अथ बृहत्पाराशरहोराशास्त्रम् सृष्टिक्रमकथनाध्यायः १ अथैकदा मुनिश्रेष्ठं त्रिकालज्ञं पराशरम् पप्रच्छोपेत्य मैत्रेयः प्रणिपत्य कृताञ्जलिः १ भगवन् परमं पुण्यं गुह्यं वेदाङ्गमुत्तमम् त्रिस्कन्धं ज्यौतिषं होरा गणितं संहितेति च २ एतेष्वपि त्रिषु श्रेष्ठा होरेति श्रूयते मुने त्वत्तस्तां श्रोतुमिच्छामि कृपया वद मे प्रभो ३ कथं सृष्टिरियं जाता जगतश्च लयः कथम् खस्थानां भूस्थतानां च सम्बन्धं वद विस्तरात् ४ साधु पृष्टं त्वया विप्र लोकानुग्रहकारिणा अथाहं परमं ब्रह्म तच्छक्तिं भारतीं पुनः ५ सूर्यं नत्वा ग्रहपतिं जगदुत्पत्तिकारणम् वक्ष्यामि वेदनयनं यथा ब्रह्ममुखाच्छ्रुतम् ६ शान्ताय गुरुभक्ताय सर्वदा सत्यवादिने आस्तिकाय प्रदातव्यं ततः श्रेयो ह्यवाप्स्यति ७ न देयं परशिष्याय नास्तिकाय शठाय वा दत्ते प्रतिदिनं दुःखं जायते नात्र संशयः ८ एकोऽव्यक्तात्मको विष्णुरनादिः प्रभुरीश्वरः श्द्धुसत्वो जगत्स्वामी निर्गुणस्त्रिगुणान्वितः ९ संसारकारकः श्रीमान्निमित्तात्मा प्रतापवान् एकांशेन जगत्सर्वं सृजत्यवति लीलया १० त्रिपादं तस्य देवत्य ह्यमृतं तत्त्वदर्शिनः विदन्ति तत्प्रमाणं च सप्रधानं तथैकपात् ११ व्यक्ताव्यक्तात्मको विष्णुर्वासुदेवस्तु गीयते यदव्यक्तात्मको विष्णुः शक्तिद्वयसमन्वितः १२ व्यक्तात्मकस्त्रिभिर्युक्तः कथ्यतेऽनन्तशक्तिमान् सत्त्वप्रधाना श्रीशक्तिर्भूशक्तिश्च रजोगुणा १३ शक्तिस्तृतीया या प्राक्ता नीलाख्या ध्वान्तरूपिणी वासुदेवश्चतुर्थोऽभूच्छ्रीशक्त्या प्रेरितो यदा १४ संकर्षणश्च प्रद्युम्नोऽनिरुद्ध इति मूर्तिधृक् तमःशक्त्याऽन्विता विष्णुर्देवः संकर्षणाभिधः १५ प्रद्युम्नो रजसा शक्त्याऽनिरुद्धः सत्त्वया युतः महान् संकर्षणाज्जातः प्रद्युम्नाद्यदहंकृतिः १६ अनिरुद्धात् स्वयं जातो ब्रह्माहंकाकमूर्तिधृक् सर्वषु सर्वशक्तिश्च स्वशक्त्याऽधिकया युतः १७ अहंकारस्त्रिधा भूत्वा सर्वमेतदविस्तरात् सात्त्विको राजसश्चैव तामसश्चेदहंकृतिः १८ देवा वैकारिकाज्जातास्तैजसादिन्द्रियाणि च तामसाच्चैव भूतानि खादीनि स्वस्वशक्तिभिः १९ श्रीशक्त्या सहितो विष्णुः सदा पाति जगत्त्रयम् भूशक्त्या सृजते ब्रह्मा नीलशक्त्या शिवोऽत्ति हि २० सर्वेषु चैव जीवेषु परमात्मा विराजते सर्वं हि तदिदं ब्रह्मन् स्थितं हि परमात्मनि २१ सर्वेषु चैव जीवेषु स्थितंह्यंशद्वयं क्वचित् जीवांशो ह्यधिकस्तद्वत् परमात्मांशकः किल २२ सूर्यादयो ग्रहाः सर्वे ब्रह्मकामद्विषादयः एते चान्ये च बहवः परमात्मांशकाधिकाः २३ शक्तयश्च तथैतेषमधिकांशाः श्रियादयः स्वस्वशक्तिषु चान्यासु ज्ञेया जीवांशकाधिकाः २४ अथावतारकथनाध्यायः २ रामकृष्णादयो ये ये ह्यवतारा रमापतेः तेऽपि जीवांशसंयुक्ताः किंवा ब्रूहि मुनिश्वर १ रामः कृष्णश्च भो विप्र नृसिंहः सूकरस्तथा एते पूर्णावताराश्च ह्यन्ये जीवांशकान्विताः २ अवताराण्यनेकानि ह्यजस्य परमात्मनः जीवानां कर्मफलदो ग्रहरूपी जनार्दनः ३ दैत्यानां बलनाशाय देवानां बलवृद्धये धर्मसंस्थापनार्थाय ग्रहाज्जाताः श्भुआः! क्रमात् ४ रामोऽवतारः सूर्यस्य चन्द्रस्य यदुनायकः नृसिंहो भूमिपुत्रस्य बुद्धः सोमसुतस्य च ५ वामनो विबुधेज्यस्य भार्गवो भार्गवस्य च कूर्मो भास्करपुत्रस्य सैंहिकेयस्य सूकरः ६ केतोर्मीनावतारश्च ये चान्ये तेऽपि खेटजाः परात्मांशोऽधिको येषु ते सर्वे खेचराभिधाः ७ जीवांशोह्यधिको येषु जीवास्ते वै प्रकीर्तिताः सूर्यादिभ्यो ग्रहेभ्यश्च परमात्मांशनिःसृताः ८ रामकृष्णादयः सर्व ह्यवतारा भवन्ति वै तत्रैव ते विलीयन्ते पुनः कार्योत्तर सदा ९ जीवांशनिःसृतास्तेषां तेभ्यो जाता नरादयः तेऽपि तत्रैव लीयन्ते तेऽव्यक्ते समयन्ति हि १० इदं ते कथितं विप्र सर्वं यस्मिन् भवेदिति भूतान्यपि भविष्यन्ति तत्तज्जानन्ति तद्विदः ११ विना तज्ज्यौतिषं नान्यो ज्ञातुं शक्नोति कर्हिचित् तस्मादवश्यमध्येयं ब्राह्मणेश्च विशेषतः १२ यो नरः शास्त्रमज्ञात्वा ज्यौतिषं खलु निन्दति रौरवं नरकं भुक्त्वा चान्धत्वं चान्यजन्मनि १३ अथ ग्रहगुणस्वरूपाध्यायः ३ कथितं भवता प्रेम्णा ग्रहावतरणं मुने तेषां गुणस्वरूपाद्यं कृपया कथ्यतां पुनः १ शृणु विप्र प्रवक्ष्यामि भग्रहाणां परिस्थितिम् आकाशे यानि दृश्यन्ते ज्योतिर्बिम्बात्यनेकशः २ तेषु नक्षत्रसंज्ञानि ग्रहसंज्ञानि कानिचित् तानि नक्षत्रनामानि स्थिरस्थानानि यानि वै ३ गच्छन्तो भानि गृह्णन्ति सततं ये तु ते ग्रहः भचक्रस्य नगाश्व्यंशा अश्विन्यादिसमाह्वयाः ४ तद्द्वादशविभागास्तु तुल्या मेषादिसंज्ञकाः प्रसिद्धा राशयः सन्ति ग्रहास्त्वर्कादिसंज्ञकाः ५ राशीनामुदयो लग्नं तद्वशादेव जन्मिनाम् ग्रहयोगवियोगाभ्यां फलं चिन्त्यं श्भुआ!श्भुम् ६ संज्ञा नक्षत्रवृन्दानां ज्ञेयाः सामान्यशास्त्रतः एतच्छास्त्रानुसारेण राशिकेटफलं ब्रुवे ७ यस्मिन् काले यतः खेटा यान्ति दृग्गणितैकताम् तत एव स्फुटाः कार्याः दिक्कालौ च स्फुटौ विद ८ स्वस्वदेशोद्भवैः साध्यं लग्नं राश्युदयैः स्फुटम् अथादौ वच्मि खेटानां जातिरूपगुणानहम् ९ अथ खेटा रविश्चन्द्रो मङ्गलश्च बुधस्तथा गुरुः श्क्रुः शनी राहुः केतुश्चैते यथाक्रमम् १० तत्रार्कशनिभूपुत्राः क्षीणेन्दुराहुकेतवः क्रूराः शेषग्रहा सौम्याः क्रूरः क्रूरयुतो बुधः ११ सर्वात्मा च दिवानाथो मनः कुमुदबान्धवः सत्त्वं कुजो बुधैः प्रोक्तो बुधो वाणीप्रदायकः १२ देवेज्यो ज्ञानसुखदो भृगुर्वीर्यप्रदायकः ऋषिभिः प्राक्तनैः प्रोक्तश्छायासूनुश्च दुःखदः १३ रविचन्द्रौ तु राजानौ नेता ज्ञेयो धरात्मजः बुधो राजकुमारश्च सचिवौ गुरुभार्गवौ १४ प्रेष्यको रविपुत्रश्च सेना स्वर्भानुपुच्छकौ एवं क्रमेण वै विप्र सूर्यादीन् प्रविचिन्तयेत् १५ रक्तश्यामो दिवाधीशो गौरगात्रो निशाकरः नात्युच्चाङ्गः कुजो रक्तो दूर्वाश्यामो बुधस्तथा १६ गौरगात्रो गुरुर्ज्ञेयः श्क्रुः श्यावस्तथैव च कृष्णदेहो रवेः पुत्रो ज्ञायते द्विजसत्तम १७ वह्न्यम्बुशिखिजा विष्णुविडौजः शचिका द्विज सूर्यादीनां खगानां च देवा ज्ञेयाः क्रमेण च १८ क्लीवौ द्वौ सौम्यसौरी च युवतीन्दुभृगू द्विज नराः शेषाश्च विज्ञेया भानुर्भौमो गुरुस्तथा १९ अग्निभूमिनभस्तोयवायवः क्रमतो द्विज भौमादीनां ग्रहाणां च तत्त्वानीति यथाक्रमम् २० गुरुश्क्रुऔ! विप्रवर्णौ कुजार्कौ क्षत्रियौ द्विज शशिसोम्यौ वैश्यवर्णौ शनिः शूद्रो द्विजोत्तम् २१ जीवसूर्येन्द्रवः सत्त्वं बुधश्क्रुऔ! रजस्तथा सूर्यपुत्रधरापुत्रौ तमःप्रकृतिकौ द्विज २२ मधुपिङ्गलदृक्सूर्यश्चतुरस्रः शुचिर्द्विज पित्तप्रकृतिको धीमान् पुमानल्पकचो द्विज २३ बहुवातकफः प्राज्ञश्चन्द्रो वृत्ततनुर्द्विज श्भुदृङ्मधुवाक्यश्च चञ्चलो मदनातुरः २४ क्रूरो रक्तेक्षणो भौमश्चपलोदारमूर्तिकः पित्तप्रकृतिकः क्रोधी कृशमध्यतनुर्द्विज २५ वपुःश्रेष्ठः श्लिष्टवाक्च ह्यतिहास्यरुचिर्बुधः पित्तवान् कफवान् विप्र मारुतप्रकृतिस्तथा २६ बृहद्गात्रो गुरुश्चैव पिङ्गलो मूर्द्धजेक्षणे कफप्रकृतिको धीमान् सर्वशास्त्रविशारदः २७ सुखी कान्तवपु श्रेष्ठः सुलोचनो भृगोः सुतः काव्यकर्ता कफाधिक्योऽनिलात्मा वक्रमूर्धजः २८ कृशदीर्घतनुः शौरिः पिङ्गदृष्ट्यनिलात्मकः स्थूलदन्तोऽलसः पंगुः खररोमकचो द्विज २९ धूम्राकारो नीलतनुर्वनस्थोऽपि भयंकरः वातप्रकृतिको धीमान् स्वर्भानुस्तत्समः शिखी ३० अस्थि रक्तस्तथा मज्जा त्वग् वसा वीर्यमेव च स्नायुरेषामधीशाश्च क्रमात् सूर्यादयो द्विज ३१ देवालयजलं वह्निक्रीडादीनां तथैव च कोशशय्योत्कराणान्तु नाथाः सूर्यादयः क्रमात् ३२ अयनक्षणवारर्तुमासपक्षसमा द्विज सूर्यादीनां क्रमाज्ज्ञेया निर्विशंकं द्विजोत्तम ३३ कटुक्षारतिक्तमिश्रमधुराम्लकषायकाः क्रमेण सर्वे विज्ञेयाः सूर्यादीनां रसा इति ३४ बुधेज्यौ बलिनौ पूर्वे रविभौमौ च दक्षिणे पश्चिमे सूर्यपुत्रश्च सितचन्द्रौ तथोत्तरे ३५ निशायां बलिनश्चन्द्रकुजसौरा भवन्ति हि सर्वदा ज्ञो बली ज्ञेयो दिने शेषा द्विजोत्तम ३६ कृष्णे च बलिनः क्रूराः सौम्या वीर्ययुताः सिते सौम्यायने सौम्यखेटो बली याम्यायनेऽपरः ३७ वर्षमासाहहोराणां पतयो बलिनस्तथा शमंबुगुश्चुंराद्या वृद्धितो वीर्यवत्तराः ३८ सूर्यो जनयति स्थूलान् दुर्भगान् सूर्यपुत्रकः क्षीरोपेतांस्तथा चन्द्रः कटुकाद्यान् धरासुतः ३९ पुष्पवृक्षं भृगोः पुत्रो गुरुज्ञौ सफलाफलौ नीरसान् सूर्यपुत्रश्च एवं ज्ञेयाः खगा द्विज ४० राहुश्चाण्डालजातिश्च केतुर्जात्यन्तरस्तथा शिखिस्वर्भानुमन्दानां वल्मीकः स्थानमुच्यते ४१ चित्रकन्था फणीन्द्रस्य केतोश्छिद्रयुतो द्विज सीसं रहोर्नीलमणिः केतोर्ज्ञेयो द्विजोत्तम ४२ गुरोः पीताम्बरं विप्र भृगोः क्षौमं तथैव च रक्तक्षौमं भास्करस्य इन्दोः क्षौमं सितं द्विज ४३ बुधस्य कृष्णक्षौमं तु रक्तवस्त्रं कुजस्य च वस्त्रं चित्रं शनेर्विप्र पट्टवस्त्रं तथैव च ४४ भृगोरृतुर्वसन्तश्च कुजभान्वोश्च ग्रीष्मकः चन्द्रस्य वर्षा विज्ञेया शरच्चैव तथा विदः ४५ हेमन्तोऽपि गुरोर्ज्ञेयः शनेस्तु शिशिरो द्विज अष्टौ मासाश्च स्वर्भानोः केतोर्मासत्रयं द्विज ४६ राह्वारपंगुचन्द्रश्च विज्ञेया धातुखेचराः मूलग्रहौ सूर्यश्क्रुऔ! अपरा जीवसंज्ञकाः ४७ ग्रहेषु मन्दो वृद्धोऽस्ति आयुर्वृद्धिप्रदायकः नैसर्गिके बहुसमान् ददाति द्विजसत्तम ४८ मेषो वृषो मृगः कन्या कर्को मीनस्तथा तुला सूर्यादीनां क्रमादेते कथिता उच्चराश्यः ४९ भागा दश त्रयोऽष्टाश्व्यस्तिथ्योऽक्षा भमिता नखाः उच्चात् सप्तमभं नीचं तैरेवांशैः प्रकीर्तितम् ५० रवेः सिंहे नखांशाश्च त्रिकोणमपरे स्वभम् उच्चमिन्दोर्वृषे त्र्यंशास्त्रिकोणमपरेंऽशकाः ५१ मेषेऽर्कांशास्तु भौमस्य त्रिकोणमपरे स्वभम् उच्चं बुधस्य कन्यायामुक्तं पञ्चदशांशकाः ५२ ततः पञ्चांशकाः प्रोक्तं त्रिकोणमपरे स्वभम् चापे दशांशा जीवस्य त्रिकोणमपरे स्वभम् ५३ तुले श्क्रुस्य तिथ्यंशास्त्रिकोणमपरे स्वभम् शनेः कुम्भे नखांशाश्च त्रिकोणमपरे स्वभम् ५४ त्रिकोणात् स्वात्सुखस्वाऽन्त्यधीधर्मायुःस्वतुङ्गपाः सुहृदो रिपवश्वान्ये समाश्चोभयलक्षणाः ५५ दशबन्ध्वायसहजस्वान्त्यस्थास्ते परस्परम् तत्काले मित्रतां यान्ति रिपवोऽन्यत्र संस्थिताः ५६ तत्काले च निसर्गे च मित्रं चेदधिमित्रकम् मित्रं मित्रसमत्वे तु शत्रुः शत्रुसमत्वके ५७ समो मित्ररिपुत्वे तु शत्रुत्वे त्वधिशत्रुता एवं विविच्य दैवज्ञो जातकस्य फलं वदेत् ५८ स्वोच्चे श्भुं फलं पूर्णं त्रिकोणे पादवर्जितम् स्वर्क्षेऽर्धं मित्रगेहे तु पादमात्रं प्रकीर्तितम् ५९ पादार्धं समभे प्रोक्तं शून्यं नीचास्तशत्रुभे तद्वद्दुष्टफलं ब्रूयाद् व्यत्ययेन विचक्षणः ६० त्र्यंशाढ्यविश्वभागैश्च चतुर्भैः सहितो रविः धूमो नाम महादोषः सर्वकर्मविनाशकः ६१ धूमो मण्डलतः श्द्धुओ! व्यतीपातोऽत्र दोषदः सषड्भोऽत्र व्यतीपातः परिवेषोऽतिदोषकृत् ६२ परिवेषश्च्युतश्चक्रादिन्द्रचापस्तु दोषदः वित्र्यंशात्यष्टिभागाढ्यश्चापः केतुखगोऽश्भुः ६३ एकराशियुतः केतुः सूर्यतुल्यः प्रजायते अप्रकाशग्रहाश्चैते पापा दोषप्रदाः स्मृताः ६४ सूर्येन्दुलग्नगेष्वेषु वंशायुर्ज्ञाननाशनम् इति धूमादिदोषाणां स्थितिः पद्मासनोदिता ६५ रविवारादिशन्यन्तं गुलिकादि निरूप्यते दिवसानष्टधा भक्त्वा वारेशाद् गणेयत् क्रमात् ६६ अष्टमॐऽशो निरीशः स्याच्छन्यंशो गुलिकःस्मृतः रात्रिमप्यष्टधा कृत्वा वारेशात् पञ्चमादितः ६७ गणयेदष्टमः खण्डो निष्यतिः परिकीर्तितः श्न्यंशो गुलिकः प्रोक्तो रव्यंशः कालसंज्ञकः ६८ भौमांशो मृत्युरादिष्टो गुर्वंशो यमघण्टकः सोम्यांशोऽर्धप्रहरकः स्वस्वदेशोद्भवः स्फुटः ६९ गुलिकेष्टवशाल्लग्नं स्फुटं यत् स्वस्वदेशजम् गुलिकं प्रोच्यते तस्माज्जातकस्य फलं वदेत् ७० भांशपादसमैः प्राणैश्चराद्यर्कत्रिकोणभात् उदयादिष्टकालान्तं यद्भं प्राणपदं हि तत् ७१ स्वेष्टकालं पलीकृत्य तिथ्याप्तं भादिकं च यत् चरागद्विभसंस्थेऽर्के भनौ युङ् नवमे सुते ७२ स्फुटं प्राणपदाख्यं तल्लग्नं ज्ञेयं द्विजोत्तम लग्नाद् द्विकोणे तुर्ये च राज्ये प्राणपदं तदा ७३ श्भुं जन्म विजानीयात्तथैवैकादशेऽपि च अन्यस्थाने स्थितं चेत् स्यात् तदा जन्माश्भुं वदेत् ७४ अथ राशिस्वरूपाध्यायः ४ अहोरात्रस्य पूर्वान्त्यलोपाद् होराऽवशिष्यते तस्य विज्ञानमात्रेण जातकर्मफलं वदेत् १ यदव्यक्तात्मको विष्णुः कालरूपो जनार्दनः तस्याङ्गानि निबोध त्वं क्रमान्मेषादिराशयः २ मेषो वृषश्च मिथुनः कर्कसिंहकुमारिकाः तुलालिऽश्च धनुर्नक्रे कुम्भो मीनस्ततः परम् ३ शीर्षानने तथा बाहू हृत्क्रोडकटिबस्तयः गुह्योरुयुगले जानुयुग्मे वै जङ्घके तथा ४ चरणौ द्वौ तथा मेषात् ज्ञेयाः शीर्षादयः क्रमात् चरस्थिरद्विस्वभावाः क्रूराक्रूरौ नरस्त्रियौ ५ पित्तानिलत्रिधात्वैक्यश्लेष्मिकाश्च क्रियादयः रक्तवर्णो बृहद्गात्रश्चतुष्पाद्रात्रिविक्रमी ६ पूर्ववासी नृपज्ञातिः शैलचारी रजोगुणी पृष्ठोदयी पावकी च मेषराशिः कुजाधिपः ७ श्वेतः श्क्रुआ!धिपो दीर्घश्चतुष्पाच्छर्वरीबली याम्येट् ग्राम्यो वणिग्भूमिरजः पृष्ठोदयो वृषः ८ शीर्षोदयी नृमिथुनं सगदं च सवीणकम् प्रत्यग्वायुर्द्विपाद्रात्रिबली ग्रामव्रजोऽनिली ९ समगात्रो हरिद्वर्णो मिथुनाख्यो बुधाधिपः पाटलो वनचारी च ब्राह्मणो निशि वीर्यवान् १० बहुपादचरः स्थौल्यतनुः सत्त्वगुणी जली पृष्ठोदयी कर्कराशिर्मृगांकाऽधिपतिः स्मृतः ११ सिंहः सूर्याधिपः सत्त्वी चतुष्पात् क्षत्रियो वनी शीर्षोदयी बृहद्गात्रःपाण्डुः पूर्वेड् द्युवीर्यवान् १२ पार्वतीयाथ कन्याख्या राशिर्दिनबलान्विता शीर्षोदया च मध्यांगा द्विपाद्याम्यचरा च सा १३ सा सस्यदहना वैश्या चित्रवर्णा प्रभञ्जिनी कुमारी तमसा युक्ता बालभावा बुधाधिपा १४ शीर्षोदयी द्युवीर्याढ्यस्तुलः कृष्णो रजोगुणी पश्चिमो भूचरो घाती शूद्रो मध्यतनुर्द्विपात् १५ श्क्रुआ!ऽधिपोऽथ स्वल्पांगो बहुपाद्ब्राह्मणो बिली सौम्यस्थो दिनवीर्याढ्यः पिशंगो जलभूवः १६ रोमस्वाढ्योऽतितीक्ष्णाग्रो वृश्चिकश्च कुजाधिपः पृष्ठोदयी त्वथ धनुर्गुरुस्वामी च सात्त्विकः १७ पिंगलो निशिवीर्याढ्यः पावकः क्षत्रियो द्विपाद् आदावन्ते चतुष्पादः समगात्रो धनुर्धरः १८ पूर्वस्थो वसुधाचारी तेजस्वी ब्रह्मणा कृतः मन्दाधिपस्तमी भौमी याम्येट् च निशि वीर्यवान् १९ पृष्ठोदयी बृहद्गात्रः कर्बुरो वनभूचरः आदौ चतुष्पदोन्ते तु विपदो जलगो मतः २० कुम्भः कुम्भी नरो बभ्रुवर्णो मध्यतनुर्द्विपात् द्युवीर्यो जलमध्यस्थो वातशीर्षोदयी तमः २१ शूद्रः पश्चिमदेशस्य स्वामी दैवाकरिः स्मृतः मीनौ पुच्छास्यसंलग्नौ मीनराशिर्दिवाबली २२ जली सत्त्वगुणाढ्यश्च स्वस्थो जलचरो द्विजः अपदो मध्यदेही च सौम्यस्थो ह्युभयोदयी २३ सुराचार्याधिपश्चेति राशीनां गदिता गुणाः त्रिंशद्भागात्मकानां च स्थूलसूक्ष्मफलाय च २४ अथातः सम्प्रवक्ष्यामि शृणुष्व मुनिपुंगव जन्मलग्नं च संशोध्य निषेकं परिशोधयेत् २५ तदहं संप्रवक्ष्यामि मैत्रेय त्वं विधारय जन्मलग्नात् परिज्ञानं निषेकं सर्वजन्तु यत् २६ यस्मिन् भावे स्थितो मन्दस्तस्य मान्देर्यदन्तरम् लग्नभाग्यान्तरं योज्यं यच्च राश्यादि जायते २७ मासादि तन्मितं ज्ञेयं जन्मतः प्राक् निषेकजम् यद्यदृश्यदलेङ्गेशस्तदेन्दोर्भुक्तभागयुक् २८ तत्काले साधयेल्लग्नं शोधयेत् पूर्ववत्तनुम् तस्माच्छुभाश्भुं वाच्यं गर्भस्थस्य विशेषतः २९ श्भुआ!