4

aq;t" s;my;c;árk;N/m;RNVy;:y;Sy;m" 1 /mRDsmy" p[m;,m( 2 ved;’ 3 cTv;ro v,oR b[;÷,=i]yvwXyxU{ ;" 4 teW;' pUvRSpUvoR j-Nmt" Åey;n( 5 axU{ ;,;mdu·kmR,;mup;yn' ved;?yynm¦ä;/ey' fl-v²Nt c km;RÉ, 6 xuÅUW; xU{ SyetreW;' v,;Rn;m( 7 pUvRâSmNpUvRâSm-Nv,Re in"ÅeysM.Uy" 8 ¬pnyn' iv´;qRSy Åuitt" s'Sk;r" 9 sveR>yo vede>y" s;iv} ynUCyt ”it ih b[;÷,m( 10 tmso v; EW tm" p[iv-xit ymivÃ;nupnyte y’;ivÃ;init ih b[;÷nm( 11 tâSm¥É.jn-iv´;smudet' sm;iht' s'Skt;RrmIPset( 12 tâSm'’wv iv´;km;RNtm-ivp[itp¥e /meR>y" 13 ySm;õm;Rn;Écnoit s a;c;yR" 14 tSmw n &ç¼Tkd; cn 15 s ih iv´;tSt' jnyit 16 tCz^eÏ' jNm 17 xrIrmev m;t;iptr* jnyt" 18 vsNte b[;÷,mupnyIt rIãme r;jNy' xrid vwXy' g.;R·meWu b[;÷,' g.wRk;dxeWu r;jNy' g.RÃ;dxeWu vwXym( 19 aq k;My;in 20 s¢me b[÷vcRsk;mm( 21 a·m a;yuãk;mm( 22 nvme tejSk;mm( 23 dxmeŒ¥;´k;mm( 24 Ek;dx ”²N{ yk;mm( 25 Ã;dxe pxuk;mm( 26 a; Wo@x;d(b[;÷,Sy;n;Tyy a; Ã;Év'x;T=i]ySy; ctuÉv|x;ÃwXySy yq; v[teWu smqR" Sy;´;in v+y;m" 27 ait£;Nte s;iv} y;" k;l Atu' ]wiv´kù b[÷cy| cret( 28 aqopnynm( 29 tt" s'vTsrmudkopSpxRnm( 30 aq;?y;Py" 31 aq ySy ipt; ipt;mh ”it anupet* Sy;t;' te b[÷hs'Stut;" 32 teW;m>y;gmn' .ojn' ivv;hÉmit c vjRyet( 33 teW;ÉmCzt;' p[;yɒÿm( 34 yq; p[qmeŒit£m Aturev' s'vTsr" 35

athAtaH sAmayAcArikAndharmAnvyAkhyAsyAmaH 1 dharmajxasamayaH pramANam 2 vedAfca 3 catvAro varNo brAhmaNakSatriyavaifyafUdra ?AH 4 teSAM pUrvaspUrvo ja-nmataH freyAn 5 afUdra ?ANAmaduSTakarmaNAmupAyanaM vedAdhyayanamagnyAdheyaM phala-vanti ca karmANi 6 fufrUSA fUdra syetareSAM varNAnAm 7 pUrvasminpUrvasmi-nvarNe niHfreyasambhUyaH 8 upanayanaM vidyArthasya frutitaH saMskAraH 9 sarvebhyo vedebhyaH sAvi tr?yanUcyata iti hi brAhmaNam 10 tamaso vA eSa tamaH pravi-fati yamavidvAnupanayate yafcAvidvAniti hi brAhmanam 11 tasminnabhijana-vidyAsamudetaM samAhitaM saMskartAramIpset 12 tasmiMfcaiva vidyAkarmAntama-vipratipanne dharmebhyaH 13 yasmAddharmAnAcinoti sa AcAryaH 14 tasmai na druhyetkadA cana 15 sa hi vidyAtastaM janayati 16 tacchreSThaM janma 17 farIrameva mAtApitarau janayataH 18 vasante brAhmaNamupanayIta rISme rAjanyaM faradi vaifyaM garbhASTameSu brAhmaNaM garbhaikAdafeSu rAjanyaM garbhadvAdafeSu vaifyam 19 atha kAmyAni 20 saptame brahmavarcasakAmam 21 aSTama AyuSkAmam 22 navame tejaskAmam 23 dafame'nnAdyakAmam 24 ekAdafa indri yakAmam 25 dvAdafe pafukAmam 26 A SoDafAdbrAhmaNasyAnAtyaya A dvAviMfAtkSatriyasyA caturviMfAdvaifyasya yathA vrateSu samarthaH syAdyAni vakSyAmaH 27 atikrAnte sAvi tr?yAH kAla qtuM traividyakaM brahmacaryaM caret 28 athopanayanam 29 tataH saMvatsaramudakopasparfanam 30 athAdhyApyaH 31 atha yasya pitA pitAmaha iti anupetau syAtAM te brahmahasaMstutAH 32 teSAmabhyAgamanaM bhojanaM vivAhamiti ca varjayet 33 teSAmicchatAM prAyafcittam 34 yathA prathame'tikrama qturevaM saMvatsaraH 35

athAtaH sAmayAcArikAndharmAnvyAkhyAsyAmaH 1 dharmajxasamayaH pramANam 2 vedAfca 3 catvAro varNo brAhmaNakSatriyavaifyafUdrA H! 4 teSAM pUrvaspUrvo ja-nmataH freyAn 5 afUdrA NAmaduSTakarmaNAmupAyanaM vedAdhyayanamagnyAdheyaM phala-vanti ca karmANi 6 fufrUSA fUdra syetareSAM varNAnAm 7 pUrvasminpUrvasmi-nvarNe niHfreyasambhUyaH 8 upanayanaM vidyArthasya frutitaH saMskAraH 9 sarvebhyo vedebhyaH sAvitr! yanUcyata iti hi brAhmaNam 10 tamaso vA eSa tamaH pravi-fati yamavidvAnupanayate yafcAvidvAniti hi brAhmanam 11 tasminnabhijana-vidyAsamudetaM samAhitaM saMskartAramIpset 12 tasmiMfcaiva vidyAkarmAntama-vipratipanne dharmebhyaH 13 yasmAddharmAnAcinoti sa AcAryaH 14 tasmai na druhyetkadA cana 15 sa hi vidyAtastaM janayati 16 tacchreSThaM janma 17 farIrameva mAtApitarau janayataH 18 vasante brAhmaNamupanayIta rISme rAjanyaM faradi vaifyaM garbhASTameSu brAhmaNaM garbhaikAdafeSu rAjanyaM garbhadvAdafeSu vaifyam 19 atha kAmyAni 20 saptame brahmavarcasakAmam 21 aSTama AyuSkAmam 22 navame tejaskAmam 23 dafame'nnAdyakAmam 24 ekAdafa indri yakAmam 25 dvAdafe pafukAmam 26 A SoDafAdbrAhmaNasyAnAtyaya A dvAviMfAtkSatriyasyA caturviMfAdvaifyasya yathA vrateSu samarthaH syAdyAni vakSyAmaH 27 atikrAnte sAvitr! yAH kAla qtuM traividyakaM brahmacaryaM caret 28 athopanayanam 29 tataH saMvatsaramudakopasparfanam 30 athAdhyApyaH 31 atha yasya pitA pitAmaha iti anupetau syAtAM te brahmahasaMstutAH 32 teSAmabhyAgamanaM bhojanaM vivAhamiti ca varjayet 33 teSAmicchatAM prAyafcittam 34 yathA prathame'tikrama qturevaM saMvatsaraH 35

अथातः सामयाचारिकान्धर्मान्व्याख्यास्यामः १ धर्मज्ञसमयः प्रमाणम् २ वेदाश्च ३ चत्वारो वर्णो ब्राह्मणक्षत्रियवैश्यशूद्र ?ाः ४ तेषां पूर्वस्पूर्वो ज-न्मतः श्रेयान् ५ अशूद्र ?ाणामदुष्टकर्मणामुपायनं वेदाध्ययनमग्न्याधेयं फल-वन्ति च कर्माणि ६ शुश्रूषा शूद्र स्येतरेषां वर्णानाम् ७ पूर्वस्मिन्पूर्वस्मि-न्वर्णे निःश्रेयसम्भूयः ८ उपनयनं विद्यार्थस्य श्रुतितः संस्कारः ९ सर्वेभ्यो वेदेभ्यः सावि त्र्?यनूच्यत इति हि ब्राह्मणम् १० तमसो वा एष तमः प्रवि-शति यमविद्वानुपनयते यश्चाविद्वानिति हि ब्राह्मनम् ११ तस्मिन्नभिजन-विद्यासमुदेतं समाहितं संस्कर्तारमीप्सेत् १२ तस्मिंश्चैव विद्याकर्मान्तम-विप्रतिपन्ने धर्मेभ्यः १३ यस्माद्धर्मानाचिनोति स आचार्यः १४ तस्मै न द्रुह्येत्कदा चन १५ स हि विद्यातस्तं जनयति १६ तच्छ्रेष्ठं जन्म १७ शरीरमेव मातापितरौ जनयतः १८ वसन्ते ब्राह्मणमुपनयीत रीष्मे राजन्यं शरदि वैश्यं गर्भाष्टमेषु ब्राह्मणं गर्भैकादशेषु राजन्यं गर्भद्वादशेषु वैश्यम् १९ अथ काम्यानि २० सप्तमे ब्रह्मवर्चसकामम् २१ अष्टम आयुष्कामम् २२ नवमे तेजस्कामम् २३ दशमेऽन्नाद्यकामम् २४ एकादश इन्द्रि यकामम् २५ द्वादशे पशुकामम् २६ आ षोडशाद्ब्राह्मणस्यानात्यय आ द्वाविंशात्क्षत्रियस्या चतुर्विंशाद्वैश्यस्य यथा व्रतेषु समर्थः स्याद्यानि वक्ष्यामः २७ अतिक्रान्ते सावि त्र्?याः काल ऋतुं त्रैविद्यकं ब्रह्मचर्यं चरेत् २८ अथोपनयनम् २९ ततः संवत्सरमुदकोपस्पर्शनम् ३० अथाध्याप्यः ३१ अथ यस्य पिता पितामह इति अनुपेतौ स्यातां ते ब्रह्महसंस्तुताः ३२ तेषामभ्यागमनं भोजनं विवाहमिति च वर्जयेत् ३३ तेषामिच्छतां प्रायश्चित्तम् ३४ यथा प्रथमेऽतिक्रम ऋतुरेवं संवत्सरः ३५

अथातः सामयाचारिकान्धर्मान्व्याख्यास्यामः १ धर्मज्ञसमयः प्रमाणम् २ वेदाश्च ३ चत्वारो वर्णो ब्राह्मणक्षत्रियवैश्यशूद्रा ः! ४ तेषां पूर्वस्पूर्वो ज-न्मतः श्रेयान् ५ अशूद्रा णामदुष्टकर्मणामुपायनं वेदाध्ययनमग्न्याधेयं फल-वन्ति च कर्माणि ६ शुश्रूषा शूद्र स्येतरेषां वर्णानाम् ७ पूर्वस्मिन्पूर्वस्मि-न्वर्णे निःश्रेयसम्भूयः ८ उपनयनं विद्यार्थस्य श्रुतितः संस्कारः ९ सर्वेभ्यो वेदेभ्यः सावित्र्! यनूच्यत इति हि ब्राह्मणम् १० तमसो वा एष तमः प्रवि-शति यमविद्वानुपनयते यश्चाविद्वानिति हि ब्राह्मनम् ११ तस्मिन्नभिजन-विद्यासमुदेतं समाहितं संस्कर्तारमीप्सेत् १२ तस्मिंश्चैव विद्याकर्मान्तम-विप्रतिपन्ने धर्मेभ्यः १३ यस्माद्धर्मानाचिनोति स आचार्यः १४ तस्मै न द्रुह्येत्कदा चन १५ स हि विद्यातस्तं जनयति १६ तच्छ्रेष्ठं जन्म १७ शरीरमेव मातापितरौ जनयतः १८ वसन्ते ब्राह्मणमुपनयीत रीष्मे राजन्यं शरदि वैश्यं गर्भाष्टमेषु ब्राह्मणं गर्भैकादशेषु राजन्यं गर्भद्वादशेषु वैश्यम् १९ अथ काम्यानि २० सप्तमे ब्रह्मवर्चसकामम् २१ अष्टम आयुष्कामम् २२ नवमे तेजस्कामम् २३ दशमेऽन्नाद्यकामम् २४ एकादश इन्द्रि यकामम् २५ द्वादशे पशुकामम् २६ आ षोडशाद्ब्राह्मणस्यानात्यय आ द्वाविंशात्क्षत्रियस्या चतुर्विंशाद्वैश्यस्य यथा व्रतेषु समर्थः स्याद्यानि वक्ष्यामः २७ अतिक्रान्ते सावित्र्! याः काल ऋतुं त्रैविद्यकं ब्रह्मचर्यं चरेत् २८ अथोपनयनम् २९ ततः संवत्सरमुदकोपस्पर्शनम् ३० अथाध्याप्यः ३१ अथ यस्य पिता पितामह इति अनुपेतौ स्यातां ते ब्रह्महसंस्तुताः ३२ तेषामभ्यागमनं भोजनं विवाहमिति च वर्जयेत् ३३ तेषामिच्छतां प्रायश्चित्तम् ३४ यथा प्रथमेऽतिक्रम ऋतुरेवं संवत्सरः ३५


14

m;²ïÏ' r;jNySy 1 h;ár{ ' vwXySy 2 h;ár,mw,ey' v; Õã,' b[;÷,-Sy 3 Õã,' cednupStI,;Rsnx;yI Sy;t( 4 r*rv' r;jNySy 5 b-St;Éjn' vwXySy 6 a;ivkù s;vRvÉ,Rkm( 7 kMbl’ 8 b[÷vO-²õÉmCz¥Éjn;Nyev vsIt =]vO²õÉmCzNvS];yoŒÉ.xSt;° 25 S]I,;' p[Ty;c=;,;n;' sm;-ihto b[÷c;rI·' dÿ' hut' p[j;' pxUNb[÷vcRsm¥;´' vOÛ¹ 26-1 tSm;du h vw b[÷c;árs'`' crNt' n p[Ty;c=It;ip hwãvevâMv/ Ev'v[t" Sy;idit ih b[;÷,m( 26-2 n;num;nen .ee=mu¾Cz·' ë·Åut;>y;' tu 27 .vTpUvRy; b[;÷,o É.=et 28 .vµ?yy; r;jNy" 29 .vdNTyy; vwXy" 30 tTsm;úTyopin/;y;c;y;Ry p[b[Uy;t( 31 ten p[id·' .uïIt 32 ivp[v;se guror;c;yRkÚl;y 33 twivRp[v;seŒNye>yoŒip Åoi]ye>y" 34 n;Tmp[yo-jn’ret( 35 .uKTv; Svymm]' p[=;lyIt 36 n co¾Cz·' kÚy;Rt( 37 axÿ_* .Um* in%net( 38 aPsu v; p[vexyet( 39 a;y;Ry v; pyRvd?y;t( 40 aNtÉ/Rne v; xU{ ;y 41 p[oiWto .ee=;d¦* ÕTv;.uïIt 42 .ee=' hivW; s'Stut' t];c;yoR devt;qeR 43 a;hvnIy;qeR c 44 t' .ojÉyTv;

mAxjiSThaM rAjanyasya 1 hAridraM vaifyasya 2 hAriNamaiNeyaM vA kqSNaM brAhmaNa-sya 3 kqSNaM cedanupastIrNAsanafAyI syAt 4 rauravaM rAjanyasya 5 ba-stAjinaM vaifyasya 6 AvikaM sArvavarNikam 7 kambalafca 8 brahmavq-ddhimicchannajinAnyeva vasIta kSatravqddhimicchanvastrANyevobhayavqddhimi-cchannubhayamiti hi brAhmaNam 9 ajinaM tvevottaraM dhArayet 10 anqttadarfI 11 sabhAH samAjAMfcAgantA 12 ajanavAdafIlaH 13 rahaffIlaH 14 gurorudAcAreSvakartA svairikarmANi 15 strIbhiryAvadarthasaMbhASI 16 mqduH 17 fAntaH 18 dAntaH 19 hrImAn 20 dqDhadhqtiH 21 aglAMsnuH 22 akrodhanaH 23 anasUyuH 24 sarvaM lAbhamAharangurave sAyaM prAtaramantreNa bhikSAcaryaM cared bhikSamANo'nyatrApapAtrebhyo'bhifastAcca 25 strINAM pratyAcakSANAnAM samA-hito brahmacArISTaM dattaM hutaM prajAM pafUnbrahmavarcasamannAdyaM vqzkte 26-1 tasmAdu ha vai brahmacArisaMghaM carantaM na pratyAcakSItApi haiSvevamvidha evaMvrataH syAditi hi brAhmaNam 26-2 nAnumAnena bhekSamucchiSTaM dqSTafrutAbhyAM tu 27 bhavatpUrvayA brAhmaNo bhikSeta 28 bhavadmadhyayA rAjanyaH 29 bhavadantyayA vaifyaH 30 tatsamAhqtyopanidhAyAcAryAya prabrUyAt 31 tena pradiSTaM bhuxjIta 32 vipravAse gurorAcAryakulAya 33 tairvipravAse'nyebhyo'pi frotriyebhyaH 34 nAtmaprayo-janafcaret 35 bhuktvA svayamamatraM prakSAlayIta 36 na cocchiSTaM kuryAt 37 afaktau bhUmau nikhanet 38 apsu vA pravefayet 39 AryAya vA paryavadadhyAt 40 antardhine vA fUdra ?Aya 41 proSito bhekSAdagnau kqtvAbhuxjIta 42 bhekSaM haviSA saMstutaM tatrAcAryo devatArthe 43 AhavanIyArthe ca 44 taM bhojayitvA

mAxjiSThaM rAjanyasya 1 hAridraM vaifyasya 2 hAriNamaiNeyaM vA kqSNaM brAhmaNa-sya 3 kqSNaM cedanupastIrNAsanafAyI syAt 4 rauravaM rAjanyasya 5 ba-stAjinaM vaifyasya 6 AvikaM sArvavarNikam 7 kambalafca 8 brahmavq-ddhimicchannajinAnyeva vasIta kSatravqddhimicchanvastrANyevobhayavqddhimi-cchannubhayamiti hi brAhmaNam 9 ajinaM tvevottaraM dhArayet 10 anqttadarfI 11 sabhAH samAjAMfcAgantA 12 ajanavAdafIlaH 13 rahaffIlaH 14 gurorudAcAreSvakartA svairikarmANi 15 strIbhiryAvadarthasaMbhASI 16 mqduH 17 fAntaH 18 dAntaH 19 hrImAn 20 dqDhadhqtiH 21 aglAMsnuH 22 akrodhanaH 23 anasUyuH 24 sarvaM lAbhamAharangurave sAyaM prAtaramantreNa bhikSAcaryaM cared bhikSamANo'nyatrApapAtrebhyo'bhifastAcca 25 strINAM pratyAcakSANAnAM samA-hito brahmacArISTaM dattaM hutaM prajAM pafUnbrahmavarcasamannAdyaM vqzkte 26-1 tasmAdu ha vai brahmacArisaMghaM carantaM na pratyAcakSItApi haiSvevamvidha evaMvrataH syAditi hi brAhmaNam 26-2 nAnumAnena bhekSamucchiSTaM dqSTafrutAbhyAM tu 27 bhavatpUrvayA brAhmaNo bhikSeta 28 bhavadmadhyayA rAjanyaH 29 bhavadantyayA vaifyaH 30 tatsamAhqtyopanidhAyAcAryAya prabrUyAt 31 tena pradiSTaM bhuxjIta 32 vipravAse gurorAcAryakulAya 33 tairvipravAse'nyebhyo'pi frotriyebhyaH 34 nAtmaprayo-janafcaret 35 bhuktvA svayamamatraM prakSAlayIta 36 na cocchiSTaM kuryAt 37 afaktau bhUmau nikhanet 38 apsu vA pravefayet 39 AryAya vA paryavadadhyAt 40 antardhine vA fUdrA ya 41 proSito bhekSAdagnau kqtvAbhuxjIta 42 bhekSaM haviSA saMstutaM tatrAcAryo devatArthe 43 AhavanIyArthe ca 44 taM bhojayitvA

माञ्जिष्ठं राजन्यस्य १ हारिद्रं वैश्यस्य २ हारिणमैणेयं वा कृष्णं ब्राह्मण-स्य ३ कृष्णं चेदनुपस्तीर्णासनशायी स्यात् ४ रौरवं राजन्यस्य ५ ब-स्ताजिनं वैश्यस्य ६ आविकं सार्ववर्णिकम् ७ कम्बलश्च ८ ब्रह्मवृ-द्धिमिच्छन्नजिनान्येव वसीत क्षत्रवृद्धिमिच्छन्वस्त्राण्येवोभयवृद्धिमि-च्छन्नुभयमिति हि ब्राह्मणम् ९ अजिनं त्वेवोत्तरं धारयेत् १० अनृत्तदर्शी ११ सभाः समाजांश्चागन्ता १२ अजनवादशीलः १३ रहश्शीलः १४ गुरोरुदाचारेष्वकर्ता स्वैरिकर्माणि १५ स्त्रीभिर्यावदर्थसंभाषी १६ मृदुः १७ शान्तः १८ दान्तः १९ ह्रीमान् २० दृढधृतिः २१ अग्लांस्नुः २२ अक्रोधनः २३ अनसूयुः २४ सर्वं लाभमाहरन्गुरवे सायं प्रातरमन्त्रेण भिक्षाचर्यं चरेद् भिक्षमाणोऽन्यत्रापपात्रेभ्योऽभिशस्ताच्च २५ स्त्रीणां प्रत्याचक्षाणानां समा-हितो ब्रह्मचारीष्टं दत्तं हुतं प्रजां पशून्ब्रह्मवर्चसमन्नाद्यं वृङ्क्ते २६-१ तस्मादु ह वै ब्रह्मचारिसंघं चरन्तं न प्रत्याचक्षीतापि हैष्वेवम्विध एवंव्रतः स्यादिति हि ब्राह्मणम् २६-२ नानुमानेन भेक्षमुच्छिष्टं दृष्टश्रुताभ्यां तु २७ भवत्पूर्वया ब्राह्मणो भिक्षेत २८ भवद्मध्यया राजन्यः २९ भवदन्त्यया वैश्यः ३० तत्समाहृत्योपनिधायाचार्याय प्रब्रूयात् ३१ तेन प्रदिष्टं भुञ्जीत ३२ विप्रवासे गुरोराचार्यकुलाय ३३ तैर्विप्रवासेऽन्येभ्योऽपि श्रोत्रियेभ्यः ३४ नात्मप्रयो-जनश्चरेत् ३५ भुक्त्वा स्वयममत्रं प्रक्षालयीत ३६ न चोच्छिष्टं कुर्यात् ३७ अशक्तौ भूमौ निखनेत् ३८ अप्सु वा प्रवेशयेत् ३९ आर्याय वा पर्यवदध्यात् ४० अन्तर्धिने वा शूद्र ?ाय ४१ प्रोषितो भेक्षादग्नौ कृत्वाभुञ्जीत ४२ भेक्षं हविषा संस्तुतं तत्राचार्यो देवतार्थे ४३ आहवनीयार्थे च ४४ तं भोजयित्वा

माञ्जिष्ठं राजन्यस्य १ हारिद्रं वैश्यस्य २ हारिणमैणेयं वा कृष्णं ब्राह्मण-स्य ३ कृष्णं चेदनुपस्तीर्णासनशायी स्यात् ४ रौरवं राजन्यस्य ५ ब-स्ताजिनं वैश्यस्य ६ आविकं सार्ववर्णिकम् ७ कम्बलश्च ८ ब्रह्मवृ-द्धिमिच्छन्नजिनान्येव वसीत क्षत्रवृद्धिमिच्छन्वस्त्राण्येवोभयवृद्धिमि-च्छन्नुभयमिति हि ब्राह्मणम् ९ अजिनं त्वेवोत्तरं धारयेत् १० अनृत्तदर्शी ११ सभाः समाजांश्चागन्ता १२ अजनवादशीलः १३ रहश्शीलः १४ गुरोरुदाचारेष्वकर्ता स्वैरिकर्माणि १५ स्त्रीभिर्यावदर्थसंभाषी १६ मृदुः १७ शान्तः १८ दान्तः १९ ह्रीमान् २० दृढधृतिः २१ अग्लांस्नुः २२ अक्रोधनः २३ अनसूयुः २४ सर्वं लाभमाहरन्गुरवे सायं प्रातरमन्त्रेण भिक्षाचर्यं चरेद् भिक्षमाणोऽन्यत्रापपात्रेभ्योऽभिशस्ताच्च २५ स्त्रीणां प्रत्याचक्षाणानां समा-हितो ब्रह्मचारीष्टं दत्तं हुतं प्रजां पशून्ब्रह्मवर्चसमन्नाद्यं वृङ्क्ते २६-१ तस्मादु ह वै ब्रह्मचारिसंघं चरन्तं न प्रत्याचक्षीतापि हैष्वेवम्विध एवंव्रतः स्यादिति हि ब्राह्मणम् २६-२ नानुमानेन भेक्षमुच्छिष्टं दृष्टश्रुताभ्यां तु २७ भवत्पूर्वया ब्राह्मणो भिक्षेत २८ भवद्मध्यया राजन्यः २९ भवदन्त्यया वैश्यः ३० तत्समाहृत्योपनिधायाचार्याय प्रब्रूयात् ३१ तेन प्रदिष्टं भुञ्जीत ३२ विप्रवासे गुरोराचार्यकुलाय ३३ तैर्विप्रवासेऽन्येभ्योऽपि श्रोत्रियेभ्यः ३४ नात्मप्रयो-जनश्चरेत् ३५ भुक्त्वा स्वयममत्रं प्रक्षालयीत ३६ न चोच्छिष्टं कुर्यात् ३७ अशक्तौ भूमौ निखनेत् ३८ अप्सु वा प्रवेशयेत् ३९ आर्याय वा पर्यवदध्यात् ४० अन्तर्धिने वा शूद्रा य ४१ प्रोषितो भेक्षादग्नौ कृत्वाभुञ्जीत ४२ भेक्षं हविषा संस्तुतं तत्राचार्यो देवतार्थे ४३ आहवनीयार्थे च ४४ तं भोजयित्वा


26

inymeWu tp"xBd" 1 tdit£me iv´;kmR in"§vit b[÷ sh;pTy;de-tSm;t( 2 ktRpTymn;yuãy' c 3 tSm;ëWyoŒvreWu n j;yNte inym;-it£m;t( 4 ÅutWRyStu .v²Nt kƒÉcTkmRflxeWe, pun"s'.ve 5 yq; etkƒtu" 6 y²Tkù c sm;ihto b[÷ Py;c;y;RdupyuÛ¹ b[÷vdev tâSmNfl' .vit 7 aqo y²TkHc mns; v;c; c=uW; v; sûLpN?y;-yTy;h;É.ivpXyit v; tqwv tºvtITyupidx²Nt 8 gu¨p[s;dnIy;in km;RÉ, SvSTyynm?yyns'vOáÿárit 9 atoŒNy;in invtRNte b[÷c;-ár," km;RÉ, 10 Sv;?y;y/Og( /mR¨ÉcStPSv(yOjumORdu" És?yit b[÷-c;rI 11 sd; mh;Ntmprr;]muTq;y guroâStÏNp[;trÉ.v;dmÉ.v;d-yIt;s;vh' .o ”it 12 sm;ng[;me c vst;mNyeW;mip vOõtr;,;' p[;kª p[;tr;x;t( 13 p[oãy c sm;gme 14 SvgRm;yu’ePsn( 15 d²=,Mb;hu' Åo]sm' p[s;yR b[;÷,oŒÉ.v;dyItor"sm' r;jNyo m?ysm' vwXyo nIcw" xU{ " p[ï²lm( 16 Pl;vn' c n;»oŒÉ.v;dnp[TyÉ.v;dne c pUveRW;' v-,;Rn;m( 17 ¬idte Tv;idTy a;c;yeR, smeTyops¤h,m( 18 sdwv;-É.v;dnm( 19 ¬ps'g[;ç a;c;yR ”Tyekƒ 20 d²=,en p;É,n; d®=,' p;dm/St;d>yÉ/mOXy skÚiÏkmups'gOðIy;t( 21 ¬.;>y;mevo.;v-É.pI@yt ¬ps'g[;ç;v( ”Tyekƒ 22 sv;RðÖ suyuÿ_oŒ?yyn;dnNtroŒ?y;ye 23 tq; gu¨kmRsu 24 mns; c;n?y;ye 25 a;ôt;?y;yI c Sy;t(

niyameSu tapaHfabdaH 1 tadatikrame vidyAkarma niHsravati brahma sahApatyAde-tasmAt 2 kartapatyamanAyuSyaM ca 3 tasmAdqSayo'vareSu na jAyante niyamA-tikramAt 4 frutarSayastu bhavanti kecitkarmaphalafeSeNa punaHsaMbhave 5 yathA fvetaketuH 6 yatkiM ca samAhito brahma pyAcAryAdupayuzkte brahmavadeva tasminphalaM bhavati 7 atho yatkixca manasA vAcA cakSuSA vA sazkalpandhyA-yatyAhAbhivipafyati vA tathaiva tadbhavatItyupadifanti 8 guruprasAdanIyAni karmANi svastyayanamadhyayanasaMvqttiriti 9 ato'nyAni nivartante brahmacA-riNaH karmANi 10 svAdhyAyadhqg dharmarucistapsvyqjurmqduH sidhyati brahma-cArI 11 sadA mahAntamapararAtramutthAya gurostiSThanprAtarabhivAdamabhivAda-yItAsAvahaM bho iti 12 samAnagrAme ca vasatAmanyeSAmapi vqddhatarANAM prAk prAtarAfAt 13 proSya ca samAgame 14 svargamAyufcepsan 15 dakSiNambAhuM frotrasamaM prasArya brAhmaNo'bhivAdayItoraHsamaM rAjanyo madhyasamaM vaifyo nIcaiH fUdra ?H praxjalim 16 plAvanaM ca nAmno'bhivAdanapratyabhivAdane ca pUrveSAM va-rNAnAm 17 udite tvAditya AcAryeNa sametyopasazgrahaNam 18 sadaivA-bhivAdanam 19 upasaMgrAhya AcArya ityeke 20 dakSiNena pANinA dakSiNaM pAdamadhastAdabhyadhimqfya sakuSThikamupasaMgqhNIyAt 21 ubhAbhyAmevobhAva-bhipIDayata upasaMgrAhyAv ityeke 22 sarvAhNaM suyukto'dhyayanAdanantaro'dhyAye 23 tathA gurukarmasu 24 manasA cAnadhyAye 25 AhUtAdhyAyI ca syAt

niyameSu tapaHfabdaH 1 tadatikrame vidyAkarma niHsravati brahma sahApatyAde-tasmAt 2 kartapatyamanAyuSyaM ca 3 tasmAdqSayo'vareSu na jAyante niyamA-tikramAt 4 frutarSayastu bhavanti kecitkarmaphalafeSeNa punaHsaMbhave 5 yathA fvetaketuH 6 yatkiM ca samAhito brahma pyAcAryAdupayuzkte brahmavadeva tasminphalaM bhavati 7 atho yatkixca manasA vAcA cakSuSA vA sazkalpandhyA-yatyAhAbhivipafyati vA tathaiva tadbhavatItyupadifanti 8 guruprasAdanIyAni karmANi svastyayanamadhyayanasaMvqttiriti 9 ato'nyAni nivartante brahmacA-riNaH karmANi 10 svAdhyAyadhqg dharmarucistapsvyqjurmqduH sidhyati brahma-cArI 11 sadA mahAntamapararAtramutthAya gurostiSThanprAtarabhivAdamabhivAda-yItAsAvahaM bho iti 12 samAnagrAme ca vasatAmanyeSAmapi vqddhatarANAM prAk prAtarAfAt 13 proSya ca samAgame 14 svargamAyufcepsan 15 dakSiNambAhuM frotrasamaM prasArya brAhmaNo'bhivAdayItoraHsamaM rAjanyo madhyasamaM vaifyo nIcaiH fUdra H! praxjalim 16 plAvanaM ca nAmno'bhivAdanapratyabhivAdane ca pUrveSAM va-rNAnAm 17 udite tvAditya AcAryeNa sametyopasazgrahaNam 18 sadaivA-bhivAdanam 19 upasaMgrAhya AcArya ityeke 20 dakSiNena pANinA dakSiNaM pAdamadhastAdabhyadhimqfya sakuSThikamupasaMgqhNIyAt 21 ubhAbhyAmevobhAva-bhipIDayata upasaMgrAhyAv ityeke 22 sarvAhNaM suyukto'dhyayanAdanantaro'dhyAye 23 tathA gurukarmasu 24 manasA cAnadhyAye 25 AhUtAdhyAyI ca syAt

