4

vedo /mRmUlm( 1 tiÃd;' c SmOitxIle 2 ë·o /mRVyit£m" s;hs' c mht;' 3 avrd*bRLy;t( 4 tuLyblivro/e ivkLp" 5 ¬pnyn' b[;÷,Sy;·me 6 nvme pme v; k;Mym( 7 g.;Rid" sÄä; vW;R,;m( 8 tâd(ÃtIy' jNm 9 t´Sm;Ts a;c;yR" 10 ved;nuvcn;° 11 Ek;dxÃ;dxyo" =i]yvwXyyo" 12 Wo@x;-Š‰;÷,Sy;pitt; s;iv]I 13 Ã;Év'xte r;jNySy ÃäÉ/k;y; vw-XySy 14 m*ïIJy;m*vIRs*} yo me%l;" £me, 15 Õã,-¨¨bSt;Éjn;in 16 v;s;'És x;,=*mcIrkÚtp;" sveRW;m( 17 k;p;Rs' c;ivÕtm( 18 k;W;ymPyekƒ 19 v;=| b[;÷,Sy m;²ï-Ïh;ár{ e”tryo" 20 bwLvp;l;x* b[;÷,d<@* 21 a;Tqpwlv* xeWe 22 yÉDyo v; sveRW;m( 23 apIÉ@t; yUpv£;" sxLk;" 24 mU/Rll;$n;s;g[p[m;,;" 25 mu<@ji$l²x%;j$;’ 26 { VyhSto¾Cz·oŒin/;y;c;met( 27 { Vyxu²õ" párm;jRnp[d;ht-=,in,Rejn;intwjsm;kœªitkd;rvt;Ntv;n;m( 28 twjsvdupl-mÉ,xÄmuÿ_;n;m( 29 d;¨vd¾Sq.UMyo" 30 a;vpn' c .Ume" 31 celv{ ÆuivdlcmR,;m( 32 ¬TsgoR v;TyNtopht;n;m( 33 p[;„Ÿ% ¬d„Ÿ%o v; x*cm;r.et 34 xuc* dex a;sIno d²=,' b;hu' j;-NvNtr;ÕTv; yDopvITy; mÉ,bN/n;Tp;,I p[=;Ly v;Gytoúdy-SpOx²S]’tuv;Rp;c;med( 35 iÃ" pármOJyte 36 p;d* c;>yu=et( 37 %;in copSpOxeCzÇWRyvh;rs'yogeWu c 47 y] c;»;yo ivd?y;t( 48 p;É,n; sVymups©Èç;n©‘Ïm/Iih .o”Ty;mN]yeíu¨ù t]c=umRn"-p[;,opSpxRn' d.wR" 49 p[;,;y;m;S]y" pdxm;];" 50 p[;ÔËle-ãv;sn' c 51 ao' pUv;R Vy;úty" p sTy;Nt;" 52 guro" p;dops'g[h,' p[;t" 53 b[÷;nuvcne c;´Ntyo" 54 anuD;t ¬piv-xeTp[;„Ÿ%o d²=,t" ²xãyod„Ÿ%ov; 55 s;iv]I c;nuvcnm( 56 a;idto b[÷, a;d;ne 57 ao'k;roŒNy];ip 58 aNtr gmne pun¨psdnm( 59 nkÚlspRm<@†km;j;Rr;,;' } yhmupv;soiv-p[v;s’ 60 p[;,;y;m; `Otp[;xn' cetreW;m( 61 Xmx;n;>y?yyne

vedo dharmamUlam 1 tadvidAM ca smqtifIle 2 dqSTo dharmavyatikramaH sAhasaM ca mahatAM 3 avaradaurbalyAt 4 tulyabalavirodhe vikalpaH 5 upanayanaM brAhmaNasyASTame 6 navame paxcame vA kAmyam 7 garbhAdiH sazkhyA varSANAm 8 taddvitIyaM janma 9 tadyasmAtsa AcAryaH 10 vedAnuvacanAcca 11 ekAdafadvAdafayoH kSatriyavaifyayoH 12 SoDafA-dbrAhmaNasyApatitA sAvitrI 13 dvAviMfate rAjanyasya dvyadhikAyA vai-fyasya 14 mauxjIjyAmaurvIsau tr?yo mekhalAH krameNa 15 kqSNa-rurubastAjinAni 16 vAsAMsi fANakSaumacIrakutapAH sarveSAm 17 kArpAsaM cAvikqtam 18 kASAyamapyeke 19 vArkSaM brAhmaNasya mAxji-SThahAridre itarayoH 20 bailvapAlAfau brAhmaNadaNDau 21 Afvatthapailavau feSe 22 yajxiyo vA sarveSAm 23 apIDitA yUpavakrAH safalkAH 24 mUrdhalalATanAsAgrapramANAH 25 muNDajaTilafikhAjaTAfca 26 dra vyahastocchiSTo'nidhAyAcAmet 27 dra vyafuddhiH parimArjanapradAhata-kSaNanirNejanAnitaijasamArktikadAravatAntavAnAm 28 taijasavadupala-maNifazkhamuktAnAm 29 dAruvadasthibhUmyoH 30 AvapanaM ca bhUmeH 31 celavadra jjuvidalacarmaNAm 32 utsargo vAtyantopahatAnAm 33 prAzmukha udazmukho vA faucamArabheta 34 fucau defa AsIno dakSiNaM bAhuM jA-nvantarAkqtvA yajxopavItyA maNibandhanAtpANI prakSAlya vAgyatohqdaya-spqfastrifcaturvApAcAmed 35 dviH parimqjyate 36 pAdau cAbhyukSet 37 khAni copaspqfecchIrSaNyAni 38 mUrdhani ca dadyAt 39 suptvA bhuktvA kSutvA ca punaH 40 dantafliSTeSu dantavadanyatra jihvAbhimarfanAt 41 prAkcyuterityeke 42 cyutefvAsrAvavadvidyAnnigiranneva tacchuciH 43 na mukhyA vipruSocchiSTaM kurvanti na cedazgenipatanti 44 lepagandhA-pakarSaNe faucamamedhyasya 45 tadadbhiH pUrvaM mqdA ca 46 mUtrapurISa-snehavisraMsanAbhyavahArasaMyogeSu ca 47 yatra cAmnAyo vidadhyAt 48 pANinA savyamupasazgqhyAnazguSThamadhIhi bhoityAmantrayedguruM tatracakSurmanaH-prANopasparfanaM darbhaiH 49 prANAyAmAstrayaH paxcadafamAtrAH 50 prAkkUle-SvAsanaM ca 51 oM pUrvA vyAhqtayaH paxca satyAntAH 52 guroH pAdopasaMgrahaNaM prAtaH 53 brahmAnuvacane cAdyantayoH 54 anujxAta upavi-fetprAzmukho dakSiNataH fiSyodazmukhovA 55 sAvitrI cAnuvacanam 56 Adito brahmaNa AdAne 57 oMkAro'nyatrApi 58 antara gamane punarupasadanam 59 fvanakulasarpamaNDUkamArjArANAM tr?yahamupavAsovi-pravAsafca 60 prANAyAmA ghqtaprAfanaM cetareSAm 61 fmafAnAbhyadhyayane

vedo dharmamUlam 1 tadvidAM ca smqtifIle 2 dqSTo dharmavyatikramaH sAhasaM ca mahatAM 3 avaradaurbalyAt 4 tulyabalavirodhe vikalpaH 5 upanayanaM brAhmaNasyASTame 6 navame paxcame vA kAmyam 7 garbhAdiH sazkhyA varSANAm 8 taddvitIyaM janma 9 tadyasmAtsa AcAryaH 10 vedAnuvacanAcca 11 ekAdafadvAdafayoH kSatriyavaifyayoH 12 SoDafA-dbrAhmaNasyApatitA sAvitrI 13 dvAviMfate rAjanyasya dvyadhikAyA vai-fyasya 14 mauxjIjyAmaurvIsautr! yo mekhalAH krameNa 15 kqSNa-rurubastAjinAni 16 vAsAMsi fANakSaumacIrakutapAH sarveSAm 17 kArpAsaM cAvikqtam 18 kASAyamapyeke 19 vArkSaM brAhmaNasya mAxji-SThahAridre itarayoH 20 bailvapAlAfau brAhmaNadaNDau 21 Afvatthapailavau feSe 22 yajxiyo vA sarveSAm 23 apIDitA yUpavakrAH safalkAH 24 mUrdhalalATanAsAgrapramANAH 25 muNDajaTilafikhAjaTAfca 26 dra vyahastocchiSTo'nidhAyAcAmet 27 dra vyafuddhiH parimArjanapradAhata-kSaNanirNejanAnitaijasamArktikadAravatAntavAnAm 28 taijasavadupala-maNifazkhamuktAnAm 29 dAruvadasthibhUmyoH 30 AvapanaM ca bhUmeH 31 celavadra jjuvidalacarmaNAm 32 utsargo vAtyantopahatAnAm 33 prAzmukha udazmukho vA faucamArabheta 34 fucau defa AsIno dakSiNaM bAhuM jA-nvantarAkqtvA yajxopavItyA maNibandhanAtpANI prakSAlya vAgyatohqdaya-spqfastrifcaturvApAcAmed 35 dviH parimqjyate 36 pAdau cAbhyukSet 37 khAni copaspqfecchIrSaNyAni 38 mUrdhani ca dadyAt 39 suptvA bhuktvA kSutvA ca punaH 40 dantafliSTeSu dantavadanyatra jihvAbhimarfanAt 41 prAkcyuterityeke 42 cyutefvAsrAvavadvidyAnnigiranneva tacchuciH 43 na mukhyA vipruSocchiSTaM kurvanti na cedazgenipatanti 44 lepagandhA-pakarSaNe faucamamedhyasya 45 tadadbhiH pUrvaM mqdA ca 46 mUtrapurISa-snehavisraMsanAbhyavahArasaMyogeSu ca 47 yatra cAmnAyo vidadhyAt 48 pANinA savyamupasazgqhyAnazguSThamadhIhi bhoityAmantrayedguruM tatracakSurmanaH-prANopasparfanaM darbhaiH 49 prANAyAmAstrayaH paxcadafamAtrAH 50 prAkkUle-SvAsanaM ca 51 O pUrvA vyAhqtayaH paxca satyAntAH 52 guroH pAdopasaMgrahaNaM prAtaH 53 brahmAnuvacane cAdyantayoH 54 anujxAta upavi-fetprAzmukho dakSiNataH fiSyodazmukhovA 55 sAvitrI cAnuvacanam 56 Adito brahmaNa AdAne 57 OkAro'nyatrApi 58 antara gamane punarupasadanam 59 fvanakulasarpamaNDUkamArjArANAM tr! yahamupavAsovi-pravAsafca 60 prANAyAmA ghqtaprAfanaM cetareSAm 61 fmafAnAbhyadhyayane

वेदो धर्ममूलम् १ तद्विदां च स्मृतिशीले २ दृष्टो धर्मव्यतिक्रमः साहसं च महतां ३ अवरदौर्बल्यात् ४ तुल्यबलविरोधे विकल्पः ५ उपनयनं ब्राह्मणस्याष्टमे ६ नवमे पञ्चमे वा काम्यम् ७ गर्भादिः सङ्ख्या वर्षाणाम् ८ तद्द्वितीयं जन्म ९ तद्यस्मात्स आचार्यः १० वेदानुवचनाच्च ११ एकादशद्वादशयोः क्षत्रियवैश्ययोः १२ षोडशा-द्ब्राह्मणस्यापतिता सावित्री १३ द्वाविंशते राजन्यस्य द्व्यधिकाया वै-श्यस्य १४ मौञ्जीज्यामौर्वीसौ त्र्?यो मेखलाः क्रमेण १५ कृष्ण-रुरुबस्ताजिनानि १६ वासांसि शाणक्षौमचीरकुतपाः सर्वेषाम् १७ कार्पासं चाविकृतम् १८ काषायमप्येके १९ वार्क्षं ब्राह्मणस्य माञ्जि-ष्ठहारिद्रे इतरयोः २० बैल्वपालाशौ ब्राह्मणदण्डौ २१ आश्वत्थपैलवौ शेषे २२ यज्ञियो वा सर्वेषाम् २३ अपीडिता यूपवक्राः सशल्काः २४ मूर्धललाटनासाग्रप्रमाणाः २५ मुण्डजटिलशिखाजटाश्च २६ द्र व्यहस्तोच्छिष्टोऽनिधायाचामेत् २७ द्र व्यशुद्धिः परिमार्जनप्रदाहत-क्षणनिर्णेजनानितैजसमार्क्तिकदारवतान्तवानाम् २८ तैजसवदुपल-मणिशङ्खमुक्तानाम् २९ दारुवदस्थिभूम्योः ३० आवपनं च भूमेः ३१ चेलवद्र ज्जुविदलचर्मणाम् ३२ उत्सर्गो वात्यन्तोपहतानाम् ३३ प्राङ्मुख उदङ्मुखो वा शौचमारभेत ३४ शुचौ देश आसीनो दक्षिणं बाहुं जा-न्वन्तराकृत्वा यज्ञोपवीत्या मणिबन्धनात्पाणी प्रक्षाल्य वाग्यतोहृदय-स्पृशस्त्रिश्चतुर्वापाचामेद् ३५ द्विः परिमृज्यते ३६ पादौ चाभ्युक्षेत् ३७ खानि चोपस्पृशेच्छीर्षण्यानि ३८ मूर्धनि च दद्यात् ३९ सुप्त्वा भुक्त्वा क्षुत्वा च पुनः ४० दन्तश्लिष्टेषु दन्तवदन्यत्र जिह्वाभिमर्शनात् ४१ प्राक्च्युतेरित्येके ४२ च्युतेश्वास्राववद्विद्यान्निगिरन्नेव तच्छुचिः ४३ न मुख्या विप्रुषोच्छिष्टं कुर्वन्ति न चेदङ्गेनिपतन्ति ४४ लेपगन्धा-पकर्षणे शौचममेध्यस्य ४५ तदद्भिः पूर्वं मृदा च ४६ मूत्रपुरीष-स्नेहविस्रंसनाभ्यवहारसंयोगेषु च ४७ यत्र चाम्नायो विदध्यात् ४८ पाणिना सव्यमुपसङ्गृह्यानङ्गुष्ठमधीहि भोइत्यामन्त्रयेद्गुरुं तत्रचक्षुर्मनः-प्राणोपस्पर्शनं दर्भैः ४९ प्राणायामास्त्रयः पञ्चदशमात्राः ५० प्राक्कूले-ष्वासनं च ५१ ओं पूर्वा व्याहृतयः पञ्च सत्यान्ताः ५२ गुरोः पादोपसंग्रहणं प्रातः ५३ ब्रह्मानुवचने चाद्यन्तयोः ५४ अनुज्ञात उपवि-शेत्प्राङ्मुखो दक्षिणतः शिष्योदङ्मुखोवा ५५ सावित्री चानुवचनम् ५६ आदितो ब्रह्मण आदाने ५७ ओंकारोऽन्यत्रापि ५८ अन्तर गमने पुनरुपसदनम् ५९ श्वनकुलसर्पमण्डूकमार्जाराणां त्र्?यहमुपवासोवि-प्रवासश्च ६० प्राणायामा घृतप्राशनं चेतरेषाम् ६१ श्मशानाभ्यध्ययने

वेदो धर्ममूलम् १ तद्विदां च स्मृतिशीले २ दृष्टो धर्मव्यतिक्रमः साहसं च महतां ३ अवरदौर्बल्यात् ४ तुल्यबलविरोधे विकल्पः ५ उपनयनं ब्राह्मणस्याष्टमे ६ नवमे पञ्चमे वा काम्यम् ७ गर्भादिः सङ्ख्या वर्षाणाम् ८ तद्द्वितीयं जन्म ९ तद्यस्मात्स आचार्यः १० वेदानुवचनाच्च ११ एकादशद्वादशयोः क्षत्रियवैश्ययोः १२ षोडशा-द्ब्राह्मणस्यापतिता सावित्री १३ द्वाविंशते राजन्यस्य द्व्यधिकाया वै-श्यस्य १४ मौञ्जीज्यामौर्वीसौत्र्! यो मेखलाः क्रमेण १५ कृष्ण-रुरुबस्ताजिनानि १६ वासांसि शाणक्षौमचीरकुतपाः सर्वेषाम् १७ कार्पासं चाविकृतम् १८ काषायमप्येके १९ वार्क्षं ब्राह्मणस्य माञ्जि-ष्ठहारिद्रे इतरयोः २० बैल्वपालाशौ ब्राह्मणदण्डौ २१ आश्वत्थपैलवौ शेषे २२ यज्ञियो वा सर्वेषाम् २३ अपीडिता यूपवक्राः सशल्काः २४ मूर्धललाटनासाग्रप्रमाणाः २५ मुण्डजटिलशिखाजटाश्च २६ द्र व्यहस्तोच्छिष्टोऽनिधायाचामेत् २७ द्र व्यशुद्धिः परिमार्जनप्रदाहत-क्षणनिर्णेजनानितैजसमार्क्तिकदारवतान्तवानाम् २८ तैजसवदुपल-मणिशङ्खमुक्तानाम् २९ दारुवदस्थिभूम्योः ३० आवपनं च भूमेः ३१ चेलवद्र ज्जुविदलचर्मणाम् ३२ उत्सर्गो वात्यन्तोपहतानाम् ३३ प्राङ्मुख उदङ्मुखो वा शौचमारभेत ३४ शुचौ देश आसीनो दक्षिणं बाहुं जा-न्वन्तराकृत्वा यज्ञोपवीत्या मणिबन्धनात्पाणी प्रक्षाल्य वाग्यतोहृदय-स्पृशस्त्रिश्चतुर्वापाचामेद् ३५ द्विः परिमृज्यते ३६ पादौ चाभ्युक्षेत् ३७ खानि चोपस्पृशेच्छीर्षण्यानि ३८ मूर्धनि च दद्यात् ३९ सुप्त्वा भुक्त्वा क्षुत्वा च पुनः ४० दन्तश्लिष्टेषु दन्तवदन्यत्र जिह्वाभिमर्शनात् ४१ प्राक्च्युतेरित्येके ४२ च्युतेश्वास्राववद्विद्यान्निगिरन्नेव तच्छुचिः ४३ न मुख्या विप्रुषोच्छिष्टं कुर्वन्ति न चेदङ्गेनिपतन्ति ४४ लेपगन्धा-पकर्षणे शौचममेध्यस्य ४५ तदद्भिः पूर्वं मृदा च ४६ मूत्रपुरीष-स्नेहविस्रंसनाभ्यवहारसंयोगेषु च ४७ यत्र चाम्नायो विदध्यात् ४८ पाणिना सव्यमुपसङ्गृह्यानङ्गुष्ठमधीहि भोइत्यामन्त्रयेद्गुरुं तत्रचक्षुर्मनः-प्राणोपस्पर्शनं दर्भैः ४९ प्राणायामास्त्रयः पञ्चदशमात्राः ५० प्राक्कूले-ष्वासनं च ५१ ॐ पूर्वा व्याहृतयः पञ्च सत्यान्ताः ५२ गुरोः पादोपसंग्रहणं प्रातः ५३ ब्रह्मानुवचने चाद्यन्तयोः ५४ अनुज्ञात उपवि-शेत्प्राङ्मुखो दक्षिणतः शिष्योदङ्मुखोवा ५५ सावित्री चानुवचनम् ५६ आदितो ब्रह्मण आदाने ५७ ॐकारोऽन्यत्रापि ५८ अन्तर गमने पुनरुपसदनम् ५९ श्वनकुलसर्पमण्डूकमार्जाराणां त्र्! यहमुपवासोवि-प्रवासश्च ६० प्राणायामा घृतप्राशनं चेतरेषाम् ६१ श्मशानाभ्यध्ययने


9

p[;gupnyn;Tk;mc;r" k;mv;d" k;m.=" 1 ahut;t( 2 b[÷c;rI 3 yqopp;idt mU]purIWo .vit 4 n;Sy;cmnkLpo iv´te 5 aNy];pm;jRnp[/;vn;vo=,e>y" 6 n tdupSpxRn;d;x*cm( 7 n Tvevwnmɦhvnb²lhr,yoinRyuïä;t( 8 n b[÷;É.Vy;h;ryed() aNy] Sv/;innyn;t( 9 ¬pnyn;idinRym" 10 ¬ÿ_') b[÷cyRm( 11 a¦IN/n.ee=cr,e 12 sTyvcnm( 13 ap;mupSpxRnm( 14 Ekƒ god;n;id 15 bih"s'?yTv' c 16 itϼt( ) pUv;Rm;sItoÿr;' sJyoitãy; JyoitWodxRn;Ã;Gyt" 17 n;idTymI=et 18 vjRyen( ) m/um;'sgN/m;Lyidv;SvÒ;>yïny;nop;nCz]k;m£o/lo.-mohv;dv;dn˜;ndNt/;vnhWRnOTy gItpárv;d.y;in 19 gu¨-dxRnek<#p[;vOt;vs®Kqk;p;Åy,p;dp[s;r,;in 20 inÏIivt-hÉstivãkâM.t;vSfotn;in 21 S]Ip[e=,;lM.ne mwqunxû;y;m( 22 ´Ut' hInsev;mdÿ;d;n' ih's;m( 23 a;c;yRtTpu]S]IdI²=t-n;m;in 24 xuKlv;co m´' inTy'b[;÷," 25 a/"xYy;snI pUvoRTq;yI j`Nys'vexI 26 v;Gb;ôdrs'yt" 27 n;mgo]e guro" sm;nto inidRxet( 28 aÉcRte ÅeyÉs cwvm( 29 xYy;snSq;n;in ivh;y ) p[itÅv,m( 30 aÉ.£m,' vcn;dë·en 31 a/"-Sq;n;snâStyRGv;tsev;y;' gu¨dxRnecoáÿϼt( 32 gCzNtmnuv[jet( 33 kmR ivD;Py;:y;y 34 a;hutoŒ?y;yI 35 yuÿ_" ip[yihtyo" 36 tº;y;Rpu]eWu cwvm( 37 no¾Cz·;xn˜;pnp[s;/np;dp[=;l-noNmdRnops¤h,;in 38 ivp[oãyops¤h,' gu¨.;y;R,;m( 39 nwkƒ yuvtIn;' Vyvh;rp[;¢en 40 s;vRvÉ,Rk.ee+ycr,mÉ.xStpitt-vjRm( 41 a;idm?y;NteWu .vCzBd" p[yoJyo v,;Rnu£me, 42 a;c;yRD;itgu¨ãvl;.eŒNy] 43 teW;' pUv| pUv| párhret( 44 inve´ gurveŒnuD;to .uïIt 45 as'in/*tº;y;Rpu]sb[÷c;ár>y" 46 v;GytStOPy¥loluPym;n" s'in/;yodkm( 47 ²xãy²xi·rv/en 48 axÿ_* rÆuve,uivdl;>y;' tnu>y;m( 49 aNyen ßn[;D; x;Sy" 50 Ã;dx vW;R

prAgupanayanAtkAmacAraH kAmavAdaH kAmabhakSaH 1 ahutAt 2 brahmacArI 3 yathopapAdita mUtrapurISo bhavati 4 nAsyAcamanakalpo vidyate 5 anyatrApamArjanapradhAvanAvokSaNebhyaH 6 na tadupasparfanAdAfaucam 7 na tvevainamagnihavanabaliharaNayorniyuxjyAt 8 na brahmAbhivyAhArayed, anyatra svadhAninayanAt 9 upanayanAdirniyamaH 10 uktaM, brahmacaryam 11 agnIndhanabhekSacaraNe 12 satyavacanam 13 apAmupasparfanam 14 eke godAnAdi 15 bahiHsaMdhyatvaM ca 16 tiSThet , pUrvAmAsItottarAM sajyotiSyA jyotiSodarfanAdvAgyataH 17 nAdityamIkSeta 18 varjayen , madhumAMsagandhamAlyadivAsvapnAbhyaxjanayAnopAnacchatrakAmakrodhalobha-mohavAdavAdanasnAnadantadhAvanaharSanqtya gItaparivAdabhayAni 19 guru-darfanekaNThaprAvqtAvasakthikApAfrayaNapAdaprasAraNAni 20 niSThIvita-hasitaviSkambhitAvasphotanAni 21 strIprekSaNAlambhane maithunafazkAyAm 22 dyUtaM hInasevAmadattAdAnaM hiMsAm 23 AcAryatatputrastrIdIkSita-nAmAni 24 fuklavAco madyaM nityaMbrAhmaNaH 25 adhaHfayyAsanI pUrvotthAyI jaghanyasaMvefI 26 vAgbAhUdarasaMyataH 27 nAmagotre guroH samAnato nirdifet 28 arcite freyasi caivam 29 fayyAsanasthAnAni vihAya , pratifravaNam 30 abhikramaNaM vacanAdadqSTena 31 adhaH-sthAnAsanastiryagvAtasevAyAM gurudarfanecottiSThet 32 gacchantamanuvrajet 33 karma vijxApyAkhyAya 34 Ahuto'dhyAyI 35 yuktaH priyahitayoH 36 tadbhAryAputreSu caivam 37 nocchiSTAfanasnApanaprasAdhanapAdaprakSAla-nonmardanopasazgrahaNAni 38 viproSyopasazgrahaNaM gurubhAryANAm 39 naike yuvatInAM vyavahAraprAptena 40 sArvavarNikabhekSyacaraNamabhifastapatita-varjam 41 AdimadhyAnteSu bhavacchabdaH prayojyo varNAnukrameNa 42 AcAryajxAtiguruSvalAbhe'nyatra 43 teSAM pUrvaM pUrvaM pariharet 44 nivedya gurave'nujxAto bhuxjIta 45 asaMnidhautadbhAryAputrasabrahmacAribhyaH 46 vAgyatastqpyannalolupyamAnaH saMnidhAyodakam 47 fiSyafiSTiravadhena 48 afaktau rajjuveNuvidalAbhyAM tanubhyAm 49 anyena ghnanrAjxA fAsyaH 50 dvAdafa varSANyekavede brahmacaryaM caret 51 pratidvAdafa vA sarveSu 52 grahaNAntaM vA 53 vidyAnte gururarthena nima ntr?yaH 54 kqtvAnujxAtasya

prAgupanayanAtkAmacAraH kAmavAdaH kAmabhakSaH 1 ahutAt 2 brahmacArI 3 yathopapAdita mUtrapurISo bhavati 4 nAsyAcamanakalpo vidyate 5 anyatrApamArjanapradhAvanAvokSaNebhyaH 6 na tadupasparfanAdAfaucam 7 na tvevainamagnihavanabaliharaNayorniyuxjyAt 8 na brahmAbhivyAhArayed, anyatra svadhAninayanAt 9 upanayanAdirniyamaH 10 uktaM, brahmacaryam 11 agnIndhanabhekSacaraNe 12 satyavacanam 13 apAmupasparfanam 14 eke godAnAdi 15 bahiHsaMdhyatvaM ca 16 tiSThet , pUrvAmAsItottarAM sajyotiSyA jyotiSodarfanAdvAgyataH 17 nAdityamIkSeta 18 varjayen , madhumAMsagandhamAlyadivAsvapnAbhyaxjanayAnopAnacchatrakAmakrodhalobha-mohavAdavAdanasnAnadantadhAvanaharSanqtya gItaparivAdabhayAni 19 guru-darfanekaNThaprAvqtAvasakthikApAfrayaNapAdaprasAraNAni 20 niSThIvita-hasitaviSkambhitAvasphotanAni 21 strIprekSaNAlambhane maithunafazkAyAm 22 dyUtaM hInasevAmadattAdAnaM hiMsAm 23 AcAryatatputrastrIdIkSita-nAmAni 24 fuklavAco madyaM nityaMbrAhmaNaH 25 adhaHfayyAsanI pUrvotthAyI jaghanyasaMvefI 26 vAgbAhUdarasaMyataH 27 nAmagotre guroH samAnato nirdifet 28 arcite freyasi caivam 29 fayyAsanasthAnAni vihAya , pratifravaNam 30 abhikramaNaM vacanAdadqSTena 31 adhaH-sthAnAsanastiryagvAtasevAyAM gurudarfanecottiSThet 32 gacchantamanuvrajet 33 karma vijxApyAkhyAya 34 Ahuto'dhyAyI 35 yuktaH priyahitayoH 36 tadbhAryAputreSu caivam 37 nocchiSTAfanasnApanaprasAdhanapAdaprakSAla-nonmardanopasazgrahaNAni 38 viproSyopasazgrahaNaM gurubhAryANAm 39 naike yuvatInAM vyavahAraprAptena 40 sArvavarNikabhekSyacaraNamabhifastapatita-varjam 41 AdimadhyAnteSu bhavacchabdaH prayojyo varNAnukrameNa 42 AcAryajxAtiguruSvalAbhe'nyatra 43 teSAM pUrvaM pUrvaM pariharet 44 nivedya gurave'nujxAto bhuxjIta 45 asaMnidhautadbhAryAputrasabrahmacAribhyaH 46 vAgyatastqpyannalolupyamAnaH saMnidhAyodakam 47 fiSyafiSTiravadhena 48 afaktau rajjuveNuvidalAbhyAM tanubhyAm 49 anyena ghnanrAjxA fAsyaH 50 dvAdafa varSANyekavede brahmacaryaM caret 51 pratidvAdafa vA sarveSu 52 grahaNAntaM vA 53 vidyAnte gururarthena nimantr! yaH 54 kqtvAnujxAtasya

प्रागुपनयनात्कामचारः कामवादः कामभक्षः १ अहुतात् २ ब्रह्मचारी ३ यथोपपादित मूत्रपुरीषो भवति ४ नास्याचमनकल्पो विद्यते ५ अन्यत्रापमार्जनप्रधावनावोक्षणेभ्यः ६ न तदुपस्पर्शनादाशौचम् ७ न त्वेवैनमग्निहवनबलिहरणयोर्नियुञ्ज्यात् ८ न ब्रह्माभिव्याहारयेद्। अन्यत्र स्वधानिनयनात् ९ उपनयनादिर्नियमः १० उक्तं। ब्रह्मचर्यम् ११ अग्नीन्धनभेक्षचरणे १२ सत्यवचनम् १३ अपामुपस्पर्शनम् १४ एके गोदानादि १५ बहिःसंध्यत्वं च १६ तिष्ठेत् । पूर्वामासीतोत्तरां सज्योतिष्या ज्योतिषोदर्शनाद्वाग्यतः १७ नादित्यमीक्षेत १८ वर्जयेन् । मधुमांसगन्धमाल्यदिवास्वप्नाभ्यञ्जनयानोपानच्छत्रकामक्रोधलोभ-मोहवादवादनस्नानदन्तधावनहर्षनृत्य गीतपरिवादभयानि १९ गुरु-दर्शनेकण्ठप्रावृतावसक्थिकापाश्रयणपादप्रसारणानि २० निष्ठीवित-हसितविष्कम्भितावस्फोतनानि २१ स्त्रीप्रेक्षणालम्भने मैथुनशङ्कायाम् २२ द्यूतं हीनसेवामदत्तादानं हिंसाम् २३ आचार्यतत्पुत्रस्त्रीदीक्षित-नामानि २४ शुक्लवाचो मद्यं नित्यंब्राह्मणः २५ अधःशय्यासनी पूर्वोत्थायी जघन्यसंवेशी २६ वाग्बाहूदरसंयतः २७ नामगोत्रे गुरोः समानतो निर्दिशेत् २८ अर्चिते श्रेयसि चैवम् २९ शय्यासनस्थानानि विहाय । प्रतिश्रवणम् ३० अभिक्रमणं वचनाददृष्टेन ३१ अधः-स्थानासनस्तिर्यग्वातसेवायां गुरुदर्शनेचोत्तिष्ठेत् ३२ गच्छन्तमनुव्रजेत् ३३ कर्म विज्ञाप्याख्याय ३४ आहुतोऽध्यायी ३५ युक्तः प्रियहितयोः ३६ तद्भार्यापुत्रेषु चैवम् ३७ नोच्छिष्टाशनस्नापनप्रसाधनपादप्रक्षाल-नोन्मर्दनोपसङ्ग्रहणानि ३८ विप्रोष्योपसङ्ग्रहणं गुरुभार्याणाम् ३९ नैके युवतीनां व्यवहारप्राप्तेन ४० सार्ववर्णिकभेक्ष्यचरणमभिशस्तपतित-वर्जम् ४१ आदिमध्यान्तेषु भवच्छब्दः प्रयोज्यो वर्णानुक्रमेण ४२ आचार्यज्ञातिगुरुष्वलाभेऽन्यत्र ४३ तेषां पूर्वं पूर्वं परिहरेत् ४४ निवेद्य गुरवेऽनुज्ञातो भुञ्जीत ४५ असंनिधौतद्भार्यापुत्रसब्रह्मचारिभ्यः ४६ वाग्यतस्तृप्यन्नलोलुप्यमानः संनिधायोदकम् ४७ शिष्यशिष्टिरवधेन ४८ अशक्तौ रज्जुवेणुविदलाभ्यां तनुभ्याम् ४९ अन्येन घ्नन्राज्ञा शास्यः ५० द्वादश वर्षाण्येकवेदे ब्रह्मचर्यं चरेत् ५१ प्रतिद्वादश वा सर्वेषु ५२ ग्रहणान्तं वा ५३ विद्यान्ते गुरुरर्थेन निम न्त्र्?यः ५४ कृत्वानुज्ञातस्य

प्रागुपनयनात्कामचारः कामवादः कामभक्षः १ अहुतात् २ ब्रह्मचारी ३ यथोपपादित मूत्रपुरीषो भवति ४ नास्याचमनकल्पो विद्यते ५ अन्यत्रापमार्जनप्रधावनावोक्षणेभ्यः ६ न तदुपस्पर्शनादाशौचम् ७ न त्वेवैनमग्निहवनबलिहरणयोर्नियुञ्ज्यात् ८ न ब्रह्माभिव्याहारयेद्। अन्यत्र स्वधानिनयनात् ९ उपनयनादिर्नियमः १० उक्तं। ब्रह्मचर्यम् ११ अग्नीन्धनभेक्षचरणे १२ सत्यवचनम् १३ अपामुपस्पर्शनम् १४ एके गोदानादि १५ बहिःसंध्यत्वं च १६ तिष्ठेत् । पूर्वामासीतोत्तरां सज्योतिष्या ज्योतिषोदर्शनाद्वाग्यतः १७ नादित्यमीक्षेत १८ वर्जयेन् । मधुमांसगन्धमाल्यदिवास्वप्नाभ्यञ्जनयानोपानच्छत्रकामक्रोधलोभ-मोहवादवादनस्नानदन्तधावनहर्षनृत्य गीतपरिवादभयानि १९ गुरु-दर्शनेकण्ठप्रावृतावसक्थिकापाश्रयणपादप्रसारणानि २० निष्ठीवित-हसितविष्कम्भितावस्फोतनानि २१ स्त्रीप्रेक्षणालम्भने मैथुनशङ्कायाम् २२ द्यूतं हीनसेवामदत्तादानं हिंसाम् २३ आचार्यतत्पुत्रस्त्रीदीक्षित-नामानि २४ शुक्लवाचो मद्यं नित्यंब्राह्मणः २५ अधःशय्यासनी पूर्वोत्थायी जघन्यसंवेशी २६ वाग्बाहूदरसंयतः २७ नामगोत्रे गुरोः समानतो निर्दिशेत् २८ अर्चिते श्रेयसि चैवम् २९ शय्यासनस्थानानि विहाय । प्रतिश्रवणम् ३० अभिक्रमणं वचनाददृष्टेन ३१ अधः-स्थानासनस्तिर्यग्वातसेवायां गुरुदर्शनेचोत्तिष्ठेत् ३२ गच्छन्तमनुव्रजेत् ३३ कर्म विज्ञाप्याख्याय ३४ आहुतोऽध्यायी ३५ युक्तः प्रियहितयोः ३६ तद्भार्यापुत्रेषु चैवम् ३७ नोच्छिष्टाशनस्नापनप्रसाधनपादप्रक्षाल-नोन्मर्दनोपसङ्ग्रहणानि ३८ विप्रोष्योपसङ्ग्रहणं गुरुभार्याणाम् ३९ नैके युवतीनां व्यवहारप्राप्तेन ४० सार्ववर्णिकभेक्ष्यचरणमभिशस्तपतित-वर्जम् ४१ आदिमध्यान्तेषु भवच्छब्दः प्रयोज्यो वर्णानुक्रमेण ४२ आचार्यज्ञातिगुरुष्वलाभेऽन्यत्र ४३ तेषां पूर्वं पूर्वं परिहरेत् ४४ निवेद्य गुरवेऽनुज्ञातो भुञ्जीत ४५ असंनिधौतद्भार्यापुत्रसब्रह्मचारिभ्यः ४६ वाग्यतस्तृप्यन्नलोलुप्यमानः संनिधायोदकम् ४७ शिष्यशिष्टिरवधेन ४८ अशक्तौ रज्जुवेणुविदलाभ्यां तनुभ्याम् ४९ अन्येन घ्नन्राज्ञा शास्यः ५० द्वादश वर्षाण्येकवेदे ब्रह्मचर्यं चरेत् ५१ प्रतिद्वादश वा सर्वेषु ५२ ग्रहणान्तं वा ५३ विद्यान्ते गुरुरर्थेन निमन्त्र्! यः ५४ कृत्वानुज्ञातस्य