श्भुं वदेत् पित्रोर्जीवनं मरणं तथा एवं निषेकलग्नेन सम्यग् ज्ञेयं स्वकल्पनात् ३० अथ विशेषलग्नाध्यायः ५ अथाहं सम्प्रवक्ष्यामि तवाग्रे द्विजसत्तम भावहोराघटीसंज्ञलग्नानीति पृथक् पृथक् १ सूर्योदयं समारभ्य घटिकानां तु पंचकम् प्रयाति जन्मपर्यन्तं भावलग्नं तदेव हि २ इष्टं घट्यादिकं भक्त्वा पंचभिर्भादिजं फलम् योज्यमौदयिके सूर्ये भावलग्नं स्फुटं च तत् ३ तथा सार्धद्विघटिकामितादर्कोदयाद् द्विज प्रयाति लग्नं तन्नाम होरालग्नं प्रचक्षते ४ इष्टघट्यादिकं द्विघ्नं पञ्चाप्तं भादिकं च यत् योज्यमौदयिके भानौ होरालग्नं स्फुटं हि तत् ५ कथयामि घटीलग्नं शृनु त्वं द्विजसत्तम सूर्योदयत् समारभ्य जन्मकालावधि क्रमात् ६ एकैकघटिकामानात् लग्नं यद्याति भादिकम् तदेव घटिकालग्नं कथितं नारदादिभिः ७ राशयस्तु घटीतुल्याः पलार्धप्रमितांशकाः योज्यमौदयिके भानौ घटीलग्नं स्फुटं हि तत् ८ क्रमादेषां च लग्नानां भावकोष्ठं पृथक् लिखेत् ये ग्रहा यत्र भे तत्र ते स्थाप्या राशिलग्नवत् ९ वर्णदाख्यदशां भानां कथयाम्यथ तेऽग्रतः यस्य विज्ञानमात्रेण वदेदायुर्भवं फलम् १० ओजलग्नप्रसूतानां मेषादेर्गणयेत् क्रमात् समलग्नप्रसूतानाम् मीनादेरपसव्यतः ११ मेषमीनादितो जन्मलग्नान्तं गणयेत् सुधीः तथैव होरालग्नान्तं गणयित्वा ततः परम् १२ ओजत्वेन समत्वेन सजातीये उभे यदि तर्हि संख्ये योजयीत वैजात्ये तु वियोजयेत् १३ मेषमीनादितः पश्चाद्यो राशिः स तु वर्णदः एतत्प्रयोजनं वक्ष्ये शृणु त्वं द्विजपुंगवः होरालग्नभयोर्नेया सबलाद्वर्णदा दशा १४ यत्संख्ये वर्णदो लग्नात् तत्तत्संख्याक्रमेण तु क्रमयुत्क्रमभेदेन दशा स्यादोजयुग्मयो १५ पापदृष्टिः पापयोगो वर्णदस्य त्रिकोणके यदि स्यात् तर्हि तद्राशिपर्यन्तं तस्य जीवनं १६ रुद्रशूले यथैवायुर्मरणादि निरूप्यते तथैव वर्णदस्यपि त्रिकोणे पापसंगमे १७ वर्णदादपि भो विप्र लग्नवच्चिन्तयेत् फलम् वर्णदात् सप्तमाद् भावात् कलत्रायुर्विचिन्तयेत् १८ एकादशादग्रजस्य तृतीयात्तु यवीयसः सुतस्य पंचमे विद्यान्मातुश्चतुर्थभावत् १९ पितुश्च नवमाद् भावादायुरेवं विचिन्तयेत् शूलराशिदशायां वै प्रवलायामरिष्टकम् २० एवं तन्वादिभावानां कर्तव्या वर्णदा दशा पूर्ववच्च फलं ज्ञेयं देहिनां च श्भुआ!श्भुम् २१ ग्रहाणां वर्णदा नैव राशीनां वर्णदा दशा कृत्वार्कधा राशिदशां क्रमादन्तर्दशां वदेत् २२ एवमन्तर्दशादिं च कृत्वा तेन फलं वदेत् क्रमव्युत्क्रमभेदेन लिखेदन्तर्दशामपि २३ स्वस्वदेशोद्भवं लग्नं जन्मलग्नमिहोच्यते भावहोरादिलग्नानां सर्वत्रैव समक्रिया २४ अथ षोडशवर्गाध्यायः ६ श्रुता ग्रहगुणास्त्वत्तस्तथा राशिगुण मुने श्रोतमिच्छामि भावानां भेदांस्तान् कृपया वद १ वर्गान् षोडश यानाह ब्रह्मा लोकपितामहः तानहं सम्प्रवक्ष्यामि मैत्रेय श्रूयतामिति २ क्षेत्रं होरा च द्रेष्काणस्तुर्यांशः सप्तमांशकः नवांशो दशमांशश्च सूर्याम्शः षोडशांशकः ३ विंशांशो वेदवाह्वंशो भांशस्त्रिंशांशकस्ततः खवेदांशोऽक्षवेदांशः षष्ठ्यंशश्च ततः परम् ४ तत्क्षेत्रं तस्य खेटस्य राशेर्यो यस्य नायकः सूर्येन्द्वोर्विषमे राशौ समे तद्विपरीतकम् ५ पितरश्चन्द्रहोरेशा देवाः सूर्यस्य कीर्तिताः राशेरर्द्धं भवेद्धोरा ताश्चतुर्विंशतिः स्मृता मेषादि तासां होराणां परिवृत्तिद्वयं भवेत् ६ राशित्रिभागाद्रेष्काणास्ते च षट्त्रिंशदीरिताः परिवृत्तित्रयं तेषां मेषादेः क्रमशो भवेत् ७ स्वपंचनवमानां च राशीनां क्रमशश्च ते नारदाऽगस्तिदुर्वासा द्रेष्काणेशाश्चरादिषु ८ स्वर्क्षादिकेन्द्रपतयस्तुर्यांशेशाः क्रियादिषु सनकश्च सनन्दश्च कुमारश्च सनातनः ९ सप्तांशपास्त्वोजगृहे गणनीया निजेशतः युग्मराशौ तु विज्ञेयाः सप्तमर्क्षादिनायकात् १० क्षारक्षीरौ च दध्याज्यौ तथेक्षुरससम्भवः मद्यश्द्धुजलावोजे समे श्द्धुजलादिकाः ११ नवांशेशाश्चरे तस्मात्स्थिरे तन्नवमादितः उभये तत्पंचमादेरिति चिन्त्यं विचक्षणैः देवा नृराक्षसाश्चैव चरादिषु गृहेषु च १२ दशमांशाः स्वतश्चौजे युग्म तन्नवमात् स्मृताः दश पूर्वादिदिक्पाला इन्द्राऽग्नियमराक्षसाः १३ वरुणो मारुतश्चैव कुबेरेशानपद्मजाः अनन्तश्च क्रमादोजे समे वा व्युत्क्रमेण तु १४ द्वादशांशस्य गणना तत्तत्क्षेत्राद्विनिर्दिशेत् तेषामघीशाः क्रमशो गणेशाऽश्वियमाहयाः १५ अजसिंहाऽश्वितो ज्ञेया षोडशांशाश्चरादिषु अजविष्णू हरः सूर्यो ह्योजे युग्मे प्रतीपकम् १६ अथ विंशतिभागानामधिपा ब्रह्मणोदिताः क्रियाच्चरे स्थिरे चापान् मृगेन्द्राद् द्विस्वभावके १७ काली गौरी जया लक्ष्मीविजया विमला सती तारा ज्वालामुखी श्वेता ललिता बगलामुखी १८ प्रत्यङ्गिरा शची रौद्री भवानी वरदा जया त्रिपुरा सुमुखी चेति विषमे परिचिन्तयेत् १९ समराशौ दया मेधा छिन्नशीर्षा पिशाचिनी धूमावती च मातङ्गी बाला भद्रऽरुणानला २० पिङ्गला छुच्छुका घोरा वाराही वैष्णवी सिता भुवनेशी भैरवी च मङ्गला ह्यपराजिता २१ सिद्धांशकानामधिपाः सिंहादोजभगे ग्रहे कर्काद्युग्मभगे खेटे स्कन्दः पर्श्धुरोऽनलः २२ विश्वकर्मा भगो मित्रो मयोऽन्तकवृषध्वजाः गोविन्दो मदनो भीमः सिंहादौ विषमे क्रमात् कर्कादौ समभे भीमाद्विलोमेन विचिन्तयेत् २३ भांशाधिपाः क्रमाद्दस्रयमवह्निपितामहाः चन्द्रेशादितिजीवाहिपितरो भगसंज्ञिताः २४ अर्यमार्कत्वष्ट्टमरुच्छक्राग्निमित्रवासवाः निरृत्युदकविश्वेऽजगोविन्दो वसवोऽम्बुपः २५ ततोऽजपादहिर्बुÞयः पूषा चैव प्रकीर्तिताः नक्षत्रेशास्तु भांशेशा मेषादिचरभक्रमात् २६ त्रिंशांशेशाश्च विषमे कुजार्कीज्यज्ञभार्गवाः पंचपंचाष्टसप्ताक्षभागानां व्यत्ययात् समे २७ वह्निः समीरशक्रौ च धनदो जलदस्तथा विषमेषु क्रमाज्ज्ञेयाः समराशौ विपर्ययात् २८ चत्वारिंशद्विभागानामधिपा विषमे क्रियात् समभे तुलतो ज्ञेयाः स्वस्वाधिपसमन्विताः २९ विष्णुश्चन्द्रो मरीचिश्च त्वष्टा धाता शिवो रविः यमो यक्षश्च गन्धर्वः कालो वरुण एव च ३० तथाक्षवेदभागानामधिपाश्चरभे क्रियात् स्थिरे सिंहाद् द्विभेचापात् विधीशविष्णवश्चरे ३१ ईशाच्युतसुरज्येष्ठा विष्णुकेशाः स्थिरे द्विभे देवाः पंचदशावृत्त्या विज्ञेया द्विजसत्तम ३२ राशीन् विहाय खेटस्य द्विघ्नमंशाद्यमर्कहृत् शेषं सैकं तद्राशेर्भपाः षष्ट्यंशापाः स्मृताः ३३ घोरश्च राक्षशो देवः कुबेरो यक्षकिन्नरौ भ्रष्टः कुलघ्नो गरलो वह्निर्माया पुरीषकः ३४ अपाम्पतिर्मरुत्वांश्च कालः सर्पामृतेन्दुकाः मृदुः कोमलहेरम्बब्रह्मविष्णुमहेश्वराः ३५ देवार्द्रौ कलिनाशश्च क्षितीशकमलाकरौ गुलिको मृत्युकालश्च दावाग्निर्घोरसंज्ञकः ३६ यमश्च कण्टकसुधाऽमृतौ पूर्णनिशाकरः विषदग्धकुलान्तश्च मुख्यो वंशक्षयस्तथा ३७ उत्पातकालसौम्याख्याः कोमलः शीतलाभिधः करालदंष्ट्रचन्द्रास्यौ प्रवीणः कालपावकः ३८ दण्डभृन्निर्मलः सौम्यः क्रूरोऽतिशीतलोऽमृतः पयोधिभ्रमणाख्यौ च चन्द्ररेखा त्वयुग्मपाः ३९ समे भे व्यत्ययाज्ज्ञेयाः षष्ट्यंशेशाः प्रकीर्तिताः षष्ट्यांशस्वामिनस्त्वोजे तदीशादव्यत्पयः समे ४० श्भुषष्टयंशसंयुक्ता ग्रहाः श्भुफलप्रदाः क्रूरषष्ट्यंशसंयुक्ता नाशयन्ति खचारिणः ४१ वर्गभेदानहं वक्ष्ये मैत्रेय त्वं विधारय षड्वर्गाः सप्तवर्गाश्च दिग्वर्गा नृपवर्गकाः ४२ भवन्ति वर्गसंयोगे षडवर्गे किंश्कुआ!दयः द्वाभ्यां किंश्कुनामा च त्रिभिर्व्यञ्जनमुच्यते ४३ चतुर्भिश्चामराख्यं च छत्रं पञ्चभिरेव च षड्भिः कुण्डलयोगः स्यान्मुकुटाख्यं च सप्तभिः ४४ सप्तवर्गेऽथ दिग्वर्गे पारिजातादिसंज्ञकाः पारिजातं भवेद्द्वाभ्यामुत्तमं त्रिभिरुच्यते ४५ चतुर्भिर्गोपुराख्यं स्याच्छरैः सिंहासनं तथा पारावतं भवेत् षड्भिर्देवलोकं च सप्तभिः ४६ वसुभिर्ब्रह्मलोकाख्यं नवभिः शक्रवाहनम् दिग्भिः श्रीधामयोगः स्यादथ षोडशवर्गके ४७ भेदकं च भवेद्द्वाभ्यां त्रिभिः स्यात् कुमुमाख्यकम् चतुर्भिर्नागपुष्पं स्यात् पंचभिः कन्दुकाह्वयम् ४८ केरलाख्यं भवेत् षड्भिः सप्तभिः कल्पवृक्षकम् अष्टभिश्चन्दनवं नवभिः पूर्णचन्द्रकम् ४९ दिग्भिरुच्चैःश्रवा नाम रुद्रैर्धन्वन्तरिर्भवेत् सूर्यकान्तं भवेद् सूर्यैर्विश्वैः स्याद्विद्रुमाख्यकम् ५० शक्रसिंहासनं शक्रैर्गोलोकं तिथिभिर्भवेत् भूपैः स्रीवल्लभाख्यं स्याद्वर्गा भेदैरुदाहृताः ५१ स्वोच्चमूलत्रिकोणस्वभवनाधिपतेः श्भुआः! स्वारूढात् केन्द्रनाथानां वर्गा ग्राह्याः सुधीमता ५२ अस्तंगता ग्रहजिता नीचगा दुर्बलाश्च ये शयनादिगतास्तेभ्य उत्पन्ना योगनाशकाः ५३ अथ वर्गविवेकाध्यायः ७ अथ षोडशवर्गेषु विवेकं च वदाम्यहम् लग्ने देहस्य विज्ञानं होरायां सम्पदादिकम् १ द्रेष्काणे भ्रातृजं सौख्यं तुर्यांशे भाग्यचिन्तनम् पुत्रपौत्रादिकानां वै चिन्तनं सप्तमांशके २ नवमांशे कलत्राणां दशमांशे महत्फलम् द्वादशांशे तथा पित्रोश्चिन्तनं षोडशांशके ३ सुखाऽसुखस्य विज्ञानं वाहनानां तथैव च उपासनाया विज्ञानं साध्यं विंशतिभागके ४ विद्याया वेदबाह्वंशे भांशे चैव बलाऽबलम् त्रिंशांशके रिष्टफलं खवेदांशे श्भुआ!ऽश्भुम् ५ अक्षवेदांशके चैव षष्ट्यंशेऽखिलमीक्षयेत् यत्र कुत्रापि सम्प्राप्तः क्रूरषष्ट्यंशकाधिपः ६ तत्र नाशो न सन्दे हो गर्गादीनां वचो यथा यत्र कुत्रापि सम्प्राप्तः कलांशाधिपतिः श्भुः ७ तत्र वृद्धिश्च पुष्टिश्च गर्गादिनां वचो यथा इति षोडशवर्गाणां भेदास्ते प्रतिपादिताः ८ उदयादिषु भावेषु खेटस्य भवनेषु वा वर्गविंशोपकं वीक्ष्य ज्ञेयं तेषां श्भुआ!ऽश्भुम् ९ अथातः सम्प्रवक्ष्यामि वर्गविंशोपकं बलम् यस्य विज्ञानमात्रेण विपाकं दृष्टिगोचरम् १० गृहविंशोपकं वीक्ष्यं सूर्यादीनां खचारिणाम् स्वगृहोच्चे बलं पूर्णं शून्यं तत्सप्तमस्थिते ११ ग्रहस्थितिवशाज्ज्ञेयं द्विराश्यधिपतिस्तथा मध्येऽनुपाततो ज्ञेयं ओजयुग्मर्क्षभेदतः १२ सूर्यहोराफलं दद्युर्जीवार्कवसुधात्मजाः चन्द्रास्फुजिदर्कपुत्राश्चन्द्रहोराफलप्रदाः १३ फलद्वयं बुधो दद्यात् समे चान्द्रं तदन्यके रवेः फलं स्वहोरादौ फलहीनं विरामके १४ मध्येऽनुपातात् सर्वत्र द्रेष्काणेऽपि विचिन्तयेत् गृहवत् तुर्यभागेपि नवांशादावपि स्वयम् १५ सूर्यः कुजफलं धत्ते भार्गवस्य निशापतिः त्रिंशांशके विचिन्त्यैवमत्रापि गृहवत् स्मृतम् १६ लग्नहोरादृकाणांकभागसूर्यका इति त्रिंशांशकश्च षड्वर्गा अत्र विंशोपकाः क्रमात् १७ रमनेत्राब्धिपंचाश्विभूमयः सप्तवर्गके ससप्तमांशके तत्र विश्वकाः पंच लोचनम् १८ त्रयः सार्द्धं द्वयं सार्द्धवेदा द्वौ रात्रिनायकः स्थूलं फलं च संस्थाप्य तत्सूक्ष्मं च ततस्ततः १९ दशवर्गां दिगंशाढ्याः कलांशाः षष्टिभागकाः त्रयं क्षेत्रस्य विज्ञेयाः पंचषष्ट्यंशकस्य च २० सार्द्धैकभागाः शेषाणां विश्वकाः परिकीर्तिता अथ वक्ष्ये विशेषेण बलं विंशोपकाह्वयम् २१ क्रमात् षोडशवर्गाणां क्षेत्रादीनां पृथक् पृथक् होरात्रिंशांशदृक्काणे कुचन्द्रशशिनः क्रमात् २२ कलांशस्य द्वयं ज्ञेयं त्रयं नन्दांशकस्य च क्षेत्रे सार्द्धं च त्रितयं वेदाः षष्ट्यंशकस्य हि २३ अर्द्धमर्धं तु शेषाणां ह्येतत् स्वीयमुदाहृतम् पूर्णं विंशोपकं विंशो धृतिः स्यादधिमित्रके २४ मित्रे पंचदश प्रोक्तं समे दश प्रकीर्तितम् शत्रौ सप्ताधिशत्रौ च पंचविंशोपकं भवेत् २५ वर्गविश्वाः स्वविश्वघ्नाः पुनर्विंशतिभाजिताः विश्वाफलोपयोग्यं तत्पञ्चोनं फलदो न हि २६ तदूर्ध्वं स्वल्पफलदं दशोर्ध्वं मध्यमं स्मृतम् तिय्यूर्धं पूर्णफलदं बोध्यं सर्वं खचारिणाम् २७ अथाऽन्यदपि वक्ष्येऽहं मैत्रेय त्वं विधारय खेटाः पूर्णफलं दद्युः सूर्यात् सप्तमके स्थिताः २८ फलाभावं विजानीयात् समे सूर्यनभश्चरे मध्येऽनुपातात् सर्वत्र ह्युदयास्तविंशोपकाः २९ वर्गविंशोपकं ज्ञेयं फलमस्य द्विजर्षभ यच्च यत्र फलं बुद्ध्वा तत्फलं परिकीर्तितम् ३० वर्गविंशोपकं चादावुदयास्तमतः परम् पूर्णं पूर्णेतिपूर्णंस्यात् सर्वदैवं विचिन्तयेत् ३१ हीनं हीनेतिहीनं स्यात् स्वल्पेल्पात्यल्पकं स्मृतम् मध्यं मध्येतिमध्यं स्याद्यावत्तस्य दशास्थितिः ३२ अथाऽन्यदपि वक्ष्यामि मैत्रेय शृणु सुव्रत् लग्नतुर्यास्तवियतां केन्द्रसंज्ञा विशेषतः ३३ द्विपंचरन्ध्रलाभानां ज्ञेयं पणफराभिधम् त्रिषष्ठभाग्यरिष्फानामापोक्लिममिति द्विज ३४ लग्नात् पंचमभाग्यस्य कोणसंज्ञा विधीयते षष्ठाष्टव्ययभाबानां दुःसंज्ञास्त्रिकसंज्ञकाः ३५ चतुरस्रं तुर्यरन्ध्रं कथयन्ति द्विजोत्तम स्वस्थादुपचयर्क्षाणि त्रिषडायाम्बराणि हि ३६ तनुर्धनं च सहजो बन्धुपुत्रारयस्तथा युवतीरन्ध्रधर्माख्यकर्मालाभव्ययाः क्रमात् ३७ संक्षेपेणैतदुदितमन्यद् बुद्ध्यनुसारतः किञ्चिद्विशेषं वक्ष्यामि यथा भह्ममुखाच्छ्रुतम् ३८ नवमेऽपि पितुर्ज्ञानं सूर्याच्च नवमेऽथवा यत्किञ्चिद्दशमे लाभे तत्सूर्याद्दशमे भवे ३९ तुर्ये तनौ धने लाभे भाग्ये यच्चिन्तनं च तत् चन्द्रात्तुर्ये तनौ लाभे भग्ये तच्चिन्तयेद् ध्रुवम् ४० लग्नाद् दुश्चिक्यभवने यत्कुजाद्विक्रमेऽखिलम् विचार्यं षष्ठभावस्य बुधात् षष्ठे विलोकयेत् ४१ पुत्रस्य च गुरोः पुत्रे जायायाः सप्तमे भृगोः अष्टमस्य व्ययस्यापि मन्दान्मृत्यौ व्यये तथा ४२ यद्भावाद्यत्फलं चिन्त्यं तदीशात्तत्फलं विदुः ज्ञेयं तस्य फलं तद्धि तत्र चिन्त्यं श्भुआ!ऽश्भुम् ४३ अथ राशिदृष्टिकथनाध्यायः ८ अथ मेषादिराशीनां चरादीनां पृथक् पृथक् दृष्टिभेदं प्रवक्ष्यामि श्रृणु त्वं द्विजसत्तम १ राशयोऽभिमुखं विप्र तथा पश्यन्ति पार्श्वभे यथा चरः स्थिरानेवं स्थिरः पश्यति वै चरान् २ द्विस्वभावो विनाऽत्मानां द्विस्वभावान् प्रपश्यति समीपस्थं परित्यज्य खेटास्तत्र गतास्तथा ३ चरेषु संस्थिताः खेटाः पश्यन्ति स्थिरसङ्गतान् स्थिरेषु संस्थिता एवं पश्यन्ति चरसंस्थितान् ४ उभयस्थास्तु सूर्याद्या पश्यन्युभयसंस्थितान् निकटस्थं विना खेटाः पश्यन्तीत्ययमागमः ५ दृष्टिचक्रमहं वक्ष्ये ययावद् ब्रह्मणोदितम् तस्य विन्यासमात्रेण दृष्टिभेदः प्रकाश्यते ६ प्राचि मेषवृषौ लेख्यौ कर्कसिंहौ तथोत्तरे तुलाऽली पश्चिमे विप्र मृगकुम्भौ च दक्षिणे ७ ईशकोणे तु मिथुनं वायव्ये कन्यकां तथा नैरृर्त्यां चापमालिख्य वह्निकोणे झषं लिखेत् ८ एवं चतुर्भुजाकारं वृत्ताकारमथापि वा दृष्टिचक्रं प्रविन्यस्यैवं ततो दृष्टिं विचारयेत् ९ अथारिष्टाध्यायः ९ आदौ जन्माङ्गतो विप्र रिष्टाऽरिष्टं विचारयेत् ततस्तन्वादिभावानां जातकस्य फलं वदेत् १ चतुर्विंशतिवर्षाणि यावद् गच्छन्ति जन्मतः जन्मारिष्टं तु तावत् स्यादायुर्दायं न चिन्तयेत् २ षष्ठाष्टरिष्फगश्चन्द्रः क्रूरैः खेटैश्च वीक्षितः जातस्य मृत्युदः सद्यस्त्वष्टर्षैः श्भुए!