नियमेषु तपःशब्दः १ तदतिक्रमे विद्याकर्म निःस्रवति ब्रह्म सहापत्यादे-तस्मात् २ कर्तपत्यमनायुष्यं च ३ तस्मादृषयोऽवरेषु न जायन्ते नियमा-तिक्रमात् ४ श्रुतर्षयस्तु भवन्ति केचित्कर्मफलशेषेण पुनःसंभवे ५ यथा श्वेतकेतुः ६ यत्किं च समाहितो ब्रह्म प्याचार्यादुपयुङ्क्ते ब्रह्मवदेव तस्मिन्फलं भवति ७ अथो यत्किञ्च मनसा वाचा चक्षुषा वा सङ्कल्पन्ध्या-यत्याहाभिविपश्यति वा तथैव तद्भवतीत्युपदिशन्ति ८ गुरुप्रसादनीयानि कर्माणि स्वस्त्ययनमध्ययनसंवृत्तिरिति ९ अतोऽन्यानि निवर्तन्ते ब्रह्मचा-रिणः कर्माणि १० स्वाध्यायधृग् धर्मरुचिस्तप्स्व्यृजुर्मृदुः सिध्यति ब्रह्म-चारी ११ सदा महान्तमपररात्रमुत्थाय गुरोस्तिष्ठन्प्रातरभिवादमभिवाद-यीतासावहं भो इति १२ समानग्रामे च वसतामन्येषामपि वृद्धतराणां प्राक् प्रातराशात् १३ प्रोष्य च समागमे १४ स्वर्गमायुश्चेप्सन् १५ दक्षिणम्बाहुं श्रोत्रसमं प्रसार्य ब्राह्मणोऽभिवादयीतोरःसमं राजन्यो मध्यसमं वैश्यो नीचैः शूद्र ?ः प्रञ्जलिम् १६ प्लावनं च नाम्नोऽभिवादनप्रत्यभिवादने च पूर्वेषां व-र्णानाम् १७ उदिते त्वादित्य आचार्येण समेत्योपसङ्ग्रहणम् १८ सदैवा-भिवादनम् १९ उपसंग्राह्य आचार्य इत्येके २० दक्षिणेन पाणिना दक्षिणं पादमधस्तादभ्यधिमृश्य सकुष्ठिकमुपसंगृह्णीयात् २१ उभाभ्यामेवोभाव-भिपीडयत उपसंग्राह्याव् इत्येके २२ सर्वाह्णं सुयुक्तोऽध्ययनादनन्तरोऽध्याये २३ तथा गुरुकर्मसु २४ मनसा चानध्याये २५ आहूताध्यायी च स्यात्

नियमेषु तपःशब्दः १ तदतिक्रमे विद्याकर्म निःस्रवति ब्रह्म सहापत्यादे-तस्मात् २ कर्तपत्यमनायुष्यं च ३ तस्मादृषयोऽवरेषु न जायन्ते नियमा-तिक्रमात् ४ श्रुतर्षयस्तु भवन्ति केचित्कर्मफलशेषेण पुनःसंभवे ५ यथा श्वेतकेतुः ६ यत्किं च समाहितो ब्रह्म प्याचार्यादुपयुङ्क्ते ब्रह्मवदेव तस्मिन्फलं भवति ७ अथो यत्किञ्च मनसा वाचा चक्षुषा वा सङ्कल्पन्ध्या-यत्याहाभिविपश्यति वा तथैव तद्भवतीत्युपदिशन्ति ८ गुरुप्रसादनीयानि कर्माणि स्वस्त्ययनमध्ययनसंवृत्तिरिति ९ अतोऽन्यानि निवर्तन्ते ब्रह्मचा-रिणः कर्माणि १० स्वाध्यायधृग् धर्मरुचिस्तप्स्व्यृजुर्मृदुः सिध्यति ब्रह्म-चारी ११ सदा महान्तमपररात्रमुत्थाय गुरोस्तिष्ठन्प्रातरभिवादमभिवाद-यीतासावहं भो इति १२ समानग्रामे च वसतामन्येषामपि वृद्धतराणां प्राक् प्रातराशात् १३ प्रोष्य च समागमे १४ स्वर्गमायुश्चेप्सन् १५ दक्षिणम्बाहुं श्रोत्रसमं प्रसार्य ब्राह्मणोऽभिवादयीतोरःसमं राजन्यो मध्यसमं वैश्यो नीचैः शूद्र ः! प्रञ्जलिम् १६ प्लावनं च नाम्नोऽभिवादनप्रत्यभिवादने च पूर्वेषां व-र्णानाम् १७ उदिते त्वादित्य आचार्येण समेत्योपसङ्ग्रहणम् १८ सदैवा-भिवादनम् १९ उपसंग्राह्य आचार्य इत्येके २० दक्षिणेन पाणिना दक्षिणं पादमधस्तादभ्यधिमृश्य सकुष्ठिकमुपसंगृह्णीयात् २१ उभाभ्यामेवोभाव-भिपीडयत उपसंग्राह्याव् इत्येके २२ सर्वाह्णं सुयुक्तोऽध्ययनादनन्तरोऽध्याये २३ तथा गुरुकर्मसु २४ मनसा चानध्याये २५ आहूताध्यायी च स्यात्


33

a;c;meÃ; 37 ikù krv;,ITy;mN} y 38 6

AcAmedvA 37 kiM karavANItyAma ntr?ya 38 6

AcAmedvA 37 kiM karavANItyAmantr! ya 38 6

आचामेद्वा ३७ किं करवाणीत्याम न्त्र्?य ३८ ६

आचामेद्वा ३७ किं करवाणीत्यामन्त्र्! य ३८ ६


41

yq; b[÷c;ár,o vOÿm( 1 m;Ly;²l¢mu% ¬p²l¢kƒxXmÅurÿ_oŒ>yÿ_o vei·Tyupvei·tI k;uKyup;nhI p;duk¡ 2 ¬d;c;reWu c;Sywt;in n kÚ-y;RTk;ryeÃ; 3 SvwárkmRsu c 4 yq; dNtp[=;lnoTs;dn;vle%n;-nIit 5 t¶^Vy;,;' c n kqyed;Tms'yogen;c;yR" 6 ˜;tStu k;le yq;iv?yÉ.útm;ôto Œ>yeto v; n p[its'hre ”Tyekƒ 7 ¬°wStr;' n;sIt 8 tq; bhup;de 9 svRt" p[itiÏte 10 xYy;sne c;cárte n;ivxet( 11 y;nmuÿ_oŒ?vNyNv;rohet( 12 s.;inkWk$SvStr;'’ 13 n;nÉ..;iWto gu¨mÉ..;Wet ip[y;dNyt( 14 VyuptodVyupj;vVyÉ.h;sod;mN],n;-m/eyg[h,p[eW,;nIit gurovRjRyet( 15 a;p´q| D;pyet( 16 sh vsNs;y' p[;trn;ôto gu¨ù dxRn;qoR gCz¹t( 17 ivp[oãy c tdhrev pXyet( 18 a;c;yRp[;c;yRs'inp;te p[;c;y;Ryaops'gOçops'Éj`O=ed;c;yRm( 19 p[it-We/eidtr" 20 luPyte pUj; c;Sy sk;xe 21 muô'’;c;yRkÚl' dxRn;qoR gCz¹´q;xKTyÉ/hSTym;d;y;ip dNtp[=;ln;nIit 22 m;tr' iptrm;-cyRm¦I'’ gOh;É, c árÿ_p;É,noRpgzªhe{ ;j;n' ce¥ ÅutÉmit 23 tâSm-NgurovORáÿ" 23 pu]Émvwnmnuk;ÍNsvR/meRãvnpCz;dym;n" suyuÿ_o iv´;' g[;hyet( 24 n cwnm?yynivßen;Tm;qeRWUp¨N?y;dn;pTsu 25 aNtev;-SynNtev;sI .vit iviniht;Tm; gur;vnwpu,m;p´m;n" 26 a;c;yoRŒPy-n;c;yoR .vit Åut;Tpárhrm;," 27 apr;/eWu cwn' sttmup;l.et 28 aÉ.];s ¬pv;s ¬dkopSpxRnmdxRnÉmit d<@; yq;m;]m; invOÿe" 29

yathA brahmacAriNo vqttam 1 mAlyAliptamukha upaliptakefafmafrurakto'bhyakto veSTityupaveSTitI kAxcukyupAnahI pAdukI 2 udAcAreSu cAsyaitAni na ku-ryAtkArayedvA 3 svairikarmasu ca 4 yathA dantaprakSAlanotsAdanAvalekhanA-nIti 5 taddravyANAM ca na kathayedAtmasaMyogenAcAryaH 6 snAtastu kAle yathAvidhyabhihqtamAhUto 'bhyeto vA na pratisaMhare ityeke 7 uccaistarAM nAsIta 8 tathA bahupAde 9 sarvataH pratiSThite 10 fayyAsane cAcarite nAvifet 11 yAnamukto'dhvanyanvArohet 12 sabhAnikaSakaTasvastarAMfca 13 nAnabhibhASito gurumabhibhASeta priyAdanyat 14 vyupatodavyupajAvavyabhihAsodAmantraNanA-madheyagrahaNapreSaNAnIti gurorvarjayet 15 ApadyarthaM jxApayet 16 saha vasansAyaM prAtaranAhUto guruM darfanArtho gacchet 17 viproSya ca tadahareva pafyet 18 AcAryaprAcAryasaMnipAte prAcAryAya\opasaMgqhyopasaMjighqkSedAcAryam 19 prati-SedheditaraH 20 lupyate pUjA cAsya sakAfe 21 muhUMfcAcAryakulaM darfanArtho gacchedyathAfaktyadhihastyamAdAyApi dantaprakSAlanAnIti 22 mAtaraM pitaramA-caryamagnIMfca gqhANi ca riktapANirnopagachhedra ?AjAnaM cenna frutamiti 23 tasmi-ngurorvqttiH 23 putramivainamanukAzkSansarvadharmeSvanapacchAdayamAnaH suyukto vidyAM grAhayet 24 na cainamadhyayanavighnenAtmArtheSUparundhyAdanApatsu 25 antevA-syanantevAsI bhavati vinihitAtmA gurAvanaipuNamApadyamAnaH 26 AcAryo'pya-nAcAryo bhavati frutAtpariharamANaH 27 aparAdheSu cainaM satatamupAlabheta 28 abhitrAsa upavAsa udakopasparfanamadarfanamiti daNDA yathAmAtramA nivqtteH 29

yathA brahmacAriNo vqttam 1 mAlyAliptamukha upaliptakefafmafrurakto'bhyakto veSTityupaveSTitI kAxcukyupAnahI pAdukI 2 udAcAreSu cAsyaitAni na ku-ryAtkArayedvA 3 svairikarmasu ca 4 yathA dantaprakSAlanotsAdanAvalekhanA-nIti 5 taddravyANAM ca na kathayedAtmasaMyogenAcAryaH 6 snAtastu kAle yathAvidhyabhihqtamAhUto 'bhyeto vA na pratisaMhare ityeke 7 uccaistarAM nAsIta 8 tathA bahupAde 9 sarvataH pratiSThite 10 fayyAsane cAcarite nAvifet 11 yAnamukto'dhvanyanvArohet 12 sabhAnikaSakaTasvastarAMfca 13 nAnabhibhASito gurumabhibhASeta priyAdanyat 14 vyupatodavyupajAvavyabhihAsodAmantraNanA-madheyagrahaNapreSaNAnIti gurorvarjayet 15 ApadyarthaM jxApayet 16 saha vasansAyaM prAtaranAhUto guruM darfanArtho gacchet 17 viproSya ca tadahareva pafyet 18 AcAryaprAcAryasaMnipAte prAcAryAyaopasaMgqhyopasaMjighqkSedAcAryam 19 prati-SedheditaraH 20 lupyate pUjA cAsya sakAfe 21 muhUMfcAcAryakulaM darfanArtho gacchedyathAfaktyadhihastyamAdAyApi dantaprakSAlanAnIti 22 mAtaraM pitaramA-caryamagnIMfca gqhANi ca riktapANirnopagachhedrA jAnaM cenna frutamiti 23 tasmi-ngurorvqttiH 23 putramivainamanukAzkSansarvadharmeSvanapacchAdayamAnaH suyukto vidyAM grAhayet 24 na cainamadhyayanavighnenAtmArtheSUparundhyAdanApatsu 25 antevA-syanantevAsI bhavati vinihitAtmA gurAvanaipuNamApadyamAnaH 26 AcAryo'pya-nAcAryo bhavati frutAtpariharamANaH 27 aparAdheSu cainaM satatamupAlabheta 28 abhitrAsa upavAsa udakopasparfanamadarfanamiti daNDA yathAmAtramA nivqtteH 29

यथा ब्रह्मचारिणो वृत्तम् १ माल्यालिप्तमुख उपलिप्तकेशश्मश्रुरक्तोऽभ्यक्तो वेष्टित्युपवेष्टिती काञ्चुक्युपानही पादुकी २ उदाचारेषु चास्यैतानि न कु-र्यात्कारयेद्वा ३ स्वैरिकर्मसु च ४ यथा दन्तप्रक्षालनोत्सादनावलेखना-नीति ५ तद्द्रव्याणां च न कथयेदात्मसंयोगेनाचार्यः ६ स्नातस्तु काले यथाविध्यभिहृतमाहूतो ऽभ्येतो वा न प्रतिसंहरे इत्येके ७ उच्चैस्तरां नासीत ८ तथा बहुपादे ९ सर्वतः प्रतिष्ठिते १० शय्यासने चाचरिते नाविशेत् ११ यानमुक्तोऽध्वन्यन्वारोहेत् १२ सभानिकषकटस्वस्तरांश्च १३ नानभिभाषितो गुरुमभिभाषेत प्रियादन्यत् १४ व्युपतोदव्युपजावव्यभिहासोदामन्त्रणना-मधेयग्रहणप्रेषणानीति गुरोर्वर्जयेत् १५ आपद्यर्थं ज्ञापयेत् १६ सह वसन्सायं प्रातरनाहूतो गुरुं दर्शनार्थो गच्छेत् १७ विप्रोष्य च तदहरेव पश्येत् १८ आचार्यप्राचार्यसंनिपाते प्राचार्यायओपसंगृह्योपसंजिघृक्षेदाचार्यम् १९ प्रति-षेधेदितरः २० लुप्यते पूजा चास्य सकाशे २१ मुहूंश्चाचार्यकुलं दर्शनार्थो गच्छेद्यथाशक्त्यधिहस्त्यमादायापि दन्तप्रक्षालनानीति २२ मातरं पितरमा-चर्यमग्नींश्च गृहाणि च रिक्तपाणिर्नोपगछ्हेद्र ?ाजानं चेन्न श्रुतमिति २३ तस्मि-न्गुरोर्वृत्तिः २३ पुत्रमिवैनमनुकाङ्क्षन्सर्वधर्मेष्वनपच्छादयमानः सुयुक्तो विद्यां ग्राहयेत् २४ न चैनमध्ययनविघ्नेनात्मार्थेषूपरुन्ध्यादनापत्सु २५ अन्तेवा-स्यनन्तेवासी भवति विनिहितात्मा गुरावनैपुणमापद्यमानः २६ आचार्योऽप्य-नाचार्यो भवति श्रुतात्परिहरमाणः २७ अपराधेषु चैनं सततमुपालभेत २८ अभित्रास उपवास उदकोपस्पर्शनमदर्शनमिति दण्डा यथामात्रमा निवृत्तेः २९

यथा ब्रह्मचारिणो वृत्तम् १ माल्यालिप्तमुख उपलिप्तकेशश्मश्रुरक्तोऽभ्यक्तो वेष्टित्युपवेष्टिती काञ्चुक्युपानही पादुकी २ उदाचारेषु चास्यैतानि न कु-र्यात्कारयेद्वा ३ स्वैरिकर्मसु च ४ यथा दन्तप्रक्षालनोत्सादनावलेखना-नीति ५ तद्द्रव्याणां च न कथयेदात्मसंयोगेनाचार्यः ६ स्नातस्तु काले यथाविध्यभिहृतमाहूतो ऽभ्येतो वा न प्रतिसंहरे इत्येके ७ उच्चैस्तरां नासीत ८ तथा बहुपादे ९ सर्वतः प्रतिष्ठिते १० शय्यासने चाचरिते नाविशेत् ११ यानमुक्तोऽध्वन्यन्वारोहेत् १२ सभानिकषकटस्वस्तरांश्च १३ नानभिभाषितो गुरुमभिभाषेत प्रियादन्यत् १४ व्युपतोदव्युपजावव्यभिहासोदामन्त्रणना-मधेयग्रहणप्रेषणानीति गुरोर्वर्जयेत् १५ आपद्यर्थं ज्ञापयेत् १६ सह वसन्सायं प्रातरनाहूतो गुरुं दर्शनार्थो गच्छेत् १७ विप्रोष्य च तदहरेव पश्येत् १८ आचार्यप्राचार्यसंनिपाते प्राचार्यायओपसंगृह्योपसंजिघृक्षेदाचार्यम् १९ प्रति-षेधेदितरः २० लुप्यते पूजा चास्य सकाशे २१ मुहूंश्चाचार्यकुलं दर्शनार्थो गच्छेद्यथाशक्त्यधिहस्त्यमादायापि दन्तप्रक्षालनानीति २२ मातरं पितरमा-चर्यमग्नींश्च गृहाणि च रिक्तपाणिर्नोपगछ्हेद्रा जानं चेन्न श्रुतमिति २३ तस्मि-न्गुरोर्वृत्तिः २३ पुत्रमिवैनमनुकाङ्क्षन्सर्वधर्मेष्वनपच्छादयमानः सुयुक्तो विद्यां ग्राहयेत् २४ न चैनमध्ययनविघ्नेनात्मार्थेषूपरुन्ध्यादनापत्सु २५ अन्तेवा-स्यनन्तेवासी भवति विनिहितात्मा गुरावनैपुणमापद्यमानः २६ आचार्योऽप्य-नाचार्यो भवति श्रुतात्परिहरमाणः २७ अपराधेषु चैनं सततमुपालभेत २८ अभित्रास उपवास उदकोपस्पर्शनमदर्शनमिति दण्डा यथामात्रमा निवृत्तेः २९


48

Å;v

frAvaNyAM paurNamAsyAmadhyAyamupAkqtya mAsaM pradoSe nAdhIyIta 1 taiSyAM paurNamAsyAM rohiNyAM vA viramet 2 ardhapaxcamAMfcaturo mAsAnityeke 3 nigameSvadhyayanaM varjayet 4 AnaDuhena vA fakqtpiNDenopalipte'dhIyIta 5 fmafAne sarvataH famyAprAsAt 6 grAmeNAdhyavasite kSetreNa vA nAnadhyAyaH 7 jxAyamAne tu tasminn eva defe nAdhIyIta 8 fmafAnavacchUdra patitau 9 samA-nAgAra ityeke 10 fUdra ?AyAM tu prekSaNapratiprekSaNayorevAnadhyAyaH 11 tathAnyasyAM striyAM varNavyatikrAntAyAM maithune 12 brahmAdhyeSyamANo malavadvAsasecchansaM-bhASituM brAhmaNena saMbhASya tayA saMbhASeta saMbhASya tu brAhmaNenaiva saMbhASyAdhIyIta , evaM tasyAH prajAniHfreyasam 13 antaHfavam 14 antafcANDAlam 15 abhinirhqtAnAM tu sImnyanadhyAyaH 16 saMdarfane cAraNye 17 tadaharAgateSu ca grAmaM bAhyeSu 18 api satsu 19 saMdhAvanustanite rAtrim 20 svapnaparyAntaM vidyuti 21 upavyuSaM yAvatA vA kqSNAM rohiNImiti famyAprAsA-dvijAnIyAdetasminkAle vidyotamAne sapradoSamaharanadhyAyaH 22 dahre'pararAtre stanayitnunA 23 UrdhvamardharAtrAdityeke 24 gavAM cAvarodhe 25 vadhyAnAM ca yAvatA hanyante 26 pqSThArUDhaH pafUnAM nAdhIyIta 27 ahorAtrAvamAvAsyAsu

frAvaNyAM paurNamAsyAmadhyAyamupAkqtya mAsaM pradoSe nAdhIyIta 1 taiSyAM paurNamAsyAM rohiNyAM vA viramet 2 ardhapaxcamAMfcaturo mAsAnityeke 3 nigameSvadhyayanaM varjayet 4 AnaDuhena vA fakqtpiNDenopalipte'dhIyIta 5 fmafAne sarvataH famyAprAsAt 6 grAmeNAdhyavasite kSetreNa vA nAnadhyAyaH 7 jxAyamAne tu tasminn eva defe nAdhIyIta 8 fmafAnavacchUdra patitau 9 samA-nAgAra ityeke 10 fUdrA yAM tu prekSaNapratiprekSaNayorevAnadhyAyaH 11 tathAnyasyAM striyAM varNavyatikrAntAyAM maithune 12 brahmAdhyeSyamANo malavadvAsasecchansaM-bhASituM brAhmaNena saMbhASya tayA saMbhASeta saMbhASya tu brAhmaNenaiva saMbhASyAdhIyIta , evaM tasyAH prajAniHfreyasam 13 antaHfavam 14 antafcANDAlam 15 abhinirhqtAnAM tu sImnyanadhyAyaH 16 saMdarfane cAraNye 17 tadaharAgateSu ca grAmaM bAhyeSu 18 api satsu 19 saMdhAvanustanite rAtrim 20 svapnaparyAntaM vidyuti 21 upavyuSaM yAvatA vA kqSNAM rohiNImiti famyAprAsA-dvijAnIyAdetasminkAle vidyotamAne sapradoSamaharanadhyAyaH 22 dahre'pararAtre stanayitnunA 23 UrdhvamardharAtrAdityeke 24 gavAM cAvarodhe 25 vadhyAnAM ca yAvatA hanyante 26 pqSThArUDhaH pafUnAM nAdhIyIta 27 ahorAtrAvamAvAsyAsu

श्रावण्यां पौर्णमास्यामध्यायमुपाकृत्य मासं प्रदोषे नाधीयीत १ तैष्यां पौर्णमास्यां रोहिण्यां वा विरमेत् २ अर्धपञ्चमांश्चतुरो मासानित्येके ३ निगमेष्वध्ययनं वर्जयेत् ४ आनडुहेन वा शकृत्पिण्डेनोपलिप्तेऽधीयीत ५ श्मशाने सर्वतः शम्याप्रासात् ६ ग्रामेणाध्यवसिते क्षेत्रेण वा नानध्यायः ७ ज्ञायमाने तु तस्मिन्न् एव देशे नाधीयीत ८ श्मशानवच्छूद्र पतितौ ९ समा-नागार इत्येके १० शूद्र ?ायां तु प्रेक्षणप्रतिप्रेक्षणयोरेवानध्यायः ११ तथान्यस्यां स्त्रियां वर्णव्यतिक्रान्तायां मैथुने १२ ब्रह्माध्येष्यमाणो मलवद्वाससेच्छन्सं-भाषितुं ब्राह्मणेन संभाष्य तया संभाषेत संभाष्य तु ब्राह्मणेनैव संभाष्याधीयीत । एवं तस्याः प्रजानिःश्रेयसम् १३ अन्तःशवम् १४ अन्तश्चाण्डालम् १५ अभिनिर्हृतानां तु सीम्न्यनध्यायः १६ संदर्शने चारण्ये १७ तदहरागतेषु च ग्रामं बाह्येषु १८ अपि सत्सु १९ संधावनुस्तनिते रात्रिम् २० स्वप्नपर्यान्तं विद्युति २१ उपव्युषं यावता वा कृष्णां रोहिणीमिति शम्याप्रासा-द्विजानीयादेतस्मिन्काले विद्योतमाने सप्रदोषमहरनध्यायः २२ दह्रेऽपररात्रे स्तनयित्नुना २३ ऊर्ध्वमर्धरात्रादित्येके २४ गवां चावरोधे २५ वध्यानां च यावता हन्यन्ते २६ पृष्ठारूढः पशूनां नाधीयीत २७ अहोरात्रावमावास्यासु

श्रावण्यां पौर्णमास्यामध्यायमुपाकृत्य मासं प्रदोषे नाधीयीत १ तैष्यां पौर्णमास्यां रोहिण्यां वा विरमेत् २ अर्धपञ्चमांश्चतुरो मासानित्येके ३ निगमेष्वध्ययनं वर्जयेत् ४ आनडुहेन वा शकृत्पिण्डेनोपलिप्तेऽधीयीत ५ श्मशाने सर्वतः शम्याप्रासात् ६ ग्रामेणाध्यवसिते क्षेत्रेण वा नानध्यायः ७ ज्ञायमाने तु तस्मिन्न् एव देशे नाधीयीत ८ श्मशानवच्छूद्र पतितौ ९ समा-नागार इत्येके १० शूद्रा यां तु प्रेक्षणप्रतिप्रेक्षणयोरेवानध्यायः ११ तथान्यस्यां स्त्रियां वर्णव्यतिक्रान्तायां मैथुने १२ ब्रह्माध्येष्यमाणो मलवद्वाससेच्छन्सं-भाषितुं ब्राह्मणेन संभाष्य तया संभाषेत संभाष्य तु ब्राह्मणेनैव संभाष्याधीयीत । एवं तस्याः प्रजानिःश्रेयसम् १३ अन्तःशवम् १४ अन्तश्चाण्डालम् १५ अभिनिर्हृतानां तु सीम्न्यनध्यायः १६ संदर्शने चारण्ये १७ तदहरागतेषु च ग्रामं बाह्येषु १८ अपि सत्सु १९ संधावनुस्तनिते रात्रिम् २० स्वप्नपर्यान्तं विद्युति २१ उपव्युषं यावता वा कृष्णां रोहिणीमिति शम्याप्रासा-द्विजानीयादेतस्मिन्काले विद्योतमाने सप्रदोषमहरनध्यायः २२ दह्रेऽपररात्रे स्तनयित्नुना २३ ऊर्ध्वमर्धरात्रादित्येके २४ गवां चावरोधे २५ वध्यानां च यावता हन्यन्ते २६ पृष्ठारूढः पशूनां नाधीयीत २७ अहोरात्रावमावास्यासु


53

c;tum;RsIWu c 1 vwrm,o gu¨ãv·;Ky a*p;kr, ”it } yh;" 2 tq; s'bN/eWu D;itWu 3 m;tár ipty;Rc;yR ”it Ã;dx;h;" 4 teWu codko-pSpxRn' t;vNt' k;lm( 5 anu.;ivn;' c párv;pnm( 6 n sm;vOÿ; vper¥Ny] ivh;r;idTyekƒ 7 aq;ip b[;÷,' árÿ_o v; EWoŒnipihto yNmu-<@StSywtdip/;n' y¾Cz%eit 8 s]eWu tu vcn;Ãpn' ²x%;y;" 9 a;-c;yeR ]Inhor;];inTyekƒ 10 Åoi]ys'Sq;y;mpárs'vTsr;y;mek;m( 11 sb[÷c;ár,ITyekƒ 12 Åoi]y;>y;gmeŒÉ/Éjg;'sm;no Œ/Iy;no v;nuD;-Py;/IyIt 13 a?y;pyeÃ; 14 gu¨s'in/* c;/Iih .o ”TyuKTv;/IyIt 15 a?y;pyeÃ; 16 ¬.yt ¬ps'g[h,mÉ/Éjg;'sm;nSy;/ITy c 17 a/Iy;neWu v; y];Nyo Vyvey;detmev xBdmuTsOJy;/IyIt 18 gdR.n;d;" sl;vOKyeksOkolUkxBd;" sveR v;id]xBd; rodngIt-s;mxBd;’ 19 x;%;Ntre c s;»;mn?y;y" 20 sveRWu c xBdkmRsu y] s'sOJyern( 21 zdRÉyTv; SvÒ;Ntm( 22 sipRv;R p[;Xy 23 pUtIgN/" 24 xuÿ_' c;Tms'yuÿ_m( 25 p[doWe c .uKTv; 26 p[odkyo’ p;

cAturmAsISu ca 1 vairamaNo guruSvaSTAkya aupAkaraNa iti tr?yahAH 2 tathA saMbandheSu jxAtiSu 3 mAtari pitaryAcArya iti dvAdafAhAH 4 teSu codako-pasparfanaM tAvantaM kAlam 5 anubhAvinAM ca parivApanam 6 na samAvqttA vaperannanyatra vihArAdityeke 7 athApi brAhmaNaM rikto vA eSo'napihito yanmu-NDastasyaitadapidhAnaM yacchikheti 8 satreSu tu vacanAdvapanaM fikhAyAH 9 A-cArye trInahorAtrAnityeke 10 frotriyasaMsthAyAmaparisaMvatsarAyAmekAm 11 sabrahmacAriNItyeke 12 frotriyAbhyAgame'dhijigAMsamAno 'dhIyAno vAnujxA-pyAdhIyIta 13 adhyApayedvA 14 gurusaMnidhau cAdhIhi bho ityuktvAdhIyIta 15 adhyApayedvA 16 ubhayata upasaMgrahaNamadhijigAMsamAnasyAdhItya ca 17 adhIyAneSu vA yatrAnyo vyaveyAdetameva fabdamutsqjyAdhIyIta 18 fvagardabhanAdAH salAvqkyekasqkolUkafabdAH sarve vAditrafabdA rodanagIta-sAmafabdAfca 19 fAkhAntare ca sAmnAmanadhyAyaH 20 sarveSu ca fabdakarmasu yatra saMsqjyeran 21 chardayitvA svapnAntam 22 sarpirvA prAfya 23 pUtIgandhaH 24 fuktaM cAtmasaMyuktam 25 pradoSe ca bhuktvA 26 prodakayofca pANyoH 27 pretasaMkaptaMcAnnaM bhuktvA sapradoSamaharanadhyAyaH 28 A ca vipAkAt 29

cAturmAsISu ca 1 vairamaNo guruSvaSTAkya aupAkaraNa iti tr! yahAH 2 tathA saMbandheSu jxAtiSu 3 mAtari pitaryAcArya iti dvAdafAhAH 4 teSu codako-pasparfanaM tAvantaM kAlam 5 anubhAvinAM ca parivApanam 6 na samAvqttA vaperannanyatra vihArAdityeke 7 athApi brAhmaNaM rikto vA eSo'napihito yanmu-NDastasyaitadapidhAnaM yacchikheti 8 satreSu tu vacanAdvapanaM fikhAyAH 9 A-cArye trInahorAtrAnityeke 10 frotriyasaMsthAyAmaparisaMvatsarAyAmekAm 11 sabrahmacAriNItyeke 12 frotriyAbhyAgame'dhijigAMsamAno 'dhIyAno vAnujxA-pyAdhIyIta 13 adhyApayedvA 14 gurusaMnidhau cAdhIhi bho ityuktvAdhIyIta 15 adhyApayedvA 16 ubhayata upasaMgrahaNamadhijigAMsamAnasyAdhItya ca 17 adhIyAneSu vA yatrAnyo vyaveyAdetameva fabdamutsqjyAdhIyIta 18 fvagardabhanAdAH salAvqkyekasqkolUkafabdAH sarve vAditrafabdA rodanagIta-sAmafabdAfca 19 fAkhAntare ca sAmnAmanadhyAyaH 20 sarveSu ca fabdakarmasu yatra saMsqjyeran 21 chardayitvA svapnAntam 22 sarpirvA prAfya 23 pUtIgandhaH 24 fuktaM cAtmasaMyuktam 25 pradoSe ca bhuktvA 26 prodakayofca pANyoH 27 pretasaMkaptaMcAnnaM bhuktvA sapradoSamaharanadhyAyaH 28 A ca vipAkAt 29