19

gOhSq" sëxI' .;y;| ivNdet;nNypUv;|yvIysIm( 1 asm;-np[vreeivRv;h" 2 è?v| s¢m;²TptObN/u>yo bIÉjn’m;tObN/u>y" pm;t( 3 b[;÷o iv´;c;ár]bN/uxIls'p¥;y d´;d;Cz;´;-l'Õt;m( 4 s'yogmN]" p[;j;pTye sh /mR’yRt;Émit 5 a;WeR goÉmqun' kNy;vte d´;t( 6 aNtveR´OâTvje d;n' dwvoŒl'ÕTy 7 ”CzNTy;" Svy' s'yogo g;N/vR" 8 ivÿen;nit" S]Imt;m;sur" 9 p[sç;d;n;{ ;=s" 10 as'ivD;tops'gm;Tpwx;c" 11 cTv;ro /mR(y;" p[qm;" 12 W@± ”it Ekƒ 13 anulom;nNtreek;NtrÃäNtr;su D;t;"sv,;RMbÏog[inW;dd*ãmNtp;rxv;" 14 p[itlom;StusUtm;-g/;yogvÕtvwdehkc<@;l;" 15 b[;÷y a;nupUVy;RŠ‰;÷,sUtm;g/c<@;l;n( 16 te>y Ev =i]y;mU/;Rv-ÉsKq=i]y/IvrpuLks;'Ste>y Ev vwXy;.OÆk<#m;ihãyvwXyvw-deh;Np;rxvyvnkr,xU{ ;HxU{ eTyekƒ 17 v,;RNtrgmnmuTkW;Rp-kW;R>y;'s¢me pme v;c;y;Ü" 18 sO·äNtrj;t;n;' c 19 p[it-lom;Stu /mRhIn;" 20 xU{ ;y;' c 21 asm;n;y;' tu xU{ ;-TpittvOáÿ" 22 aNTy" p;ipÏ" 23 pun²Nt s;/v" pu];" 24 i]pu¨Wm;W;Rt( 25 dx dwv;¶xwv p[;j;pTy;t( 26 dx pUv;RNdx

gqhasthaH sadqfIM bhAryAM vindetAnanyapUrvAMyavIyasIm 1 asamA-napravarervivAhaH 2 UrdhvaM saptamAtpitqbandhubhyo bIjinafcamAtqbandhubhyaH paxcamAt 3 brAhmo vidyAcAritrabandhufIlasaMpannAya dadyAdAcchAdyA-laMkqtAm 4 saMyogamantraH prAjApatye saha dharmafcaryatAmiti 5 ArSe gomithunaM kanyAvate dadyAt 6 antarvedyqtvije dAnaM daivo'laMkqtya 7 icchantyAH svayaM saMyogo gAndharvaH 8 vittenAnatiH strImatAmAsuraH 9 prasahyAdAnAdra ?AkSasaH 10 asaMvijxAtopasaMgamAtpaifAcaH 11 catvAro dharmyAH prathamAH 12 SaD iti eke 13 anulomAnantarekAntaradvyantarAsu jxAtAHsavarNAmbaSThograniSAdadauSmantapArafavAH 14 pratilomAstusUtamA-gadhAyogavakqtavaidehakacaNDAlAH 15 brAhmaNyajIjanat , putrAnvarNebhya AnupUrvyAdbrAhmaNasUtamAgadhacaNDAlAn 16 tebhya eva kSatriyAmUrdhAva-sikthakSatriyadhIvarapulkasAMstebhya eva vaifyAbhqjjakaNThamAhiSyavaifyavai-dehAnpArafavayavanakaraNafUdra ?AxfUdre tyeke 17 varNAntaragamanamutkarSApa-karSAbhyAMsaptame paxcame vAcAryAH 18 sqSTyantarajAtAnAM ca 19 prati-lomAstu dharmahInAH 20 fUdra ?AyAM ca 21 asamAnAyAM tu fUdra ?A-tpatitavqttiH 22 antyaH pApiSThaH 23 punanti sAdhavaH putrAH 24 tripuruSamArSAt 25 dafa daivAddafaiva prAjApatyAt 26 dafa pUrvAndafa

gqhasthaH sadqfIM bhAryAM vindetAnanyapUrvAMyavIyasIm 1 asamA-napravarervivAhaH 2 UrdhvaM saptamAtpitqbandhubhyo bIjinafcamAtqbandhubhyaH paxcamAt 3 brAhmo vidyAcAritrabandhufIlasaMpannAya dadyAdAcchAdyA-laMkqtAm 4 saMyogamantraH prAjApatye saha dharmafcaryatAmiti 5 ArSe gomithunaM kanyAvate dadyAt 6 antarvedyqtvije dAnaM daivo'laMkqtya 7 icchantyAH svayaM saMyogo gAndharvaH 8 vittenAnatiH strImatAmAsuraH 9 prasahyAdAnAdrA kSasaH 10 asaMvijxAtopasaMgamAtpaifAcaH 11 catvAro dharmyAH prathamAH 12 SaD iti eke 13 anulomAnantarekAntaradvyantarAsu jxAtAHsavarNAmbaSThograniSAdadauSmantapArafavAH 14 pratilomAstusUtamA-gadhAyogavakqtavaidehakacaNDAlAH 15 brAhmaNyajIjanat , putrAnvarNebhya AnupUrvyAdbrAhmaNasUtamAgadhacaNDAlAn 16 tebhya eva kSatriyAmUrdhAva-sikthakSatriyadhIvarapulkasAMstebhya eva vaifyAbhqjjakaNThamAhiSyavaifyavai-dehAnpArafavayavanakaraNafUdrA xfUdre tyeke 17 varNAntaragamanamutkarSApa-karSAbhyAMsaptame paxcame vAcAryAH 18 sqSTyantarajAtAnAM ca 19 prati-lomAstu dharmahInAH 20 fUdrA yAM ca 21 asamAnAyAM tu fUdrA -tpatitavqttiH 22 antyaH pApiSThaH 23 punanti sAdhavaH putrAH 24 tripuruSamArSAt 25 dafa daivAddafaiva prAjApatyAt 26 dafa pUrvAndafa

गृहस्थः सदृशीं भार्यां विन्देतानन्यपूर्वांयवीयसीम् १ असमा-नप्रवरेर्विवाहः २ ऊर्ध्वं सप्तमात्पितृबन्धुभ्यो बीजिनश्चमातृबन्धुभ्यः पञ्चमात् ३ ब्राह्मो विद्याचारित्रबन्धुशीलसंपन्नाय दद्यादाच्छाद्या-लंकृताम् ४ संयोगमन्त्रः प्राजापत्ये सह धर्मश्चर्यतामिति ५ आर्षे गोमिथुनं कन्यावते दद्यात् ६ अन्तर्वेद्यृत्विजे दानं दैवोऽलंकृत्य ७ इच्छन्त्याः स्वयं संयोगो गान्धर्वः ८ वित्तेनानतिः स्त्रीमतामासुरः ९ प्रसह्यादानाद्र ?ाक्षसः १० असंविज्ञातोपसंगमात्पैशाचः ११ चत्वारो धर्म्याः प्रथमाः १२ षड् इति एके १३ अनुलोमानन्तरेकान्तरद्व्यन्तरासु ज्ञाताःसवर्णाम्बष्ठोग्रनिषाददौष्मन्तपारशवाः १४ प्रतिलोमास्तुसूतमा-गधायोगवकृतवैदेहकचण्डालाः १५ ब्राह्मण्यजीजनत् । पुत्रान्वर्णेभ्य आनुपूर्व्याद्ब्राह्मणसूतमागधचण्डालान् १६ तेभ्य एव क्षत्रियामूर्धाव-सिक्थक्षत्रियधीवरपुल्कसांस्तेभ्य एव वैश्याभृज्जकण्ठमाहिष्यवैश्यवै-देहान्पारशवयवनकरणशूद्र ?ाञ्शूद्रे त्येके १७ वर्णान्तरगमनमुत्कर्षाप-कर्षाभ्यांसप्तमे पञ्चमे वाचार्याः १८ सृष्ट्यन्तरजातानां च १९ प्रति-लोमास्तु धर्महीनाः २० शूद्र ?ायां च २१ असमानायां तु शूद्र ?ा-त्पतितवृत्तिः २२ अन्त्यः पापिष्ठः २३ पुनन्ति साधवः पुत्राः २४ त्रिपुरुषमार्षात् २५ दश दैवाद्दशैव प्राजापत्यात् २६ दश पूर्वान्दश

गृहस्थः सदृशीं भार्यां विन्देतानन्यपूर्वांयवीयसीम् १ असमा-नप्रवरेर्विवाहः २ ऊर्ध्वं सप्तमात्पितृबन्धुभ्यो बीजिनश्चमातृबन्धुभ्यः पञ्चमात् ३ ब्राह्मो विद्याचारित्रबन्धुशीलसंपन्नाय दद्यादाच्छाद्या-लंकृताम् ४ संयोगमन्त्रः प्राजापत्ये सह धर्मश्चर्यतामिति ५ आर्षे गोमिथुनं कन्यावते दद्यात् ६ अन्तर्वेद्यृत्विजे दानं दैवोऽलंकृत्य ७ इच्छन्त्याः स्वयं संयोगो गान्धर्वः ८ वित्तेनानतिः स्त्रीमतामासुरः ९ प्रसह्यादानाद्रा क्षसः १० असंविज्ञातोपसंगमात्पैशाचः ११ चत्वारो धर्म्याः प्रथमाः १२ षड् इति एके १३ अनुलोमानन्तरेकान्तरद्व्यन्तरासु ज्ञाताःसवर्णाम्बष्ठोग्रनिषाददौष्मन्तपारशवाः १४ प्रतिलोमास्तुसूतमा-गधायोगवकृतवैदेहकचण्डालाः १५ ब्राह्मण्यजीजनत् । पुत्रान्वर्णेभ्य आनुपूर्व्याद्ब्राह्मणसूतमागधचण्डालान् १६ तेभ्य एव क्षत्रियामूर्धाव-सिक्थक्षत्रियधीवरपुल्कसांस्तेभ्य एव वैश्याभृज्जकण्ठमाहिष्यवैश्यवै-देहान्पारशवयवनकरणशूद्रा ञ्शूद्रे त्येके १७ वर्णान्तरगमनमुत्कर्षाप-कर्षाभ्यांसप्तमे पञ्चमे वाचार्याः १८ सृष्ट्यन्तरजातानां च १९ प्रति-लोमास्तु धर्महीनाः २० शूद्रा यां च २१ असमानायां तु शूद्रा -त्पतितवृत्तिः २२ अन्त्यः पापिष्ठः २३ पुनन्ति साधवः पुत्राः २४ त्रिपुरुषमार्षात् २५ दश दैवाद्दशैव प्राजापत्यात् २६ दश पूर्वान्दश


29

p;dopsm(g[h,' smv;yeŒNvhm( 1 aÉ.gMy tu ivp[oãy 2 m;tOiptO-tŠN/Un;' pUvRj;n;' iv´;guå,;'tíuå,;' c 3 s'inp;te prSy 4 Svn;m p[oCy;hmyÉmTyÉ.v;doDsmv;ye 5 S]Ipu'yogeŒÉ.v;dto-Œinymmekƒ 6 n;ivp[oãy S]I,;mm;tOiptOVy.;y;R.ÉgnIn;m( 7 nops'g[h,' .[;tO.;y;R,;' Svs¿,;m( 8 AâTvKxuriptOVym;tul;n;' tu yvIys;'p[TyuTq;nmÉ.v;´;" 9 tq;Ny" pUvR" p*roŒxIitk;v-r"xU{ oŒPypTysmen 10 avroŒPy;yR" xU{ e, 11 n;m v;Sy vjRyet( 12 r;D’;jp" p[eãy" 13 .o .vÉ¥it vySy" sm;neŒhin j;t" 14 dxvxRvOõ" p*r" pÉ."kl;.r" Åoi]y’;r,²S]É." 15 r;jNyvwXykm;R iv´;hIn;" 16 dI²=t’ p[;kª £y;t( 17 ivÿb-N/ukmRj;itiv´;vy;'És m;Ny;inprblIy;'És 18 Åut' tu sveR>yo grIy" 19 tNmUlTv;õmRSy Åute’ 20 ci£dxmISq;nug[;çv/U-

pAdopasamgrahaNaM samavAye'nvaham 1 abhigamya tu viproSya 2 mAtqpitq-tadbandhUnAM pUrvajAnAM vidyAgurUNAMtadgurUNAM ca 3 saMnipAte parasya 4 svanAma procyAhamayamityabhivAdojxasamavAye 5 strIpuMyoge'bhivAdato-'niyamameke 6 nAviproSya strINAmamAtqpitqvyabhAryAbhaginInAm 7 nopasaMgrahaNaM bhrAtqbhAryANAM svasQNAm 8 qtvikfvafurapitqvyamAtulAnAM tu yavIyasAMpratyutthAnamabhivAdyAH 9 tathAnyaH pUrvaH pauro'fItikAva-raHfUdra ?o'pyapatyasamena 10 avaro'pyAryaH fUdre Na 11 nAma vAsya varjayet 12 rAjxafcAjapaH preSyaH 13 bho bhavanniti vayasyaH samAne'hani jAtaH 14 dafavarfavqddhaH pauraH paxcabhiHkalAbharaH frotriyafcAraNastribhiH 15 rAjanyavaifyakarmA vidyAhInAH 16 dIkSitafca prAk krayAt 17 vittaba-ndhukarmajAtividyAvayAMsi mAnyAniparabalIyAMsi 18 frutaM tu sarvebhyo garIyaH 19 tanmUlatvAddharmasya frutefca 20 cakridafamIsthAnugrAhyavadhU-

pAdopasamgrahaNaM samavAye'nvaham 1 abhigamya tu viproSya 2 mAtqpitq-tadbandhUnAM pUrvajAnAM vidyAgurUNAMtadgurUNAM ca 3 saMnipAte parasya 4 svanAma procyAhamayamityabhivAdojxasamavAye 5 strIpuMyoge'bhivAdato-'niyamameke 6 nAviproSya strINAmamAtqpitqvyabhAryAbhaginInAm 7 nopasaMgrahaNaM bhrAtqbhAryANAM svasQNAm 8 qtvikfvafurapitqvyamAtulAnAM tu yavIyasAMpratyutthAnamabhivAdyAH 9 tathAnyaH pUrvaH pauro'fItikAva-raHfUdro 'pyapatyasamena 10 avaro'pyAryaH fUdre Na 11 nAma vAsya varjayet 12 rAjxafcAjapaH preSyaH 13 bho bhavanniti vayasyaH samAne'hani jAtaH 14 dafavarfavqddhaH pauraH paxcabhiHkalAbharaH frotriyafcAraNastribhiH 15 rAjanyavaifyakarmA vidyAhInAH 16 dIkSitafca prAk krayAt 17 vittaba-ndhukarmajAtividyAvayAMsi mAnyAniparabalIyAMsi 18 frutaM tu sarvebhyo garIyaH 19 tanmUlatvAddharmasya frutefca 20 cakridafamIsthAnugrAhyavadhU-

पादोपसम्ग्रहणं समवायेऽन्वहम् १ अभिगम्य तु विप्रोष्य २ मातृपितृ-तद्बन्धूनां पूर्वजानां विद्यागुरूणांतद्गुरूणां च ३ संनिपाते परस्य ४ स्वनाम प्रोच्याहमयमित्यभिवादोज्ञसमवाये ५ स्त्रीपुंयोगेऽभिवादतो-ऽनियममेके ६ नाविप्रोष्य स्त्रीणाममातृपितृव्यभार्याभगिनीनाम् ७ नोपसंग्रहणं भ्रातृभार्याणां स्वसॄणाम् ८ ऋत्विक्श्वशुरपितृव्यमातुलानां तु यवीयसांप्रत्युत्थानमभिवाद्याः ९ तथान्यः पूर्वः पौरोऽशीतिकाव-रःशूद्र ?ोऽप्यपत्यसमेन १० अवरोऽप्यार्यः शूद्रे ण ११ नाम वास्य वर्जयेत् १२ राज्ञश्चाजपः प्रेष्यः १३ भो भवन्निति वयस्यः समानेऽहनि जातः १४ दशवर्शवृद्धः पौरः पञ्चभिःकलाभरः श्रोत्रियश्चारणस्त्रिभिः १५ राजन्यवैश्यकर्मा विद्याहीनाः १६ दीक्षितश्च प्राक् क्रयात् १७ वित्तब-न्धुकर्मजातिविद्यावयांसि मान्यानिपरबलीयांसि १८ श्रुतं तु सर्वेभ्यो गरीयः १९ तन्मूलत्वाद्धर्मस्य श्रुतेश्च २० चक्रिदशमीस्थानुग्राह्यवधू-

पादोपसम्ग्रहणं समवायेऽन्वहम् १ अभिगम्य तु विप्रोष्य २ मातृपितृ-तद्बन्धूनां पूर्वजानां विद्यागुरूणांतद्गुरूणां च ३ संनिपाते परस्य ४ स्वनाम प्रोच्याहमयमित्यभिवादोज्ञसमवाये ५ स्त्रीपुंयोगेऽभिवादतो-ऽनियममेके ६ नाविप्रोष्य स्त्रीणाममातृपितृव्यभार्याभगिनीनाम् ७ नोपसंग्रहणं भ्रातृभार्याणां स्वसॄणाम् ८ ऋत्विक्श्वशुरपितृव्यमातुलानां तु यवीयसांप्रत्युत्थानमभिवाद्याः ९ तथान्यः पूर्वः पौरोऽशीतिकाव-रःशूद्रो ऽप्यपत्यसमेन १० अवरोऽप्यार्यः शूद्रे ण ११ नाम वास्य वर्जयेत् १२ राज्ञश्चाजपः प्रेष्यः १३ भो भवन्निति वयस्यः समानेऽहनि जातः १४ दशवर्शवृद्धः पौरः पञ्चभिःकलाभरः श्रोत्रियश्चारणस्त्रिभिः १५ राजन्यवैश्यकर्मा विद्याहीनाः १६ दीक्षितश्च प्राक् क्रयात् १७ वित्तब-न्धुकर्मजातिविद्यावयांसि मान्यानिपरबलीयांसि १८ श्रुतं तु सर्वेभ्यो गरीयः १९ तन्मूलत्वाद्धर्मस्य श्रुतेश्च २० चक्रिदशमीस्थानुग्राह्यवधू-


37

Ã* lokƒ /Otv[t* r;j; b[;÷,’ bhuÅut" 1 tyo’tuivR/Sy mnuãy-j;tSy;Nt"s'D;n;m(clnptnspR,;n;m;yÿ' jIvnm( 2 p[sUitr-=,ms'kro /mR" 3 s Ev bhuÅuto .vit 4 lokvedved;©ivt( 5 v;kov;Kyeith;spur;,kÚxl" 6 tdpe=StÎáÿ" 7 cTv;-ár'xTs'Sk;rw" s'SkŽt" 8 i]Wu kmRSvÉ.rt" 9 W$(su v; 10 s;my;c;árkƒãvÉ.ivnIt" 11 W²@±." párh;yoR r;D; 12 av?y-’;bN?y’;d<@ä’;bihãk;yR’;párv;´’;párh;yR’eit 13 g.;-R/;npu'svnsImNto¥ynj;tkmRn;mkr,;¥p[;xnc*lopnynm( 14 cTv;ár vedv[t;in 15 ˜;n' sh/mRc;ár,Is'yog" 16 p;n;' yD;n;mnuÏ;n'deviptOmnuãy.Utb[;÷,;m( 17 EteW;' c 18 a·k; p;vR," Å;õm(Å;v

dvau loke dhqtavratau rAjA brAhmaNafca bahufrutaH 1 tayofcaturvidhasya manuSya-jAtasyAntaHsaMjxAnAmcalanapatanasarpaNAnAmAyattaM jIvanam 2 prasUtira-kSaNamasaMkaro dharmaH 3 sa eva bahufruto bhavati 4 lokavedavedAzgavit 5 vAkovAkyetihAsapurANakufalaH 6 tadapekSastadvqttiH 7 catvA-riMfatsaMskAraiH saMskqtaH 8 triSu karmasvabhirataH 9 SaTsu vA 10 sAmayAcArikeSvabhivinItaH 11 SaDbhiH parihAryo rAjxA 12 avadhya-fcAbandhyafcAdaNDyafcAbahiSkAryafcAparivAdyafcAparihAryafceti 13 gabhA-?dhAnapuMsavanasImantonnayanajAtakarmanAmakaraNAnnaprAfanacaulopanayanam 14 catvAri vedavratAni 15 snAnaM sahadharmacAriNIsaMyogaH 16 paxcAnAM yajxAnAmanuSThAnaMdevapitqmanuSyabhUtabrAhmaNAm 17 eteSAM ca 18 aSTakA pArvaNaH frAddhamfrAvaNyAgrahAyaNIcai tr?yAfvayujyiti sapta pAkayajxasama-?sthAH 19 agnyAdheyamagnihotraM darfapUrNamAsAvAgrayaNaM cAturmAsyAni nirUDhapafubandhaH sautrAmaNyiti saptahaviryajxasamsthAH 20 agniSTomo-'tyagniSToma ukthyaH SoDafIvAjapeyo'tirAtro'ptoryAma iti sapta soma-saMsthAH 21 ityete catvAriMfatsaMskArAH 22 athASTAvAtmaguNAH 23 dayA sarvabhUteSu kSAntiranasUyA faucamanAyAsomazgalamakArpaNyamaspqheti 24 yasyaite catvAriMfatsaMskArA na cASTAvAtmaguNAna sa brahmaNaH sAyujyaM sAlokyaM gacchati 25 yasya tu khalu saMskArANAmekadefo'pyaSTA-

dvau loke dhqtavratau rAjA brAhmaNafca bahufrutaH 1 tayofcaturvidhasya manuSya-jAtasyAntaHsaMjxAnAmcalanapatanasarpaNAnAmAyattaM jIvanam 2 prasUtira-kSaNamasaMkaro dharmaH 3 sa eva bahufruto bhavati 4 lokavedavedAzgavit 5 vAkovAkyetihAsapurANakufalaH 6 tadapekSastadvqttiH 7 catvA-riMfatsaMskAraiH saMskqtaH 8 triSu karmasvabhirataH 9 SaTsu vA 10 sAmayAcArikeSvabhivinItaH 11 SaDbhiH parihAryo rAjxA 12 avadhya-fcAbandhyafcAdaNDyafcAbahiSkAryafcAparivAdyafcAparihAryafceti 13 gabhA-rdhA!napuMsavanasImantonnayanajAtakarmanAmakaraNAnnaprAfanacaulopanayanam 14 catvAri vedavratAni 15 snAnaM sahadharmacAriNIsaMyogaH 16 paxcAnAM yajxAnAmanuSThAnaMdevapitqmanuSyabhUtabrAhmaNAm 17 eteSAM ca 18 aSTakA pArvaNaH frAddhamfrAvaNyAgrahAyaNIcaitr! yAfvayujyiti sapta pAkayajxasama-sthAH 19 agnyAdheyamagnihotraM darfapUrNamAsAvAgrayaNaM cAturmAsyAni nirUDhapafubandhaH sautrAmaNyiti saptahaviryajxasamsthAH 20 agniSTomo-'tyagniSToma ukthyaH SoDafIvAjapeyo'tirAtro'ptoryAma iti sapta soma-saMsthAH 21 ityete catvAriMfatsaMskArAH 22 athASTAvAtmaguNAH 23 dayA sarvabhUteSu kSAntiranasUyA faucamanAyAsomazgalamakArpaNyamaspqheti 24 yasyaite catvAriMfatsaMskArA na cASTAvAtmaguNAna sa brahmaNaH sAyujyaM sAlokyaM gacchati 25 yasya tu khalu saMskArANAmekadefo'pyaSTA-

द्वौ लोके धृतव्रतौ राजा ब्राह्मणश्च बहुश्रुतः १ तयोश्चतुर्विधस्य मनुष्य-जातस्यान्तःसंज्ञानाम्चलनपतनसर्पणानामायत्तं जीवनम् २ प्रसूतिर-क्षणमसंकरो धर्मः ३ स एव बहुश्रुतो भवति ४ लोकवेदवेदाङ्गवित् ५ वाकोवाक्येतिहासपुराणकुशलः ६ तदपेक्षस्तद्वृत्तिः ७ चत्वा-रिंशत्संस्कारैः संस्कृतः ८ त्रिषु कर्मस्वभिरतः ९ षट्सु वा १० सामयाचारिकेष्वभिविनीतः ११ षड्भिः परिहार्यो राज्ञा १२ अवध्य-श्चाबन्ध्यश्चादण्ड्यश्चाबहिष्कार्यश्चापरिवाद्यश्चापरिहार्यश्चेति १३ गभा-?धानपुंसवनसीमन्तोन्नयनजातकर्मनामकरणान्नप्राशनचौलोपनयनम् १४ चत्वारि वेदव्रतानि १५ स्नानं सहधर्मचारिणीसंयोगः १६ पञ्चानां यज्ञानामनुष्ठानंदेवपितृमनुष्यभूतब्राह्मणाम् १७ एतेषां च १८ अष्टका पार्वणः श्राद्धम्श्रावण्याग्रहायणीचै त्र्?याश्वयुज्यिति सप्त पाकयज्ञसम-?स्थाः १९ अग्न्याधेयमग्निहोत्रं दर्शपूर्णमासावाग्रयणं चातुर्मास्यानि निरूढपशुबन्धः सौत्रामण्यिति सप्तहविर्यज्ञसम्स्थाः २० अग्निष्टोमो-ऽत्यग्निष्टोम उक्थ्यः षोडशीवाजपेयोऽतिरात्रोऽप्तोर्याम इति सप्त सोम-संस्थाः २१ इत्येते चत्वारिंशत्संस्काराः २२ अथाष्टावात्मगुणाः २३ दया सर्वभूतेषु क्षान्तिरनसूया शौचमनायासोमङ्गलमकार्पण्यमस्पृहेति २४ यस्यैते चत्वारिंशत्संस्कारा न चाष्टावात्मगुणान स ब्रह्मणः सायुज्यं सालोक्यं गच्छति २५ यस्य तु खलु संस्काराणामेकदेशोऽप्यष्टा-

द्वौ लोके धृतव्रतौ राजा ब्राह्मणश्च बहुश्रुतः १ तयोश्चतुर्विधस्य मनुष्य-जातस्यान्तःसंज्ञानाम्चलनपतनसर्पणानामायत्तं जीवनम् २ प्रसूतिर-क्षणमसंकरो धर्मः ३ स एव बहुश्रुतो भवति ४ लोकवेदवेदाङ्गवित् ५ वाकोवाक्येतिहासपुराणकुशलः ६ तदपेक्षस्तद्वृत्तिः ७ चत्वा-रिंशत्संस्कारैः संस्कृतः ८ त्रिषु कर्मस्वभिरतः ९ षट्सु वा १० सामयाचारिकेष्वभिविनीतः ११ षड्भिः परिहार्यो राज्ञा १२ अवध्य-श्चाबन्ध्यश्चादण्ड्यश्चाबहिष्कार्यश्चापरिवाद्यश्चापरिहार्यश्चेति १३ गभा-र्धा!नपुंसवनसीमन्तोन्नयनजातकर्मनामकरणान्नप्राशनचौलोपनयनम् १४ चत्वारि वेदव्रतानि १५ स्नानं सहधर्मचारिणीसंयोगः १६ पञ्चानां यज्ञानामनुष्ठानंदेवपितृमनुष्यभूतब्राह्मणाम् १७ एतेषां च १८ अष्टका पार्वणः श्राद्धम्श्रावण्याग्रहायणीचैत्र्! याश्वयुज्यिति सप्त पाकयज्ञसम-स्थाः १९ अग्न्याधेयमग्निहोत्रं दर्शपूर्णमासावाग्रयणं चातुर्मास्यानि निरूढपशुबन्धः सौत्रामण्यिति सप्तहविर्यज्ञसम्स्थाः २० अग्निष्टोमो-ऽत्यग्निष्टोम उक्थ्यः षोडशीवाजपेयोऽतिरात्रोऽप्तोर्याम इति सप्त सोम-संस्थाः २१ इत्येते चत्वारिंशत्संस्काराः २२ अथाष्टावात्मगुणाः २३ दया सर्वभूतेषु क्षान्तिरनसूया शौचमनायासोमङ्गलमकार्पण्यमस्पृहेति २४ यस्यैते चत्वारिंशत्संस्कारा न चाष्टावात्मगुणान स ब्रह्मणः सायुज्यं सालोक्यं गच्छति २५ यस्य तु खलु संस्काराणामेकदेशोऽप्यष्टा-


