubo/n' r;DoŒ¥s'Sk;r’ 9 j;re, mN]hInjo rqk;roiÃjTvivhIn" xU{ kŽ-TyoŒ;n;' poW,dmn;´(párcy;RjIvI 10 vwXy;Š‰;÷

viprAcchUdra ?AyAM pArafavo bhadra kAlIpUjanacitrakarmAzgavidyAtUryaghoSaNamardanavqttiH 1 jArotpanno niSAdo vyADAdymqgahiMsAkArI 2 rAjanyataH fUdra ?AyAmugraH sudaNDyadaNDanakqtyo 3 jArAcchUlikaH fUlArohaNAdyyAtanAkqtyo 4 vaifyataH fUdra ?AyAM cUcukaH kramukatAmbUlafarkarAdykrayavikrayI 5 gUDhAtka-TakAraH kaTakArI ceti 6 tato'nulomAdanulomAyAM jAtafcAnulomaH pitu-rmAturvA jAtaM vqttiM bhajeta 7 kSatriyAdviprakanyAyAM mantravajjAtaH sUtaHprati-lomeSu mukhyo'yaM mantrahInopanIto dvijadharmahIno 8 asya vqttirdharmAnubodhanaM rAjxo'nnasaMskArafca 9 jAreNa mantrahInajo rathakArodvijatvavihInaH fUdra kq-tyo'fvAnAM poSaNadamanAdyparicaryAjIvI 10 vaifyAdbrAhmaNyAM mAgadhaH fUdrai ra-pyabhojyAnno'spqfyaH sarvavandI prafaMsAkIrtanagAnapreSaNavqttiH 12 gUDhAccakrI lavaNatailavikretA syAt 13 vaifyAnnqpAyAmAyogavastantuvAyaH paTakartA va-strakAMsyo\apjIvI 14 gUDhAcArAtpulindo'raNyavqttirduSTamqgasattvaghAtI 15 fUdra ?AtkSatriyAyAM pulkasaH kqtakAM vA ArkSAM vA surAM hutvA pAcako

viprAcchUdrA yAM pArafavo bhadra kAlIpUjanacitrakarmAzgavidyAtUryaghoSaNamardanavqttiH 1 jArotpanno niSAdo vyADAdymqgahiMsAkArI 2 rAjanyataH fUdrA yAmugraH sudaNDyadaNDanakqtyo 3 jArAcchUlikaH fUlArohaNAdyyAtanAkqtyo 4 vaifyataH fUdrA yAM cUcukaH kramukatAmbUlafarkarAdykrayavikrayI 5 gUDhAtka-TakAraH kaTakArI ceti 6 tato'nulomAdanulomAyAM jAtafcAnulomaH pitu-rmAturvA jAtaM vqttiM bhajeta 7 kSatriyAdviprakanyAyAM mantravajjAtaH sUtaHprati-lomeSu mukhyo'yaM mantrahInopanIto dvijadharmahIno 8 asya vqttirdharmAnubodhanaM rAjxo'nnasaMskArafca 9 jAreNa mantrahInajo rathakArodvijatvavihInaH fUdra kq-tyo'fvAnAM poSaNadamanAdyparicaryAjIvI 10 vaifyAdbrAhmaNyAM mAgadhaH fUdrai ra-pyabhojyAnno'spqfyaH sarvavandI prafaMsAkIrtanagAnapreSaNavqttiH 12 gUDhAccakrI lavaNatailavikretA syAt 13 vaifyAnnqpAyAmAyogavastantuvAyaH paTakartA va-strakAMsyoapjIvI 14 gUDhAcArAtpulindo'raNyavqttirduSTamqgasattvaghAtI 15 fUdrA tkSatriyAyAM pulkasaH kqtakAM vA ArkSAM vA surAM hutvA pAcako