चातुर्मासीषु च १ वैरमणो गुरुष्वष्टाक्य औपाकरण इति त्र्?यहाः २ तथा संबन्धेषु ज्ञातिषु ३ मातरि पितर्याचार्य इति द्वादशाहाः ४ तेषु चोदको-पस्पर्शनं तावन्तं कालम् ५ अनुभाविनां च परिवापनम् ६ न समावृत्ता वपेरन्नन्यत्र विहारादित्येके ७ अथापि ब्राह्मणं रिक्तो वा एषोऽनपिहितो यन्मु-ण्डस्तस्यैतदपिधानं यच्छिखेति ८ सत्रेषु तु वचनाद्वपनं शिखायाः ९ आ-चार्ये त्रीनहोरात्रानित्येके १० श्रोत्रियसंस्थायामपरिसंवत्सरायामेकाम् ११ सब्रह्मचारिणीत्येके १२ श्रोत्रियाभ्यागमेऽधिजिगांसमानो ऽधीयानो वानुज्ञा-प्याधीयीत १३ अध्यापयेद्वा १४ गुरुसंनिधौ चाधीहि भो इत्युक्त्वाधीयीत १५ अध्यापयेद्वा १६ उभयत उपसंग्रहणमधिजिगांसमानस्याधीत्य च १७ अधीयानेषु वा यत्रान्यो व्यवेयादेतमेव शब्दमुत्सृज्याधीयीत १८ श्वगर्दभनादाः सलावृक्येकसृकोलूकशब्दाः सर्वे वादित्रशब्दा रोदनगीत-सामशब्दाश्च १९ शाखान्तरे च साम्नामनध्यायः २० सर्वेषु च शब्दकर्मसु यत्र संसृज्येरन् २१ छर्दयित्वा स्वप्नान्तम् २२ सर्पिर्वा प्राश्य २३ पूतीगन्धः २४ शुक्तं चात्मसंयुक्तम् २५ प्रदोषे च भुक्त्वा २६ प्रोदकयोश्च पाण्योः २७ प्रेतसंकप्तंचान्नं भुक्त्वा सप्रदोषमहरनध्यायः २८ आ च विपाकात् २९

चातुर्मासीषु च १ वैरमणो गुरुष्वष्टाक्य औपाकरण इति त्र्! यहाः २ तथा संबन्धेषु ज्ञातिषु ३ मातरि पितर्याचार्य इति द्वादशाहाः ४ तेषु चोदको-पस्पर्शनं तावन्तं कालम् ५ अनुभाविनां च परिवापनम् ६ न समावृत्ता वपेरन्नन्यत्र विहारादित्येके ७ अथापि ब्राह्मणं रिक्तो वा एषोऽनपिहितो यन्मु-ण्डस्तस्यैतदपिधानं यच्छिखेति ८ सत्रेषु तु वचनाद्वपनं शिखायाः ९ आ-चार्ये त्रीनहोरात्रानित्येके १० श्रोत्रियसंस्थायामपरिसंवत्सरायामेकाम् ११ सब्रह्मचारिणीत्येके १२ श्रोत्रियाभ्यागमेऽधिजिगांसमानो ऽधीयानो वानुज्ञा-प्याधीयीत १३ अध्यापयेद्वा १४ गुरुसंनिधौ चाधीहि भो इत्युक्त्वाधीयीत १५ अध्यापयेद्वा १६ उभयत उपसंग्रहणमधिजिगांसमानस्याधीत्य च १७ अधीयानेषु वा यत्रान्यो व्यवेयादेतमेव शब्दमुत्सृज्याधीयीत १८ श्वगर्दभनादाः सलावृक्येकसृकोलूकशब्दाः सर्वे वादित्रशब्दा रोदनगीत-सामशब्दाश्च १९ शाखान्तरे च साम्नामनध्यायः २० सर्वेषु च शब्दकर्मसु यत्र संसृज्येरन् २१ छर्दयित्वा स्वप्नान्तम् २२ सर्पिर्वा प्राश्य २३ पूतीगन्धः २४ शुक्तं चात्मसंयुक्तम् २५ प्रदोषे च भुक्त्वा २६ प्रोदकयोश्च पाण्योः २७ प्रेतसंकप्तंचान्नं भुक्त्वा सप्रदोषमहरनध्यायः २८ आ च विपाकात् २९


58

k;<@op;kr,e c;m;tOkSy 1 k;<@sm;pne c;iptOkSy 2 mnuãy-p[ÕtIn;' c dev;n;' yDe .uKTveTyekƒ 3 pyuRiWtwSt<@ulwr;mm;'sen c n;-n?y;y;" 4 tq*WÉ/vnSpitmUlflw" 5 yTk;<@mup;kÚvIRt ySy c;nuv;Ky' kÚvIRt n tÿdhr/IyIt 6 ¬p;kr,sm;pnyo’ p;r;y,-Sy t;' iv´;m( 7 v;yu`oRWv;N.Um* v; tO, s'v;ho vWRit v; y] /;-r;" p[vhet( 8 g[;m;ryg[;y;' StnÉyˆ;vp[;yTye p[et;¥e nIh;re c m;ns' párc=te 25 Å;õ.ojn Evwkƒ 26 iv´uTStn-ÉyˆuvORi·’;pt*R y] s'inpteyuS} yhmn?y;y" 27 y;vºËÉmVyuRdkƒTyekƒ 28 Ekƒn Ã;>y;' vwteW;m;k;lm( 29 sUy;RcN{ msog[Rh,e .UÉmcleŒpSv;n ¬Lk;y;m¦äuTp;te c sv;Rs;' iv´;n;' s;vRk;²lkm;k;lm( 30 a.[' c;pt*R sUy;RcN{ mso" párveW ”N{ /nu" p[itsUyRmTSy’ v;te pUtIgN/e nIh;re c sveRãveteWu t;vNt' k;lm( 31 muôt| ivrte v;te 32 sl;vOKy;-meksOk ”it SvÒpy;RNtm( 33 nÿ_' c;r

kANDopAkaraNe cAmAtqkasya 1 kANDasamApane cApitqkasya 2 manuSya-prakqtInAM ca devAnAM yajxe bhuktvetyeke 3 paryuSitaistaNDulairAmamAMsena ca nA-nadhyAyAH 4 tathauSadhivanaspatimUlaphalaiH 5 yatkANDamupAkurvIta yasya cAnuvAkyaM kurvIta na tattadaharadhIyIta 6 upAkaraNasamApanayofca pArAyaNa-sya tAM vidyAm 7 vAyurghoSavAnbhUmau vA tqNa saMvAho varSati vA yatra dhA-rAH pravahet 8 grAmAraNyayofca sandhau 9 mahApathe ca 10 viproSya ca samadhyayanaM tadahaH 11 svairikarmasu ca 12 yathA pAda prakSAlanotsAdanAnulepanANIti 13 tAvantaM kAlaM nAdhIyItAdhyApayedvA 14 sandhyoH 15 tathA vqkSamArUDhaH 16 apsu cAvagADhaH 17 naktaM cApAvqte , tathA vqkSamArUDho'psu cAvagADho naktaM cApAvqte 18 divA cApihite 19 avihitamanuvAkAdhyayanamASA-DhavAsantikayoH 20 nityaprafnasya cAvidhinA 21 tasya vidhiH 22 akqta-prAtarAfa udakAntaM gatvA prayataH fucau defe'dhIyIta yathAdhyAyamutsqjanvAcA 23 manasA cAnadhyAye 24 vidyuti cAbhyagrAyAM stanayitnAvaprAyatye pretAnne nIhAre ca mAnasaM paricakSate 25 frAddhabhojana evaike 26 vidyutstana-yitnurvqSTifcApartau yatra saMnipateyu str?yahamanadhyAyaH 27 yAvadbhUmirvyudaketyeke 28 ekena dvAbhyAM vaiteSAmAkAlam 29 sUryAcandra masorgrahaNe bhUmicale'pasvAna ulkAyAmagnyutpAte ca sarvAsAM vidyAnAM sArvakAlikamAkAlam 30 abhraM cApartau sUryAcandra masoH pariveSa indra dhanuH pratisUryamatsyafca vAte pUtIgandhe nIhAre ca sarveSveteSu tAvantaM kAlam 31 muhUrtaM virate vAte 32 salAvqkyA-mekasqka iti svapnaparyAntam 33 naktaM cAraNye'nagnAvahiraNye vA 34 ananUktaM cApartau chandaso nAdhIyIta 35 pradoSe ca 36 sArvakAlikamAmnAtam 37

kANDopAkaraNe cAmAtqkasya 1 kANDasamApane cApitqkasya 2 manuSya-prakqtInAM ca devAnAM yajxe bhuktvetyeke 3 paryuSitaistaNDulairAmamAMsena ca nA-nadhyAyAH 4 tathauSadhivanaspatimUlaphalaiH 5 yatkANDamupAkurvIta yasya cAnuvAkyaM kurvIta na tattadaharadhIyIta 6 upAkaraNasamApanayofca pArAyaNa-sya tAM vidyAm 7 vAyurghoSavAnbhUmau vA tqNa saMvAho varSati vA yatra dhA-rAH pravahet 8 grAmAraNyayofca sandhau 9 mahApathe ca 10 viproSya ca samadhyayanaM tadahaH 11 svairikarmasu ca 12 yathA pAda prakSAlanotsAdanAnulepanANIti 13 tAvantaM kAlaM nAdhIyItAdhyApayedvA 14 sandhyoH 15 tathA vqkSamArUDhaH 16 apsu cAvagADhaH 17 naktaM cApAvqte , tathA vqkSamArUDho'psu cAvagADho naktaM cApAvqte 18 divA cApihite 19 avihitamanuvAkAdhyayanamASA-DhavAsantikayoH 20 nityaprafnasya cAvidhinA 21 tasya vidhiH 22 akqta-prAtarAfa udakAntaM gatvA prayataH fucau defe'dhIyIta yathAdhyAyamutsqjanvAcA 23 manasA cAnadhyAye 24 vidyuti cAbhyagrAyAM stanayitnAvaprAyatye pretAnne nIhAre ca mAnasaM paricakSate 25 frAddhabhojana evaike 26 vidyutstana-yitnurvqSTifcApartau yatra saMnipateyustr! yahamanadhyAyaH 27 yAvadbhUmirvyudaketyeke 28 ekena dvAbhyAM vaiteSAmAkAlam 29 sUryAcandra masorgrahaNe bhUmicale'pasvAna ulkAyAmagnyutpAte ca sarvAsAM vidyAnAM sArvakAlikamAkAlam 30 abhraM cApartau sUryAcandra masoH pariveSa indra dhanuH pratisUryamatsyafca vAte pUtIgandhe nIhAre ca sarveSveteSu tAvantaM kAlam 31 muhUrtaM virate vAte 32 salAvqkyA-mekasqka iti svapnaparyAntam 33 naktaM cAraNye'nagnAvahiraNye vA 34 ananUktaM cApartau chandaso nAdhIyIta 35 pradoSe ca 36 sArvakAlikamAmnAtam 37

काण्डोपाकरणे चामातृकस्य १ काण्डसमापने चापितृकस्य २ मनुष्य-प्रकृतीनां च देवानां यज्ञे भुक्त्वेत्येके ३ पर्युषितैस्तण्डुलैराममांसेन च ना-नध्यायाः ४ तथौषधिवनस्पतिमूलफलैः ५ यत्काण्डमुपाकुर्वीत यस्य चानुवाक्यं कुर्वीत न तत्तदहरधीयीत ६ उपाकरणसमापनयोश्च पारायण-स्य तां विद्याम् ७ वायुर्घोषवान्भूमौ वा तृण संवाहो वर्षति वा यत्र धा-राः प्रवहेत् ८ ग्रामारण्ययोश्च सन्धौ ९ महापथे च १० विप्रोष्य च समध्ययनं तदहः ११ स्वैरिकर्मसु च १२ यथा पाद प्रक्षालनोत्सादनानुलेपनाणीति १३ तावन्तं कालं नाधीयीताध्यापयेद्वा १४ सन्ध्योः १५ तथा वृक्षमारूढः १६ अप्सु चावगाढः १७ नक्तं चापावृते । तथा वृक्षमारूढोऽप्सु चावगाढो नक्तं चापावृते १८ दिवा चापिहिते १९ अविहितमनुवाकाध्ययनमाषा-ढवासन्तिकयोः २० नित्यप्रश्नस्य चाविधिना २१ तस्य विधिः २२ अकृत-प्रातराश उदकान्तं गत्वा प्रयतः शुचौ देशेऽधीयीत यथाध्यायमुत्सृजन्वाचा २३ मनसा चानध्याये २४ विद्युति चाभ्यग्रायां स्तनयित्नावप्रायत्ये प्रेतान्ने नीहारे च मानसं परिचक्षते २५ श्राद्धभोजन एवैके २६ विद्युत्स्तन-यित्नुर्वृष्टिश्चापर्तौ यत्र संनिपतेयु स्त्र्?यहमनध्यायः २७ यावद्भूमिर्व्युदकेत्येके २८ एकेन द्वाभ्यां वैतेषामाकालम् २९ सूर्याचन्द्र मसोर्ग्रहणे भूमिचलेऽपस्वान उल्कायामग्न्युत्पाते च सर्वासां विद्यानां सार्वकालिकमाकालम् ३० अभ्रं चापर्तौ सूर्याचन्द्र मसोः परिवेष इन्द्र धनुः प्रतिसूर्यमत्स्यश्च वाते पूतीगन्धे नीहारे च सर्वेष्वेतेषु तावन्तं कालम् ३१ मुहूर्तं विरते वाते ३२ सलावृक्या-मेकसृक इति स्वप्नपर्यान्तम् ३३ नक्तं चारण्येऽनग्नावहिरण्ये वा ३४ अननूक्तं चापर्तौ छन्दसो नाधीयीत ३५ प्रदोषे च ३६ सार्वकालिकमाम्नातम् ३७

काण्डोपाकरणे चामातृकस्य १ काण्डसमापने चापितृकस्य २ मनुष्य-प्रकृतीनां च देवानां यज्ञे भुक्त्वेत्येके ३ पर्युषितैस्तण्डुलैराममांसेन च ना-नध्यायाः ४ तथौषधिवनस्पतिमूलफलैः ५ यत्काण्डमुपाकुर्वीत यस्य चानुवाक्यं कुर्वीत न तत्तदहरधीयीत ६ उपाकरणसमापनयोश्च पारायण-स्य तां विद्याम् ७ वायुर्घोषवान्भूमौ वा तृण संवाहो वर्षति वा यत्र धा-राः प्रवहेत् ८ ग्रामारण्ययोश्च सन्धौ ९ महापथे च १० विप्रोष्य च समध्ययनं तदहः ११ स्वैरिकर्मसु च १२ यथा पाद प्रक्षालनोत्सादनानुलेपनाणीति १३ तावन्तं कालं नाधीयीताध्यापयेद्वा १४ सन्ध्योः १५ तथा वृक्षमारूढः १६ अप्सु चावगाढः १७ नक्तं चापावृते । तथा वृक्षमारूढोऽप्सु चावगाढो नक्तं चापावृते १८ दिवा चापिहिते १९ अविहितमनुवाकाध्ययनमाषा-ढवासन्तिकयोः २० नित्यप्रश्नस्य चाविधिना २१ तस्य विधिः २२ अकृत-प्रातराश उदकान्तं गत्वा प्रयतः शुचौ देशेऽधीयीत यथाध्यायमुत्सृजन्वाचा २३ मनसा चानध्याये २४ विद्युति चाभ्यग्रायां स्तनयित्नावप्रायत्ये प्रेतान्ने नीहारे च मानसं परिचक्षते २५ श्राद्धभोजन एवैके २६ विद्युत्स्तन-यित्नुर्वृष्टिश्चापर्तौ यत्र संनिपतेयुस्त्र्! यहमनध्यायः २७ यावद्भूमिर्व्युदकेत्येके २८ एकेन द्वाभ्यां वैतेषामाकालम् २९ सूर्याचन्द्र मसोर्ग्रहणे भूमिचलेऽपस्वान उल्कायामग्न्युत्पाते च सर्वासां विद्यानां सार्वकालिकमाकालम् ३० अभ्रं चापर्तौ सूर्याचन्द्र मसोः परिवेष इन्द्र धनुः प्रतिसूर्यमत्स्यश्च वाते पूतीगन्धे नीहारे च सर्वेष्वेतेषु तावन्तं कालम् ३१ मुहूर्तं विरते वाते ३२ सलावृक्या-मेकसृक इति स्वप्नपर्यान्तम् ३३ नक्तं चारण्येऽनग्नावहिरण्ये वा ३४ अननूक्तं चापर्तौ छन्दसो नाधीयीत ३५ प्रदोषे च ३६ सार्वकालिकमाम्नातम् ३७


70

deve>y" Sv;h;k;r a; k;Ï;²TptO>y" Sv/;k;r aodp;];TSv;?y;y ”it 1 pUj; v,RJy;ys;' k;y;R 2 vOõtr;,;' c 3 ú·o dpRit ë¢o /mRm-it£;mit /m;Rit£me %lu punnRrk" 4 n sm;vOÿe sm;dexo iv´te 5 ao'k;r" SvgRÃ;r' tSm;d(b[÷;?yeãym;, Etd;id p[itp´et 6 ivkq;' c;Ny;' ÕTvwv' l*ikKy; v;c; Vy;vtRte b[÷ 7 yDeWu cwtd;dy" p[s-v;" 8 lokƒ c .UitkmRSvetd;dINyev v;Ky;in SyuyRq; pu

devebhyaH svAhAkAra A kASThAtpitqbhyaH svadhAkAra odapAtrAtsvAdhyAya iti 1 pUjA varNajyAyasAM kAryA 2 vqddhatarANAM ca 3 hqSTo darpati dqpto dharmama-tikrAmati dharmAtikrame khalu punarnarakaH 4 na samAvqtte samAdefo vidyate 5 oMkAraH svargadvAraM tasmAdbrahmAdhyeSyamANa etadAdi pratipadyeta 6 vikathAM cAnyAM kqtvaivaM laukikyA vAcA vyAvartate brahma 7 yajxeSu caitadAdayaH prasa-vAH 8 loke ca bhUtikarmasvetadAdInyeva vAkyAni syuryathA puNyAhaM sva-styqddhimiti 9 nAsamayena kqcchraM kurvIta triHfrAvaNaM triHsahavacanamiti pa-rihApya 10 avicikitsA yAvadbrahma nigantavyamiti hArItaH 11 na ba-hirvede gatirvidyate 12 samAdiSTamadhyApayantaM yAvadadhyayanamupasaMgqhNIyAt 13 nityamarhantamityeke 14 na gatirvidyate 15 vqddhAnAM tu 16 brahmaNi mitho viniyoge na gatirvidyate 17 brahma vardhata ityupadifanti 18 nivefe vqtte saMvatsare saMvatsare dvau dvau mAsau samAhita AcAryakule vasedbhUyaH frutamicchann iti fvetaketuH 19 etena hyahaM yogena bhUyaH pUrvasmAtkAlAcchrutamakurvIti 20

devebhyaH svAhAkAra A kASThAtpitqbhyaH svadhAkAra odapAtrAtsvAdhyAya iti 1 pUjA varNajyAyasAM kAryA 2 vqddhatarANAM ca 3 hqSTo darpati dqpto dharmama-tikrAmati dharmAtikrame khalu punarnarakaH 4 na samAvqtte samAdefo vidyate 5 OkAraH svargadvAraM tasmAdbrahmAdhyeSyamANa etadAdi pratipadyeta 6 vikathAM cAnyAM kqtvaivaM laukikyA vAcA vyAvartate brahma 7 yajxeSu caitadAdayaH prasa-vAH 8 loke ca bhUtikarmasvetadAdInyeva vAkyAni syuryathA puNyAhaM sva-styqddhimiti 9 nAsamayena kqcchraM kurvIta triHfrAvaNaM triHsahavacanamiti pa-rihApya 10 avicikitsA yAvadbrahma nigantavyamiti hArItaH 11 na ba-hirvede gatirvidyate 12 samAdiSTamadhyApayantaM yAvadadhyayanamupasaMgqhNIyAt 13 nityamarhantamityeke 14 na gatirvidyate 15 vqddhAnAM tu 16 brahmaNi mitho viniyoge na gatirvidyate 17 brahma vardhata ityupadifanti 18 nivefe vqtte saMvatsare saMvatsare dvau dvau mAsau samAhita AcAryakule vasedbhUyaH frutamicchann iti fvetaketuH 19 etena hyahaM yogena bhUyaH pUrvasmAtkAlAcchrutamakurvIti 20

देवेभ्यः स्वाहाकार आ काष्ठात्पितृभ्यः स्वधाकार ओदपात्रात्स्वाध्याय इति १ पूजा वर्णज्यायसां कार्या २ वृद्धतराणां च ३ हृष्टो दर्पति दृप्तो धर्मम-तिक्रामति धर्मातिक्रमे खलु पुनर्नरकः ४ न समावृत्ते समादेशो विद्यते ५ ओंकारः स्वर्गद्वारं तस्माद्ब्रह्माध्येष्यमाण एतदादि प्रतिपद्येत ६ विकथां चान्यां कृत्वैवं लौकिक्या वाचा व्यावर्तते ब्रह्म ७ यज्ञेषु चैतदादयः प्रस-वाः ८ लोके च भूतिकर्मस्वेतदादीन्येव वाक्यानि स्युर्यथा पुण्याहं स्व-स्त्यृद्धिमिति ९ नासमयेन कृच्छ्रं कुर्वीत त्रिःश्रावणं त्रिःसहवचनमिति प-रिहाप्य १० अविचिकित्सा यावद्ब्रह्म निगन्तव्यमिति हारीतः ११ न ब-हिर्वेदे गतिर्विद्यते १२ समादिष्टमध्यापयन्तं यावदध्ययनमुपसंगृह्णीयात् १३ नित्यमर्हन्तमित्येके १४ न गतिर्विद्यते १५ वृद्धानां तु १६ ब्रह्मणि मिथो विनियोगे न गतिर्विद्यते १७ ब्रह्म वर्धत इत्युपदिशन्ति १८ निवेशे वृत्ते संवत्सरे संवत्सरे द्वौ द्वौ मासौ समाहित आचार्यकुले वसेद्भूयः श्रुतमिच्छन्न् इति श्वेतकेतुः १९ एतेन ह्यहं योगेन भूयः पूर्वस्मात्कालाच्छ्रुतमकुर्वीति २०

देवेभ्यः स्वाहाकार आ काष्ठात्पितृभ्यः स्वधाकार ओदपात्रात्स्वाध्याय इति १ पूजा वर्णज्यायसां कार्या २ वृद्धतराणां च ३ हृष्टो दर्पति दृप्तो धर्मम-तिक्रामति धर्मातिक्रमे खलु पुनर्नरकः ४ न समावृत्ते समादेशो विद्यते ५ ॐकारः स्वर्गद्वारं तस्माद्ब्रह्माध्येष्यमाण एतदादि प्रतिपद्येत ६ विकथां चान्यां कृत्वैवं लौकिक्या वाचा व्यावर्तते ब्रह्म ७ यज्ञेषु चैतदादयः प्रस-वाः ८ लोके च भूतिकर्मस्वेतदादीन्येव वाक्यानि स्युर्यथा पुण्याहं स्व-स्त्यृद्धिमिति ९ नासमयेन कृच्छ्रं कुर्वीत त्रिःश्रावणं त्रिःसहवचनमिति प-रिहाप्य १० अविचिकित्सा यावद्ब्रह्म निगन्तव्यमिति हारीतः ११ न ब-हिर्वेदे गतिर्विद्यते १२ समादिष्टमध्यापयन्तं यावदध्ययनमुपसंगृह्णीयात् १३ नित्यमर्हन्तमित्येके १४ न गतिर्विद्यते १५ वृद्धानां तु १६ ब्रह्मणि मिथो विनियोगे न गतिर्विद्यते १७ ब्रह्म वर्धत इत्युपदिशन्ति १८ निवेशे वृत्ते संवत्सरे संवत्सरे द्वौ द्वौ मासौ समाहित आचार्यकुले वसेद्भूयः श्रुतमिच्छन्न् इति श्वेतकेतुः १९ एतेन ह्यहं योगेन भूयः पूर्वस्मात्कालाच्छ्रुतमकुर्वीति २०


87

itÏ¥( a;c;meTp[×o v; 1 a;sIn²S]r;c;meõÈdy©m;É.r²º" 2 i]ro-Ï* pármOjet( 3 iÃárTyekƒ 4 sÕdupSpOxet( 5 iÃárTyekƒ 6 d²=,en p;É,n; sVy' p[o+y p;d* ²xr’e²N{ y;yNte teãv;cmn' ivihtm( 12 ye .Um* n teãv;c;-meidTyekƒ 13 SvÒe =vq* êÄ;É,k;X[v;lM.e loihtSy kƒx;n;m¦e-gRv;' b[;÷,Sy ²S]y;’;lM.e mh;pq' c gTv;me?y' copSpOXy;p[yt' c mnuãy' nIvI' c pár/;y;p ¬pSpOxet( 14 a;{ | v; xÕdoW/I.URÉm' v; 15 ih's;qeRn;Ésn; m;'s' Éz¥m.oJym( 16 d²ºrpUpSy n;p¾CzN´;t( 17 ySy kÚle Ém[yet n t];indRxe .oÿ_Vym( 18 tq;nuâTqt;y;' sUitk;y;m( 19 aNt"xve c 20 ap[ytoŒphtm¥mp[yt' n Tv.oJym( 21 ap[yten tu xU{ e,opútm.oJym( 22 yâSm'’;¥e kƒx" Sy;t( 23 aNyÃ;me?ym( 24 ame?ywrvmO·m( 25 k¡$o v;me?ysevI 26 mUWkl;©Ö v; 27 pd; vophtm( 28 Ésc; v; 29 xun; v;pp;]e, v; ë·m( 30 Ésc; vopútm(

tiSThann AcAmetprahvo vA 1 AsInastrirAcAmeddhqdayazgamAbhiradbhiH 2 triro-SThau parimqjet 3 dvirityeke 4 sakqdupaspqfet 5 dvirityeke 6 dakSiNena pANinA savyaM prokSya pAdau firafcendri yANyupaspqfeccakSuSI nAsike frotre ca 7 athApa upaspqfet 8 bhokSyamANastu prayato'pi dvirAcAmeddviH parimqje-tsakqdupaspqfet 9 fyAvAntaparyantAvoSThAvupaspqfyAcAmet 10 na fmafru-bhirucchiSTo bhavatyantarAsye sadbhiryAvanna hastenopaspqfati 11 ya AsyA-dbindavaH patanta upalabhyante teSvAcamanaM vihitam 12 ye bhUmau na teSvAcA-medityeke 13 svapne kSavathau fqzkhANikAf?vAlambhe lohitasya kefAnAmagne-rgavAM brAhmaNasya striyAfcAlambhe mahApathaM ca gatvAmedhyaM copaspqfyAprayataM ca manuSyaM nIvIM ca paridhAyApa upaspqfet 14 ArdraM vA fakqdoSadhIrbhUmiM vA 15 hiMsArthenAsinA mAMsaM chinnamabhojyam 16 dadbhirapUpasya nApacchindyAt 17 yasya kule mriyeta na tatrAnirdafe bhoktavyam 18 tathAnutthitAyAM sUtikAyAm 19 antaHfave ca 20 aprayato'pahatamannamaprayataM na tvabhojyam 21 aprayatena tu fUdre Nopahqtamabhojyam 22 yasmiMfcAnne kefaH syAt 23 anyadvAmedhyam 24 amedhyairavamqSTam 25 kITo vAmedhyasevI 26 mUSakalAzgaM vA 27 padA vopahatam 28 sicA vA 29 funA vApapAtreNa vA dqSTam 30 sicA vopahqtam

tiSThann AcAmetprahvo vA 1 AsInastrirAcAmeddhqdayazgamAbhiradbhiH 2 triro-SThau parimqjet 3 dvirityeke 4 sakqdupaspqfet 5 dvirityeke 6 dakSiNena pANinA savyaM prokSya pAdau firafcendri yANyupaspqfeccakSuSI nAsike frotre ca 7 athApa upaspqfet 8 bhokSyamANastu prayato'pi dvirAcAmeddviH parimqje-tsakqdupaspqfet 9 fyAvAntaparyantAvoSThAvupaspqfyAcAmet 10 na fmafru-bhirucchiSTo bhavatyantarAsye sadbhiryAvanna hastenopaspqfati 11 ya AsyA-dbindavaH patanta upalabhyante teSvAcamanaM vihitam 12 ye bhUmau na teSvAcA-medityeke 13 svapne kSavathau fqzkhANikAfrvAlambhe lohitasya kefAnAmagne-rgavAM brAhmaNasya striyAfcAlambhe mahApathaM ca gatvAmedhyaM copaspqfyAprayataM ca manuSyaM nIvIM ca paridhAyApa upaspqfet 14 Adra rM! vA fakqdoSadhIrbhUmiM vA 15 hiMsArthenAsinA mAMsaM chinnamabhojyam 16 dadbhirapUpasya nApacchindyAt 17 yasya kule mriyeta na tatrAnirdafe bhoktavyam 18 tathAnutthitAyAM sUtikAyAm 19 antaHfave ca 20 aprayato'pahatamannamaprayataM na tvabhojyam 21 aprayatena tu fUdre Nopahqtamabhojyam 22 yasmiMfcAnne kefaH syAt 23 anyadvAmedhyam 24 amedhyairavamqSTam 25 kITo vAmedhyasevI 26 mUSakalAzgaM vA 27 padA vopahatam 28 sicA vA 29 funA vApapAtreNa vA dqSTam 30 sicA vopahqtam