42

s ivÉ/pUvRkù ˜;Tv; .;y;RmÉ/gMyyqoÿ_;NgOhSq/m;RNp[yuï;n ”m;in v[t;NynukWeRt( 1 ˜;tk" 2 inTy' xuÉc" sugâN/" ˜;nxIl" 3 sit iv.ve n jI,RmlvÃ;s;" Sy;t( 4 n rÿ_muLb,mNy/Ot' v;so Éb.Oy;t( 5 n §gup;nh* 6 inÉ,Rÿ_mxÿ_* 7 n å-!XmÅurkSm;t( 8 n;ɦmp’ yugpõ;ryet( 9 n;ï²ln; ipbet( 10 n itÏ¥uõÈtodkƒn;cmet( 11 n xU{ ;xuCyekp;y" 64 p[.Utw/odkyvskÚxm;Lyopinã£m,m;yRjn .UÉyÏmnlssmOõ' /;ÉmRk;É/iÏt' inkƒtnm;vÉstu' ytet 65 p[xStm©Lydevt;y-tnctuãpdMp[d²=,m;vteRt 66 mns; v; tTsmg[m;c;rmnup;-lyed;pTkLp" 67 sTy/m;R 68 a;yRvOáÿ" 69 ²x·;?y;pk" 70 x*c²x·" 71 Åuitinrt" Sy;t( 72 inTymih'§o mOduë³!k;rI dmd;nxIl" 73 Evm;c;ro m;t;iptr* pUv;Rpr;'’ sMbN/;Nduár-te>yo mo=ÉyãyNs(n;tk" xd(b[÷lok;¥ Cyvte n Cyvte 74

sa vidhipUrvakaM snAtvA bhAryAmadhigamyayathoktAngqhasthadharmAnprayuxjAna imAni vratAnyanukarSet 1 snAtakaH 2 nityaM fuciH sugandhiH snAnafIlaH 3 sati vibhave na jIrNamalavadvAsAH syAt 4 na raktamulbaNamanyadhqtaM vAso bibhqyAt 5 na sragupAnahau 6 nirNiktamafaktau 7 na rU-DhafmafrurakasmAt 8 nAgnimapafca yugapaddhArayet 9 nAxjalinA pibet 10 na tiSThannuddhqtodakenAcamet 11 na fUdra ?AfucyekapANyAvarjitena 12 na vAyvagnyviprAdityApo devatA gAfca pratipafyanvA mUtrapurISA-medhyAnvyudasyet 13 naitA devatAH prati pAdau prasArayet 14 na parNa-loSTAfmabhirmUtrapurISApakarSaNaM kuryAt 15 na bhasmakefanakhatuSakapA-lamedhyAnyadhitiSThet 16 na mlecchAfucyadhArmikaiH saha saMbhASeta 17 saMbhASya puNyakqto manasA dhyAyet 18 brAhmaNena vA saha saMbhASeta 19 adhenuM dhenubhavyeti brUyAt 20 abhadraM bhadra miti 21 kapAlaM bhagAlamiti 22 maNidhanurityindra dhanuH 23 gAM dhayantIM parasmai nAcakSIta 24 na cainAmvArayet 25 na mithunI bhUtvA faucaM prati vilambeta 26 na ca tasminfayane svAdhyAyamadhIyIta 27 na cApararAtramadhItya punaH prati-saMvifet 28 nAkalpAM nArImabhiramayet 29 na rajasvalAm 30 na cainAM fliSyenna kanyAm 31 agnimukhopadhamanavigqhyavAdabahirgandha-mAlyadhAraNapApIyasAvalekhanabhAryAsahabhojanAxjantyavekSaNakudvAraprave-fanapAdapAdadhAvanAsandIsthabhojananadIbAhutaraNavqkSaviSamArohaNAva-rohaNaprANavyAyacchanAni varjayet 32 na sandigdhAM nAvamadhirohet 33 sarvata evAtmAnaM gopAyet 34 na prAvqtya firo'hani paryaTet 35 prAvqtya rAtrau 36 mUtroccAre ca 37 na bhUmAvanantardhAya 38 nArAc cAvasathAt 39 na bhasmakarISakqSTacchAyApathikAmyeSu 40 ubhe mUtra-purISe tu divA kuryAdudazmukhaH 41 saMdhyayofca 42 rAtrau dakSiNAmukhaH 43 pAlAfamAsanaM pAduke dantadhAvanamiti ca varjayet 44 sopAna-tkarafcAsanAbhivAdananamaskArAnvarjayet 45 na pUrvAhNamadhyaMdinAparA-hNAnaphalAnkuryAd 46 na nagnAM parayoSitamIkSeta 48 na padAsanamAkarSet 49 na fifnodarapANipAdavAkcakSufcApalAni kuryAt 50 chedanabheda-navilekhanavimardanAvasphoTanAninAkasmAtkuryAt 51 nopari vatsata-ntIM gacchet 52 na kulaMkulaH syAt 53 na yajxamavqto gacchet 54 darfanAya tu kAmam 55 na bhakSAnutsazge bhakSayet 56 na rAtrau preSyAhqtam 57 uddhqtasnehavilapanapiNyAkamathitaprabhqtInicAttavIryANi nAfnI-yAt 58 sAyaMprAtastvannamabhipUjitamanindanbhuxjIta 59 na kadAcidra ?Atrau nagnaH svapet 60 snAyAdvA 61 yac cAtmavanto vqddhAH samyagvi-nItAdambhalobhamohaviyuktA vedavida AcakSate tatsamAcaret 62 yoga-kSemArthamIfvaramadhigacchet 63 nAnyamanyatra devagurudhArmikebhyaH 64 prabhUtaidhodakayavasakufamAlyopaniSkramaNamAryajana bhUyiSThamanalasasamqddhaM dhArmikAdhiSThitaM niketanamAvasituM yateta 65 prafastamazgalyadevatAya-tanacatuSpadampradakSiNamAvarteta 66 manasA vA tatsamagramAcAramanupA-layedApatkalpaH 67 satyadharmA 68 AryavqttiH 69 fiSTAdhyApakaH 70 faucafiSTaH 71 frutinirataH syAt 72 nityamahiMsro mqdurdqDhakArI damadAnafIlaH 73 evamAcAro mAtApitarau pUrvAparAMfca sambandhAnduri-tebhyo mokSayiSyansnAtakaH fafvadbrahmalokAnna cyavate na cyavate 74

sa vidhipUrvakaM snAtvA bhAryAmadhigamyayathoktAngqhasthadharmAnprayuxjAna imAni vratAnyanukarSet 1 snAtakaH 2 nityaM fuciH sugandhiH snAnafIlaH 3 sati vibhave na jIrNamalavadvAsAH syAt 4 na raktamulbaNamanyadhqtaM vAso bibhqyAt 5 na sragupAnahau 6 nirNiktamafaktau 7 na rU-DhafmafrurakasmAt 8 nAgnimapafca yugapaddhArayet 9 nAxjalinA pibet 10 na tiSThannuddhqtodakenAcamet 11 na fUdrA fucyekapANyAvarjitena 12 na vAyvagnyviprAdityApo devatA gAfca pratipafyanvA mUtrapurISA-medhyAnvyudasyet 13 naitA devatAH prati pAdau prasArayet 14 na parNa-loSTAfmabhirmUtrapurISApakarSaNaM kuryAt 15 na bhasmakefanakhatuSakapA-lamedhyAnyadhitiSThet 16 na mlecchAfucyadhArmikaiH saha saMbhASeta 17 saMbhASya puNyakqto manasA dhyAyet 18 brAhmaNena vA saha saMbhASeta 19 adhenuM dhenubhavyeti brUyAt 20 abhadraM bhadra miti 21 kapAlaM bhagAlamiti 22 maNidhanurityindra dhanuH 23 gAM dhayantIM parasmai nAcakSIta 24 na cainAmvArayet 25 na mithunI bhUtvA faucaM prati vilambeta 26 na ca tasminfayane svAdhyAyamadhIyIta 27 na cApararAtramadhItya punaH prati-saMvifet 28 nAkalpAM nArImabhiramayet 29 na rajasvalAm 30 na cainAM fliSyenna kanyAm 31 agnimukhopadhamanavigqhyavAdabahirgandha-mAlyadhAraNapApIyasAvalekhanabhAryAsahabhojanAxjantyavekSaNakudvAraprave-fanapAdapAdadhAvanAsandIsthabhojananadIbAhutaraNavqkSaviSamArohaNAva-rohaNaprANavyAyacchanAni varjayet 32 na sandigdhAM nAvamadhirohet 33 sarvata evAtmAnaM gopAyet 34 na prAvqtya firo'hani paryaTet 35 prAvqtya rAtrau 36 mUtroccAre ca 37 na bhUmAvanantardhAya 38 nArAc cAvasathAt 39 na bhasmakarISakqSTacchAyApathikAmyeSu 40 ubhe mUtra-purISe tu divA kuryAdudazmukhaH 41 saMdhyayofca 42 rAtrau dakSiNAmukhaH 43 pAlAfamAsanaM pAduke dantadhAvanamiti ca varjayet 44 sopAna-tkarafcAsanAbhivAdananamaskArAnvarjayet 45 na pUrvAhNamadhyaMdinAparA-hNAnaphalAnkuryAd 46 na nagnAM parayoSitamIkSeta 48 na padAsanamAkarSet 49 na fifnodarapANipAdavAkcakSufcApalAni kuryAt 50 chedanabheda-navilekhanavimardanAvasphoTanAninAkasmAtkuryAt 51 nopari vatsata-ntIM gacchet 52 na kulaMkulaH syAt 53 na yajxamavqto gacchet 54 darfanAya tu kAmam 55 na bhakSAnutsazge bhakSayet 56 na rAtrau preSyAhqtam 57 uddhqtasnehavilapanapiNyAkamathitaprabhqtInicAttavIryANi nAfnI-yAt 58 sAyaMprAtastvannamabhipUjitamanindanbhuxjIta 59 na kadAcidrA trau nagnaH svapet 60 snAyAdvA 61 yac cAtmavanto vqddhAH samyagvi-nItAdambhalobhamohaviyuktA vedavida AcakSate tatsamAcaret 62 yoga-kSemArthamIfvaramadhigacchet 63 nAnyamanyatra devagurudhArmikebhyaH 64 prabhUtaidhodakayavasakufamAlyopaniSkramaNamAryajana bhUyiSThamanalasasamqddhaM dhArmikAdhiSThitaM niketanamAvasituM yateta 65 prafastamazgalyadevatAya-tanacatuSpadampradakSiNamAvarteta 66 manasA vA tatsamagramAcAramanupA-layedApatkalpaH 67 satyadharmA 68 AryavqttiH 69 fiSTAdhyApakaH 70 faucafiSTaH 71 frutinirataH syAt 72 nityamahiMsro mqdurdqDhakArI damadAnafIlaH 73 evamAcAro mAtApitarau pUrvAparAMfca sambandhAnduri-tebhyo mokSayiSyansnAtakaH fafvadbrahmalokAnna cyavate na cyavate 74

स विधिपूर्वकं स्नात्वा भार्यामधिगम्ययथोक्तान्गृहस्थधर्मान्प्रयुञ्जान इमानि व्रतान्यनुकर्षेत् १ स्नातकः २ नित्यं शुचिः सुगन्धिः स्नानशीलः ३ सति विभवे न जीर्णमलवद्वासाः स्यात् ४ न रक्तमुल्बणमन्यधृतं वासो बिभृयात् ५ न स्रगुपानहौ ६ निर्णिक्तमशक्तौ ७ न रू-ढश्मश्रुरकस्मात् ८ नाग्निमपश्च युगपद्धारयेत् ९ नाञ्जलिना पिबेत् १० न तिष्ठन्नुद्धृतोदकेनाचमेत् ११ न शूद्र ?ाशुच्येकपाण्यावर्जितेन १२ न वाय्वग्न्य्विप्रादित्यापो देवता गाश्च प्रतिपश्यन्वा मूत्रपुरीषा-मेध्यान्व्युदस्येत् १३ नैता देवताः प्रति पादौ प्रसारयेत् १४ न पर्ण-लोष्टाश्मभिर्मूत्रपुरीषापकर्षणं कुर्यात् १५ न भस्मकेशनखतुषकपा-लमेध्यान्यधितिष्ठेत् १६ न म्लेच्छाशुच्यधार्मिकैः सह संभाषेत १७ संभाष्य पुण्यकृतो मनसा ध्यायेत् १८ ब्राह्मणेन वा सह संभाषेत १९ अधेनुं धेनुभव्येति ब्रूयात् २० अभद्रं भद्र मिति २१ कपालं भगालमिति २२ मणिधनुरित्यिन्द्र धनुः २३ गां धयन्तीं परस्मै नाचक्षीत २४ न चैनाम्वारयेत् २५ न मिथुनी भूत्वा शौचं प्रति विलम्बेत २६ न च तस्मिन्शयने स्वाध्यायमधीयीत २७ न चापररात्रमधीत्य पुनः प्रति-संविशेत् २८ नाकल्पां नारीमभिरमयेत् २९ न रजस्वलाम् ३० न चैनां श्लिष्येन्न कन्याम् ३१ अग्निमुखोपधमनविगृह्यवादबहिर्गन्ध-माल्यधारणपापीयसावलेखनभार्यासहभोजनाञ्जन्त्यवेक्षणकुद्वारप्रवे-शनपादपादधावनासन्दीस्थभोजननदीबाहुतरणवृक्षविषमारोहणाव-रोहणप्राणव्यायच्छनानि वर्जयेत् ३२ न सन्दिग्धां नावमधिरोहेत् ३३ सर्वत एवात्मानं गोपायेत् ३४ न प्रावृत्य शिरोऽहनि पर्यटेत् ३५ प्रावृत्य रात्रौ ३६ मूत्रोच्चारे च ३७ न भूमावनन्तर्धाय ३८ नाराच् चावसथात् ३९ न भस्मकरीषकृष्टच्छायापथिकाम्येषु ४० उभे मूत्र-पुरीषे तु दिवा कुर्यादुदङ्मुखः ४१ संध्ययोश्च ४२ रात्रौ दक्षिणामुखः ४३ पालाशमासनं पादुके दन्तधावनमिति च वर्जयेत् ४४ सोपान-त्करश्चासनाभिवादननमस्कारान्वर्जयेत् ४५ न पूर्वाह्णमध्यंदिनापरा-ह्णानफलान्कुर्याद् ४६ न नग्नां परयोषितमीक्षेत ४८ न पदासनमाकर्षेत् ४९ न शिश्नोदरपाणिपादवाक्चक्षुश्चापलानि कुर्यात् ५० छेदनभेद-नविलेखनविमर्दनावस्फोटनानिनाकस्मात्कुर्यात् ५१ नोपरि वत्सत-न्तीं गच्छेत् ५२ न कुलंकुलः स्यात् ५३ न यज्ञमवृतो गच्छेत् ५४ दर्शनाय तु कामम् ५५ न भक्षानुत्सङ्गे भक्षयेत् ५६ न रात्रौ प्रेष्याहृतम् ५७ उद्धृतस्नेहविलपनपिण्याकमथितप्रभृतीनिचात्तवीर्याणि नाश्नी-यात् ५८ सायंप्रातस्त्वन्नमभिपूजितमनिन्दन्भुञ्जीत ५९ न कदाचिद्र ?ात्रौ नग्नः स्वपेत् ६० स्नायाद्वा ६१ यच् चात्मवन्तो वृद्धाः सम्यग्वि-नीतादम्भलोभमोहवियुक्ता वेदविद आचक्षते तत्समाचरेत् ६२ योग-क्षेमार्थमीश्वरमधिगच्छेत् ६३ नान्यमन्यत्र देवगुरुधार्मिकेभ्यः ६४ प्रभूतैधोदकयवसकुशमाल्योपनिष्क्रमणमार्यजन भूयिष्ठमनलससमृद्धं धार्मिकाधिष्ठितं निकेतनमावसितुं यतेत ६५ प्रशस्तमङ्गल्यदेवताय-तनचतुष्पदम्प्रदक्षिणमावर्तेत ६६ मनसा वा तत्समग्रमाचारमनुपा-लयेदापत्कल्पः ६७ सत्यधर्मा ६८ आर्यवृत्तिः ६९ शिष्टाध्यापकः ७० शौचशिष्टः ७१ श्रुतिनिरतः स्यात् ७२ नित्यमहिंस्रो मृदुर्दृढकारी दमदानशीलः ७३ एवमाचारो मातापितरौ पूर्वापरांश्च सम्बन्धान्दुरि-तेभ्यो मोक्षयिष्यन्स्नातकः शश्वद्ब्रह्मलोकान्न च्यवते न च्यवते ७४

स विधिपूर्वकं स्नात्वा भार्यामधिगम्ययथोक्तान्गृहस्थधर्मान्प्रयुञ्जान इमानि व्रतान्यनुकर्षेत् १ स्नातकः २ नित्यं शुचिः सुगन्धिः स्नानशीलः ३ सति विभवे न जीर्णमलवद्वासाः स्यात् ४ न रक्तमुल्बणमन्यधृतं वासो बिभृयात् ५ न स्रगुपानहौ ६ निर्णिक्तमशक्तौ ७ न रू-ढश्मश्रुरकस्मात् ८ नाग्निमपश्च युगपद्धारयेत् ९ नाञ्जलिना पिबेत् १० न तिष्ठन्नुद्धृतोदकेनाचमेत् ११ न शूद्रा शुच्येकपाण्यावर्जितेन १२ न वाय्वग्न्य्विप्रादित्यापो देवता गाश्च प्रतिपश्यन्वा मूत्रपुरीषा-मेध्यान्व्युदस्येत् १३ नैता देवताः प्रति पादौ प्रसारयेत् १४ न पर्ण-लोष्टाश्मभिर्मूत्रपुरीषापकर्षणं कुर्यात् १५ न भस्मकेशनखतुषकपा-लमेध्यान्यधितिष्ठेत् १६ न म्लेच्छाशुच्यधार्मिकैः सह संभाषेत १७ संभाष्य पुण्यकृतो मनसा ध्यायेत् १८ ब्राह्मणेन वा सह संभाषेत १९ अधेनुं धेनुभव्येति ब्रूयात् २० अभद्रं भद्र मिति २१ कपालं भगालमिति २२ मणिधनुरित्यिन्द्र धनुः २३ गां धयन्तीं परस्मै नाचक्षीत २४ न चैनाम्वारयेत् २५ न मिथुनी भूत्वा शौचं प्रति विलम्बेत २६ न च तस्मिन्शयने स्वाध्यायमधीयीत २७ न चापररात्रमधीत्य पुनः प्रति-संविशेत् २८ नाकल्पां नारीमभिरमयेत् २९ न रजस्वलाम् ३० न चैनां श्लिष्येन्न कन्याम् ३१ अग्निमुखोपधमनविगृह्यवादबहिर्गन्ध-माल्यधारणपापीयसावलेखनभार्यासहभोजनाञ्जन्त्यवेक्षणकुद्वारप्रवे-शनपादपादधावनासन्दीस्थभोजननदीबाहुतरणवृक्षविषमारोहणाव-रोहणप्राणव्यायच्छनानि वर्जयेत् ३२ न सन्दिग्धां नावमधिरोहेत् ३३ सर्वत एवात्मानं गोपायेत् ३४ न प्रावृत्य शिरोऽहनि पर्यटेत् ३५ प्रावृत्य रात्रौ ३६ मूत्रोच्चारे च ३७ न भूमावनन्तर्धाय ३८ नाराच् चावसथात् ३९ न भस्मकरीषकृष्टच्छायापथिकाम्येषु ४० उभे मूत्र-पुरीषे तु दिवा कुर्यादुदङ्मुखः ४१ संध्ययोश्च ४२ रात्रौ दक्षिणामुखः ४३ पालाशमासनं पादुके दन्तधावनमिति च वर्जयेत् ४४ सोपान-त्करश्चासनाभिवादननमस्कारान्वर्जयेत् ४५ न पूर्वाह्णमध्यंदिनापरा-ह्णानफलान्कुर्याद् ४६ न नग्नां परयोषितमीक्षेत ४८ न पदासनमाकर्षेत् ४९ न शिश्नोदरपाणिपादवाक्चक्षुश्चापलानि कुर्यात् ५० छेदनभेद-नविलेखनविमर्दनावस्फोटनानिनाकस्मात्कुर्यात् ५१ नोपरि वत्सत-न्तीं गच्छेत् ५२ न कुलंकुलः स्यात् ५३ न यज्ञमवृतो गच्छेत् ५४ दर्शनाय तु कामम् ५५ न भक्षानुत्सङ्गे भक्षयेत् ५६ न रात्रौ प्रेष्याहृतम् ५७ उद्धृतस्नेहविलपनपिण्याकमथितप्रभृतीनिचात्तवीर्याणि नाश्नी-यात् ५८ सायंप्रातस्त्वन्नमभिपूजितमनिन्दन्भुञ्जीत ५९ न कदाचिद्रा त्रौ नग्नः स्वपेत् ६० स्नायाद्वा ६१ यच् चात्मवन्तो वृद्धाः सम्यग्वि-नीतादम्भलोभमोहवियुक्ता वेदविद आचक्षते तत्समाचरेत् ६२ योग-क्षेमार्थमीश्वरमधिगच्छेत् ६३ नान्यमन्यत्र देवगुरुधार्मिकेभ्यः ६४ प्रभूतैधोदकयवसकुशमाल्योपनिष्क्रमणमार्यजन भूयिष्ठमनलससमृद्धं धार्मिकाधिष्ठितं निकेतनमावसितुं यतेत ६५ प्रशस्तमङ्गल्यदेवताय-तनचतुष्पदम्प्रदक्षिणमावर्तेत ६६ मनसा वा तत्समग्रमाचारमनुपा-लयेदापत्कल्पः ६७ सत्यधर्मा ६८ आर्यवृत्तिः ६९ शिष्टाध्यापकः ७० शौचशिष्टः ७१ श्रुतिनिरतः स्यात् ७२ नित्यमहिंस्रो मृदुर्दृढकारी दमदानशीलः ७३ एवमाचारो मातापितरौ पूर्वापरांश्च सम्बन्धान्दुरि-तेभ्यो मोक्षयिष्यन्स्नातकः शश्वद्ब्रह्मलोकान्न च्यवते न च्यवते ७४


47

iÃj;tIn;m?yynÉmJy; d;nm( 1 b[;÷nSy;É/k;" p[vcny;j-np[itg[h;" 2 pUveRWu inymStu 3 a;c;yRD;itip[ygu¨/niv´;-inymeWu b[÷,"s'p[d;nmNy] yqoÿ_;t( 4 ÕiWv;É,Jye v;Svy'Õte 5 kÚsId' c 6 r;DoŒÉ/kù r=,' svR.Ut;n;m( 7 Ny;Yyd<@Tvm( 8 Éb.Oy;Š‰;÷,;–( Åoi]y;n( 9 in¨Ts;h;'’ b[;÷,;n( 10 akr;'’ 11 ¬pkÚv;R,;'’ 12 yog’ ivjye 13 .ye ivxeWe, 14 cy;R c rq/nu>y;Rm( 15 s¤;me s'Sq;nminvOáÿ’ 16 n doWo ih's;y;m;hve 17 aNy]Vys;rQy;yu/Õt;ï²lp[k¡,Rkƒxpr;-„Ÿ%opiv·SqlvO=;É/å!dUtgob[;÷,v;id>y" 18 =i]y’edNy-StmupjIveÿÎæy; 19 jet; l.et s;'g[;Émkù ivÿm( 20 v;hn' tu r;D" 21 ¬õ;r’;pOqGjye 22 aNyÿu yq;h| .;jye{ ;j; 23 r;Do b²ld;n' kWRk“dRxmm·m' WÏ' v; 24 pxuihryo d´;t( 34 pyo vOáÿ' ²lPset 58 t] pUv| pUv| párcret( 59 jI,;RNyup;nh( z]v;s"kËc;RdIin 60 ¬¾Cz·;xnm( 61 ²xLp-vOáÿ’ 62 y' c;yRm;ÅyeºtRVySten =I,oŒip 63 ten coÿr" 64 tdqoRŒSy incy" Sy;t( 65 anuD;toŒSy nmSk;ro mN]" 66 p;kyDw" Svy' yjeteTyekƒ 67 sveR coÿroÿr' párcreyu" 68

dvijAtInAmadhyayanamijyA dAnam 1 brAhmanasyAdhikAH pravacanayAja-napratigrahAH 2 pUrveSu niyamastu 3 AcAryajxAtipriyagurudhanavidyA-niyameSu brahmaNaHsaMpradAnamanyatra yathoktAt 4 kqSivANijye vAsvayaMkqte 5 kusIdaM ca 6 rAjxo'dhikaM rakSaNaM sarvabhUtAnAm 7 nyAyyadaNDatvam 8 bibhqyAdbrAhmaNAx frotriyAn 9 nirutsAhAMfca brAhmaNAn 10 akarAMfca 11 upakurvANAMfca 12 yogafca vijaye 13 bhaye vifeSeNa 14 caryA ca rathadhanurbhyAm 15 sazgrAme saMsthAnamanivqttifca 16 na doSo hiMsAyAmAhave 17 anyatravyafvasArathyAyudhakqtAxjaliprakIrNakefaparA-zmukhopaviSTasthalavqkSAdhirUDhadUtagobrAhmaNavAdibhyaH 18 kSatriyafcedanya-stamupajIvettadvqttyA 19 jetA labheta sAMgrAmikaM vittam 20 vAhanaM tu rAjxaH 21 uddhArafcApqthagjaye 22 anyattu yathArhaM bhAjayedra ?AjA 23 rAjxo balidAnaM karSakairdafamamaSTamaM SaSThaM vA 24 pafuhiraNyayorapyeke paxcAfadbhAgaH 25 viMfatibhAgaH fulkaH paNye 26 mUlaphalapuSpauSadhama-dhumAMsatqnendhanAnAMSaSThaH 27 tadra kSaNadharmitvAt 28 teSu tu nityayuktaH syAt 29 adhikena vqttiH 30 filpino mAsi mAsyekaikaM karma kuryuH 31 etenAtmanopajIvinovyAkhyAtAH 32 naucakrIvantafca 33 bhaktaM tebhyo dadyAt 34 paNyaM vaNigbhirarthApacayena deyam 35 pranaSTamasvA-mikamadhigamya rAjxe prabrUyuH 36 vikhyApya saMvatsaraM rAjxA rakSyam 37 UrdhvamadhigantufcaturthaM rAjxaH feSaH 38 svAmI rikthakrayasaMvibhAgapari-grahAdhigameSu 39 brAhmaNasyAdhikaM labdham 40 kSatriyasya vijitam 41 nirviSTaM vaifyafUdra yoH 42 nidhyadhigamo rAjadhanam 43 brAhmaNa-syAbhirUpasya 44 abrAhmaNo'pyAkhyAtA SaSThaM labhetetyeke 45 cau-rahqtamapajitya yathAsthAnaM gamayet 46 kofAdvA dadyAt 47 rakSyaM bAladhanamA vyavahAraprApaNAt 48 samAvqttervA 49 vaifyasyAdhikaM kqSivaNikpAfupAlyakusIdam 50 fUdra fcaturtho varNa ekajAtiH 51 tasyApi satyamakrodhaH faucam 52 AcamanArthe pANipAdaprakSAlanamevaike 53 frAddhakarma 54 bhqtyabharaNam 55 svadAravqttiH 56 paricaryA cottareSAm 57 tebhyo vqttiM lipseta 58 tatra pUrvaM pUrvaM paricaret 59 jIrNAnyupAnah chatravAsaHkUrcAdIni 60 ucchiSTAfanam 61 filpa-vqttifca 62 yaM cAryamAfrayedbhartavyastena kSINo'pi 63 tena cottaraH 64 tadartho'sya nicayaH syAt 65 anujxAto'sya namaskAro mantraH 66 pAkayajxaiH svayaM yajetetyeke 67 sarve cottarottaraM paricareyuH 68

dvijAtInAmadhyayanamijyA dAnam 1 brAhmanasyAdhikAH pravacanayAja-napratigrahAH 2 pUrveSu niyamastu 3 AcAryajxAtipriyagurudhanavidyA-niyameSu brahmaNaHsaMpradAnamanyatra yathoktAt 4 kqSivANijye vAsvayaMkqte 5 kusIdaM ca 6 rAjxo'dhikaM rakSaNaM sarvabhUtAnAm 7 nyAyyadaNDatvam 8 bibhqyAdbrAhmaNAx frotriyAn 9 nirutsAhAMfca brAhmaNAn 10 akarAMfca 11 upakurvANAMfca 12 yogafca vijaye 13 bhaye vifeSeNa 14 caryA ca rathadhanurbhyAm 15 sazgrAme saMsthAnamanivqttifca 16 na doSo hiMsAyAmAhave 17 anyatravyafvasArathyAyudhakqtAxjaliprakIrNakefaparA-zmukhopaviSTasthalavqkSAdhirUDhadUtagobrAhmaNavAdibhyaH 18 kSatriyafcedanya-stamupajIvettadvqttyA 19 jetA labheta sAMgrAmikaM vittam 20 vAhanaM tu rAjxaH 21 uddhArafcApqthagjaye 22 anyattu yathArhaM bhAjayedrA jA 23 rAjxo balidAnaM karSakairdafamamaSTamaM SaSThaM vA 24 pafuhiraNyayorapyeke paxcAfadbhAgaH 25 viMfatibhAgaH fulkaH paNye 26 mUlaphalapuSpauSadhama-dhumAMsatqnendhanAnAMSaSThaH 27 tadra kSaNadharmitvAt 28 teSu tu nityayuktaH syAt 29 adhikena vqttiH 30 filpino mAsi mAsyekaikaM karma kuryuH 31 etenAtmanopajIvinovyAkhyAtAH 32 naucakrIvantafca 33 bhaktaM tebhyo dadyAt 34 paNyaM vaNigbhirarthApacayena deyam 35 pranaSTamasvA-mikamadhigamya rAjxe prabrUyuH 36 vikhyApya saMvatsaraM rAjxA rakSyam 37 UrdhvamadhigantufcaturthaM rAjxaH feSaH 38 svAmI rikthakrayasaMvibhAgapari-grahAdhigameSu 39 brAhmaNasyAdhikaM labdham 40 kSatriyasya vijitam 41 nirviSTaM vaifyafUdra yoH 42 nidhyadhigamo rAjadhanam 43 brAhmaNa-syAbhirUpasya 44 abrAhmaNo'pyAkhyAtA SaSThaM labhetetyeke 45 cau-rahqtamapajitya yathAsthAnaM gamayet 46 kofAdvA dadyAt 47 rakSyaM bAladhanamA vyavahAraprApaNAt 48 samAvqttervA 49 vaifyasyAdhikaM kqSivaNikpAfupAlyakusIdam 50 fUdra fcaturtho varNa ekajAtiH 51 tasyApi satyamakrodhaH faucam 52 AcamanArthe pANipAdaprakSAlanamevaike 53 frAddhakarma 54 bhqtyabharaNam 55 svadAravqttiH 56 paricaryA cottareSAm 57 tebhyo vqttiM lipseta 58 tatra pUrvaM pUrvaM paricaret 59 jIrNAnyupAnah chatravAsaHkUrcAdIni 60 ucchiSTAfanam 61 filpa-vqttifca 62 yaM cAryamAfrayedbhartavyastena kSINo'pi 63 tena cottaraH 64 tadartho'sya nicayaH syAt 65 anujxAto'sya namaskAro mantraH 66 pAkayajxaiH svayaM yajetetyeke 67 sarve cottarottaraM paricareyuH 68

द्विजातीनामध्ययनमिज्या दानम् १ ब्राह्मनस्याधिकाः प्रवचनयाज-नप्रतिग्रहाः २ पूर्वेषु नियमस्तु ३ आचार्यज्ञातिप्रियगुरुधनविद्या-नियमेषु ब्रह्मणःसंप्रदानमन्यत्र यथोक्तात् ४ कृषिवाणिज्ये वास्वयंकृते ५ कुसीदं च ६ राज्ञोऽधिकं रक्षणं सर्वभूतानाम् ७ न्याय्यदण्डत्वम् ८ बिभृयाद्ब्राह्मणाञ् श्रोत्रियान् ९ निरुत्साहांश्च ब्राह्मणान् १० अकरांश्च ११ उपकुर्वाणांश्च १२ योगश्च विजये १३ भये विशेषेण १४ चर्या च रथधनुर्भ्याम् १५ सङ्ग्रामे संस्थानमनिवृत्तिश्च १६ न दोषो हिंसायामाहवे १७ अन्यत्रव्यश्वसारथ्यायुधकृताञ्जलिप्रकीर्णकेशपरा-ङ्मुखोपविष्टस्थलवृक्षाधिरूढदूतगोब्राह्मणवादिभ्यः १८ क्षत्रियश्चेदन्य-स्तमुपजीवेत्तद्वृत्त्या १९ जेता लभेत सांग्रामिकं वित्तम् २० वाहनं तु राज्ञः २१ उद्धारश्चापृथग्जये २२ अन्यत्तु यथार्हं भाजयेद्र ?ाजा २३ राज्ञो बलिदानं कर्षकैर्दशममष्टमं षष्ठं वा २४ पशुहिरण्ययोरप्येके पञ्चाशद्भागः २५ विंशतिभागः शुल्कः पण्ये २६ मूलफलपुष्पौषधम-धुमांसतृनेन्धनानांषष्ठः २७ तद्र क्षणधर्मित्वात् २८ तेषु तु नित्ययुक्तः स्यात् २९ अधिकेन वृत्तिः ३० शिल्पिनो मासि मास्येकैकं कर्म कुर्युः ३१ एतेनात्मनोपजीविनोव्याख्याताः ३२ नौचक्रीवन्तश्च ३३ भक्तं तेभ्यो दद्यात् ३४ पण्यं वणिग्भिरर्थापचयेन देयम् ३५ प्रनष्टमस्वा-मिकमधिगम्य राज्ञे प्रब्रूयुः ३६ विख्याप्य संवत्सरं राज्ञा रक्ष्यम् ३७ ऊर्ध्वमधिगन्तुश्चतुर्थं राज्ञः शेषः ३८ स्वामी रिक्थक्रयसंविभागपरि-ग्रहाधिगमेषु ३९ ब्राह्मणस्याधिकं लब्धम् ४० क्षत्रियस्य विजितम् ४१ निर्विष्टं वैश्यशूद्र योः ४२ निध्यधिगमो राजधनम् ४३ ब्राह्मण-स्याभिरूपस्य ४४ अब्राह्मणोऽप्याख्याता षष्ठं लभेतेत्येके ४५ चौ-रहृतमपजित्य यथास्थानं गमयेत् ४६ कोशाद्वा दद्यात् ४७ रक्ष्यं बालधनमा व्यवहारप्रापणात् ४८ समावृत्तेर्वा ४९ वैश्यस्याधिकं कृषिवणिक्पाशुपाल्यकुसीदम् ५० शूद्र श्चतुर्थो वर्ण एकजातिः ५१ तस्यापि सत्यमक्रोधः शौचम् ५२ आचमनार्थे पाणिपादप्रक्षालनमेवैके ५३ श्राद्धकर्म ५४ भृत्यभरणम् ५५ स्वदारवृत्तिः ५६ परिचर्या चोत्तरेषाम् ५७ तेभ्यो वृत्तिं लिप्सेत ५८ तत्र पूर्वं पूर्वं परिचरेत् ५९ जीर्णान्युपानह् छत्रवासःकूर्चादीनि ६० उच्छिष्टाशनम् ६१ शिल्प-वृत्तिश्च ६२ यं चार्यमाश्रयेद्भर्तव्यस्तेन क्षीणोऽपि ६३ तेन चोत्तरः ६४ तदर्थोऽस्य निचयः स्यात् ६५ अनुज्ञातोऽस्य नमस्कारो मन्त्रः ६६ पाकयज्ञैः स्वयं यजेतेत्येके ६७ सर्वे चोत्तरोत्तरं परिचरेयुः ६८

द्विजातीनामध्ययनमिज्या दानम् १ ब्राह्मनस्याधिकाः प्रवचनयाज-नप्रतिग्रहाः २ पूर्वेषु नियमस्तु ३ आचार्यज्ञातिप्रियगुरुधनविद्या-नियमेषु ब्रह्मणःसंप्रदानमन्यत्र यथोक्तात् ४ कृषिवाणिज्ये वास्वयंकृते ५ कुसीदं च ६ राज्ञोऽधिकं रक्षणं सर्वभूतानाम् ७ न्याय्यदण्डत्वम् ८ बिभृयाद्ब्राह्मणाञ् श्रोत्रियान् ९ निरुत्साहांश्च ब्राह्मणान् १० अकरांश्च ११ उपकुर्वाणांश्च १२ योगश्च विजये १३ भये विशेषेण १४ चर्या च रथधनुर्भ्याम् १५ सङ्ग्रामे संस्थानमनिवृत्तिश्च १६ न दोषो हिंसायामाहवे १७ अन्यत्रव्यश्वसारथ्यायुधकृताञ्जलिप्रकीर्णकेशपरा-ङ्मुखोपविष्टस्थलवृक्षाधिरूढदूतगोब्राह्मणवादिभ्यः १८ क्षत्रियश्चेदन्य-स्तमुपजीवेत्तद्वृत्त्या १९ जेता लभेत सांग्रामिकं वित्तम् २० वाहनं तु राज्ञः २१ उद्धारश्चापृथग्जये २२ अन्यत्तु यथार्हं भाजयेद्रा जा २३ राज्ञो बलिदानं कर्षकैर्दशममष्टमं षष्ठं वा २४ पशुहिरण्ययोरप्येके पञ्चाशद्भागः २५ विंशतिभागः शुल्कः पण्ये २६ मूलफलपुष्पौषधम-धुमांसतृनेन्धनानांषष्ठः २७ तद्र क्षणधर्मित्वात् २८ तेषु तु नित्ययुक्तः स्यात् २९ अधिकेन वृत्तिः ३० शिल्पिनो मासि मास्येकैकं कर्म कुर्युः ३१ एतेनात्मनोपजीविनोव्याख्याताः ३२ नौचक्रीवन्तश्च ३३ भक्तं तेभ्यो दद्यात् ३४ पण्यं वणिग्भिरर्थापचयेन देयम् ३५ प्रनष्टमस्वा-मिकमधिगम्य राज्ञे प्रब्रूयुः ३६ विख्याप्य संवत्सरं राज्ञा रक्ष्यम् ३७ ऊर्ध्वमधिगन्तुश्चतुर्थं राज्ञः शेषः ३८ स्वामी रिक्थक्रयसंविभागपरि-ग्रहाधिगमेषु ३९ ब्राह्मणस्याधिकं लब्धम् ४० क्षत्रियस्य विजितम् ४१ निर्विष्टं वैश्यशूद्र योः ४२ निध्यधिगमो राजधनम् ४३ ब्राह्मण-स्याभिरूपस्य ४४ अब्राह्मणोऽप्याख्याता षष्ठं लभेतेत्येके ४५ चौ-रहृतमपजित्य यथास्थानं गमयेत् ४६ कोशाद्वा दद्यात् ४७ रक्ष्यं बालधनमा व्यवहारप्रापणात् ४८ समावृत्तेर्वा ४९ वैश्यस्याधिकं कृषिवणिक्पाशुपाल्यकुसीदम् ५० शूद्र श्चतुर्थो वर्ण एकजातिः ५१ तस्यापि सत्यमक्रोधः शौचम् ५२ आचमनार्थे पाणिपादप्रक्षालनमेवैके ५३ श्राद्धकर्म ५४ भृत्यभरणम् ५५ स्वदारवृत्तिः ५६ परिचर्या चोत्तरेषाम् ५७ तेभ्यो वृत्तिं लिप्सेत ५८ तत्र पूर्वं पूर्वं परिचरेत् ५९ जीर्णान्युपानह् छत्रवासःकूर्चादीनि ६० उच्छिष्टाशनम् ६१ शिल्प-वृत्तिश्च ६२ यं चार्यमाश्रयेद्भर्तव्यस्तेन क्षीणोऽपि ६३ तेन चोत्तरः ६४ तदर्थोऽस्य निचयः स्यात् ६५ अनुज्ञातोऽस्य नमस्कारो मन्त्रः ६६ पाकयज्ञैः स्वयं यजेतेत्येके ६७ सर्वे चोत्तरोत्तरं परिचरेयुः ६८