क्षितः ३ शशिवन्मृत्युदाः सौम्याश्चेद्वक्राः क्रूरवीक्षिताः शिशोर्जातस्य मासेन लग्ने सौम्यविवर्जिते ४ यस्य जन्मनि धीस्थाः स्युः सूर्यार्कीन्दुकुजाभधाः तस्य त्वाशु जनित्री च भ्राता च निधनं व्रजेत् ५ पापेक्षितो युतो भौमो लग्नगो न श्भुए!क्षितः मृत्युदस्त्वष्टमस्थोऽपि सौरेणार्केण वा युतः ६ चन्द्रसूर्यग्रहे राहुश्चन्द्रसूर्ययुतो यदि सौरिभौमेक्षितं लग्नं पक्षमेकं स जीवति ७ कर्मस्थाने स्थितः सौरिः शत्रुस्थाने कलानिधिः क्षितिजः सप्तमस्थाने सह मात्रा विपद्यते ८ लग्ने भास्करपुत्रश्च निधने चन्द्रमा यदि तृतीयस्थो यदा जीवः स याति यममन्दिरम् ९ होरायां नवमे सूर्यः सप्तमस्थः शनैश्चरः एकादशे गुरुः सुक्रो मासमेकं स जीवति १० व्यये सर्वे ग्रहा नेष्टाः सूर्येश्क्रुए!न्दुराहवः विशेषान्नाशकर्तारो दृष्ट्या वा भङ्गकारिणः ११ पापान्वितः शशी धर्मे द्यूनलग्नगतो यदि श्भुऐ!रवेक्षितयुतस्तदा मृत्युप्रदः शिशोः १२ सन्ध्यायां चन्द्रहोरायां गण्डान्ते निधनाय वै प्रत्येकं चन्द्रपापैश्च केन्द्रगैः स्याद्विनाशनम् १३ रवेस्तु मण्डलार्द्धास्तात् सायं संध्या त्रिनाडिका तथैवार्द्धोदयात् पूर्वं प्रातः संध्या त्रिनाडिका १४ चक्रपूर्वापरार्द्धेषु क्रूरसौम्येषु कीटभे लग्नगे निधनं याति नाऽत्र कार्या विचारणा १५ व्ययशत्रुगतैः क्रूरैर्मृत्युद्रव्यगतैरपि पापमध्यगते लग्ने सत्यमेव मृतिं वदेत् १६ लग्नसप्तमगौ पापौ चन्द्रोऽपि क्रूरसंयुतः यदा नावेक्षितः सौम्यैः शीघ्रान्मृत्युर्भवेत्तदा १७ क्षीणे शशिनि लग्नस्थे पापैः केन्द्राष्टसंस्थितैः यो जातो मृत्युमाप्नोति स विप्रेश न संशयः १८ पापयोर्मध्यगश्चन्द्रो लग्नाष्टान्तिमसप्तमः अचिरान्मृत्युमाप्नोति यो जातः स शिश्स्तुदा १९ पापद्वयमध्यगते चन्द्रे लग्नसमाश्रिते सप्ताष्टमेन पापेन मात्रा सह मृतः शिशुः २० शनैश्चरार्कभौमेषु रिष्फधर्माष्टमेषु च शभैरवीक्ष्यमाणेषु यो जातो निधनंगतः २१ यद्द्रेष्काणे च यामित्रे यस्य स्याद्दारुणो ग्रहः क्षीणचन्द्रो विलग्नस्थः सद्यो हरति जीवितम् २२ आपोक्लिमस्थिताः सर्वे ग्रहा बलविवर्जिताः षण्मासं व द्विमासं व तस्यायुः समुदाहृतम् २३ त्रिभिः पापग्रहैः सूतौ चन्द्रमा यदि दृश्यते मातृनाशो भवेत्तस्य श्भुर्दृष्टे श्भुं वदेत् २४ धने राहुर्बुधः श्क्रुः सौरिः सूर्यो यदा स्थितः तस्य मातुर्भवेन्मृत्युर्मृते पितरि जायते २५ पापात्सप्तमरन्ध्रस्थे चन्द्रे पापसमन्विते बलिभिः पापकैर्दृष्टे जातो भवति मातृहा २६ उच्चस्थो वाऽथ नीचस्थः सप्तमस्थो यदारविः पानहीनो भवेद्बाल अजाक्षीरेण जीवति २७ चन्द्राच्चतुर्थगः पापो रिपुक्षेत्रे यदा भवेत् तदा मातृवधं कुर्यात् केन्द्रे यदि श्भुओ! न चेत् २८ द्वादशे रिपुभावे च यदा पापग्रहो भवेत् तदा मातुर्भयं विद्याच्चतुर्थे दशमे पितुः २९ लग्ने क्रूरो व्यये क्रूरो धने सौम्यस्तथैव च सप्तमे भवने क्रूरः परिवारक्षयंकरः ३० लग्नस्थे च गुरौ सौरौ धने राहौ तृतीयगे इति चेञ्जन्मकाले स्यान्माता तस्य न जीवति ३१ क्षीणचन्द्रात्त्रिकोणस्थैः पापैः सौम्यविवर्जितैः माता परित्यजेद्बालं षण्मासाच्च न संशयः ३२ एकांशकस्थौ मन्दारौ यत्र कुत्रस्थितौ यदा शशिकेन्द्रगतौ तौ वा द्विमातृभ्यां न जीवति ३३ लग्ने सन्दो मदे भौमः षष्ठस्थाने च चन्द्रमाः इति चेज्जन्मकाले स्यात् पिता तस्य न जीवति ३४ लग्ने जीवो धने मन्दरविभौमबुधास्तथा विवाहसमये तस्य बालस्य म्रियते पिता ३५ सूर्यः पापेन संयुक्तो ह्यथवा पापमध्यगः सूर्यात् सप्तमगः पापस्तदा पितृवधो भवेत् ३६ सप्तमे भवने सूर्यः कर्मस्थो भूमनन्दनः राहुर्व्यये च युस्यैव पिता कष्टेन जीवति ३७ दशमस्थो यदा भौमः शत्रुक्षेत्रसमाश्रितः म्रियते तस्य जातस्य पिता शीघ्रं न संशयः ३८ रिपुस्थाने यदा चन्द्रो लग्नस्थाने शनैश्चरः कुजश्च सप्तमे स्थाने पिता तस्य न जीवति ३९ भौमांशकस्थिते भानौ शनिना च निरीक्षिते प्राग्जन्मनो निवृत्तिः स्यान्मृत्युर्वाऽपि शिशोः पितुः ४० चतुर्थे दशमे पापौ द्वादशे च यदा स्थितौ पितरं मातरं हत्वा देशाद्देशान्तरं व्रजेत् ४१ राहुजीवौ रिपुक्षेत्रे लग्ने वाऽथ चतुर्थके त्रयोविंशतिमे वर्षे पुत्रस्तातं न पश्यति ४२ भानुः पिता च जन्तूनां चन्द्रो माता तथैव च पापदृष्टियुतो भानुः पापमध्यगतोऽपि वा ४३ पित्ररिष्टं विजानीयाच्छिशोर्जातस्य निश्चितम् भानोः षष्ठाष्टमर्क्षस्थैः पापैः सौम्यविवर्जितैः सुखभावगतैर्वाऽपि पित्ररिष्टं विनिर्दिशेत् ४४ एवं चन्द्रात् स्थितैः पापैर्मातु कष्टं विचारयेत् बलाऽबलविवेकेन कष्टं वा मृत्युमादिशेत् ४५ अथाऽरिष्टभंगाध्यायः १० इत्यरिष्टं मया प्रोक्तं तद्भङ्गश्चापि कथ्यते यत् समालोक्यं जातानां रिष्टाऽरिष्टं वदेद्बुधः १ एकोऽपि ज्ञार्यश्क्रुआ!णां लग्नात् केन्द्रगतो यदि अरिष्टं निखिलं हन्ति तिमिरं भास्करो यथा २ एक एव बली जीवो लग्नस्थो रिष्टसंचयम् हन्ति पापक्षयं भक्त्या प्रणाम इव शूलिनः ३ एक एव विलग्नेशः केन्द्रसंस्थो बलान्वितः अरिष्टं निखिलं हन्ति पिनाकी त्रिपुरं यथा ४ श्क्लुपक्षे क्षपाजन्म लग्ने सौम्यनिरीक्षिते विपरीतं कृष्णपक्षे तथारिष्टविनाशनं ५ व्ययस्थाने यदा सूर्यस्तुलालग्ने तु जायते जीवेत् स शतवर्षाणि दीर्घायुर्बालको भवेत् ६ गुरुभौमौ यदा युक्तौ गुरुदृष्टोऽथवा कुजः हत्वाऽरिष्टमशेषं च जनन्याः श्भुक्रद्भवेत् ७ चतुर्थदशमे पापः सौम्यमध्ये यदा भवेत् पितुः सौख्यकरो योगः श्भुऐः! केन्द्रत्रिकोणगैः ८ सौम्यान्तरगतैः पापैः श्भुऐः! केन्द्रत्रिकोणगैः सद्यो नाशयतेऽरिष्टं तद्भावोत्थफलं न तत् ९ अथ भावविवेकाध्यायः ११ अरिष्टं तत्प्रभङ्गं च श्रुतं त्वत्तो मया मुने कस्माद् भावात् फलं किं किं विचार्यमिति मे वद १ देहं रूपं च ज्ञानं च वर्णं चैव बलाबलम् सुखं दुःखं स्वभावञ्च लग्नभावान्निरीक्षयेत् २ धनधान्यं कुटुम्बांश्च मृत्युजालममित्रकम् धातुरत्नादिकं सर्वं धनस्थानान्निरीक्षयेत् ३ विक्रमं भृत्यभ्रात्रादि चोपदेशप्रयाणकम् पित्रोर्वै मरणं विज्ञो दुश्चिक्याच्च निरीक्षयेत् ४ वाहनान्यथ बन्धूंश्च मातृसौख्यादिकान्यपि निधि क्षेत्रं गृहं चापि चतुर्थात् परिचिन्तयेत् ५ यन्त्रमन्त्रौ तथा विद्यां बुद्धेश्चैव प्रबन्धकम् पुत्रराज्यापभ्रांशादीन् पश्येत् पुत्रालयाद् बुधः ६ मातुलान्तकशंकानां शत्रूंश्चैव व्रणादिकान् सपत्नीमातरं चापि षष्ठभावान्निरीक्षयेत् ७ जायामध्वप्रयाणं च वाणिज्यं नष्टवीक्षणम् मरणं च स्वदेहस्य जायाभावान्निरीक्षयेत् ८ आयु रणं रिपुं चापि दुर्गं मृतधनं तथा गत्यनुकादिकं सर्वं पश्येद्रन्ध्राद्विचक्षणः ९ भाग्यं श्यालं च धर्मं च भ्रातृपत्न्यादिकांस्तथा तीर्थयात्रादिकं सर्वं धर्मस्थानान्निरीक्षयेत् १० राज्यं चाकाशंवृत्तिं च मानं चैव पितुस्तथा प्रवासस्य ऋणस्यापि व्योमस्थानान्निरीक्षणम् ११ नानावस्तुभवस्यापि पुत्रजायादिकस्य च आयं वृद्धिं पशूनां च भवस्थानान्निरीक्षणम् १२ व्ययं च वैरिवृत्तान्तरिःफमन्त्यादिकं तथा व्ययाच्चैष हि ज्ञातव्यमिति सर्वत्र धीमता १३ यो यो श्भुऐ!र्युतो दृष्टो भावो वा पतिदृष्टयुक् युवा प्रवृद्धो राज्यस्थः कुमारो वाऽपि यत्पतिः १४ तदीक्षणवशात् तत्तद्भावसौख्यं वदेद् बुधः यद्यद् भावपतिर्नष्टस्त्रिकेशाद्यैश्च संयुतः १५ भावं न वीक्षते सम्यक् सुप्तो वृद्धोमृतोऽथवा पीडितो वाऽस्य भावस्य फलं नष्टं वदेद् ध्रुवम् १६ अथ तनुभावफलाध्यायः १२ सपापो देहपोऽष्टारिव्ययगो देहसौख्यहृत् केन्द्रे कोणे स्थितोऽङ्गेशः सदा देहसुखं दिशेत् १ लग्नपोऽस्तङ्गतो नीचे शत्रुभे रोगकृद् भवेत् श्भुआः! केन्द्रत्रिकोणस्था सर्वरोगहराः स्मृताः २ लग्ने चन्द्रेऽथव क्रूरग्रहैर्दृष्टेऽथवा युते श्भुदृष्टिविहीने च जन्तोर्देहसुखं न हि ३ लग्ने सौम्ये सुरूपः स्यात् क्रूरेरूपविवर्जितः सौम्यखेटैर्युते दृष्टे लग्ने देहसुखान्वितः ४ लग्नेशो ज्ञा गुरुर्वाऽपि श्क्रुओ! वा केन्द्रकोणगः दीर्घायुर्धनवान् जातो बुद्धिमान् राजवल्लभः ५ लग्नेशे चरराशिस्थे श्भुग्रहनिरीक्षिते कीर्तिश्रीमान् महाभोगी देहसौख्यसमन्वितः ६ बुधो जीवोऽथवा श्क्रुओ! लग्ने चन्द्रसमन्वितः लग्नात् केन्द्रगतो वाऽपि राजलक्षणसंयुतः ७ ससौरे सकुजे वापि लग्ने मेषे वृषे हरौ राश्यंशसदृशौ गात्रे स जातो नालवेष्टितः ८ चतुष्पदगतो भानुः परे वीर्यसमन्विताः द्विस्वभावगता जातौ यमलाविति निर्दिशेत् ९ रवौन्दू एकभावस्थावेकांशकसमन्वितौ त्रिमात्रा च थिभिर्मासैः पित्रा भ्रात्रा च पोषितः १० एवमेव फलं वाच्यं चन्द्रादपि सदा बुधैः अथ जातनरस्याङ्गे व्रणचिह्नादिकं ब्रुवे ११ शिरो नेत्रे तथ कर्णौ नासिके च कपोलकौ हनूर्मुखं च लग्नाद्या तनावाद्यदृकाणके १२ मध्यद्रेष्काणगे लग्ने कण्ठॐऽसौ च भुजौ तथा पार्श्वे च हृदये क्रोडे नाभिश्चेति यथाक्रमम् १३ वस्तिर्लिङ्गगुदे मुष्कावूरू जानू च जंघके पादश्चेत्युदितैर्वाममङ्गं ज्ञेयं तृतीयके १४ यस्मिन्नङ्गे स्थितः पापो व्रणं तत्र समादिशेत् नियतं सबुधैः क्रूरैः सौम्यैर्लक्ष्म वदेद् बुधः १५ अथ धनभावफलाध्यायः १३ धनभावफलं वच्मि शृणु त्वं द्विजसत्तम धनेशो धनभावस्थः केन्द्रकोणगतोऽपि वा १ धनवृद्धिकरो ज्ञेयस्त्रिकस्थो धनहानिकृत् धनदश्च धने सौम्यः पापो धनविनाशकृत् २ धनाधिपो गुरुर्यस्य धनभावगतो भवेत् भौमेन सहितो वाऽपि धनवान् स नरो भवेत् ३ धनेशे लाभभावस्थे लाभेशे वा धनं गते तावुभौ केन्द्रकोणस्थौ धनवान् स नरो भवेत् ४ धनेशे केन्द्रराशिस्थे लाभेशे तत्त्रिकोणगे गुरुश्क्रुयुते दृष्टे धनलाभमुदीरयेत् ५ धनेशो रिपुभावस्थो लाभेशस्तद्गतो यदि धनायौ पापयुक्तौ वा दृष्टौ निर्धन एव सः ६ धनलाभाधिपावस्तौ पापग्रहसमन्वितौ जन्मप्रभृतिदारिद्रयं भिक्षान्नं लभते नरः ७ षष्ठेऽष्टमे व्यये वाऽपि धनलाभाधिपौ यदि लाभे कुजोधने राहू राजदण्डाद् धनक्षयः ८ लाभे जीवे धने श्क्रुए! धनेशे श्भुसंयुते व्यये च श्भुसंयुक्ते धर्मकार्ये धनव्ययः ९ स्वभोच्चस्थे धनाधीशे जातको जनपोषकः परोपकारी ख्यातश्च विज्ञेयो द्विजसत्तम १० स्थिते पारावतांशादौ धनेशे श्भुसंयुते तद्गृहे सर्वसम्पत्तिर्विनायासेन जायते ११ नेत्रेशे बलसंयुक्ते शोभनाक्षो भवेन्नरः षष्ठाष्टमव्ययस्थे च नेत्रवैकल्यवान् भवेत् १२ धनेशे पापसंयुक्ते धने पापसमन्विते पिश्नुओ!ऽसत्यवादी च वातव्याधिसमन्वितः १३ अथ सहजभावफलाध्यायः १४ अथ विक्रमभावस्य फलं वक्ष्यामि भो द्विज सहजे सौम्ययुग्दृष्टे भ्रातृमान् विक्रमी नरः १ स भौमो भ्रातृभावेशो भ्रातृभावं प्रपश्यति भ्रातृक्षेत्रगतो वाऽपि भ्रातृभावं विनिर्दिशेत् २ पापयोगेन तौ पापक्षेत्रयोगेन वा पुनः उत्पाट्य सहजान् सद्यो निहन्तरौ न संशयः ३ स्त्रीग्रहो भ्रातृभावेशः स्त्रीग्रहो भ्रातृभावगः भगिनी स्यात् तथा भ्राता पुंगृहे पुंग्रहो यदि ४ मिश्रे मिश्रफलं वाच्यं बलाबलविनिर्णयात् मृतौ कुजतृतीयेशौ सहोदरविनाशकौ ५ केन्द्रत्रिकोणगे वाऽपि स्वोच्चमित्रस्ववर्गगे कारके सहजेशे या भ्रातृसौख्यं विनिर्दिशेत् ६ भ्रातृभे बुधसंयुक्ते तदीशे चन्द्रसंयुते कारके मन्दसंयुक्ते भगिन्येकाग्रतो भवेत् ७ पश्चात् सहोदरोऽप्येकस्तृतीयस्तु मृतो भवेत् कारके राहुसंयुक्ते सहजेशे तु नीचगे ८ पश्चात् सहोदराभावं पूर्वं तु तत्त्रयं वदेत् भ्रातृस्थानाधिपे केन्द्रे कारके तत्त्रिकोणगे ९ जीवेन सहिते चोच्चे ज्ञेया द्वादश सोदराः तत्र ज्येष्ठद्वियं तद्वज्जातकाच्च तृतीयकम् १० सप्तमं नवमं चैव द्वादशं च मृतं वदेत् शेषाः सहोदराः षड् वै भवेयुर्दीर्घजीवनाः ११ व्ययेशेन युतो भौमो गुरुणा सहितोऽपि वा भ्रातृभावे स्थिते चन्द्रे सप्तसंख्यास्तु सोदराः १२ भ्रातृस्थाने शशियुते केवलं पुङ्ग्रहेक्षिते सहजा भ्रातरो ज्ञेयाः श्क्रुयुक्तेक्षितेऽन्यथा १३ अग्रे जातं रविर्हन्ति पृष्ठे जातं शनैश्चरः अग्रजं पृष्ठजं हन्ति सहजस्थो धरासुतः १४ एतेषां विप्र योगानां बलाबलविनिर्णयात् भ्रातृणां भगिनीनां वा जातकस्य फलं वदेत् १५ अथ सुखभावफलाध्यायः १५ उक्तं तृतीयभावस्य फलं संक्षेपतो मया सुखभावफलं चाऽथ कथयामि द्विजोत्तम १ सुखेशे सुखभावस्थे लग्नेशे तद्गतेऽपि वा श्भुदृष्टे च जातस्य पूर्णं गृहसुखं वदेत् २ स्वगेहे स्वांशके स्वोच्चे सुखस्थानाधिपो यदि भूमियानगृहादीनां सुखं वाद्यभवं तथा ३ कर्माधिपेन संयुक्ते केन्द्रे कोणे गृहाधिपे विचित्रसौधप्राकारैर्मण्डितं तद्गृहं वदेत् ४ बन्धुस्थानेश्वरे सौम्ये श्भुग्रहयुतेक्षिते शशिजे लग्नसंयुक्ते बन्धुपूज्यो भवेन्नरः ५ मातुःस्थाने श्भुयुते तदीशे स्वोच्चराशिगे कारके बलसंयुक्ते मातुर्दीर्घायुरादिशेत् ६ सुखेशे केन्द्रभावस्थे तथ केन्द्रस्थितो भृगुः शशिजे स्वोच्चराशिस्थे मातुः पूर्णं सुखं वदेत् ७ सुखे रवियुते मन्दे चन्द्रे भाग्यगते सति लाभस्थानगतो भौमो गोमहिष्यादिलाभकृत् ८ चरगेहसमायुक्ते सुखे तद्राशिनायके षष्ठे व्यये स्थिते भौमे नरः प्राप्नोति मूकताम् ९ लग्नस्थानाधिपे सौम्ये सुखेशे नीचराशिगे कारके व्ययभावस्थे सुखेशे लाभसङ्गते १० द्वादशे वत्सरे प्राप्ते वाहनस्य सुखं वदेत् वाहने सूर्यसंयुक्ते स्वोच्चे तद्भावनायके ११ श्क्रुए!ण संयुते वर्षे द्वात्रिंशे वाहनं भवेत् कर्मेशेन युते बन्धुनाथे तुङ्गांशसंयुते १२ द्विचत्वारिंशके वर्षे नरो वाहनभाग् भवेत् लाभेशे सुखराशिस्थे सुखेशे लाभसंयुते १३ द्वादशे वत्सरे प्राप्ते जातो वाहनभाग् भवेत् श्भुं श्भुत्वे भावस्य पापत्वे फलमन्यथा १४ अथ पञ्चमभावफलाध्यायः १६ अथ पञ्चमभावस्य कथयामि फलं द्विज लग्नपे सुतभावस्थे सुतपे च सुते स्थिते १ केन्द्रत्रिकोणसंस्थे वा पूर्णं पुत्रसुखं वदेत् षष्ठाष्टमव्ययस्थे तु सुताधीशे त्वपुत्रता २ सुतेशेस्तंगते वाऽपि पापाक्रान्ते च निर्बले तदा न जायते पुत्रो जातो वा म्रियते ध्रुवम् ३ षष्ठस्थाने सुताधीशे लग्नेशे कुजसंयुते म्रियते प्रथमापत्यं काकबन्ध्या च गेहिनी ४ सुताधीशो हि नीचस्थो व्ययषष्ठाष्टमस्थितः काकबन्ध्या भवेन्नारी सुते केतुबुधौ यदि ५ सुतेशो नीचगो यत्र सुतस्थानं न पश्यति तत्र सौरिबुधौ स्यातां काकबन्ध्यात्वमाप्नुयात् ६ भाग्येशो मूर्तिवर्ती चेत् सुतेशो नीचगो यदि सुते केतुबुधौ स्यातां सुतं कष्टाद् विनिर्दिशेत् ७ षष्ठाष्टमव्ययस्थो वा नीचो वा शत्रुराशिगः सुतेशश्च सुते तस्य कष्टात् पुत्रं विनिर्दिशेत् ८ पुत्रभावे बुधक्षेत्रे मन्दक्षेत्रेऽथवा पुनः मन्दे मान्दियुतै दृष्टे तदा दत्तादयः सुताः ९ रविचन्द्रौ यदैकस्थावेकांशकसमन्वितौ त्रिमातृभिरसौ याद्वा द्विपित्राऽपि च पोषितः १० पञ्चमे षड्ग्रहैर्युक्ते तदीशे व्ययराशिगे लग्नेशेन्दू बलाढयौ चेत् तदा दत्तसुतोद्भवः ११ सुते ज्ञजीवश्क्रुऐ!