तिष्ठन्न् आचामेत्प्रह्वो वा १ आसीनस्त्रिराचामेद्धृदयङ्गमाभिरद्भिः २ त्रिरो-ष्ठौ परिमृजेत् ३ द्विरित्येके ४ सकृदुपस्पृशेत् ५ द्विरित्येके ६ दक्षिणेन पाणिना सव्यं प्रोक्ष्य पादौ शिरश्चेन्द्रि याण्युपस्पृशेच्चक्षुषी नासिके श्रोत्रे च ७ अथाप उपस्पृशेत् ८ भोक्ष्यमाणस्तु प्रयतोऽपि द्विराचामेद्द्विः परिमृजे-त्सकृदुपस्पृशेत् ९ श्यावान्तपर्यन्तावोष्ठावुपस्पृश्याचामेत् १० न श्मश्रु-भिरुच्छिष्टो भवत्यन्तरास्ये सद्भिर्यावन्न हस्तेनोपस्पृशति ११ य आस्या-द्बिन्दवः पतन्त उपलभ्यन्ते तेष्वाचमनं विहितम् १२ ये भूमौ न तेष्वाचा-मेदित्येके १३ स्वप्ने क्षवथौ शृङ्खाणिकाश्?वालम्भे लोहितस्य केशानामग्ने-र्गवां ब्राह्मणस्य स्त्रियाश्चालम्भे महापथं च गत्वामेध्यं चोपस्पृश्याप्रयतं च मनुष्यं नीवीं च परिधायाप उपस्पृशेत् १४ आर्द्रं वा शकृदोषधीर्भूमिं वा १५ हिंसार्थेनासिना मांसं छिन्नमभोज्यम् १६ दद्भिरपूपस्य नापच्छिन्द्यात् १७ यस्य कुले म्रियेत न तत्रानिर्दशे भोक्तव्यम् १८ तथानुत्थितायां सूतिकायाम् १९ अन्तःशवे च २० अप्रयतोऽपहतमन्नमप्रयतं न त्वभोज्यम् २१ अप्रयतेन तु शूद्रे णोपहृतमभोज्यम् २२ यस्मिंश्चान्ने केशः स्यात् २३ अन्यद्वामेध्यम् २४ अमेध्यैरवमृष्टम् २५ कीटो वामेध्यसेवी २६ मूषकलाङ्गं वा २७ पदा वोपहतम् २८ सिचा वा २९ शुना वापपात्रेण वा दृष्टम् ३० सिचा वोपहृतम्

तिष्ठन्न् आचामेत्प्रह्वो वा १ आसीनस्त्रिराचामेद्धृदयङ्गमाभिरद्भिः २ त्रिरो-ष्ठौ परिमृजेत् ३ द्विरित्येके ४ सकृदुपस्पृशेत् ५ द्विरित्येके ६ दक्षिणेन पाणिना सव्यं प्रोक्ष्य पादौ शिरश्चेन्द्रि याण्युपस्पृशेच्चक्षुषी नासिके श्रोत्रे च ७ अथाप उपस्पृशेत् ८ भोक्ष्यमाणस्तु प्रयतोऽपि द्विराचामेद्द्विः परिमृजे-त्सकृदुपस्पृशेत् ९ श्यावान्तपर्यन्तावोष्ठावुपस्पृश्याचामेत् १० न श्मश्रु-भिरुच्छिष्टो भवत्यन्तरास्ये सद्भिर्यावन्न हस्तेनोपस्पृशति ११ य आस्या-द्बिन्दवः पतन्त उपलभ्यन्ते तेष्वाचमनं विहितम् १२ ये भूमौ न तेष्वाचा-मेदित्येके १३ स्वप्ने क्षवथौ शृङ्खाणिकाश्र्वालम्भे लोहितस्य केशानामग्ने-र्गवां ब्राह्मणस्य स्त्रियाश्चालम्भे महापथं च गत्वामेध्यं चोपस्पृश्याप्रयतं च मनुष्यं नीवीं च परिधायाप उपस्पृशेत् १४ आद्र रं! वा शकृदोषधीर्भूमिं वा १५ हिंसार्थेनासिना मांसं छिन्नमभोज्यम् १६ दद्भिरपूपस्य नापच्छिन्द्यात् १७ यस्य कुले म्रियेत न तत्रानिर्दशे भोक्तव्यम् १८ तथानुत्थितायां सूतिकायाम् १९ अन्तःशवे च २० अप्रयतोऽपहतमन्नमप्रयतं न त्वभोज्यम् २१ अप्रयतेन तु शूद्रे णोपहृतमभोज्यम् २२ यस्मिंश्चान्ने केशः स्यात् २३ अन्यद्वामेध्यम् २४ अमेध्यैरवमृष्टम् २५ कीटो वामेध्यसेवी २६ मूषकलाङ्गं वा २७ पदा वोपहतम् २८ सिचा वा २९ शुना वापपात्रेण वा दृष्टम् ३० सिचा वोपहृतम्


118

muïbLbjwmURlflw" 1 tO,k;ÏÙrivÕtw" 2 n;TyNtmNvvSyet( 3 vO-áÿ' p[;Py ivrmet( 4 n pittw" s'Vyvh;ro iv´te 5 tq;pp;]w" 6 aq ptnIy;in 7 Steym;É.xSTy' pu¨Wv/o b[÷oJZù g.Rx;tnMm;tu" iptuárit yoins'bN/e sh;pTye S]Igmn' sur;p;nms'yogs'yog" 8 guvIRs²%' gu¨-s²%' c gTv;Ny;'’ prtLp;n( 9 n;gu¨tLpe pttITyekƒ 10 a/m;R,;' tu sttm;c;r" 11 aq;xuÉckr;É, 12 xU{ gmnm;yRS]I,;m( 13 p[itiW-õ;n;' m;'s.=,m( 14 xuno mnuãySy c kÚÔÚ$sUkr;,;' g[;My;,;' £-Vy;ds;m( 15 mnuãy;,;' mU]purIWp[;xnm( 16 xU{ o¾Cz·mpp;];gmn' c;y;R,;m( 17 Et;Nyip ptnIy;nITyekƒ 18 atoŒNy;in doWvNTyxu-Éckr;É, .v²Nt 19 doW' buõ±v; n pUvR" pre>y" pittSy sm;:y;ne

muxjabalbajairmUlaphalaiH 1 tqNakASThairavikqtaiH 2 nAtyantamanvavasyet 3 vq-ttiM prApya viramet 4 na patitaiH saMvyavahAro vidyate 5 tathApapAtraiH 6 atha patanIyAni 7 steyamAbhifastyaM puruSavadho brahmojjhaM garbhafAtanammAtuH pituriti yonisaMbandhe sahApatye strIgamanaM surApAnamasaMyogasaMyogaH 8 gurvIsakhiM guru-sakhiM ca gatvAnyAMfca paratalpAn 9 nAgurutalpe patatItyeke 10 adharmANAM tu satatamAcAraH 11 athAfucikarANi 12 fUdra gamanamAryastrINAm 13 pratiSi-ddhAnAM mAMsabhakSaNam 14 funo manuSyasya ca kukkuTasUkarANAM grAmyANAM kra-vyAdasAm 15 manuSyANAM mUtrapurISaprAfanam 16 fUdra ?occhiSTamapapAtrAgamanaM cAryANAm 17 etAnyapi patanIyAnItyeke 18 ato'nyAni doSavantyafu-cikarANi bhavanti 19 doSaM buddhvA na pUrvaH parebhyaH patitasya samAkhyAne

muxjabalbajairmUlaphalaiH 1 tqNakASThairavikqtaiH 2 nAtyantamanvavasyet 3 vq-ttiM prApya viramet 4 na patitaiH saMvyavahAro vidyate 5 tathApapAtraiH 6 atha patanIyAni 7 steyamAbhifastyaM puruSavadho brahmojjhaM garbhafAtanammAtuH pituriti yonisaMbandhe sahApatye strIgamanaM surApAnamasaMyogasaMyogaH 8 gurvIsakhiM guru-sakhiM ca gatvAnyAMfca paratalpAn 9 nAgurutalpe patatItyeke 10 adharmANAM tu satatamAcAraH 11 athAfucikarANi 12 fUdra gamanamAryastrINAm 13 pratiSi-ddhAnAM mAMsabhakSaNam 14 funo manuSyasya ca kukkuTasUkarANAM grAmyANAM kra-vyAdasAm 15 manuSyANAM mUtrapurISaprAfanam 16 fUdro cchiSTamapapAtrAgamanaM cAryANAm 17 etAnyapi patanIyAnItyeke 18 ato'nyAni doSavantyafu-cikarANi bhavanti 19 doSaM buddhvA na pUrvaH parebhyaH patitasya samAkhyAne

मुञ्जबल्बजैर्मूलफलैः १ तृणकाष्ठैरविकृतैः २ नात्यन्तमन्ववस्येत् ३ वृ-त्तिं प्राप्य विरमेत् ४ न पतितैः संव्यवहारो विद्यते ५ तथापपात्रैः ६ अथ पतनीयानि ७ स्तेयमाभिशस्त्यं पुरुषवधो ब्रह्मोज्झं गर्भशातनम्मातुः पितुरिति योनिसंबन्धे सहापत्ये स्त्रीगमनं सुरापानमसंयोगसंयोगः ८ गुर्वीसखिं गुरु-सखिं च गत्वान्यांश्च परतल्पान् ९ नागुरुतल्पे पततीत्येके १० अधर्माणां तु सततमाचारः ११ अथाशुचिकराणि १२ शूद्र गमनमार्यस्त्रीणाम् १३ प्रतिषि-द्धानां मांसभक्षणम् १४ शुनो मनुष्यस्य च कुक्कुटसूकराणां ग्राम्याणां क्र-व्यादसाम् १५ मनुष्याणां मूत्रपुरीषप्राशनम् १६ शूद्र ?ोच्छिष्टमपपात्रागमनं चार्याणाम् १७ एतान्यपि पतनीयानीत्येके १८ अतोऽन्यानि दोषवन्त्यशु-चिकराणि भवन्ति १९ दोषं बुद्ध्वा न पूर्वः परेभ्यः पतितस्य समाख्याने

मुञ्जबल्बजैर्मूलफलैः १ तृणकाष्ठैरविकृतैः २ नात्यन्तमन्ववस्येत् ३ वृ-त्तिं प्राप्य विरमेत् ४ न पतितैः संव्यवहारो विद्यते ५ तथापपात्रैः ६ अथ पतनीयानि ७ स्तेयमाभिशस्त्यं पुरुषवधो ब्रह्मोज्झं गर्भशातनम्मातुः पितुरिति योनिसंबन्धे सहापत्ये स्त्रीगमनं सुरापानमसंयोगसंयोगः ८ गुर्वीसखिं गुरु-सखिं च गत्वान्यांश्च परतल्पान् ९ नागुरुतल्पे पततीत्येके १० अधर्माणां तु सततमाचारः ११ अथाशुचिकराणि १२ शूद्र गमनमार्यस्त्रीणाम् १३ प्रतिषि-द्धानां मांसभक्षणम् १४ शुनो मनुष्यस्य च कुक्कुटसूकराणां ग्राम्याणां क्र-व्यादसाम् १५ मनुष्याणां मूत्रपुरीषप्राशनम् १६ शूद्रो च्छिष्टमपपात्रागमनं चार्याणाम् १७ एतान्यपि पतनीयानीत्येके १८ अतोऽन्यानि दोषवन्त्यशु-चिकराणि भवन्ति १९ दोषं बुद्ध्वा न पूर्वः परेभ्यः पतितस्य समाख्याने


134

pXyeTs vw b[÷; n;kpOϼ ivr;jit 1 inpu,oŒ,Iy;ÉNbso,;Ry; y" svRm;vOTy itÏit ) vWIRy;'’ pOÉqVy; /[uv" svRm;r>y itÏit ) s ”-²N{ ywjRgtoŒSy D;n;dNyoŒnNySy Dey;TprmeÏI iv.;j" ) tSm;Tk;y;" p[.v²Nt sveR s mUl' x;itk" s inTy" 2 doW;,;' tu ivin`;Rto yo-gmUl ”h jIivte ) inú³Ty .Utd;hIy;N=em' gCzit p<É@t" 3 aq .Utd;hIy;NdoW;nud;hárãy;m" 4 £o/o hWoR roWo lo.o moho dM.o { oho mOWo´mTy;xprIv;d;vsUy; k;mmNyU an;TMymyogSteW;' yogmUlo in`;Rt" 5 a£o/oŒhWoRŒroWoŒlo.oŒmohoŒdM.oŒ{ oh" sTyvcnmn-Ty;xoŒpwxunmnsUy; s'iv.;gSTy;g a;jRv' m;dRv' xmo dm" svR.Utwr-ivro/o yog a;yRm;nOx's' tui·árit sv;RÅm;,;' smypd;in t;Nynuit-

pafyetsa vai brahmA nAkapqSThe virAjati 1 nipuNo'NIyAnbisorNAyA yaH sarvamAvqtya tiSThati , varSIyAMfca pqthivyA dhruvaH sarvamArabhya tiSThati , sa i-ndri yairjagato'sya jxAnAdanyo'nanyasya jxeyAtparameSThI vibhAjaH , tasmAtkAyAH prabhavanti sarve sa mUlaM fAfvatikaH sa nityaH 2 doSANAM tu vinirghAto yo-gamUla iha jIvite , nirhqtya bhUtadAhIyAnkSemaM gacchati paNDitaH 3 atha bhUtadAhIyAndoSAnudAhariSyAmaH 4 krodho harSo roSo lobho moho dambho dra ?oho mqSodyamatyAfaparIvAdAvasUyA kAmamanyU anAtmyamayogasteSAM yogamUlo nirghAtaH 5 akrodho'harSo'roSo'lobho'moho'dambho'dra ?ohaH satyavacanamana-tyAfo'paifunamanasUyA saMvibhAgastyAga ArjavaM mArdavaM famo damaH sarvabhUtaira-virodho yoga AryamAnqfaMsaM tuSTiriti sarvAframANAM samayapadAni tAnyanuti-

pafyetsa vai brahmA nAkapqSThe virAjati 1 nipuNo'NIyAnbisorNAyA yaH sarvamAvqtya tiSThati , varSIyAMfca pqthivyA dhruvaH sarvamArabhya tiSThati , sa i-ndri yairjagato'sya jxAnAdanyo'nanyasya jxeyAtparameSThI vibhAjaH , tasmAtkAyAH prabhavanti sarve sa mUlaM fAfvatikaH sa nityaH 2 doSANAM tu vinirghAto yo-gamUla iha jIvite , nirhqtya bhUtadAhIyAnkSemaM gacchati paN!DitaH 3 atha bhUtadAhIyAndoSAnudAhariSyAmaH 4 krodho harSo roSo lobho moho dambho dro ho mqSodyamatyAfaparIvAdAvasUyA kAmamanyU anAtmyamayogasteSAM yogamUlo nirghAtaH 5 akrodho'harSo'roSo'lobho'moho'dambho'dro haH satyavacanamana-tyAfo'paifunamanasUyA saMvibhAgastyAga ArjavaM mArdavaM famo damaH sarvabhUtaira-virodho yoga AryamAnqfaMsaM tuSTiriti sarvAframANAM samayapadAni tAnyanuti-

पश्येत्स वै ब्रह्मा नाकपृष्ठे विराजति १ निपुणोऽणीयान्बिसोर्णाया यः सर्वमावृत्य तिष्ठति । वर्षीयांश्च पृथिव्या ध्रुवः सर्वमारभ्य तिष्ठति । स इ-न्द्रि यैर्जगतोऽस्य ज्ञानादन्योऽनन्यस्य ज्ञेयात्परमेष्ठी विभाजः । तस्मात्कायाः प्रभवन्ति सर्वे स मूलं शाश्वतिकः स नित्यः २ दोषाणां तु विनिर्घातो यो-गमूल इह जीविते । निर्हृत्य भूतदाहीयान्क्षेमं गच्छति पण्डितः ३ अथ भूतदाहीयान्दोषानुदाहरिष्यामः ४ क्रोधो हर्षो रोषो लोभो मोहो दम्भो द्र ?ोहो मृषोद्यमत्याशपरीवादावसूया काममन्यू अनात्म्यमयोगस्तेषां योगमूलो निर्घातः ५ अक्रोधोऽहर्षोऽरोषोऽलोभोऽमोहोऽदम्भोऽद्र ?ोहः सत्यवचनमन-त्याशोऽपैशुनमनसूया संविभागस्त्याग आर्जवं मार्दवं शमो दमः सर्वभूतैर-विरोधो योग आर्यमानृशंसं तुष्टिरिति सर्वाश्रमाणां समयपदानि तान्यनुति-

पश्येत्स वै ब्रह्मा नाकपृष्ठे विराजति १ निपुणोऽणीयान्बिसोर्णाया यः सर्वमावृत्य तिष्ठति । वर्षीयांश्च पृथिव्या ध्रुवः सर्वमारभ्य तिष्ठति । स इ-न्द्रि यैर्जगतोऽस्य ज्ञानादन्योऽनन्यस्य ज्ञेयात्परमेष्ठी विभाजः । तस्मात्कायाः प्रभवन्ति सर्वे स मूलं शाश्वतिकः स नित्यः २ दोषाणां तु विनिर्घातो यो-गमूल इह जीविते । निर्हृत्य भूतदाहीयान्क्षेमं गच्छति पण्!डितः ३ अथ भूतदाहीयान्दोषानुदाहरिष्यामः ४ क्रोधो हर्षो रोषो लोभो मोहो दम्भो द्रो हो मृषोद्यमत्याशपरीवादावसूया काममन्यू अनात्म्यमयोगस्तेषां योगमूलो निर्घातः ५ अक्रोधोऽहर्षोऽरोषोऽलोभोऽमोहोऽदम्भोऽद्रो हः सत्यवचनमन-त्याशोऽपैशुनमनसूया संविभागस्त्याग आर्जवं मार्दवं शमो दमः सर्वभूतैर-विरोधो योग आर्यमानृशंसं तुष्टिरिति सर्वाश्रमाणां समयपदानि तान्यनुति-


150

/eNvn@uho’;k;r,;t( 1 /uyRv;hp[vOÿ* cetreW;' p[;É,n;m( 2 an;£o-Xym;£ÚXy;nOt' voKTv; i]r;]m=Ir;=;r;lv,.ojn' 3 xU{ Sy s¢r;-]m.ojnm( 4 S]I,;' cwvm( 5 yeãv;É.xSTy' teW;mek;©Ö Ézæv;p[;,-ih's;y;m( 6 an;yRvpwxunp[itiWõ;ac;reãv.+y;.oJy;peyp[;xne xU-{ ;y;' c ret" ÉsKTv;yon* c doWv° km;RÉ.s'É/pUv| ÕTv;nÉ.s'É/pUv| v;²Bl©;É.rp ¬pSpOxeÃ;¨,IÉ.v;RNywv;R piv]wyRq; km;R>y;s" 7 g-dR.en;vk¡,IR inA³it' p;kyDen yjet 8 tSy xU{ " p[;XnIy;t( 9 Ém-Qy;a/Itp[;yɒÿm( 10 s'vTsrm;c;yRihte vtRm;no v;c' yCz¹TSv;-?y;y EvoTsOjm;no v;cm;c;yR a;c;yRd;re É.=;cyeR c 11 EvmNye-ãvip doWvTSvptnIyeWUÿr;É, y;in v+y;m" 12 k;mmNyu>y;' v; juhuy;Tk;moŒk;WIRNmNyurk;WIRidit jpeÃ; 13 pvRÉ, v; itl.= ¬poãy v; o.Ut ¬dkmupSpOXy s;iv]I' p[;,;y;mx" sh§ÕTv a;v-

dhenvanaDuhofcAkAraNAt 1 dhuryavAhapravqttau cetareSAM prANinAm 2 anAkro-fyamAkrufyAnqtaM voktvA trirAtramakSIrAkSArAlavaNabhojanaM 3 fUdra sya saptarA-tramabhojanam 4 strINAM caivam 5 yeSvAbhifastyaM teSAmekAzgaM chittvAprANa-hiMsAyAm 6 anAryavapaifunapratiSiddhAacAreSvabhakSyAbhojyApeyaprAfane fU-dra ?AyAM ca retaH siktvAyonau ca doSavacca karmAbhisaMdhipUrvaM kqtvAnabhisaMdhipUrvaM vAblizgAbhirapa upaspqfedvAruNIbhirvAnyairvA pavitrairyathA karmAbhyAsaH 7 ga-rdabhenAvakIrNI nirqtiM pAkayajxena yajeta 8 tasya fUdra ?H prAfnIyAt 9 mi-thyAadhItaprAyafcittam 10 saMvatsaramAcAryahite vartamAno vAcaM yacchetsvA-dhyAya evotsqjamAno vAcamAcArya AcAryadAre bhikSAcarye ca 11 evamanye-Svapi doSavatsvapatanIyeSUttarANi yAni vakSyAmaH 12 kAmamanyubhyAM vA juhuyAtkAmo'kArSInmanyurakArSIditi japedvA 13 parvaNi vA tilabhakSa upoSya vA fvobhUta udakamupaspqfya sAvitrIM prANAyAmafaH sahasrakqtva Ava-

dhenvanaDuhofcAkAraNAt 1 dhuryavAhapravqttau cetareSAM prANinAm 2 anAkro-fyamAkrufyAnqtaM voktvA trirAtramakSIrAkSArAlavaNabhojanaM 3 fUdra sya saptarA-tramabhojanam 4 strINAM caivam 5 yeSvAbhifastyaM teSAmekAzgaM chittvAprANa-hiMsAyAm 6 anAryavapaifunapratiSiddhAacAreSvabhakSyAbhojyApeyaprAfane fU-drA yAM ca retaH siktvAyonau ca doSavacca karmAbhisaMdhipUrvaM kqtvAnabhisaMdhipUrvaM vAblizgAbhirapa upaspqfedvAruNIbhirvAnyairvA pavitrairyathA karmAbhyAsaH 7 ga-rdabhenAvakIrNI nirqtiM pAkayajxena yajeta 8 tasya fUdra H! prAfnIyAt 9 mi-thyAadhItaprAyafcittam 10 saMvatsaramAcAryahite vartamAno vAcaM yacchetsvA-dhyAya evotsqjamAno vAcamAcArya AcAryadAre bhikSAcarye ca 11 evamanye-Svapi doSavatsvapatanIyeSUttarANi yAni vakSyAmaH 12 kAmamanyubhyAM vA juhuyAtkAmo'kArSInmanyurakArSIditi japedvA 13 parvaNi vA tilabhakSa upoSya vA fvobhUta udakamupaspqfya sAvitrIM prANAyAmafaH sahasrakqtva Ava-

धेन्वनडुहोश्चाकारणात् १ धुर्यवाहप्रवृत्तौ चेतरेषां प्राणिनाम् २ अनाक्रो-श्यमाक्रुश्यानृतं वोक्त्वा त्रिरात्रमक्षीराक्षारालवणभोजनं ३ शूद्र स्य सप्तरा-त्रमभोजनम् ४ स्त्रीणां चैवम् ५ येष्वाभिशस्त्यं तेषामेकाङ्गं छित्त्वाप्राण-हिंसायाम् ६ अनार्यवपैशुनप्रतिषिद्धाअचारेष्वभक्ष्याभोज्यापेयप्राशने शू-द्र ?ायां च रेतः सिक्त्वायोनौ च दोषवच्च कर्माभिसंधिपूर्वं कृत्वानभिसंधिपूर्वं वाब्लिङ्गाभिरप उपस्पृशेद्वारुणीभिर्वान्यैर्वा पवित्रैर्यथा कर्माभ्यासः ७ ग-र्दभेनावकीर्णी निरृतिं पाकयज्ञेन यजेत ८ तस्य शूद्र ?ः प्राश्नीयात् ९ मि-थ्याअधीतप्रायश्चित्तम् १० संवत्सरमाचार्यहिते वर्तमानो वाचं यच्छेत्स्वा-ध्याय एवोत्सृजमानो वाचमाचार्य आचार्यदारे भिक्षाचर्ये च ११ एवमन्ये-ष्वपि दोषवत्स्वपतनीयेषूत्तराणि यानि वक्ष्यामः १२ काममन्युभ्यां वा जुहुयात्कामोऽकार्षीन्मन्युरकार्षीदिति जपेद्वा १३ पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आव-

धेन्वनडुहोश्चाकारणात् १ धुर्यवाहप्रवृत्तौ चेतरेषां प्राणिनाम् २ अनाक्रो-श्यमाक्रुश्यानृतं वोक्त्वा त्रिरात्रमक्षीराक्षारालवणभोजनं ३ शूद्र स्य सप्तरा-त्रमभोजनम् ४ स्त्रीणां चैवम् ५ येष्वाभिशस्त्यं तेषामेकाङ्गं छित्त्वाप्राण-हिंसायाम् ६ अनार्यवपैशुनप्रतिषिद्धाअचारेष्वभक्ष्याभोज्यापेयप्राशने शू-द्रा यां च रेतः सिक्त्वायोनौ च दोषवच्च कर्माभिसंधिपूर्वं कृत्वानभिसंधिपूर्वं वाब्लिङ्गाभिरप उपस्पृशेद्वारुणीभिर्वान्यैर्वा पवित्रैर्यथा कर्माभ्यासः ७ ग-र्दभेनावकीर्णी निरृतिं पाकयज्ञेन यजेत ८ तस्य शूद्र ः! प्राश्नीयात् ९ मि-थ्याअधीतप्रायश्चित्तम् १० संवत्सरमाचार्यहिते वर्तमानो वाचं यच्छेत्स्वा-ध्याय एवोत्सृजमानो वाचमाचार्य आचार्यदारे भिक्षाचर्ये च ११ एवमन्ये-ष्वपि दोषवत्स्वपतनीयेषूत्तराणि यानि वक्ष्यामः १२ काममन्युभ्यां वा जुहुयात्कामोऽकार्षीन्मन्युरकार्षीदिति जपेद्वा १३ पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आव-


155

Å;vyseTs'vTsr' s ÕCz^s'-vTsr" 8 aq;prm( ) bôNyPyptnIy;in ÕTv; i]É.rnXnTp;r;y,w" Õtp[;yɒÿo .vit 9 an;y;| xyne Éb.[e¶dβõ' kW;yp" ) ab[;÷, ”v v²NdTv; tO,eãv;sIt pOÏtp( 10 ydekr;]e, kroit p;p' Õã,' v,| b[;÷," sevm;n" ) ctuqRk;l ¬dk;>yv;yI i]É.vRWwRStdph²Nt p;pm(

frAvaNyAM paurNamAsyAM tilabhaksa upoSya vA fvobhUte mahAnadamudakamupaspqfya sAvi tr?yA samitsahasramAdadhyAj japedvA 1 iSTiyajxakratUnvA pavitrArthAnA-haret 2 abhojyaM bhuktvA naiSpurISyam 3 tatsaptarAtreNAvApyate 4 hema-ntafifirayorvobhayoH saMdhyorudakamupaspqfet 5 kqcchradvAdafarAtraM vA caret 6 tr?yahamanaktAfyadivAfI tata str?yahaM tr?yahamayAcitavrata str?yahaM nAfnAti kiM-caneti kqcchradvAdafarAtrasya vidhiH 7 etamevAbhyasetsaMvatsaraM sa kqcchrasaM-vatsaraH 8 athAparam , bahUnyapyapatanIyAni kqtvA tribhiranafnatpArAyaNaiH kqtaprAyafcitto bhavati 9 anAryAM fayane bibhreddadadvqddhiM kaSAyapaH , abrAhmaNa iva vanditvA tqNeSvAsIta pqSThatap 10 yadekarAtreNa karoti pApaM kqSNaM varNaM brAhmaNaH sevamAnaH , caturthakAla udakAbhyavAyI tribhirvarSaistadapahanti pApam

frAvaNyAM paurNamAsyAM tilabhaksa upoSya vA fvobhUte mahAnadamudakamupaspqfya sAvitr! yA samitsahasramAdadhyAj japedvA 1 iSTiyajxakratUnvA pavitrArthAnA-haret 2 abhojyaM bhuktvA naiSpurISyam 3 tatsaptarAtreNAvApyate 4 hema-ntafifirayorvobhayoH saMdhyorudakamupaspqfet 5 kqcchradvAdafarAtraM vA caret 6 tr! yahamanaktAfyadivAfI tatastr! yahaM tr! yahamayAcitavratastr! yahaM nAfnAti kiM-caneti kqcchradvAdafarAtrasya vidhiH 7 etamevAbhyasetsaMvatsaraM sa kqcchrasaM-vatsaraH 8 athAparam , bahUnyapyapatanIyAni kqtvA tribhiranafnatpArAyaNaiH kqtaprAyafcitto bhavati 9 anAryAM fayane bibhreddadadvqddhiM kaSAyapaH , abrAhmaNa iva vanditvA tqNeSvAsIta pqSThatap 10 yadekarAtreNa karoti pApaM kqSNaM varNaM brAhmaNaH sevamAnaH , caturthakAla udakAbhyavAyI tribhirvarSaistadapahanti pApam

श्रावण्यां पौर्णमास्यां तिलभक्स उपोष्य वा श्वोभूते महानदमुदकमुपस्पृश्य सावि त्र्?या समित्सहस्रमादध्याज् जपेद्वा १ इष्टियज्ञक्रतून्वा पवित्रार्थाना-हरेत् २ अभोज्यं भुक्त्वा नैष्पुरीष्यम् ३ तत्सप्तरात्रेणावाप्यते ४ हेम-न्तशिशिरयोर्वोभयोः संध्योरुदकमुपस्पृशेत् ५ कृच्छ्रद्वादशरात्रं वा चरेत् ६ त्र्?यहमनक्ताश्यदिवाशी तत स्त्र्?यहं त्र्?यहमयाचितव्रत स्त्र्?यहं नाश्नाति किं-चनेति कृच्छ्रद्वादशरात्रस्य विधिः ७ एतमेवाभ्यसेत्संवत्सरं स कृच्छ्रसं-वत्सरः ८ अथापरम् । बहून्यप्यपतनीयानि कृत्वा त्रिभिरनश्नत्पारायणैः कृतप्रायश्चित्तो भवति ९ अनार्यां शयने बिभ्रेद्ददद्वृद्धिं कषायपः । अब्राह्मण इव वन्दित्वा तृणेष्वासीत पृष्ठतप् १० यदेकरात्रेण करोति पापं कृष्णं वर्णं ब्राह्मणः सेवमानः । चतुर्थकाल उदकाभ्यवायी त्रिभिर्वर्षैस्तदपहन्ति पापम्

श्रावण्यां पौर्णमास्यां तिलभक्स उपोष्य वा श्वोभूते महानदमुदकमुपस्पृश्य सावित्र्! या समित्सहस्रमादध्याज् जपेद्वा १ इष्टियज्ञक्रतून्वा पवित्रार्थाना-हरेत् २ अभोज्यं भुक्त्वा नैष्पुरीष्यम् ३ तत्सप्तरात्रेणावाप्यते ४ हेम-न्तशिशिरयोर्वोभयोः संध्योरुदकमुपस्पृशेत् ५ कृच्छ्रद्वादशरात्रं वा चरेत् ६ त्र्! यहमनक्ताश्यदिवाशी ततस्त्र्! यहं त्र्! यहमयाचितव्रतस्त्र्! यहं नाश्नाति किं-चनेति कृच्छ्रद्वादशरात्रस्य विधिः ७ एतमेवाभ्यसेत्संवत्सरं स कृच्छ्रसं-वत्सरः ८ अथापरम् । बहून्यप्यपतनीयानि कृत्वा त्रिभिरनश्नत्पारायणैः कृतप्रायश्चित्तो भवति ९ अनार्यां शयने बिभ्रेद्ददद्वृद्धिं कषायपः । अब्राह्मण इव वन्दित्वा तृणेष्वासीत पृष्ठतप् १० यदेकरात्रेण करोति पापं कृष्णं वर्णं ब्राह्मणः सेवमानः । चतुर्थकाल उदकाभ्यवायी त्रिभिर्वर्षैस्तदपहन्ति पापम्