54

{ ;j;c;y;RvinN´;vinN´* 32 2

dra ?AjAcAryAvanindyAvanindyau 32 2

drA jAcAryAvanindyAvanindyau 32 2

द्र ?ाजाचार्यावनिन्द्यावनिन्द्यौ ३२ २

द्रा जाचार्यावनिन्द्यावनिन्द्यौ ३२ २


57

xU{ o iÃj;tInÉ.s'/;y;É.hTy cv;Gd<@p;¨ãy;>y;m©moCyo yenophNy;t( 1 a;yRS} yÉ.gmne ²l©oõ;r" Svhr,' c 2 go¢; ceÃ/oŒÉ/k" 3 aq h;Sy vedmupêy;'Åo]p[it-pUr,mud;hr,e Éj×;Cz¹do /;r,exrIr.ed" 4 a;snxynv;KpÉqWu smp[ePsudR<@ä" 5 xt' =i]yo b[;÷,;£oxe ) d<@p;¨ãye iÃgu,m( 6 a?y/| vwXy" 7 b[;÷,Stu =i]ye p;xt( 8 td/| vwXye 9 n xU{ e ikùÉct( 10 b[;÷,r;jNyvT=i]yvwXy* 11 a·;p;´' St-eyik¾LbW' xU{ Sy 12 iÃgu,oÿr;,ItreW;' p[itv,Rm( 13 ivduWo-Œit£me d<@.UySTvm( 14 flhárt/;Nyx;k;d;ne pÕ-ã,lmLpm( 15 pxupIÉ@te Sv;ÉmdoW" 16 p;ls'yuÿ_ƒ tu tâSmn( 17 pÉq =e]eŒn;vOte p;l=ei]kyo" 18 p m;W; giv 19 W@± ¬·^%re 20 amihãyodRx 21 aj;ivWu Ã* Ã* 22 svRivn;xe xd" 23 ²x·;kr,e p[itiWõsev;y;' c inTy'cwlip<@;dU?v| Svh-r,m( 24 goŒ¦äqeR tO,me/;NvI¨?vnSptIn;' cpuãp;É, Svvd;-ddIt fl;in c;párvOt;n;m( 25 kÚsIdvO²õ/RmR(y; Év'xit" pm;iWk¡ m;sm( 26 n;its;'vTsrImekƒ 27 ÉcrSq;ne Ãwguy;.veyu" 38 in?yNv;?y(y;Éct;v£¡t;/yo n·;h( sv;Rnin²Ndt;Npu¨W;pr;/en 39 Sten" p[k¡,RkƒWo muslI r;j;nÉmy;Tkm;Rc=;n" 40 pUto v/mo=;>y;m( 41 aߥenSvI r;j; 42 n x;rIro b[;÷,d<@" 43 kmRivyogiv:y;pnivv;sn;ûkr,;in 44 ap[vOÿ* p[;yɒÿI s" 45 corsm" sÉcvo mitpUveR 46 p[itg[hIt;-Py/mRs'yuÿ_ƒ 47 pu¨WxKTypr;/;nubN/ivD;n;¶<@inyog" 48

fUdra ?o dvijAtInabhisaMdhAyAbhihatya cavAgdaNDapAruSyAbhyAmazgamocyo yenopahanyAt 1 Arya str?yabhigamane lizgoddhAraH svaharaNaM ca 2 goptA cedvadho'dhikaH 3 atha hAsya vedamupafqNvatastrapujatubhyAMfrotraprati-pUraNamudAharaNe jihvAcchedo dhAraNefarIrabhedaH 4 AsanafayanavAkpathiSu samaprepsurdaNDyaH 5 fataM kSatriyo brAhmaNAkrofe , daNDapAruSye dviguNam 6 adhyardhaM vaifyaH 7 brAhmaNastu kSatriye paxcAfat 8 tadardhaM vaifye 9 na fUdre kiMcit 10 brAhmaNarAjanyavatkSatriyavaifyau 11 aSTApAdyaM sta-?eyakilbiSaM fUdra sya 12 dviguNottarANItareSAM prativarNam 13 viduSo-'tikrame daNDabhUyastvam 14 phalaharitadhAnyafAkAdAne paxcakq-SNalamalpam 15 pafupIDite svAmidoSaH 16 pAlasaMyukte tu tasmin 17 pathi kSetre'nAvqte pAlakSetrikayoH 18 paxca mASA gavi 19 SaD uSTrakhare 20 afvamahiSyordafa 21 ajAviSu dvau dvau 22 sarvavinAfe fadaH 23 fiSTAkaraNe pratiSiddhasevAyAM ca nityaMcailapiNDAdUrdhvaM svaha-raNam 24 go'gnyarthe tqNamedhAnvIrudhvanaspatInAM capuSpANi svavadA-dadIta phalAni cAparivqtAnAm 25 kusIdavqddhirdharmyA viMfatiH paxcamASikI mAsam 26 nAtisAMvatsarImeke 27 cirasthAne dvaiguNyaM prayogasya 28 bhuktAdhirna vardhate 29 ditsato'varuddhasya ca 30 cakrakAlavqddhiH 31 kAritAkAyikAfikhAdhibhogAfca 32 kusIdaM pafUpajalomakSetrafadavAhyeSu nAtipaxcaguNam 33 ajaDApaugaNDadhanaM dafavarSabhuktaM paraiH saMnidhaubhoktuH 34 na frotriyapravrajitarAjapurSaiH 35 pafubhUmistrINAmanatibhogaH 36 rikthabhAja qNaM pratikuryuH 37 prAtibhAvyavaNikfulkamadyadyUtadaNDAH putrAnnAbhyAbhaveyuH 38 nidhyanvAdhyyAcitAvakrItAdhayo naSTAh sarvAnaninditAnpuruSAparAdhena 39 stenaH prakIrNakeSo musalI rAjAnamiyAtkarmAcakSAnaH 40 pUto vadhamokSAbhyAm 41 aghnannenasvI rAjA 42 na fArIro brAhmaNadaNDaH 43 karmaviyogavikhyApanavivAsanAzkakaraNAni 44 apravqttau prAyafcittI saH 45 corasamaH sacivo matipUrve 46 pratigrahItA-pyadharmasaMyukte 47 puruSafaktyaparAdhAnubandhavijxAnAddaNDaniyogaH 48

fUdro dvijAtInabhisaMdhAyAbhihatya cavAgdaNDapAruSyAbhyAmazgamocyo yenopahanyAt 1 Aryastr! yabhigamane lizgoddhAraH svaharaNaM ca 2 goptA cedvadho'dhikaH 3 atha hAsya vedamupafqNvatastrapujatubhyAMfrotraprati-pUraNamudAharaNe jihvAcchedo dhAraNefarIrabhedaH 4 AsanafayanavAkpathiSu samaprepsurdaNDyaH 5 fataM kSatriyo brAhmaNAkrofe , daNDapAruSye dviguNam 6 adhyardhaM vaifyaH 7 brAhmaNastu kSatriye paxcAfat 8 tadardhaM vaifye 9 na fUdre kiMcit 10 brAhmaNarAjanyavatkSatriyavaifyau 11 aSTApAdyaM sta-ye!kilbiSaM fUdra sya 12 dviguNottarANItareSAM prativarNam 13 viduSo-'tikrame daNDabhUyastvam 14 phalaharitadhAnyafAkAdAne paxcakq-SNalamalpam 15 pafupIDite svAmidoSaH 16 pAlasaMyukte tu tasmin 17 pathi kSetre'nAvqte pAlakSetrikayoH 18 paxca mASA gavi 19 SaD uSTrakhare 20 afvamahiSyordafa 21 ajAviSu dvau dvau 22 sarvavinAfe fadaH 23 fiSTAkaraNe pratiSiddhasevAyAM ca nityaMcailapiNDAdUrdhvaM svaha-raNam 24 go'gnyarthe tqNamedhAnvIrudhvanaspatInAM capuSpANi svavadA-dadIta phalAni cAparivqtAnAm 25 kusIdavqddhirdharmyA viMfatiH paxcamASikI mAsam 26 nAtisAMvatsarImeke 27 cirasthAne dvaiguNyaM prayogasya 28 bhuktAdhirna vardhate 29 ditsato'varuddhasya ca 30 cakrakAlavqddhiH 31 kAritAkAyikAfikhAdhibhogAfca 32 kusIdaM pafUpajalomakSetrafadavAhyeSu nAtipaxcaguNam 33 ajaDApaugaNDadhanaM dafavarSabhuktaM paraiH saMnidhaubhoktuH 34 na frotriyapravrajitarAjapurSaiH 35 pafubhUmistrINAmanatibhogaH 36 rikthabhAja qNaM pratikuryuH 37 prAtibhAvyavaNikfulkamadyadyUtadaNDAH putrAnnAbhyAbhaveyuH 38 nidhyanvAdhyyAcitAvakrItAdhayo naSTAh sarvAnaninditAnpuruSAparAdhena 39 stenaH prakIrNakeSo musalI rAjAnamiyAtkarmAcakSAnaH 40 pUto vadhamokSAbhyAm 41 aghnannenasvI rAjA 42 na fArIro brAhmaNadaNDaH 43 karmaviyogavikhyApanavivAsanAzkakaraNAni 44 apravqttau prAyafcittI saH 45 corasamaH sacivo matipUrve 46 pratigrahItA-pyadharmasaMyukte 47 puruSafaktyaparAdhAnubandhavijxAnAddaNDaniyogaH 48

ूद्र ?ो द्विजातीनभिसंधायाभिहत्य चवाग्दण्डपारुष्याभ्यामङ्गमोच्यो येनोपहन्यात् १ आर्य स्त्र्?यभिगमने लिङ्गोद्धारः स्वहरणं च २ गोप्ता चेद्वधोऽधिकः ३ अथ हास्य वेदमुपशृण्वतस्त्रपुजतुभ्यांश्रोत्रप्रति-पूरणमुदाहरणे जिह्वाच्छेदो धारणेशरीरभेदः ४ आसनशयनवाक्पथिषु समप्रेप्सुर्दण्ड्यः ५ शतं क्षत्रियो ब्राह्मणाक्रोशे । दण्डपारुष्ये द्विगुणम् ६ अध्यर्धं वैश्यः ७ ब्राह्मणस्तु क्षत्रिये पञ्चाशत् ८ तदर्धं वैश्ये ९ न शूद्रे किंचित् १० ब्राह्मणराजन्यवत्क्षत्रियवैश्यौ ११ अष्टापाद्यं स्त-?ेयकिल्बिषं शूद्र स्य १२ द्विगुणोत्तराणीतरेषां प्रतिवर्णम् १३ विदुषो-ऽतिक्रमे दण्डभूयस्त्वम् १४ फलहरितधान्यशाकादाने पञ्चकृ-ष्णलमल्पम् १५ पशुपीडिते स्वामिदोषः १६ पालसंयुक्ते तु तस्मिन् १७ पथि क्षेत्रेऽनावृते पालक्षेत्रिकयोः १८ पञ्च माषा गवि १९ षड् उष्ट्रखरे २० अश्वमहिष्योर्दश २१ अजाविषु द्वौ द्वौ २२ सर्वविनाशे शदः २३ शिष्टाकरणे प्रतिषिद्धसेवायां च नित्यंचैलपिण्डादूर्ध्वं स्वह-रणम् २४ गोऽग्न्यर्थे तृणमेधान्वीरुध्वनस्पतीनां चपुष्पाणि स्ववदा-ददीत फलानि चापरिवृतानाम् २५ कुसीदवृद्धिर्धर्म्या विंशतिः पञ्चमाषिकी मासम् २६ नातिसांवत्सरीमेके २७ चिरस्थाने द्वैगुण्यं प्रयोगस्य २८ भुक्ताधिर्न वर्धते २९ दित्सतोऽवरुद्धस्य च ३० चक्रकालवृद्धिः ३१ कारिताकायिकाशिखाधिभोगाश्च ३२ कुसीदं पशूपजलोमक्षेत्रशदवाह्येषु नातिपञ्चगुणम् ३३ अजडापौगण्डधनं दशवर्षभुक्तं परैः संनिधौभोक्तुः ३४ न श्रोत्रियप्रव्रजितराजपुर्षैः ३५ पशुभूमिस्त्रीणामनतिभोगः ३६ रिक्थभाज ऋणं प्रतिकुर्युः ३७ प्रातिभाव्यवणिक्शुल्कमद्यद्यूतदण्डाः पुत्रान्नाभ्याभवेयुः ३८ निध्यन्वाध्य्याचितावक्रीताधयो नष्टाह् सर्वाननिन्दितान्पुरुषापराधेन ३९ स्तेनः प्रकीर्णकेषो मुसली राजानमियात्कर्माचक्षानः ४० पूतो वधमोक्षाभ्याम् ४१ अघ्नन्नेनस्वी राजा ४२ न शारीरो ब्राह्मणदण्डः ४३ कर्मवियोगविख्यापनविवासनाङ्ककरणानि ४४ अप्रवृत्तौ प्रायश्चित्ती सः ४५ चोरसमः सचिवो मतिपूर्वे ४६ प्रतिग्रहीता-प्यधर्मसंयुक्ते ४७ पुरुषशक्त्यपराधानुबन्धविज्ञानाद्दण्डनियोगः ४८

ूद्रो द्विजातीनभिसंधायाभिहत्य चवाग्दण्डपारुष्याभ्यामङ्गमोच्यो येनोपहन्यात् १ आर्यस्त्र्! यभिगमने लिङ्गोद्धारः स्वहरणं च २ गोप्ता चेद्वधोऽधिकः ३ अथ हास्य वेदमुपशृण्वतस्त्रपुजतुभ्यांश्रोत्रप्रति-पूरणमुदाहरणे जिह्वाच्छेदो धारणेशरीरभेदः ४ आसनशयनवाक्पथिषु समप्रेप्सुर्दण्ड्यः ५ शतं क्षत्रियो ब्राह्मणाक्रोशे । दण्डपारुष्ये द्विगुणम् ६ अध्यर्धं वैश्यः ७ ब्राह्मणस्तु क्षत्रिये पञ्चाशत् ८ तदर्धं वैश्ये ९ न शूद्रे किंचित् १० ब्राह्मणराजन्यवत्क्षत्रियवैश्यौ ११ अष्टापाद्यं स्त-ये!किल्बिषं शूद्र स्य १२ द्विगुणोत्तराणीतरेषां प्रतिवर्णम् १३ विदुषो-ऽतिक्रमे दण्डभूयस्त्वम् १४ फलहरितधान्यशाकादाने पञ्चकृ-ष्णलमल्पम् १५ पशुपीडिते स्वामिदोषः १६ पालसंयुक्ते तु तस्मिन् १७ पथि क्षेत्रेऽनावृते पालक्षेत्रिकयोः १८ पञ्च माषा गवि १९ षड् उष्ट्रखरे २० अश्वमहिष्योर्दश २१ अजाविषु द्वौ द्वौ २२ सर्वविनाशे शदः २३ शिष्टाकरणे प्रतिषिद्धसेवायां च नित्यंचैलपिण्डादूर्ध्वं स्वह-रणम् २४ गोऽग्न्यर्थे तृणमेधान्वीरुध्वनस्पतीनां चपुष्पाणि स्ववदा-ददीत फलानि चापरिवृतानाम् २५ कुसीदवृद्धिर्धर्म्या विंशतिः पञ्चमाषिकी मासम् २६ नातिसांवत्सरीमेके २७ चिरस्थाने द्वैगुण्यं प्रयोगस्य २८ भुक्ताधिर्न वर्धते २९ दित्सतोऽवरुद्धस्य च ३० चक्रकालवृद्धिः ३१ कारिताकायिकाशिखाधिभोगाश्च ३२ कुसीदं पशूपजलोमक्षेत्रशदवाह्येषु नातिपञ्चगुणम् ३३ अजडापौगण्डधनं दशवर्षभुक्तं परैः संनिधौभोक्तुः ३४ न श्रोत्रियप्रव्रजितराजपुर्षैः ३५ पशुभूमिस्त्रीणामनतिभोगः ३६ रिक्थभाज ऋणं प्रतिकुर्युः ३७ प्रातिभाव्यवणिक्शुल्कमद्यद्यूतदण्डाः पुत्रान्नाभ्याभवेयुः ३८ निध्यन्वाध्य्याचितावक्रीताधयो नष्टाह् सर्वाननिन्दितान्पुरुषापराधेन ३९ स्तेनः प्रकीर्णकेषो मुसली राजानमियात्कर्माचक्षानः ४० पूतो वधमोक्षाभ्याम् ४१ अघ्नन्नेनस्वी राजा ४२ न शारीरो ब्राह्मणदण्डः ४३ कर्मवियोगविख्यापनविवासनाङ्ककरणानि ४४ अप्रवृत्तौ प्रायश्चित्ती सः ४५ चोरसमः सचिवो मतिपूर्वे ४६ प्रतिग्रहीता-प्यधर्मसंयुक्ते ४७ पुरुषशक्त्यपराधानुबन्धविज्ञानाद्दण्डनियोगः ४८


61

ivp[itpÿ* s;²=inÉmÿ; sTyVyvSq; 1 bhv" Syurin²Ndt;" SvkmRsu p[;TyÉyk; r;D;'inãp[ITynÉ.t;p;’;NytrâSmn( 2 aip xU{ ;" 3 b[;÷,STvb[;÷,vcn;dnvro?yoŒinbõ’et( 4 n;sm-vet;pO·;" p[b[Uyu" 5 avcneŒNyq;vcne c doiW," Syu" 6 SvgR" sTyvcne ivpyRye nrk" 7 ainbõwrip vÿ_Vym( 8 n pI@;Õte inbN/" 9 p[mÿoÿ_ƒ c 10 s;²=s>yr;jktORWu doWo /mRt-N]pI@;y;m( 11 xpqenwkƒ sTykmR 12 t¶¼vr;jb[;÷,s'sid Sy;db[;÷,;n;m( 13 =u{ pnOte s;=I dx h²Nt 14 go-pu¨W.UÉmWu dxgu,oÿr;n( 15 sv| v; .Um* 16 hr,e nrk" 17 .UÉmvdPsu 18 mwquns'yoge c 19 pxuvNm/usipRWo" 20 gov-ÃS]ihr

vipratipattau sAkSinimittA satyavyavasthA 1 bahavaH syuraninditAH svakarmasu prAtyayikA rAjxAMniSprItyanabhitApAfcAnyatarasmin 2 api fUdra ?AH 3 brAhmaNastvabrAhmaNavacanAdanavarodhyo'nibaddhafcet 4 nAsama-vetApqSTAH prabrUyuH 5 avacane'nyathAvacane ca doSiNaH syuH 6 svargaH satyavacane viparyaye narakaH 7 anibaddhairapi vaktavyam 8 na pIDAkqte nibandhaH 9 pramattokte ca 10 sAkSisabhyarAjakartqSu doSo dharmata-ntrapIDAyAm 11 fapathenaike satyakarma 12 taddevarAjabrAhmaNasaMsadi syAdabrAhmaNAnAm 13 kSudra pafvanqte sAkSI dafa hanti 14 gofva-puruSabhUmiSu dafaguNottarAn 15 sarvaM vA bhUmau 16 haraNe narakaH 17 bhUmivadapsu 18 maithunasaMyoge ca 19 pafuvanmadhusarpiSoH 20 gova-dvastrahiraNyadhAnyabrahmasu 21 yAneSu afvavat 22 mithyAvacane yApyo daNDyafca sAkSI 23 nAnqtavacane doSo jIvanaM cettadadhInam 24 na tu pApIyaso jIvanam 25 rAjA prADvivAko brAhmaNo vA fAstravit 26 prADvivAkamadhyAbhavet 27 saMvatsaraM pratIkSetApratibhAyAm 28 dhenvanaDutstrIprajananasaMyuMkte cafIghram 29 Atyayike ca 30 sarva-

vipratipattau sAkSinimittA satyavyavasthA 1 bahavaH syuraninditAH svakarmasu prAtyayikA rAjxAMniSprItyanabhitApAfcAnyatarasmin 2 api fUdrA H! 3 brAhmaNastvabrAhmaNavacanAdanavarodhyo'nibaddhafcet 4 nAsama-vetApqSTAH prabrUyuH 5 avacane'nyathAvacane ca doSiNaH syuH 6 svargaH satyavacane viparyaye narakaH 7 anibaddhairapi vaktavyam 8 na pIDAkqte nibandhaH 9 pramattokte ca 10 sAkSisabhyarAjakartqSu doSo dharmata-ntrapIDAyAm 11 fapathenaike satyakarma 12 taddevarAjabrAhmaNasaMsadi syAdabrAhmaNAnAm 13 kSudra pafvanqte sAkSI dafa hanti 14 gofva-puruSabhUmiSu dafaguNottarAn 15 sarvaM vA bhUmau 16 haraNe narakaH 17 bhUmivadapsu 18 maithunasaMyoge ca 19 pafuvanmadhusarpiSoH 20 gova-dvastrahiraNyadhAnyabrahmasu 21 yAneSu afvavat 22 mithyAvacane yApyo daNDyafca sAkSI 23 nAnqtavacane doSo jIvanaM cettadadhInam 24 na tu pApIyaso jIvanam 25 rAjA prADvivAko brAhmaNo vA fAstravit 26 prADvivAkamadhyAbhavet 27 saMvatsaraM pratIkSetApratibhAyAm 28 dhenvanaDutstrIprajananasaMyuMkte cafIghram 29 Atyayike ca 30 sarva-

विप्रतिपत्तौ साक्षिनिमित्ता सत्यव्यवस्था १ बहवः स्युरनिन्दिताः स्वकर्मसु प्रात्ययिका राज्ञांनिष्प्रीत्यनभितापाश्चान्यतरस्मिन् २ अपि शूद्र ?ाः ३ ब्राह्मणस्त्वब्राह्मणवचनादनवरोध्योऽनिबद्धश्चेत् ४ नासम-वेतापृष्टाः प्रब्रूयुः ५ अवचनेऽन्यथावचने च दोषिणः स्युः ६ स्वर्गः सत्यवचने विपर्यये नरकः ७ अनिबद्धैरपि वक्तव्यम् ८ न पीडाकृते निबन्धः ९ प्रमत्तोक्ते च १० साक्षिसभ्यराजकर्तृषु दोषो धर्मत-न्त्रपीडायाम् ११ शपथेनैके सत्यकर्म १२ तद्देवराजब्राह्मणसंसदि स्यादब्राह्मणानाम् १३ क्षुद्र पश्वनृते साक्षी दश हन्ति १४ गोश्व-पुरुषभूमिषु दशगुणोत्तरान् १५ सर्वं वा भूमौ १६ हरणे नरकः १७ भूमिवदप्सु १८ मैथुनसंयोगे च १९ पशुवन्मधुसर्पिषोः २० गोव-द्वस्त्रहिरण्यधान्यब्रह्मसु २१ यानेषु अश्ववत् २२ मिथ्यावचने याप्यो दण्ड्यश्च साक्षी २३ नानृतवचने दोषो जीवनं चेत्तदधीनम् २४ न तु पापीयसो जीवनम् २५ राजा प्राड्विवाको ब्राह्मणो वा शास्त्रवित् २६ प्राड्विवाकमध्याभवेत् २७ संवत्सरं प्रतीक्षेताप्रतिभायाम् २८ धेन्वनडुत्स्त्रीप्रजननसंयुंक्ते चशीघ्रम् २९ आत्ययिके च ३० सर्व-

विप्रतिपत्तौ साक्षिनिमित्ता सत्यव्यवस्था १ बहवः स्युरनिन्दिताः स्वकर्मसु प्रात्ययिका राज्ञांनिष्प्रीत्यनभितापाश्चान्यतरस्मिन् २ अपि शूद्रा ः! ३ ब्राह्मणस्त्वब्राह्मणवचनादनवरोध्योऽनिबद्धश्चेत् ४ नासम-वेतापृष्टाः प्रब्रूयुः ५ अवचनेऽन्यथावचने च दोषिणः स्युः ६ स्वर्गः सत्यवचने विपर्यये नरकः ७ अनिबद्धैरपि वक्तव्यम् ८ न पीडाकृते निबन्धः ९ प्रमत्तोक्ते च १० साक्षिसभ्यराजकर्तृषु दोषो धर्मत-न्त्रपीडायाम् ११ शपथेनैके सत्यकर्म १२ तद्देवराजब्राह्मणसंसदि स्यादब्राह्मणानाम् १३ क्षुद्र पश्वनृते साक्षी दश हन्ति १४ गोश्व-पुरुषभूमिषु दशगुणोत्तरान् १५ सर्वं वा भूमौ १६ हरणे नरकः १७ भूमिवदप्सु १८ मैथुनसंयोगे च १९ पशुवन्मधुसर्पिषोः २० गोव-द्वस्त्रहिरण्यधान्यब्रह्मसु २१ यानेषु अश्ववत् २२ मिथ्यावचने याप्यो दण्ड्यश्च साक्षी २३ नानृतवचने दोषो जीवनं चेत्तदधीनम् २४ न तु पापीयसो जीवनम् २५ राजा प्राड्विवाको ब्राह्मणो वा शास्त्रवित् २६ प्राड्विवाकमध्याभवेत् २७ संवत्सरं प्रतीक्षेताप्रतिभायाम् २८ धेन्वनडुत्स्त्रीप्रजननसंयुंक्ते चशीघ्रम् २९ आत्ययिके च ३० सर्व-


66

x;vm;x*c' dxr;]mnOâTvGdI²=tb[÷c;ár,;' sip<@;n;m( 1 Ek;dxr;]' =i]ySy 2 Ã;dxr;]' vwXySy ) a/Rm;smekƒ 3 m;sm(xU{ Sy 4 tc( cedNt" punr;pteCz¹We, xu?yern( 5 r;i]xeWe Ã;>y;m( 6 p[.;te itsOÉ." 7 gob[;÷,ht;n;mNv=m( 8 r;j-£o/;c( c 9 yuõe 10 p[;y;n;xkxS];ɦivWodkoŠN/np[-ptnw’eCzt;m( 11 ip<@invOáÿ" s¢me pme v; 12 jnneŒPyevm( 13 m;t;ip]oStµ;tuv;R 14 g.Rm;ssm;r;]I" §'sne g.RSy 15 } yh' v; 16 ÅuTv; co?v| dxMy;" p²=,Im( 17 asip<@¼ yoins'bN/e sh;?y;Éyin c 18 sb[÷c;áry;m( 41 b;ldex;Ntártp[v[Éjt;sip<@;n;' s´" x*cm( 42 r;D;' c k;yRivro/;t( 43 b[;÷,Sy c Sv;?y;yinvOæyqRm(Sv;?y;yin-

fAvamAfaucaM dafarAtramanqtvigdIkSitabrahmacAriNAM sapiNDAnAm 1 ekAdafarAtraM kSatriyasya 2 dvAdafarAtraM vaifyasya , ardhamAsameke 3 mAsamfUdra sya 4 tac cedantaH punarApateccheSeNa fudhyeran 5 rAtrifeSe dvAbhyAm 6 prabhAte tisqbhiH 7 gobrAhmaNahatAnAmanvakSam 8 rAja-krodhAc ca 9 yuddhe 10 prAyAnAfakafastrAgniviSodakodbandhanapra-patanaifcecchatAm 11 piNDanivqttiH saptame paxcame vA 12 janane'pyevam 13 mAtApitrostadmAturvA 14 garbhamAsasamArAtrIH sraMsane garbhasya 15 tr?yahaM vA 16 frutvA cordhvaM dafamyAH pakSiNIm 17 asapiNDe yonisaMbandhe sahAdhyAyini ca 18 sabrahmacAriNyekAham 19 frotriye copasaMpanne 20 pretopasparfane dafarAtramAfaucamabhisaMdhAya cet 21 uktaM vaifyafUdra yoH 22 ArtavIrvA 23 pUrvayofca 24 tr?yahaM vA 25 AcAryatatputrastrIyAjyafiSyeSu caivam 26 avarafcedvarNaH pUrvavarNamupa-spqfetpUrvovAvaraM tatra favoktamAfaucam 27 patitacaNDAlasUtikoda-kyAfavaspqSTitatspqSTyupasparfanesacailodakopasparfanAc fudhyet 28 favAnugamane ca 29 funafca 30 yadupahanyAdityeke 31 udakadAnaM sapiNDaiH kqtacUDasya 32 tatstrINAM ca 33 eke prattAnAm 34 adhaHfayyAsanino brahmacAriNaH sarve 35 na mArjayIran 36 na mAMsaM bhakSayeyurA pradAnAt 37 prathamatqtIyasaptamanavameSUdakakriyA 38 vAsa-sAM ca tyAgaH 39 ante tvantyAnAm 40 dantajanmAdi mAtApitqbhyAm 41 bAladefAntaritapravrajitAsapiNDAnAM sadyaH faucam 42 rAjxAM ca kAryavirodhAt 43 brAhmaNasya ca svAdhyAyanivqttyarthamsvAdhyAyani-

fAvamAfaucaM dafarAtramanqtvigdIkSitabrahmacAriNAM sapiNDAnAm 1 ekAdafarAtraM kSatriyasya 2 dvAdafarAtraM vaifyasya , ardhamAsameke 3 mAsamfUdra sya 4 tac cedantaH punarApateccheSeNa fudhyeran 5 rAtrifeSe dvAbhyAm 6 prabhAte tisqbhiH 7 gobrAhmaNahatAnAmanvakSam 8 rAja-krodhAc ca 9 yuddhe 10 prAyAnAfakafastrAgniviSodakodbandhanapra-patanaifcecchatAm 11 piNDanivqttiH saptame paxcame vA 12 janane'pyevam 13 mAtApitrostadmAturvA 14 garbhamAsasamArAtrIH sraMsane garbhasya 15 tr! yahaM vA 16 frutvA cordhvaM dafamyAH pakSiNIm 17 asapiNDe yonisaMbandhe sahAdhyAyini ca 18 sabrahmacAriNyekAham 19 frotriye copasaMpanne 20 pretopasparfane dafarAtramAfaucamabhisaMdhAya cet 21 uktaM vaifyafUdra yoH 22 ArtavIrvA 23 pUrvayofca 24 tr! yahaM vA 25 AcAryatatputrastrIyAjyafiSyeSu caivam 26 avarafcedvarNaH pUrvavarNamupa-spqfetpUrvovAvaraM tatra favoktamAfaucam 27 patitacaNDAlasUtikoda-kyAfavaspqSTitatspqSTyupasparfanesacailodakopasparfanAc fudhyet 28 favAnugamane ca 29 funafca 30 yadupahanyAdityeke 31 udakadAnaM sapiNDaiH kqtacUDasya 32 tatstrINAM ca 33 eke prattAnAm 34 adhaHfayyAsanino brahmacAriNaH sarve 35 na mArjayIran 36 na mAMsaM bhakSayeyurA pradAnAt 37 prathamatqtIyasaptamanavameSUdakakriyA 38 vAsa-sAM ca tyAgaH 39 ante tvantyAnAm 40 dantajanmAdi mAtApitqbhyAm 41 bAladefAntaritapravrajitAsapiNDAnAM sadyaH faucam 42 rAjxAM ca kAryavirodhAt 43 brAhmaNasya ca svAdhyAyanivqttyarthamsvAdhyAyani-

शावमाशौचं दशरात्रमनृत्विग्दीक्षितब्रह्मचारिणां सपिण्डानाम् १ एकादशरात्रं क्षत्रियस्य २ द्वादशरात्रं वैश्यस्य । अर्धमासमेके ३ मासम्शूद्र स्य ४ तच् चेदन्तः पुनरापतेच्छेषेण शुध्येरन् ५ रात्रिशेषे द्वाभ्याम् ६ प्रभाते तिसृभिः ७ गोब्राह्मणहतानामन्वक्षम् ८ राज-क्रोधाच् च ९ युद्धे १० प्रायानाशकशस्त्राग्निविषोदकोद्बन्धनप्र-पतनैश्चेच्छताम् ११ पिण्डनिवृत्तिः सप्तमे पञ्चमे वा १२ जननेऽप्येवम् १३ मातापित्रोस्तद्मातुर्वा १४ गर्भमाससमारात्रीः स्रंसने गर्भस्य १५ त्र्?यहं वा १६ श्रुत्वा चोर्ध्वं दशम्याः पक्षिणीम् १७ असपिण्डे योनिसंबन्धे सहाध्यायिनि च १८ सब्रह्मचारिण्येकाहम् १९ श्रोत्रिये चोपसंपन्ने २० प्रेतोपस्पर्शने दशरात्रमाशौचमभिसंधाय चेत् २१ उक्तं वैश्यशूद्र योः २२ आर्तवीर्वा २३ पूर्वयोश्च २४ त्र्?यहं वा २५ आचार्यतत्पुत्रस्त्रीयाज्यशिष्येषु चैवम् २६ अवरश्चेद्वर्णः पूर्ववर्णमुप-स्पृशेत्पूर्वोवावरं तत्र शवोक्तमाशौचम् २७ पतितचण्डालसूतिकोद-क्याशवस्पृष्टितत्स्पृष्ट्युपस्पर्शनेसचैलोदकोपस्पर्शनाच् शुध्येत् २८ शवानुगमने च २९ शुनश्च ३० यदुपहन्यादित्येके ३१ उदकदानं सपिण्डैः कृतचूडस्य ३२ तत्स्त्रीणां च ३३ एके प्रत्तानाम् ३४ अधःशय्यासनिनो ब्रह्मचारिणः सर्वे ३५ न मार्जयीरन् ३६ न मांसं भक्षयेयुरा प्रदानात् ३७ प्रथमतृतीयसप्तमनवमेषूदकक्रिया ३८ वास-सां च त्यागः ३९ अन्ते त्वन्त्यानाम् ४० दन्तजन्मादि मातापितृभ्याम् ४१ बालदेशान्तरितप्रव्रजितासपिण्डानां सद्यः शौचम् ४२ राज्ञां च कार्यविरोधात् ४३ ब्राह्मणस्य च स्वाध्यायनिवृत्त्यर्थम्स्वाध्यायनि-