विप्राच्छूद्र ?ायां पारशवो भद्र कालीपूजनचित्रकर्माङ्गविद्यातूर्यघोषणमर्दनवृत्तिः १ जारोत्पन्नो निषादो व्याडाद्य्मृगहिंसाकारी २ राजन्यतः शूद्र ?ायामुग्रः सुदण्ड्यदण्डनकृत्यो ३ जाराच्छूलिकः शूलारोहणाद्य्यातनाकृत्यो ४ वैश्यतः शूद्र ?ायां चूचुकः क्रमुकताम्बूलशर्कराद्य्क्रयविक्रयी ५ गूढात्क-टकारः कटकारी चेति ६ ततोऽनुलोमादनुलोमायां जातश्चानुलोमः पितु-र्मातुर्वा जातं वृत्तिं भजेत ७ क्षत्रियाद्विप्रकन्यायां मन्त्रवज्जातः सूतःप्रति-लोमेषु मुख्योऽयं मन्त्रहीनोपनीतो द्विजधर्महीनो ८ अस्य वृत्तिर्धर्मानुबोधनं राज्ञोऽन्नसंस्कारश्च ९ जारेण मन्त्रहीनजो रथकारोद्विजत्वविहीनः शूद्र कृ-त्योऽश्वानां पोषणदमनाद्य्परिचर्याजीवी १० वैश्याद्ब्राह्मण्यां मागधः शूद्रै र-प्यभोज्यान्नोऽस्पृश्यः सर्ववन्दी प्रशंसाकीर्तनगानप्रेषणवृत्तिः १२ गूढाच्चक्री लवणतैलविक्रेता स्यात् १३ वैश्यान्नृपायामायोगवस्तन्तुवायः पटकर्ता व-स्त्रकांस्योअप्जीवी १४ गूढाचारात्पुलिन्दोऽरण्यवृत्तिर्दुष्टमृगसत्त्वघाती १५ शूद्र ?ात्क्षत्रियायां पुल्कसः कृतकां वा आर्क्षां वा सुरां हुत्वा पाचको

विप्राच्छूद्रा यां पारशवो भद्र कालीपूजनचित्रकर्माङ्गविद्यातूर्यघोषणमर्दनवृत्तिः १ जारोत्पन्नो निषादो व्याडाद्य्मृगहिंसाकारी २ राजन्यतः शूद्रा यामुग्रः सुदण्ड्यदण्डनकृत्यो ३ जाराच्छूलिकः शूलारोहणाद्य्यातनाकृत्यो ४ वैश्यतः शूद्रा यां चूचुकः क्रमुकताम्बूलशर्कराद्य्क्रयविक्रयी ५ गूढात्क-टकारः कटकारी चेति ६ ततोऽनुलोमादनुलोमायां जातश्चानुलोमः पितु-र्मातुर्वा जातं वृत्तिं भजेत ७ क्षत्रियाद्विप्रकन्यायां मन्त्रवज्जातः सूतःप्रति-लोमेषु मुख्योऽयं मन्त्रहीनोपनीतो द्विजधर्महीनो ८ अस्य वृत्तिर्धर्मानुबोधनं राज्ञोऽन्नसंस्कारश्च ९ जारेण मन्त्रहीनजो रथकारोद्विजत्वविहीनः शूद्र कृ-त्योऽश्वानां पोषणदमनाद्य्परिचर्याजीवी १० वैश्याद्ब्राह्मण्यां मागधः शूद्रै र-प्यभोज्यान्नोऽस्पृश्यः सर्ववन्दी प्रशंसाकीर्तनगानप्रेषणवृत्तिः १२ गूढाच्चक्री लवणतैलविक्रेता स्यात् १३ वैश्यान्नृपायामायोगवस्तन्तुवायः पटकर्ता व-स्त्रकांस्योअप्जीवी १४ गूढाचारात्पुलिन्दोऽरण्यवृत्तिर्दुष्टमृगसत्त्वघाती १५ शूद्रा त्क्षत्रियायां पुल्कसः कृतकां वा आर्क्षां वा सुरां हुत्वा पाचको