167

%$(v;©' d<@;qeR kmRn;m/ey' p[b[uv;,’û^Myet ko .[U,ße É.=;Émit ) g[;me p[;,vOáÿ' p[itl>y xUNy;g;r' vO=mUl' v;>yup;Åye¥ ih m a;ywR" s'p[yogo iv´te 1-1 Etenwv ivÉ/noÿm;duCzªv;s;°ret( ) n;Sy;âSm'l( lokƒ p[Ty;páÿivR´te ) kLmW' tu inhR

khaTvAzgaM daNDArthe karmanAmadheyaM prabruvANafcazkramyeta ko bhrUNaghne bhikSAmiti , grAme prANavqttiM pratilabhya fUnyAgAraM vqkSamUlaM vAbhyupAfrayenna hi ma AryaiH saMprayogo vidyate 1-1 etenaiva vidhinottamAducchvAsAccaret , nAsyAsmiMl loke pratyApattirvidyate , kalmaSaM tu nirhaNyate 1-2 yaH pramatto hanti prAptaM do-Saphalam 2 saha saMkalpena bhUyaH 3 evamanyeSvapi doSavatsu karmasu 4 tathA puNyakriyAsu 5 parIkSArtho'pi brAhmaNa AyudhaM nAdadIta 6 yo hiM-sArthamabhikrAntaM hanti manyureva manyuM spqfati na tasmindoSa iti purANe 7 athAbhifastAH samavasAya careyurdhArmyamiti sAMfityetaretarayAjakA itaretarA-dhyApakA mitho vivahamAnAH 8 putrAnsaMniSpAdya brUyurvipra vrajatatAsmadevaM hyasmatsvAryAH saMpratyapatsyateti 9 athApi na sendri yaH patati 10 tadetena veditavyam , azgahIno hi sAzgaM janayati 11 mithyaitaditi hArItaH 12 dadhidhAnIsadharmA strI bhavati 13 yo hi dadhidhAnyAmaprayataM paya Atacya manthati na tena dharmakqtyaM kriyate , evamafuci fuklaM yannivartate na tena saha saMprayogo vidyate 14 abhIcArAnuvyAhArAvafucikarAvapatanIyau 15 patanIyAviti hArItaH 16 patanIyavqttistvafucikarANAM dvAdafa mAsAndvAdafArdhamAsA-ndvAdafa dvAdafAhAndvAdafa saptAhAndvAdafa tr?yahAndvAdafAhaM saptAhaM tr?yahamekAham

khaTvAzgaM daNDArthe karmanAmadheyaM prabruvANafcazkramyeta ko bhrUNaghne bhikSAmiti , grAme prANavqttiM pratilabhya fUnyAgAraM vqkSamUlaM vAbhyupAfrayenna hi ma AryaiH saMprayogo vidyate 1-1 etenaiva vidhinottamAducchvAsAccaret , nAsyAsmiMl loke pratyApattirvidyate , kalmaSaM tu nirhaNyate 1-2 yaH pramatto hanti prAptaM do-Saphalam 2 saha saMkalpena bhUyaH 3 evamanyeSvapi doSavatsu karmasu 4 tathA puNyakriyAsu 5 parIkSArtho'pi brAhmaNa AyudhaM nAdadIta 6 yo hiM-sArthamabhikrAntaM hanti manyureva manyuM spqfati na tasmindoSa iti purANe 7 athAbhifastAH samavasAya careyurdhArmyamiti sAMfityetaretarayAjakA itaretarA-dhyApakA mitho vivahamAnAH 8 putrAnsaMniSpAdya brUyurvipra vrajatatAsmadevaM hyasmatsvAryAH saMpratyapatsyateti 9 athApi na sendri yaH patati 10 tadetena veditavyam , azgahIno hi sAzgaM janayati 11 mithyaitaditi hArItaH 12 dadhidhAnIsadharmA strI bhavati 13 yo hi dadhidhAnyAmaprayataM paya Atacya manthati na tena dharmakqtyaM kriyate , evamafuci fuklaM yannivartate na tena saha saMprayogo vidyate 14 abhIcArAnuvyAhArAvafucikarAvapatanIyau 15 patanIyAviti hArItaH 16 patanIyavqttistvafucikarANAM dvAdafa mAsAndvAdafArdhamAsA-ndvAdafa dvAdafAhAndvAdafa saptAhAndvAdafa tr! yahAndvAdafAhaM saptAhaM tr! yahamekAham

खट्वाङ्गं दण्डार्थे कर्मनामधेयं प्रब्रुवाणश्चङ्क्रम्येत को भ्रूणघ्ने भिक्षामिति । ग्रामे प्राणवृत्तिं प्रतिलभ्य शून्यागारं वृक्षमूलं वाभ्युपाश्रयेन्न हि म आर्यैः संप्रयोगो विद्यते १-१ एतेनैव विधिनोत्तमादुच्छ्वासाच्चरेत् । नास्यास्मिंल् लोके प्रत्यापत्तिर्विद्यते । कल्मषं तु निर्हण्यते १-२ यः प्रमत्तो हन्ति प्राप्तं दो-षफलम् २ सह संकल्पेन भूयः ३ एवमन्येष्वपि दोषवत्सु कर्मसु ४ तथा पुण्यक्रियासु ५ परीक्षार्थोऽपि ब्राह्मण आयुधं नाददीत ६ यो हिं-सार्थमभिक्रान्तं हन्ति मन्युरेव मन्युं स्पृशति न तस्मिन्दोष इति पुराणे ७ अथाभिशस्ताः समवसाय चरेयुर्धार्म्यमिति सांशित्येतरेतरयाजका इतरेतरा-ध्यापका मिथो विवहमानाः ८ पुत्रान्संनिष्पाद्य ब्रूयुर्विप्र व्रजततास्मदेवं ह्यस्मत्स्वार्याः संप्रत्यपत्स्यतेति ९ अथापि न सेन्द्रि यः पतति १० तदेतेन वेदितव्यम् । अङ्गहीनो हि साङ्गं जनयति ११ मिथ्यैतदिति हारीतः १२ दधिधानीसधर्मा स्त्री भवति १३ यो हि दधिधान्यामप्रयतं पय आतच्य मन्थति न तेन धर्मकृत्यं क्रियते । एवमशुचि शुक्लं यन्निवर्तते न तेन सह संप्रयोगो विद्यते १४ अभीचारानुव्याहारावशुचिकरावपतनीयौ १५ पतनीयाविति हारीतः १६ पतनीयवृत्तिस्त्वशुचिकराणां द्वादश मासान्द्वादशार्धमासा-न्द्वादश द्वादशाहान्द्वादश सप्ताहान्द्वादश त्र्?यहान्द्वादशाहं सप्ताहं त्र्?यहमेकाहम्

खट्वाङ्गं दण्डार्थे कर्मनामधेयं प्रब्रुवाणश्चङ्क्रम्येत को भ्रूणघ्ने भिक्षामिति । ग्रामे प्राणवृत्तिं प्रतिलभ्य शून्यागारं वृक्षमूलं वाभ्युपाश्रयेन्न हि म आर्यैः संप्रयोगो विद्यते १-१ एतेनैव विधिनोत्तमादुच्छ्वासाच्चरेत् । नास्यास्मिंल् लोके प्रत्यापत्तिर्विद्यते । कल्मषं तु निर्हण्यते १-२ यः प्रमत्तो हन्ति प्राप्तं दो-षफलम् २ सह संकल्पेन भूयः ३ एवमन्येष्वपि दोषवत्सु कर्मसु ४ तथा पुण्यक्रियासु ५ परीक्षार्थोऽपि ब्राह्मण आयुधं नाददीत ६ यो हिं-सार्थमभिक्रान्तं हन्ति मन्युरेव मन्युं स्पृशति न तस्मिन्दोष इति पुराणे ७ अथाभिशस्ताः समवसाय चरेयुर्धार्म्यमिति सांशित्येतरेतरयाजका इतरेतरा-ध्यापका मिथो विवहमानाः ८ पुत्रान्संनिष्पाद्य ब्रूयुर्विप्र व्रजततास्मदेवं ह्यस्मत्स्वार्याः संप्रत्यपत्स्यतेति ९ अथापि न सेन्द्रि यः पतति १० तदेतेन वेदितव्यम् । अङ्गहीनो हि साङ्गं जनयति ११ मिथ्यैतदिति हारीतः १२ दधिधानीसधर्मा स्त्री भवति १३ यो हि दधिधान्यामप्रयतं पय आतच्य मन्थति न तेन धर्मकृत्यं क्रियते । एवमशुचि शुक्लं यन्निवर्तते न तेन सह संप्रयोगो विद्यते १४ अभीचारानुव्याहारावशुचिकरावपतनीयौ १५ पतनीयाविति हारीतः १६ पतनीयवृत्तिस्त्वशुचिकराणां द्वादश मासान्द्वादशार्धमासा-न्द्वादश द्वादशाहान्द्वादश सप्ताहान्द्वादश त्र्! यहान्द्वादशाहं सप्ताहं त्र्! यहमेकाहम्


174

iv´y; ˜;tITyekƒ 1 tq; v[ten;·;cTv;ár'xTprIm;,en 2 iv´;v[ten ceTyekƒ 3 teWu sveRWu ˜;tkvÎáÿ" 4 sm;É/ivxeW;C½itivxeW;° pUj;y;' flivxeW" 5 aq ˜;tkv[t;in 6 pUveR, g[;m;i¥ã£m,-p[vexn;in xIlyeduÿre, v; 7 s'?yo’ bihg[;Rm;d;sn' v;Gyt’ 8 iv-p[itWe/e Åuitl=,' blIy" 9 sv;Rn[;g;Nv;sÉs vjRyet( 10 Õã,' c Sv;.;ivkm( 11 anUº;És v;so vsIt 12 ap[itÕ·' c xáÿ_ivWye 13 idv; c ²xrs" p[;vr,' vjRyeNmU]purIWyo" kmR párh;Py 14 ²xrStu p[;vOTy mU]purIWe kÚy;RºËMy;' ikùÉcdNt/;Ry 15 z;y;y;MmU]purIWyo" kmR vjRyet( 16 Sv;' tu z;y;mvmehet( 17 n sop;n÷U]purIWe kÚy;RTkŽ·e p-QyPsu c 18 tq; ϼvnmwqunyo" km;RPsu vjRyet( 19 aɦm;idTympo b[;÷,' g; devt;’;É.mu%o mU]purIWyo" kmR vjRyet( 20 aXm;n' loÏm;-{ ;RanoWÉ/vnSptInU?v;Rn;¾Cz´ mU]purIWyo" xuN/ne vjRyet( 21 aɦmpo b[;÷,' g; devt; Ã;r' p[tIv;t' c xáÿ_ivWye n;É.p[s;ryIt 22

vidyayA snAtItyeke 1 tathA vratenASTAcatvAriMfatparImANena 2 vidyAvratena cetyeke 3 teSu sarveSu snAtakavadvqttiH 4 samAdhivifeSAcchrutivifeSAcca pUjAyAM phalavifeSaH 5 atha snAtakavratAni 6 pUrveNa grAmAnniSkramaNa-pravefanAni fIlayeduttareNa vA 7 saMdhyofca bahirgrAmAdAsanaM vAgyatafca 8 vi-pratiSedhe frutilakSaNaM balIyaH 9 sarvAnrAgAnvAsasi varjayet 10 kqSNaM ca svAbhAvikam 11 anUdbhAsi vAso vasIta 12 apratikqSTaM ca faktiviSaye 13 divA ca firasaH prAvaraNaM varjayenmUtrapurISayoH karma parihApya 14 firastu prAvqtya mUtrapurISe kuryAdbhUmyAM kiMcidantardhAya 15 chAyAyAmmUtrapurISayoH karma varjayet 16 svAM tu chAyAmavamehet 17 na sopAnahmUtrapurISe kuryAtkqSTe pa-thyapsu ca 18 tathA SThevanamaithunayoH karmApsu varjayet 19 agnimAdityamapo brAhmaNaM gA devatAfcAbhimukho mUtrapurISayoH karma varjayet 20 afmAnaM loSThamA-dra ?A?anoSadhivanaspatInUrdhvAnAcchidya mUtrapurISayoH fundhane varjayet 21 agnimapo brAhmaNaM gA devatA dvAraM pratIvAtaM ca faktiviSaye nAbhiprasArayIta 22

vidyayA snAtItyeke 1 tathA vratenASTAcatvAriMfatparImANena 2 vidyAvratena cetyeke 3 teSu sarveSu snAtakavadvqttiH 4 samAdhivifeSAcchrutivifeSAcca pUjAyAM phalavifeSaH 5 atha snAtakavratAni 6 pUrveNa grAmAnniSkramaNa-pravefanAni fIlayeduttareNa vA 7 saMdhyofca bahirgrAmAdAsanaM vAgyatafca 8 vi-pratiSedhe frutilakSaNaM balIyaH 9 sarvAnrAgAnvAsasi varjayet 10 kqSNaM ca svAbhAvikam 11 anUdbhAsi vAso vasIta 12 apratikqSTaM ca faktiviSaye 13 divA ca firasaH prAvaraNaM varjayenmUtrapurISayoH karma parihApya 14 firastu prAvqtya mUtrapurISe kuryAdbhUmyAM kiMcidantardhAya 15 chAyAyAmmUtrapurISayoH karma varjayet 16 svAM tu chAyAmavamehet 17 na sopAnahmUtrapurISe kuryAtkqSTe pa-thyapsu ca 18 tathA SThevanamaithunayoH karmApsu varjayet 19 agnimAdityamapo brAhmaNaM gA devatAfcAbhimukho mUtrapurISayoH karma varjayet 20 afmAnaM loSThamA-drA r!anoSadhivanaspatInUrdhvAnAcchidya mUtrapurISayoH fundhane varjayet 21 agnimapo brAhmaNaM gA devatA dvAraM pratIvAtaM ca faktiviSaye nAbhiprasArayIta 22

विद्यया स्नातीत्येके १ तथा व्रतेनाष्टाचत्वारिंशत्परीमाणेन २ विद्याव्रतेन चेत्येके ३ तेषु सर्वेषु स्नातकवद्वृत्तिः ४ समाधिविशेषाच्छ्रुतिविशेषाच्च पूजायां फलविशेषः ५ अथ स्नातकव्रतानि ६ पूर्वेण ग्रामान्निष्क्रमण-प्रवेशनानि शीलयेदुत्तरेण वा ७ संध्योश्च बहिर्ग्रामादासनं वाग्यतश्च ८ वि-प्रतिषेधे श्रुतिलक्षणं बलीयः ९ सर्वान्रागान्वाससि वर्जयेत् १० कृष्णं च स्वाभाविकम् ११ अनूद्भासि वासो वसीत १२ अप्रतिकृष्टं च शक्तिविषये १३ दिवा च शिरसः प्रावरणं वर्जयेन्मूत्रपुरीषयोः कर्म परिहाप्य १४ शिरस्तु प्रावृत्य मूत्रपुरीषे कुर्याद्भूम्यां किंचिदन्तर्धाय १५ छायायाम्मूत्रपुरीषयोः कर्म वर्जयेत् १६ स्वां तु छायामवमेहेत् १७ न सोपानह्मूत्रपुरीषे कुर्यात्कृष्टे प-थ्यप्सु च १८ तथा ष्ठेवनमैथुनयोः कर्माप्सु वर्जयेत् १९ अग्निमादित्यमपो ब्राह्मणं गा देवताश्चाभिमुखो मूत्रपुरीषयोः कर्म वर्जयेत् २० अश्मानं लोष्ठमा-द्र ?ा?नोषधिवनस्पतीनूर्ध्वानाच्छिद्य मूत्रपुरीषयोः शुन्धने वर्जयेत् २१ अग्निमपो ब्राह्मणं गा देवता द्वारं प्रतीवातं च शक्तिविषये नाभिप्रसारयीत २२

विद्यया स्नातीत्येके १ तथा व्रतेनाष्टाचत्वारिंशत्परीमाणेन २ विद्याव्रतेन चेत्येके ३ तेषु सर्वेषु स्नातकवद्वृत्तिः ४ समाधिविशेषाच्छ्रुतिविशेषाच्च पूजायां फलविशेषः ५ अथ स्नातकव्रतानि ६ पूर्वेण ग्रामान्निष्क्रमण-प्रवेशनानि शीलयेदुत्तरेण वा ७ संध्योश्च बहिर्ग्रामादासनं वाग्यतश्च ८ वि-प्रतिषेधे श्रुतिलक्षणं बलीयः ९ सर्वान्रागान्वाससि वर्जयेत् १० कृष्णं च स्वाभाविकम् ११ अनूद्भासि वासो वसीत १२ अप्रतिकृष्टं च शक्तिविषये १३ दिवा च शिरसः प्रावरणं वर्जयेन्मूत्रपुरीषयोः कर्म परिहाप्य १४ शिरस्तु प्रावृत्य मूत्रपुरीषे कुर्याद्भूम्यां किंचिदन्तर्धाय १५ छायायाम्मूत्रपुरीषयोः कर्म वर्जयेत् १६ स्वां तु छायामवमेहेत् १७ न सोपानह्मूत्रपुरीषे कुर्यात्कृष्टे प-थ्यप्सु च १८ तथा ष्ठेवनमैथुनयोः कर्माप्सु वर्जयेत् १९ अग्निमादित्यमपो ब्राह्मणं गा देवताश्चाभिमुखो मूत्रपुरीषयोः कर्म वर्जयेत् २० अश्मानं लोष्ठमा-द्रा र्!अनोषधिवनस्पतीनूर्ध्वानाच्छिद्य मूत्रपुरीषयोः शुन्धने वर्जयेत् २१ अग्निमपो ब्राह्मणं गा देवता द्वारं प्रतीवातं च शक्तिविषये नाभिप्रसारयीत २२


180

b[Uy;t( ) y´s* me spˆ ”it b[Uy;âd(ÃWNt' .[;tOVy' jnyet( 15 neN{ /nuárit prSmw p[b[Uy;t( 16 n ptt" s'c=It" 17 ¬´NtmSt' yNt' c;idTy' dxRne vjRyet( 18 idv;-idTy" sæv;in gop;yit nÿ_' cN{ m;StSm;dm;v;Sy;y;' inx;y;' Sv;/Iy a;Tmno gui¢ÉmCz¹Tp[;yTy b[÷cyRk;le cyRy; c 19 sh ç¼t;' r;i]' sUy;RcN{ ms* vst" 20 n kÚsOTy; g[;m' p[ivxet( ) yid p[ivxe¥mo ¨{ ;y v;Stoãpty ”Tyet;mOc' jpedNy;' v; r*{ Im( 21 n;b[;÷,;yo¾Cz·' p[yCz¹t( ) yid p[yCz¹¶Nt;NSkÚPTv; tâSm¥( av/;y p[yCz¹t( 22

brUyAt , yadyasau me sapatna iti brUyAddviSantaM bhrAtqvyaM janayet 15 nendra dhanuriti parasmai prabrUyAt 16 na patataH saMcakSItaH 17 udyantamastaM yantaM cAdityaM darfane varjayet 18 divA-dityaH sattvAni gopAyati naktaM candra mAstasmAdamAvAsyAyAM nifAyAM svAdhIya Atmano guptimicchetprAyatya brahmacaryakAle caryayA ca 19 saha hyetAM rAtriM sUryAcandra masau vasataH 20 na kusqtyA grAmaM pravifet , yadi pravifennamo rudra ?Aya vAstoSpataya ityetAmqcaM japedanyAM vA raudra ?Im 21 nAbrAhmaNAyocchiSTaM prayacchet , yadi prayaccheddantAnskuptvA tasminn avadhAya prayacchet 22

brUyAt , yadyasau me sapatna iti brUyAddviSantaM bhrAtqvyaM janayet 15 nendra dhanuriti parasmai prabrUyAt 16 na patataH saMcakSItaH 17 udyantamastaM yantaM cAdityaM darfane varjayet 18 divA-dityaH sattvAni gopAyati naktaM candra mAstasmAdamAvAsyAyAM nifAyAM svAdhIya Atmano guptimicchetprAyatya brahmacaryakAle caryayA ca 19 saha hyetAM rAtriM sUryAcandra masau vasataH 20 na kusqtyA grAmaM pravifet , yadi pravifennamo rudrA ya vAstoSpataya ityetAmqcaM japedanyAM vA raudrI m 21 nAbrAhmaNAyocchiSTaM prayacchet , yadi prayaccheddantAnskuptvA tasminn avadhAya prayacchet 22

ब्रूयात् । यद्यसौ मे सपत्न इति ब्रूयाद्द्विषन्तं भ्रातृव्यं जनयेत् १५ नेन्द्र धनुरिति परस्मै प्रब्रूयात् १६ न पततः संचक्षीतः १७ उद्यन्तमस्तं यन्तं चादित्यं दर्शने वर्जयेत् १८ दिवा-दित्यः सत्त्वानि गोपायति नक्तं चन्द्र मास्तस्मादमावास्यायां निशायां स्वाधीय आत्मनो गुप्तिमिच्छेत्प्रायत्य ब्रह्मचर्यकाले चर्यया च १९ सह ह्येतां रात्रिं सूर्याचन्द्र मसौ वसतः २० न कुसृत्या ग्रामं प्रविशेत् । यदि प्रविशेन्नमो रुद्र ?ाय वास्तोष्पतय इत्येतामृचं जपेदन्यां वा रौद्र ?ीम् २१ नाब्राह्मणायोच्छिष्टं प्रयच्छेत् । यदि प्रयच्छेद्दन्तान्स्कुप्त्वा तस्मिन्न् अवधाय प्रयच्छेत् २२

ब्रूयात् । यद्यसौ मे सपत्न इति ब्रूयाद्द्विषन्तं भ्रातृव्यं जनयेत् १५ नेन्द्र धनुरिति परस्मै प्रब्रूयात् १६ न पततः संचक्षीतः १७ उद्यन्तमस्तं यन्तं चादित्यं दर्शने वर्जयेत् १८ दिवा-दित्यः सत्त्वानि गोपायति नक्तं चन्द्र मास्तस्मादमावास्यायां निशायां स्वाधीय आत्मनो गुप्तिमिच्छेत्प्रायत्य ब्रह्मचर्यकाले चर्यया च १९ सह ह्येतां रात्रिं सूर्याचन्द्र मसौ वसतः २० न कुसृत्या ग्रामं प्रविशेत् । यदि प्रविशेन्नमो रुद्रा य वास्तोष्पतय इत्येतामृचं जपेदन्यां वा रौद्री म् २१ नाब्राह्मणायोच्छिष्टं प्रयच्छेत् । यदि प्रयच्छेद्दन्तान्स्कुप्त्वा तस्मिन्न् अवधाय प्रयच्छेत् २२


185

p[vcnyuÿ_o vW;Rxrd' mwqun' vjRyet( 1 ÉmqunI.Uy c n ty; sh sv;| r;i]' xyIt 2 xy;n’;?y;pn' vjRyet( 3 n c tSy;' xYy;y;m?y;-pye´Sy;' xyIt 4 an;Év"§gnulep," Sy;t( 5 sd; inx;y;' d;r' p[Tyl'kÚvIRt 6 s²xr; vmÆnmPsu vjRyet( 7 aStÉmte c ˜;nm( 8 p;l;xm;sn' p;dukƒ dNtp[=;lnÉmit c vjRyet( 9 Stuit' c guro" sm=' yq; su˜;tÉmit 10 a; inx;y; j;gr,m( 11 an?y;yo inx;y;mNy] /moRpdex;¾Czãye>y" 12 mns; v; Svym( 13 è?vRm/Rr;];d?y;pnm( 14 n;prr;]muTq;y;n?y;y ”it s'ivxet( 15 k;mmpx( xyIt 16 mns; v;/IyIt 17 =u{ ;N=u{ ;cárt;'’ dex;¥ sevet 18 s.;" sm;j;'’ 19 sm;j' ceíCz¹t( p[d²=,IÕTy;pey;t( 20 ngrp[vexn;in c vjRyet( 21 p[Xn' c n ivb[Uy;t( 22 aq;Pyud;hr²Nt 23 mUl' tUl' vOhit duivRvÿ_u" p[j;' pxUn;ytn' ihnâSt ) /mRp[î;d n kÚm;ln;y ¨dNh mOTyuVyuRv;c p[XnÉmit 24 g;dR.' y;nm;roh,e ivWm;roh-,;vroh,;in c vjRyet( 25 b;hu>y;' c ndItrm( 26 n;v;' c s;'xÉyk¡m( 27 tO,Cz¹dnlo·ivmdRn;ϼvn;in c;k;r,;t( 28 y°;NyTpárc=te

pravacanayukto varSAfaradaM maithunaM varjayet 1 mithunIbhUya ca na tayA saha sarvAM rAtriM fayIta 2 fayAnafcAdhyApanaM varjayet 3 na ca tasyAM fayyAyAmadhyA-payedyasyAM fayIta 4 anAviHsraganulepaNaH syAt 5 sadA nifAyAM dAraM pratyalaMkurvIta 6 safirA vamajjanamapsu varjayet 7 astamite ca snAnam 8 pAlAfamAsanaM pAduke dantaprakSAlanamiti ca varjayet 9 stutiM ca guroH samakSaM yathA susnAtamiti 10 A nifAyA jAgaraNam 11 anadhyAyo nifAyAmanyatra dharmopadefAcchiSyebhyaH 12 manasA vA svayam 13 UrdhvamardharAtrAdadhyApanam 14 nApararAtramutthAyAnadhyAya iti saMvifet 15 kAmamapaf fayIta 16 manasA vAdhIyIta 17 kSudra ?AnkSudra ?AcaritAMfca defAnna seveta 18 sabhAH samAjAMfca 19 samAjaM cedgacchet pradakSiNIkqtyApeyAt 20 nagarapravefanAni ca varjayet 21 prafnaM ca na vibrUyAt 22 athApyudAharanti 23 mUlaM tUlaM vqhati durvivaktuH prajAM pafUnAyatanaM hinasti , dharmaprahrAda na kumAlanAya rudanha mqtyurvyuvAca prafnamiti 24 gArdabhaM yAnamArohaNe viSamAroha-NAvarohaNAni ca varjayet 25 bAhubhyAM ca nadItaram 26 nAvAM ca sAMfayikIm 27 tqNacchedanaloSTavimardanASThevanAni cAkAraNAt 28 yaccAnyatparicakSate

pravacanayukto varSAfaradaM maithunaM varjayet 1 mithunIbhUya ca na tayA saha sarvAM rAtriM fayIta 2 fayAnafcAdhyApanaM varjayet 3 na ca tasyAM fayyAyAmadhyA-payedyasyAM fayIta 4 anAviHsraganulepaNaH syAt 5 sadA nifAyAM dAraM pratyalaMkurvIta 6 safirA vamajjanamapsu varjayet 7 astamite ca snAnam 8 pAlAfamAsanaM pAduke dantaprakSAlanamiti ca varjayet 9 stutiM ca guroH samakSaM yathA susnAtamiti 10 A nifAyA jAgaraNam 11 anadhyAyo nifAyAmanyatra dharmopadefAcchiSyebhyaH 12 manasA vA svayam 13 UrdhvamardharAtrAdadhyApanam 14 nApararAtramutthAyAnadhyAya iti saMvifet 15 kAmamapaf fayIta 16 manasA vAdhIyIta 17 kSudrA nkSudrA caritAMfca defAnna seveta 18 sabhAH samAjAMfca 19 samAjaM cedgacchet pradakSiNIkqtyApeyAt 20 nagarapravefanAni ca varjayet 21 prafnaM ca na vibrUyAt 22 athApyudAharanti 23 mUlaM tUlaM vqhati durvivaktuH prajAM pafUnAyatanaM hinasti , dharmaprahrAda na kumAlanAya rudanha mqtyurvyuvAca prafnamiti 24 gArdabhaM yAnamArohaNe viSamAroha-NAvarohaNAni ca varjayet 25 bAhubhyAM ca nadItaram 26 nAvAM ca sAMfayikIm 27 tqNacchedanaloSTavimardanASThevanAni cAkAraNAt 28 yaccAnyatparicakSate

प्रवचनयुक्तो वर्षाशरदं मैथुनं वर्जयेत् १ मिथुनीभूय च न तया सह सर्वां रात्रिं शयीत २ शयानश्चाध्यापनं वर्जयेत् ३ न च तस्यां शय्यायामध्या-पयेद्यस्यां शयीत ४ अनाविःस्रगनुलेपणः स्यात् ५ सदा निशायां दारं प्रत्यलंकुर्वीत ६ सशिरा वमज्जनमप्सु वर्जयेत् ७ अस्तमिते च स्नानम् ८ पालाशमासनं पादुके दन्तप्रक्षालनमिति च वर्जयेत् ९ स्तुतिं च गुरोः समक्षं यथा सुस्नातमिति १० आ निशाया जागरणम् ११ अनध्यायो निशायामन्यत्र धर्मोपदेशाच्छिष्येभ्यः १२ मनसा वा स्वयम् १३ ऊर्ध्वमर्धरात्रादध्यापनम् १४ नापररात्रमुत्थायानध्याय इति संविशेत् १५ काममपश् शयीत १६ मनसा वाधीयीत १७ क्षुद्र ?ान्क्षुद्र ?ाचरितांश्च देशान्न सेवेत १८ सभाः समाजांश्च १९ समाजं चेद्गच्छेत् प्रदक्षिणीकृत्यापेयात् २० नगरप्रवेशनानि च वर्जयेत् २१ प्रश्नं च न विब्रूयात् २२ अथाप्युदाहरन्ति २३ मूलं तूलं वृहति दुर्विवक्तुः प्रजां पशूनायतनं हिनस्ति । धर्मप्रह्राद न कुमालनाय रुदन्ह मृत्युर्व्युवाच प्रश्नमिति २४ गार्दभं यानमारोहणे विषमारोह-णावरोहणानि च वर्जयेत् २५ बाहुभ्यां च नदीतरम् २६ नावां च सांशयिकीम् २७ तृणच्छेदनलोष्टविमर्दनाष्ठेवनानि चाकारणात् २८ यच्चान्यत्परिचक्षते

प्रवचनयुक्तो वर्षाशरदं मैथुनं वर्जयेत् १ मिथुनीभूय च न तया सह सर्वां रात्रिं शयीत २ शयानश्चाध्यापनं वर्जयेत् ३ न च तस्यां शय्यायामध्या-पयेद्यस्यां शयीत ४ अनाविःस्रगनुलेपणः स्यात् ५ सदा निशायां दारं प्रत्यलंकुर्वीत ६ सशिरा वमज्जनमप्सु वर्जयेत् ७ अस्तमिते च स्नानम् ८ पालाशमासनं पादुके दन्तप्रक्षालनमिति च वर्जयेत् ९ स्तुतिं च गुरोः समक्षं यथा सुस्नातमिति १० आ निशाया जागरणम् ११ अनध्यायो निशायामन्यत्र धर्मोपदेशाच्छिष्येभ्यः १२ मनसा वा स्वयम् १३ ऊर्ध्वमर्धरात्रादध्यापनम् १४ नापररात्रमुत्थायानध्याय इति संविशेत् १५ काममपश् शयीत १६ मनसा वाधीयीत १७ क्षुद्रा न्क्षुद्रा चरितांश्च देशान्न सेवेत १८ सभाः समाजांश्च १९ समाजं चेद्गच्छेत् प्रदक्षिणीकृत्यापेयात् २० नगरप्रवेशनानि च वर्जयेत् २१ प्रश्नं च न विब्रूयात् २२ अथाप्युदाहरन्ति २३ मूलं तूलं वृहति दुर्विवक्तुः प्रजां पशूनायतनं हिनस्ति । धर्मप्रह्राद न कुमालनाय रुदन्ह मृत्युर्व्युवाच प्रश्नमिति २४ गार्दभं यानमारोहणे विषमारोह-णावरोहणानि च वर्जयेत् २५ बाहुभ्यां च नदीतरम् २६ नावां च सांशयिकीम् २७ तृणच्छेदनलोष्टविमर्दनाष्ठेवनानि चाकारणात् २८ यच्चान्यत्परिचक्षते