शावमाशौचं दशरात्रमनृत्विग्दीक्षितब्रह्मचारिणां सपिण्डानाम् १ एकादशरात्रं क्षत्रियस्य २ द्वादशरात्रं वैश्यस्य । अर्धमासमेके ३ मासम्शूद्र स्य ४ तच् चेदन्तः पुनरापतेच्छेषेण शुध्येरन् ५ रात्रिशेषे द्वाभ्याम् ६ प्रभाते तिसृभिः ७ गोब्राह्मणहतानामन्वक्षम् ८ राज-क्रोधाच् च ९ युद्धे १० प्रायानाशकशस्त्राग्निविषोदकोद्बन्धनप्र-पतनैश्चेच्छताम् ११ पिण्डनिवृत्तिः सप्तमे पञ्चमे वा १२ जननेऽप्येवम् १३ मातापित्रोस्तद्मातुर्वा १४ गर्भमाससमारात्रीः स्रंसने गर्भस्य १५ त्र्! यहं वा १६ श्रुत्वा चोर्ध्वं दशम्याः पक्षिणीम् १७ असपिण्डे योनिसंबन्धे सहाध्यायिनि च १८ सब्रह्मचारिण्येकाहम् १९ श्रोत्रिये चोपसंपन्ने २० प्रेतोपस्पर्शने दशरात्रमाशौचमभिसंधाय चेत् २१ उक्तं वैश्यशूद्र योः २२ आर्तवीर्वा २३ पूर्वयोश्च २४ त्र्! यहं वा २५ आचार्यतत्पुत्रस्त्रीयाज्यशिष्येषु चैवम् २६ अवरश्चेद्वर्णः पूर्ववर्णमुप-स्पृशेत्पूर्वोवावरं तत्र शवोक्तमाशौचम् २७ पतितचण्डालसूतिकोद-क्याशवस्पृष्टितत्स्पृष्ट्युपस्पर्शनेसचैलोदकोपस्पर्शनाच् शुध्येत् २८ शवानुगमने च २९ शुनश्च ३० यदुपहन्यादित्येके ३१ उदकदानं सपिण्डैः कृतचूडस्य ३२ तत्स्त्रीणां च ३३ एके प्रत्तानाम् ३४ अधःशय्यासनिनो ब्रह्मचारिणः सर्वे ३५ न मार्जयीरन् ३६ न मांसं भक्षयेयुरा प्रदानात् ३७ प्रथमतृतीयसप्तमनवमेषूदकक्रिया ३८ वास-सां च त्यागः ३९ अन्ते त्वन्त्यानाम् ४० दन्तजन्मादि मातापितृभ्याम् ४१ बालदेशान्तरितप्रव्रजितासपिण्डानां सद्यः शौचम् ४२ राज्ञां च कार्यविरोधात् ४३ ब्राह्मणस्य च स्वाध्यायनिवृत्त्यर्थम्स्वाध्यायनि-


71

aq Å;õm( 1 am;v;Sy;y;' iptO>yo d´;t( 2 pmIp[.OitWu v;p-rp=Sy 3 yq;Åõ' svRâSmNv; 4 { Vydexb[;÷,s'in/;ne v; k;linym" 5 xáÿ_t" p[kWeRíu,s'Sk;rivÉ/r¥Sy 6 nv;vr;-N.ojyedyuj" 7 yqoTs;h' v; 8 Åoi]y;Nv;g[Upvy"xIls'p¥;n( 9 yuv>yo d;n' p[qmm( 10 Ekƒ iptOvt( 11 n c ten Ém]kmR kÚy;Rt( 12 pu];.;ve sip<@; m;tOsip<@;" ²xãy;’ d´u" 13 td.;v AâTvj;c;y*R ) itlm;Wv[Iihyvodkd;nwm;Rs' iptr"-p[I,²Nt ) mTSyhár,¨¨xxkËmRvr;hmeWm;'sw"s'vTsr;É, ) gVypy"p;yswÃ;Rdx vW;RÉ, ) v;/[IR,senm;'sen k;lx;k-Cz;gloh%@±gm;'swmR/uÉmÅw’;nNTym( 14 n .ojyeTStenKlIb-pittn;âStktÎæyvIrh;g[eidÉ/WupTy(S]Ig[;my;jk;j;p;loTsO·;¦ä(m´pkÚcrkË$s;²=p[;ith;árk;n( 15 ¬ppit" 16 ySy c s" 17 kÚ<@;Xy(somiv£Yyg;rd;ihgrd;vk¡y" 21 gu,vNtm( 22 s´" Å;õI xU{ ;tLpgStTpurIWe m;s'nyit ) ipt¿n( 23 tSm;ÿdhMb[÷c;rI c Sy;t( 24 c;<@;lpitt;ve=,e du·m( 25 tSm;TpárÉÅte d´;t( 26 itlwv;R ivikret( 27 pÉÛp;vno v; xmyet( 28 pÉÛp;vn" W@©ivj( JyeÏs;Émk²S],;Éckƒt²S]m/u²S]sup,R" p;ɦ" ˜;tko mN]b[;÷,ivõmRDob[÷dey;nus't;n ”it 29 hÉv"Wu cwvm( 30 dub;Rl;dIHx(r;õ Ek“kƒ 31 aÕt;¥Å;õe cwv'

atha frAddham 1 amAvAsyAyAM pitqbhyo dadyAt 2 paxcamIprabhqtiSu vApa-rapakSasya 3 yathAfraddhaM sarvasminvA 4 dra vyadefabrAhmaNasaMnidhAne vA kAlaniyamaH 5 faktitaH prakarSedguNasaMskAravidhirannasya 6 navAvarA-nbhojayedayujaH 7 yathotsAhaM vA 8 frotriyAnvAgrUpavayaHfIlasaMpannAn 9 yuvabhyo dAnaM prathamam 10 eke pitqvat 11 na ca tena mitrakarma kuryAt 12 putrAbhAve sapiNDA mAtqsapiNDAH fiSyAfca dadyuH 13 tadabhAva qtvijAcAryau , tilamASavrIhiyavodakadAnairmAsaM pitaraH-prINanti , matsyahariNarurufafakUrmavarAhameSamAMsaiHsaMvatsarANi , gavyapayaHpAyasairdvAdafa varSANi , vArdhrINasenamAMsena kAlafAka-cchAgalohakhaDgamAMsairmadhumifraifcAnantyam 14 na bhojayetstenaklIba-patitanAstikatadvqttyavIrahAgredidhiSupatystrIgrAmayAjakAjApAlotsqSTAgnymadyapakucarakUTasAkSiprAtihArikAn 15 upapatiH 16 yasya ca saH 17 kuNDAfysomavikrayyagAradAhigaradAvakIrNyagaNapreSyAga-myAgAmyahiMsraparivittyparivettqparyAhitaparyAdhAtqtyaktAtmadurbAlakuna-khyafyAvadantafvi tr?ypaunarbhavakitavAjaparAjapreSyaprAtirUpikafUdra ?Apa-tyanirAkqtykilAsykusIdyvaNikfilpopajIvyjyAvAditratAlanq-tyagItafIlAn 18 pitrA vAkAmena vibhaktAn 19 fiSyAMfcaike sagotrAMfca 20 bhojayedUrdhvaM tribhyaH 21 guNavantam 22 sadyaH frAddhI fUdra ?AtalpagastatpurISe mAsaMnayati , pitQn 23 tasmAttadahambrahmacArI ca syAt 24 fvacANDAlapatitAvekSaNe duSTam 25 tasmAtparifrite dadyAt 26 tilairvA vikiret 27 pazktipAvano vA famayet 28 pazktipAvanaH SaDazgavij jyeSThasAmikastriNAciketastrimadhustrisuparNaH paxcAgniH snAtako mantrabrAhmaNaviddharmajxobrahmadeyAnusaMtAna iti 29 haviHSu caivam 30 durbAlAdIxfrAddha ekaike 31 akqtAnnafrAddhe caivaM

atha frAddham 1 amAvAsyAyAM pitqbhyo dadyAt 2 paxcamIprabhqtiSu vApa-rapakSasya 3 yathAfraddhaM sarvasminvA 4 dra vyadefabrAhmaNasaMnidhAne vA kAlaniyamaH 5 faktitaH prakarSedguNasaMskAravidhirannasya 6 navAvarA-nbhojayedayujaH 7 yathotsAhaM vA 8 frotriyAnvAgrUpavayaHfIlasaMpannAn 9 yuvabhyo dAnaM prathamam 10 eke pitqvat 11 na ca tena mitrakarma kuryAt 12 putrAbhAve sapiNDA mAtqsapiNDAH fiSyAfca dadyuH 13 tadabhAva qtvijAcAryau , tilamASavrIhiyavodakadAnairmAsaM pitaraH-prINanti , matsyahariNarurufafakUrmavarAhameSamAMsaiHsaMvatsarANi , gavyapayaHpAyasairdvAdafa varSANi , vArdhrINasenamAMsena kAlafAka-cchAgalohakhaDgamAMsairmadhumifraifcAnantyam 14 na bhojayetstenaklIba-patitanAstikatadvqttyavIrahAgredidhiSupatystrIgrAmayAjakAjApAlotsqSTAgnymadyapakucarakUTasAkSiprAtihArikAn 15 upapatiH 16 yasya ca saH 17 kuNDAfysomavikrayyagAradAhigaradAvakIrNyagaNapreSyAga-myAgAmyahiMsraparivittyparivettqparyAhitaparyAdhAtqtyaktAtmadurbAlakuna-khyafyAvadantafvitr! ypaunarbhavakitavAjaparAjapreSyaprAtirUpikafUdrA pa-tyanirAkqtykilAsykusIdyvaNikfilpopajIvyjyAvAditratAlanq-tyagItafIlAn 18 pitrA vAkAmena vibhaktAn 19 fiSyAMfcaike sagotrAMfca 20 bhojayedUrdhvaM tribhyaH 21 guNavantam 22 sadyaH frAddhI fUdrA talpagastatpurISe mAsaMnayati , pitQn 23 tasmAttadahambrahmacArI ca syAt 24 fvacANDAlapatitAvekSaNe duSTam 25 tasmAtparifrite dadyAt 26 tilairvA vikiret 27 pazktipAvano vA famayet 28 pazktipAvanaH SaDazgavij jyeSThasAmikastriNAciketastrimadhustrisuparNaH paxcAgniH snAtako mantrabrAhmaNaviddharmajxobrahmadeyAnusaMtAna iti 29 haviHSu caivam 30 durbAlAdIxfrAddha ekaike 31 akqtAnnafrAddhe caivaM

अथ श्राद्धम् १ अमावास्यायां पितृभ्यो दद्यात् २ पञ्चमीप्रभृतिषु वाप-रपक्षस्य ३ यथाश्रद्धं सर्वस्मिन्वा ४ द्र व्यदेशब्राह्मणसंनिधाने वा कालनियमः ५ शक्तितः प्रकर्षेद्गुणसंस्कारविधिरन्नस्य ६ नवावरा-न्भोजयेदयुजः ७ यथोत्साहं वा ८ श्रोत्रियान्वाग्रूपवयःशीलसंपन्नान् ९ युवभ्यो दानं प्रथमम् १० एके पितृवत् ११ न च तेन मित्रकर्म कुर्यात् १२ पुत्राभावे सपिण्डा मातृसपिण्डाः शिष्याश्च दद्युः १३ तदभाव ऋत्विजाचार्यौ । तिलमाषव्रीहियवोदकदानैर्मासं पितरः-प्रीणन्ति । मत्स्यहरिणरुरुशशकूर्मवराहमेषमांसैःसंवत्सराणि । गव्यपयःपायसैर्द्वादश वर्षाणि । वार्ध्रीणसेनमांसेन कालशाक-च्छागलोहखड्गमांसैर्मधुमिश्रैश्चानन्त्यम् १४ न भोजयेत्स्तेनक्लीब-पतितनास्तिकतद्वृत्त्यवीरहाग्रेदिधिषुपत्य्स्त्रीग्रामयाजकाजापालोत्सृष्टाग्न्य्मद्यपकुचरकूटसाक्षिप्रातिहारिकान् १५ उपपतिः १६ यस्य च सः १७ कुण्डाश्य्सोमविक्रय्यगारदाहिगरदावकीर्ण्यगणप्रेष्याग-म्यागाम्यहिंस्रपरिवित्त्य्परिवेत्तृपर्याहितपर्याधातृत्यक्तात्मदुर्बालकुन-ख्यश्यावदन्तश्वि त्र्?य्पौनर्भवकितवाजपराजप्रेष्यप्रातिरूपिकशूद्र ?ाप-त्यनिराकृत्य्किलास्य्कुसीद्य्वणिक्शिल्पोपजीव्य्ज्यावादित्रतालनृ-त्यगीतशीलान् १८ पित्रा वाकामेन विभक्तान् १९ शिष्यांश्चैके सगोत्रांश्च २० भोजयेदूर्ध्वं त्रिभ्यः २१ गुणवन्तम् २२ सद्यः श्राद्धी शूद्र ?ातल्पगस्तत्पुरीषे मासंनयति । पितॄन् २३ तस्मात्तदहम्ब्रह्मचारी च स्यात् २४ श्वचाण्डालपतितावेक्षणे दुष्टम् २५ तस्मात्परिश्रिते दद्यात् २६ तिलैर्वा विकिरेत् २७ पङ्क्तिपावनो वा शमयेत् २८ पङ्क्तिपावनः षडङ्गविज् ज्येष्ठसामिकस्त्रिणाचिकेतस्त्रिमधुस्त्रिसुपर्णः पञ्चाग्निः स्नातको मन्त्रब्राह्मणविद्धर्मज्ञोब्रह्मदेयानुसंतान इति २९ हविःषु चैवम् ३० दुर्बालादीञ्श्राद्ध एकैके ३१ अकृतान्नश्राद्धे चैवं

अथ श्राद्धम् १ अमावास्यायां पितृभ्यो दद्यात् २ पञ्चमीप्रभृतिषु वाप-रपक्षस्य ३ यथाश्रद्धं सर्वस्मिन्वा ४ द्र व्यदेशब्राह्मणसंनिधाने वा कालनियमः ५ शक्तितः प्रकर्षेद्गुणसंस्कारविधिरन्नस्य ६ नवावरा-न्भोजयेदयुजः ७ यथोत्साहं वा ८ श्रोत्रियान्वाग्रूपवयःशीलसंपन्नान् ९ युवभ्यो दानं प्रथमम् १० एके पितृवत् ११ न च तेन मित्रकर्म कुर्यात् १२ पुत्राभावे सपिण्डा मातृसपिण्डाः शिष्याश्च दद्युः १३ तदभाव ऋत्विजाचार्यौ । तिलमाषव्रीहियवोदकदानैर्मासं पितरः-प्रीणन्ति । मत्स्यहरिणरुरुशशकूर्मवराहमेषमांसैःसंवत्सराणि । गव्यपयःपायसैर्द्वादश वर्षाणि । वार्ध्रीणसेनमांसेन कालशाक-च्छागलोहखड्गमांसैर्मधुमिश्रैश्चानन्त्यम् १४ न भोजयेत्स्तेनक्लीब-पतितनास्तिकतद्वृत्त्यवीरहाग्रेदिधिषुपत्य्स्त्रीग्रामयाजकाजापालोत्सृष्टाग्न्य्मद्यपकुचरकूटसाक्षिप्रातिहारिकान् १५ उपपतिः १६ यस्य च सः १७ कुण्डाश्य्सोमविक्रय्यगारदाहिगरदावकीर्ण्यगणप्रेष्याग-म्यागाम्यहिंस्रपरिवित्त्य्परिवेत्तृपर्याहितपर्याधातृत्यक्तात्मदुर्बालकुन-ख्यश्यावदन्तश्वित्र्! य्पौनर्भवकितवाजपराजप्रेष्यप्रातिरूपिकशूद्रा प-त्यनिराकृत्य्किलास्य्कुसीद्य्वणिक्शिल्पोपजीव्य्ज्यावादित्रतालनृ-त्यगीतशीलान् १८ पित्रा वाकामेन विभक्तान् १९ शिष्यांश्चैके सगोत्रांश्च २० भोजयेदूर्ध्वं त्रिभ्यः २१ गुणवन्तम् २२ सद्यः श्राद्धी शूद्रा तल्पगस्तत्पुरीषे मासंनयति । पितॄन् २३ तस्मात्तदहम्ब्रह्मचारी च स्यात् २४ श्वचाण्डालपतितावेक्षणे दुष्टम् २५ तस्मात्परिश्रिते दद्यात् २६ तिलैर्वा विकिरेत् २७ पङ्क्तिपावनो वा शमयेत् २८ पङ्क्तिपावनः षडङ्गविज् ज्येष्ठसामिकस्त्रिणाचिकेतस्त्रिमधुस्त्रिसुपर्णः पञ्चाग्निः स्नातको मन्त्रब्राह्मणविद्धर्मज्ञोब्रह्मदेयानुसंतान इति २९ हविःषु चैवम् ३० दुर्बालादीञ्श्राद्ध एकैके ३१ अकृतान्नश्राद्धे चैवं


81

p[xSt;n;' SvkmRsu iÃj;tIn;' b[;÷,o .uïIt 1 p[itgOðIy;c( ) c 2 E/odkyvsmUlflm?v.y;>yu´txYy;sn;vsqy;n-pyodÉ//;n;xfrIip[y©‘§Jm;gRx;k;Nyp[,o´;in sveRW;m( 3 iptOdevgu¨.OTy.r,eŒPyNyt( 4 vOáÿ’ed(n;Ntre, xU{ ;t( 5 pxu-p;l=e]kWRkkÚls'gtk;rÉytOpárc;rk;".oJy;¥;" 6 vÉ,Kc;-²xLpI 7 inTym.oJym( 8 kƒxk¡$;vp¥m( 9 rjSvl;Õã,-xkÚinpdophtm( 10 .[U,ß;ve²=tm( 11 .;vdu·m( 12 gvop`[;tm( 13 xuÿ_' kƒvlmdÉ/ 14 pun" Ésõm( 15 pyuRiWtmx;-k.=˜ehm;'sm/Uin 16 ¬TsO·pu'’LyÉ.xSt;npdeXydi<@kt-=kdyRbN/inkÉcikTskmOgYvinWuc;YyuR¾Cz·.oÉjg,iviÃW;,;n;m( 17 apÛä;n;' p[;Gduv;Rl;t( 18 vOq;¥;cmnoTq;nVy-pet;in 19 sm;sm;>y;' ivWmsme pUj;t" 20 anÉcRt' c 21 go’ =IrmindRx;y;" sUtkƒ 22 aj;mihãyo’ 23 inTym;iv-kmpeym*·^mwkxfù c 24 Sy²NdnIymsUs'É/nIn;' c 25 ivv-Ts;y;’ 26 pn%;’;xLykxx;ivío/;%@±gkCzp;" 27 ¬.ytodTkƒXylomwkxfklivûPlvc£v;kh's;" 28 k;k-kûgO/[Xyen; jlj; rÿ_p;dtu<@;g[;MykÚÔÚ$sUkr;" 29 /eNvn-@‘h* c 30 ap¥d¥vs¥vOq;m;'s;in 31 ikslyKy;kÚlxuniny;Rs;" 32 loiht; v[’n;" 33 incud;¨bkbl;k;xukmíui$i¯.m;N/;lnÿ_cr;a.+y;" 34 .+y;" p[tudivâãkrj;-lp;d;" 35 mTSy;’;ivÕt;" 36 v?y;’ /m;RqeR 37 Vy;l-

prafastAnAM svakarmasu dvijAtInAM brAhmaNo bhuxjIta 1 pratigqhNIyAc , ca 2 edhodakayavasamUlaphalamadhvabhayAbhyudyatafayyAsanAvasathayAna-payodadhidhAnAfapharIpriyazgusrajmArgafAkAnyapraNodyAni sarveSAm 3 pitqdevagurubhqtyabharaNe'pyanyat 4 vqttifcednAntareNa fUdra ?At 5 pafu-pAlakSetrakarSakakulasaMgatakArayitqparicArakAHbhojyAnnAH 6 vaNikcA-filpI 7 nityamabhojyam 8 kefakITAvapannam 9 rajasvalAkqSNa-fakunipadopahatam 10 bhrUNaghnAvekSitam 11 bhAvaduSTam 12 gavopaghrAtam 13 fuktaM kevalamadadhi 14 punaH siddham 15 paryuSitamafA-kabhakSasnehamAMsamadhUni 16 utsqSTapuMfcalyabhifastAnapadefyadaNDikata-kSakadaryabandhanikacikitsakamqgayvaniSucAryyucchiSTabhojigaNavidviSANAnAm 17 apazktyAnAM prAgdurvAlAt 18 vqthAnnAcamanotthAnavya-petAni 19 samAsamAbhyAM viSamasame pUjAtaH 20 anarcitaM ca 21 gofca kSIramanirdafAyAH sUtake 22 ajAmahiSyofca 23 nityamAvi-kamapeyamauSTramaikafaphaM ca 24 syandinIyamasUsaMdhinInAM ca 25 viva-tsAyAfca 26 paxcanakhAfcAfalyakafafafvAvidgodhAkhaDgakacchapAH 27 ubhayatodatkefyalomaikafaphakalavizkaplavacakravAkahaMsAH 28 kAka-kazkagqdhrafyenA jalajA raktapAdatuNDAgrAmyakukkuTasUkarAH 29 dhenvana-Duhau ca 30 apannadannavasannavqthAmAMsAni 31 kisalayakyAkulafunaniryAsAH 32 lohitA vrafcanAH 33 nicudArubakabalAkAfukamadguTiTTibhamAndhAlanaktacarAabhakSyAH 34 bhakSyAH pratudaviSkirajA-lapAdAH 35 matsyAfcAvikqtAH 36 vadhyAfca dharmArthe 37 vyAla-

prafastAnAM svakarmasu dvijAtInAM brAhmaNo bhuxjIta 1 pratigqhNIyAc , ca 2 edhodakayavasamUlaphalamadhvabhayAbhyudyatafayyAsanAvasathayAna-payodadhidhAnAfapharIpriyazgusrajmArgafAkAnyapraNodyAni sarveSAm 3 pitqdevagurubhqtyabharaNe'pyanyat 4 vqttifcednAntareNa fUdrA t 5 pafu-pAlakSetrakarSakakulasaMgatakArayitqparicArakAHbhojyAnnAH 6 vaNikcA-filpI 7 nityamabhojyam 8 kefakITAvapannam 9 rajasvalAkqSNa-fakunipadopahatam 10 bhrUNaghnAvekSitam 11 bhAvaduSTam 12 gavopaghrAtam 13 fuktaM kevalamadadhi 14 punaH siddham 15 paryuSitamafA-kabhakSasnehamAMsamadhUni 16 utsqSTapuMfcalyabhifastAnapadefyadaNDikata-kSakadaryabandhanikacikitsakamqgayvaniSucAryyucchiSTabhojigaNavidviSANAnAm 17 apazktyAnAM prAgdurvAlAt 18 vqthAnnAcamanotthAnavya-petAni 19 samAsamAbhyAM viSamasame pUjAtaH 20 anarcitaM ca 21 gofca kSIramanirdafAyAH sUtake 22 ajAmahiSyofca 23 nityamAvi-kamapeyamauSTramaikafaphaM ca 24 syandinIyamasUsaMdhinInAM ca 25 viva-tsAyAfca 26 paxcanakhAfcAfalyakafafafvAvidgodhAkhaDgakacchapAH 27 ubhayatodatkefyalomaikafaphakalavizkaplavacakravAkahaMsAH 28 kAka-kazkagqdhrafyenA jalajA raktapAdatuNDAgrAmyakukkuTasUkarAH 29 dhenvana-Duhau ca 30 apannadannavasannavqthAmAMsAni 31 kisalayakyAkulafunaniryAsAH 32 lohitA vrafcanAH 33 nicudArubakabalAkAfukamadguTiTTibhamAndhAlanaktacarAabhakSyAH 34 bhakSyAH pratudaviSkirajA-lapAdAH 35 matsyAfcAvikqtAH 36 vadhyAfca dharmArthe 37 vyAla-

प्रशस्तानां स्वकर्मसु द्विजातीनां ब्राह्मणो भुञ्जीत १ प्रतिगृह्णीयाच् । च २ एधोदकयवसमूलफलमध्वभयाभ्युद्यतशय्यासनावसथयान-पयोदधिधानाशफरीप्रियङ्गुस्रज्मार्गशाकान्यप्रणोद्यानि सर्वेषाम् ३ पितृदेवगुरुभृत्यभरणेऽप्यन्यत् ४ वृत्तिश्चेद्नान्तरेण शूद्र ?ात् ५ पशु-पालक्षेत्रकर्षककुलसंगतकारयितृपरिचारकाःभोज्यान्नाः ६ वणिक्चा-शिल्पी ७ नित्यमभोज्यम् ८ केशकीटावपन्नम् ९ रजस्वलाकृष्ण-शकुनिपदोपहतम् १० भ्रूणघ्नावेक्षितम् ११ भावदुष्टम् १२ गवोपघ्रातम् १३ शुक्तं केवलमदधि १४ पुनः सिद्धम् १५ पर्युषितमशा-कभक्षस्नेहमांसमधूनि १६ उत्सृष्टपुंश्चल्यभिशस्तानपदेश्यदण्डिकत-क्षकदर्यबन्धनिकचिकित्सकमृगय्वनिषुचार्य्युच्छिष्टभोजिगणविद्विषाणानाम् १७ अपङ्क्त्यानां प्राग्दुर्वालात् १८ वृथान्नाचमनोत्थानव्य-पेतानि १९ समासमाभ्यां विषमसमे पूजातः २० अनर्चितं च २१ गोश्च क्षीरमनिर्दशायाः सूतके २२ अजामहिष्योश्च २३ नित्यमावि-कमपेयमौष्ट्रमैकशफं च २४ स्यन्दिनीयमसूसंधिनीनां च २५ विव-त्सायाश्च २६ पञ्चनखाश्चाशल्यकशशश्वाविद्गोधाखड्गकच्छपाः २७ उभयतोदत्केश्यलोमैकशफकलविङ्कप्लवचक्रवाकहंसाः २८ काक-कङ्कगृध्रश्येना जलजा रक्तपादतुण्डाग्राम्यकुक्कुटसूकराः २९ धेन्वन-डुहौ च ३० अपन्नदन्नवसन्नवृथामांसानि ३१ किसलयक्याकुलशुननिर्यासाः ३२ लोहिता व्रश्चनाः ३३ निचुदारुबकबलाकाशुकमद्गुटिट्टिभमान्धालनक्तचराअभक्ष्याः ३४ भक्ष्याः प्रतुदविष्किरजा-लपादाः ३५ मत्स्याश्चाविकृताः ३६ वध्याश्च धर्मार्थे ३७ व्याल-

प्रशस्तानां स्वकर्मसु द्विजातीनां ब्राह्मणो भुञ्जीत १ प्रतिगृह्णीयाच् । च २ एधोदकयवसमूलफलमध्वभयाभ्युद्यतशय्यासनावसथयान-पयोदधिधानाशफरीप्रियङ्गुस्रज्मार्गशाकान्यप्रणोद्यानि सर्वेषाम् ३ पितृदेवगुरुभृत्यभरणेऽप्यन्यत् ४ वृत्तिश्चेद्नान्तरेण शूद्रा त् ५ पशु-पालक्षेत्रकर्षककुलसंगतकारयितृपरिचारकाःभोज्यान्नाः ६ वणिक्चा-शिल्पी ७ नित्यमभोज्यम् ८ केशकीटावपन्नम् ९ रजस्वलाकृष्ण-शकुनिपदोपहतम् १० भ्रूणघ्नावेक्षितम् ११ भावदुष्टम् १२ गवोपघ्रातम् १३ शुक्तं केवलमदधि १४ पुनः सिद्धम् १५ पर्युषितमशा-कभक्षस्नेहमांसमधूनि १६ उत्सृष्टपुंश्चल्यभिशस्तानपदेश्यदण्डिकत-क्षकदर्यबन्धनिकचिकित्सकमृगय्वनिषुचार्य्युच्छिष्टभोजिगणविद्विषाणानाम् १७ अपङ्क्त्यानां प्राग्दुर्वालात् १८ वृथान्नाचमनोत्थानव्य-पेतानि १९ समासमाभ्यां विषमसमे पूजातः २० अनर्चितं च २१ गोश्च क्षीरमनिर्दशायाः सूतके २२ अजामहिष्योश्च २३ नित्यमावि-कमपेयमौष्ट्रमैकशफं च २४ स्यन्दिनीयमसूसंधिनीनां च २५ विव-त्सायाश्च २६ पञ्चनखाश्चाशल्यकशशश्वाविद्गोधाखड्गकच्छपाः २७ उभयतोदत्केश्यलोमैकशफकलविङ्कप्लवचक्रवाकहंसाः २८ काक-कङ्कगृध्रश्येना जलजा रक्तपादतुण्डाग्राम्यकुक्कुटसूकराः २९ धेन्वन-डुहौ च ३० अपन्नदन्नवसन्नवृथामांसानि ३१ किसलयक्याकुलशुननिर्यासाः ३२ लोहिता व्रश्चनाः ३३ निचुदारुबकबलाकाशुकमद्गुटिट्टिभमान्धालनक्तचराअभक्ष्याः ३४ भक्ष्याः प्रतुदविष्किरजा-लपादाः ३५ मत्स्याश्चाविकृताः ३६ वध्याश्च धर्मार्थे ३७ व्याल-


86

aSvtN]; /meR S]I 1 n;itcreºt;Rrm( 2 v;Kc=u"kmRs'yt; 3 apitrpTy²lPsudeRvr;t( 4 gu¨p[sUt; ntuRmtIy;t( 5 ip<@go-]iWRs'bN/e>yo yoinm;];Ã; 6 n;devr;idTyekƒ 7 n;itiÃtIym( 8 jnÉyturpTym( 9 smy;dNySy 10 jIvt’ =e]e 11 prSm;ÿSy 12 Ãyov;R 13 r=,;ÿu .tuRrev 14 ÅUym;,eŒÉ.gmnm( 15 p[v[Éjte ) tu invOáÿ" p[s©;t( 16 Ã;dx vW;RÉ, b[;÷,Sy iv´;s'bN/e 17 .[;tár cwvm(Jy;yÉs yvIy;NkNy;¦äupymeWu 18 W@± ”Tyekƒ 19 ]INkÚm;yORtUntITy ) Svy'yuJyet ) ain²NdtenoTsOJy ) ip} y;nl'k;r;n( 20 p[d;n' p[;g( Ato" 21 ap[yCzn( ) doWI 22 p[;g( v;ss" p[itpÿeárTyekƒ 23 { Vy;d;n' ivv;hÉsõäq| /mRtN]s'yogec xU{ ;t( 24 aNy];ip xU{ ;ŠhupxohIRnkmR," 25 xtgorn;iht;¦e" 26 sh§go’;somp;t( 27 s¢mI' c;.uKTv; ) aincy;y 28 aPyhInkmR>y" 29 a;c=It ) r;D; pO·" 30 ten ih .tRVy" ) ÅutxIls'p¥’et( 31 /mRtN]pI@;y;' tSy;-

asvatantrA dharme strI 1 nAticaredbhartAram 2 vAkcakSuHkarmasaMyatA 3 apatirapatyalipsurdevarAt 4 guruprasUtA nartumatIyAt 5 piNDago-trarSisaMbandhebhyo yonimAtrAdvA 6 nAdevarAdityeke 7 nAtidvitIyam 8 janayiturapatyam 9 samayAdanyasya 10 jIvatafca kSetre 11 parasmAttasya 12 dvayorvA 13 rakSaNAttu bhartureva 14 frUyamANe'bhigamanam 15 pravrajite , tu nivqttiH prasazgAt 16 dvAdafa varSANi brAhmaNasya vidyAsaMbandhe 17 bhrAtari caivamjyAyasi yavIyAnkanyAgnyupayameSu 18 SaD ityeke 19 trInkumAryqtUnatItya , svayaMyujyeta , aninditenotsqjya , pi tr?yAnalaMkArAn 20 pradAnaM prAg qtoH 21 aprayacchan , doSI 22 prAg vAsasaH pratipatterityeke 23 dra vyAdAnaM vivAhasiddhyarthaM dharmatantrasaMyogeca fUdra ?At 24 anyatrApi fUdra ?AdbahupaforhInakarmaNaH 25 fatagoranAhitAgneH 26 sahasragofcAsomapAt 27 saptamIM cAbhuktvA , anicayAya 28 apyahInakarmabhyaH 29 AcakSIta , rAjxA pqSTaH 30 tena hi bhartavyaH , frutafIlasaMpannafcet 31 dharmatantrapIDAyAM tasyA-

asvatantrA dharme strI 1 nAticaredbhartAram 2 vAkcakSuHkarmasaMyatA 3 apatirapatyalipsurdevarAt 4 guruprasUtA nartumatIyAt 5 piNDago-trarSisaMbandhebhyo yonimAtrAdvA 6 nAdevarAdityeke 7 nAtidvitIyam 8 janayiturapatyam 9 samayAdanyasya 10 jIvatafca kSetre 11 parasmAttasya 12 dvayorvA 13 rakSaNAttu bhartureva 14 frUyamANe'bhigamanam 15 pravrajite , tu nivqttiH prasazgAt 16 dvAdafa varSANi brAhmaNasya vidyAsaMbandhe 17 bhrAtari caivamjyAyasi yavIyAnkanyAgnyupayameSu 18 SaD ityeke 19 trInkumAryqtUnatItya , svayaMyujyeta , aninditenotsqjya , pitr! yAnalaMkArAn 20 pradAnaM prAg qtoH 21 aprayacchan , doSI 22 prAg vAsasaH pratipatterityeke 23 dra vyAdAnaM vivAhasiddhyarthaM dharmatantrasaMyogeca fUdrA t 24 anyatrApi fUdrA dbahupaforhInakarmaNaH 25 fatagoranAhitAgneH 26 sahasragofcAsomapAt 27 saptamIM cAbhuktvA , anicayAya 28 apyahInakarmabhyaH 29 AcakSIta , rAjxA pqSTaH 30 tena hi bhartavyaH , frutafIlasaMpannafcet 31 dharmatantrapIDAyAM tasyA-

अस्वतन्त्रा धर्मे स्त्री १ नातिचरेद्भर्तारम् २ वाक्चक्षुःकर्मसंयता ३ अपतिरपत्यलिप्सुर्देवरात् ४ गुरुप्रसूता नर्तुमतीयात् ५ पिण्डगो-त्रर्षिसंबन्धेभ्यो योनिमात्राद्वा ६ नादेवरादित्येके ७ नातिद्वितीयम् ८ जनयितुरपत्यम् ९ समयादन्यस्य १० जीवतश्च क्षेत्रे ११ परस्मात्तस्य १२ द्वयोर्वा १३ रक्षणात्तु भर्तुरेव १४ श्रूयमाणेऽभिगमनम् १५ प्रव्रजिते । तु निवृत्तिः प्रसङ्गात् १६ द्वादश वर्षाणि ब्राह्मणस्य विद्यासंबन्धे १७ भ्रातरि चैवम्ज्यायसि यवीयान्कन्याग्न्युपयमेषु १८ षड् इत्येके १९ त्रीन्कुमार्यृतूनतीत्य । स्वयंयुज्येत । अनिन्दितेनोत्सृज्य । पि त्र्?यानलंकारान् २० प्रदानं प्राग् ऋतोः २१ अप्रयच्छन् । दोषी २२ प्राग् वाससः प्रतिपत्तेरित्येके २३ द्र व्यादानं विवाहसिद्ध्यर्थं धर्मतन्त्रसंयोगेच शूद्र ?ात् २४ अन्यत्रापि शूद्र ?ाद्बहुपशोर्हीनकर्मणः २५ शतगोरनाहिताग्नेः २६ सहस्रगोश्चासोमपात् २७ सप्तमीं चाभुक्त्वा । अनिचयाय २८ अप्यहीनकर्मभ्यः २९ आचक्षीत । राज्ञा पृष्टः ३० तेन हि भर्तव्यः । श्रुतशीलसंपन्नश्चेत् ३१ धर्मतन्त्रपीडायां तस्या-