159

xU{ ;ÃwXy;y;' vwdehk" xU{ ;SpOXyStwrPy.oJy;¥o vNyvOáÿrjmihWgop;-lSt{ s;NÉv£yI 1 c*y;Rc( ci£ko lv,twlip

fUdra ?AdvaifyAyAM vaidehakaH fUdra ?AspqfyastairapyabhojyAnno vanyavqttirajamahiSagopA-lastadra sAnvikrayI 1 cauryAc cakriko lavaNatailapiNyAkajIvI 2 fU-dra ?AdbrAhmaNyAM caNDAlaHsIsakAlAyasAbharaNo vardhrAbandhakaNThaH kakSe hallarI-yukto yatastatafcaransarvakarmabahiSkqtaH pUrvAhNe grAmAdau vIthyAmanyatrApi malA-nyapakqSya bahirapohayati 5 grAmAdbahirdUre svajAtIyairnivaset 6 madhyA-hnAtparaM grAme na vifatyayaM , vifec cedra ?AjxA vadhyo 7 anyathA bhrUNaha-tyAmavApnoti , antarAlvratyAfca 8 cUcukAdviprAyAM takSako'spqfyojha-llarIhasto dArukAraH suvarNakAro'yaskAraH kAMsyakAro vA 9 kSatriyAyAM matsyabandhurmatsyabandhI 10 vaifyAyAM sAmudra ?H samudra paNyajIvImatsyaghAtI ca syAt 11 ambaSThAdviprAyAM nAvikaHsamudra paNyamatsyajIvI samudra lazghanAM nAvaM plAvayati 12 kSatriyAyAmadhonApito nAbheradho romavaptA 13 madgorviprAyAM veNuko veNuvINAvAdI 14 kSatriyAyAM karmakaraH karmakArI , vaidehakAdviprAyAM carmakArafcarmajIvI 15 nqpAyAM sUcikaH sUcIvedhanakqtyavAn 16 Ayo-gavAdviprAyAM tAmrastAmrajIvI , nqpAyAM khanakaH khananajIvI 17 khananA-nnqpAyAmudbandhakaH fUdra ?Aspqfyo vastranirNejakaH 18 pulkasAdviprAyAM rajako

fUdrA dvaifyAyAM vaidehakaH fUdrA spqfyastairapyabhojyAnno vanyavqttirajamahiSagopA-lastadra sAn!vikrayI 1 cauryAc cakriko lavaNatailapiNyAkajIvI 2 fU-drA dbrAhmaNyAM caNDAlaHsIsakAlAyasAbharaNo vardhrAbandhakaNThaH kakSe hallarI-yukto yatastatafcaransarvakarmabahiSkqtaH pUrvAhNe grAmAdau vIthyAmanyatrApi malA-nyapakqSya bahirapohayati 5 grAmAdbahirdUre svajAtIyairnivaset 6 madhyA-hnAtparaM grAme na vifatyayaM , vifec cedrA jxA vadhyo 7 anyathA bhrUNaha-tyAmavApnoti , antarAlvratyAfca 8 cUcukAdviprAyAM takSako'spqfyojha-llarIhasto dArukAraH suvarNakAro'yaskAraH kAMsyakAro vA 9 kSatriyAyAM matsyabandhurmatsyabandhI 10 vaifyAyAM sAmudra H! samudra paNyajIvImatsyaghAtI ca syAt 11 ambaSThAdviprAyAM nAvikaHsamudra paNyamatsyajIvI samudra lazghanAM nAvaM plAvayati 12 kSatriyAyAmadhonApito nAbheradho romavaptA 13 madgorviprAyAM veNuko veNuvINAvAdI 14 kSatriyAyAM karmakaraH karmakArI , vaidehakAdviprAyAM carmakArafcarmajIvI 15 nqpAyAM sUcikaH sUcIvedhanakqtyavAn 16 Ayo-gavAdviprAyAM tAmrastAmrajIvI , nqpAyAM khanakaH khananajIvI 17 khananA-nnqpAyAmudbandhakaH fUdrA spqfyo vastranirNejakaH 18 pulkasAdviprAyAM rajako