207

a;y;Ü" p[yt; vwdeveŒ¥s'Skt;Rr" Syu" 1 .;W;' k;s' =vyuÉmTyÉ.mu%o Œ¥' vjRyet( 2 kƒx;n©Ö v;s’;l>y;p ¬pSpOxet( 3 a;y;RÉ/iÏt; v; xU{ ;" s'Skt;Rr" Syu" 4 teW;' s Ev;cmnkLp" 5 aÉ/kmhrh" kƒxXmÅulomn%v;pnm( 6 ¬dkopSpxRn' c sh v;ss; 7 aip v;·mIãvev pvRsu v; vpern( 8 pro=m¥' s'SkŽtm¦;vÉ/ÉÅTy;²º" p[o=et( ) t¶¼vpiv]ÉmTy;c=te 9 ÉsõeŒ¥e itÏN.UtÉmit Sv;Émne p[b[Uy;t( 10 tTsu.Ut' ivr;@± a¥' tNm; =;yIit p[itvcn" 11 gOhmeÉ/noyRdxnIySy hom; bly’ SvgRpui·s'yuÿ_;" 12 teW;' mN];,;mupyoge Ã;dx;hm/"xYy; b[÷cy| =;rlv,vjRn' c 13 ¬ÿmSywkr;]mupv;s" 14 blIn;' tSy tSy dexe s'Sk;ro hSten pármOJy;vo+y NyuPy p’;TpárWecnm( 15 a*p;sne pcne v; W²@±.r;´w" p[itmN]' hSten juhuy;t( 16 ¬.yt" párWecn' yq; purSt;t( 17 Ev' blIn;' dexe dexe smvet;n;' sÕTsÕdNte párWecnm( 18 sit sUps'sO·en k;y;Ü" 19 apre,;ɦ' s¢m;·m;>y;mudgpvgRm( 20 ¬d/;ns'in/* nvmen 21 m?yeŒg;rSy dxmwk;dx;>y;' p[;gpvgRm( 22

AryAH prayatA vaifvadeve'nnasaMskartAraH syuH 1 bhASAM kAsaM kSavayumityabhimukho 'nnaM varjayet 2 kefAnazgaM vAsafcAlabhyApa upaspqfet 3 AryAdhiSThitA vA fUdra ?AH saMskartAraH syuH 4 teSAM sa evAcamanakalpaH 5 adhikamaharahaH kefafmafrulomanakhavApanam 6 udakopasparfanaM ca saha vAsasA 7 api vASTamISveva parvasu vA vaperan 8 parokSamannaM saMskqtamagnAvadhifrityAdbhiH prokSet , taddevapavitramityAcakSate 9 siddhe'nne tiSThanbhUtamiti svAmine prabrUyAt 10 tatsubhUtaM virAD annaM tanmA kSAyIti prativacanaH 11 gqhamedhinoryadafanIyasya homA balayafca svargapuSTisaMyuktAH 12 teSAM mantrANAmupayoge dvAdafAhamadhaHfayyA brahmacaryaM kSAralavaNavarjanaM ca 13 uttamasyaikarAtramupavAsaH 14 balInAM tasya tasya defe saMskAro hastena parimqjyAvokSya nyupya pafcAtpariSecanam 15 aupAsane pacane vA SaDbhirAdyaiH pratimantraM hastena juhuyAt 16 ubhayataH pariSecanaM yathA purastAt 17 evaM balInAM defe defe samavetAnAM sakqtsakqdante pariSecanam 18 sati sUpasaMsqSTena kAryAH 19 apareNAgniM saptamASTamAbhyAmudagapavargam 20 udadhAnasaMnidhau navamena 21 madhye'gArasya dafamaikAdafAbhyAM prAgapavargam 22

AryAH prayatA vaifvadeve'nnasaMskartAraH syuH 1 bhASAM kAsaM kSavayumityabhimukho 'nnaM varjayet 2 kefAnazgaM vAsafcAlabhyApa upaspqfet 3 AryAdhiSThitA vA fUdrA H! saMskartAraH syuH 4 teSAM sa evAcamanakalpaH 5 adhikamaharahaH kefafmafrulomanakhavApanam 6 udakopasparfanaM ca saha vAsasA 7 api vASTamISveva parvasu vA vaperan 8 parokSamannaM saMskqtamagnAvadhifrityAdbhiH prokSet , taddevapavitramityAcakSate 9 siddhe'nne tiSThanbhUtamiti svAmine prabrUyAt 10 tatsubhUtaM virAD annaM tanmA kSAyIti prativacanaH 11 gqhamedhinoryadafanIyasya homA balayafca svargapuSTisaMyuktAH 12 teSAM mantrANAmupayoge dvAdafAhamadhaHfayyA brahmacaryaM kSAralavaNavarjanaM ca 13 uttamasyaikarAtramupavAsaH 14 balInAM tasya tasya defe saMskAro hastena parimqjyAvokSya nyupya pafcAtpariSecanam 15 aupAsane pacane vA SaDbhirAdyaiH pratimantraM hastena juhuyAt 16 ubhayataH pariSecanaM yathA purastAt 17 evaM balInAM defe defe samavetAnAM sakqtsakqdante pariSecanam 18 sati sUpasaMsqSTena kAryAH 19 apareNAgniM saptamASTamAbhyAmudagapavargam 20 udadhAnasaMnidhau navamena 21 madhye'gArasya dafamaikAdafAbhyAM prAgapavargam 22

आर्याः प्रयता वैश्वदेवेऽन्नसंस्कर्तारः स्युः १ भाषां कासं क्षवयुमित्यभिमुखो ऽन्नं वर्जयेत् २ केशानङ्गं वासश्चालभ्याप उपस्पृशेत् ३ आर्याधिष्ठिता वा शूद्र ?ाः संस्कर्तारः स्युः ४ तेषां स एवाचमनकल्पः ५ अधिकमहरहः केशश्मश्रुलोमनखवापनम् ६ उदकोपस्पर्शनं च सह वाससा ७ अपि वाष्टमीष्वेव पर्वसु वा वपेरन् ८ परोक्षमन्नं संस्कृतमग्नावधिश्रित्याद्भिः प्रोक्षेत् । तद्देवपवित्रमित्याचक्षते ९ सिद्धेऽन्ने तिष्ठन्भूतमिति स्वामिने प्रब्रूयात् १० तत्सुभूतं विराड् अन्नं तन्मा क्षायीति प्रतिवचनः ११ गृहमेधिनोर्यदशनीयस्य होमा बलयश्च स्वर्गपुष्टिसंयुक्ताः १२ तेषां मन्त्राणामुपयोगे द्वादशाहमधःशय्या ब्रह्मचर्यं क्षारलवणवर्जनं च १३ उत्तमस्यैकरात्रमुपवासः १४ बलीनां तस्य तस्य देशे संस्कारो हस्तेन परिमृज्यावोक्ष्य न्युप्य पश्चात्परिषेचनम् १५ औपासने पचने वा षड्भिराद्यैः प्रतिमन्त्रं हस्तेन जुहुयात् १६ उभयतः परिषेचनं यथा पुरस्तात् १७ एवं बलीनां देशे देशे समवेतानां सकृत्सकृदन्ते परिषेचनम् १८ सति सूपसंसृष्टेन कार्याः १९ अपरेणाग्निं सप्तमाष्टमाभ्यामुदगपवर्गम् २० उदधानसंनिधौ नवमेन २१ मध्येऽगारस्य दशमैकादशाभ्यां प्रागपवर्गम् २२

आर्याः प्रयता वैश्वदेवेऽन्नसंस्कर्तारः स्युः १ भाषां कासं क्षवयुमित्यभिमुखो ऽन्नं वर्जयेत् २ केशानङ्गं वासश्चालभ्याप उपस्पृशेत् ३ आर्याधिष्ठिता वा शूद्रा ः! संस्कर्तारः स्युः ४ तेषां स एवाचमनकल्पः ५ अधिकमहरहः केशश्मश्रुलोमनखवापनम् ६ उदकोपस्पर्शनं च सह वाससा ७ अपि वाष्टमीष्वेव पर्वसु वा वपेरन् ८ परोक्षमन्नं संस्कृतमग्नावधिश्रित्याद्भिः प्रोक्षेत् । तद्देवपवित्रमित्याचक्षते ९ सिद्धेऽन्ने तिष्ठन्भूतमिति स्वामिने प्रब्रूयात् १० तत्सुभूतं विराड् अन्नं तन्मा क्षायीति प्रतिवचनः ११ गृहमेधिनोर्यदशनीयस्य होमा बलयश्च स्वर्गपुष्टिसंयुक्ताः १२ तेषां मन्त्राणामुपयोगे द्वादशाहमधःशय्या ब्रह्मचर्यं क्षारलवणवर्जनं च १३ उत्तमस्यैकरात्रमुपवासः १४ बलीनां तस्य तस्य देशे संस्कारो हस्तेन परिमृज्यावोक्ष्य न्युप्य पश्चात्परिषेचनम् १५ औपासने पचने वा षड्भिराद्यैः प्रतिमन्त्रं हस्तेन जुहुयात् १६ उभयतः परिषेचनं यथा पुरस्तात् १७ एवं बलीनां देशे देशे समवेतानां सकृत्सकृदन्ते परिषेचनम् १८ सति सूपसंसृष्टेन कार्याः १९ अपरेणाग्निं सप्तमाष्टमाभ्यामुदगपवर्गम् २० उदधानसंनिधौ नवमेन २१ मध्येऽगारस्य दशमैकादशाभ्यां प्रागपवर्गम् २२


212

xYy;dexe k;m²l©¹n 1 dehLy;mNtár=²l©¹n 2 ¬ÿre,;ip/;Ny;m( 3 ¬ÿreeb[R÷sdne 4 d²=,t" iptO²l©¹n p[;cIn;vITyv;cInp;É," kÚy;Rt( 5 r*{ ¬ÿro yq; devt;>y" 6 tyon;Rn; párWecn' /mR.ed;t( 7 nÿ_m-evoÿmen vwh;ysm( 8 y Et;nVyg[o yqopdex' kÚ¨te inTy" SvgR" pui·’ 9 ag[' c deym( 10 aitqInev;g[e .ojyet( 11 bl;NvOõ;n[ogs'bN/;-NS]I’;NtvRˆI" 12 k;le Sv;Émn;v¥;ÉqRn' n p[Ty;c=Iy;t;m( 13 a.;ve .UÉm¨dkù tO,;in kLy;,I v;g( ”it ) Et;in vw stoŒg;re n =IyNte kd;cneit 14 Ev'vOÿ;vnNtlok* .vt" 15 b[;÷,;y;n/Iy; an;-y;snmudkm¥Émit deym( ) n p[Tyuáÿϼt( 16 aÉ.v;dn;ywvoáÿϼ-dÉ.v;´’et( 17 r;jNyvwXy* c 18 xU{ m>y;gt' kmRÉ, inyuïä;t( ) aq;Smw d´;t( 19 d;s; v; r;jkÚl;d;úTy;itÉqvCzË{ MpUjyeyu" 20 inTymuÿr' v;s" k;yRm( 21 aip v; sU]mevopvIt;qeR 22 y] .uJyte tTsmUç inú³Ty;vo+y t' dexmm]e>yo lep;Ns'Õãy;²º" s'sOJyoÿrt" xuc* dexe ¨{ ;y innyet( ) Ev' v;Stu ²xv' .vit 23 b[;÷, a;c;yR" SmyRte tu 24 a;pid b[;÷,en r;jNye vwXye v;?yynm( 25 anugmn' c

fayyAdefe kAmalizgena 1 dehalyAmantarikSalizgena 2 uttareNApidhAnyAm 3 uttarerbrahmasadane 4 dakSiNataH pitqlizgena prAcInAvItyavAcInapANiH kuryAt 5 raudra uttaro yathA devatAbhyaH 6 tayornAnA pariSecanaM dharmabhedAt 7 naktama-?evottamena vaihAyasam 8 ya etAnavyagro yathopadefaM kurute nityaH svargaH puSTifca 9 agraM ca deyam 10 atithInevAgre bhojayet 11 balAnvqddhAnrogasaMbandhA-nstrIfcAntarvatnIH 12 kAle svAminAvannArthinaM na pratyAcakSIyAtAm 13 abhAve bhUmirudakaM tqNAni kalyANI vAg iti , etAni vai sato'gAre na kSIyante kadAcaneti 14 evaMvqttAvanantalokau bhavataH 15 brAhmaNAyAnadhIyA anA-yAsanamudakamannamiti deyam , na pratyuttiSThet 16 abhivAdanAyaivottiSThe-dabhivAdyafcet 17 rAjanyavaifyau ca 18 fUdra mabhyAgataM karmaNi niyuxjyAt , athAsmai dadyAt 19 dAsA vA rAjakulAdAhqtyAtithivacchUdra mpUjayeyuH 20 nityamuttaraM vAsaH kAryam 21 api vA sUtramevopavItArthe 22 yatra bhujyate tatsamUhya nirhqtyAvokSya taM defamamatrebhyo lepAnsaMkqSyAdbhiH saMsqjyottarataH fucau defe rudra ?Aya ninayet , evaM vAstu fivaM bhavati 23 brAhmaNa AcAryaH smaryate tu 24 Apadi brAhmaNena rAjanye vaifye vAdhyayanam 25 anugamanaM ca

fayyAdefe kAmalizgena 1 dehalyAmantarikSalizgena 2 uttareNApidhAnyAm 3 uttarerbrahmasadane 4 dakSiNataH pitqlizgena prAcInAvItyavAcInapANiH kuryAt 5 raudra uttaro yathA devatAbhyaH 6 tayornAnA pariSecanaM dharmabhedAt 7 naktama-veo!ttamena vaihAyasam 8 ya etAnavyagro yathopadefaM kurute nityaH svargaH puSTifca 9 agraM ca deyam 10 atithInevAgre bhojayet 11 balAnvqddhAnrogasaMbandhA-nstrIfcAntarvatnIH 12 kAle svAminAvannArthinaM na pratyAcakSIyAtAm 13 abhAve bhUmirudakaM tqNAni kalyANI vAg iti , etAni vai sato'gAre na kSIyante kadAcaneti 14 evaMvqttAvanantalokau bhavataH 15 brAhmaNAyAnadhIyA anA-yAsanamudakamannamiti deyam , na pratyuttiSThet 16 abhivAdanAyaivottiSThe-dabhivAdyafcet 17 rAjanyavaifyau ca 18 fUdra mabhyAgataM karmaNi niyuxjyAt , athAsmai dadyAt 19 dAsA vA rAjakulAdAhqtyAtithivacchUdra mpUjayeyuH 20 nityamuttaraM vAsaH kAryam 21 api vA sUtramevopavItArthe 22 yatra bhujyate tatsamUhya nirhqtyAvokSya taM defamamatrebhyo lepAnsaMkqSyAdbhiH saMsqjyottarataH fucau defe rudrA ya ninayet , evaM vAstu fivaM bhavati 23 brAhmaNa AcAryaH smaryate tu 24 Apadi brAhmaNena rAjanye vaifye vAdhyayanam 25 anugamanaM ca

शय्यादेशे कामलिङ्गेन १ देहल्यामन्तरिक्षलिङ्गेन २ उत्तरेणापिधान्याम् ३ उत्तरेर्ब्रह्मसदने ४ दक्षिणतः पितृलिङ्गेन प्राचीनावीत्यवाचीनपाणिः कुर्यात् ५ रौद्र उत्तरो यथा देवताभ्यः ६ तयोर्नाना परिषेचनं धर्मभेदात् ७ नक्तम-?ेवोत्तमेन वैहायसम् ८ य एतानव्यग्रो यथोपदेशं कुरुते नित्यः स्वर्गः पुष्टिश्च ९ अग्रं च देयम् १० अतिथीनेवाग्रे भोजयेत् ११ बलान्वृद्धान्रोगसंबन्धा-न्स्त्रीश्चान्तर्वत्नीः १२ काले स्वामिनावन्नार्थिनं न प्रत्याचक्षीयाताम् १३ अभावे भूमिरुदकं तृणानि कल्याणी वाग् इति । एतानि वै सतोऽगारे न क्षीयन्ते कदाचनेति १४ एवंवृत्तावनन्तलोकौ भवतः १५ ब्राह्मणायानधीया अना-यासनमुदकमन्नमिति देयम् । न प्रत्युत्तिष्ठेत् १६ अभिवादनायैवोत्तिष्ठे-दभिवाद्यश्चेत् १७ राजन्यवैश्यौ च १८ शूद्र मभ्यागतं कर्मणि नियुञ्ज्यात् । अथास्मै दद्यात् १९ दासा वा राजकुलादाहृत्यातिथिवच्छूद्र म्पूजयेयुः २० नित्यमुत्तरं वासः कार्यम् २१ अपि वा सूत्रमेवोपवीतार्थे २२ यत्र भुज्यते तत्समूह्य निर्हृत्यावोक्ष्य तं देशममत्रेभ्यो लेपान्संकृष्याद्भिः संसृज्योत्तरतः शुचौ देशे रुद्र ?ाय निनयेत् । एवं वास्तु शिवं भवति २३ ब्राह्मण आचार्यः स्मर्यते तु २४ आपदि ब्राह्मणेन राजन्ये वैश्ये वाध्ययनम् २५ अनुगमनं च

शय्यादेशे कामलिङ्गेन १ देहल्यामन्तरिक्षलिङ्गेन २ उत्तरेणापिधान्याम् ३ उत्तरेर्ब्रह्मसदने ४ दक्षिणतः पितृलिङ्गेन प्राचीनावीत्यवाचीनपाणिः कुर्यात् ५ रौद्र उत्तरो यथा देवताभ्यः ६ तयोर्नाना परिषेचनं धर्मभेदात् ७ नक्तम-वेओ!त्तमेन वैहायसम् ८ य एतानव्यग्रो यथोपदेशं कुरुते नित्यः स्वर्गः पुष्टिश्च ९ अग्रं च देयम् १० अतिथीनेवाग्रे भोजयेत् ११ बलान्वृद्धान्रोगसंबन्धा-न्स्त्रीश्चान्तर्वत्नीः १२ काले स्वामिनावन्नार्थिनं न प्रत्याचक्षीयाताम् १३ अभावे भूमिरुदकं तृणानि कल्याणी वाग् इति । एतानि वै सतोऽगारे न क्षीयन्ते कदाचनेति १४ एवंवृत्तावनन्तलोकौ भवतः १५ ब्राह्मणायानधीया अना-यासनमुदकमन्नमिति देयम् । न प्रत्युत्तिष्ठेत् १६ अभिवादनायैवोत्तिष्ठे-दभिवाद्यश्चेत् १७ राजन्यवैश्यौ च १८ शूद्र मभ्यागतं कर्मणि नियुञ्ज्यात् । अथास्मै दद्यात् १९ दासा वा राजकुलादाहृत्यातिथिवच्छूद्र म्पूजयेयुः २० नित्यमुत्तरं वासः कार्यम् २१ अपि वा सूत्रमेवोपवीतार्थे २२ यत्र भुज्यते तत्समूह्य निर्हृत्यावोक्ष्य तं देशममत्रेभ्यो लेपान्संकृष्याद्भिः संसृज्योत्तरतः शुचौ देशे रुद्रा य निनयेत् । एवं वास्तु शिवं भवति २३ ब्राह्मण आचार्यः स्मर्यते तु २४ आपदि ब्राह्मणेन राजन्ये वैश्ये वाध्ययनम् २५ अनुगमनं च


224

j;Ty;c;rs'xye /m;RqRm;gtmɦmupsm;/;y j;itm;c;r' c pOCz¹t( 1 s;/ut;' ceTp[itj;nIteŒÉ¦¨p{ ·; v;yu¨pÅot;idTyoŒnu:y;t; s;/ut;' p[-itj;nIte s;?vSm; aStu ivtq EW Ens ”TyuKTv; x;Stu' p[itp´et 2 aɦárv Jvl¥( aitÉqr>y;gCzit 3 /meR, ved;n;mek“k;' x;%;m-/ITy Åoi]yo .vit 4 Sv/mRyuÿ_' kÚ$uâMbnm>y;gCzit /mRpurSk;ro n;Nyp[yojn" soŒitÉq.Rvit 5 tSy pUj;y;' x;²Nt" SvgR’ 6 tm-É.mu%oŒ>y;gMy yq;vy" smeTy tSy;snm;h;ryet( 7 xáÿ_ivWye n;bhup;dm;sn' .vtITyekƒ 8 tSy p;d* p[=;lyet( ) xU{ Émqun;iv-Tyekƒ 9 aNytroŒÉ.Wecne Sy;t( 10 tSyodkm;h;ryeNmONmyeneTyekƒ 11 nodkm;c;ryed( asm;vOÿ" 12 a?yyns;'vOáÿ’;];É/k; 13 s;NTvÉyTv; tpRye{ sw.R+ywr²ºrvr;?yeRneit 14 a;vsq' d´;dupárx-Yy;mupStr,mup/;n' s;vStr,m>yïn' ceit 15 a¥s'Skt;Rrm;ôy v[IhINyv;Nv; tdq;Ri¥vRpet( 16 ¬õÈt;Ny¥;Nyve=eted' .Uy; 17 ”d;3imit3 .Uy ¬õreTyev b[Uy;t( 18 iÃWNiÃWto v; n;¥mXnIy;¶oWe, v; mIm;'sm;nSy mIm;'ÉstSy v; 19 p;Pm;n' ih s tSy .=ytIit

jAtyAcArasaMfaye dharmArthamAgatamagnimupasamAdhAya jAtimAcAraM ca pqcchet 1 sAdhutAM cetpratijAnIte'gnirupadra STA vAyurupafrotAdityo'nukhyAtA sAdhutAM pra-tijAnIte sAdhvasmA astu vitatha eSa enasa ityuktvA fAstuM pratipadyeta 2 agniriva jvalann atithirabhyAgacchati 3 dharmeNa vedAnAmekaikAM fAkhAma-dhItya frotriyo bhavati 4 svadharmayuktaM kuTumbinamabhyAgacchati dharmapuraskAro nAnyaprayojanaH so'tithirbhavati 5 tasya pUjAyAM fAntiH svargafca 6 tama-bhimukho'bhyAgamya yathAvayaH sametya tasyAsanamAhArayet 7 faktiviSaye nAbahupAdamAsanaM bhavatItyeke 8 tasya pAdau prakSAlayet , fUdra mithunAvi-tyeke 9 anyataro'bhiSecane syAt 10 tasyodakamAhArayenmqnmayenetyeke 11 nodakamAcArayed asamAvqttaH 12 adhyayanasAMvqttifcAtrAdhikA 13 sAntvayitvA tarpayedra sairbhakSyairadbhiravarArdhyeneti 14 AvasathaM dadyAduparifa-yyAmupastaraNamupadhAnaM sAvastaraNamabhyaxjanaM ceti 15 annasaMskartAramAhUya vrIhInyavAnvA tadarthAnnirvapet 16 uddhqtAnyannAnyavekSetedaM bhUyA 17 idA3miti3 bhUya uddharetyeva brUyAt 18 dviSandviSato vA nAnnamafnIyAddoSeNa vA mImAMsamAnasya mImAMsitasya vA 19 pApmAnaM hi sa tasya bhakSayatIti

jAtyAcArasaMfaye dharmArthamAgatamagnimupasamAdhAya jAtimAcAraM ca pqcchet 1 sAdhutAM cetpratijAnIte'gnirupadra STA vAyurupafrotAdityo'nukhyAtA sAdhutAM pra-tijAnIte sAdhvasmA astu vitatha eSa enasa ityuktvA fAstuM pratipadyeta 2 agniriva jvalann atithirabhyAgacchati 3 dharmeNa vedAnAmekaikAM fAkhAma-dhItya frotriyo bhavati 4 svadharmayuktaM kuTumbinamabhyAgacchati dharmapuraskAro nAnyaprayojanaH so'tithirbhavati 5 tasya pUjAyAM fAntiH svargafca 6 tama-bhimukho'bhyAgamya yathAvayaH sametya tasyAsanamAhArayet 7 faktiviSaye nAbahupAdamAsanaM bhavatItyeke 8 tasya pAdau prakSAlayet , fUdra mithunAvi-tyeke 9 anyataro'bhiSecane syAt 10 tasyodakamAhArayenmqnmayenetyeke 11 nodakamAcArayed asamAvqttaH 12 adhyayanasAMvqttifcAtrAdhikA 13 sAntvayitvA tarpayedra sairbhakSyairadbhiravarArdhyeneti 14 AvasathaM dadyAduparifa-yyAmupastaraNamupadhAnaM sAvastaraNamabhyaxjanaM ceti 15 annasaMskartAramAhUya vrIhInyavAnvA tadarthAnnirvapet 16 uddhqtAnyannAnyavekSetedaM bhUyA 17 idA3miti3 bhUya uddharetyeva brUyAt 18 dviSan!dviSato vA nAnnamafnIyAddoSeNa vA mImAMsamAnasya mImAMsitasya vA 19 pApmAnaM hi sa tasya bhakSayatIti

जात्याचारसंशये धर्मार्थमागतमग्निमुपसमाधाय जातिमाचारं च पृच्छेत् १ साधुतां चेत्प्रतिजानीतेऽग्निरुपद्र ष्टा वायुरुपश्रोतादित्योऽनुख्याता साधुतां प्र-तिजानीते साध्वस्मा अस्तु वितथ एष एनस इत्युक्त्वा शास्तुं प्रतिपद्येत २ अग्निरिव ज्वलन्न् अतिथिरभ्यागच्छति ३ धर्मेण वेदानामेकैकां शाखाम-धीत्य श्रोत्रियो भवति ४ स्वधर्मयुक्तं कुटुम्बिनमभ्यागच्छति धर्मपुरस्कारो नान्यप्रयोजनः सोऽतिथिर्भवति ५ तस्य पूजायां शान्तिः स्वर्गश्च ६ तम-भिमुखोऽभ्यागम्य यथावयः समेत्य तस्यासनमाहारयेत् ७ शक्तिविषये नाबहुपादमासनं भवतीत्येके ८ तस्य पादौ प्रक्षालयेत् । शूद्र मिथुनावि-त्येके ९ अन्यतरोऽभिषेचने स्यात् १० तस्योदकमाहारयेन्मृन्मयेनेत्येके ११ नोदकमाचारयेद् असमावृत्तः १२ अध्ययनसांवृत्तिश्चात्राधिका १३ सान्त्वयित्वा तर्पयेद्र सैर्भक्ष्यैरद्भिरवरार्ध्येनेति १४ आवसथं दद्यादुपरिश-य्यामुपस्तरणमुपधानं सावस्तरणमभ्यञ्जनं चेति १५ अन्नसंस्कर्तारमाहूय व्रीहीन्यवान्वा तदर्थान्निर्वपेत् १६ उद्धृतान्यन्नान्यवेक्षेतेदं भूया १७ इदा३मिति३ भूय उद्धरेत्येव ब्रूयात् १८ द्विषन्द्विषतो वा नान्नमश्नीयाद्दोषेण वा मीमांसमानस्य मीमांसितस्य वा १९ पाप्मानं हि स तस्य भक्षयतीति

जात्याचारसंशये धर्मार्थमागतमग्निमुपसमाधाय जातिमाचारं च पृच्छेत् १ साधुतां चेत्प्रतिजानीतेऽग्निरुपद्र ष्टा वायुरुपश्रोतादित्योऽनुख्याता साधुतां प्र-तिजानीते साध्वस्मा अस्तु वितथ एष एनस इत्युक्त्वा शास्तुं प्रतिपद्येत २ अग्निरिव ज्वलन्न् अतिथिरभ्यागच्छति ३ धर्मेण वेदानामेकैकां शाखाम-धीत्य श्रोत्रियो भवति ४ स्वधर्मयुक्तं कुटुम्बिनमभ्यागच्छति धर्मपुरस्कारो नान्यप्रयोजनः सोऽतिथिर्भवति ५ तस्य पूजायां शान्तिः स्वर्गश्च ६ तम-भिमुखोऽभ्यागम्य यथावयः समेत्य तस्यासनमाहारयेत् ७ शक्तिविषये नाबहुपादमासनं भवतीत्येके ८ तस्य पादौ प्रक्षालयेत् । शूद्र मिथुनावि-त्येके ९ अन्यतरोऽभिषेचने स्यात् १० तस्योदकमाहारयेन्मृन्मयेनेत्येके ११ नोदकमाचारयेद् असमावृत्तः १२ अध्ययनसांवृत्तिश्चात्राधिका १३ सान्त्वयित्वा तर्पयेद्र सैर्भक्ष्यैरद्भिरवरार्ध्येनेति १४ आवसथं दद्यादुपरिश-य्यामुपस्तरणमुपधानं सावस्तरणमभ्यञ्जनं चेति १५ अन्नसंस्कर्तारमाहूय व्रीहीन्यवान्वा तदर्थान्निर्वपेत् १६ उद्धृतान्यन्नान्यवेक्षेतेदं भूया १७ इदा३मिति३ भूय उद्धरेत्येव ब्रूयात् १८ द्विषन्!द्विषतो वा नान्नमश्नीयाद्दोषेण वा मीमांसमानस्य मीमांसितस्य वा १९ पाप्मानं हि स तस्य भक्षयतीति


270

sv,;RpUvRx;S]iviht;y;' yqtuR gCzt" pu];SteW;' kmRÉ." s'bN/" 1 d;yen;Vyit£m’o.yo" 2 pUvRvTy;ms'SkŽt;y;' v,;RNtre c mwqune doW" 3 t];ip doWv;Npu] Ev 4 ¬Tp;dÉytu" pu] ”it ih b[;÷,m( 5 aq;Pyud;hr²Nt ) ”d;nImev;h' jnk S]I,;mIãy;RÉm no pur; ) yd; y-mSy s;dne jnÉytu" pu]mb[uvn( 6-1 reto/;" pu]' nyit preTy yms;dne ) tSm;º;y;| r=²Nt Éb>yNt" prrets" 6-2 c( ap[mÿ; r=q tNtumet' m; v" =e]e prbIj;in v;Psu" ) jnÉytu" pu]o .vit s;'pr;ye mo`' veÿ; kÚ¨te tNtumetÉmit 6 ë·o /mRVyit£m" s;hs' c pUveRW;m( 7 teW;' tejoivxeWe, p[Tyv;yo n iv´te 8 tdNvI+y p[yuï;n" sIdTyvr" 9 d;n' £y/mR’;pTySy n iv´te 10 ivv;he duihtOmte d;n' k;My' /m;Rq| ÅUyte tSm;¶uihtOmteŒÉ/rq' xt' dey' tNÉmquy; kÚy;Ridit 11-1 tSy;' £yxBd" s'Stuitm;]m( ) /m;R²õ s'bN/" 11-2 Ek/nen JyeÏ' toWÉyTv;

savarNApUrvafAstravihitAyAM yathartu gacchataH putrAsteSAM karmabhiH saMbandhaH 1 dAyenAvyatikramafcobhayoH 2 pUrvavatyAmasaMskqtAyAM varNAntare ca maithune doSaH 3 tatrApi doSavAnputra eva 4 utpAdayituH putra iti hi brAhmaNam 5 athApyudAharanti , idAnImevAhaM janaka strINAmIrSyAmi no purA , yadA ya-masya sAdane janayituH putramabruvan 6-1 retodhAH putraM nayati paretya yamasAdane , tasmAdbhAryAM rakSanti bibhyantaH pararetasaH 6-2 c apramattA rakSatha tantumetaM mA vaH kSetre parabIjAni vApsuH , janayituH putro bhavati sAMparAye moghaM vettA kurute tantumetamiti 6 dqSTo dharmavyatikramaH sAhasaM ca pUrveSAm 7 teSAM tejovifeSeNa pratyavAyo na vidyate 8 tadanvIkSya prayuxjAnaH sIdatyavaraH 9 dAnaM krayadharmafcApatyasya na vidyate 10 vivAhe duhitqmate dAnaM kAmyaM dharmArthaM frUyate tasmAdduhitqmate'dhirathaM fataM deyaM tanmithuyA kuryAditi 11-1 tasyAM krayafabdaH saMstutimAtram , dharmAddhi saMbandhaH 11-2 ekadhanena jyeSThaM toSayitvA

savarNApUrvafAstravihitAyAM yathartu gacchataH putrAsteSAM karmabhiH saMbandhaH 1 dAyenAvyatikramafcobhayoH 2 pUrvavatyAmasaMskqtAyAM varNAntare ca maithune doSaH 3 tatrApi doSavAnputra eva 4 utpAdayituH putra iti hi brAhmaNam 5 athApyudAharanti , idAnImevAhaM janaka strINAmIrSyAmi no purA , yadA ya-masya sAdane janayituH putramabruvan 6-1 retodhAH putraM nayati paretya yamasAdane , tasmAdbhAryAM rakSanti bibhyantaH pararetasaH 6-2 c apramattA rakSatha tantumetaM mA vaH kSetre parabIjAni vApsuH , janayituH putro bhavati sAMparAye moghaM vettA kurute tantumetamiti 6 dqSTo dharmavyatikramaH sAhasaM ca pUrveSAm 7 teSAM tejovifeSeNa pratyavAyo na vidyate 8 tadanvIkSya prayuxjAnaH sIdatyavaraH 9 dAnaM krayadharmafcApatyasya na vidyate 10 vivAhe duhitqmate dAnaM kAmyaM dharmArthaM frUyate tasmAdduhitqmate'dhirathaM fataM deyaM tan!mithuyA kuryAditi 11-1 tasyAM krayafabdaH saMstutimAtram , dharmAddhi saMbandhaH 11-2 ekadhanena jyeSThaM toSayitvA