अस्वतन्त्रा धर्मे स्त्री १ नातिचरेद्भर्तारम् २ वाक्चक्षुःकर्मसंयता ३ अपतिरपत्यलिप्सुर्देवरात् ४ गुरुप्रसूता नर्तुमतीयात् ५ पिण्डगो-त्रर्षिसंबन्धेभ्यो योनिमात्राद्वा ६ नादेवरादित्येके ७ नातिद्वितीयम् ८ जनयितुरपत्यम् ९ समयादन्यस्य १० जीवतश्च क्षेत्रे ११ परस्मात्तस्य १२ द्वयोर्वा १३ रक्षणात्तु भर्तुरेव १४ श्रूयमाणेऽभिगमनम् १५ प्रव्रजिते । तु निवृत्तिः प्रसङ्गात् १६ द्वादश वर्षाणि ब्राह्मणस्य विद्यासंबन्धे १७ भ्रातरि चैवम्ज्यायसि यवीयान्कन्याग्न्युपयमेषु १८ षड् इत्येके १९ त्रीन्कुमार्यृतूनतीत्य । स्वयंयुज्येत । अनिन्दितेनोत्सृज्य । पित्र्! यानलंकारान् २० प्रदानं प्राग् ऋतोः २१ अप्रयच्छन् । दोषी २२ प्राग् वाससः प्रतिपत्तेरित्येके २३ द्र व्यादानं विवाहसिद्ध्यर्थं धर्मतन्त्रसंयोगेच शूद्रा त् २४ अन्यत्रापि शूद्रा द्बहुपशोर्हीनकर्मणः २५ शतगोरनाहिताग्नेः २६ सहस्रगोश्चासोमपात् २७ सप्तमीं चाभुक्त्वा । अनिचयाय २८ अप्यहीनकर्मभ्यः २९ आचक्षीत । राज्ञा पृष्टः ३० तेन हि भर्तव्यः । श्रुतशीलसंपन्नश्चेत् ३१ धर्मतन्त्रपीडायां तस्या-


91

¬ÿ_o ) v,R/mR’;Åm/mR’ 1 aq %Lvy' pu¨Wo y;Pyen kmR,; ²lPyteyqwtdy;Jyy;jnm.+y.=,mv´vdn'²x·Sy;i£y; p[itiWõsevnÉmit 2 t] p[;yɒÿ' kÚy;R¥ kÚy;Ridit mIm;'sNte 3 n kÚy;RidTy;ó" 4 n ih kmR =Iyt ) ”it 5 kÚy;Rd( ) ”Typrm( 6 pun"Stomene‚; ) pun" svnm;y;NtIit ivD;yte 7 v[;Ty-Stomw’e‚; 8 trit ) sv| p;Pm;n' trit ) b[÷hTy;'yoame/en yjte 9 aɦ·‘t;É.xSym;n' y;jyed( ) ”it c 10 tSy inã£y,;in jpStpo hom ¬pv;so d;nm( 11 ¬pinWdo ved;Nt" svRCzNd"su s'iht; m/UNy`mWR,mqvR²xro ¨{ ;" pu¨WsUÿ_' r;jtr*ihne s;mnIbOh{ qNtre pu¨WgitmRh;n;»äo mh;vwr;j' mh;idv;k¡Ty|JyeÏs;»;mNytmŠihãpvm;n' kËãm;<@;in p;vm;-Ny"s;iv]I ceit p;vm;n;in 12 pyov[tt; x;k.=t; fl.=-t;p[sOty;vko ihr

ukto , varNadharmafcAframadharmafca 1 atha khalvayaM puruSo yApyena karmaNA lipyateyathaitadayAjyayAjanamabhakSyabhakSaNamavadyavadanaMfiSTasyAkriyA pratiSiddhasevanamiti 2 tatra prAyafcittaM kuryAnna kuryAditi mImAMsante 3 na kuryAdityAhuH 4 na hi karma kSIyata , iti 5 kuryAd , ityaparam 6 punaHstomeneSTvA , punaH savanamAyAntIti vijxAyate 7 vrAtya-stomaifceSTvA 8 tarati , sarvaM pApmAnaM tarati , brahmahatyAMyo\afvamedhena yajate 9 agniSTutAbhifasyamAnaM yAjayed , iti ca 10 tasya niSkrayaNAni japastapo homa upavAso dAnam 11 upaniSado vedAntaH sarvacchandaHsu saMhitA madhUnyaghamarSaNamatharvafiro rudra ?AH puruSasUktaM rAjatarauhine sAmanIbqhadra thantare puruSagatirmahAnAmnyo mahAvairAjaM mahAdivAkIrtyaMjyeSThasAmnAmanyatamadbahiSpavamAnaM kUSmANDAni pAvamA-nyaHsAvitrI ceti pAvamAnAni 12 payovratatA fAkabhakSatA phalabhakSa-tAprasqtayAvako hiraNyaprAfanaM ghqtaprAfanaM somapAnamitimedhyAni 13 sarve filoccayAH sarvAH sravantyaH puNyA hradAstIrthAnyqSinivAsA goSThapariskandhA iti defAH 14 brahmacaryaM satyavacanaM savaneSUdakopa-sparfanamArdra vastratAdhaHfAyitAnAfaka iti tapAMsi 15 hiraNyaM gaurvA-so'fvo bhUmistilA ghqtamannamitideyAnyiti 16 saMvatsaraH SaNmAsA-fcatvArastrayo vA dvauvaikafcaturviMfatyaho dvAdafAhaH SaDaha str?yaho'horAtra itikAlAH 17 etAnyevAnAdefe vikalpena kriyeran 18 enaHsu guruSu gurUNi laghuSu laghUni 19 kqcchrAtikqcchrau cAndra ?AyaNamiti

ukto , varNadharmafcAframadharmafca 1 atha khalvayaM puruSo yApyena karmaNA lipyateyathaitadayAjyayAjanamabhakSyabhakSaNamavadyavadanaMfiSTasyAkriyA pratiSiddhasevanamiti 2 tatra prAyafcittaM kuryAnna kuryAditi mImAMsante 3 na kuryAdityAhuH 4 na hi karma kSIyata , iti 5 kuryAd , ityaparam 6 punaHstomeneSTvA , punaH savanamAyAntIti vijxAyate 7 vrAtya-stomaifceSTvA 8 tarati , sarvaM pApmAnaM tarati , brahmahatyAMyoafvamedhena yajate 9 agniSTutAbhifasyamAnaM yAjayed , iti ca 10 tasya niSkrayaNAni japastapo homa upavAso dAnam 11 upaniSado vedAntaH sarvacchandaHsu saMhitA madhUnyaghamarSaNamatharvafiro rudrA H! puruSasUktaM rAjatarauhine sAmanIbqhadra thantare puruSagatirmahAnAmnyo mahAvairAjaM mahAdivAkIrtyaMjyeSThasAmnAmanyatamadbahiSpavamAnaM kUSmANDAni pAvamA-nyaHsAvitrI ceti pAvamAnAni 12 payovratatA fAkabhakSatA phalabhakSa-tAprasqtayAvako hiraNyaprAfanaM ghqtaprAfanaM somapAnamitimedhyAni 13 sarve filoccayAH sarvAH sravantyaH puNyA hradAstIrthAnyqSinivAsA goSThapariskandhA iti defAH 14 brahmacaryaM satyavacanaM savaneSUdakopa-sparfanamArdra vastratAdhaHfAyitAnAfaka iti tapAMsi 15 hiraNyaM gaurvA-so'fvo bhUmistilA ghqtamannamitideyAnyiti 16 saMvatsaraH SaNmAsA-fcatvArastrayo vA dvauvaikafcaturviMfatyaho dvAdafAhaH SaDahastr! yaho'horAtra itikAlAH 17 etAnyevAnAdefe vikalpena kriyeran 18 enaHsu guruSu gurUNi laghuSu laghUni 19 kqcchrAtikqcchrau cAndrA yaNamiti

उक्तो । वर्णधर्मश्चाश्रमधर्मश्च १ अथ खल्वयं पुरुषो याप्येन कर्मणा लिप्यतेयथैतदयाज्ययाजनमभक्ष्यभक्षणमवद्यवदनंशिष्टस्याक्रिया प्रतिषिद्धसेवनमिति २ तत्र प्रायश्चित्तं कुर्यान्न कुर्यादिति मीमांसन्ते ३ न कुर्यादित्याहुः ४ न हि कर्म क्षीयत । इति ५ कुर्याद् । इत्यपरम् ६ पुनःस्तोमेनेष्ट्वा । पुनः सवनमायान्तीति विज्ञायते ७ व्रात्य-स्तोमैश्चेष्ट्वा ८ तरति । सर्वं पाप्मानं तरति । ब्रह्महत्यांयोअश्वमेधेन यजते ९ अग्निष्टुताभिशस्यमानं याजयेद् । इति च १० तस्य निष्क्रयणानि जपस्तपो होम उपवासो दानम् ११ उपनिषदो वेदान्तः सर्वच्छन्दःसु संहिता मधून्यघमर्षणमथर्वशिरो रुद्र ?ाः पुरुषसूक्तं राजतरौहिने सामनीबृहद्र थन्तरे पुरुषगतिर्महानाम्न्यो महावैराजं महादिवाकीर्त्यंज्येष्ठसाम्नामन्यतमद्बहिष्पवमानं कूष्माण्डानि पावमा-न्यःसावित्री चेति पावमानानि १२ पयोव्रतता शाकभक्षता फलभक्ष-ताप्रसृतयावको हिरण्यप्राशनं घृतप्राशनं सोमपानमितिमेध्यानि १३ सर्वे शिलोच्चयाः सर्वाः स्रवन्त्यः पुण्या ह्रदास्तीर्थान्यृषिनिवासा गोष्ठपरिस्कन्धा इति देशाः १४ ब्रह्मचर्यं सत्यवचनं सवनेषूदकोप-स्पर्शनमार्द्र वस्त्रताधःशायितानाशक इति तपांसि १५ हिरण्यं गौर्वा-सोऽश्वो भूमिस्तिला घृतमन्नमितिदेयान्यिति १६ संवत्सरः षण्मासा-श्चत्वारस्त्रयो वा द्वौवैकश्चतुर्विंशत्यहो द्वादशाहः षडह स्त्र्?यहोऽहोरात्र इतिकालाः १७ एतान्येवानादेशे विकल्पेन क्रियेरन् १८ एनःसु गुरुषु गुरूणि लघुषु लघूनि १९ कृच्छ्रातिकृच्छ्रौ चान्द्र ?ायणमिति

उक्तो । वर्णधर्मश्चाश्रमधर्मश्च १ अथ खल्वयं पुरुषो याप्येन कर्मणा लिप्यतेयथैतदयाज्ययाजनमभक्ष्यभक्षणमवद्यवदनंशिष्टस्याक्रिया प्रतिषिद्धसेवनमिति २ तत्र प्रायश्चित्तं कुर्यान्न कुर्यादिति मीमांसन्ते ३ न कुर्यादित्याहुः ४ न हि कर्म क्षीयत । इति ५ कुर्याद् । इत्यपरम् ६ पुनःस्तोमेनेष्ट्वा । पुनः सवनमायान्तीति विज्ञायते ७ व्रात्य-स्तोमैश्चेष्ट्वा ८ तरति । सर्वं पाप्मानं तरति । ब्रह्महत्यांयोअश्वमेधेन यजते ९ अग्निष्टुताभिशस्यमानं याजयेद् । इति च १० तस्य निष्क्रयणानि जपस्तपो होम उपवासो दानम् ११ उपनिषदो वेदान्तः सर्वच्छन्दःसु संहिता मधून्यघमर्षणमथर्वशिरो रुद्रा ः! पुरुषसूक्तं राजतरौहिने सामनीबृहद्र थन्तरे पुरुषगतिर्महानाम्न्यो महावैराजं महादिवाकीर्त्यंज्येष्ठसाम्नामन्यतमद्बहिष्पवमानं कूष्माण्डानि पावमा-न्यःसावित्री चेति पावमानानि १२ पयोव्रतता शाकभक्षता फलभक्ष-ताप्रसृतयावको हिरण्यप्राशनं घृतप्राशनं सोमपानमितिमेध्यानि १३ सर्वे शिलोच्चयाः सर्वाः स्रवन्त्यः पुण्या ह्रदास्तीर्थान्यृषिनिवासा गोष्ठपरिस्कन्धा इति देशाः १४ ब्रह्मचर्यं सत्यवचनं सवनेषूदकोप-स्पर्शनमार्द्र वस्त्रताधःशायितानाशक इति तपांसि १५ हिरण्यं गौर्वा-सोऽश्वो भूमिस्तिला घृतमन्नमितिदेयान्यिति १६ संवत्सरः षण्मासा-श्चत्वारस्त्रयो वा द्वौवैकश्चतुर्विंशत्यहो द्वादशाहः षडहस्त्र्! यहोऽहोरात्र इतिकालाः १७ एतान्येवानादेशे विकल्पेन क्रियेरन् १८ एनःसु गुरुषु गुरूणि लघुषु लघूनि १९ कृच्छ्रातिकृच्छ्रौ चान्द्रा यणमिति


96

Tyjet( ) iptr' r;j`;tkù xU{ y;jkùxU{ ;qRy;jkù vedivPl;vkù .[U,hn' y’;NTy;vs;ÉyÉ."sh s'vsed( ) aNTy;vs;ÉyNy;' c 1 tSy iv´;guåNyoins'bN/;'’ s'inp;Ty ) ¬dk;dIin p[etk;y;RÉ, kÚyuR" 2 p;]' c;Sy ivpyRSyeyu" 3 d;s" kmRkro v;vkr;dme-?yp;]m;nIy ) d;sI`$;TpUrÉyTv; ) d²=,;mu%o yd; ivpyRSyed( ) amukmnudkùkroÉm ) ”it n;mg[;hm( 4 t' sveRŒNv;l.e-rNp[;cIn;vIitno muÿ_²x%;" 5 iv´;gurvo yoins'bN/;’ vI=ern( 6 ap ¬pSpOXy ) g[;m' p[ivx²Nt 7 at ¬ÿr' ten s'.;ãy ) itϼd( ) Ekr;]' jpn( ) s;iv]ImD;npUvRm( 8 D;npUv| c i]r;]m( 9 yStu p[;yɒÿen xu?yeÿâSm–( xuõex;tkÚM.my' p;]' puyov; tt Enmp ¬pSpxRyeyu" 10 aq;Smw tTp;]m(d´us( ) ttp[itgOç jpec(x;Nt; ´*" x;Nt; pOÉqvI x;Nt' ²xvmNtár=' yo rocnSt;.mm(gOð;Ém ) ”it 11 EtwyRjuÉ.R" p;vm;nIÉ.StrTsmNdIÉ."kËãm;<@ø’;Jy' juhuy;É/r

tyajet , pitaraM rAjaghAtakaM fUdra yAjakaMfUdra ?ArthayAjakaM vedaviplAvakaM bhrUNahanaM yafcAntyAvasAyibhiHsaha saMvased , antyAvasAyinyAM ca 1 tasya vidyAgurUnyonisaMbandhAMfca saMnipAtya , udakAdIni pretakAryANi kuryuH 2 pAtraM cAsya viparyasyeyuH 3 dAsaH karmakaro vAvakarAdame-dhyapAtramAnIya , dAsIghaTAtpUrayitvA , dakSiNAmukho yadA viparyasyed , amukamanudakaMkaromi , iti nAmagrAham 4 taM sarve'nvAlabhe-ranprAcInAvItino muktafikhAH 5 vidyAguravo yonisaMbandhAfca vIkSeran 6 apa upaspqfya , grAmaM pravifanti 7 ata uttaraM tena saMbhASya , tiSThed , ekarAtraM japan , sAvitrImajxAnapUrvam 8 jxAnapUrvaM ca trirAtram 9 yastu prAyafcittena fudhyettasmix fuddhefAtakumbhamayaM pAtraM puNyatamAddhradAtpUrayitvA sravantIbhyovA tata enamapa upasparfayeyuH 10 athAsmai tatpAtramdadyus , tatapratigqhya japecfAntA dyauH fAntA pqthivI fAntaM fivamantarikSaM yo rocanastAbhamamgqhNAmi , iti 11 etairyajurbhiH pAvamAnIbhistaratsamandIbhiHkUSmANDaifcAjyaM juhuyAdhiraNyaM brAhmaNAya-dadyAt 12 gAM vA 13 AcAryAya ca 14 yasya tu prANAntikaM prAyafcittaM sa mqtaHfudhyet 15 sarvANyeva tasminnudakAdIni pretakarmANi

tyajet , pitaraM rAjaghAtakaM fUdra yAjakaMfUdrA rthayAjakaM vedaviplAvakaM bhrUNahanaM yafcAntyAvasAyibhiHsaha saMvased , antyAvasAyinyAM ca 1 tasya vidyAgurUnyonisaMbandhAMfca saMnipAtya , udakAdIni pretakAryANi kuryuH 2 pAtraM cAsya viparyasyeyuH 3 dAsaH karmakaro vAvakarAdame-dhyapAtramAnIya , dAsIghaTAtpUrayitvA , dakSiNAmukho yadA viparyasyed , amukamanudakaMkaromi , iti nAmagrAham 4 taM sarve'nvAlabhe-ranprAcInAvItino muktafikhAH 5 vidyAguravo yonisaMbandhAfca vIkSeran 6 apa upaspqfya , grAmaM pravifanti 7 ata uttaraM tena saMbhASya , tiSThed , ekarAtraM japan , sAvitrImajxAnapUrvam 8 jxAnapUrvaM ca trirAtram 9 yastu prAyafcittena fudhyettasmix fuddhefAtakumbhamayaM pAtraM puNyatamAddhradAtpUrayitvA sravantIbhyovA tata enamapa upasparfayeyuH 10 athAsmai tatpAtramdadyus , tatapratigqhya japecfAntA dyauH fAntA pqthivI fAntaM fivamantarikSaM yo rocanastAbhamamgqhNAmi , iti 11 etairyajurbhiH pAvamAnIbhistaratsamandIbhiHkUSmANDaifcAjyaM juhuyAdhiraNyaM brAhmaNAya-dadyAt 12 gAM vA 13 AcAryAya ca 14 yasya tu prANAntikaM prAyafcittaM sa mqtaHfudhyet 15 sarvANyeva tasminnudakAdIni pretakarmANi

त्यजेत् । पितरं राजघातकं शूद्र याजकंशूद्र ?ार्थयाजकं वेदविप्लावकं भ्रूणहनं यश्चान्त्यावसायिभिःसह संवसेद् । अन्त्यावसायिन्यां च १ तस्य विद्यागुरून्योनिसंबन्धांश्च संनिपात्य । उदकादीनि प्रेतकार्याणि कुर्युः २ पात्रं चास्य विपर्यस्येयुः ३ दासः कर्मकरो वावकरादमे-ध्यपात्रमानीय । दासीघटात्पूरयित्वा । दक्षिणामुखो यदा विपर्यस्येद् । अमुकमनुदकंकरोमि । इति नामग्राहम् ४ तं सर्वेऽन्वालभे-रन्प्राचीनावीतिनो मुक्तशिखाः ५ विद्यागुरवो योनिसंबन्धाश्च वीक्षेरन् ६ अप उपस्पृश्य । ग्रामं प्रविशन्ति ७ अत उत्तरं तेन संभाष्य । तिष्ठेद् । एकरात्रं जपन् । सावित्रीमज्ञानपूर्वम् ८ ज्ञानपूर्वं च त्रिरात्रम् ९ यस्तु प्रायश्चित्तेन शुध्येत्तस्मिञ् शुद्धेशातकुम्भमयं पात्रं पुण्यतमाद्ध्रदात्पूरयित्वा स्रवन्तीभ्योवा तत एनमप उपस्पर्शयेयुः १० अथास्मै तत्पात्रम्दद्युस् । ततप्रतिगृह्य जपेच्शान्ता द्यौः शान्ता पृथिवी शान्तं शिवमन्तरिक्षं यो रोचनस्ताभमम्गृह्णामि । इति ११ एतैर्यजुर्भिः पावमानीभिस्तरत्समन्दीभिःकूष्माण्डैश्चाज्यं जुहुयाधिरण्यं ब्राह्मणाय-दद्यात् १२ गां वा १३ आचार्याय च १४ यस्य तु प्राणान्तिकं प्रायश्चित्तं स मृतःशुध्येत् १५ सर्वाण्येव तस्मिन्नुदकादीनि प्रेतकर्माणि

त्यजेत् । पितरं राजघातकं शूद्र याजकंशूद्रा र्थयाजकं वेदविप्लावकं भ्रूणहनं यश्चान्त्यावसायिभिःसह संवसेद् । अन्त्यावसायिन्यां च १ तस्य विद्यागुरून्योनिसंबन्धांश्च संनिपात्य । उदकादीनि प्रेतकार्याणि कुर्युः २ पात्रं चास्य विपर्यस्येयुः ३ दासः कर्मकरो वावकरादमे-ध्यपात्रमानीय । दासीघटात्पूरयित्वा । दक्षिणामुखो यदा विपर्यस्येद् । अमुकमनुदकंकरोमि । इति नामग्राहम् ४ तं सर्वेऽन्वालभे-रन्प्राचीनावीतिनो मुक्तशिखाः ५ विद्यागुरवो योनिसंबन्धाश्च वीक्षेरन् ६ अप उपस्पृश्य । ग्रामं प्रविशन्ति ७ अत उत्तरं तेन संभाष्य । तिष्ठेद् । एकरात्रं जपन् । सावित्रीमज्ञानपूर्वम् ८ ज्ञानपूर्वं च त्रिरात्रम् ९ यस्तु प्रायश्चित्तेन शुध्येत्तस्मिञ् शुद्धेशातकुम्भमयं पात्रं पुण्यतमाद्ध्रदात्पूरयित्वा स्रवन्तीभ्योवा तत एनमप उपस्पर्शयेयुः १० अथास्मै तत्पात्रम्दद्युस् । ततप्रतिगृह्य जपेच्शान्ता द्यौः शान्ता पृथिवी शान्तं शिवमन्तरिक्षं यो रोचनस्ताभमम्गृह्णामि । इति ११ एतैर्यजुर्भिः पावमानीभिस्तरत्समन्दीभिःकूष्माण्डैश्चाज्यं जुहुयाधिरण्यं ब्राह्मणाय-दद्यात् १२ गां वा १३ आचार्याय च १४ यस्य तु प्राणान्तिकं प्रायश्चित्तं स मृतःशुध्येत् १५ सर्वाण्येव तस्मिन्नुदकादीनि प्रेतकर्माणि


104

p[;yɒÿm( 1 a¦* sáÿ_b[R÷ß²S]rvCz;tSy 2 l+y' v; Sy;t( ) jNye xS].Ot;m( 3 %$(v;©kp;lp;É,v;R Ã;dx s'vTsr;-Nb[÷c;rI .ee=;y g[;m' p[ivxet( ) km;Rc=;," 4 pqoŒp£;-meTs'dxRn;d;yRSy 5 Sq;n;sn;>y;' ivhrNsvneWUdkopSpxIR-xu?yet( 6 p[;,l;.e v; tÉ¥Émÿe b[;÷,Sy 7 { Vy;pcye } yvr' p[itr;õ" 8 ame/;v.Oqe v; 9 aNyyDeŒPyɦ·‘dNt’et( 10 sO·’eŠ‰;÷,v/eŒhTv;ip 11 a;]eYy;–( cwvm( 12 g.eR c;ivD;te 13 r;jNyv/e W@±v;iWRkù p[;Õt' b[÷cyRmOW.eeksh§;’ g; d´;t( 14 vwXye tu ]wv;iWRkmOW.eekxt;’ g;d´;d( 15 xU{ e s'vTsrmO-W.eek;dx;’ g; d´;t( 16 an;]eYy;' cwvm( 17 g;' c vwXyvt( 18 m<@†knkÚlk;kÉbMbdhrmUWkih's;suc 19 aSqNvt;' sh§' hTv; 20 an¾Sqmt;mn@‘º;re c 21 aip v;SqNvt;-mek“kâSm²Nk'Éc¶´;t( 22 W

prAyafcittam 1 agnau saktirbrahmaghnastriravacchAtasya 2 lakSyaM vA syAt , janye fastrabhqtAm 3 khaTvAzgakapAlapANirvA dvAdafa saMvatsarA-nbrahmacArI bhekSAya grAmaM pravifet , karmAcakSANaH 4 patho'pakrA-metsaMdarfanAdAryasya 5 sthAnAsanAbhyAM viharansavaneSUdakopasparfI-fudhyet 6 prANalAbhe vA tannimitte brAhmaNasya 7 dra vyApacaye tr?yavaraM pratirAddhaH 8 afvamedhAvabhqthe vA 9 anyayajxe'pyagniSTudantafcet 10 sqSTafcedbrAhmaNavadhe'hatvApi 11 AtreyyAx caivam 12 garbhe cAvijxAte 13 rAjanyavadhe SaDvArSikaM prAkqtaM brahmacaryamqSabhekasahasrAfca gA dadyAt 14 vaifye tu traivArSikamqSabhekafatAfca gAdadyAd 15 fUdre saMvatsaramq-SabhekAdafAfca gA dadyAt 16 anAtreyyAM caivam 17 gAM ca vaifyavat 18 maNDUkanakulakAkabimbadaharamUSakafvahiMsAsuca 19 asthanvatAM sahasraM hatvA 20 anasthimatAmanaDudbhAre ca 21 api vAsthanvatA-mekaikasminkiMciddadyAt 22 SaNDhe palAlabhAraH sIsamASafca 23 varAhe ghqtadhaTaH 24 sarpe lohadaNDaH 25 brahmabandhvAM calanAyAM nIlaH 26 vaifikena kiMcit 27 talpAnnadhanalAbhavadheSu pqthagvarSANi 28 dve paradAre 29 trINi frotriyasya 30 dra vyalAbhe cotsargaH 31 yathAsthAnaM vA gamayet 32 pratiSiddhamantrayoge sahasravAkafcet 33 agnyutsAdi-nirAkqtyupapAtakeSu caivam 34 strI yAticAriNI guptA piNDaM tu labheta 35 amAnuSISu govarjaM strIkqte kUSmANDairghqtahomoghqtahomaH 36 4

prAyafcittam 1 agnau saktirbrahmaghnastriravacchAtasya 2 lakSyaM vA syAt , janye fastrabhqtAm 3 khaTvAzgakapAlapANirvA dvAdafa saMvatsarA-nbrahmacArI bhekSAya grAmaM pravifet , karmAcakSANaH 4 patho'pakrA-metsaMdarfanAdAryasya 5 sthAnAsanAbhyAM viharansavaneSUdakopasparfI-fudhyet 6 prANalAbhe vA tannimitte brAhmaNasya 7 dra vyApacaye tr! yavaraM pratirAddhaH 8 afvamedhAvabhqthe vA 9 anyayajxe'pyagniSTudantafcet 10 sqSTafcedbrAhmaNavadhe'hatvApi 11 AtreyyAx caivam 12 garbhe cAvijxAte 13 rAjanyavadhe SaDvArSikaM prAkqtaM brahmacaryamqSabhekasahasrAfca gA dadyAt 14 vaifye tu traivArSikamqSabhekafatAfca gAdadyAd 15 fUdre saMvatsaramq-SabhekAdafAfca gA dadyAt 16 anAtreyyAM caivam 17 gAM ca vaifyavat 18 maNDUkanakulakAkabimbadaharamUSakafvahiMsAsuca 19 asthanvatAM sahasraM hatvA 20 anasthimatAmanaDudbhAre ca 21 api vAsthanvatA-mekaikasminkiMciddadyAt 22 SaNDhe palAlabhAraH sIsamASafca 23 varAhe ghqtadhaTaH 24 sarpe lohadaNDaH 25 brahmabandhvAM calanAyAM nIlaH 26 vaifikena kiMcit 27 talpAnnadhanalAbhavadheSu pqthagvarSANi 28 dve paradAre 29 trINi frotriyasya 30 dra vyalAbhe cotsargaH 31 yathAsthAnaM vA gamayet 32 pratiSiddhamantrayoge sahasravAkafcet 33 agnyutsAdi-nirAkqtyupapAtakeSu caivam 34 strI yAticAriNI guptA piNDaM tu labheta 35 amAnuSISu govarjaM strIkqte kUSmANDairghqtahomoghqtahomaH 36 4

प्रायश्चित्तम् १ अग्नौ सक्तिर्ब्रह्मघ्नस्त्रिरवच्छातस्य २ लक्ष्यं वा स्यात् । जन्ये शस्त्रभृताम् ३ खट्वाङ्गकपालपाणिर्वा द्वादश संवत्सरा-न्ब्रह्मचारी भेक्षाय ग्रामं प्रविशेत् । कर्माचक्षाणः ४ पथोऽपक्रा-मेत्संदर्शनादार्यस्य ५ स्थानासनाभ्यां विहरन्सवनेषूदकोपस्पर्शी-शुध्येत् ६ प्राणलाभे वा तन्निमित्ते ब्राह्मणस्य ७ द्र व्यापचये त्र्?यवरं प्रतिराद्धः ८ अश्वमेधावभृथे वा ९ अन्ययज्ञेऽप्यग्निष्टुदन्तश्चेत् १० सृष्टश्चेद्ब्राह्मणवधेऽहत्वापि ११ आत्रेय्याञ् चैवम् १२ गर्भे चाविज्ञाते १३ राजन्यवधे षड्वार्षिकं प्राकृतं ब्रह्मचर्यमृषभेकसहस्राश्च गा दद्यात् १४ वैश्ये तु त्रैवार्षिकमृषभेकशताश्च गादद्याद् १५ शूद्रे संवत्सरमृ-षभेकादशाश्च गा दद्यात् १६ अनात्रेय्यां चैवम् १७ गां च वैश्यवत् १८ मण्डूकनकुलकाकबिम्बदहरमूषकश्वहिंसासुच १९ अस्थन्वतां सहस्रं हत्वा २० अनस्थिमतामनडुद्भारे च २१ अपि वास्थन्वता-मेकैकस्मिन्किंचिद्दद्यात् २२ षण्ढे पलालभारः सीसमाषश्च २३ वराहे घृतधटः २४ सर्पे लोहदण्डः २५ ब्रह्मबन्ध्वां चलनायां नीलः २६ वैशिकेन किंचित् २७ तल्पान्नधनलाभवधेषु पृथग्वर्षाणि २८ द्वे परदारे २९ त्रीणि श्रोत्रियस्य ३० द्र व्यलाभे चोत्सर्गः ३१ यथास्थानं वा गमयेत् ३२ प्रतिषिद्धमन्त्रयोगे सहस्रवाकश्चेत् ३३ अग्न्युत्सादि-निराकृत्युपपातकेषु चैवम् ३४ स्त्री यातिचारिणी गुप्ता पिण्डं तु लभेत ३५ अमानुषीषु गोवर्जं स्त्रीकृते कूष्माण्डैर्घृतहोमोघृतहोमः ३६ ४

प्रायश्चित्तम् १ अग्नौ सक्तिर्ब्रह्मघ्नस्त्रिरवच्छातस्य २ लक्ष्यं वा स्यात् । जन्ये शस्त्रभृताम् ३ खट्वाङ्गकपालपाणिर्वा द्वादश संवत्सरा-न्ब्रह्मचारी भेक्षाय ग्रामं प्रविशेत् । कर्माचक्षाणः ४ पथोऽपक्रा-मेत्संदर्शनादार्यस्य ५ स्थानासनाभ्यां विहरन्सवनेषूदकोपस्पर्शी-शुध्येत् ६ प्राणलाभे वा तन्निमित्ते ब्राह्मणस्य ७ द्र व्यापचये त्र्! यवरं प्रतिराद्धः ८ अश्वमेधावभृथे वा ९ अन्ययज्ञेऽप्यग्निष्टुदन्तश्चेत् १० सृष्टश्चेद्ब्राह्मणवधेऽहत्वापि ११ आत्रेय्याञ् चैवम् १२ गर्भे चाविज्ञाते १३ राजन्यवधे षड्वार्षिकं प्राकृतं ब्रह्मचर्यमृषभेकसहस्राश्च गा दद्यात् १४ वैश्ये तु त्रैवार्षिकमृषभेकशताश्च गादद्याद् १५ शूद्रे संवत्सरमृ-षभेकादशाश्च गा दद्यात् १६ अनात्रेय्यां चैवम् १७ गां च वैश्यवत् १८ मण्डूकनकुलकाकबिम्बदहरमूषकश्वहिंसासुच १९ अस्थन्वतां सहस्रं हत्वा २० अनस्थिमतामनडुद्भारे च २१ अपि वास्थन्वता-मेकैकस्मिन्किंचिद्दद्यात् २२ षण्ढे पलालभारः सीसमाषश्च २३ वराहे घृतधटः २४ सर्पे लोहदण्डः २५ ब्रह्मबन्ध्वां चलनायां नीलः २६ वैशिकेन किंचित् २७ तल्पान्नधनलाभवधेषु पृथग्वर्षाणि २८ द्वे परदारे २९ त्रीणि श्रोत्रियस्य ३० द्र व्यलाभे चोत्सर्गः ३१ यथास्थानं वा गमयेत् ३२ प्रतिषिद्धमन्त्रयोगे सहस्रवाकश्चेत् ३३ अग्न्युत्सादि-निराकृत्युपपातकेषु चैवम् ३४ स्त्री यातिचारिणी गुप्ता पिण्डं तु लभेत ३५ अमानुषीषु गोवर्जं स्त्रीकृते कूष्माण्डैर्घृतहोमोघृतहोमः ३६ ४