श्च सबलैरवलोकिते भवन्ति बहवः पुत्राः सुतेशे हि बलान्विते १२ सुतेशे चन्द्रसंयुक्ते तद्द्रेष्काणगतेऽपि वा तदा हि कन्यकोत्पत्तिः प्रवदेद् दैवचिन्तकः १३ सुतेशे चरराशिस्थे राहुणा सहिते विधौ पुत्रस्थानः गते मन्दे परजातं वदेच्छिश्मु! १४ लग्नादष्टमगे चन्द्रे चन्द्रादष्टमगे गुरौ पापग्रहैर्युते दृष्टे परजातो न संशयः १५ पुत्रस्थानाधिपे स्वोच्चे लग्नाद्वा द्वित्रिकोणगे गुरुणा संयुते दृष्टे पुत्रभाग्यमुपैति सः १६ त्रिचतुःपापसंयुक्ते सुते सौम्याविवर्जिते सुतेशे नीचराशिस्थे नीचसंस्थौ भवेच्छिशुः १७ पुत्रस्थानं गते जीवे तदीशे भृगुसंयुते द्वात्रिंशे च त्रयस्त्रिंशे वत्सरे पुत्रसंभवः १८ सुतेशे केन्द्रभावस्थे कारकेण समन्विते षड्त्रिंशे त्रिंशदब्दे च पुत्रोत्पत्तिं विनिर्दिशेत् १९ लग्नाद् भाग्यगते जीवे जीवाद् भाग्यगते भृगौ लग्नेशे भृगुयुक्ते वा चत्वारिंशे सुतं वदेत् २० पुत्रस्थानं गते राहौ तदीशे पापसंयुते नीचराशिगतो जीवो द्वात्रिंशे पुत्रमृत्युदः २१ जीवात् पञ्चमगे पापे लग्नात् पञ्चमगेऽपि च षड्त्रिंशे च त्रयस्त्रिंशे चत्वारिंशे सुतक्षयः २२ लग्ने मान्दितमायुक्ते लग्नेशे नीचराशिगे षड्पञ्चाशत्तमेऽब्दे च पुत्रशोकसमाकुलः २३ चतुर्थे पापसंयुक्ते षष्ठभावे तथैव हि सुतेशे परमोच्चस्थे लग्नेशेन समन्विते २४ कारके श्भुसंयुक्ते दशसंख्यास्तु सूनवः परमोच्चगते जीवे धनेशे राहुसंयुते २५ भाग्येशे भाग्यसंयुक्ते संख्याता नव सूनवः पुत्रभाग्यगते जीवे सुतेशे बलसंयुते २६ धनेशे कर्मभावस्थे वसुसंख्यास्तु सूनवः पञ्चमात् पञ्चमे मन्दे सुतस्थे च तदीश्वरे २७ सूनवः सप्तसंख्यश्च द्विगर्भे यमलौ वदेत् वित्तेशे पञ्चमस्थाने सतस्थे च सुताधिपे २८ जायन्ते षट् सुतास्तस्य तेषां च त्रिप्रजामृतिः मन्दात् पञ्चमगे जीवे जीवात् पञ्चमगे शनौ २९ सुतभे पापसंयुक्ते पुत्रमेकं विनिर्दिशेत् पञ्चमे पापयुक्ते वा जीवात् पञ्चमगे शनौ ३० पत्न्यन्तरे पुत्रलाभं कलत्रत्रयभाग् भवेत् पञ्चमे पापसंयुक्ते जीवात् पञ्चमगे शनौ ३१ लग्नेशे धनभावस्थे सुतेशो भौमसंयुतः जातं जातं शिशुंहन्ति दीर्घायुश्च स्वयं भवेत् ३२ अथ षष्ठभावफलाध्यायः १७ अथ विप्र फलं वक्ष्ये षष्ठभावसमुद्भवम् देहे रोगव्रणाद्यं तत् श्रूयतामेकचेतसा १ षष्ठाधिपः स्वगेहे वा देहे वाऽप्यष्टमे स्थितः तदा व्रणो भवेद्देहे षष्ठराशिसमाश्रते २ एवं पित्रादिभावेशास्तत्तत्कारकसंयुताः व्रणाधिपयुताश्चापि षष्ठाष्टमयुता यदि ३ तेषामपि व्रणं वाच्यमादित्ये न शिरोव्रणम् इन्दुना च मुखे कण्ठे भौमेन ज्ञेन नाभिषु ४ गुरुणा नासिकायां च भृगुणा नयने पदे शनिना राहुणा कुक्षौ केतुना च तथा भवेत् ५ लग्नाधिपः कुजक्षेत्रे बुधभे यदि संस्थितः यत्र कुत्र स्थितो ज्ञेन वीक्षितो मुखरुक्प्रदः ६ लग्नाधिपौ कुजबुधौ चन्द्रेण यदि संयुतौ राहुणा शनिना सार्द्धं कुष्ठं तत्र विनिर्दिशेत् ७ लग्नाधिपं विना लग्ने स्थितश्चेत्तमसा शशी श्वेतकुष्ठं तदा कृष्णकुष्ठं च शनिना सह ८ कुजेन रक्तकुष्ठं स्यात्तत्तदेवं विचारयेत् लग्ने षष्ठाष्टमाधोशौ रविणा यदि संयुतौ ९ ज्वरगण्डः कुजे ग्रन्थिः शस्त्रव्रणमथापि वा बुधेन पित्तं गुरुणा रोगाभावं विनिर्दिशेत् १० स्त्रीभिः श्क्रुए!ण शशिना वायुना संयुतो यदि गण्डश्चाण्डालतो नाभौ तमःकेतुयुते भयम् ११ चन्द्रेण गण्डः सलिलैः कफश्लेष्मादिना भवेत् एवं पित्रादिभानां तत्तत्कारकयोगतः १२ गण्डं तेषां वदेदेवमुह्यमत्र मनीषिभिः रोगस्थानगते पापे तदीशे पापसंयुते १३ राहुणा संयुते मन्दे सर्वदा रोगसंयुतः रोगस्थानगते भौमे तदीशे रंध्रसंयुते १४ षड्वर्षे द्वादशे वर्षे ज्वररोगी भवेन्नरः षष्ठस्थानगते जीवे तद्गृहे चन्द्रसंयुते १५ द्वाविंशैकोनविंशेऽब्दे कुष्ठरोगं विनिर्दिशेत् रोगस्थानं गतो राहुः केन्द्रे मान्दिसमन्विते १६ लग्नेशे नाशराशिस्थे षड्विंशे क्षयरोगता व्ययेशे रोगराशिस्थे तदीशे व्ययराशिगे १७ त्रिंशद्वर्षैकोनवर्षे गुल्मरोगं विनिर्दिशेत् रिपुस्थेनगते चन्द्रे शशिना संयुते सति १८ पञ्चपञ्चाशदब्देषु रक्तकुष्ठं विनिर्दिशेत् लग्नेशे लग्नराशिस्थे मन्दे शत्रुसमन्विते १९ एकोनषष्टिवर्षे तु वातरोगार्दितो भवेत् रंध्रेशे रिपुराशिस्थे व्ययेशे लग्नसंस्थिते २० चन्द्रे षष्ठेश्संयुक्ते वसुवर्षे मृगाद्भयम् षष्ठाष्टमगतो रहुस्तस्मादष्टगते शनौ २१ जातस्य जन्मतो विप्र प्रथमे च द्वितीयके वत्सरेऽग्निभयं तस्य त्रिवर्षे पक्षिदोषभाक् २२ षष्ठाष्टमगते सूर्ये तद्व्यये चन्द्रसंयुते पंचमे नवमेऽब्दे तु जलभीतिं विनिर्दिशेत् २३ अष्टमे मन्दसंयुक्ते तस्माद्वा द्वादशे कुजः त्रिंशाब्दे दशमेऽब्दे तु स्फोटकादि विनिर्दिशेत् २४ रंध्रेशे राहुसंयुक्ते तदंशे रंध्रकोणगे द्वाविंशेऽष्टादशे वर्षे ग्रन्थिमेहादिपीडनम् २५ लाभेशे रिपुभावस्थे रोगेशे लाभराशिगे एकत्रिंशत्समे वर्षे शत्रुमूलाद्धनव्ययः २६ सुतेशे रिपुभावस्थे षष्ठेशे गुरुसंयुते व्ययेशे लग्नभावस्थे तस्य पुत्रो रिपुर्भवेत् २७ लग्नेशे षष्ठराशिस्थे तदीशे षष्ठराशिगे दशमैकोनविंशेऽब्दे श्नुकाद्भीतिरुच्यते २८ अथ जायाभावफलाध्यायः १८ जायाभावफलं वक्ष्ये स्रृणु त्वं द्विजसत्तम जायाधिपे स्वभे स्वोच्चे स्त्रीसुखं पूर्णमादिशेत् १ कलत्रपो विना स्वर्क्षं व्ययषष्ठाष्टमस्थितः रोगिणीं कुरुते नारीं तथा तुङ्गादिकं विना २ सप्तमे तु स्थिते श्क्रुए!ऽतीवकामी भवेन्नरः यत्रकुत्रस्थिते पापयुते स्त्रीमरणं भवेत् ३ जायाधीशः श्भुऐ!र्युक्तो दृष्टो वा बलसंयुतः तदा जातो धनी मानी सुखसौभाग्यसंयुतः ४ नीचे शत्रुगृहेऽस्ते वा निर्बले च कलत्रपे तस्यापि रोगिणी भार्या बहुभार्यो नरो भवेत् ५ मन्दभे श्क्रुगेहे वा जायाधीशे श्भुए!क्षिते स्वोच्चगे तु विशेषेण बहुभार्यो नरो भवेत् ६ वन्ध्यासङ्गो मदे भानौ चन्द्रे राशिसमस्त्रियः कुजे रजस्वलासङ्गो वन्ध्यासङ्गश्च कीर्तितः ७ बुधे वेश्या च हीना च वणिक् स्त्री वा प्रकीर्तिता गुरौ ब्राह्मणभार्या स्याद्गर्भिणीसङ्ग एव च ८ हीना च पुष्पिणी वाच्या मन्दराहुफणीश्वरैः कुजेऽथ सुस्तनी मन्दे व्याधिदौर्बल्यसंयुता ९ कठिनोर्ध्वकुचार्ये च श्क्रुए! स्थूलोत्तमस्तनी पापे द्वादशकामस्थे क्षीणचन्द्रस्तु पञ्चमे १० जातश्च भार्यावश्यः स्यादिति जातिविरोधकृत् जामित्रे मन्दभौमे च तदीशे मन्दभूमिजे ११ वेश्या वा जारिणी वाऽपि तस्य भार्या न संशयः भौमांशकगते श्क्रुए! भौमक्षेत्रगतेऽथवा १२ भौमयुक्ते च दृष्टे वा भगचुम्बनभाग् भवेत् मन्दांशकगते श्क्रुए! मन्दक्षेत्रगतेऽपि च १३ मन्दयुक्ते च दृष्टे च शिश्नचुम्बनतत्परः दारेशे स्वोच्चराशिस्थे मदे श्भुसमन्विते १४ लग्नेशो बलसंयुक्तः कलत्रस्थानसंयुतः तद्भार्या सद्गुणोपेता पुत्रपौत्रप्रवर्धिनी १५ कलत्रे तत्पतौ वापि पापग्रहसमन्विते भार्याहानिं वदेत् तस्य निर्बले च विशेषतः १६ षष्ठाष्टमव्ययस्थाने मन्देशो दुर्बलो यदि नीचराशिगतो वापि दारनाशं विनिर्दिशेत् १७ कलत्रस्थानगे चन्द्रे तदीशे व्ययराशिगे कारको बलहीनश्च दारसौख्यं न विद्यते १८ सप्तमेशे स्वनीचस्थे पापर्क्षे पापसंयुते सप्तमे क्लीबराश्यंशे द्विभार्यो जातको भवेत् १९ कलत्रस्थानगे भौमे श्क्रुए! जातमित्रगे शनौ लग्नेशे रन्ध्रराशिस्थे कलत्रत्रयवान् भवेत् २० द्विस्वभावगते श्क्रुए! स्वोच्चे तद्राशिनायके दारेशे बलसंयुक्ते बहुदारसमन्वितः २१ दारेशे श्भुराशिस्थे स्वोच्चस्वर्क्षगतो भृगुः पञ्चमे नवमेऽब्दे तु विवाहः प्रायशो भवेत् २२ दारस्तानं गते सूर्ये तदीशे भृगुसंयुते सप्तमैकादशे वर्षे विवाहः प्रायशो भवेत् २३ कुटुम्बस्थानगे श्क्रुए! दारेशे लाभराशिगे दशमे षोडशाऽब्दे च विवाहः प्रायशो भवेत् २४ लग्नकेन्द्रगते श्क्रुए! लग्नेशे मन्दराशिगे वत्सरैकादशे प्राप्ते विवाहं लभते नरः २५ लग्नात् केन्द्रगते श्क्रुए! तस्मात् कामगते शनौ द्वादशैकोनविंशे च विवाहः प्रायशो भवेत् २६ चन्द्राज्जामित्रगे श्क्रुए! श्क्रुआ!ज्जामित्रगे शनौ वत्सरेऽष्टादशे प्राप्ते विवाहं लभते नरः २७ धनेशे लाभराशिस्थे लग्नेशे कर्मराशिगे अब्दे पञ्चदशे प्राप्ते विवाहं लभते नरः २८ धनेशे लाभराशिस्थे लाभेशे धनराशिगे अब्दे त्रयोदशे प्राप्ते विवाहं लभते नरः २९ रन्ध्राज्जामित्रगे श्क्रुए! तदीशे भौमसंयुते द्वाविंशे सप्तविंशेऽब्दे विवाहं लभते नरः ३० दारांशकगते लग्ननाथे दारेश्वरे व्यये त्रयोविंशे च षड्विंशे विवाहं लभते नरः ३१ रन्ध्रेशे दारराशिस्थे लग्नांशे भृगुसंयुते पञ्चविंशे त्रयस्त्रिंशे विवाहं लभते नरः ३२ भाग्याद्भाग्यगते श्क्रुए! तद्द्वये राहुसंयुते एकत्रिंशात्त्रयस्त्रिंशे दारलाभं विनिर्दिशेत् ३३ भाग्याज्जामित्रगे श्क्रुए! तद्द्यूने दारनायके त्रिंशे वा सप्तविंशाब्दे विवाहं लभते नरः ३४ दारेशे नीचराशिस्थे श्क्रुए! रन्ध्रारिसंयुते अष्टादशे त्रयस्त्रिंशे वत्सरे दारनाशनम् ३५ मदेशे नाशराशिस्थे व्ययेशे मदराशिगे तस्य चैकोनविंशाब्दे दारनाशं विनिर्दिशेत् ३६ कुटुम्बस्थानगो राहुः कलत्रे भौमसंयुते पाणिग्रहे च त्रिदिने सर्पदष्टे वधूमृतिः ३७ रन्ध्रस्थानगते श्क्रुए! तदीशे सौरिराशिगे द्वादशैकोनविंशाब्दे दारनाशं विनिर्दिशेत् ३८ लग्नेशे नीचराशिस्थे धनेशे निधनं गते त्रयोदशे तु सम्प्राप्ते कलत्रस्य मृतिर्भवेत् ३९ श्क्रुआ!ज्जामित्रगे चन्द्रे चन्द्राज्जामित्रगे बुधे रन्ध्रेशे सुतभावस्थे प्रथमं दशमाब्दिकम् ४० द्वाविंशे च द्वितीयं च त्रयस्त्रिंशे तृतीयकम् विवाहं लभते मर्त्यो नाऽत्र कार्या विचारणा ४१ षष्ठे च भवने भौमः सप्तमे राहुसंस्थितिः अष्टमे च यदा सौरिस्तस्य भार्या न जीवति ४२ अथ आयुर्भावफलाध्यायः १९ आयुर्भावफलं चाऽथ कथयामि द्विजोत्तम आयुःस्थानाधिपः केन्द्रे दीर्घमायुः प्रयच्छति १ आयुस्थानाधिपः पापैः सह तत्रैव संस्थितः करोत्यल्पायुषं जातं लग्नेशोऽप्यत्र संस्थितः २ एवं हि शनिना चिन्ता कार्या तर्कैर्विचक्षणैः कर्माधिपेन च तथा चिन्तनं कार्यमायुषः ३ षष्ठे व्ययेऽपि षष्ठेशो व्ययाधीशो रिपौ व्यये लग्नेऽष्टमे स्थितो वाऽपि दीर्घमायुः प्रयच्छति ४ स्वस्थाने स्वांशके वाऽपि मित्रेशे मित्रमन्दिरे दीर्घायुषं करोत्येव लग्नेशोऽष्टमपः पुनः ५ लग्नाष्टमपकर्मेशमन्दाः केन्द्रत्रिकोणयोः लाभे वा संस्थितास्तद्वद् दिशेयुर्दीर्घमायुषम् ६ एवं बहुविधा विद्वन्नायुर्योगाः प्रकीर्तिताः एषु यो बलवांस्तस्याऽनुसारादायुरादिशेत् ७ अष्टमाधिपतौ केन्द्रे लग्नेशे बलवर्जिते विंशद्वर्षाण्यसौ जीवेद् द्वात्रिंशत्परमायुषम् ८ रन्ध्रेशे नीचराशिस्थे रन्ध्रे पापग्रहैर्युते लग्नेशे दुर्बले जन्तुरल्पायुर्भवति ध्रुवम् ९ रन्ध्रेशे पापसंयुक्ते रन्ध्रे पापग्रहैर्युते व्यये क्रूरग्रहाक्रान्ते जातमात्रं मृतिर्भवेत् १० केन्द्रत्रिकोणगाः पापाः श्भुआः! षष्ठाष्टगा यदि लग्ने नीचस्थरन्ध्रेशो जातः सद्यो मृतो भवेत् ११ पञ्चमे पापसंयुक्ते रन्ध्रेशे पापसंयुते रन्ध्रे पापग्रहैर्युक्ते स्वल्पमायुः प्रजायते १२ रन्ध्रेशे रन्ध्रराशिस्थे चन्द्रे पापसमन्विते श्भुदृष्टिविहीने च मासान्ते च मृतिर्भवेत् १३ लग्नेशे स्वोच्चराशिस्थे चन्द्रे लाभसमन्विते रन्ध्रस्थानगते जीवे दीर्घमायुर्न संशयः १४ लग्नेशोऽतिबली दृष्टः केन्द्रसंस्थैः श्भुग्रहैः धनैः सर्वगुणैः सार्धं दीर्घमायुः प्रयच्छति १५ अथ भाग्यभावफलाध्यायः २० अथ भाग्यभावं विप्र फलं वक्ष्ये तवाऽग्रतः सबलो भाग्यपे भाग्ये जातो भाग्ययुतो भवेत् १ भाग्यस्थानगते जीवे यदीशे केन्द्रसंअस्थिते लग्नेशे बलसंयुक्ते बहुभाग्ययुतो भवेत् २ भाग्येशे बलसंयुक्ते भाग्ये भृगुसमन्विते लग्नात् केन्द्रगते जीवे पिता भाग्यसमन्वितः ३ भाग्यस्थानाद् द्वितीये वा सुखे भौमसमन्विते भाग्येशे नीचराशिस्थे पिता निर्धन एव हि ४ भाग्येशे परमोच्चस्थे भाग्यांशे जीवसंयुते लग्नाच्चतुष्टये श्क्रुए! तत्पिता दीर्घजीवनः ५ भाग्येशे केन्द्रभावस्ये गुरुणा च निरीक्षिते तत्पिता वाहनैर्युक्तो राजा वा तत्समो भवेत् ६ भाग्येशे कर्मभावस्थे कर्मेशे भाग्यराशिगे श्भुदृष्टे धनाढ्यश्च कीर्तिमांस्तत्पिता भवेत् ७ परमोच्चांशगे सूर्ये भाग्येशे लाभसंस्थिते धर्मिष्ठो नृपवात्सल्यः पितृभक्तो भवेन्नरः ८ लग्नात्त्रिकोणगे सूर्ये भाग्येशे सप्तमस्थिते गुरुणा सहिते दृष्टे पितृभक्तिसमन्वितः ९ भाग्येशे धनभावस्थे धनेशे भाग्यराशिगे द्वात्रिंशात्परतो भाग्यं वाहनं कीर्तिसम्भवः १० लग्नेशे भाग्यराशिस्थे षष्ठेशेन समन्विते अन्योन्यवैरं ब्रुवते जनकः कुत्सितो भवेत् ११ कर्माधिपेन सहितो विक्रमेशोऽपि निर्बलः भाग्यपो नीचमूदःस्थो योगो भिक्षाशनप्रदः १२ षष्ठाष्टमव्यये भानू रन्ध्रेशे भाग्यसंयुते व्ययेशे लग्नराशिस्थे षष्ठेशे पञ्चमे स्थिते १३ जातस्य जननात्पूर्वं जनकस्य मृतिर्भवेत् रन्ध्रस्थानगते सूर्ये रन्ध्रेशे भाग्यभावगे १४ जातस्य प्रथमाब्दे तु पितुर्मरणमादिशेत् व्ययेशे भाग्यराशिस्थे नीचांशे भाग्यनायके १५ तृतीये षोडशे वर्षे जनकस्य मृतिर्भवेत् लग्नेशे नाशराशिस्थे रन्ध्रेशे भानुसंयुते १६ द्वितीये द्वादशे वर्षे पितुर्मरणमादिशेत् भाग्याद्रन्ध्रगते राहौ भाग्याद्भाग्यगते रवौ १७ षोडशेऽष्टादशे वर्षे जनकस्य मृतिर्भवेत् राहुणा सहिते सूर्ये चन्द्राद्भाग्यगते शनौ १८ सप्तमैकोनविंशाब्दे तातस्य मरणं ध्रुवम् भाग्येशे व्ययराशिस्थे व्ययेशे भाग्यराशिगे १९ वदाब्धिमितवर्षाच्च पितुर्मरणमादिशेत् रव्यंशे च स्थिते चन्द्रे लग्नेशे रन्ध्रसंयुते २० पञ्चत्रिंशैकचत्वारिंशद्वर्षे मरणं पितुः पितृस्थानाधिपे सूर्ये मन्दभौमसमन्विते २१ पञ्चाशद्वत्सरे प्राप्ते जनकस्य मृतिर्भवेत् भाग्यात् सप्तमगे सूर्ये भ्रातृसप्तमगस्तमः २२ षष्ठेऽब्दे पञ्चविंशाब्दे पितुर्मरणमादिशेत् रन्ध्रजामित्रगे मन्दे मन्दाज्जामित्रगे रवौ २३ त्रिंशैकविंशे षड्विंशे जनकस्य मृतिर्भवेत् भाग्येशे नीचराशिस्थे तदीशे भाग्यराशिगे २४ षड्विंशेऽब्दे त्रयस्त्रिंशे पितुर्मरणमादिशेत् एवं जातस्य दैवज्ञो फलं ज्ञात्वा विनिर्दिशेत् २५ परमोच्चांशगे श्क्रुए! भाग्येशेन समन्विते भ्रातृस्थाने शनियुते बहुभाग्याधिपो भवेत् २६ गुरुणा संयुते भाग्ये तदीशे केन्द्रराशिगे विंशद्वर्षात् परं चैव बहुभाग्यं विनिर्दिशेत् २७ परमोच्चांशगे सौम्ये भाग्येशे भाग्यराशिगे षट्त्रिंशाच्च परं चैव बहुभाग्यं विनिर्दिशेत् २८ लग्नेशे भाग्यराशिस्थे भाग्येशे लग्नसंयुते गुरुणा संयुते द्यूने धनवाहनलाभकृत् २९ भाग्याद्भाग्यवतो राहुस्तदीशे निधनं गते भाग्येशे नीचराशिस्थे भाग्यहीनो भवेन्नरः ३० भाग्यस्थानगते मन्दे शशिना च समन्विते लग्नेशे नीचराशिस्थे भिक्षाशी च नरो भवेत् ३१ एवं भाग्यफलं विप्र संक्षेपात् कथितं मया लग्नेशभाग्यभावेशस्थित्याऽन्यदपि निर्दिशेत् ३२ अथ कर्मभावफलाध्यायः २१ कर्मभावफलं चाऽथ कथयामि तवाग्रतः शृणु मैत्रेय तत्त्वेन ब्रह्मगर्गादिभाषितम् १ सबले कर्मभावेशे स्वोच्चे स्वांशे स्वराशिगे जातस्तातसुखेनाढ्यो