ूद्र ?ाद्वैश्यायां वैदेहकः शूद्र ?ास्पृश्यस्तैरप्यभोज्यान्नो वन्यवृत्तिरजमहिषगोपा-लस्तद्र सान्विक्रयी १ चौर्याच् चक्रिको लवणतैलपिण्याकजीवी २ शू-द्र ?ाद्ब्राह्मण्यां चण्डालःसीसकालायसाभरणो वर्ध्राबन्धकण्ठः कक्षे हल्लरी-युक्तो यतस्ततश्चरन्सर्वकर्मबहिष्कृतः पूर्वाह्णे ग्रामादौ वीथ्यामन्यत्रापि मला-न्यपकृष्य बहिरपोहयति ५ ग्रामाद्बहिर्दूरे स्वजातीयैर्निवसेत् ६ मध्या-ह्नात्परं ग्रामे न विशत्ययं । विशेच् चेद्र ?ाज्ञा वध्यो ७ अन्यथा भ्रूणह-त्यामवाप्नोति । अन्तराल्व्रत्याश्च ८ चूचुकाद्विप्रायां तक्षकोऽस्पृश्योझ-ल्लरीहस्तो दारुकारः सुवर्णकारोऽयस्कारः कांस्यकारो वा ९ क्षत्रियायां मत्स्यबन्धुर्मत्स्यबन्धी १० वैश्यायां सामुद्र ?ः समुद्र पण्यजीवीमत्स्यघाती च स्यात् ११ अम्बष्ठाद्विप्रायां नाविकःसमुद्र पण्यमत्स्यजीवी समुद्र लङ्घनां नावं प्लावयति १२ क्षत्रियायामधोनापितो नाभेरधो रोमवप्ता १३ मद्गोर्विप्रायां वेणुको वेणुवीणावादी १४ क्षत्रियायां कर्मकरः कर्मकारी । वैदेहकाद्विप्रायां चर्मकारश्चर्मजीवी १५ नृपायां सूचिकः सूचीवेधनकृत्यवान् १६ आयो-गवाद्विप्रायां ताम्रस्ताम्रजीवी । नृपायां खनकः खननजीवी १७ खनना-न्नृपायामुद्बन्धकः शूद्र ?ास्पृश्यो वस्त्रनिर्णेजकः १८ पुल्कसाद्विप्रायां रजको

ूद्रा द्वैश्यायां वैदेहकः शूद्रा स्पृश्यस्तैरप्यभोज्यान्नो वन्यवृत्तिरजमहिषगोपा-लस्तद्र सान्!विक्रयी १ चौर्याच् चक्रिको लवणतैलपिण्याकजीवी २ शू-द्रा द्ब्राह्मण्यां चण्डालःसीसकालायसाभरणो वर्ध्राबन्धकण्ठः कक्षे हल्लरी-युक्तो यतस्ततश्चरन्सर्वकर्मबहिष्कृतः पूर्वाह्णे ग्रामादौ वीथ्यामन्यत्रापि मला-न्यपकृष्य बहिरपोहयति ५ ग्रामाद्बहिर्दूरे स्वजातीयैर्निवसेत् ६ मध्या-ह्नात्परं ग्रामे न विशत्ययं । विशेच् चेद्रा ज्ञा वध्यो ७ अन्यथा भ्रूणह-त्यामवाप्नोति । अन्तराल्व्रत्याश्च ८ चूचुकाद्विप्रायां तक्षकोऽस्पृश्योझ-ल्लरीहस्तो दारुकारः सुवर्णकारोऽयस्कारः कांस्यकारो वा ९ क्षत्रियायां मत्स्यबन्धुर्मत्स्यबन्धी १० वैश्यायां सामुद्र ः! समुद्र पण्यजीवीमत्स्यघाती च स्यात् ११ अम्बष्ठाद्विप्रायां नाविकःसमुद्र पण्यमत्स्यजीवी समुद्र लङ्घनां नावं प्लावयति १२ क्षत्रियायामधोनापितो नाभेरधो रोमवप्ता १३ मद्गोर्विप्रायां वेणुको वेणुवीणावादी १४ क्षत्रियायां कर्मकरः कर्मकारी । वैदेहकाद्विप्रायां चर्मकारश्चर्मजीवी १५ नृपायां सूचिकः सूचीवेधनकृत्यवान् १६ आयो-गवाद्विप्रायां ताम्रस्ताम्रजीवी । नृपायां खनकः खननजीवी १७ खनना-न्नृपायामुद्बन्धकः शूद्रा स्पृश्यो वस्त्रनिर्णेजकः १८ पुल्कसाद्विप्रायां रजको