107

sur;pSy b[;÷,Syoã,;m;Éseyu" ) sur;m;SyemOt" xu?yet( 1 amTy; p;ne pyo `Otmudkù v;yu' p[it} yh't¢;in s ÕCz^SttoŒSy s'Sk;r" 2 mU]purIWrets;' c p[;xne 3 ;pdo·^%r;,;' c;©Sy 4 g[;My-kÚÔÚ$sUkryo’ 5 gN/;`[;,e sur;pSy p[;,;y;m; `Otp[;xn' c 6 pUvwR’ d·Sy 7 t¢e lohxyne gu¨tLpg" xyIt 8 sUmI| v; ®XlãyeJJvlNtIm( 9 ²l©Ö v; svOW,muTkŽTy ) aïl;v;/;y ) d²=,;p[tIcI' v[jed( ) aÉj÷m; xrIrinp;t;t( 10 mOt" xu?yet( 11 s%Isyoinsgo];²xãy.;y;Rsu sunuW;y;' giv cgu¨tLpsm" 12 avkr ”Tyekƒ 13 É.r;dyed( ) r;j; inhInv,Rgmne ²S]y'p[k;xm( 14 pum;'s' `;tyet( 15 yqoÿ_' v; 16 gdR.en;vk¡,IR inA³it' ctuãpqe yjet( 17 tSy;ÉjnmU?vRb;l' pár-/;y loihtp]" s¢gOh;N.=' cret( ) km;Rc=;," 18 s'vTsre, xu?yet( 19 ret"SkNdne .ye roge SvÒeŒ¦IN/n.ee=cr,;in s¢r;-]mÕTv;Jyhom" sÉm/o v;retSy;>y;m( 20 sUy;R>yuidto b[÷c;rI itϼdhr.uï;noŒ>yStÉmt’ r;i]' jpn( ) s;iv]Im( 21 axuÉc' ë‚; ) a;idTymI=et ) p[;,;y;m' ÕTv; 22 a.oJy.o-jneŒme?yp[;xne v; inãpurIWI.;v" 23 i]r;];vrm.ojnm( 24 s¢r;]' v; Svy'xI,;RNyup.uï;n" ) fl;Nynit£;mn( 25 p[;Kpn%e>yXzdRn' `Otp[;xn' c 26 a;£ox;nOtih's;su i]r;]' prm' tp" 27 sTyv;Kye v;¨,Im;nvIÉ.hoRm" 28 ivv;hmwqunnm;RtRs'yogeãvdoWmekƒŒnOtm( 29 n tu %lu guvRqeRWu 30 s¢ pu¨-W;int’ prt’ h²Nt ) mns;ipgurornOt' vd¥( ) aLpeãvPyqeRWu 31 aNTy;vs;ÉynIgmne ÕCz^;Bd" 32 amTy; Ã;dxr;]" 33

surApasya brAhmaNasyoSNAmAsixceyuH , surAmAsyemqtaH fudhyet 1 amatyA pAne payo ghqtamudakaM vAyuM prati tr?yahaMtaptAni sa kqcchrastato'sya saMskAraH 2 mUtrapurISaretasAM ca prAfane 3 fvApadoSTrakharANAM cAzgasya 4 grAmya-kukkuTasUkarayofca 5 gandhAghrANe surApasya prANAyAmA ghqtaprAfanaM ca 6 pUrvaifca daSTasya 7 tapte lohafayane gurutalpagaH fayIta 8 sUrmIM vA fliSyejjvalantIm 9 lizgaM vA savqSaNamutkqtya , axjalAvAdhAya , dakSiNApratIcIM vrajed , ajihmamA farIranipAtAt 10 mqtaH fudhyet 11 sakhIsayonisagotrAfiSyabhAryAsu sunuSAyAM gavi cagurutalpasamaH 12 avakara ityeke 13 fvabhirAdayed , rAjA nihInavarNagamane striyaMprakAfam 14 pumAMsaM ghAtayet 15 yathoktaM vA 16 gardabhenAvakIrNI nirqtiM catuSpathe yajet 17 tasyAjinamUrdhvabAlaM pari-dhAya lohitapatraH saptagqhAnbhakSaM caret , karmAcakSANaH 18 saMvatsareNa fudhyet 19 retaHskandane bhaye roge svapne'gnIndhanabhekSacaraNAni saptarA-tramakqtvAjyahomaH samidho vAretasyAbhyAm 20 sUryAbhyudito brahmacArI tiSThedaharabhuxjAno'bhyastamitafca rAtriM japan , sAvitrIm 21 afuciM dqSTvA , AdityamIkSeta , prANAyAmaM kqtvA 22 abhojyabho-jane'medhyaprAfane vA niSpurISIbhAvaH 23 trirAtrAvaramabhojanam 24 saptarAtraM vA svayaMfIrNAnyupabhuxjAnaH , phalAnyanatikrAman 25 prAkpaxcanakhebhyafchardanaM ghqtaprAfanaM ca 26 AkrofAnqtahiMsAsu trirAtraM paramaM tapaH 27 satyavAkye vAruNImAnavIbhirhomaH 28 vivAhamaithunanarmArtasaMyogeSvadoSameke'nqtam 29 na tu khalu gurvartheSu 30 sapta puru-SAnitafca paratafca hanti , manasApiguroranqtaM vadann , alpeSvapyartheSu 31 antyAvasAyinIgamane kqcchrAbdaH 32 amatyA dvAdafarAtraH 33

surApasya brAhmaNasyoSNAmAsixceyuH , surAmAsyemqtaH fudhyet 1 amatyA pAne payo ghqtamudakaM vAyuM pratitr! yahaMtaptAni sa kqcchrastato'sya saMskAraH 2 mUtrapurISaretasAM ca prAfane 3 fvApadoSTrakharANAM cAzgasya 4 grAmya-kukkuTasUkarayofca 5 gandhAghrANe surApasya prANAyAmA ghqtaprAfanaM ca 6 pUrvaifca daSTasya 7 tapte lohafayane gurutalpagaH fayIta 8 sUrmIM vA fliSyejjvalantIm 9 lizgaM vA savqSaNamutkqtya , axjalAvAdhAya , dakSiNApratIcIM vrajed , ajihmamA farIranipAtAt 10 mqtaH fudhyet 11 sakhIsayonisagotrAfiSyabhAryAsu sunuSAyAM gavi cagurutalpasamaH 12 avakara ityeke 13 fvabhirAdayed , rAjA nihInavarNagamane striyaMprakAfam 14 pumAMsaM ghAtayet 15 yathoktaM vA 16 gardabhenAvakIrNI nirqtiM catuSpathe yajet 17 tasyAjinamUrdhvabAlaM pari-dhAya lohitapatraH saptagqhAnbhakSaM caret , karmAcakSANaH 18 saMvatsareNa fudhyet 19 retaHskandane bhaye roge svapne'gnIndhanabhekSacaraNAni saptarA-tramakqtvAjyahomaH samidho vAretasyAbhyAm 20 sUryAbhyudito brahmacArI tiSThedaharabhuxjAno'bhyastamitafca rAtriM japan , sAvitrIm 21 afuciM dqSTvA , AdityamIkSeta , prANAyAmaM kqtvA 22 abhojyabho-jane'medhyaprAfane vA niSpurISIbhAvaH 23 trirAtrAvaramabhojanam 24 saptarAtraM vA svayaMfIrNAnyupabhuxjAnaH , phalAnyanatikrAman 25 prAkpaxcanakhebhyafchardanaM ghqtaprAfanaM ca 26 AkrofAnqtahiMsAsu trirAtraM paramaM tapaH 27 satyavAkye vAruNImAnavIbhirhomaH 28 vivAhamaithunanarmArtasaMyogeSvadoSameke'nqtam 29 na tu khalu gurvartheSu 30 sapta puru-SAnitafca paratafca hanti , manasApiguroranqtaM vadann , alpeSvapyartheSu 31 antyAvasAyinIgamane kqcchrAbdaH 32 amatyA dvAdafarAtraH 33

सुरापस्य ब्राह्मणस्योष्णामासिञ्चेयुः । सुरामास्येमृतः शुध्येत् १ अमत्या पाने पयो घृतमुदकं वायुं प्रति त्र्?यहंतप्तानि स कृच्छ्रस्ततोऽस्य संस्कारः २ मूत्रपुरीषरेतसां च प्राशने ३ श्वापदोष्ट्रखराणां चाङ्गस्य ४ ग्राम्य-कुक्कुटसूकरयोश्च ५ गन्धाघ्राणे सुरापस्य प्राणायामा घृतप्राशनं च ६ पूर्वैश्च दष्टस्य ७ तप्ते लोहशयने गुरुतल्पगः शयीत ८ सूर्मीं वा श्लिष्येज्ज्वलन्तीम् ९ लिङ्गं वा सवृषणमुत्कृत्य । अञ्जलावाधाय । दक्षिणाप्रतीचीं व्रजेद् । अजिह्ममा शरीरनिपातात् १० मृतः शुध्येत् ११ सखीसयोनिसगोत्राशिष्यभार्यासु सुनुषायां गवि चगुरुतल्पसमः १२ अवकर इत्येके १३ श्वभिरादयेद् । राजा निहीनवर्णगमने स्त्रियंप्रकाशम् १४ पुमांसं घातयेत् १५ यथोक्तं वा १६ गर्दभेनावकीर्णी निरृतिं चतुष्पथे यजेत् १७ तस्याजिनमूर्ध्वबालं परि-धाय लोहितपत्रः सप्तगृहान्भक्षं चरेत् । कर्माचक्षाणः १८ संवत्सरेण शुध्येत् १९ रेतःस्कन्दने भये रोगे स्वप्नेऽग्नीन्धनभेक्षचरणानि सप्तरा-त्रमकृत्वाज्यहोमः समिधो वारेतस्याभ्याम् २० सूर्याभ्युदितो ब्रह्मचारी तिष्ठेदहरभुञ्जानोऽभ्यस्तमितश्च रात्रिं जपन् । सावित्रीम् २१ अशुचिं दृष्ट्वा । आदित्यमीक्षेत । प्राणायामं कृत्वा २२ अभोज्यभो-जनेऽमेध्यप्राशने वा निष्पुरीषीभावः २३ त्रिरात्रावरमभोजनम् २४ सप्तरात्रं वा स्वयंशीर्णान्युपभुञ्जानः । फलान्यनतिक्रामन् २५ प्राक्पञ्चनखेभ्यश्छर्दनं घृतप्राशनं च २६ आक्रोशानृतहिंसासु त्रिरात्रं परमं तपः २७ सत्यवाक्ये वारुणीमानवीभिर्होमः २८ विवाहमैथुननर्मार्तसंयोगेष्वदोषमेकेऽनृतम् २९ न तु खलु गुर्वर्थेषु ३० सप्त पुरु-षानितश्च परतश्च हन्ति । मनसापिगुरोरनृतं वदन्न् । अल्पेष्वप्यर्थेषु ३१ अन्त्यावसायिनीगमने कृच्छ्राब्दः ३२ अमत्या द्वादशरात्रः ३३

सुरापस्य ब्राह्मणस्योष्णामासिञ्चेयुः । सुरामास्येमृतः शुध्येत् १ अमत्या पाने पयो घृतमुदकं वायुं प्रतित्र्! यहंतप्तानि स कृच्छ्रस्ततोऽस्य संस्कारः २ मूत्रपुरीषरेतसां च प्राशने ३ श्वापदोष्ट्रखराणां चाङ्गस्य ४ ग्राम्य-कुक्कुटसूकरयोश्च ५ गन्धाघ्राणे सुरापस्य प्राणायामा घृतप्राशनं च ६ पूर्वैश्च दष्टस्य ७ तप्ते लोहशयने गुरुतल्पगः शयीत ८ सूर्मीं वा श्लिष्येज्ज्वलन्तीम् ९ लिङ्गं वा सवृषणमुत्कृत्य । अञ्जलावाधाय । दक्षिणाप्रतीचीं व्रजेद् । अजिह्ममा शरीरनिपातात् १० मृतः शुध्येत् ११ सखीसयोनिसगोत्राशिष्यभार्यासु सुनुषायां गवि चगुरुतल्पसमः १२ अवकर इत्येके १३ श्वभिरादयेद् । राजा निहीनवर्णगमने स्त्रियंप्रकाशम् १४ पुमांसं घातयेत् १५ यथोक्तं वा १६ गर्दभेनावकीर्णी निरृतिं चतुष्पथे यजेत् १७ तस्याजिनमूर्ध्वबालं परि-धाय लोहितपत्रः सप्तगृहान्भक्षं चरेत् । कर्माचक्षाणः १८ संवत्सरेण शुध्येत् १९ रेतःस्कन्दने भये रोगे स्वप्नेऽग्नीन्धनभेक्षचरणानि सप्तरा-त्रमकृत्वाज्यहोमः समिधो वारेतस्याभ्याम् २० सूर्याभ्युदितो ब्रह्मचारी तिष्ठेदहरभुञ्जानोऽभ्यस्तमितश्च रात्रिं जपन् । सावित्रीम् २१ अशुचिं दृष्ट्वा । आदित्यमीक्षेत । प्राणायामं कृत्वा २२ अभोज्यभो-जनेऽमेध्यप्राशने वा निष्पुरीषीभावः २३ त्रिरात्रावरमभोजनम् २४ सप्तरात्रं वा स्वयंशीर्णान्युपभुञ्जानः । फलान्यनतिक्रामन् २५ प्राक्पञ्चनखेभ्यश्छर्दनं घृतप्राशनं च २६ आक्रोशानृतहिंसासु त्रिरात्रं परमं तपः २७ सत्यवाक्ये वारुणीमानवीभिर्होमः २८ विवाहमैथुननर्मार्तसंयोगेष्वदोषमेकेऽनृतम् २९ न तु खलु गुर्वर्थेषु ३० सप्त पुरु-षानितश्च परतश्च हन्ति । मनसापिगुरोरनृतं वदन्न् । अल्पेष्वप्यर्थेषु ३१ अन्त्यावसायिनीगमने कृच्छ्राब्दः ३२ अमत्या द्वादशरात्रः ३३


112

rhSy' p[;yɒÿmiv:y;tdoWSy 1 ctuA³c' trTsmNdITyPsu jped( ) ap[itg[;ç'p[itÉj`O=n( ) p[itgOç ) v; 2 a.oJy' bu.u=m;," ) pOÉqvIm;vpet( 3 ATvNtr;rm, ¬dkopSpxRn;CzÚ²õmekƒ 4 S]IWu 5 pyov[to v; dxr;]' `Oten iÃtIym²ºStOtIy' idv;-idãvek.áÿ_ko jl®Kl¥v;s; lom;in n%;in TvcMm;'s' xoÉ,t' ˜;Yv¾Sq mÿnÉmit hom; a;Tmno mu%e mOTyor;SyejuhoâMyTyNtt" sveRW;' p[;yɒÿ' .[U,hTy;y;" 6 aq;Nyt( 7 ¬ÿ_o inym" 7 a¦e Tv' p;ryeit mh;Vy;úitÉ.juRhuy;t( ) kËãm;<@ø’;Jym( 8 tÃ[t Ev v; b[÷hTy;sur;p;nSteygu¨tLpeWup[;,;y;mwSt;NtoŒ`mWR,' jpn( ) smmme/;v.Oqened'c p[;yɒÿm( 9 s;iv]I' v; sh§ÕTv a;vtRyn( ) punIte(wv;Tm;nm( 10 aNtjRle v;`mWR,' i]r;vtRyn(

rahasyaM prAyafcittamavikhyAtadoSasya 1 caturqcaM taratsamandItyapsu japed , apratigrAhyaMpratijighqkSan , pratigqhya , vA 2 abhojyaM bubhukSamANaH , pqthivImAvapet 3 qtvantarAramaNa udakopasparfanAcchuddhimeke 4 strISu 5 payovrato vA dafarAtraM ghqtena dvitIyamadbhistqtIyaM divA-diSvekabhaktiko jalaklinnavAsA lomAni nakhAni tvacammAMsaM foNitaM snAyvasthi mattanamiti homA Atmano mukhe mqtyorAsyejuhomyityantataH sarveSAM prAyafcittaM bhrUNahatyAyAH 6 athAnyat 7 ukto niyamaH 7 agne tvaM pArayeti mahAvyAhqtibhirjuhuyAt , kUSmANDaifcAjyam 8 tadvrata eva vA brahmahatyAsurApAnasteyagurutalpeSuprANAyAmaistAnto'ghamarSaNaM japan , samamafvamedhAvabhqthenedaMca prAyafcittam 9 sAvitrIM vA sahasrakqtva Avartayan , punIt?vAtmAnam 10 antarjale vAghamarSaNaM trirAvartayan

rahasyaM prAyafcittamavikhyAtadoSasya 1 caturqcaM taratsamandItyapsu japed , apratigrAhyaMpratijighqkSan , pratigqhya , vA 2 abhojyaM bubhukSamANaH , pqthivImAvapet 3 qtvantarAramaNa udakopasparfanAcchuddhimeke 4 strISu 5 payovrato vA dafarAtraM ghqtena dvitIyamadbhistqtIyaM divA-diSvekabhaktiko jalaklinnavAsA lomAni nakhAni tvacammAMsaM foNitaM snAyvasthi mattanamiti homA Atmano mukhe mqtyorAsyejuhomyityantataH sarveSAM prAyafcittaM bhrUNahatyAyAH 6 athAnyat 7 ukto niyamaH 7 agne tvaM pArayeti mahAvyAhqtibhirjuhuyAt , kUSmANDaifcAjyam 8 tadvrata eva vA brahmahatyAsurApAnasteyagurutalpeSuprANAyAmaistAnto'ghamarSaNaM japan , samamafvamedhAvabhqthenedaMca prAyafcittam 9 sAvitrIM vA sahasrakqtva Avartayan , punItveaiA!tmAnam 10 antarjale vAghamarSaNaM trirAvartayan

रहस्यं प्रायश्चित्तमविख्यातदोषस्य १ चतुरृचं तरत्समन्दीत्यप्सु जपेद् । अप्रतिग्राह्यंप्रतिजिघृक्षन् । प्रतिगृह्य । वा २ अभोज्यं बुभुक्षमाणः । पृथिवीमावपेत् ३ ऋत्वन्तरारमण उदकोपस्पर्शनाच्छुद्धिमेके ४ स्त्रीषु ५ पयोव्रतो वा दशरात्रं घृतेन द्वितीयमद्भिस्तृतीयं दिवा-दिष्वेकभक्तिको जलक्लिन्नवासा लोमानि नखानि त्वचम्मांसं शोणितं स्नाय्वस्थि मत्तनमिति होमा आत्मनो मुखे मृत्योरास्येजुहोम्यित्यन्ततः सर्वेषां प्रायश्चित्तं भ्रूणहत्यायाः ६ अथान्यत् ७ उक्तो नियमः ७ अग्ने त्वं पारयेति महाव्याहृतिभिर्जुहुयात् । कूष्माण्डैश्चाज्यम् ८ तद्व्रत एव वा ब्रह्महत्यासुरापानस्तेयगुरुतल्पेषुप्राणायामैस्तान्तोऽघमर्षणं जपन् । सममश्वमेधावभृथेनेदंच प्रायश्चित्तम् ९ सावित्रीं वा सहस्रकृत्व आवर्तयन् । पुनीत्?वात्मानम् १० अन्तर्जले वाघमर्षणं त्रिरावर्तयन्

रहस्यं प्रायश्चित्तमविख्यातदोषस्य १ चतुरृचं तरत्समन्दीत्यप्सु जपेद् । अप्रतिग्राह्यंप्रतिजिघृक्षन् । प्रतिगृह्य । वा २ अभोज्यं बुभुक्षमाणः । पृथिवीमावपेत् ३ ऋत्वन्तरारमण उदकोपस्पर्शनाच्छुद्धिमेके ४ स्त्रीषु ५ पयोव्रतो वा दशरात्रं घृतेन द्वितीयमद्भिस्तृतीयं दिवा-दिष्वेकभक्तिको जलक्लिन्नवासा लोमानि नखानि त्वचम्मांसं शोणितं स्नाय्वस्थि मत्तनमिति होमा आत्मनो मुखे मृत्योरास्येजुहोम्यित्यन्ततः सर्वेषां प्रायश्चित्तं भ्रूणहत्यायाः ६ अथान्यत् ७ उक्तो नियमः ७ अग्ने त्वं पारयेति महाव्याहृतिभिर्जुहुयात् । कूष्माण्डैश्चाज्यम् ८ तद्व्रत एव वा ब्रह्महत्यासुरापानस्तेयगुरुतल्पेषुप्राणायामैस्तान्तोऽघमर्षणं जपन् । सममश्वमेधावभृथेनेदंच प्रायश्चित्तम् ९ सावित्रीं वा सहस्रकृत्व आवर्तयन् । पुनीत्वेऐआ!त्मानम् १० अन्तर्जले वाघमर्षणं त्रिरावर्तयन्


117

td;ó" ) kit/;vk¡,IR p[ivxtIit 1 m¨t" p[;,eneN{ e blen bOhSpit'b[÷vcRsen;ɦmevetre, sveR,eit 2 soŒm;v;Sy;y;' inXy-ɦmupsm;/;y ) p[;yɒÿ;Jy;hutIjuRhoit 3 k;m;vk¡,oRŒSMy-vk¡,oRŒâSm ) k;mk;m;ySv;h; ) k;m;É.duG/oŒâSm ) aÉ.-duG/oŒâSm k;mk;m;y Sv;heitsÉm/m;/;y ) anupyuR+y) yD-v;Stu ÕTvopoTq;ysm;Éstu ) ”Tyety; i]¨pitϼt ) s' m; ÉsNtUpitϼt( 4 ]y ”me lok; EW;' lok;n;mÉ.ÉjTy; aÉ.£;NTy;”it 5 EtdevwkƒW;Mkm;RÉ/ÕTy yoŒp[yt ”v Sy;t( ) swTq' juhuy;d( ) ”TqmnumN]yet ) vro d²=,eit p[;yɒÿmivxeW;t( 6 an;jRvpwxunp[itiWõ;c;r;n;´p[;xneWuxU{ ;y;' c ret" ÉsKTv; ) ayon* c doWvit c kmR

tadAhuH , katidhAvakIrNI pravifatIti 1 marutaH prANenendre balena bqhaspatiMbrahmavarcasenAgnimevetareNa sarveNeti 2 so'mAvAsyAyAM nifya-gnimupasamAdhAya , prAyafcittAjyAhutIrjuhoti 3 kAmAvakIrNo'smya-vakIrNo'smi , kAmakAmAyasvAhA , kAmAbhidugdho'smi , abhi-dugdho'smi kAmakAmAya svAhetisamidhamAdhAya , anuparyukSya, yajxa-vAstu kqtvopotthAyasamAsixcatu , ityetayA trirupatiSTheta , saM mA sixcantUpatiSThet 4 traya ime lokA eSAM lokAnAmabhijityA abhikrAntyAiti 5 etadevaikeSAmkarmAdhikqtya yo'prayata iva syAt , saitthaM juhuyAd , itthamanumantrayeta , varo dakSiNeti prAyafcittamavifeSAt 6 anArjavapaifunapratiSiddhAcArAnAdyaprAfaneSufUdra ?AyAM ca retaH siktvA , ayonau ca doSavati ca karmaNyapisaMdhipUrve'blizgAbhirapa upaspqfed , vAruNIbhiranyairvApavitraiH 7 pratiSiddhavAzmanasApacAre vyAhqtayaH paxcasa-tyAntAH 8 sarvAsvapo vAcAmed , ahafca mAdityAfca punAtu , iti prAtA rAtrifca mA varuNafca punAtviti sAyam 9 aSTo vA samidha AdadhyAd , devakqtasyeti hutvA , eva sarvasmAdenaso mucyate

tadAhuH , katidhAvakIrNI pravifatIti 1 marutaH prANenendre balena bqhaspatiMbrahmavarcasenAgnimevetareNa sarveNeti 2 so'mAvAsyAyAM nifya-gnimupasamAdhAya , prAyafcittAjyAhutIrjuhoti 3 kAmAvakIrNo'smya-vakIrNo'smi , kAmakAmAyasvAhA , kAmAbhidugdho'smi , abhi-dugdho'smi kAmakAmAya svAhetisamidhamAdhAya , anuparyukSya, yajxa-vAstu kqtvopotthAyasamAsixcatu , ityetayA trirupatiSTheta , saM mA sixcantUpatiSThet 4 traya ime lokA eSAM lokAnAmabhijityA abhikrAntyAiti 5 etadevaikeSAmkarmAdhikqtya yo'prayata iva syAt , saitthaM juhuyAd , itthamanumantrayeta , varo dakSiNeti prAyafcittamavifeSAt 6 anArjavapaifunapratiSiddhAcArAnAdyaprAfaneSufUdrA yAM ca retaH siktvA , ayonau ca doSavati ca karmaNyapisaMdhipUrve'blizgAbhirapa upaspqfed , vAruNIbhiranyairvApavitraiH 7 pratiSiddhavAzmanasApacAre vyAhqtayaH paxcasa-tyAntAH 8 sarvAsvapo vAcAmed , ahafca mAdityAfca punAtu , iti prAtA rAtrifca mA varuNafca punAtviti sAyam 9 aSTo vA samidha AdadhyAd , devakqtasyeti hutvA , eva sarvasmAdenaso mucyate

तदाहुः । कतिधावकीर्णी प्रविशतीति १ मरुतः प्राणेनेन्द्रे बलेन बृहस्पतिंब्रह्मवर्चसेनाग्निमेवेतरेण सर्वेणेति २ सोऽमावास्यायां निश्य-ग्निमुपसमाधाय । प्रायश्चित्ताज्याहुतीर्जुहोति ३ कामावकीर्णोऽस्म्य-वकीर्णोऽस्मि । कामकामायस्वाहा । कामाभिदुग्धोऽस्मि । अभि-दुग्धोऽस्मि कामकामाय स्वाहेतिसमिधमाधाय । अनुपर्युक्ष्य। यज्ञ-वास्तु कृत्वोपोत्थायसमासिञ्चतु । इत्येतया त्रिरुपतिष्ठेत । सं मा सिञ्चन्तूपतिष्ठेत् ४ त्रय इमे लोका एषां लोकानामभिजित्या अभिक्रान्त्याइति ५ एतदेवैकेषाम्कर्माधिकृत्य योऽप्रयत इव स्यात् । सैत्थं जुहुयाद् । इत्थमनुमन्त्रयेत । वरो दक्षिणेति प्रायश्चित्तमविशेषात् ६ अनार्जवपैशुनप्रतिषिद्धाचारानाद्यप्राशनेषुशूद्र ?ायां च रेतः सिक्त्वा । अयोनौ च दोषवति च कर्मण्यपिसंधिपूर्वेऽब्लिङ्गाभिरप उपस्पृशेद् । वारुणीभिरन्यैर्वापवित्रैः ७ प्रतिषिद्धवाङ्मनसापचारे व्याहृतयः पञ्चस-त्यान्ताः ८ सर्वास्वपो वाचामेद् । अहश्च मादित्याश्च पुनातु । इति प्राता रात्रिश्च मा वरुणश्च पुनात्विति सायम् ९ अष्टो वा समिध आदध्याद् । देवकृतस्येति हुत्वा । एव सर्वस्मादेनसो मुच्यते

तदाहुः । कतिधावकीर्णी प्रविशतीति १ मरुतः प्राणेनेन्द्रे बलेन बृहस्पतिंब्रह्मवर्चसेनाग्निमेवेतरेण सर्वेणेति २ सोऽमावास्यायां निश्य-ग्निमुपसमाधाय । प्रायश्चित्ताज्याहुतीर्जुहोति ३ कामावकीर्णोऽस्म्य-वकीर्णोऽस्मि । कामकामायस्वाहा । कामाभिदुग्धोऽस्मि । अभि-दुग्धोऽस्मि कामकामाय स्वाहेतिसमिधमाधाय । अनुपर्युक्ष्य। यज्ञ-वास्तु कृत्वोपोत्थायसमासिञ्चतु । इत्येतया त्रिरुपतिष्ठेत । सं मा सिञ्चन्तूपतिष्ठेत् ४ त्रय इमे लोका एषां लोकानामभिजित्या अभिक्रान्त्याइति ५ एतदेवैकेषाम्कर्माधिकृत्य योऽप्रयत इव स्यात् । सैत्थं जुहुयाद् । इत्थमनुमन्त्रयेत । वरो दक्षिणेति प्रायश्चित्तमविशेषात् ६ अनार्जवपैशुनप्रतिषिद्धाचारानाद्यप्राशनेषुशूद्रा यां च रेतः सिक्त्वा । अयोनौ च दोषवति च कर्मण्यपिसंधिपूर्वेऽब्लिङ्गाभिरप उपस्पृशेद् । वारुणीभिरन्यैर्वापवित्रैः ७ प्रतिषिद्धवाङ्मनसापचारे व्याहृतयः पञ्चस-त्यान्ताः ८ सर्वास्वपो वाचामेद् । अहश्च मादित्याश्च पुनातु । इति प्राता रात्रिश्च मा वरुणश्च पुनात्विति सायम् ९ अष्टो वा समिध आदध्याद् । देवकृतस्येति हुत्वा । एव सर्वस्मादेनसो मुच्यते


122

aq;t" ÕCz^;NVy;:y;Sy;m" 1 hivãy;Np[;tr;x;N.uKTv; ) it§o r;]In;RXnIy;t( 2 aq;pr' } yh' nÿ_' .uïIt 3 aq;pr' } yh' n kùcn y;cet 4 aq;pr' } yhmupvset( 5 itϼd( ) ahin r;];v;sIt ) ²=p[k;m" 6 sTy' vdet( 7 an;ywRnR s'.;Wet 8 r*rvy*/;jpe inTy' p[yuïIt 9 anusvnmudkopSpxRnm;po ih ϼititsOÉ." piv]vtIÉ.m;RjRyIt ) ihry;y supu¨W;ymh;pu¨W;y m?ympu¨W;yoÿmpu¨W;y b[÷-c;ár,e nm" ) nm’N{ ll;$;y Õáÿv;sse nm" 12 Etdev;-idTyopSq;nm( 13 Et; Ev;Jy;huty" 14 Ã;dxr;]Sy;Nte c¨ù ÅpÉyTv; ) Et;>yodevt;>yo juhuy;t( 15 a¦ye Sv;h; som;y Sv;h;ɦWom;>y;ÉmN{ ;ɦ>y;ÉmN{ ;y ive>yo deve>yo b[÷,e p[j;-ptyeŒ¦ye¾Sv·Õt ”it 16 tto b[;÷,tpR,m( 17 Etenwv;itÕCz^o Vy;:y;t" 18 y;vTsÕd;ddIt ) t;vdXnIy;t( 19 aB.=StO-tIy" s ÕCz^;itÕCz^" 20 p[qm' cárTv; ) xuÉc" pUt" kmRy"p;p' kÚ¨te tSm;Tp[muCyte 22 tOtIy' cárTv; ) svRSm;denso muCyte 23 aqwt;'S]INÕCz^;'’árTv; ) sveRWu vedeWu˜;to .vit svwRdeRvwD;Rto

athAtaH kqcchrAnvyAkhyAsyAmaH 1 haviSyAnprAtarAfAnbhuktvA , tisro rAtrIrnAfnIyAt 2 athAparaM tr?yahaM naktaM bhuxjIta 3 athAparaM tr?yahaM na kaMcana yAceta 4 athAparaM tr?yahamupavaset 5 tiSThed , ahani rAtrAvAsIta , kSiprakAmaH 6 satyaM vadet 7 anAryairna saMbhASeta 8 rauravayaudhAjape nityaM prayuxjIta 9 anusavanamudakopasparfanamApo hi SThetitisqbhiH pavitravatIbhirmArjayIta , hiraNyavarNAH fucayaHpAvakA ityaSTAbhiH 10 athodakatarpaNam 11 namo'hamAya mohamAya maMhamAya dhanvate tApasAyapunarvasave namaH , namo mauxjyAyorvyAya vasuvindAya sArvavindAyanamaH , namaH pArAya supArAya mahApArAya vArayiSNave namaH , namorudra ?Aya pafupataye mahate devAya tr?yambakAyaikacarAyAdhipatayeharAya farvAyefAnAyogrAya vajriNe ghqNine kapardine namaH , namaH sUryAyA-dityAya namaH , namo nIlagrIvAya fitikaNThAya namaH , namaH kqSNAya pizgalAya namaH , namo jyeSThAya vqddhAyendra ?AyaharikefAyordhvaretase namaH , namaH satyAya pAvakAya pAvakavarNAyakAmAya kAmarUpiNe namaH , namo dIptAya dIptarUpiNe namaH , namastIkSNAya tIkSNarUpiNe namaH , namaH sobhyAya supuruSAyamahApuruSAya madhyamapuruSAyottamapuruSAya brahma-cAriNe namaH , namafcandra lalATAya kqttivAsase namaH 12 etadevA-dityopasthAnam 13 etA evAjyAhutayaH 14 dvAdafarAtrasyAnte caruM frapayitvA , etAbhyodevatAbhyo juhuyAt 15 agnaye svAhA somAya svAhAgniSomAbhyAmindra ?AgnibhyAmindra ?Aya vifvebhyo devebhyo brahmaNe prajA-pataye'gnayesviSTakqta iti 16 tato brAhmaNatarpaNam 17 etenaivAtikqcchro vyAkhyAtaH 18 yAvatsakqdAdadIta , tAvadafnIyAt 19 abbhakSastq-tIyaH sa kqcchrAtikqcchraH 20 prathamaM caritvA , fuciH pUtaH karmaNyo bhavati 21 dvitIyaM caritvA , yatkiMcidanyanmahApAtakebhyaHpApaM kurute tasmAtpramucyate 22 tqtIyaM caritvA , sarvasmAdenaso mucyate 23 athaitAMstrInkqcchrAMfcaritvA , sarveSu vedeSusnAto bhavati sarvairdevairjxAto

athAtaH kqcchrAnvyAkhyAsyAmaH 1 haviSyAnprAtarAfAnbhuktvA , tisro rAtrIrnAfnIyAt 2 athAparaM tr! yahaM naktaM bhuxjIta 3 athAparaM tr! yahaM na kaMcana yAceta 4 athAparaM tr! yahamupavaset 5 tiSThed , ahani rAtrAvAsIta , kSiprakAmaH 6 satyaM vadet 7 anAryairna saMbhASeta 8 rauravayaudhAjape nityaM prayuxjIta 9 anusavanamudakopasparfanamApo hi SThetitisqbhiH pavitravatIbhirmArjayIta , hiraNyavarNAH fucayaHpAvakA ityaSTAbhiH 10 athodakatarpaNam 11 namo'hamAya mohamAya maMhamAya dhanvate tApasAyapunarvasave namaH , namo mauxjyAyorvyAya vasuvindAya sArvavindAyanamaH , namaH pArAya supArAya mahApArAya vArayiSNave namaH , namorudrA ya pafupataye mahate devAya tr! yambakAyaikacarAyAdhipatayeharAya farvAyefAnAyogrAya vajriNe ghqNine kapardine namaH , namaH sUryAyA-dityAya namaH , namo nIlagrIvAya fitikaNThAya namaH , namaH kqSNAya pizgalAya namaH , namo jyeSThAya vqddhAyendrA yaharikefAyordhvaretase namaH , namaH satyAya pAvakAya pAvakavarNAyakAmAya kAmarUpiNe namaH , namo dIptAya dIptarUpiNe namaH , namastIkSNAya tIkSNarUpiNe namaH , namaH sobhyAya supuruSAyamahApuruSAya madhyamapuruSAyottamapuruSAya brahma-cAriNe namaH , namafcandra lalATAya kqttivAsase namaH 12 etadevA-dityopasthAnam 13 etA evAjyAhutayaH 14 dvAdafarAtrasyAnte caruM frapayitvA , etAbhyodevatAbhyo juhuyAt 15 agnaye svAhA somAya svAhAgniSomAbhyAmindrA gnibhyAmindrA ya vifvebhyo devebhyo brahmaNe prajA-pataye'gnayesviSTakqta iti 16 tato brAhmaNatarpaNam 17 etenaivAtikqcchro vyAkhyAtaH 18 yAvatsakqdAdadIta , tAvadafnIyAt 19 abbhakSastq-tIyaH sa kqcchrAtikqcchraH 20 prathamaM caritvA , fuciH pUtaH karmaNyo bhavati 21 dvitIyaM caritvA , yatkiMcidanyanmahApAtakebhyaHpApaM kurute tasmAtpramucyate 22 tqtIyaM caritvA , sarvasmAdenaso mucyate 23 athaitAMstrInkqcchrAMfcaritvA , sarveSu vedeSusnAto bhavati sarvairdevairjxAto