सवर्णापूर्वशास्त्रविहितायां यथर्तु गच्छतः पुत्रास्तेषां कर्मभिः संबन्धः १ दायेनाव्यतिक्रमश्चोभयोः २ पूर्ववत्यामसंस्कृतायां वर्णान्तरे च मैथुने दोषः ३ तत्रापि दोषवान्पुत्र एव ४ उत्पादयितुः पुत्र इति हि ब्राह्मणम् ५ अथाप्युदाहरन्ति । इदानीमेवाहं जनक स्त्रीणामीर्ष्यामि नो पुरा । यदा य-मस्य सादने जनयितुः पुत्रमब्रुवन् ६-१ रेतोधाः पुत्रं नयति परेत्य यमसादने । तस्माद्भार्यां रक्षन्ति बिभ्यन्तः पररेतसः ६-२ च् अप्रमत्ता रक्षथ तन्तुमेतं मा वः क्षेत्रे परबीजानि वाप्सुः । जनयितुः पुत्रो भवति सांपराये मोघं वेत्ता कुरुते तन्तुमेतमिति ६ दृष्टो धर्मव्यतिक्रमः साहसं च पूर्वेषाम् ७ तेषां तेजोविशेषेण प्रत्यवायो न विद्यते ८ तदन्वीक्ष्य प्रयुञ्जानः सीदत्यवरः ९ दानं क्रयधर्मश्चापत्यस्य न विद्यते १० विवाहे दुहितृमते दानं काम्यं धर्मार्थं श्रूयते तस्माद्दुहितृमतेऽधिरथं शतं देयं तन्मिथुया कुर्यादिति ११-१ तस्यां क्रयशब्दः संस्तुतिमात्रम् । धर्माद्धि संबन्धः ११-२ एकधनेन ज्येष्ठं तोषयित्वा

सवर्णापूर्वशास्त्रविहितायां यथर्तु गच्छतः पुत्रास्तेषां कर्मभिः संबन्धः १ दायेनाव्यतिक्रमश्चोभयोः २ पूर्ववत्यामसंस्कृतायां वर्णान्तरे च मैथुने दोषः ३ तत्रापि दोषवान्पुत्र एव ४ उत्पादयितुः पुत्र इति हि ब्राह्मणम् ५ अथाप्युदाहरन्ति । इदानीमेवाहं जनक स्त्रीणामीर्ष्यामि नो पुरा । यदा य-मस्य सादने जनयितुः पुत्रमब्रुवन् ६-१ रेतोधाः पुत्रं नयति परेत्य यमसादने । तस्माद्भार्यां रक्षन्ति बिभ्यन्तः पररेतसः ६-२ च् अप्रमत्ता रक्षथ तन्तुमेतं मा वः क्षेत्रे परबीजानि वाप्सुः । जनयितुः पुत्रो भवति सांपराये मोघं वेत्ता कुरुते तन्तुमेतमिति ६ दृष्टो धर्मव्यतिक्रमः साहसं च पूर्वेषाम् ७ तेषां तेजोविशेषेण प्रत्यवायो न विद्यते ८ तदन्वीक्ष्य प्रयुञ्जानः सीदत्यवरः ९ दानं क्रयधर्मश्चापत्यस्य न विद्यते १० विवाहे दुहितृमते दानं काम्यं धर्मार्थं श्रूयते तस्माद्दुहितृमतेऽधिरथं शतं देयं तन्!मिथुया कुर्यादिति ११-१ तस्यां क्रयशब्दः संस्तुतिमात्रम् । धर्माद्धि संबन्धः ११-२ एकधनेन ज्येष्ठं तोषयित्वा


287

sh devmnuãy; aâSm'l( lokƒ pur; b.Uvu" ) aq dev;" kmRÉ.idRv' jGmu-rhIyNt mnuãy;" ) teW;' ye tq; km;R

saha devamanuSyA asmiMl loke purA babhUvuH , atha devAH karmabhirdivaM jagmu-rahIyanta manuSyAH , teSAM ye tathA karmANyArabhante saha devairbrahmaNA cAmuSmiMl loke bhavanti , athaitanmanuH frAddhafabdaM karma provAca 1 prajAniHfreyasA ca 2 tatra pitaro devatA brAhmaNAstvAhavanIyArthe 3 mAsi mAsi kAryam 4 aparapakSasyAparAhnaH freyAn 5 tathAparapakSasya jaghanyAnyahAni 6 sarveSve-vAparapakSasyAhassu kriyamANe pitqqnprINAti , kartustu kAlAbhiniyamA-tphalavifeSaH 7 prathame'hani kriyamANe strIprAyamapatye jAyate 8 dvitIye 'stenAH 9 tqtIye brahmavarcasinaH 10 caturthe kSudra pafumAn 11 paxcame pu-mAMsaH , bahvapatyo na cAnapatyaH pramIyate 12 SaSThe'dhvafIlo'kSafIlafca 13 saptame karSe rAddhiH 14 aSTame puSTiH 15 navama ekakhurAH 16 dafame vyavahAre rAddhiH 17 ekAdafe kqSNAyasaM trapusIsam 18 dvAdafe pafumAn 19 trayodafe bahuputro bahumitro darfanIyApatyaH , yuvamAriNastu bhavanti 20 caturdafa Ayudhe rAddhiH 21 paxcadafe puSTiH 22 tatra dra vyANi tilamASA vrIhiyavA Apo mUlaphalAni 23 snehavati tvevAnne tIvratarA pitqqNAM prItidra ?A?ghIyAMsaM ca kAlam 24 tathA dharmAhqtena dra vyeNa tIrthe pratipannena 25 saMvatsaraM gavyena prItiH 26 bhUyAMsamato mAhiSeNa 27 etena grAmyAraNyAnAM pafUnAM mAMsaM medhyaM

saha devamanuSyA asmiMl loke purA babhUvuH , atha devAH karmabhirdivaM jagmu-rahIyanta manuSyAH , teSAM ye tathA karmANyArabhante saha devairbrahmaNA cAmuSmiMl loke bhavanti , athaitanmanuH frAddhafabdaM karma provAca 1 prajAniHfreyasA ca 2 tatra pitaro devatA brAhmaNAstvAhavanIyArthe 3 mAsi mAsi kAryam 4 aparapakSasyAparAhnaH freyAn 5 tathAparapakSasya jaghanyAnyahAni 6 sarveSve-vAparapakSasyAhassu kriyamANe pitqqnprINAti , kartustu kAlAbhiniyamA-tphalavifeSaH 7 prathame'hani kriyamANe strIprAyamapatye jAyate 8 dvitIye 'stenAH 9 tqtIye brahmavarcasinaH 10 caturthe kSudra pafumAn 11 paxcame pu-mAMsaH , bahvapatyo na cAnapatyaH pramIyate 12 SaSThe'dhvafIlo'kSafIlafca 13 saptame karSe rAddhiH 14 aSTame puSTiH 15 navama ekakhurAH 16 dafame vyavahAre rAddhiH 17 ekAdafe kqSNAyasaM trapusIsam 18 dvAdafe pafumAn 19 trayodafe bahuputro bahumitro darfanIyApatyaH , yuvamAriNastu bhavanti 20 caturdafa Ayudhe rAddhiH 21 paxcadafe puSTiH 22 tatra dra vyANi tilamASA vrIhiyavA Apo mUlaphalAni 23 snehavati tvevAnne tIvratarA pitqqNAM prItidrA rghI!yAMsaM ca kAlam 24 tathA dharmAhqtena dra vyeNa tIrthe pratipannena 25 saMvatsaraM gavyena prItiH 26 bhUyAMsamato mAhiSeNa 27 etena grAmyAraNyAnAM pafUnAM mAMsaM medhyaM

सह देवमनुष्या अस्मिंल् लोके पुरा बभूवुः । अथ देवाः कर्मभिर्दिवं जग्मु-रहीयन्त मनुष्याः । तेषां ये तथा कर्माण्यारभन्ते सह देवैर्ब्रह्मणा चामुष्मिंल् लोके भवन्ति । अथैतन्मनुः श्राद्धशब्दं कर्म प्रोवाच १ प्रजानिःश्रेयसा च २ तत्र पितरो देवता ब्राह्मणास्त्वाहवनीयार्थे ३ मासि मासि कार्यम् ४ अपरपक्षस्यापराह्नः श्रेयान् ५ तथापरपक्षस्य जघन्यान्यहानि ६ सर्वेष्वे-वापरपक्षस्याहस्सु क्रियमाणे पितृऋन्प्रीणाति । कर्तुस्तु कालाभिनियमा-त्फलविशेषः ७ प्रथमेऽहनि क्रियमाणे स्त्रीप्रायमपत्ये जायते ८ द्वितीये ऽस्तेनाः ९ तृतीये ब्रह्मवर्चसिनः १० चतुर्थे क्षुद्र पशुमान् ११ पञ्चमे पु-मांसः । बह्वपत्यो न चानपत्यः प्रमीयते १२ षष्ठेऽध्वशीलोऽक्षशीलश्च १३ सप्तमे कर्षे राद्धिः १४ अष्टमे पुष्टिः १५ नवम एकखुराः १६ दशमे व्यवहारे राद्धिः १७ एकादशे कृष्णायसं त्रपुसीसम् १८ द्वादशे पशुमान् १९ त्रयोदशे बहुपुत्रो बहुमित्रो दर्शनीयापत्यः । युवमारिणस्तु भवन्ति २० चतुर्दश आयुधे राद्धिः २१ पञ्चदशे पुष्टिः २२ तत्र द्र व्याणि तिलमाषा व्रीहियवा आपो मूलफलानि २३ स्नेहवति त्वेवान्ने तीव्रतरा पितृऋणां प्रीतिद्र ?ा?घीयांसं च कालम् २४ तथा धर्माहृतेन द्र व्येण तीर्थे प्रतिपन्नेन २५ संवत्सरं गव्येन प्रीतिः २६ भूयांसमतो माहिषेण २७ एतेन ग्राम्यारण्यानां पशूनां मांसं मेध्यं

सह देवमनुष्या अस्मिंल् लोके पुरा बभूवुः । अथ देवाः कर्मभिर्दिवं जग्मु-रहीयन्त मनुष्याः । तेषां ये तथा कर्माण्यारभन्ते सह देवैर्ब्रह्मणा चामुष्मिंल् लोके भवन्ति । अथैतन्मनुः श्राद्धशब्दं कर्म प्रोवाच १ प्रजानिःश्रेयसा च २ तत्र पितरो देवता ब्राह्मणास्त्वाहवनीयार्थे ३ मासि मासि कार्यम् ४ अपरपक्षस्यापराह्नः श्रेयान् ५ तथापरपक्षस्य जघन्यान्यहानि ६ सर्वेष्वे-वापरपक्षस्याहस्सु क्रियमाणे पितृऋन्प्रीणाति । कर्तुस्तु कालाभिनियमा-त्फलविशेषः ७ प्रथमेऽहनि क्रियमाणे स्त्रीप्रायमपत्ये जायते ८ द्वितीये ऽस्तेनाः ९ तृतीये ब्रह्मवर्चसिनः १० चतुर्थे क्षुद्र पशुमान् ११ पञ्चमे पु-मांसः । बह्वपत्यो न चानपत्यः प्रमीयते १२ षष्ठेऽध्वशीलोऽक्षशीलश्च १३ सप्तमे कर्षे राद्धिः १४ अष्टमे पुष्टिः १५ नवम एकखुराः १६ दशमे व्यवहारे राद्धिः १७ एकादशे कृष्णायसं त्रपुसीसम् १८ द्वादशे पशुमान् १९ त्रयोदशे बहुपुत्रो बहुमित्रो दर्शनीयापत्यः । युवमारिणस्तु भवन्ति २० चतुर्दश आयुधे राद्धिः २१ पञ्चदशे पुष्टिः २२ तत्र द्र व्याणि तिलमाषा व्रीहियवा आपो मूलफलानि २३ स्नेहवति त्वेवान्ने तीव्रतरा पितृऋणां प्रीतिद्रा र्घी!यांसं च कालम् २४ तथा धर्माहृतेन द्र व्येण तीर्थे प्रतिपन्नेन २५ संवत्सरं गव्येन प्रीतिः २६ भूयांसमतो माहिषेण २७ एतेन ग्राम्यारण्यानां पशूनां मांसं मेध्यं


294

2 v;/[;R,sSy c 3 p[yt" p[s¥mn;" sO·o .ojyed(b[;÷,;Nb[÷ivdo yoingo]mN];Ntev;Sys'bN/;n( 4 gu,h;Ny;' tu preW;' smudet" sodyoRŒip .ojÉytVy" 5 Eten;Ntev;Ésno Vy;:y;t;" 6 aq;Pyud;hr²Nt 7 s'.ojnI n;m ipx;cÉ.=; nwW; ipt¿NgCzit not dev;n( ) ”hwv s; crit =I,pu

2 vArdhrANasasya ca 3 prayataH prasannamanAH sqSTo bhojayedbrAhmaNAnbrahmavido yonigotramantrAntevAsyasaMbandhAn 4 guNahAnyAM tu pareSAM samudetaH sodaryo'pi bhojayitavyaH 5 etenAntevAsino vyAkhyAtAH 6 athApyudAharanti 7 saMbhojanI nAma pifAcabhikSA naiSA pitQngacchati nota devAn , ihaiva sA carati kSINapuNyA fAlAntare gauriva naSTavatsA 8 ihaiva saMbhuxjatI dakSiNA kulAtkulaM vinafyatIti 9 tulyaguNeSu vayovqddhaH freyAndra vyakqfafcepsan 10 pUrvedyurnivedanam 11 aparedyurdvitIyam 12 tqtIyamAmantraNam 13 triHprAyameke frAddhamupadifanti 14 yathA prathamamevaM dvitIyaM tqtIyaM ca 15 sarveSu vqtteSu sarvataH samavadAya feSasya grAsAvarArdhyaM prAfnIyAdyathoktam 16 udIcyavqttistvAsanagatAnAM hasteSUdapAtrAnayanam 17 uddhriyatAmagnau ca kriyatAmityAmantrayate 18 kAmamuddhriyatAM kAmamagnau kriyatAmityattisqSTa uddharedjuhuyAcca 19 fvabhirapapAtraifca frAddhasya darfanaM paricakSate 20 fvitraH fipiviSTaH paratalpagAmyAyudhIyaputraH fUdra ?otpanno brAhmaNyAmityete frAddhe bhu-xjAnAH pazktidUSaNA bhavanti 21 trimadhustrisuparNastriNAciketafcaturmedhaH paxcA-gnirjyeSThasAmago vedAdhyAyyanUcAnaputraH frotriya ityete frAddhe bhuxjAnAH pazktipA-vanA bhavanti 22 na ca naktaM frAddhaM kurvIta 23 Arabdhe cAbhojanamA sa-

2 vArdhrANasasya ca 3 prayataH prasannamanAH sqSTo bhojayedbrAhmaNAnbrahmavido yonigotramantrAntevAsyasaMbandhAn 4 guNahAnyAM tu pareSAM samudetaH sodaryo'pi bhojayitavyaH 5 etenAntevAsino vyAkhyAtAH 6 athApyudAharanti 7 saMbhojanI nAma pifAcabhikSA naiSA pitQngacchati nota devAn , ihaiva sA carati kSINapuNyA fAlAntare gauriva naSTavatsA 8 ihaiva saMbhuxjatI dakSiNA kulAtkulaM vinafyatIti 9 tulyaguNeSu vayovqddhaH freyAndra vyakqfafcepsan 10 pUrvedyurnivedanam 11 aparedyurdvitIyam 12 tqtIyamAmantraNam 13 triHprAyameke frAddhamupadifanti 14 yathA prathamamevaM dvitIyaM tqtIyaM ca 15 sarveSu vqtteSu sarvataH samavadAya feSasya grAsAvarArdhyaM prAfnIyAdyathoktam 16 udIcyavqttistvAsanagatAnAM hasteSUdapAtrAnayanam 17 uddhriyatAmagnau ca kriyatAmityAmantrayate 18 kAmamuddhriyatAM kAmamagnau kriyatAmityattisqSTa uddharedjuhuyAcca 19 fvabhirapapAtraifca frAddhasya darfanaM paricakSate 20 fvitraH fipiviSTaH paratalpagAmyAyudhIyaputraH fUdro tpanno brAhmaNyAmityete frAddhe bhu-xjAnAH pazktidUSaNA bhavanti 21 trimadhustrisuparNastriNAciketafcaturmedhaH paxcA-gnirjyeSThasAmago vedAdhyAyyanUcAnaputraH frotriya ityete frAddhe bhuxjAnAH pazktipA-vanA bhavanti 22 na ca naktaM frAddhaM kurvIta 23 Arabdhe cAbhojanamA sa-

२ वार्ध्राणसस्य च ३ प्रयतः प्रसन्नमनाः सृष्टो भोजयेद्ब्राह्मणान्ब्रह्मविदो योनिगोत्रमन्त्रान्तेवास्यसंबन्धान् ४ गुणहान्यां तु परेषां समुदेतः सोदर्योऽपि भोजयितव्यः ५ एतेनान्तेवासिनो व्याख्याताः ६ अथाप्युदाहरन्ति ७ संभोजनी नाम पिशाचभिक्षा नैषा पितॄन्गच्छति नोत देवान् । इहैव सा चरति क्षीणपुण्या शालान्तरे गौरिव नष्टवत्सा ८ इहैव संभुञ्जती दक्षिणा कुलात्कुलं विनश्यतीति ९ तुल्यगुणेषु वयोवृद्धः श्रेयान्द्र व्यकृशश्चेप्सन् १० पूर्वेद्युर्निवेदनम् ११ अपरेद्युर्द्वितीयम् १२ तृतीयमामन्त्रणम् १३ त्रिःप्रायमेके श्राद्धमुपदिशन्ति १४ यथा प्रथममेवं द्वितीयं तृतीयं च १५ सर्वेषु वृत्तेषु सर्वतः समवदाय शेषस्य ग्रासावरार्ध्यं प्राश्नीयाद्यथोक्तम् १६ उदीच्यवृत्तिस्त्वासनगतानां हस्तेषूदपात्रानयनम् १७ उद्ध्रियतामग्नौ च क्रियतामित्यामन्त्रयते १८ काममुद्ध्रियतां काममग्नौ क्रियतामित्यत्तिसृष्ट उद्धरेद्जुहुयाच्च १९ श्वभिरपपात्रैश्च श्राद्धस्य दर्शनं परिचक्षते २० श्वित्रः शिपिविष्टः परतल्पगाम्यायुधीयपुत्रः शूद्र ?ोत्पन्नो ब्राह्मण्यामित्येते श्राद्धे भु-ञ्जानाः पङ्क्तिदूषणा भवन्ति २१ त्रिमधुस्त्रिसुपर्णस्त्रिणाचिकेतश्चतुर्मेधः पञ्चा-ग्निर्ज्येष्ठसामगो वेदाध्याय्यनूचानपुत्रः श्रोत्रिय इत्येते श्राद्धे भुञ्जानाः पङ्क्तिपा-वना भवन्ति २२ न च नक्तं श्राद्धं कुर्वीत २३ आरब्धे चाभोजनमा स-

२ वार्ध्राणसस्य च ३ प्रयतः प्रसन्नमनाः सृष्टो भोजयेद्ब्राह्मणान्ब्रह्मविदो योनिगोत्रमन्त्रान्तेवास्यसंबन्धान् ४ गुणहान्यां तु परेषां समुदेतः सोदर्योऽपि भोजयितव्यः ५ एतेनान्तेवासिनो व्याख्याताः ६ अथाप्युदाहरन्ति ७ संभोजनी नाम पिशाचभिक्षा नैषा पितॄन्गच्छति नोत देवान् । इहैव सा चरति क्षीणपुण्या शालान्तरे गौरिव नष्टवत्सा ८ इहैव संभुञ्जती दक्षिणा कुलात्कुलं विनश्यतीति ९ तुल्यगुणेषु वयोवृद्धः श्रेयान्द्र व्यकृशश्चेप्सन् १० पूर्वेद्युर्निवेदनम् ११ अपरेद्युर्द्वितीयम् १२ तृतीयमामन्त्रणम् १३ त्रिःप्रायमेके श्राद्धमुपदिशन्ति १४ यथा प्रथममेवं द्वितीयं तृतीयं च १५ सर्वेषु वृत्तेषु सर्वतः समवदाय शेषस्य ग्रासावरार्ध्यं प्राश्नीयाद्यथोक्तम् १६ उदीच्यवृत्तिस्त्वासनगतानां हस्तेषूदपात्रानयनम् १७ उद्ध्रियतामग्नौ च क्रियतामित्यामन्त्रयते १८ काममुद्ध्रियतां काममग्नौ क्रियतामित्यत्तिसृष्ट उद्धरेद्जुहुयाच्च १९ श्वभिरपपात्रैश्च श्राद्धस्य दर्शनं परिचक्षते २० श्वित्रः शिपिविष्टः परतल्पगाम्यायुधीयपुत्रः शूद्रो त्पन्नो ब्राह्मण्यामित्येते श्राद्धे भु-ञ्जानाः पङ्क्तिदूषणा भवन्ति २१ त्रिमधुस्त्रिसुपर्णस्त्रिणाचिकेतश्चतुर्मेधः पञ्चा-ग्निर्ज्येष्ठसामगो वेदाध्याय्यनूचानपुत्रः श्रोत्रिय इत्येते श्राद्धे भुञ्जानाः पङ्क्तिपा-वना भवन्ति २२ न च नक्तं श्राद्धं कुर्वीत २३ आरब्धे चाभोजनमा स-


300

ivlyn' mÉqt' ipyupárj;Nv;-Cz;´ i]Wv,mudkmupSpOx¥( anɦpKvvOáÿrCz;yopg" Sq;n;sink" s'vTsrmetÃ[t' cret( ) Etd·;cTv;ár'xTs'ÉmtÉmTy;c=te 4 inTyÅ;-õm( 5 bihg[;Rm;CzÚcy" xuc* dexe s'SkÚvR²Nt 6 t] nv;in { Vy;É, 7 ywr¥' s'âS£yte yeWu c .uJyte 8 t;in c .uÿ_vÎo d´;t( 9 smu-det;'’ .ojyet( 10 n c;tíu,;yo¾Cz·' p[yCz¹t( 11 Ev' s'vTsrm( 12 teW;muÿm' lohen;jen k;yRm( 13 m;n' c k;ryeTp[itCz¥m( 14 tSyoÿr;/eR b[;÷,;N.ojyet( 15 ¬.y;NpXyit b[;÷,;'’ .uï;n;Nm;ne c iptOAin-Tyupidx²Nt 16 Õt;Õtmt è?vRm( 17 Å;õen ih tOi¢' vedyNte iptr"

vilayanaM mathitaM piNyAkaM madhu mAMsaM ca varjayet 1 kqSNadhAnyaM fUdra ?AnnaM ye cAnyenAfyasaMmatAH 2 ahaviSyamanqtaM krodhaM yena ca krodhayet , smqtimi-cchanyafo medhAM svargaM puSTiM dvAdafaitAni varjayet 3 adhonAbhyuparijAnvA-cchAdya triSavaNamudakamupaspqfann anagnipakvavqttiracchAyopagaH sthAnAsanikaH saMvatsarametadvrataM caret , etadaSTAcatvAriMfatsaMmitamityAcakSate 4 nityafrA-ddham 5 bahirgrAmAcchucayaH fucau defe saMskurvanti 6 tatra navAni dra vyANi 7 yairannaM saMskriyate yeSu ca bhujyate 8 tAni ca bhuktavadbhyo dadyAt 9 samu-detAMfca bhojayet 10 na cAtadguNAyocchiSTaM prayacchet 11 evaM saMvatsaram 12 teSAmuttamaM lohenAjena kAryam 13 mAnaM ca kArayetpraticchannam 14 tasyottarArdhe brAhmaNAnbhojayet 15 ubhayAnpafyati brAhmaNAMfca bhuxjAnAnmAne ca pitqqni-tyupadifanti 16 kqtAkqtamata Urdhvam 17 frAddhena hi tqptiM vedayante pitaraH

vilayanaM mathitaM piNyAkaM madhu mAMsaM ca varjayet 1 kqSNadhAnyaM fUdrA nnaM ye cAnyenAfyasaMmatAH 2 ahaviSyamanqtaM krodhaM yena ca krodhayet , smqtimi-cchanyafo medhAM svargaM puSTiM dvAdafaitAni varjayet 3 adhonAbhyuparijAnvA-cchAdya triSavaNamudakamupaspqfann anagnipakvavqttiracchAyopagaH sthAnAsanikaH saMvatsarametadvrataM caret , etadaSTAcatvAriMfatsaMmitamityAcakSate 4 nityafrA-ddham 5 bahirgrAmAcchucayaH fucau defe saMskurvanti 6 tatra navAni dra vyANi 7 yairannaM saMskriyate yeSu ca bhujyate 8 tAni ca bhuktavadbhyo dadyAt 9 samu-detAMfca bhojayet 10 na cAtadguNAyocchiSTaM prayacchet 11 evaM saMvatsaram 12 teSAmuttamaM lohenAjena kAryam 13 mAnaM ca kArayetpraticchannam 14 tasyottarArdhe brAhmaNAnbhojayet 15 ubhayAnpafyati brAhmaNAMfca bhuxjAnAnmAne ca pitqqni-tyupadifanti 16 kqtAkqtamata Urdhvam 17 frAddhena hi tqptiM vedayante pitaraH

विलयनं मथितं पिण्याकं मधु मांसं च वर्जयेत् १ कृष्णधान्यं शूद्र ?ान्नं ये चान्येनाश्यसंमताः २ अहविष्यमनृतं क्रोधं येन च क्रोधयेत् । स्मृतिमि-च्छन्यशो मेधां स्वर्गं पुष्टिं द्वादशैतानि वर्जयेत् ३ अधोनाभ्युपरिजान्वा-च्छाद्य त्रिषवणमुदकमुपस्पृशन्न् अनग्निपक्ववृत्तिरच्छायोपगः स्थानासनिकः संवत्सरमेतद्व्रतं चरेत् । एतदष्टाचत्वारिंशत्संमितमित्याचक्षते ४ नित्यश्रा-द्धम् ५ बहिर्ग्रामाच्छुचयः शुचौ देशे संस्कुर्वन्ति ६ तत्र नवानि द्र व्याणि ७ यैरन्नं संस्क्रियते येषु च भुज्यते ८ तानि च भुक्तवद्भ्यो दद्यात् ९ समु-देतांश्च भोजयेत् १० न चातद्गुणायोच्छिष्टं प्रयच्छेत् ११ एवं संवत्सरम् १२ तेषामुत्तमं लोहेनाजेन कार्यम् १३ मानं च कारयेत्प्रतिच्छन्नम् १४ तस्योत्तरार्धे ब्राह्मणान्भोजयेत् १५ उभयान्पश्यति ब्राह्मणांश्च भुञ्जानान्माने च पितृऋनि-त्युपदिशन्ति १६ कृताकृतमत ऊर्ध्वम् १७ श्राद्धेन हि तृप्तिं वेदयन्ते पितरः

विलयनं मथितं पिण्याकं मधु मांसं च वर्जयेत् १ कृष्णधान्यं शूद्रा न्नं ये चान्येनाश्यसंमताः २ अहविष्यमनृतं क्रोधं येन च क्रोधयेत् । स्मृतिमि-च्छन्यशो मेधां स्वर्गं पुष्टिं द्वादशैतानि वर्जयेत् ३ अधोनाभ्युपरिजान्वा-च्छाद्य त्रिषवणमुदकमुपस्पृशन्न् अनग्निपक्ववृत्तिरच्छायोपगः स्थानासनिकः संवत्सरमेतद्व्रतं चरेत् । एतदष्टाचत्वारिंशत्संमितमित्याचक्षते ४ नित्यश्रा-द्धम् ५ बहिर्ग्रामाच्छुचयः शुचौ देशे संस्कुर्वन्ति ६ तत्र नवानि द्र व्याणि ७ यैरन्नं संस्क्रियते येषु च भुज्यते ८ तानि च भुक्तवद्भ्यो दद्यात् ९ समु-देतांश्च भोजयेत् १० न चातद्गुणायोच्छिष्टं प्रयच्छेत् ११ एवं संवत्सरम् १२ तेषामुत्तमं लोहेनाजेन कार्यम् १३ मानं च कारयेत्प्रतिच्छन्नम् १४ तस्योत्तरार्धे ब्राह्मणान्भोजयेत् १५ उभयान्पश्यति ब्राह्मणांश्च भुञ्जानान्माने च पितृऋनि-त्युपदिशन्ति १६ कृताकृतमत ऊर्ध्वम् १७ श्राद्धेन हि तृप्तिं वेदयन्ते पितरः