178

Source: W. Caland, VaikhŒnasasmŒrtasªtram, The Domestic Rules of the VaikhŒnasa School, belonging to the Black Yajurveda, Calcutta 1927

se?race kh?Sabha c?ala\anadaNa v?akiha'na\asa\asama'rata\astara\amaNa t\he jxomesatarci ?ulesa ?opha tahe v?akiha'na\asa\a scaholaNa belonaganiga to tahe bla\acaka y?ajuraveda\aNa c?alacutata\a 1927

srou!cekh! Sabha c!alaanadaNa v!akiha'naasaasama'rataastaraamaNa the jxomesatarci lue!so pha tahe v!akiha'naasaa scahoo!laNa belonaganiga to tahe blaacaka y!ajuravedaaNa c!alacutataa 1927

से?रचे ख्?षभ च्?लअनदण व्?किहऽनअसअसमऽरतअस्तरअमण त्हे ज्ञोमेसतर्चि ?ुलेस ?ोफ तहे व्?किहऽनअसअ स्चहोलण बेलोनगनिग तो तहे ब्लअचक य्?जुरवेदअण च्?लचुततअ १९२७

स्रोउ!चेख्! षभ च्!अलअनदण व्!अकिहऽनअसअसमऽरतअस्तरअमण थे ज्ञोमेसतर्चि लुए!सो फ तहे व्!अकिहऽनअसअ स्चहोओ!लण बेलोनगनिग तो तहे ब्लअचक य्!अजुरवेदअण च्!अलचुततअ १९२७


180

Typescript: Computerized by Hiromichi Hikita; Collated by Yuuko Matsuda and Yasuke Ikari

tyapesacarapita kh?cemaputerachi?da baya xri?maciha ?xikitiA celala\ateda baya y???ko m?atasuda\a anada y?asuke ?Ika\ara

tyapesacarapitakh! cmoputerachie!da baya x!rio!macihai! x!kitiA clolaateda baya ykuo! m!atasudaa anada y!asukeI! kaarai!

त्यपेसचरपित ख्?चेमपुतेरछि?द बय ञ्रि?मचिह ?ञिकितिआ चेललअतेद बय य्???को म्?तसुदअ अनद य्?सुके ?ीकअर

त्यपेसचरपितख्! च्मोपुतेरछिए!द बय ञ्!रिओ!मचिहै! ञ्!कितिआ च्लोलअतेद बय य्कुओ! म्!अतसुदअ अनद य्!असुकेई! कअरै!


182

Conversion to Devanagari using Vedapad Software by Ralph Bunker

?cinaverasa??ina to jxeva\ana\aga\ara??i saniga v??da\apa\ada sephataiare barya alapaha b??nakera

cnoverasanio! to jxevaanaagaaraiu! saniga vdeapaada sphotaiare barya alapaha bnukera

?चिनवेरस??िन तो ज्ञेवअनअगअर??ि सनिग व्??दअपअद सेफतैअरे बर्य अलपह ब्??नकेर

च्नोवेरसनिओ! तो ज्ञेवअनअगअरैउ! सनिग व्देअपअद स्फोतैअरे बर्य अलपह ब्नुकेर


185

Formatted for Maharishi University of Management Vedic Literature Collection

pherama\atateda phora m?aha\arasiha??i navi?rasatiya ?opha m?ana\agemenata v??daci lti?ra\ature celalecata??ina

phromaatateda phora m!ahaarasihaiU! navie!rasatiyo pha m!anaagemenata vdeci l!tie!raature clolecatanio!

फेरमअततेद फोर म्?हअरसिह??ि नवि?रसतिय ?ोफ म्?नअगेमेनत व्??दचि ल्ति?रअतुरे चेललेचत??िन

फ्रोमअततेद फोर म्!अहअरसिहैऊ! नविए!रसतियो फ म्!अनअगेमेनत व्देचि ल्!तिए!रअतुरे च्लोलेचतनिओ!