यशस्वी श्भुकर्मकृत् २ कर्माधिपो बलोनश्चेत् कर्मवैकल्यमादिशेत् सैहिः केन्द्रत्रिकोणस्थो ज्योतिष्टोमादियागकृत् ३ कर्मेशे श्भुसंयुक्ते श्भुस्थानगते तथा राजद्वारे च वाणिज्ये सदा लाभोऽन्यथान्यथा ४ दशमे पापसंयुक्ते लाभे पापसमन्विते दुष्कृतिं लभते मर्त्यः स्वजनानां विदूषकः ५ कर्मेशे नाशराशिस्थे राहुणा संयुते तथा जनद्वेषी महामूर्खो दुष्कृतिं लभते नरः ६ कर्मेशे द्यूनराशिस्थे मन्दभौमसमन्विते द्यूनेशे पापसंयुते शिश्नोदरपरायणः ७ तुङ्गराशिं समाश्रित्य कर्मेशे गुरुसंयुते भाग्येशे कर्मराशिस्थे मानैश्वर्यप्रतापवान् ८ लाभेशे कर्मराशिस्थे कर्मेशे लग्नसंयुते तावुभौ केन्द्रगौ वापि सुखजीवनभाग् भवेत् ९ कर्मेशे बलसंयुक्ते मीने गुरुसमन्विते वस्त्राभरणसौख्यादि लभते नात्र संशयः १० लाभस्थानगते सूर्ये राहुभौमसमन्विते रविपुत्रेण संयुक्ते कर्मच्छेत्ता भवेन्नरः ११ मीने जीवे भृगुयुते लग्नेशे बलसंयुते स्वोच्चराशिगते चन्द्रे सम्यग्ज्ञानार्थवान् भवेत् १२ कर्मेशे लाभराशिस्थे लाभेशे लग्नसंस्थिते कर्मराशिस्थिते श्क्रुए! रत्नवान् स नरो भवेत् १३ केन्द्रत्रिकोणगे कर्मनाथे स्वोच्चसमाश्रिते गुरुणा सहिते दृष्टे स कर्मसहितो भवेत् १४ कर्मेशे लग्नभावस्थे लग्नेशेन समन्विते केन्द्रत्रिकोणगे चन्द्रे सत्कर्मनिरतो भवेत् १५ कर्मस्थानगते मन्दे नीचखेचरसंयुते कर्मांशे पापसंयुक्ते कर्महीनो भवेन्नरः १६ कर्मेशे नाशराशिस्थे रन्ध्रेशे कर्मसंस्थिते पापग्रहेण संयुक्ते दुष्कर्म निरतो भवेत् १७ कर्मेशे नीचराशिस्थे कर्मस्थे पापखेचरे कर्मभात्कर्मगे पापे कर्मवैकल्यमादिशेत् १८ कर्मस्थानगते चन्द्रे तदीशे तत्त्रिकोणगे लग्नेशे केन्द्रभावस्थे सत्कीर्तिसहितो भवेत् १९ लाभेशे कर्मभावस्थे कर्मेशे बलसंयुक्ते देवेन्द्रगुरुणा दृष्टे सत्कीर्तिसहितो भवेत् २० कर्मस्थानाधिपे भाग्ये लग्नेशे कर्मसंयुते लग्नात् पञ्चमगे चन्द्रे ख्यातनामा नरो भवेत् २१ इति कर्मफलं प्रोक्तं संक्षेपेण द्विजोत्तम लग्नकर्मेशसम्बन्धादूह्यमन्यदपि स्वयम् २२ अथ लाभभावफलाध्यायः २२ लाभभावफलञ्चाथ कथयामि द्विजोत्तम श्रूयतां जातको लोके यच्छुभत्वे सदा सुखी १ लाभाधिपो यदा लाभे तिष्ठेत् केन्द्रत्रिकोणयोः बहुलाभं तदा कुर्यादुच्चे सूर्यांशगोऽपि वा २ लाभेशे धनराशिस्थे धनेशे केन्द्रसंस्थिते गुरुणा सहिते भावे गुरुलाभं विनिर्दिशेत् ३ लाभेशे विक्रमे भावे श्भुग्रहसमन्विते षट्त्रिंशे वत्सरे प्राप्ते सहस्रद्वयनिष्कभाक् ४ केन्द्रत्रिकोणगे लाभनाथे श्भुसमन्विते चत्वारिंशे तु सम्प्राप्ते सहस्रार्धसुनिष्कभाक् ५ लाभस्थाने गुरुयुते धने चन्द्रसमन्विते भाग्यस्थानगते श्क्रुए! षट्सहस्राधिपो भवेत् ६ लाभाच्च लाभगे जीवे बुधचन्द्रसमन्विते धनधान्याधिपः श्रीमान्त्रत्नाद्याभरणैर्युतः ७ लाभेशे लग्नभावस्थे लग्नेशे लाभसंयुते त्रयस्त्रिंशे तु सम्प्राप्ते सहस्रनिष्कभाग् भवेत् ८ धनेशे लाभराशिस्थे लाभेशे धनराशिगे विवाहात्परतश्चैव बहुभाग्यं समादिशेत् ९ भ्रातृपे लाभराशिस्थे लाभेशे भ्रातृसंस्थिते भ्रातृभावाद्धनप्राप्तिदिव्याभरणसंयुतः १० लाभेशे नीचभेऽस्ते वा त्रिके पापसमन्विते कृते भूरिप्रयत्नेऽपि नैव लाभः कदाचन ११ अथ व्ययभावफलाध्यायः २३ अथाह व्ययभावस्य कथयामि फलं द्विज व्ययेशे श्भुसंयुक्ते स्वभे स्वोच्चगतेऽपि वा १ व्यये च श्भुसंयुक्ते श्भुकार्ये व्ययस्तदा चन्द्रो व्ययाधिपो धर्मलाभमन्त्रेषु संस्थितः २ स्वोच्चे स्वर्क्षे निजांशे वा लाभधर्मात्मजांशके दिव्यागारादिपर्यंको दिव्यगन्धैकभोगवान् ३ परार्ध्यरमणो दिव्यवस्त्रमाल्यादिभूषणः परार्ध्यवित्तसंयुतो विज्ञो दिनानि नयति प्रभुः ४ एवंस्वशत्रुनीचांशेऽष्टमांशे वाऽष्टमे रिपौ संस्थितः कुरुते जातं कान्तासुखविवर्जितम् ५ व्ययाधिक्यपरिक्लान्तं दिव्यभोगनिराकृतम् स हि केन्द्रत्रिकोणस्थः स्वस्त्रियाऽलंकृतः स्वयम् ६ यथा लग्नात् फलं चैतदात्मनः परिकीर्तितम् एवं भ्रात्रादिभावेषु तत्तत्सर्वं विचारयेत् ७ दृश्यचक्रार्धगाः खेटाः प्रत्यक्षफलदायकाः अदृश्यार्धगताः खेटाः परोक्षे फलदाः स्मृताः ८ व्ययस्थानगतोः राहुर्भौमार्किरविसंयुतः तदीशेऽप्यर्कसंयुक्ते नरके पतनं भवेत् ९ व्ययस्थानगते सौम्ये तदीशे स्वोच्चराशिगे श्भुयुक्ते सुभैर्दृष्टे मोक्षः स्यान्नात्र संशयः १० व्ययेशे पापसंयुक्ते व्यये पापसमन्विते पापग्रहेण संदृष्टे देशाद्देशान्तरं गतः ११ व्ययेशे श्भुराशिस्थे व्ययर्क्षे श्भुसंयुते श्भुग्रहेण संदृष्टे स्वदेशात् सञ्चरो भवेत् १२ व्यये मन्दादिसंयुक्ते भूमिजेन समन्विते सुभदृष्टेर्न सम्प्राप्तिः पापमूलाद्धनार्जनम् १३ लग्नेशे व्ययराशिस्थे व्ययेशे लग्नसंयुते भृगुपुत्रेण संयुक्ते धर्ममूलाद्धनव्ययः १४ अथ भावेशफलाध्यायः २४ लग्नेशे लग्नगे देहसुखभाग् भुजविक्रमी मनस्वी चञ्चलश्चैव द्विभार्यो परगोऽपि वा १ लग्नेशे धनगे बालो लाभवान् पण्डितः सुखी सुशीलो धर्मविन्मानी बहुदारगुणैर्युतः २ लग्नेशे सहजे जातः सिंहतुल्यपराक्रमी सर्वसम्पद्युतो मानी द्विभार्यो मतिमान् सुखी ३ लग्नेशे सुखगे बालः पितृमातृसुखान्वितः बहुभ्रातृयुतः कामी गुणरूपसमन्वितः ४ लग्नेशे सुतगे जन्तोः सुतसौख्यं च मध्यमम् प्रथमापत्यनाशः स्यान्मानी क्रोधी नृपप्रियः ५ लग्नेशे षष्ठगे जातो देहसौख्यविवर्जितः पापाढ्ये शत्रुतः पीडा सौम्यदृष्टिविवर्जिते ६ लग्नेशे सप्तमे पापे भार्या तस्य न जीवति श्भुए!ऽटनो दरिद्रो वा विरक्तो वा नृपोऽपि वा ७ लग्नेशेऽष्टमगे जातः सिद्धविद्याविशारदः रोगी चौरो महाक्रोधी द्यूती च परदारगः ८ लग्नेशे भाग्यगे जातो भाग्यवाञ्जनवल्लभः विष्णुभक्तः पटुर्वाग्मी दारपुत्रधनैर्युतः ९ लग्नेशे दशमे जातः पितृसौख्यसमन्वितः नृपमान्यो जने ख्यातः स्वार्जितस्वो न संशयः १० लग्नेशे लाभगे जातः सदा लाभसमन्वितः सुशीलः ख्यातकीर्तिश्च बहुदारगुणैर्युतः ११ लग्नेशे व्ययभावस्थे देहसौख्यविवर्जितः व्यर्थव्ययी महाक्रोधी श्भुदृग्योगवर्जिते १२ धनेशे लग्नगे जातः पुत्रवान् धनसंयुतः कुटुम्बकण्टकः कामी निष्ठुरः परकार्यकृत् १३ धनेशे धनगे जातो धनवान् गर्वसंयुतः द्विभार्यो बहुभार्यो वा सुतहीनः प्रजायते १४ धनेशे सहजे जातो विक्रमी मतिमान् गुणी कामी लोभी श्भुआ!ढ्ये च पापाढ्ये देवनिन्दकः १५ धनेशे सुखभावस्थे सर्वसम्पतसमन्वितः गुरुणा संयुते स्वोच्चे राजतुल्यो नरो भवेत् १६ धनेशे सुतभावस्थे जातो धनसमन्वितः धनोपार्जनशीलाश्च जायन्ते तत्सुता अपि १७ धनेशे रिपुभावस्थे सश्भुए! शत्रुतो धनम् सपापे शत्रुतो हानिर्जंघावैकल्यवान् भवेत् १८ धनेशे सप्तमे जातः परदाररतो भिषक् पापेक्षितयुते तस्य भार्या च व्यभिचारिणी १९ धनेशेऽष्टमगे जातो भूरिभूमिधनैर्युतः पत्नीसुखं भवेत् स्वल्पं ज्येष्ठभ्रातृसुखं न हि २० धनेशे धर्मभावस्थे धनवानुद्यमी पटुः बाल्ये रोगी सुखी पश्चात् तीर्थधर्मव्रतादिकृत् २१ धनेशे कर्मगे जातः कामी मानी च पण्डितः बहुदार्यधनैर्युक्तः किञ्च पुत्रसुखोज्झितः २२ धनेशे लाभभावस्थे सर्वलाभसमन्वितः सदोद्योगयुतो मानी कीर्तिमान् जायते नरः २३ धनेशे व्ययभावस्थे साहसी धनवर्जितः परभाग्यरतस्तस्य ज्येष्ठापत्यसुखं नहि २४ लग्नगे सहजाधीशे स्वभुजार्जितवित्तवान् सेवाज्ञः साहसी जातो विद्याहीनोऽपि बुद्धिमान् २५ द्वितीये सहजाधीशे स्थूलो विक्रमवर्जितः स्वल्पारम्भी सुखी न स्यात् परस्त्रीधनकामुकः २६ सहजे सहजाधीशे सहोदरसुखान्वितः धनपुत्रयुतो हृष्टो भुनक्ति सुखमद्भुतम् २७ सुखस्थे सहजाधीशे सुखी च धनसंयुतः मतिमान् जायते बालो दुष्टभार्यापतिश्च सः २८ सुतस्थे सहजाधीशे पुत्रवान् गुणसंयुतः भार्या तस्य भवेत् क्रूरा क्रूरग्रहयुतेक्षिते २९ षष्ठभावे तृतीयेशे भ्रातृशत्रुर्महाधनी मातुलैश्च समं वैरं मातुलानीप्रियो नरः ३० सप्तमे सहजाधीशे राजसेवापरो नरः बाल्ये दुःखी सुखी चान्ते जायते नाऽत्र संशयः ३१ अष्टमे सहजाधीशे जातश्चौरो नरो भवेत् दासवृत्त्योपजीवी च राजद्वारे मृतिर्भवेत् ३२ नवमे सहजाधीशे पितुः सुखविवर्जितः स्त्रीभिर्भाग्योदयस्तस्य पुत्रादिसुखसंयुतः ३३ दशमे सहजाधीशे जातः सर्वसुखान्वितः स्वभुजार्जिवित्तश्च दुष्टस्त्रीभरणे रतः ३४ लाभगे सहजाधीशे व्यापारे लाभवान् सदा विद्याहीनोऽपि मेधावी साहसी परसेवकः ३५ व्ययस्थे सहजाधीशे कुकार्ये व्ययकृज्जनः पिता तस्य भवेत् क्रूरः स्त्रीभिर्भाग्योदयस्तथा ३६ सुखेशे लग्नगे जातो विद्यागुणविभूषितः भूमिवाहनसंयुक्तो मातुः सुखसमन्वितः ३७ सुखेशे धनगे जातो भोगी सर्वधनान्वितः कुटुम्बसहितो मानी साहसी कुहकान्वितः ३८ सुखेशे सहजे जातो विक्रमी भृत्यसंयुतः उदारोऽरुग् गुणी दाता स्वभुजार्जितवित्तवान् ३९ सुखेशे सुखभावस्थे मन्त्री सर्वधनान्वितः चतुरः शीलवान् मानी ज्ञानवान् स्त्रीप्रियः सुखी ४० सुखेशे पुत्रभावस्थे सुखी सर्वजनप्रियः विष्णुभक्तो गुणी मानी स्वभुजार्जितवित्तवान् ४१ सुखेशे रिपुभावस्थे मातुः सुखविवर्जितः क्रोधी चोरोऽभिचारी च स्वेच्छाचारश्च दुर्मनाः ४२ सुखेशे सप्तमे जातो बहुविद्यासमन्वितः पित्रार्जितधनत्यागी सभायां मूकवद् भवेत् ४३ सुखेशे रन्ध्रभावस्थे गृहादिसुखवर्जितः पित्रोः सुखं भवेदल्पं जातः क्लीबसमो भवेत् ४४ सुखेशे भाग्यभावस्थे जातः सर्वजनप्रियः देवभक्तो गुणी मानी भवेत् सर्वसुखान्वितः ४५ सुखेशे कर्मभावस्थे राजमान्यो नरो भवेत् रसायनी महाहृष्टो सुखभोगी जितेन्द्रियः ४६ सुखेशे लाभगे जातो गुप्तरोगभयान्वितः उदारो गुणवान् दाता परोपकरणे रतः ४७ सुखेशे व्ययभावस्थे गृहादिसुखवर्जितः जातो दुर्व्यसनी मूढः सदाऽलस्यसमन्वितः ४८ सुतेशे लग्नगे जातो विद्यान् पुत्रसुखान्वितः कदर्यो वक्रचित्तश्च परद्रव्यापहारकः ४९ सुतेशे धनगे जातो बहुपुत्रो धनान्वितः कुटुम्बपोषको मानी स्त्रीप्रियः सुयशा भुवि ५० सुतेशे सहजे भावे जायते सोदरप्रियः पिश्नुश्च कदर्यश्च स्वकार्यनिरतः सदा ५१ सुतेशे सुखभावस्थे सुखी मातृसुखान्वितः लक्ष्मीयुक्तः सुबुद्धिश्च राज्ञोऽमात्योऽथवा गुरुः ५२ सुतेशे सुतभावस्ते श्भुआ!ढ्ये पुत्रवान् नरः पापाढ्येऽपत्यहीनोऽसौ गुणवान् मित्रवत्सलः ५३ सुतेशे रिपुभावस्थे पुत्रः शत्रुसमो भवेत् मृतापत्योऽथवा जातो दत्तक्रीतसुतोऽथवा ५४ सुतेशे सप्तमे मानी सर्वधर्मसमन्वितः पुत्रादिसुखयुक्तश्च परोपकरणे रतः ५५ सुतेशे रन्ध्रभावस्थे स्वल्पपुत्रसुखान्वितः कासश्वाससमायुक्तः क्रोधी च सुखवर्जितः ५६ सुतेशे भाग्यगे पुत्रो भपो वा तत्समो भवेत् स्वयं वा ग्रन्थकर्ता च विख्यातः कुलदीपकः ५७ सुतेशे राज्यभावस्थे राजयोगो हि जायते अनेकसुखभोगी च ख्यातकीर्तिर्नरो भवेत् ५८ सुतेशे लाभगे जातो विद्यावान् जनवल्लभः ग्रन्थकर्ता महादक्षो बहुपुत्रधनान्वितः ५९ सुतेशे व्ययभावस्थे जातः पुत्रसुखोज्ज्ञितः दत्तपुत्रयुतो वाऽसौ क्रीतपुत्रान्वितोऽथवा ६० षष्ठेशे लग्नगे जातो रोगवान् कीर्तिसंयुतः आत्मशत्रुर्धनी मानी साहसी गुणवान् नरः ६१ षष्ठेशे धनभावस्थे साहसी कुलविश्रुतः परदेशी सुखी वक्ता स्वकर्मनिरतः सदा ६२ षष्ठेशे सहजः जातः क्रोधी विक्रमवर्जितः भ्राता शत्रुसमस्तस्य भृत्यश्चोत्तरदायकः ६३ षष्ठेशे सुखभावस्थे मातुः सुखविवर्जितः मनस्वी पिश्नुआ! द्वेषी चलचित्तोऽतिवित्तवान् ६४ षष्ठेशे सुतगो यस्य चलं तस्य धनादिकम् शत्रुता पुत्रमित्रैश्च सुखी स्वार्थी दयान्वितः ६५ षष्ठेशे रिपुभावस्थे वैरं स्त्रज्ञातिमण्डलात् अन्यैः सह भवेन् मैत्री सुखं मध्यं धनादिजम् ६६ षष्ठेशे दारभावस्थे जातो दारसुखोज्झितः कीर्तिमान् गुणवान् मानी साहसी धनसंयुतः ६७ षष्ठेशेऽष्टमगे जातो रोगी शत्रुर्मनीषिणाम् परद्रव्याभिलाषी च परदाररतोऽशुचिः ६८ षष्ठेशे भाग्यगे जातः काष्ठपाषाणविक्रयी व्यवहारे क्वचिद्धानिः क्वचिद्वृद्धिश्च जायते ६९ षष्ठेशे दशमे भावे मानवः कुलविश्रुतः अभक्तश्च पितुर्वक्ता विदेशे च सुखी भवेत् ७० षष्ठेशे लाभगे जातः शत्रुतो धनमाप्नुयात् गुणवान् साहसी मानी किन्तु पुत्रसुखोज्झितः ७१ षष्ठेशे व्ययभावस्थे व्यसने व्ययकृत् सदा विद्वद्द्वेषी भवेज्जातो जीवहिंसासु तत्परः ७२ दारेशे लग्नगे जातः परदारेषु लम्पटः दुष्टो विचक्षणोऽधीरो जनो वातरुजान्वितः ७३ दारेशे धनगे जातो बहुस्त्रीभिः समन्वितः दारयोगाद्धनाप्तिश्च दीर्घसूत्री च मानवः ७४ दारेशे सहजे जातो मृतापत्यो हि मानवः कदाचिज्जायते पुत्री यत्नात् पुत्रोऽपि जीवति ७५ दारेशे सुखभावस्थे जाया नास्य वशे सदा स्वयं सत्यप्रियो धीमान् धर्मात्मा दन्तरोगयुक् ७६ दारेशे पञ्चमे जातो मानि सर्वगुणान्वितः सर्वदा हर्षयुक्तश्च तथा सर्वधनाधिपः ७७ दारेशे रिपुभावस्थे भार्या तस्य रुजान्विता स्त्रिया सहाऽथ वा वैरं स्वयं क्रोधी सुखोज्झितः ७८ दारेशे सप्तमे भावे जातो दारसुखान्वितः धीरो विचक्षणो धीमान् केवलं वातरोगवान् ७९ दारेशे मृत्युभावस्थे जातो दारसुखोज्ज्ञितः भार्याऽपि रोगयुक्ताऽस्य दुःशीलाऽपि न चानुगा ८० दारेशे धर्मभावस्थे नानास्त्रीभिः समागमः जायाहृतमना जातो बह्वारम्भकरो नरः ८१ दारेशे कर्मभावस्थे नास्य जाया वशानुगा स्वयं धर्मरतो जातो धनपुत्रादिसंयुतः ८२ दारेशे लाभभावस्थे दारैरर्थसमागमः पुत्रादिसुखमल्पं च जनः कन्याप्रजो भवेत् ८३ दारेशे व्ययगे जातो दरिद्रः कृपणोऽपि वा भार्यापि व्ययशीलाऽस्य वस्त्राजीवी नरो भवेत् ८४ अष्टमेशे तनौ जातस्तनुसौख्यविवर्जितः देवानां ब्राह्मणानां च निन्दको व्रणसंयुतः ८५ अष्टमेशे धने बाहुबलहीनः प्रजायते धनं तस्य भवेत् स्वल्पं नष्ट वित्तं न लभ्यते ८६ रन्ध्रेशे सहजे भावे भ्रातृसौख्यं न जायते सालस्यो भृत्यहीनश्च जायते बलवर्जितः ८७ रन्ध्रेशे सुखभावस्थे मातृहीनो भवेच्छिशुः गृहभूमिसुखैर्हीनो मित्रद्रोही न संशयः ८८ रन्ध्रेशे सुतभावस्थे जडबुद्धिः प्रजायते स्वल्पप्रज्ञो भवेज्जतो दीर्घायुश्च धनान्वितः ८९ रन्ध्रेशे रिपुभावस्थे शत्रुजेता भवेज्जनः रोगयुक्तशरीरश्च बाल्ये सर्पजलाद् भयम् ९० रन्ध्रेशे दारभावस्थे तस्य भार्याद्वयं भवेत् व्यापारे च भवेद्धानिस्तस्मिन् पापयुते ध्रुवम् ९१ रन्ध्रेशे मृत्युभावस्थे जाता दीर्घायुषा युतः निर्बले मध्यमायुः स्याच्चौरो निन्द्योऽन्यनिन्दकः ९२ अष्टमेशे तपःस्थाने धर्मद्रोही च नास्तिकः दुष्टभार्यापतिश्चैव परद्रव्यापहारकः ९३ रन्ध्रेशे कर्मभावस्ते पितृसौख्यविवर्जितः पिश्नुः कर्महीनश्च यदि नैव श्भुए!क्षिते ९४ रन्ध्रेशे लाभभावस्थे सपापे धनवर्जितः बाल्ये दुःखी सुखी पश्चात् दीर्घायुश्च श्भुआ!