310

m;ÉsÅ;õe itl;n;' { o,' { o,' yenop;yen xKnuy;ÿenopyojyet( 1 smu-det;'’ .ojye¥ c;tíu,;yo¾Cz·' d´u" 2 ¬dgyn a;pUyRm;,p=-Sywkr;]mvr;?yRmupoãy itãye, pui·k;m" Sq;lIp;kù ÅpÉyTv; mh;r;-jÉm‚; ten sipRãmt; b[;÷,' .ojÉyTv; pu·äqeRn És²õ' v;cyIt 3 Evmhrhr; prSm;áÿãy;t( 4 Ã* iÃtIye 5 ]I'StOtIye 6 Ev' s'v-Tsrm>yu°yen 7 mh;Nt' poW' puãyit 8 a;idt Evopv;s" 9 a;-ÿtejs;' .ojn' vjRyet( 10 .SmtuW;É/Ï;nm( 11 pd; p;dSy p[=;-lnmÉ/Ï;n' c vjRyet( 12 p[eÄoln' c p;dyo" 13 j;nuin c;Ty;/;n' jì;y;" 14 n%w’ n%v;dnm( 15 Sfo$n;in c;k;r,;t( 16 y-°;NyTpárc=te 17 yoÿ_; c /mRyuÿ_ƒWu { Vypárg[heWu c 18 p[itp;-dÉyt; c tIqeR 19 yNt; c;tIqeR yto n .y' Sy;t( 20 s'g[hIt; c mnuãy;n( 21 .oÿ_; c /m;Rivp[itiWõ;N.og;n( 22 Evmu.* lok;-

mAsifrAddhe tilAnAM dra ?oNaM dra ?oNaM yenopAyena faknuyAttenopayojayet 1 samu-detAMfca bhojayenna cAtadguNAyocchiSTaM dadyuH 2 udagayana ApUryamANapakSa-syaikarAtramavarArdhyamupoSya tiSyeNa puSTikAmaH sthAlIpAkaM frapayitvA mahArA-jamiSTvA tena sarpiSmatA brAhmaNaM bhojayitvA puSTyarthena siddhiM vAcayIta 3 evamaharaharA parasmAttiSyAt 4 dvau dvitIye 5 trIMstqtIye 6 evaM saMva-tsaramabhyuccayena 7 mahAntaM poSaM puSyati 8 Adita evopavAsaH 9 A-ttatejasAM bhojanaM varjayet 10 bhasmatuSAdhiSThAnam 11 padA pAdasya prakSA-lanamadhiSThAnaM ca varjayet 12 prezkholanaM ca pAdayoH 13 jAnuni cAtyAdhAnaM jazghAyAH 14 nakhaifca nakhavAdanam 15 sphoTanAni cAkAraNAt 16 ya-ccAnyatparicakSate 17 yoktA ca dharmayukteSu dra vyaparigraheSu ca 18 pratipA-dayitA ca tIrthe 19 yantA cAtIrthe yato na bhayaM syAt 20 saMgrahItA ca manuSyAn 21 bhoktA ca dharmAvipratiSiddhAnbhogAn 22 evamubhau lokA-

mAsifrAddhe tilAnAM dro NaM dro NaM yenopAyena faknuyAttenopayojayet 1 samu-detAMfca bhojayenna cAtadguNAyocchiSTaM dadyuH 2 udagayana ApUryamANapakSa-syaikarAtramavarArdhyamupoSya tiSyeNa puSTikAmaH sthAlIpAkaM frapayitvA mahArA-jamiSTvA tena sarpiSmatA brAhmaNaM bhojayitvA puSTyarthena siddhiM vAcayIta 3 evamaharaharA parasmAttiSyAt 4 dvau dvitIye 5 trIMstqtIye 6 evaM saMva-tsaramabhyuccayena 7 mahAntaM poSaM puSyati 8 Adita evopavAsaH 9 A-ttatejasAM bhojanaM varjayet 10 bhasmatuSAdhiSThAnam 11 padA pAdasya prakSA-lanamadhiSThAnaM ca varjayet 12 prezkholanaM ca pAdayoH 13 jAnuni cAtyAdhAnaM jazghAyAH 14 nakhaifca nakhavAdanam 15 sphoTanAni cAkAraNAt 16 ya-ccAnyatparicakSate 17 yoktA ca dharmayukteSu dra vyaparigraheSu ca 18 pratipA-dayitA ca tIrthe 19 yantA cAtIrthe yato na bhayaM syAt 20 saMgrahItA ca manuSyAn 21 bhoktA ca dharmAvipratiSiddhAnbhogAn 22 evamubhau lokA-

मासिश्राद्धे तिलानां द्र ?ोणं द्र ?ोणं येनोपायेन शक्नुयात्तेनोपयोजयेत् १ समु-देतांश्च भोजयेन्न चातद्गुणायोच्छिष्टं दद्युः २ उदगयन आपूर्यमाणपक्ष-स्यैकरात्रमवरार्ध्यमुपोष्य तिष्येण पुष्टिकामः स्थालीपाकं श्रपयित्वा महारा-जमिष्ट्वा तेन सर्पिष्मता ब्राह्मणं भोजयित्वा पुष्ट्यर्थेन सिद्धिं वाचयीत ३ एवमहरहरा परस्मात्तिष्यात् ४ द्वौ द्वितीये ५ त्रींस्तृतीये ६ एवं संव-त्सरमभ्युच्चयेन ७ महान्तं पोषं पुष्यति ८ आदित एवोपवासः ९ आ-त्ततेजसां भोजनं वर्जयेत् १० भस्मतुषाधिष्ठानम् ११ पदा पादस्य प्रक्षा-लनमधिष्ठानं च वर्जयेत् १२ प्रेङ्खोलनं च पादयोः १३ जानुनि चात्याधानं जङ्घायाः १४ नखैश्च नखवादनम् १५ स्फोटनानि चाकारणात् १६ य-च्चान्यत्परिचक्षते १७ योक्ता च धर्मयुक्तेषु द्र व्यपरिग्रहेषु च १८ प्रतिपा-दयिता च तीर्थे १९ यन्ता चातीर्थे यतो न भयं स्यात् २० संग्रहीता च मनुष्यान् २१ भोक्ता च धर्माविप्रतिषिद्धान्भोगान् २२ एवमुभौ लोका-

मासिश्राद्धे तिलानां द्रो णं द्रो णं येनोपायेन शक्नुयात्तेनोपयोजयेत् १ समु-देतांश्च भोजयेन्न चातद्गुणायोच्छिष्टं दद्युः २ उदगयन आपूर्यमाणपक्ष-स्यैकरात्रमवरार्ध्यमुपोष्य तिष्येण पुष्टिकामः स्थालीपाकं श्रपयित्वा महारा-जमिष्ट्वा तेन सर्पिष्मता ब्राह्मणं भोजयित्वा पुष्ट्यर्थेन सिद्धिं वाचयीत ३ एवमहरहरा परस्मात्तिष्यात् ४ द्वौ द्वितीये ५ त्रींस्तृतीये ६ एवं संव-त्सरमभ्युच्चयेन ७ महान्तं पोषं पुष्यति ८ आदित एवोपवासः ९ आ-त्ततेजसां भोजनं वर्जयेत् १० भस्मतुषाधिष्ठानम् ११ पदा पादस्य प्रक्षा-लनमधिष्ठानं च वर्जयेत् १२ प्रेङ्खोलनं च पादयोः १३ जानुनि चात्याधानं जङ्घायाः १४ नखैश्च नखवादनम् १५ स्फोटनानि चाकारणात् १६ य-च्चान्यत्परिचक्षते १७ योक्ता च धर्मयुक्तेषु द्र व्यपरिग्रहेषु च १८ प्रतिपा-दयिता च तीर्थे १९ यन्ता चातीर्थे यतो न भयं स्यात् २० संग्रहीता च मनुष्यान् २१ भोक्ता च धर्माविप्रतिषिद्धान्भोगान् २२ एवमुभौ लोका-


332

aq;PySy p[j;itmmOtm;»;y a;h ) p[j;mnu p[j;yse tdu te mTy;RmOt-Émit 1 aq;ip s Ev;y' ivå!" pOqkª p[Ty=e,opl>yte ëXyte c;ip s;åPy' dehTvmev;Nyt( 2 te ²x·eWu kmRsu vtRm;n;" pUveRW;' s;'pr;ye, k¡it| Svg| c v/Ry²Nt 3 EvmvroŒvr" preW;m( 4 a; .Uts'Plv;ÿe SvgRÉjt" 5 pun" sgeR bIj;q;R .vNtIit .ivãyTpur;,e 6 aq;ip p[j;ptevRcnm( 7 ]yI' iv´;' b[÷cy| p[j;it' Åõ;' tpo yDmnup[d;nm( ) y Et;in kÚvRte twárTsh Smo rjo .UTv; ?v'steŒNyTp[x's¥( ”it 8 t] ye p;pÕtSt Ev ?v's²Nt yq; p,| vnSptenR pr;Nih's²Nt 9 n;Sy;âSm'l( lokƒ kmRÉ." s'bN/o iv´te tq; prâSmNkmRflw" 10 tdeten veidtVym( 11 p[j;pteA³WI,;Émit sgoRŒym( 12 t] ye puyNte 13 Sy;ÿu km;Rvyven tps; v; kɒTsxrIroŒNt-vNt' lokù jyit s'kLpÉs²õ’ Sy;¥ tu tJJywÏäm;Åm;,;m( 14

athApyasya prajAtimamqtamAmnAya Aha , prajAmanu prajAyase tadu te martyAmqta-miti 1 athApi sa evAyaM virUDhaH pqthak pratyakSeNopalabhyate dqfyate cApi sArUpyaM dehatvamevAnyat 2 te fiSTeSu karmasu vartamAnAH pUrveSAM sAMparAyeNa kIrtiM svargaM ca vardhayanti 3 evamavaro'varaH pareSAm 4 A bhUtasaMplavAtte svargajitaH 5 punaH sarge bIjArthA bhavantIti bhaviSyatpurANe 6 athApi prajApatervacanam 7 trayIM vidyAM brahmacaryaM prajAtiM fraddhAM tapo yajxamanupradAnam , ya etAni kurvate tairitsaha smo rajo bhUtvA dhvaMsate'nyatprafaMsann iti 8 tatra ye pApakqtasta eva dhvaMsanti yathA parNaM vanaspaterna parAnhiMsanti 9 nAsyAsmiMl loke karmabhiH saMbandho vidyate tathA parasminkarmaphalaiH 10 tadetena veditavyam 11 prajApaterqSINAmiti sargo'yam 12 tatra ye puNyakqtasteSAM prakqtayaH parA jvalantya upalabhyante 13 syAttu karmAvayavena tapasA vA kafcitsafarIro'nta-vantaM lokaM jayati saMkalpasiddhifca syAnna tu tajjyaiSThyamAframANAm 14

athApyasya prajAtimamqtamAmnAya Aha , prajAmanu prajAyase tadu te martyAmqta-miti 1 athApi sa evAyaM virUDhaH pqthak pratyakSeNopalabhyate dqfyate cApi sArUpyaM dehatvamevAnyat 2 te fiSTeSu karmasu vartamAnAH pUrveSAM sAMparAyeNa kIrtiM svargaM ca vardhayanti 3 evamavaro'varaH pareSAm 4 A bhUtasaMplavAtte svargajitaH 5 punaH sarge bIjArthA bhavantIti bhaviSyatpurANe 6 athApi prajApatervacanam 7 trayIM vidyAM brahmacaryaM prajAtiM fraddhAM tapo yajxamanupradAnam , ya etAni kurvate tairitsaha smo rajo bhUtvA dhvaMsate'nyatprafaMsann iti 8 tatra ye pApakqtasta eva dhvaMsanti yathA parNaM vanaspaterna parAn!hiMsanti 9 nAsyAsmiMl loke karmabhiH saMbandho vidyate tathA parasminkarmaphalaiH 10 tadetena veditavyam 11 prajApaterqSINAmiti sargo'yam 12 tatra ye puNyakqtasteSAM prakqtayaH parA jvalantya upalabhyante 13 syAttu karmAvayavena tapasA vA kafcitsafarIro'nta-vantaM lokaM jayati saMkalpasiddhifca syAnna tu tajjyaiSThyamAframANAm 14

अथाप्यस्य प्रजातिममृतमाम्नाय आह । प्रजामनु प्रजायसे तदु ते मर्त्यामृत-मिति १ अथापि स एवायं विरूढः पृथक् प्रत्यक्षेणोपलभ्यते दृश्यते चापि सारूप्यं देहत्वमेवान्यत् २ ते शिष्टेषु कर्मसु वर्तमानाः पूर्वेषां सांपरायेण कीर्तिं स्वर्गं च वर्धयन्ति ३ एवमवरोऽवरः परेषाम् ४ आ भूतसंप्लवात्ते स्वर्गजितः ५ पुनः सर्गे बीजार्था भवन्तीति भविष्यत्पुराणे ६ अथापि प्रजापतेर्वचनम् ७ त्रयीं विद्यां ब्रह्मचर्यं प्रजातिं श्रद्धां तपो यज्ञमनुप्रदानम् । य एतानि कुर्वते तैरित्सह स्मो रजो भूत्वा ध्वंसतेऽन्यत्प्रशंसन्न् इति ८ तत्र ये पापकृतस्त एव ध्वंसन्ति यथा पर्णं वनस्पतेर्न परान्हिंसन्ति ९ नास्यास्मिंल् लोके कर्मभिः संबन्धो विद्यते तथा परस्मिन्कर्मफलैः १० तदेतेन वेदितव्यम् ११ प्रजापतेरृषीणामिति सर्गोऽयम् १२ तत्र ये पुण्यकृतस्तेषां प्रकृतयः परा ज्वलन्त्य उपलभ्यन्ते १३ स्यात्तु कर्मावयवेन तपसा वा कश्चित्सशरीरोऽन्त-वन्तं लोकं जयति संकल्पसिद्धिश्च स्यान्न तु तज्ज्यैष्ठ्यमाश्रमाणाम् १४

अथाप्यस्य प्रजातिममृतमाम्नाय आह । प्रजामनु प्रजायसे तदु ते मर्त्यामृत-मिति १ अथापि स एवायं विरूढः पृथक् प्रत्यक्षेणोपलभ्यते दृश्यते चापि सारूप्यं देहत्वमेवान्यत् २ ते शिष्टेषु कर्मसु वर्तमानाः पूर्वेषां सांपरायेण कीर्तिं स्वर्गं च वर्धयन्ति ३ एवमवरोऽवरः परेषाम् ४ आ भूतसंप्लवात्ते स्वर्गजितः ५ पुनः सर्गे बीजार्था भवन्तीति भविष्यत्पुराणे ६ अथापि प्रजापतेर्वचनम् ७ त्रयीं विद्यां ब्रह्मचर्यं प्रजातिं श्रद्धां तपो यज्ञमनुप्रदानम् । य एतानि कुर्वते तैरित्सह स्मो रजो भूत्वा ध्वंसतेऽन्यत्प्रशंसन्न् इति ८ तत्र ये पापकृतस्त एव ध्वंसन्ति यथा पर्णं वनस्पतेर्न परान्!हिंसन्ति ९ नास्यास्मिंल् लोके कर्मभिः संबन्धो विद्यते तथा परस्मिन्कर्मफलैः १० तदेतेन वेदितव्यम् ११ प्रजापतेरृषीणामिति सर्गोऽयम् १२ तत्र ये पुण्यकृतस्तेषां प्रकृतयः परा ज्वलन्त्य उपलभ्यन्ते १३ स्यात्तु कर्मावयवेन तपसा वा कश्चित्सशरीरोऽन्त-वन्तं लोकं जयति संकल्पसिद्धिश्च स्यान्न तु तज्ज्यैष्ठ्यमाश्रमाणाम् १४


337

Vy;:y;t;" svRv,;Rn;' s;/;r,vwxeiWk; /m;R" ) r;DStu ivxeW;Ã-+y;m" 1 d²=,;Ã;r' veXm pur' c m;pyet( 2 aNtrSy;' puár veXm 3 tSy purSt;d;vsqStd;mN],ÉmTy;c=te 4 d²=,en pur' s.; d²=-,odGÃ;r; yqo.y' s'ëXyet bihrNtr' ceit 5 sveRãvev;j§; a¦y" Syu" 6 aɦpUj; c inTy; yq; gOhme/e 7 a;vsqe Åoi]y;vr;?y;RnitqI-Nv;syet( 8 teW;' yq;gu,m;vsq;" xYy;¥p;n' c ivdeym( 9 guån-m;Ty;'’ n;itjIvet( 10 n c;Sy ivWye =u/; roge, ihm;tp;>y;' v;vsIded.;v;Šu²õpUv| v; kɒt( 11 s.;y; m?yeŒÉ/devnmuõ-Ty;vo+y;=;i¥vpe´uGm;Nvw.Itk;Nyq;q;Rn( 12 a;y;Ü" xucy" sTyxIl; dIivt;r" Syu" 13 a;yu/g[h,' nOÿgItv;id];,Iit r;j;/Ine>yoŒNy] n iv´ern( 14 =emÕ{ ;j; ySy ivWye g[;meŒr

vyAkhyAtAH sarvavarNAnAM sAdhAraNavaifeSikA dharmAH , rAjxastu vifeSAdva-kSyAmaH 1 dakSiNAdvAraM vefma puraM ca mApayet 2 antarasyAM puri vefma 3 tasya purastAdAvasathastadAmantraNamityAcakSate 4 dakSiNena puraM sabhA dakSi-NodagdvArA yathobhayaM saMdqfyeta bahirantaraM ceti 5 sarveSvevAjasrA agnayaH syuH 6 agnipUjA ca nityA yathA gqhamedhe 7 Avasathe frotriyAvarArdhyAnatithI-nvAsayet 8 teSAM yathAguNamAvasathAH fayyAnnapAnaM ca videyam 9 gurUna-mAtyAMfca nAtijIvet 10 na cAsya viSaye kSudhA rogeNa himAtapAbhyAM vAvasIdedabhAvAdbuddhipUrvaM vA kafcit 11 sabhAyA madhye'dhidevanamuddha-tyAvokSyAkSAnnivapedyugmAnvaibhItakAnyathArthAn 12 AryAH fucayaH satyafIlA dIvitAraH syuH 13 AyudhagrahaNaM nqttagItavAditrANIti rAjAdhInebhyo'nyatra na vidyeran 14 kSemakqdra ?AjA yasya viSaye grAme'raNye vA taskarabhayaM na vidyate

vyAkhyAtAH sarvavarNAnAM sAdhAraNavaifeSikA dharmAH , rAjxastu vifeSAdva-kSyAmaH 1 dakSiNAdvAraM vefma puraM ca mApayet 2 antarasyAM puri vefma 3 tasya purastAdAvasathastadAmantraNamityAcakSate 4 dakSiNena puraM sabhA dakSi-NodagdvArA yathobhayaM saMdqfyeta bahirantaraM ceti 5 sarveSvevAjasrA agnayaH syuH 6 agnipUjA ca nityA yathA gqhamedhe 7 Avasathe frotriyAvarArdhyAnatithI-nvAsayet 8 teSAM yathAguNamAvasathAH fayyAnnapAnaM ca videyam 9 gurUna-mAtyAMfca nAtijIvet 10 na cAsya viSaye kSudhA rogeNa himAtapAbhyAM vAvasIdedabhAvAdbuddhipUrvaM vA kafcit 11 sabhAyA madhye'dhidevanamuddha-tyAvokSyAkSAnnivapedyugmAnvaibhItakAnyathArthAn 12 AryAH fucayaH satyafIlA dIvitAraH syuH 13 AyudhagrahaNaM nqttagItavAditrANIti rAjAdhInebhyo'nyatra na vidyeran 14 kSemakqdrA jA yasya viSaye grAme'raNye vA taskarabhayaM na vidyate

व्याख्याताः सर्ववर्णानां साधारणवैशेषिका धर्माः । राज्ञस्तु विशेषाद्व-क्ष्यामः १ दक्षिणाद्वारं वेश्म पुरं च मापयेत् २ अन्तरस्यां पुरि वेश्म ३ तस्य पुरस्तादावसथस्तदामन्त्रणमित्याचक्षते ४ दक्षिणेन पुरं सभा दक्षि-णोदग्द्वारा यथोभयं संदृश्येत बहिरन्तरं चेति ५ सर्वेष्वेवाजस्रा अग्नयः स्युः ६ अग्निपूजा च नित्या यथा गृहमेधे ७ आवसथे श्रोत्रियावरार्ध्यानतिथी-न्वासयेत् ८ तेषां यथागुणमावसथाः शय्यान्नपानं च विदेयम् ९ गुरून-मात्यांश्च नातिजीवेत् १० न चास्य विषये क्षुधा रोगेण हिमातपाभ्यां वावसीदेदभावाद्बुद्धिपूर्वं वा कश्चित् ११ सभाया मध्येऽधिदेवनमुद्ध-त्यावोक्ष्याक्षान्निवपेद्युग्मान्वैभीतकान्यथार्थान् १२ आर्याः शुचयः सत्यशीला दीवितारः स्युः १३ आयुधग्रहणं नृत्तगीतवादित्राणीति राजाधीनेभ्योऽन्यत्र न विद्येरन् १४ क्षेमकृद्र ?ाजा यस्य विषये ग्रामेऽरण्ये वा तस्करभयं न विद्यते

व्याख्याताः सर्ववर्णानां साधारणवैशेषिका धर्माः । राज्ञस्तु विशेषाद्व-क्ष्यामः १ दक्षिणाद्वारं वेश्म पुरं च मापयेत् २ अन्तरस्यां पुरि वेश्म ३ तस्य पुरस्तादावसथस्तदामन्त्रणमित्याचक्षते ४ दक्षिणेन पुरं सभा दक्षि-णोदग्द्वारा यथोभयं संदृश्येत बहिरन्तरं चेति ५ सर्वेष्वेवाजस्रा अग्नयः स्युः ६ अग्निपूजा च नित्या यथा गृहमेधे ७ आवसथे श्रोत्रियावरार्ध्यानतिथी-न्वासयेत् ८ तेषां यथागुणमावसथाः शय्यान्नपानं च विदेयम् ९ गुरून-मात्यांश्च नातिजीवेत् १० न चास्य विषये क्षुधा रोगेण हिमातपाभ्यां वावसीदेदभावाद्बुद्धिपूर्वं वा कश्चित् ११ सभाया मध्येऽधिदेवनमुद्ध-त्यावोक्ष्याक्षान्निवपेद्युग्मान्वैभीतकान्यथार्थान् १२ आर्याः शुचयः सत्यशीला दीवितारः स्युः १३ आयुधग्रहणं नृत्तगीतवादित्राणीति राजाधीनेभ्योऽन्यत्र न विद्येरन् १४ क्षेमकृद्रा जा यस्य विषये ग्रामेऽरण्ये वा तस्करभयं न विद्यते


349

cárte yq;pur' /m;R²õ s'bN/" 1 sgo]Sq;nIy;' n pre>y" sm;c=It 2 kÚl;y ih S]I p[dIyt ”Tyupidx²Nt 3 tid²N{ yd*bRLy;iÃp[itp¥m( 4 aiv²x·' ih prTv' p;,e" 5 tÃäit£me %lu pun¨.yonRrk" 6 inym;rM.,o ih vWIRy;n>yudy Evm;rM.,;dpTy;t( 7 n;Xy a;yR" xU{ ;y;m( 8 v?y" xU{ a;y;Ry;m( 9 d;r' c;Sy kxRyet( 10 sv,;R-y;mNypUv;Ry;' sÕTs'inp;te p;d" pttITyupidx²Nt 11 Evm>y;se p;d" p;d" 12 ctuqeR svRm( 13 Éj×;Cz¹dn' xU{ Sy;y| /;ÉmRkm;£oxt" 14 v;Éc pÉq xYy;y;m;sn ”it smI.vto d<@t;@nm( 15 pu¨Wv/e Steye .UMy;d;n ”it Sv;Ny;d;y v?y" 16 c=uinro/STveteWu b[;÷,Sy 17 inym;it£m,mNy' v; rhÉs bN/yet( 18 a; sm;pÿe" 19 asm;pÿ* n;Xy" 20 a;c;yR AâTvkª ˜;tko r;jeit ];,' SyurNy] v?y;t( 21

carite yathApuraM dharmAddhi saMbandhaH 1 sagotrasthAnIyAM na parebhyaH samAcakSIta 2 kulAya hi strI pradIyata ityupadifanti 3 tadindri yadaurbalyAdvipratipannam 4 avifiSTaM hi paratvaM pANeH 5 tadvyatikrame khalu punarubhayornarakaH 6 niyamArambhaNo hi varSIyAnabhyudaya evamArambhaNAdapatyAt 7 nAfya AryaH fUdra ?AyAm 8 vadhyaH fUdra AryAyAm 9 dAraM cAsya karfayet 10 savarNA-yAmanyapUrvAyAM sakqtsaMnipAte pAdaH patatItyupadifanti 11 evamabhyAse pAdaH pAdaH 12 caturthe sarvam 13 jihvAcchedanaM fUdra syAryaM dhArmikamAkrofataH 14 vAci pathi fayyAyAmAsana iti samIbhavato daNDatADanam 15 puruSavadhe steye bhUmyAdAna iti svAnyAdAya vadhyaH 16 cakSunirodhastveteSu brAhmaNasya 17 niyamAtikramaNamanyaM vA rahasi bandhayet 18 A samApatteH 19 asamApattau nAfyaH 20 AcArya qtvik snAtako rAjeti trANaM syuranyatra vadhyAt 21

carite yathApuraM dharmAddhi saMbandhaH 1 sagotrasthAnIyAM na parebhyaH samAcakSIta 2 kulAya hi strI pradIyata ityupadifanti 3 tadindri yadaurbalyAdvipratipannam 4 avifiSTaM hi paratvaM pANeH 5 tadvyatikrame khalu punarubhayornarakaH 6 niyamArambhaNo hi varSIyAnabhyudaya evamArambhaNAdapatyAt 7 nAfya AryaH fUdrA yAm 8 vadhyaH fUdra AryAyAm 9 dAraM cAsya karfayet 10 savarNA-yAmanyapUrvAyAM sakqtsaMnipAte pAdaH patatItyupadifanti 11 evamabhyAse pAdaH pAdaH 12 caturthe sarvam 13 jihvAcchedanaM fUdra syAryaM dhArmikamAkrofataH 14 vAci pathi fayyAyAmAsana iti samIbhavato daNDatADanam 15 puruSavadhe steye bhUmyAdAna iti svAnyAdAya vadhyaH 16 cakSunirodhastveteSu brAhmaNasya 17 niyamAtikramaNamanyaM vA rahasi bandhayet 18 A samApatteH 19 asamApattau nAfyaH 20 AcArya qtvik snAtako rAjeti trANaM syuranyatra vadhyAt 21

चरिते यथापुरं धर्माद्धि संबन्धः १ सगोत्रस्थानीयां न परेभ्यः समाचक्षीत २ कुलाय हि स्त्री प्रदीयत इत्युपदिशन्ति ३ तदिन्द्रि यदौर्बल्याद्विप्रतिपन्नम् ४ अविशिष्टं हि परत्वं पाणेः ५ तद्व्यतिक्रमे खलु पुनरुभयोर्नरकः ६ नियमारम्भणो हि वर्षीयानभ्युदय एवमारम्भणादपत्यात् ७ नाश्य आर्यः शूद्र ?ायाम् ८ वध्यः शूद्र आर्यायाम् ९ दारं चास्य कर्शयेत् १० सवर्णा-यामन्यपूर्वायां सकृत्संनिपाते पादः पततीत्युपदिशन्ति ११ एवमभ्यासे पादः पादः १२ चतुर्थे सर्वम् १३ जिह्वाच्छेदनं शूद्र स्यार्यं धार्मिकमाक्रोशतः १४ वाचि पथि शय्यायामासन इति समीभवतो दण्डताडनम् १५ पुरुषवधे स्तेये भूम्यादान इति स्वान्यादाय वध्यः १६ चक्षुनिरोधस्त्वेतेषु ब्राह्मणस्य १७ नियमातिक्रमणमन्यं वा रहसि बन्धयेत् १८ आ समापत्तेः १९ असमापत्तौ नाश्यः २० आचार्य ऋत्विक् स्नातको राजेति त्राणं स्युरन्यत्र वध्यात् २१

चरिते यथापुरं धर्माद्धि संबन्धः १ सगोत्रस्थानीयां न परेभ्यः समाचक्षीत २ कुलाय हि स्त्री प्रदीयत इत्युपदिशन्ति ३ तदिन्द्रि यदौर्बल्याद्विप्रतिपन्नम् ४ अविशिष्टं हि परत्वं पाणेः ५ तद्व्यतिक्रमे खलु पुनरुभयोर्नरकः ६ नियमारम्भणो हि वर्षीयानभ्युदय एवमारम्भणादपत्यात् ७ नाश्य आर्यः शूद्रा याम् ८ वध्यः शूद्र आर्यायाम् ९ दारं चास्य कर्शयेत् १० सवर्णा-यामन्यपूर्वायां सकृत्संनिपाते पादः पततीत्युपदिशन्ति ११ एवमभ्यासे पादः पादः १२ चतुर्थे सर्वम् १३ जिह्वाच्छेदनं शूद्र स्यार्यं धार्मिकमाक्रोशतः १४ वाचि पथि शय्यायामासन इति समीभवतो दण्डताडनम् १५ पुरुषवधे स्तेये भूम्यादान इति स्वान्यादाय वध्यः १६ चक्षुनिरोधस्त्वेतेषु ब्राह्मणस्य १७ नियमातिक्रमणमन्यं वा रहसि बन्धयेत् १८ आ समापत्तेः १९ असमापत्तौ नाश्यः २० आचार्य ऋत्विक् स्नातको राजेति त्राणं स्युरन्यत्र वध्यात् २१


374

Sources: 1.

se?racesa 1kh?bha

srou!cesakh! 1bha

से?रचेस १ख्?

स्रोउ!चेसख्! १


375

Apastamba-Dharmasªtra

qpa\asata\amaba\a-jxaha\arama\astara\a

qpaasataamabaa-jxahaaramaastaraa

ऋपअसतअमबअ-ज्ञहअरमअस्तरअ

ऋपअसतअमबअ-ज्ञहअरमअस्तरअ


376

, G. Buehler, Bombay Sanskrit Series Nos. LIV and L, 3rd ed. 1932.

Na gbha b???haleraNa bemaba\aya s?anasakarati s??ra??isa nesabha l?? v?anada lNa 3rade dabha 1932bha

Na gbha bhue!leraNa bmobaaya s!anasakarati sresie! nsobha lvI! anada lNa 3rade dabha 1932bha

ग्भ ब्???हलेरण बेमबअय स्?नसकरति स्??र??िस नेसभ ल्?? व्?नद ल्ण ३रदे दभ १९३२भ

ग्भ भुए!लेरण ब्मोबअय स्!अनसकरति स्रेसिए! न्सोभ ल्वी! अनद ल्ण ३रदे दभ १९३२भ


378

Typescript: Entered by Y. Ikari, proofreading and adding of kss variants by K. Kano

tyapesacarapita kh?enatereda baya ybha ?Ika\araNi parophare\adaniga anada adadaniga ?opha kasasa va\ara?inatasa baya kbha k?ano

tyapesacarapitakh! enatereda baya ybhI kaaraNi paroo!phareadaniga anada adadanigo pha kasasa vaarai!anatasa baya kbha k!ano

त्यपेसचरपित ख्?ेनतेरेद बय य्भ ?ीकअरणि परोफरेअदनिग अनद अददनिग ?ोफ कसस वअर?िनतस बय क्भ क्?नो

त्यपेसचरपितख्! एनतेरेद बय य्भी कअरणि परोओ!फरेअदनिग अनद अददनिगो फ कसस वअरै!अनतस बय क्भ क्!अनो


380

Conversion to Devanagari using Vedapad Software by Ralph Bunker

cenaverasa??ina to jxeva\ana\aga\ara??i saniga v??da\apa\ada sephataiare barya alapaha b??nakera

cnoverasanio! to jxevaanaagaaraiu! saniga vdeapaada sphotaiare barya alapaha bnukera

चेनवेरस??िन तो ज्ञेवअनअगअर??ि सनिग व्??दअपअद सेफतैअरे बर्य अलपह ब्??नकेर

च्नोवेरसनिओ! तो ज्ञेवअनअगअरैउ! सनिग व्देअपअद स्फोतैअरे बर्य अलपह ब्नुकेर


383

Formatted for Maharishi University of Management Vedic Literature Collection

pherama\atateda phora m?aha\arasiha??i navi?rasatiya ?opha m?ana\agemenata v??daci lti?ra\ature celalecata??ina

phromaatateda phora m!ahaarasihaiU! navie!rasatiyo pha m!anaagemenata vdeci l!tie!raature clolecatanio!

फेरमअततेद फोर म्?हअरसिह??ि नवि?रसतिय ?ोफ म्?नअगेमेनत व्??दचि ल्ति?रअतुरे चेललेचत??िन

फ्रोमअततेद फोर म्!अहअरसिहैऊ! नविए!रसतियो फ म्!अनअगेमेनत व्देचि ल्!तिए!रअतुरे च्लोलेचतनिओ!