अथातः कृच्छ्रान्व्याख्यास्यामः १ हविष्यान्प्रातराशान्भुक्त्वा । तिस्रो रात्रीर्नाश्नीयात् २ अथापरं त्र्?यहं नक्तं भुञ्जीत ३ अथापरं त्र्?यहं न कंचन याचेत ४ अथापरं त्र्?यहमुपवसेत् ५ तिष्ठेद् । अहनि रात्रावासीत । क्षिप्रकामः ६ सत्यं वदेत् ७ अनार्यैर्न संभाषेत ८ रौरवयौधाजपे नित्यं प्रयुञ्जीत ९ अनुसवनमुदकोपस्पर्शनमापो हि ष्ठेतितिसृभिः पवित्रवतीभिर्मार्जयीत । हिरण्यवर्णाः शुचयःपावका इत्यष्टाभिः १० अथोदकतर्पणम् ११ नमोऽहमाय मोहमाय मंहमाय धन्वते तापसायपुनर्वसवे नमः । नमो मौञ्ज्यायोर्व्याय वसुविन्दाय सार्वविन्दायनमः । नमः पाराय सुपाराय महापाराय वारयिष्णवे नमः । नमोरुद्र ?ाय पशुपतये महते देवाय त्र्?यम्बकायैकचरायाधिपतयेहराय शर्वायेशानायोग्राय वज्रिणे घृणिने कपर्दिने नमः । नमः सूर्याया-दित्याय नमः । नमो नीलग्रीवाय शितिकण्ठाय नमः । नमः कृष्णाय पिङ्गलाय नमः । नमो ज्येष्ठाय वृद्धायेन्द्र ?ायहरिकेशायोर्ध्वरेतसे नमः । नमः सत्याय पावकाय पावकवर्णायकामाय कामरूपिणे नमः । नमो दीप्ताय दीप्तरूपिणे नमः । नमस्तीक्ष्णाय तीक्ष्णरूपिणे नमः । नमः सोभ्याय सुपुरुषायमहापुरुषाय मध्यमपुरुषायोत्तमपुरुषाय ब्रह्म-चारिणे नमः । नमश्चन्द्र ललाटाय कृत्तिवाससे नमः १२ एतदेवा-दित्योपस्थानम् १३ एता एवाज्याहुतयः १४ द्वादशरात्रस्यान्ते चरुं श्रपयित्वा । एताभ्योदेवताभ्यो जुहुयात् १५ अग्नये स्वाहा सोमाय स्वाहाग्निषोमाभ्यामिन्द्र ?ाग्निभ्यामिन्द्र ?ाय विश्वेभ्यो देवेभ्यो ब्रह्मणे प्रजा-पतयेऽग्नयेस्विष्टकृत इति १६ ततो ब्राह्मणतर्पणम् १७ एतेनैवातिकृच्छ्रो व्याख्यातः १८ यावत्सकृदाददीत । तावदश्नीयात् १९ अब्भक्षस्तृ-तीयः स कृच्छ्रातिकृच्छ्रः २० प्रथमं चरित्वा । शुचिः पूतः कर्मण्यो भवति २१ द्वितीयं चरित्वा । यत्किंचिदन्यन्महापातकेभ्यःपापं कुरुते तस्मात्प्रमुच्यते २२ तृतीयं चरित्वा । सर्वस्मादेनसो मुच्यते २३ अथैतांस्त्रीन्कृच्छ्रांश्चरित्वा । सर्वेषु वेदेषुस्नातो भवति सर्वैर्देवैर्ज्ञातो

अथातः कृच्छ्रान्व्याख्यास्यामः १ हविष्यान्प्रातराशान्भुक्त्वा । तिस्रो रात्रीर्नाश्नीयात् २ अथापरं त्र्! यहं नक्तं भुञ्जीत ३ अथापरं त्र्! यहं न कंचन याचेत ४ अथापरं त्र्! यहमुपवसेत् ५ तिष्ठेद् । अहनि रात्रावासीत । क्षिप्रकामः ६ सत्यं वदेत् ७ अनार्यैर्न संभाषेत ८ रौरवयौधाजपे नित्यं प्रयुञ्जीत ९ अनुसवनमुदकोपस्पर्शनमापो हि ष्ठेतितिसृभिः पवित्रवतीभिर्मार्जयीत । हिरण्यवर्णाः शुचयःपावका इत्यष्टाभिः १० अथोदकतर्पणम् ११ नमोऽहमाय मोहमाय मंहमाय धन्वते तापसायपुनर्वसवे नमः । नमो मौञ्ज्यायोर्व्याय वसुविन्दाय सार्वविन्दायनमः । नमः पाराय सुपाराय महापाराय वारयिष्णवे नमः । नमोरुद्रा य पशुपतये महते देवाय त्र्! यम्बकायैकचरायाधिपतयेहराय शर्वायेशानायोग्राय वज्रिणे घृणिने कपर्दिने नमः । नमः सूर्याया-दित्याय नमः । नमो नीलग्रीवाय शितिकण्ठाय नमः । नमः कृष्णाय पिङ्गलाय नमः । नमो ज्येष्ठाय वृद्धायेन्द्रा यहरिकेशायोर्ध्वरेतसे नमः । नमः सत्याय पावकाय पावकवर्णायकामाय कामरूपिणे नमः । नमो दीप्ताय दीप्तरूपिणे नमः । नमस्तीक्ष्णाय तीक्ष्णरूपिणे नमः । नमः सोभ्याय सुपुरुषायमहापुरुषाय मध्यमपुरुषायोत्तमपुरुषाय ब्रह्म-चारिणे नमः । नमश्चन्द्र ललाटाय कृत्तिवाससे नमः १२ एतदेवा-दित्योपस्थानम् १३ एता एवाज्याहुतयः १४ द्वादशरात्रस्यान्ते चरुं श्रपयित्वा । एताभ्योदेवताभ्यो जुहुयात् १५ अग्नये स्वाहा सोमाय स्वाहाग्निषोमाभ्यामिन्द्रा ग्निभ्यामिन्द्रा य विश्वेभ्यो देवेभ्यो ब्रह्मणे प्रजा-पतयेऽग्नयेस्विष्टकृत इति १६ ततो ब्राह्मणतर्पणम् १७ एतेनैवातिकृच्छ्रो व्याख्यातः १८ यावत्सकृदाददीत । तावदश्नीयात् १९ अब्भक्षस्तृ-तीयः स कृच्छ्रातिकृच्छ्रः २० प्रथमं चरित्वा । शुचिः पूतः कर्मण्यो भवति २१ द्वितीयं चरित्वा । यत्किंचिदन्यन्महापातकेभ्यःपापं कुरुते तस्मात्प्रमुच्यते २२ तृतीयं चरित्वा । सर्वस्मादेनसो मुच्यते २३ अथैतांस्त्रीन्कृच्छ्रांश्चरित्वा । सर्वेषु वेदेषुस्नातो भवति सर्वैर्देवैर्ज्ञातो


127

aq;t’;N{ ;y,m( 1 tSyoÿ_o ivÉ/" ÕCz^¹ 2 vpn' v[t' cret( 3 o.Ut;' p*,Rm;sImupvset( 4 a;Py;ySv s' te py;'És nvonv ”it cwt;É.StpR,m;Jyhomo hivW’;numN],mupSq;n' cN{ ms" 5 y¶¼-v; devhe@nÉmit ctsOÉ.juRhuy;t( 6 devÕtSyeit c;Nte sÉm²º" 7 ao' .U.uRv" SvStp" sTy' yx" ÅIåÉgR@*jStejo vcR" pu¨Wo /mR" ²xv ”Tyetwg[;Rs;numN],'p[itmN]' mns; 8 nm" Sv;heit v; sv;Rn( 9 g[;sp[m;,m;Sy;ivk;re, 10 c¨.ee=sÿ_Úk,y;vkx;kpyodÉ/`OtmUlflodk;inhvI'Syuÿroÿr' p[xSt;in 11 p*,Rm;Sy;' pdx g[;s;N.uKTv; ) Ek;pcyen;prp=mXnIy;t( 12 am;v;-Sy;y;mupoãywkopcyenpUvRp=m( 13 ivprItmekƒW;m( 14 Ev' c;N{ ;y,o m;s" 15 Evm;PTv; ) ivp;po ivp;Pm; svRmenoh²Nt 16 iÃtIym;PTv; ) dx pUv;RNdx pr;n;Tm;n'cwkÉv'x' pÉÛÖ c pun;it 17 s'vTsr' c;PTv; ) cN{ ms" slokt;m;Òoit )

athAtafcAndra ?AyaNam 1 tasyokto vidhiH kqcchre 2 vapanaM vrataM caret 3 fvobhUtAM paurNamAsImupavaset 4 ApyAyasva saM te payAMsi navonava iti caitAbhistarpaNamAjyahomo haviSafcAnumantraNamupasthAnaM candra masaH 5 yadde-vA devaheDanamiti catasqbhirjuhuyAt 6 devakqtasyeti cAnte samidbhiH 7 oM bhUrbhuvaH svastapaH satyaM yafaH frIrUrgiDaujastejo varcaH puruSo dharmaH fiva ityetairgrAsAnumantraNaMpratimantraM manasA 8 namaH svAheti vA sarvAn 9 grAsapramANamAsyAvikAreNa 10 carubhekSasaktukaNayAvakafAkapayodadhighqtamUlaphalodakAnihavIMsyuttarottaraM prafastAni 11 paurNamAsyAM paxcadafa grAsAnbhuktvA , ekApacayenAparapakSamafnIyAt 12 amAvA-syAyAmupoSyaikopacayenapUrvapakSam 13 viparItamekeSAm 14 evaM cAndra ?AyaNo mAsaH 15 evamAptvA , vipApo vipApmA sarvamenohanti 16 dvitIyamAptvA , dafa pUrvAndafa parAnAtmAnaMcaikaviMfaM pazktiM ca punAti 17 saMvatsaraM cAptvA , candra masaH salokatAmApnoti ,

athAtafcAndrA yaNam 1 tasyokto vidhiH kqcchre 2 vapanaM vrataM caret 3 fvobhUtAM paurNamAsImupavaset 4 ApyAyasva saM te payAMsi navonava iti caitAbhistarpaNamAjyahomo haviSafcAnumantraNamupasthAnaM candra masaH 5 yadde-vA devaheDanamiti catasqbhirjuhuyAt 6 devakqtasyeti cAnte samidbhiH 7 O bhUrbhuvaH svastapaH satyaM yafaH frIrUrgiDaujastejo varcaH puruSo dharmaH fiva ityetairgrAsAnumantraNaMpratimantraM manasA 8 namaH svAheti vA sarvAn 9 grAsapramANamAsyAvikAreNa 10 carubhekSasaktukaNayAvakafAkapayodadhighqtamUlaphalodakAnihavIMsyuttarottaraM prafastAni 11 paurNamAsyAM paxcadafa grAsAnbhuktvA , ekApacayenAparapakSamafnIyAt 12 amAvA-syAyAmupoSyaikopacayenapUrvapakSam 13 viparItamekeSAm 14 evaM cAndrA yaNo mAsaH 15 evamAptvA , vipApo vipApmA sarvamenohanti 16 dvitIyamAptvA , dafa pUrvAndafa parAnAtmAnaMcaikaviMfaM pazktiM ca punAti 17 saMvatsaraM cAptvA , candra masaH salokatAmApnoti ,

अथातश्चान्द्र ?ायणम् १ तस्योक्तो विधिः कृच्छ्रे २ वपनं व्रतं चरेत् ३ श्वोभूतां पौर्णमासीमुपवसेत् ४ आप्यायस्व सं ते पयांसि नवोनव इति चैताभिस्तर्पणमाज्यहोमो हविषश्चानुमन्त्रणमुपस्थानं चन्द्र मसः ५ यद्दे-वा देवहेडनमिति चतसृभिर्जुहुयात् ६ देवकृतस्येति चान्ते समिद्भिः ७ ओं भूर्भुवः स्वस्तपः सत्यं यशः श्रीरूर्गिडौजस्तेजो वर्चः पुरुषो धर्मः शिव इत्येतैर्ग्रासानुमन्त्रणंप्रतिमन्त्रं मनसा ८ नमः स्वाहेति वा सर्वान् ९ ग्रासप्रमाणमास्याविकारेण १० चरुभेक्षसक्तुकणयावकशाकपयोदधिघृतमूलफलोदकानिहवींस्युत्तरोत्तरं प्रशस्तानि ११ पौर्णमास्यां पञ्चदश ग्रासान्भुक्त्वा । एकापचयेनापरपक्षमश्नीयात् १२ अमावा-स्यायामुपोष्यैकोपचयेनपूर्वपक्षम् १३ विपरीतमेकेषाम् १४ एवं चान्द्र ?ायणो मासः १५ एवमाप्त्वा । विपापो विपाप्मा सर्वमेनोहन्ति १६ द्वितीयमाप्त्वा । दश पूर्वान्दश परानात्मानंचैकविंशं पङ्क्तिं च पुनाति १७ संवत्सरं चाप्त्वा । चन्द्र मसः सलोकतामाप्नोति ।

अथातश्चान्द्रा यणम् १ तस्योक्तो विधिः कृच्छ्रे २ वपनं व्रतं चरेत् ३ श्वोभूतां पौर्णमासीमुपवसेत् ४ आप्यायस्व सं ते पयांसि नवोनव इति चैताभिस्तर्पणमाज्यहोमो हविषश्चानुमन्त्रणमुपस्थानं चन्द्र मसः ५ यद्दे-वा देवहेडनमिति चतसृभिर्जुहुयात् ६ देवकृतस्येति चान्ते समिद्भिः ७ ॐ भूर्भुवः स्वस्तपः सत्यं यशः श्रीरूर्गिडौजस्तेजो वर्चः पुरुषो धर्मः शिव इत्येतैर्ग्रासानुमन्त्रणंप्रतिमन्त्रं मनसा ८ नमः स्वाहेति वा सर्वान् ९ ग्रासप्रमाणमास्याविकारेण १० चरुभेक्षसक्तुकणयावकशाकपयोदधिघृतमूलफलोदकानिहवींस्युत्तरोत्तरं प्रशस्तानि ११ पौर्णमास्यां पञ्चदश ग्रासान्भुक्त्वा । एकापचयेनापरपक्षमश्नीयात् १२ अमावा-स्यायामुपोष्यैकोपचयेनपूर्वपक्षम् १३ विपरीतमेकेषाम् १४ एवं चान्द्रा यणो मासः १५ एवमाप्त्वा । विपापो विपाप्मा सर्वमेनोहन्ति १६ द्वितीयमाप्त्वा । दश पूर्वान्दश परानात्मानंचैकविंशं पङ्क्तिं च पुनाति १७ संवत्सरं चाप्त्वा । चन्द्र मसः सलोकतामाप्नोति ।


132

è/Rv' iptu" pu]; árKq' .jern( 1 invOÿe rjÉs m;tujIRvitceCzit 2 sv| v; pUvRjSyetr;âNb.Oy;t( ) iptOvt( 3 iv.;ge tu /mRvO²õ" 4 Év'xit.;go JyeÏSy Émqunmu.ytod´uÿ_o rqogovOW" 5 k;,-%orkË$v,et; m?ymSy;nek;’et( 6 aiv/;RNy;ysI gOhmno yuÿ_' ctuãp;d'cwk“kù yvIys" 7 sm/; cetrTsvRm( Ãä'xI v; pUvRjSy Ek“kÉmtreW;m( 8 Ek“kù v; /nåp' k;My' pUvR" pUvoRl.te 9 dxkù pxUn;m( 10 nwkxfiÃpd;m( 11 AW.oŒÉ/ko JyeÏSy 12 AW.Wo@x; JywiÏneySy 13 sm/; v;JywiÏneyen yvIys;m( 14 p[itm;tO v; SvSvvgeR .;givxeW" 15 iptoTsOjet( ) pui]k;' anpTyoŒÉ¦'p[j;pit' ce‚;SmdqRmpTyÉmit s'v;´ 16 aÉ.s'É/m;];Tpui]kƒTyekƒW;m( 17 tTs'xy;¥opyCz¹d( ) a.[;-tOk;m( 18 ip<@go]iWRs'bN/; árKq' .jern( ) S]Iv;npTySy 19 bIj' v; ²lPset 20 devrvTy;mNyj;tm.;gm( 21 S]I/n' duih-t¿,;mp[ÿ;n;mp[itiÏt;,;' c 22 .ÉgnIxuLk" sody;R,;mU?v| m;tu" 23 pUv| cwkƒ 24 as'sOi·iv.;g" p[et;n;' JyeÏSy 25 s'sOi·in p[ete s'sO·I árKq.;kª 26 iv.ÿ_j" ip} ymev 27 Svym-ÉjRtmvw´e>yo vw´" k;m' n d´;t( 28 avw´;" sm' iv.jern( 29 pu];a*rs=e]jdÿÕi]mgU!oTp¥;pivõ; árKq.;j" 30 k;nIn-sho!p*n.Rvpui]k;pu]Svy'dÿ£¡t; go].;j" 31 ctuq;|²xn a*-rs;´.;ve 32 b[;÷,Sy r;jNy;pu]o JyeÏo gu,s'p¥StuLy.;kª 33 JyeÏ;'xhInmNyt( 34 r;jNy;vwXy;pu]smv;ye yq; sb[;÷,Ipu]e, 35 =i]y;c( cet( 36 xU{ ;pu]oŒPynpTySy xuÅUWu’eLl.tevOáÿ-mUlmNtev;ÉsivÉ/n; 37 sv,;Rpu]oŒPyNy;YyvOÿo n l.etwkƒW;m( 38 Åoi]y; b[;÷,Sy;npTySy árKq' .jern( 39 r;jetreW;m( 40 jaKlIb* .tRVy* 41 apTy' j@Sy .;g;hRm( 42 xU{ ;pu]vTp[-itlom;su 43 ¬dkyog=emÕt;¥eãviv.;g" 44 S]IWu c s'yu-ÿ_;Wu 45 an;D;te dx;vrw" ²x·wåhiv²ºrluB/w" p[xSt' k;yRm( 46 cTv;r’tu,;| p;rg; ved;n;' p[;g( ¬ÿm;T]y a;ÅÉm," pOqg( /mRivdS]y Et;Ndx;vr;NpárWidTy;c=te 47 asM.ve TveteW;' Åoi]yo vediv¾Cz·oivp[itpÿ* yd;h 48 ytoŒymp[.vo .Ut;n;' ih's;nug[hyogeWu 49 /ÉmR,;' ivxeWe, Svg| lokù /mRivd;Òoit-

UrdhavaM pituH putrA rikthaM bhajeran 1 nivqtte rajasi mAturjIvaticecchati 2 sarvaM vA pUrvajasyetarAnbibhqyAt , pitqvat 3 vibhAge tu dharmavqddhiH 4 viMfatibhAgo jyeSThasya mithunamubhayatodadyukto rathogovqSaH 5 kANa-khorakUTavaNetA madhyamasyAnekAfcet 6 avirdhAnyAyasI gqhamano yuktaM catuSpAdaMcaikaikaM yavIyasaH 7 samadhA cetaratsarvam dvyaMfI vA pUrvajasya ekaikamitareSAm 8 ekaikaM vA dhanarUpaM kAmyaM pUrvaH pUrvolabhate 9 dafakaM pafUnAm 10 naikafaphadvipadAm 11 qSabho'dhiko jyeSThasya 12 qSabhaSoDafA jyaiSThineyasya 13 samadhA vAjyaiSThineyena yavIyasAm 14 pratimAtq vA svasvavarge bhAgavifeSaH 15 pitotsqjet , putrikAM anapatyo'gniMprajApatiM ceSTvAsmadarthamapatyamiti saMvAdya 16 abhisaMdhimAtrAtputriketyekeSAm 17 tatsaMfayAnnopayacched , abhrA-tqkAm 18 piNDagotrarSisaMbandhA rikthaM bhajeran , strIvAnapatyasya 19 bIjaM vA lipseta 20 devaravatyAmanyajAtamabhAgam 21 strIdhanaM duhi-tQNAmaprattAnAmapratiSThitANAM ca 22 bhaginIfulkaH sodaryANAmUrdhvaM mAtuH 23 pUrvaM caike 24 asaMsqSTivibhAgaH pretAnAM jyeSThasya 25 saMsqSTini prete saMsqSTI rikthabhAk 26 vibhaktajaH pi tr?yameva 27 svayama-rjitamavaidyebhyo vaidyaH kAmaM na dadyAt 28 avaidyAH samaM vibhajeran 29 putrAaurasakSetrajadattakqtrimagUDhotpannApaviddhA rikthabhAjaH 30 kAnIna-sahoDhapaunarbhavaputrikAputrasvayaMdattakrItA gotrabhAjaH 31 caturthAMfina au-rasAdyabhAve 32 brAhmaNasya rAjanyAputro jyeSTho guNasaMpannastulyabhAk 33 jyeSThAMfahInamanyat 34 rAjanyAvaifyAputrasamavAye yathA sabrAhmaNIputreNa 35 kSatriyAc cet 36 fUdra ?Aputro'pyanapatyasya fufrUSufcellabhatevqtti-mUlamantevAsividhinA 37 savarNAputro'pyanyAyyavqtto na labhetaikeSAm 38 frotriyA brAhmaNasyAnapatyasya rikthaM bhajeran 39 rAjetareSAm 40 ja\aklIbau bhartavyau 41 apatyaM jaDasya bhAgArham 42 fUdra ?Aputravatpra-tilomAsu 43 udakayogakSemakqtAnneSvavibhAgaH 44 strISu ca saMyu-ktASu 45 anAjxAte dafAvaraiH fiSTairUhavidbhiralubdhaiH prafastaM kAryam 46 catvArafcaturNAM pAragA vedAnAM prAg uttamAttraya AframiNaH pqthag dharmavidastraya etAndafAvarAnpariSadityAcakSate 47 asambhave tveteSAM frotriyo vedavicchiSTovipratipattau yadAha 48 yato'yamaprabhavo bhUtAnAM hiMsAnugrahayogeSu 49 dharmiNAM vifeSeNa svargaM lokaM dharmavidApnoti-

UrdhavaM pituH putrA rikthaM bhajeran 1 nivqtte rajasi mAturjIvaticecchati 2 sarvaM vA pUrvajasyetarAnbibhqyAt , pitqvat 3 vibhAge tu dharmavqddhiH 4 viMfatibhAgo jyeSThasya mithunamubhayatodadyukto rathogovqSaH 5 kANa-khorakUTavaNetA madhyamasyAnekAfcet 6 avirdhAnyAyasI gqhamano yuktaM catuSpAdaMcaikaikaM yavIyasaH 7 samadhA cetaratsarvam dvyaMfI vA pUrvajasya ekaikamitareSAm 8 ekaikaM vA dhanarUpaM kAmyaM pUrvaH pUrvolabhate 9 dafakaM pafUnAm 10 naikafaphadvipadAm 11 qSabho'dhiko jyeSThasya 12 qSabhaSoDafA jyaiSThineyasya 13 samadhA vAjyaiSThineyena yavIyasAm 14 pratimAtq vA svasvavarge bhAgavifeSaH 15 pitotsqjet , putrikAM anapatyo'gniMprajApatiM ceSTvAsmadarthamapatyamiti saMvAdya 16 abhisaMdhimAtrAtputriketyekeSAm 17 tatsaMfayAnnopayacched , abhrA-tqkAm 18 piNDagotrarSisaMbandhA rikthaM bhajeran , strIvAnapatyasya 19 bIjaM vA lipseta 20 devaravatyAmanyajAtamabhAgam 21 strIdhanaM duhi-tQNAmaprattAnAmapratiSThitANAM ca 22 bhaginIfulkaH sodaryANAmUrdhvaM mAtuH 23 pUrvaM caike 24 asaMsqSTivibhAgaH pretAnAM jyeSThasya 25 saMsqSTini prete saMsqSTI rikthabhAk 26 vibhaktajaH pitr! yameva 27 svayama-rjitamavaidyebhyo vaidyaH kAmaM na dadyAt 28 avaidyAH samaM vibhajeran 29 putrAaurasakSetrajadattakqtrimagUDhotpannApaviddhA rikthabhAjaH 30 kAnIna-sahoDhapaunarbhavaputrikAputrasvayaMdattakrItA gotrabhAjaH 31 caturthAMfina au-rasAdyabhAve 32 brAhmaNasya rAjanyAputro jyeSTho guNasaMpannastulyabhAk 33 jyeSThAMfahInamanyat 34 rAjanyAvaifyAputrasamavAye yathA sabrAhmaNIputreNa 35 kSatriyAc cet 36 fUdrA putro'pyanapatyasya fufrUSufcellabhatevqtti-mUlamantevAsividhinA 37 savarNAputro'pyanyAyyavqtto na labhetaikeSAm 38 frotriyA brAhmaNasyAnapatyasya rikthaM bhajeran 39 rAjetareSAm 40 jaaklIbau bhartavyau 41 apatyaM jaDasya bhAgArham 42 fUdrA putravatpra-tilomAsu 43 udakayogakSemakqtAnneSvavibhAgaH 44 strISu ca saMyu-ktASu 45 anAjxAte dafAvaraiH fiSTairUhavidbhiralubdhaiH prafastaM kAryam 46 catvArafcaturNAM pAragA vedAnAM prAg uttamAttraya AframiNaH pqthag dharmavidastraya etAndafAvarAnpariSadityAcakSate 47 asambhave tveteSAM frotriyo vedavicchiSTovipratipattau yadAha 48 yato'yamaprabhavo bhUtAnAM hiMsAnugrahayogeSu 49 dharmiNAM vifeSeNa svargaM lokaM dharmavidApnoti-

ऊर्धवं पितुः पुत्रा रिक्थं भजेरन् १ निवृत्ते रजसि मातुर्जीवतिचेच्छति २ सर्वं वा पूर्वजस्येतरान्बिभृयात् । पितृवत् ३ विभागे तु धर्मवृद्धिः ४ विंशतिभागो ज्येष्ठस्य मिथुनमुभयतोदद्युक्तो रथोगोवृषः ५ काण-खोरकूटवणेता मध्यमस्यानेकाश्चेत् ६ अविर्धान्यायसी गृहमनो युक्तं चतुष्पादंचैकैकं यवीयसः ७ समधा चेतरत्सर्वम् द्व्यंशी वा पूर्वजस्य एकैकमितरेषाम् ८ एकैकं वा धनरूपं काम्यं पूर्वः पूर्वोलभते ९ दशकं पशूनाम् १० नैकशफद्विपदाम् ११ ऋषभोऽधिको ज्येष्ठस्य १२ ऋषभषोडशा ज्यैष्ठिनेयस्य १३ समधा वाज्यैष्ठिनेयेन यवीयसाम् १४ प्रतिमातृ वा स्वस्ववर्गे भागविशेषः १५ पितोत्सृजेत् । पुत्रिकां अनपत्योऽग्निंप्रजापतिं चेष्ट्वास्मदर्थमपत्यमिति संवाद्य १६ अभिसंधिमात्रात्पुत्रिकेत्येकेषाम् १७ तत्संशयान्नोपयच्छेद् । अभ्रा-तृकाम् १८ पिण्डगोत्रर्षिसंबन्धा रिक्थं भजेरन् । स्त्रीवानपत्यस्य १९ बीजं वा लिप्सेत २० देवरवत्यामन्यजातमभागम् २१ स्त्रीधनं दुहि-तॄणामप्रत्तानामप्रतिष्ठिताणां च २२ भगिनीशुल्कः सोदर्याणामूर्ध्वं मातुः २३ पूर्वं चैके २४ असंसृष्टिविभागः प्रेतानां ज्येष्ठस्य २५ संसृष्टिनि प्रेते संसृष्टी रिक्थभाक् २६ विभक्तजः पि त्र्?यमेव २७ स्वयम-र्जितमवैद्येभ्यो वैद्यः कामं न दद्यात् २८ अवैद्याः समं विभजेरन् २९ पुत्राऔरसक्षेत्रजदत्तकृत्रिमगूढोत्पन्नापविद्धा रिक्थभाजः ३० कानीन-सहोढपौनर्भवपुत्रिकापुत्रस्वयंदत्तक्रीता गोत्रभाजः ३१ चतुर्थांशिन औ-रसाद्यभावे ३२ ब्राह्मणस्य राजन्यापुत्रो ज्येष्ठो गुणसंपन्नस्तुल्यभाक् ३३ ज्येष्ठांशहीनमन्यत् ३४ राजन्यावैश्यापुत्रसमवाये यथा सब्राह्मणीपुत्रेण ३५ क्षत्रियाच् चेत् ३६ शूद्र ?ापुत्रोऽप्यनपत्यस्य शुश्रूषुश्चेल्लभतेवृत्ति-मूलमन्तेवासिविधिना ३७ सवर्णापुत्रोऽप्यन्याय्यवृत्तो न लभेतैकेषाम् ३८ श्रोत्रिया ब्राह्मणस्यानपत्यस्य रिक्थं भजेरन् ३९ राजेतरेषाम् ४० जअक्लीबौ भर्तव्यौ ४१ अपत्यं जडस्य भागार्हम् ४२ शूद्र ?ापुत्रवत्प्र-तिलोमासु ४३ उदकयोगक्षेमकृतान्नेष्वविभागः ४४ स्त्रीषु च संयु-क्ताषु ४५ अनाज्ञाते दशावरैः शिष्टैरूहविद्भिरलुब्धैः प्रशस्तं कार्यम् ४६ चत्वारश्चतुर्णां पारगा वेदानां प्राग् उत्तमात्त्रय आश्रमिणः पृथग् धर्मविदस्त्रय एतान्दशावरान्परिषदित्याचक्षते ४७ असम्भवे त्वेतेषां श्रोत्रियो वेदविच्छिष्टोविप्रतिपत्तौ यदाह ४८ यतोऽयमप्रभवो भूतानां हिंसानुग्रहयोगेषु ४९ धर्मिणां विशेषेण स्वर्गं लोकं धर्मविदाप्नोति-

ऊर्धवं पितुः पुत्रा रिक्थं भजेरन् १ निवृत्ते रजसि मातुर्जीवतिचेच्छति २ सर्वं वा पूर्वजस्येतरान्बिभृयात् । पितृवत् ३ विभागे तु धर्मवृद्धिः ४ विंशतिभागो ज्येष्ठस्य मिथुनमुभयतोदद्युक्तो रथोगोवृषः ५ काण-खोरकूटवणेता मध्यमस्यानेकाश्चेत् ६ अविर्धान्यायसी गृहमनो युक्तं चतुष्पादंचैकैकं यवीयसः ७ समधा चेतरत्सर्वम् द्व्यंशी वा पूर्वजस्य एकैकमितरेषाम् ८ एकैकं वा धनरूपं काम्यं पूर्वः पूर्वोलभते ९ दशकं पशूनाम् १० नैकशफद्विपदाम् ११ ऋषभोऽधिको ज्येष्ठस्य १२ ऋषभषोडशा ज्यैष्ठिनेयस्य १३ समधा वाज्यैष्ठिनेयेन यवीयसाम् १४ प्रतिमातृ वा स्वस्ववर्गे भागविशेषः १५ पितोत्सृजेत् । पुत्रिकां अनपत्योऽग्निंप्रजापतिं चेष्ट्वास्मदर्थमपत्यमिति संवाद्य १६ अभिसंधिमात्रात्पुत्रिकेत्येकेषाम् १७ तत्संशयान्नोपयच्छेद् । अभ्रा-तृकाम् १८ पिण्डगोत्रर्षिसंबन्धा रिक्थं भजेरन् । स्त्रीवानपत्यस्य १९ बीजं वा लिप्सेत २० देवरवत्यामन्यजातमभागम् २१ स्त्रीधनं दुहि-तॄणामप्रत्तानामप्रतिष्ठिताणां च २२ भगिनीशुल्कः सोदर्याणामूर्ध्वं मातुः २३ पूर्वं चैके २४ असंसृष्टिविभागः प्रेतानां ज्येष्ठस्य २५ संसृष्टिनि प्रेते संसृष्टी रिक्थभाक् २६ विभक्तजः पित्र्! यमेव २७ स्वयम-र्जितमवैद्येभ्यो वैद्यः कामं न दद्यात् २८ अवैद्याः समं विभजेरन् २९ पुत्राऔरसक्षेत्रजदत्तकृत्रिमगूढोत्पन्नापविद्धा रिक्थभाजः ३० कानीन-सहोढपौनर्भवपुत्रिकापुत्रस्वयंदत्तक्रीता गोत्रभाजः ३१ चतुर्थांशिन औ-रसाद्यभावे ३२ ब्राह्मणस्य राजन्यापुत्रो ज्येष्ठो गुणसंपन्नस्तुल्यभाक् ३३ ज्येष्ठांशहीनमन्यत् ३४ राजन्यावैश्यापुत्रसमवाये यथा सब्राह्मणीपुत्रेण ३५ क्षत्रियाच् चेत् ३६ शूद्रा पुत्रोऽप्यनपत्यस्य शुश्रूषुश्चेल्लभतेवृत्ति-मूलमन्तेवासिविधिना ३७ सवर्णापुत्रोऽप्यन्याय्यवृत्तो न लभेतैकेषाम् ३८ श्रोत्रिया ब्राह्मणस्यानपत्यस्य रिक्थं भजेरन् ३९ राजेतरेषाम् ४० जअक्लीबौ भर्तव्यौ ४१ अपत्यं जडस्य भागार्हम् ४२ शूद्रा पुत्रवत्प्र-तिलोमासु ४३ उदकयोगक्षेमकृतान्नेष्वविभागः ४४ स्त्रीषु च संयु-क्ताषु ४५ अनाज्ञाते दशावरैः शिष्टैरूहविद्भिरलुब्धैः प्रशस्तं कार्यम् ४६ चत्वारश्चतुर्णां पारगा वेदानां प्राग् उत्तमात्त्रय आश्रमिणः पृथग् धर्मविदस्त्रय एतान्दशावरान्परिषदित्याचक्षते ४७ असम्भवे त्वेतेषां श्रोत्रियो वेदविच्छिष्टोविप्रतिपत्तौ यदाह ४८ यतोऽयमप्रभवो भूतानां हिंसानुग्रहयोगेषु ४९ धर्मिणां विशेषेण स्वर्गं लोकं धर्मविदाप्नोति-


138

Sources:

se?racesa

srou!cesakh!

से?रचेस

स्रोउ!चेसख्!


139

Gautam´ya-Dharmasªtra,

kh?g?a?uta\amadyaya\a-jxaha\arama\astara\aNa

g!autaamadyayaa-jxahaaramaastaraaNa

ख्?ग्??ुतअमद्ययअ-ज्ञहअरमअस्तरअण

ग्!औतअमद्ययअ-ज्ञहअरमअस्तरअण


140

ÌnandŒ§rama Sanskrit Series 61, 1966

?/ na\anada'srara\ama\a s?anasakarati s??ra??isa 61Na 1966

na/anada'sraraamaa s!anasakarati sresie! 61Na 1966

?॑ नअनदऽस्ररअमअ स्?नसकरति स्??र??िस ६१ण १९६६

न॑अनदऽस्ररअमअ स्!अनसकरति स्रेसिए! ६१ण १९६६


142

Typescript: Originally input by Nobuyuki Watase under the guidance of Yasuke Ikari

tyapesacarapita kh?? raginialalaya niputa baya nebuyuka ?Siata\ase? nadera tahe gudianace ?opha y?asuke ?Ika\ara

tyapesacarapitakh! q! raginialalaya niputa baya nbou!yukai! Saataaseu! nadera tahe gudianaceo! pha y!asukeI! kaarai!

त्यपेसचरपित ख्?? रगिनिअललय निपुत बय नेबुयुक ?षिअतअसे? नदेर तहे गुदिअनचे ?ोफ य्?सुके ?ीकअर

त्यपेसचरपितख्! ऋ! रगिनिअललय निपुत बय न्बोउ!युकै! षअतअसेउ! नदेर तहे गुदिअनचेओ! फ य्!असुकेई! कअरै!


144

Conversion to Devanagari using Vedapad Software by Ralph Bunker

?cinaverasa??ina to jxeva\ana\aga\ara??i saniga v??da\apa\ada sephataiare barya alapaha b??nakera

cnoverasanio! to jxevaanaagaaraiu! saniga vdeapaada sphotaiare barya alapaha bnukera

?चिनवेरस??िन तो ज्ञेवअनअगअर??ि सनिग व्??दअपअद सेफतैअरे बर्य अलपह ब्??नकेर

च्नोवेरसनिओ! तो ज्ञेवअनअगअरैउ! सनिग व्देअपअद स्फोतैअरे बर्य अलपह ब्नुकेर