न्विते ९५ रन्ध्रेशे व्ययभावस्थे कुकार्ये व्ययकृत् सदा अल्पायुश्च भवेज्जातः सपापे च विशेषतः ९६ भाग्येशे लग्नगे जातो भाग्यवान् भूपवन्दितः सुशीलश्च सुरूपश्च विद्यावान् जनपूजितः ९७ भाग्येशे धनभावस्थे पण्डितो जनवल्लभः जायते धनवान् कामी स्त्रीपुत्रादिसुखान्वितः ९८ भाग्येशे भ्रातृभावस्थे जातो भ्रातृसुखान्वितः धनवान् गुणवांश्चापि रूपशीलसमन्वितः ९९ भाग्येशे तुर्यभावस्थे गृहयानसुखान्वितः सर्वसम्पत्तियुक्तश्च मातृभक्तो भवेन्नरः १०० भाग्येशे सुतभावस्थे सुतभाग्यसमन्वितः गुरुभक्तिरतो धीरो धर्मात्मा पण्डितो नरः १०१ भाग्येशे रिपुभावस्थे स्वल्पभाग्यो भवेन्नरः मातुलादिसुखैर्हीनः शत्रुभिः पीडितः सदा १०२ भाग्येशे दारभावस्थे दारयोगात् सुखोदयः गुणवान् कीर्तिमांश्चापि जायते द्विजसत्तमः १०३ भाग्येशे मृत्युभावस्थे भाग्यहीनो नरो भवेत् ज्येष्ठभ्रातृसुखं नैव तस्य जातस्य जायते १०४ भाग्येशे भाग्यभावस्थे बहुभाग्यसमन्वितः गुणसौन्दर्यसम्पन्नो सहजेभ्यः सुखं बहु १०५ भाग्येशे कर्मभावस्थे जातो राजाऽथ तत्समः मन्त्री सेनापतिर्वाऽपि गुणवान् जनपुजितः १०६ भाग्येशे लाभभावस्थे धनलाभो दिने दिने भक्तो गुरुजनानां च गुणवान् पुण्यवानपि १०७ भाग्येशो व्ययभावस्थो भाग्यहानिकरो नृणाम् श्भुकार्ये व्ययो नित्यं निर्धनोऽतिथिसङ्गमात् १०८ कर्मेशे लग्नगे जातो विद्वान् ख्यातो धनी कवीः बाल्ये रोगी सुखी पश्चाद् धनवृद्धिर्दिने दिने १०९ राज्येशे धनभावस्थे धनवान् गुणसंयुतः राजमान्यो वदान्यश्च पित्रादिसुखसंयुतः ११० कर्मेशे सहजे जातो भ्रातृभृत्यसुखान्वितः विक्रमी गुणसम्पन्नः वाग्मी सत्यरतो नरः १११ कर्मेशे सुखभावस्थे सुखी मातृहिते रतः यानभूमिगृहाधीशो गुणवान् धनवानपि ११२ कर्मेशे सुतभावस्थे सर्वविद्यासमन्वितः सर्वदा हृर्षसंयुक्तो धनवान् पुत्रवानपि ११३ कर्मेशे रिपुभावस्थे पितृसौख्यविवर्जितः चतुरोऽपि धनैर्हीनः शत्रुभिः परिपीडितः ११४ राज्येशे दारभावस्थे जातो दारसुखान्वितः मनस्वी गुणवान् वाग्मी सत्यधर्मरतः सदा ११५ कर्मेशे रन्ध्रभावस्थे कर्महीनो भवेन्नरः दीर्घायुरप्यसौ जातः परनिन्दापरायणः ११६ राज्येशे भाग्यभे जातो राजा राजकुलोद्भवः तत्समोऽन्यकुलोत्पन्नो धनपुत्रादिसंयुतः ११७ कर्मेशे राज्यभावस्थे सर्वकर्मपटुः सुखी विक्रमी सत्यवक्ता च गुरुभक्तिरतो नरः ११८ राज्येशे लाभभावस्थे जातो धनसुतान्वितः हर्षवान् गुणवांश्चापि सत्यवक्ता सदा सुखी ११९ राज्येशे व्ययभावस्थे तस्य राजगृहे व्ययः शत्रुतोऽपि भयं नित्यं चतुरश्चापि चिन्तितः १२० लाभेशे लग्नगे जातः सात्त्विको धनवान् सुखी समदृष्टिः कविर्वाग्मी सदा लाभसमन्वितः १२१ लाभेशे धनभावस्थे जातः सर्वधनान्वितः सर्वसिद्धियुतो दाता धार्मिकश्च सुखी सदा १२२ लाभेशे सहजे जातः कुशलः सर्वकर्मसु धनी भ्रातृसुखोपेतः शूलरोगभयं क्वचित् १२३ लाभेशे सुखभावस्थे लाभो मातृकुलाद् भवेत् तीर्थयात्राकरो जातो गृहभूमिसुखान्वितः १२४ लाभेशे सुतभावस्थे भवन्ति सुखिनः सुताः विद्यवन्तोऽपि सच्छीलाः स्वयं धर्मरतः सुखी १२५ लाभेशे रोगभावस्थे जातो रोगसमन्वितः क्रूरबुद्धिः प्रवासी च शत्रुभि परिपीडितः १२६ लाभेशे दारभावस्थे लाभो दारकुलात् सदा उदारश्च गुणी कामी जनो भार्यावशानुगः १२७ लाभेशे रन्ध्रभावस्थे हानिः कार्येषु जायते तस्यायुश्च भवेद्दीर्घं प्रथमं मरणं स्त्रियः १२८ लभेशे भाग्यभावस्थे भाग्यवान् जायते नरः चतुरः सत्यवादी च राजपुज्यो धनाधिपः १२९ लाभेशे कर्मभावस्थे भूपवन्द्यो गुणान्वितः निजधर्मरतो धीमान् सत्यवादी जितेन्द्रियः १३० लाभेशे लाभभावस्थे लाभः सर्वेषु कर्मसु पाण्डित्यं च सुखं तस्य वर्द्धते च दिने दिने १३१ लाभेशे व्ययभावस्थे सत्कार्येषु व्ययः सदा कामुको बहुपत्नीको म्लेच्छसंसर्गकारकः १३२ व्ययेशे लग्नगे जातो व्ययशीलो जनो भवेत् दुर्बलः कफरोगी च धनविद्याविवर्जितः १३३ व्ययेशे धनभावस्थे श्भुकार्ये व्ययः सदा धार्मिकः प्रियवादी च गुणसौख्यसमन्वितः १३४ व्ययेशे सहजे जातो भ्रातृसौख्यविवर्जितः भवेदन्यजनद्वेषी स्वशरीरस्य पोषकः १३५ व्ययेशे सुखभावस्थे मातुः सुखविवर्जितः भूमियानगृहादीनां हानिस्तस्य दिनेदिने १३६ व्ययेशे सुतभावस्थे सुतविद्याविवर्जितः पुत्रार्थे च व्ययस्तस्य तीर्थाटनपरो नरः १३७ व्ययेशे रिपुभावस्थे जातः स्वजनवैरकृत् क्रोधी पापी च दुःखी च परजायारतो नरः १३८ व्ययेशे दारभावस्थे व्ययो दारकृतः सदा तस्य भार्यासुखं नैव बलविद्याविवर्जितः १३९ व्ययेशे मृत्युभावस्थे जातो लाभान्वितः सदा प्रियवाङ् मध्यमायुश्च सम्पूर्णगुणसंयुतः १४० व्ययेशे भाग्यभावस्थे गुरुद्वेषी भवेन्नरः मित्रैरपि भवेद्वैरं स्वार्थसाधनतत्परः १४१ व्ययेशे राज्यभावस्थे व्ययो राजकुलाद्भवेत् पितृतोऽपि सुखं तस्य स्वल्पमेव हि जायते १४२ व्ययेशे लाभभावस्थे लाभे हानिः प्रजायते परेण रक्षितं द्रव्यं कदाचिल्लभते नरः १४३ व्ययेशे व्ययभावस्थे व्ययाधिक्यं हि जायते न शरीरसुखं तस्य क्रोधी द्वेषपरो नृणाम् १४४ इति ते कथितं विप्र भावेशानां च यत् फलम् बलाबलविवेकेन सर्वेषं तत्समादिशेत् १४५ द्विराशीशस्य खेटस्य विदित्वोभयथा फलम् विरोधे तुल्यफलयोर्द्वयोर्नाशः प्रजायते १४६ विभिन्नयोस्तु फलयोर्द्वयोः प्राप्तिर्भवेद्ध्रुवम् ग्रहे पूर्णबले पुर्णमर्धमर्धबले फलम् १४७ पादं हीनबले खेटे ज्ञेयमित्थं बुधैरिति उक्तं भावस्थितानां ते भावेशानां पलं मया १४८ अथाऽप्रकाशग्रहफलाध्यायः २५ रव्यादिसप्तखेटानां प्रोक्तं भावफलं मया अप्रकाशग्रहाणां च फलानि कथयाम्यहम् १ शूरो विमलनेत्रांशः सुस्तब्धो निर्घृणः खलः मूर्तिस्थे धूमसंज्ञे च गादःरोषो नरः सदा २ रोगी धनी तु हीनाङ्गो राज्यापहृतमानसः धूमे द्वितीये संप्राप्ते मन्दप्रज्ञो नपुंसकः ३ मतिमान् शौर्यसम्पन्न इष्टचितः प्रियंवदः धूमे सहजभावस्थे जनाढ्यो धनवान् भवेत् ४ कलत्राङ्गपरित्यक्तो नित्यं मनसि दुःखितः धूमे चतुर्थे सम्प्राप्ते सर्वशास्त्रार्थचिन्तकः ५ स्वल्पापत्यो धनैर्हीनो धूमे पञ्चमसंस्थिते गुरुत सर्वभक्षं च सुहृन्मन्त्रविवर्जितः ६ बलवाञ्छत्रुवधको धूमे च रिपुभावगे बहुतेजोयुतः ख्यातः सदा रोगविवर्जितः ७ निर्धनः सततं कामी परदारेषु कोविदः धूमे सप्तमगे जातो निस्तेजाः सर्वदा भवेत् ८ विक्रमेण परित्यक्तः सोत्साहो सत्यसङ्गरः अप्रियो निष्ठुरः स्वार्थी धूमे मृत्युगते सति ९ सुतसौभाग्यसम्पन्नो धनी मानी दयान्वितः धर्मस्थाने स्थिते धूमे धर्मवान् बन्धुवत्सलः १० सुतसौभाग्यसंयुक्तः सन्तोषी मतिमान् सुखी कर्मस्थे मानवो नित्यं धूमे सत्यपदस्थितः ११ धनधान्यहिरण्याढ्यो रूपवांश्च कलान्वितः धूमे लाभगते चैव विनीतो गीतकोविदः १२ पतितः पापकर्मा च धूमे द्वादशसङ्गते परदारेषु संसक्तो व्यसनी निर्घृणः शठः १३ लग्ने पाते च सम्प्राप्ते जातको दुःखीपीडितः क्रूरो घातकरो मूर्खो द्वेषी बन्धुजनस्य च १४ जिह्मोऽतिपित्तवान् भोगी धनस्थे पातसंज्ञके निर्घृणश्चाऽकृतज्ञश्च दुष्टात्मा पापकृत्तथा १५ स्थिरप्रज्ञो रणी दाता धनाढ्यो राजवल्लभः सम्प्राप्ते सहजे पाते सेनाधीशो भवेन्नरः १६ बन्धव्याधिसमायुक्तः सुतसौभाग्यवर्जितः चतुर्थगो यदा पातस्तदा स्यान्मनुजश्च सः १७ दरिद्रो रूपसंयुक्तः पाते पञ्चमगे सति कफपित्तानिलैर्युक्तो निष्ठुरो निरपत्रपः १८ शत्रुहन्ता सुपुष्टश्च सर्वास्त्राणां च चालकः कलासु निपुणः शान्तः पाते शत्रुगते सति १९ धनदारसुतैस्त्यक्तः स्त्रीजितो दुःखसंयुतः पाते कलत्रगे कामी निर्लज्जः परसौहृदः २० विकलाक्षो विरूपश्च दुर्भगो द्विजनिन्दकः मृत्युस्थाने स्थिते पाते रक्तपीडापरिप्लुतः २१ बहुव्यापारको नित्यं बहुमित्रो बहुश्रुतः धर्मभे पातखेटे च स्त्रीप्रियश्च प्रियंवदः २२ सश्रीको धर्मकृछान्तो धर्मकार्येषु कोविदः कर्मस्थे पातसंज्ञे हि महाप्राज्ञो विचक्षणः २३ प्रभूतधनवान् मानी सत्यवादी दृढव्रतः अश्वढ्यो गीतसंसक्तः पाते लाभगते सति २४ कोपी च बहुकर्माढयो व्यंगो धर्मस्य दूषकः व्ययस्थाने गते पाते विद्वेषी निजबन्धुषु २५ विद्वान् सत्यरतः शान्तो धनवान् पुत्रवाञ्छुचिः परिधौ तनुगे दाता जायते गुरुवत्सलः २६ ईश्वरो रूपवान् भोगी सुखी धर्मपरायणः धनस्थे परिधौ जातः प्रभुर्भवति मानवः २७ स्त्रीवल्लभः सुरूपांगो देवस्वजनसंगतः तृतीये परिधौ भृत्यो गुरुभक्तिसमन्वितः २८ परिधौ सुखभावस्थे विस्मितं त्वरिमंगलम् अक्रूरं त्वथ सम्पूर्णं कुरुते गीतकोविदम् २९ लक्ष्मीवान् शीलवान् कान्तः प्रियवान् धर्मवत्सलः पञ्चमे परिधौ जातः स्त्रीणां भवति वल्लभः ३० व्यक्तोऽर्थपुत्रवान् भोगी सर्वसत्त्वहिते रतः परिधौ रिपुभावस्थे शत्रुहा जायते नरः ३१ स्वल्पापत्यः सुखैर्हीनो मन्दप्रज्ञः सुनिष्ठुरः परिधौ द्यूनभावस्थे स्त्रीणां व्याधिश्च जायते ३२ अध्यात्मचिन्तकः शान्तो दृढकायो दृढव्रतः धर्मवांश्च ससत्त्वश्च परिधौ रन्ध्रसंस्थिते ३३ पुत्रान्वितः सुखी कान्तो धनाढयो लौल्यवर्जितः परिधौ धर्मगे मानी स्वल्पसन्तुष्टमानसः ३४ कलाभिज्ञस्तथा भोगी दृढकायो ह्यमत्सरः परिधौ दशमे प्राप्ते सर्वशास्त्रार्थपारगः ३५ स्त्रीभोगी गुणवांश्चैव मतिमान् स्वजनप्रियः लाभगे परिधौ जातो मन्दाग्निरूपपद्यते ३६ व्ययस्थे परिधौ जातो व्ययकृत् मानवः सदा दुःखभाग् दुष्टबुद्धिश्च गुरुनिन्दापरायणः ३७ धनधान्यहिरण्याढ्यः कृतज्ञः सम्मतः सताम् सर्वदोषपरित्यक्तश्चापे तनुगते नरः ३८ प्रियंवदः प्रगल्भाढ्यो विनीतो विद्ययाऽन्वितः धनस्थे चापखेटे च रूपवान् धर्मतत्परः ३९ कृपणोऽतिकलाभिज्ञश्चौर्यकर्मरतः सदा सहजे धनुषि प्राप्ते हीनाङ्गो गतसौहृदः ४० सुखी गोधनधान्याद्यै राजसन्मानपूजितः कार्मुके सुखसंस्थे तु नीरोगो तनु जायते ४१ रुचिमान् दीर्घदर्शी च देवभक्तः प्रियंवदः चापे पञ्चमगे जातो विवृद्धः सर्वकर्मसु ४२ शत्रुहन्ताऽतिधर्तश्च सुखी प्रीतिरुचिः शुचिः षष्ठस्थानगते चापे सर्वकर्मसमृद्धिभाक् ४३ ईश्वरो गुणसम्पूर्णः शास्त्रबिद्धार्भिकः प्रियः चापे सप्तमभावस्थे भवतीति न संशयः ४४ परकर्मरतः क्रूरः परदारपरायणः अष्टमस्थानगते चापे जायते विकलांगकः ४५ तपस्वी व्रतचर्यासु निरतो विद्ययाऽधिकः धर्मस्थे जायते चापे मानवो लोकविश्रुतः ४६ बहुपुत्रधनैश्वर्यो गोमहिष्यादिमान् भवेत् कर्मभे चापसंयुक्ते जायते लोकविश्रुतः ४७ लाभगे चपखेटे च लाभयुक्तो भवेन्नरः निरोगो दृढकोपाग्निर्मन्त्रस्त्रीपरमास्त्रवित् ४८ खलोऽतिमानी दुर्बुद्धिर्निर्लज्जो व्ययसंस्थिते चापे परस्त्रीसंयुक्तो जायते निर्धनः सदा ४९ कुशलः सर्वविद्यासु सुखी वाङ्निपुणः प्रियः तनौ शिखिनि सञ्जातः सर्वकामान्वितो भवेत् ५० वक्ता प्रियंवदः कान्तो धनस्थानगते ध्वजे काव्यकृत् पण्डितो मानी विनीतो वाहनान्वितः ५१ कदर्यः क्रूरकर्ता च कृशाङ्गो धनवर्जितः सहजस्थे तु शिखिनि तीव्ररोगी प्रजायते ५२ रूपवान् गुणसम्पन्नः सात्त्विकोऽपि स्रुतिप्रियः सुखसंस्थे तु शिखिनि सदा भवति सौख्यभाक् ५३ सुखी भोगी कलाविच्च पञ्चमस्थानगे ध्वजे युक्तिज्ञो मतिमान् वाग्मी गुरुभक्तिसमन्वितः ५४ मातृपक्षक्षयकरः शत्रुहा बहुवान्धवः रिपुस्थाने ध्वजे प्राप्ते शूरः कान्तो विचक्षणः ५५ द्यूतक्रीडाष्वभिरतः कामी भोगसमन्वितः ध्वजे तु सप्तमस्थाने वेश्यासु कृतसौहृदः ५६ नीचकर्मरतः पापो निर्लज्जो निन्दकः सदा मृत्युस्थाने ध्वजे प्राप्ते गतस्त्र्यपरपक्षकः ५७ लिङ्गधारी प्रसन्नात्मा सर्वभूतहिते रतः धर्मभे शिखिनि प्राप्ते धर्मकार्येषु कोविदः ५८ सुखसौभाग्यसम्पन्नः कामिनीनां च वल्लभः दाता द्विजैः समायुक्तः कर्मस्थे शिखिनि द्विज ५९ नित्यलाभः सुधर्मी च लाभे शिखिनि पूजितः धनाढ्यः सुभगः शूरः सुयज्ञश्चाति कोविदः ६० पापकर्मरतः शूरः श्रद्धाहीनोऽघृणो नरः परदाररतो रौद्रः शिखिनि व्ययगे सति ६१ रोगार्त्तः सततं कामी पापात्माधिगतः शठः तनुस्थे गुलिके जातः खलभावोऽतिदुःखितः ६२ विकृतो दुःखितः क्षुद्रो व्यसनी च गतत्रपः धनस्थे गुलिके जातो निःस्वो भवति मानवः ६३ चार्वङ्गो ग्रामपः पुण्यसंयुक्तः सज्जनप्रियः सहजे गुलिके जातो मानवो राजपूजितः ६४ रोगी सुखपरित्यक्तः सदा भवति पापकृत् गुलिके सुखभावस्थे वातपित्ताधिको भवेत् ६५ विस्तुतिर्विधनोऽल्पायुर्द्वेषी क्षुद्रो नपुंसकः गुलिके सुतभावस्थे स्त्रीजितो नास्तिको भवेत् ६६ वीतशत्रुः सुपुष्टाङ्गो रिपुस्थाने यमात्मजे सुदीप्तः सम्मतः स्त्रीणां सोत्साहः सुदृढो हितः ६७ स्त्रीजितः पापकृज्जारः कृशाङ्गो गतसौहृदः जीवितः स्त्रीधनेनैव गुलिके सप्तमस्थिते ६८ क्षुधालुर्दुःखित क्रूरस्तीक्ष्णरोषोऽतिनिर्घृणः रन्ध्रगे गुलिके निःस्वो जायते गुणवर्जितः ६९ बहुक्लेशः कृशतनुर्दुष्टकर्मातिनिर्घृणः गुलिके धर्मगे मन्दः पिश्नुओ! बहिराकृतिः ७० पुत्रान्वितः सुखी भोक्ता देवाग्न्यर्चनवत्सलः दशमे गुलिके जातो योगधर्माश्रितः सुखी ७१ सुस्त्रीभोगी प्रजाध्यक्षो बन्धूनां च हिते रतः लाभस्थे गुलिके जातो नीचाङ्ग सार्वभौमकः ७२ नीचकर्माश्रितः पापो हीनाङ्गो दुर्भगोऽलसः व्ययगे गुलिके जातो नीचेषु कुरुते रतिम् ७३ लग्ने प्राणपदे क्षणो रोगि भवति मानवः मूकोन्मत्तो जडाङ्गस्तु हीनाङ्गो दुःखितः कृशः ७४ बहुधान्यो बहुधनो बहुभृत्यो बहुप्रजः धनस्थानस्थिते प्राणे सुभगो जयते नरः ७५ हिंस्रो गर्वसमायुक्तो निष्ठुरोऽतिमलिम्लुचः तृतीयगे प्राणपदे गुरुभक्तिविवर्जितः ७६ सुखस्थे तु सुखी कान्तः सुहृद्रमासु वल्लभः गुरौ परायणः शीतः प्राणे वै सत्यतत्परः ७७ सुखभाक् सुक्रियोपेतस्त्वपचारदयान्वितः पञ्चमस्थे प्राणपदे सर्वकामसमन्वितः ७८ बन्धुशत्रुवशस्तीक्ष्णो मन्दाग्निर्निर्दयः खलः षष्ठे प्राणपदे रोगी वित्तपोऽल्पायुरेव च ७९ ईर्ष्यालु सततं कामी तीव्ररौद्रवपुर्नरः सप्तमस्थे प्राणपदे दुराराध्यः कुबुद्धिमान् ८० रोगसन्तापिताङ्गश्च प्राणपादेऽष्टमे सति पीडितः पार्थिवैर्दुःखैर्मृत्यबन्धुसुतोद्भवैः ८१ पुत्रवान् धनसम्पन्नः सुभगः प्रियदर्शनः प्राणे धर्मस्थिते भृत्यः सदाऽदुष्टो विचक्षणः ८२ वीर्यवान् मतिमान् दक्षो नृपकार्येषु कोविदः दशमे वै प्राणपदे देवार्चनपरायणः ८३ विख्यातो गुणवान् प्राज्ञो भोगीध नसमन्वितः लाभस्थानस्थिते प्राणे गौराङ्गो मातृवत्सलः ८४ क्षुद्रो दुष्टस्तु हीनाङ्गो विद्वेशी द्विजबन्धुषु व्यये प्राणे नेत्ररोगी काणो वा जायते नरः ८५ इत्यप्रकाशखेटानां फलान्युक्तानि भूसुर तथा यानि प्रकाशानां सूर्यादीनां खचारिणाम् ८६ तानि स्थितिवशात्तेषां स्फुटदृष्टिवशात् तथा बलाऽबलविवेकेन वक्तव्यानि शरीरिणाम् ८७ अथ ग्रहस्फुटदृष्टिकथनाध्ययाः २६ भगवन् कतिधा दृष्टिर्बलं कतिविधं तथा इति मे संशयो जातस्तं भवान् छेत्तुमर्हति १ एका राशिवशाद् दृष्टिः पूर्वमुक्ता च या द्विज अन्या खेटस्वभावोत्था स्फुटा तां कथयाम्यहम् २ त्रिदशे च त्रिकोणे च चतुरस्रे च सप्तमे पादवृद्धया प्रपश्यन्ति प्रयच्छन्ति फलं तथा ३ पूर्णं च सप्तमं सर्वे शनिजीवकुजाः पुनः विशेषतश्च त्रिदशत्रिकोणचतुरष्टमान् ४ इति सामान्यतः पूर्वैराचार्यैः प्रतिपादिता स्फुटान्तरवशाद्या च दृष्टिः साऽतिस्फुटा यथा ५ दृश्याद् विशोध्य द्रष्टारं षड्राशिभ्योऽधिकान्तरम् दिगभ्यः संशोध्य तद्भागा द्विभक्ता दृक् स्फुटा भवेत् ६ पञ्चाधिके विना राशिं भागाद्विघ्नाश्च दृक् स्फुटा वेदाधिके त्यजेद् भूताद् भागा दृष्टिः त्रिभाधिके ७ विशोध्यार्णवतो द्वाभ्यां लब्धं त्रिंशद्युतं च दृक् द्व्यधिके तु विना राशिं भागास्तिथियुतास्तथा ८ रूपाधिके विना राशिं भागा द्वयाप्ताश्च दृग् भवेत् एवं राश्यादिके शेषे शनौ द्रष्टरि भो द्विज ९ एकभे नवभे भागा भुक्ता भोग्या द्विसंगुणाः द्विभेंऽशार्धोनिताः षष्टिरष्टभे खाग्नियुग् लवाः १० त्रिसप्तभे तु भौमस्य षष्टिरत्र लवोनिता सार्धांशास्तिथिसंयुक्ता द्विभे रूपं सदाऽङ्गभे ११ त्रिसप्तभे तु जीवस्य भागार्धं शरवेदयुक् द्विगुणैस्तु लवैश्चोनाः खरसाश्चतुरष्टभे १२ एवं रव्यादिखेटानां स्फुटा दृष्टिः प्रजायते तद्वशादेव भावानां जातकस्य फलं वदेत् १३ अथ स्पष्टबलाध्यायः २७ अथ स्पष्टबलं वक्ष्ये स्थानकालादिसम्भवम् नीचोनां खचरं भार्धाधिक चक्राद् विशोधयेत् १ भागीकृत्य त्रिभिर्भक्तं लब्धमुच्चबलं भवेत् स्वत्रिकोणस्वगेहाधिमित्रमित्रसमारिषु २ अधिशत्रुगृहे चापि स्थितानां क्रमशो बलम् भूताब्धयः खाग्निनखास्तिथ्यो दश युगाः कराः ३ एवं होरादृकाणाद्रिभागांकद्वादशांशजम् त्रिंशांशजं तदैक्यञ्च सप्तवर्गसमुद्भवम् ४ श्क्रुए!न्दू समभांशेऽन्ये विषमेऽङ्घ्रिमितं बलम् केन्द्रादिषुस्थिताः खेटाः पूर्णाऽर्धाऽङ्घ्रिमितं क्रमात् ५ आद्यमध्यावसानेषु द्रेष्काणेषु स्थिताः क्रमात् पुंनपुंसकयोषाख्या दद्युरङ्घ्रिमितं बलम् ६ सूर्यात् कुजात् सुखं जीवाज्ज्ञाच्चाऽस्तं लग्नमार्क्रितः दशमं च भृगोश्चन्द्राद् हित्वा षड्भाधिके सति ७ चक्राद् विशोध्य तद्भागास्त्रिभिर्भक्ताश्च दिग्बलम् इष्टाधटि निशीथात्तन्नतं त्रिंशच्च्युतं नतम् ८ चन्द्रभौमशनीनां च नतं द्विघ्नं कलादिकम् षष्टिश्द्धुं तदन्येषां सदा रूपं बुधस्य हि ९ अथ पक्षबलं वक्ष्ये सूर्ये चन्द्राद् विशोध्य च षड्भाधिके विशोध्यार्काद् भागीकृत्त्य त्रिभिर्भजेत् १० पक्षजं बलमिन्दुज्ञश्क्रुए!ज्यानां तु षष्टितः विशोध्य तब्दलं ज्ञेयं पापानां पक्षसंभवम् ११ दिनत्र्यंशेषु सौम्यार्कशनीनां निट्त्रिभागके चन्द्रश्क्रुकुजानां च बलं पूर्णं सदा गुरोः १२ वषमासदिनेशानां तिथ्यस्त्रिंशच्छरार्णवाः होरेशस्य बलं षष्टिरुक्तं नैसर्गिकं पुरा १३ तन्मानां सप्तहृत्षष्टिरेकाद्येकोत्तरैर्हता शमंबुगुश्चुंरादिखेटानां क्रमतो द्विज १४ पञ्चाब्धयः सुराः सूर्याः खण्डकांशाः क्रमादमी सायनग्रहदोराशितुल्यखण्डयुतिश्च स १५ भागादिकहतादेष्यात् त्रिंशल्लब्धयुता लवाः स्वमृणं तुलमेषादौ शनीन्द्वोश्च त्रिराशिषु १६ तथारार्केज्यश्क्रुआ!णां व्यस्तं ज्ञस्य सदा धनम् तद्भागाश्च त्रिभिर्भक्ता ज्ञेयमायनजं बलम् १७ यद्रवेरायनं वीर्यं चेष्टाख्यं तावदेव हि विधोः पक्षबलं यावत् तावच्चेष्टाबलं स्मृतम् १८ पापदृक्पादहीनं तच्छुभदृक्पादयुक् तथा बलैक्यं ज्ञेज्यदृग्युक्तमेवं खेटबलं भवेत् १९ अथ तारग्रहाणां तु युद्ध्यतोश्च द्वयोर्मिथः बलान्तरं विजेतुः स्वं निर्जितस्य बले त्वृणम् २० चक्रानुवक्रा विकला मन्दा मन्दतरा समा चरा चाऽतिचरा चेति ग्रहाणामष्टधा गतिः २१ षष्टिर्वक्रगते वीर्यमनुवक्रगतेर्दलम् पादो विकलभुक्तेः स्यात् तथा मध्यगतेर्दलम् २२ पादो मन्दगतेस्तस्य दलं मन्दतरस्य हि चरभुक्तेस्तु पादोनां दलं स्यादतिचारिणः २३ मध्यमस्फुटयोगार्धहीनं स्वस्वचलोच्चकम् षड्भाधिकं च्युतं चक्राच्चेष्टाकेन्द्रं स्मृतं कुजात् २४ भागीकृतं त्रिभिर्भक्तं लब्धं चेष्टाबलं त्विति स्थानदिक्कालदृक्चेष्टानिसर्गोत्थं च षड्विधम् २५ एवं ग्रहबलं प्रोक्तमथ भावबलं श्रृणु कन्यायुग्मतुलाकुम्भचापाद्यार्धाश्च सप्तमम् २६ गोऽजसिंहमृगाद्यार्धचापान्त्यार्धात् सुखं त्यजेत् कर्कवृश्चिकतो लग्नं मृगान्त्यार्धाज्झषाश्च खम् २७ शोध्यमङ्गाधिकं चक्राच्च्युतं भागीकृतं त्रिहृत् सद्दृष्टिपादयुक्पापदृष्टिपादविवर्जितम् २८ ज्ञेज्यदृष्टियुतं तच्च स्वस्वस्वामिबलान्वितम् इति भावबलं स्पष्टं सामान्यं च पुरोदितम् २९ बुधेज्ययुक्तभावस्य बलमेकेन संयुतम् मन्दाररवियुक्तस्य बलमेकेन वर्जितम् ३० दिने शीर्षोदयो भावः सन्ध्यायामुभयोदयः निशि पृष्ठोदयाख्यश्च दद्यात् पादमितं बलम् ३१ अंकाग्नयोऽङ्गरामाश्च खाग्नया करसिन्धवः नवाग्नयः सुरास्त्रिंशद् दशसंगुणिताः क्रमात् ३२ रव्यादीनां बलैक्यश्चेत् तदा सुबलिनो मताः अधिकं पूर्णमेव स्याद् बलं चेद्बलिनो द्विज ३३ गुरुसौम्यरवीणां तु भूतषट्केन्दवो द्विज पंचाग्नयः खभूतानि करभूमिसुधाकराः ३४ खाग्नयश्च क्रमात्स्थानदिक्चेष्टासमयाऽयने सितेन्द्वोस्त्र्यग्निचन्द्राश्च खेषवः खाग्नयः शतम् ३५ चत्वारिंशत् कला भौममन्दयोः षण्णव क्रमात् त्रिंशत् खवेदाः सप्ताङ्गा नखाश्चेत्युदिता द्विज ३६ एवं कृत्वा बलैक्यंच ततश्चिन्त्यम् फलं द्विज भावस्थानग्रहैः प्रोक्तयोगे ये योगहेतवः ३७ तेषां मध्ये बली कर्ता स एवाऽस्य फलप्रदः योगेष्वाप्तेषु बहुषु नीतिरेवं प्रकीर्तिता ३८ गणितेषु प्रवीणो यः शब्दशास्त्रे कृतश्रमः न्यायविद् बुद्धिमान् देशदिक्कालज्ञो जितेन्द्रियः ३९ ऊहापोहपटुर्होरास्कन्धश्रवणसम्मतः मैत्रेय सत्यतां याति तस्य वाक्यं न संशयः ४० अथेष्टकष्टाध्यायः २८ अथ चेष्टमनिष्टं च ग्रहानां कथयाम्यहम् यद्वशाच्च प्रयच्छन्ति श्भुआ!ऽश्भुदशाफलम् १ स्वनीचोनो ग्रह शोध्यः षड्भाधिक्ये भमण्डलात् सैको राशिर्भवेदुच्चरश्मिर्द्विघ्नांशसंयुतः २ चेष्टाकेन्द्राच्च तद्रश्मिं साधयेदुच्चरश्मिवत् चेष्टाकेन्द्रं कुजादीनां पूर्वमुक्तं मया द्विज ३ सायनार्कस्त्रिभोऽर्कस्य व्यर्केन्दुश्च विधोस्तथा चेष्टाकेन्द्रं रसाल्पं तच्चक्राच्छोध्यं रसाधिके ४ चेष्टोच्चरश्मियोगार्धं श्भुरश्मिः प्रकीर्त्यते अष्टभ्यश्च विश्द्धुओ!ऽसाबश्भुआ!ख्यश्च कथ्यते ५ उच्चचेष्टाकरान् व्येकान् दिग्भिर्हत्वा तु योजयेत् तदर्धमिष्टसंज्ञं स्यात् कष्टं तत्षष्टितश्च्युतम् ६ स्वोच्चे मूलत्रिकोणे च स्वभेऽधिसुहृदीष्टभे समभे शत्रुभे चाधिशत्रुभे नीचभे क्रमात् ७ षष्टिरिष्वब्धयस्त्रिंशदाकृतिस्तिथयो गजाः चत्वारो द्वौ च शून्यं च श्भुमेतत्फलं गृहे ८ षष्टितः पतितं चैतच्छेषं स्यादश्भुं गृहे तदर्धमन्यवर्गेषु ज्ञेयं विप्र श्भुआ!ऽश्भुम् ९ पञ्चस्विष्टफलं चाद्यात् समं षष्ठे ततः परम् अश्भुं त्रिषु विज्ञेयमिति शास्त्रेषु निश्चितम् १० दिग्बलं दिक्फलं तस्य तथा दिनफलं भवेत् तयोः फलं श्भुं प्रोक्तमश्भुं षष्टितश्च्युतम् ११ श्भुए!ऽधिके श्भुं ज्ञेयमश्भुं त्वश्भुए!ऽधिके दशाफलं नभोगस्य तथा भावफलं द्विज १२ बलैः षड्भिः समेधित्वा बलैक्येन भजेत् पृथक् तत्तद्बलफलानि स्युरश्भुआ!नि श्भुआ!नि च १३ श्भुपापफलाभ्यां च हन्याद् दृष्टिं बलं तथा दृष्टी ते श्भुपापाख्ये बले स्यातां तदाह्वये १४ भावानां च फले प्रोक्ते पतीनां च फले उभे राशौ श्भुनभोगश्चेद् भावसाधनसंभवम् १५ फलं तस्य श्भुए! युञ्ज्यादश्भुए! वर्जयेत् तथा पापश्चेदन्यथा चैवं बले दृष्ट्यां तथैव च १६ युञ्ज्यादुच्चादिगे खेटे फलं नीचादिगे त्यजेत् एवं श्भुआ!ऽश्भुं ज्ञात्वा जातकस्य फलं वदेत् १७ अष्टवर्गफलं चैवं स्थाने च करणेऽन्यथा राशिद्वयगते भावे तद्राश्यधिपतेः क्रिया १८ स्थानाधिकेन भावेन भावलाभः प्रकीर्तितः तत्समाने च तद्भावे तदानीं स्थानदान् ग्रहान् १९ संयोज्य स्थानसंख्याया दलमेतत्समं फलम् एवं सखेटभावानां फलं ज्ञेयं श्भुआ!ऽश्भुम् २० अथ पदाध्यायः २९ कथयाम्यथ भावानां खेटानां च पदं द्विज तद्विशेषफलं ज्ञातुं यथोक्तं प्राङ् महर्षिभिः १ लग्नाद् यावतिथे राशौ तिष्ठेल्लग्नेश्वरः क्रमात् ततस्तावतिथे राशौ लग्नस्य पदमुच्यते २ सर्वेषामाप भावानां ज्ञेयमेवं पदं द्विज तनुभावपदं तत्र बुधा मुख्यपदं विदुः ३ स्वस्थानं सप्तमं नैवं पदं भवितुमर्हति तस्मिन् पदत्वे विज्ञेयं मध्यं तुर्यं क्रमात् पदम् ४ यथा तुर्यस्थिते नाथे तुर्यमेव पदं भवेत् सप्तमे च स्थिते नाथे विज्ञेयं दशमं पदम् ५ यस्माद् यावतिथे राशौ खेटात् तद्भवनं द्विज ततस्तावतिथं राशिं खेटारूढं प्रचक्षते ६ द्विनाथद्विभयोरेवं विज्ञेयं सबलावधि विगणय्य पदं विप्र ततस्तस्य फलं वदेत् ७ अथाऽहं पदमाश्रित्य फलं किञ्चिद् ब्रुवे द्विज पदादेकादशे स्थाने ग्रहैर्युक्तोऽथवेक्षिते ८ धनवान् जायते बालस्तथा सुखसमन्वितः श्भुयोगात् सुमार्गेण धनाप्तिः पापतोऽन्तथा ९ मिश्रैर्मिश्रं फलं ज्ञेयं स्वोच्चमित्रादिगेहगैः बहुधा जायते लाभो बहुधा च सुखागमः १० पदाल्लाभगृहं यस्य पश्यन्ति सकला ग्रहाः राजा वा राजतुल्यो वा स जातो नात्र संशयः ११ पदाल्लाभगृहं पश्येद् व्ययं कश्चिन्न पश्यति अविध्नेन सदा लाभो जायते द्विजसत्तम १२ ग्रहदृग्योगबाहुल्ये पदादेकादशे द्विज सार्गले चापि तत्रापि बह्वर्गलसमागमे १३ श्भुग्रहार्गले विप्र तत्राप्युच्चग्रहार्गले श्भुए!न स्वामिना दृष्टे लग्नभाग्यादिगेन वा १४ जातस्य भाग्यप्राबल्यं निर्दिशेदुत्तरोत्तरम् उक्तयोगेषु चेत् खेटे द्वादशं नैव पश्यति १५ पदस्थानाद् व्यये विप्र श्भुपापयुतेक्षिते व्ययबाहुल्यमित्येवं विशेषोपार्जनात् सदा १६ श्भुग्रहे सुमार्गेण कुमार्गात् पापखेचरे मिश्रे मिश्रफलं वाच्यमेवं लाभोऽपि लाभगे १७ पदारूढाद् व्यये श्क्रुभानुस्वर्भानुभिर्युते राजमूलाद् व्ययो वाच्यश्चन्द्रदृष्ट्या विशेषतः १८ पदारूढाद् व्यये सौम्ये श्भुखेटयुतेक्षिते ज्ञातिमध्ये व्ययो नित्यं पापदृक् कलहाद् व्ययः १९ पदाद् व्यये सुराचार्ये वीक्षिते चान्यखेचरैः करमूलाद् व्ययो वाच्यः स्वस्यैव द्विजसत्तम २० आरूढाद् द्वादशे सौरे धरापुत्रेण संयुते अन्यग्रहेक्षिते विप्र भ्रातृवर्गाद् धनव्ययः २१ आरूढाद् द्वादशे स्थाने ये योगाः कथिता यथा लाभभावे च ते योगा लाभयोगकरास्तथा २२ आरूढात् सप्तमे राहुरथवा संस्थितः शिखी कुक्षिव्यथायुतो बालः शिखिना पीडितोऽथ वा २३ आरूढात् सप्तमे केतुः पापखेटयुतेक्षितः साहसी श्वेतकेशी च वृद्धलिङ्गी भवेन्नरः २४ पदात्तु सप्तमे स्थाने गुरुश्क्रुनिशाकराः त्रयो द्वयमथैकोऽपि लक्ष्मीवान् जायते जनः २५ स्वतुङ्गे सप्तमे खेटः श्भुओ! वाऽप्यश्भुः पदात् श्रीमान् सोऽपि भवेन्नुनं सत्कीर्तिसहितो द्विज २६ ये योगाः सप्तमे स्थाने पदाश्च कथिता मया चिन्त्यास्तथैव ते योगा द्वितीयेऽपि सदा द्विज २७ उच्चस्थो रौहिणेयो वा जीवो वा श्क्रु एव वा एवो बली धनगतः श्रियं दिशति देहिनः २८ ये योगाश्च पदे लग्ने यथावद् गदिता मया ते योगाः कारकांशेऽपि विज्ञेया बांधवर्जिताः २९ आरूढाद् वित्तभे सौम्ये सर्वदेशाधिपो भवेत् सर्वज्ञो यदि वा स स्यात् कविर्वादी च भार्गवे ३० आरूढात् केन्द्रकोणेषु स्थिते दारपदे द्विज लग्नजायापदे वापि सबलग्रहसंयुते ३१ स्रीमांश्च जायते नूनं देशे विख्यातिमान् भवेत् षष्ठेष्टमे व्ययस्थाने जातो दारपदेऽधनः ३२ पदे तत्सप्तमे वापि केन्द्रे वृद्धौ त्रिकोणके सुवीर्यः संस्थितः खेतः भार्याभर्तृसुखप्रदः ३३ पदाद्दारपदे चैवं केन्द्रे कोणे च संस्थिते द्वयोर्मैत्री भवेन्नूनं त्रिके वैरं न संशयः ३४ एवं लग्नपदाद् विप्र तनयादिपदे स्थिते मित्रामित्रे विजानीयाल्लाभालाभौ विचक्षणः ३५ लग्नदारपदे विप्र मिथः केन्द्रगते यदि त्रिलाभयोस्त्रिकोणे वा तथा राजा धराधिपः ३६ एवं लग्नपदादेव धनादिपदतो द्विज स्थानद्वयं समालोक्य जातकस्य फलं वदेत् ३७ अथोपपदाध्यायः ३० अथोपपदमाश्रित्य कथयामि फलं द्विज युच्छुभत्वे भवेन्नृणां पुत्रदारादिजं सुखम् १ तनुभावपदं विप्र प्रधानं पदमुच्यते तनोरनुचराद्यत् स्यादुपारूढं तदुच्यते २ तदेवोपपदं नाम तथा गौणपदं स्मृतम् श्भुखेटगृहे तस्मिन् श्भुग्रहयुतेक्षिते ३ पुत्रदारसुखं पूर्णं जायते द्विजसत्तम पापग्रहयुते तत्र पापभे पापवीक्षिते ४ प्रव्राजको भवेज्जतो दारहीनोऽथ वा नरः श्भुदृग्योगतो नैव योगोऽयं दारनाशकः ५ रविर्नैवात्र पापः स्यात् स्वोच्चमित्रस्वभस्थितः नीचशत्रुगृहस्थश्चेत्तदाऽसौ पाप एव हि ६ श्भुग्रहाणां दृष्टिश्चेदुपारूढाद् द्वितीयके श्भुर्क्षे श्भुयुक्ते च पूर्वोक्तं हि फलं स्मृतम् ७ उपारूढाद् द्वितीयं च नीचांशे नीचखेटयुक् क्रूरग्रहसमायुक्तं जातको दारहा भवेत् ८ स्वोच्चांशे स्वोच्चसंस्थे वा तुङ्गदृष्टिवशात् तथा भवन्ति बहवो दारा रूपलक्षणसंयुताः ९ उपारूढे द्वितीये वा मिथुने संस्थिते सति तत्र जातनरो विप्र बहुदारयुतो भवेत् १० उपारूढे द्वितीयेऽपि स्वस्वामिग्रहसंयुते स्वर्क्षगे तत्पतौ वापि यत्र कुत्रापि भूसुर ११ यस्य जन्मनि योगोऽयं स नरो द्विजसत्तम उत्तरायुषि निर्दारो भवत्येव न संशयः १२ स्वराशौ संस्थितेऽप्येवं नित्याख्ये दारकारकै उत्तरायुषि निर्दारो भवत्येव न संशयः १३ उपारूढपतिः स्वोच्चे स्थिरस्त्रीकारकोऽथ वा सुकुलाद् दारलाभः स्यान्नीचस्थे तु विपर्ययात् १४ उपारूढे द्वितीये वा श्भुसम्बधतो द्विज जातस्य सुन्दरी भार्या भव्या रूपगुणान्विता १५ उपारूढाद् द्वितीये च शनिराहू स्थितौ यदि उपवादात् स्त्रियस्त्यागो नाशो वा जायते द्विज १६ उपारूढे द्वितीये वा शिखिश्क्रुऔ! यदा स्थितौ रक्तप्रदररोगार्ता जायते तस्य भामिनी १७ बुधकेतू स्थितौ तत्र तदाऽस्थिस्रावसंयुता तत्रस्थाः शनिराह्वर्कास्तदाऽस्थिज्वरसंयुता १८ स्थूलाङ्गी बुधराहूभ्यां तत्रस्थाभ्यां द्विजोत्तम बुधक्षेत्रे कुजार्की चेन्नासिकारोगसंयुता १९ कुजक्षेत्रेऽप्येवमेव फलं ज्ञेयं द्विजोत्तम बृहस्पतिशनी तत्र कर्णनेत्ररुजान्विता २० तत्रान्यगेहगौ विप्र बुद्धभौमौ स्थितौ यदा यदा स्वर्भानुदेवेज्यौ भार्या दन्तरुजान्विता २१ शनिराहू शनिक्षेत्रे पङ्गुर्वातरुजान्विता श्भुदृग्योगतो नेति फलं ज्ञेयं विपश्चिता २२ लग्नात् पदादुपारूढाद् यो राशिः सप्तमो द्विज तस्मात् तत्स्वामिनः खेटात् तदंशाच्च द्विजोत्तम २३ एवमेव फलं ज्ञेयमित्याहुर्नारदादयः उक्तेभ्यो नवमे विप्र शनिचन्द्रबुधा यदि २४ अपुत्रता तथाऽर्केज्यराहुभिर्बहुपुत्रता चन्द्रेणैकसुतस्तत्र मिश्रैः पुत्रो विलम्बतः २५ रवीज्यराहुयोगेन पुत्रो वीर्यप्रतापवान् प्रचण्डविजयी विप्र रिपुनिग्रहकारकः २६ उक्तस्थाने कुजार्किभ्यां पुत्रहीनः प्रजायते दत्त पुत्रयुतो वापि सहोत्थसुतवान् भवेत् २७ तत्रस्थे विषमे राशौ बहुपुत्रयुतो नरः स्वल्पापत्यः समे राशौ जायते द्विजसत्तम १ २८ सिंहे चोपपदे विप्र निशानाथयुतेक्षिते अल्पप्रजोऽथ कन्यायां जातः कन्याप्रजो भवेत् २९ सुतभावनवांशाच्च स्थिरसन्ततिकारकात् एवं त्रिशांशकुण्डल्यामपि योगं विचिन्तयेत् ३० शनिराहू त्रिलाभस्थौ पदाद् भ्रातुर्विनाशकौ ज्येष्ठस्यैकादशे तत्र कनिष्ठस्य तृतीयके ३१ दैतेज्ये तत्र गर्भस्य नाशो व्यवहितस्य च लग्ने वापि पदे रन्ध्रे दैत्याचार्ययुतेक्षिते ३२ तथैव फलमित्याहुर्निर्विशंकं मुनीश्चराः तृतीयलाभयोर्विप्र चन्द्रेज्यबुधमङ्गलाः ३३ बहवो भ्रातरस्तस्य बलवन्तः प्रतापिनः शन्यारसंयुते दृष्टे तृतीयैकादशे द्विज ३४ कनिष्ठज्येष्ठयोर्नाशो दिवज्ञेयो द्विजसत्तम शनिरेको यदा विप्र लाभगो वा तृतीयगः ३५ तदा स्वमात्रशेषः स्यादन्ये नश्यन्ति सोदराः तृतीये लाभगे केतौ बहुलं भगिनीसुखम् ३६ आरूढात् षष्ठभावस्थे पापाख्ये श्भुवर्जिते श्भुसम्बन्धरहिते चौरो भवति जातकः ३७ सप्तमे द्वादशे स्थाने सैहिकेययुतेक्षिते ज्ञानवांश्च भवेद् बालो बहुभाग्ययुतो द्विज ३८ आरूढे संस्थिते सौम्ये सर्वदेशाधिपो भवेत् सर्वज्ञस्तत्र देवेज्ये कविर्वादी च भार्गवे ३९ उपारूढात् पदाद् वापि धनस्थे श्भुखेचरे सर्वद्रव्याधिपो धीमाञ्जायते द्विजसत्तम ४० उपारूढाद्धनाधीशे द्वितियभवनस्थिते पापखेचरसंयुक्ते चौरो भवति निश्चितम् ४१ तत्सप्तमगृहाधीशाद् राहौ धनगते द्विज दंष्ट्रावान् जायते बालः स्तब्धवाक् केतुखेचरे ४२ शनैश्चरे कुरूपः स्यात्सप्तमेशाद् द्वितीयगे मिश्रग्रहसमायुक्ते फलं मिश्रं समादिशेत् ४३ अथाऽर्गलाध्यायः ३१ भगवान् याऽर्गला प्रोक्ता श्भुदा भवताऽधुना तामहं स्रोतुमिच्छामि सलक्षणफलं मुने १ मैत्रेय सार्गला नाम यया भावफलं दृढम् स्थिरं खेटफलं च स्यात् साऽधुना कथ्यते मया २ चतुर्थे च धने लाभे ग्रहे ज्ञेया तदर्गला तद्बाधकाः क्रमात् खेटा व्योमरिष्फतृतीयगाः ३ निर्बला न्यूनसंख्या वा बाधका नैव सम्मताः तृतीये व्याधिकाः पापा यत्र मैत्रेय बाधकाः ४ तत्रापि चार्गला ज्ञेया विपरीता द्विजोत्तम तथापि खेटभावानां फलमर्गलितं विदुः ५ पञ्चमं चार्गलास्थानं नवमं तद्विरोधकृत् तमोग्रहभवा सा च व्यत्ययाज् ज्ञायते द्विज ६ एकग्रहा कनिष्ठा सा द्विग्रहा मध्यमा स्मृता अर्गला द्व्यधिकोत्पन्ना मुनिभिः कथितोत्तमा ७ राशितो ग्रहतश्चापि विज्ञेया द्विविधाऽर्गला निर्बाधका सुफलदा विफला च सबाधका ८ यत्र राशौ स्थितः खेटस्तस्य पाकान्तरं यदा तस्मिन् काले फलं ज्ञेयं निर्विशंकं द्विजोत्तम ९ अर्गलां प्रतिबन्धञ्च कथमांघ्रिचतुर्थयोः द्वित्र्यङ्घ्रयोश्च मिथो विप्र चिन्तयेदिति मे मतम् १० पदे लग्ने मदे वापि निराभासार्गला यदा तदा जातोऽतिविख्यातो बहुभाग्ययुतो भवेत् ११ यस्य पापः श्भुओ! वापि ग्रहस्तिष्ठेत् श्भुआ!र्गले तेन द्रष्ट्रेक्षितं लग्नं प्राबल्यायोपकल्प्यते १२ सार्गले च धने विप्र धनधान्यसमन्वितः तृतीये सोदरादीनां सुखमुक्तं मनीषिभिः १३ चतुर्थे सार्गले गेहपश्बुन्धुकुलैर्युतः पञ्चमे पुत्रपौत्रादिसंयुतो बुद्धिमान्नरः १४ षष्ठे रिपुभयं कामे धनदारसुखं बहु अष्टमे जायते कष्टं धर्मे भाग्योदयो भवेत् १५ दशमे राजसम्मानं लाभे लाभसमन्वितः सार्गले च व्यये विप्र व्ययाधिक्यं प्रजायते १६ श्भुग्रहार्गलायां तु सौख्यं बहुविधं भवेत् मध्यं पापार्गलायां च मिश्रायामपि चोत्तमम् १७ लग्नपञ्चमभाग्येषु सार्गलेषु द्विजोत्तम जातश्च जायते राजा भाग्यवान् नात्र संशयः १८ अथ कारकाध्यायः ३२ अथाऽहं सम्प्रवक्ष्यामि ग्रहानात्मादिकारकान् सप्तरव्यादिशन्यन्तान् राह्वन्तान् वाऽष्टसंख्यकान् १ अंशैः समौग्नहौ द्वौ चेद्राह्वन्तान् चिन्तयेत् तदा सप्तैव कारकानेवं केचिदष्टौ प्रचक्षते २ अत्मा सूर्यादिखेटानां मध्ये ह्यंशाधिको ग्रहः अंशसाम्ये कलाधिक्यात् तत्साम्ये विकलाधिकः ३ बुधै राशिकलाधिक्याद् ग्राह्वो नैवात्मकारकः अंशाधिकः कारकः स्यादल्पभागोऽन्त्यकारकः ४ मध्यांशो मध्यखेटः स्यादुपखेटः स एव हि विलोमगमनाद्राहोरंशाः शोध्याः खवह्नितः ५ अंशक्रमादधोऽधःस्थाश्चराख्याः कारका इति आत्माख्यकारकस्तेषु प्रधानं कथ्यते द्विज ६ स एव जातकाधीशो विज्ञेयो द्विजसत्तम यथा भूमौ प्रसिद्धोऽस्ति नराणां क्षितिपालकः ७ सर्ववार्ताधिकारी च बन्धकृन्मोक्षक्रत् तथा ८ यथा राजाज्ञया विप्र पुत्रामात्यादयो जनाः समर्था लोककार्येषु तथैवान्येपि कारकाः ९ आत्मानुकूलमेवात्र भवन्ति फलदायकः प्रतिकूले यथा भूपे सर्वेऽमात्यादयो द्विज १० कार्य कर्तुं मनुष्यानां न समर्था भवन्ति हि तथात्मकारके क्रूरे नाऽन्ये स्वश्भुदायकः ११ अनुकूले नृपे यद्वत् सर्वेऽमात्यादयो द्विज नाश्भुं कुर्वते तद्वनान्ये स्वाश्भुदायकाः १२ आत्माकारकभागेभ्यो न्यूनांशोऽमात्यकारकः तस्मान्न्यूनांशको भ्राता तन्न्यूनोमातृसंज्ञकः १३ तन्न्यूनांशः पितातस्मादल्पांशः पुत्रकारकः पुत्रान्न्यूनांशको ज्ञतिर्ज्ञातेर्न्यूनांशको हि यः १४ स दारकारको ज्ञेयो निर्विशंक द्विजोत्तम चराख्यकारला एते ब्राह्मणा कथिताः पुरा १५ मातृकारकमेवाऽन्ये वदन्ति सुतकारकम् द्वौ ग्रहौ भागतुल्यौ चेज्जायेतां यस्य जन्मनि १६ तदग्रकारकस्यैवं लोपो ज्ञेयो द्विजोत्तम स्थिरकारकवशात्तस्य फलं ज्ञेयं श्भुआ!ऽश्भुम् १७ अधुना सम्प्रवक्ष्यामि स्थिराख्यान् करकग्रहान् स पितृकारको ज्ञेयो यो बली रविश्क्रुयोः १८ चन्द्रारयोर्बली खेटो मातृकारक उच्यते भौमतो भगिनी श्यालः कनीयान् जननीत्यपि १९ बुधान्मातृसजातीया मातुलाद्याश्च बान्धवाः गुरोः पितामहः श्क्रुआ!त् पतिः पुत्रः शनैश्चरात् २० विप्रान्तेवासिनः पत्नी पितरौ श्वश्रुऔ! तथा मातामहादयश्चिन्त्या एते च स्थिरकारका २१ अथाऽहं कारकान् वक्ष्ये खेटभाववशाद्द्विज रवितः पुण्यभे तातश्चन्द्रान्माता चतुर्थके २२ कुजात् तृतीयतो भ्राता बुधात् षष्ठे च मातुलः देवेज्यात् पञ्चमात् पुत्रो दाराः श्क्रुआ!च्च सप्तमे २३ मन्दादष्टमतो मृत्युः पित्रादीनां विचिन्तयेत् इति सर्व विचार्यैव बुधस्तत्तत् फलं वदेत् २४ अथाऽहं सम्प्रवक्ष्यामि प्रसङ्गाद्योगकारकान् खेटान् जन्मनि जातस्य मिश्रः स्थितिवशाद् द्विज २५ स्वर्क्षे स्वोच्चे च मित्रर्क्षे मिथः केन्द्रगता ग्रहाः ते सर्वे कारकास्तेषु कर्मगस्तु विशेषतः २६ यथा लग्ने सुखे कामे स्वोर्क्षोच्चस्था ग्रहा द्विज भवन्ति कारकाख्यास्ते विशेषेण च खे स्थिताः २७ स्वमित्रोच्चर्क्षगो हेतुरन्योऽन्यं यदि केन्द्रगः सुहृत् तद्गुणसम्पन्नः सोऽपि कारक उच्यते २८ नीचान्वयेऽपि यो जातः विद्यमाने च कारके सोऽपि राजसमो विप्र धनवान् सुखसंयुतः २९ राजवंशसमुत्पन्नो राजा भवति निश्चयात् एवं कुलानुसारेण कारकेभ्यः फलं वदेत् ३० अथाऽहं सम्प्रवक्ष्यामि विशेषं भावकारकान् जनस्य जन्मलग्नं यत् विन्द्यादात्मकारकम् ३१ धनभावं विजानीयाद् दारकारकमेव हि एकादशेऽग्रजातस्य तृतीये तु कनीयसः ३२ सुते सुतं विजानीयात् पत्नीं सप्तमभावतः सुतभवे ग्रहो यः स्यात् सोऽपि कारक उच्यते ३३ सूर्यो गुरुः कुजः सोमो गुरुर्भौभः सितः शनिः गुरुश्चन्द्रसुतो जीवो मन्दश्च भवकारकाः ३४ पुनस्तन्वादयो भावः स्थाप्यास्तेषां श्भुआ!ऽश्भुम् लाभस्तृतीयो रन्ध्रश्च शत्रुसंज्ञधनव्ययाः ३५ एते भावाः समाख्याताः क्रूराख्या द्विजसत्तम एषां योगेन यो भावस्तस्य हानिः प्रजायते ३६ भावा भद्राश्च केन्द्रारव्याः कोणाख्यौ द्विजसत्तम एषां संयोगमात्रेण ह्वश्भुओ!ऽपि श्भुओ! भवेत् ३७ अथ कारकांशफलाध्यायः ३३ अथाऽहं सम्प्रवक्ष्यामि कारकांशफलं द्विज मेषादिराशिगे स्वांशे यथावद् ब्रह्मभाषितम् १ गृहे मूषकमार्जारा मेषांशे ह्वात्मकारके सदा भयप्रदा विप्र पापयुक्ते विशेषतः २ वृषांशकगते स्वस्मिन् सुखदाश्च चतुष्पदाः मिथुनांशगते तस्मिन् कण्ड्वादिव्याधिसम्भवः ३ कर्कांशे च जलाद्भीतिः सिंहांशे श्वपदाद्भयम् कण्डूः स्थौल्यञ्च कन्यांशे तथा वह्निकणाद्भयम् ४ तुलांशे च वणिग् जातो वस्रादिनिर्मितौ पटुः अल्यंशे सर्पतो भीतिः पीडा मातुः पयोधरे ५ धनुरंशे क्रमादुच्चात् पतनं वाहनादपि मकरांशे जलोद्भूतैर्जन्तुभिः खेचरस्तथा ६ शंखमुक्ताप्रवालाद्यैर्लाभो भवति निश्चितः कुम्भांशे च तडागादिकारको जायते जनः ७ मीनांशे कारके जातो मुक्तिभाग् द्विजसत्तम नाऽश्भुं श्भुसंदृष्टे न श्भुं पापवीक्षिते ८ कारकांशे श्भुए! विप्र लग्नांशे च श्भुग्रहे श्भुसंवीक्षिते जातो राजा भवति निश्चितः ९ स्वांशाच्छुभग्रहाः केन्द्रे कोणे वा पापवर्जिताः धनविद्यायुतो जातो मिश्रैर्मिश्रफलं वदेद् १० उपग्रहे च विप्रेन्द्र स्वोच्चस्वर्क्षंसुभर्क्षगे पापदृग्रहिते चाऽन्त्ये कैवल्यंतस्य निर्दिशेत् ११ चन्द्राऽरभृगुवर्गस्थ कारके पारदारिकः विपर्यस्थेऽन्यथा ज्ञेयं फलं सर्वं विचक्षणैः १२ कारकांशे रवौ जातो राजकार्यपरो द्विज पूर्णेन्द्रौ भोगवान् विद्वान् श्क्रुदृष्टे विशेषतः १३ स्वांशे बलयुते भौमे जातः कन्तायुघी भवेत् वह्निजीवी नरो वाऽपि रसवादी च जायते १४ बुधे बलयुते स्वांशे कलाशिल्पविचक्षणः वाणिज्यकुशलश्चापि बुद्धिविद्यासमन्वितः १५ सुकर्मा ज्ञाननिष्ठश्च वेदवित् स्वांशगे गुरौ श्क्रुए! शतेन्द्रियः कामी राजकीयो भवेन्नरः १६ शनौ स्वांशगते जातः स्वकुलोचितकर्मकृत् राहौ चौरश्च धानुष्को जातो वा लोहयन्त्रकृत् १७ विषवैद्योऽथवा विप्र जायते नाऽत्र संशयः व्यवहारी गजादीनां केतौ चौरश्च जायते १८ रविराहू यदा स्वांशे सर्पाद् भीतिः प्रजायते श्भुदृष्टौ भयं नैव पापदृष्टौ मृतिभवेत् १९ श्भुषड्वर्गसंयुक्तौ विषवैद्यो भवेत् तदा भौमेक्षिते कारकांशे भानुस्वर्भानुसंयुते २० अन्यग्रहा न पश्यन्ति स्ववेश्मपरदाहकः तस्मिन् बुधेक्षि ते चापि वह्निदो नैव जायते २१ पापर्क्षे गुरुणा दृष्टे समीपगृहदाहकः श्क्रुदृष्टे तु विप्रेन्द्र गृहदाहो न जायते २२ गुलिकेन युते स्वांशे पूर्णचन्द्रेण वीक्षिते चौरैर्हृतधनो जातः स्वयं चौरोऽथवा भवेत् २३ गृहादृष्टे सगुलिके विपदो वा विषैर्हतः बुधदृष्टे बृहद्बीजो जायते नाऽत्र संशयः २४ सकेतौ कारकांशे च पापदृष्टे द्विजोत्तम जातस्य कर्णरोगो वा कर्णच्छेदः प्रजायते २५ भृगुपुत्रेक्षिते तस्मिन् दीक्षितो जायते जनः बुधार्किदृष्टे निर्वीर्यो जायते मानवो ध्रुवम् २६ बुधश्क्रुए!क्षिते तस्मिन् दासीपुत्रः प्रजायते पुनर्भवासुतो वाऽपि जायते नाऽत्र संशयः २७ तपस्वी शनिना दृष्टे जातः प्रेष्योऽथवा भवेत् शनिमात्रेक्षिते तस्मिन् जातः संन्यासिवेषवान् २८ रविशुक्रेक्षिते तस्मिन् राजप्रेष्यो जनो भवेत् इतिसंक्षेपतः प्रोक्तं कारकांशफलं द्विज २९ स्वांशाद्धने च श्क्रुआ!रवर्गे स्यात् पारदारिकः तयोर्दृग्योगतो ज्ञेयमिदमामरणं फलम् ३० केतौ तत्प्रतिबन्धः स्यात् गुरौ तु स्रैण एव सः राहौ चाऽर्थनिवृत्तिः स्यात् कारकांशाद् द्वितीयगे ३१ स्वांशात् तृतीयगे पापे जातः शूरः प्रतापवान् तस्मिन् श्भुग्रहे जातः कातरो नात्र संशयः ३२ स्वांशाच्चतुर्थभावे तु चन्द्रश्क्रुयुतेक्षिते तत्र वा स्वोच्चगे खेटे जातः प्रासादवान् भवेत् ३३ शनिराहुयुते तस्मिन् जातस्य च शिलागृहम् ऐष्टिकं कुजकेतुभ्यां गुरुणा दारवं गृहम् ३४ तार्ण तु रविणा प्रोक्तं जातस्य भवनं द्विज चन्द्रे त्वनावृते देशे पत्नीयोगः प्रजायते ३५ पञ्चमे कुजराहुभ्यां क्षयरोगस्य संभवः रात्रिनाथेन दृष्टाभ्यां निश्चयेन प्रजायते ३६ कुजदृष्टौ तु जातस्य पिटकादिगदो भवेत् केतुदृष्टौ तु ग्रहणी जलरोगोऽथवा द्विज ३७ सराहुगुलिके तत्र भयं क्षुदविषोद्भवम् बुधे परमहंसश्च लगुडी वा प्रजायते ३८ रवौ खेड्गधरो जातः कुजे कुन्तायुधी भवेत् शनौ धनुर्धरो ज्ञेयो राहौ च लोहयन्त्रवान् ३९ केतौ च घटिकायन्त्री मानवो जायते द्विज भार्गवे तु कविर्वाग्मी काव्यज्ञो जायते जनः ४० स्वांशे तत्पञ्चमे वाऽपि चन्द्रेज्याभ्यां च ग्रन्थकृत् श्क्रुए!ण किञ्चिदूनोऽसौ ततोऽप्यल्पो बुधेन च ४१ गुरुणा केवलेनैव सर्वविद् ग्रन्थकृत् तथा वेदवेदान्तविच्चापि न वाग्मी शाब्दकोऽपि सन् ४२ नैयायिकः कुजेनासौ ज्ञेन मीमांसकस्तथा सभाजडस्तु शनिना गीतज्ञो रविणा स्मृतः ४३ चन्द्रेण सांख्ययोगज्ञः साहित्यज्ञश्च गायकः केतुना गणितज्ञोऽसौ राहणाऽपि तथैव च ४४ सम्प्रदायस्य सिद्धिः स्यात् गुरुसम्बन्धतो द्विज स्वांशाद् द्वितीयतः केचित् फलमेवं वदन्ति हि ४५ स्वांशात् षष्ठगते पापे कर्षको जायते जनः श्भुग्रहेऽलसश्चेति तृतीयेऽपि फलं स्मृतम् ४६ द्यूने चन्द्रगुरु यस्य भार्या तस्यातिसुन्दरी तत्र कामवती श्क्रुए! बुधे चैव कलावती ४७ रवौ च स्वकुले गुप्ता शनौ चापि वयोऽधिका तपस्विनी रुजाढ्य वा राहौ च विधवा स्मृता ४८ श्भुस्वामियुते रन्ध्रे स्वांशाद् दीर्घायुरुच्यते पापेक्षितयुतेऽल्पायुर्मध्यायुर्मिश्रदृग्युते ४९ कारकांशाच्च नवमे श्भुग्रहयुतेक्षित सत्यवादी गुरौ भक्तः स्वधर्मनिरतो नरः ५० स्वांशाच्च नवमे भावे पापग्रहयुतेक्षिते स्वधर्मनिरतो बाल्ये मिथ्यावादी च वार्धके ५१ नवमे कारकांशाच्च शनिराहुयुतेक्षिते गुरुद्रोही भवेद् बालः शास्त्रेषु विमुखो नरः ५२ कारकांशाच्च नवमे गुरुभानुयुतेक्षिते तदाऽपि गुरुद्रोही स्यात् गुरुवाक्यं न मन्यते ५३ कारकांशाच्च नवमे श्क्रुभौमयुतेक्षिते षड्वर्गादिकयोगे तु मरणं पारदारिकम् ५४ कारकांशाच्च नवमे ज्ञेन्दुयुक्तेक्षिते द्विज परस्त्री सङ्गमाद् बालो बन्धको भवति ध्रुवम् ५५ नवमे केवलेनैवे गुरुणा च युतेक्षिते स्त्रीलोलुपो भवेज्जातो विषयी चैव जायते ५६ कारकांशाच्च दशमे श्भुखेटयुतेक्षिते स्थिरवित्तो भवेद् बालो गम्भीरो बलबुद्धिमान् ५७ दशमे कारकांशाच्च पापखेटयुतेक्षिते व्यापारे जायते हानिः पितृसौख्येन वर्जितः ५८ दशमे कारकांशाच्च बुधश्क्रुयुतेक्षिते व्यापारे बहुलाभश्च महत्कर्मकरो नरः ५९ कारकांशाच्च दशमे रविचन्द्रयुतेक्षिते गुरुदृष्टयुते विप्र जातको राज्यभाग् भवेत् ६० स्वांशादेकादशे स्थाने श्भुखेटयुतेक्षिते भ्रातृसौख्ययुतो बालः सर्वकार्येषु लाभकृत् ६१ एकादशे सपापे तु कुमार्गाल्लाभकृन्नरः विख्यातो विक्रमी चैव जायते नाऽत्र संशयः ६२ कारकांशाद् व्ययस्थाने सद्ग्रहे सद्व्ययो भवेत् असद्व्ययोऽश्भुए! ज्ञयो ग्रहाभावे च सत्फलम् ६३ कारकांशाद् व्ययस्थाने स्वभोच्चस्थे श्भुग्रहे सद्गतिर्जायते तस्य श्भुलोकमवाप्नुयात् ६४ कारकांशाद् व्यये केतौ श्भुखेटयुतेक्षिते तदा तु जायते मुक्तिः सायुज्यपदमाप्नुयात् ६५ मेषे धनुषि वा केतौ कारकांशात् व्यये स्थिते श्भुखेटेन सन्दृष्टे सायुजपदमाप्नुयात् ६६ व्यये च केवले केतौ पापयुक्तेक्षितेपि वा न तदा जायते मुक्तिः श्भुलोकं न पश्यति ६७ रविणा संयुते केतौ कारकांशाद् व्ययस्थिते शिवभक्तिर्भवेस्यत्त निर्विशंकं द्विजोत्तम ६८ चन्द्रेण संयुते केतौ कारकांशाद् व्ययस्थिते गौर्यां भक्तिर्भवेत्तस्य शाक्तिको जायते नरः ६९ श्क्रुए!ण संयुते केतौ कारकांशाद् व्ययस्थिते लक्ष्म्यां सञ्जायते भक्तिर्जातको सौ समृद्धिमान् ७० कुजेन संयुते केतौ स्कन्दभक्तौ भवेन्नरः वैष्णवो बुधसौरिभ्यां गुरुणा शिवभक्तिमान् ७१ राहुणा तामसीं दुर्गां सेवते क्षुद्रदेवताम् भक्तिः स्कन्देऽथ हेरभ्भे शिखिना केवलेन वा ७२ कारकांशाद् व्यये सौरिः पापराशौ यदा भवेत् तदाऽपि क्षुद्रदेवस्य भक्तिस्तस्य न संशयः ७३ पापर्क्षेऽपि शनौ शुक्रे तदाऽपि क्षुद्रसेवकः अमात्यकारकात् षष्ठेप्येवमेव फलं वदेत् ७४ कारकांशात् त्रिकोणस्थे पापखेतद्वये द्विज मानवो मन्त्रतन्त्रज्ञो जायते नाऽत्र संशयः ७५ पापेन वीक्षिते तत्र जातो निग्राहको भवेत् श्भुऐ!र्निरीक्षिते तस्मिन् नरोऽनुग्राहको भवेत् ७६ श्क्रुदृष्टे विधौ स्वांशे रसवादी भवेन्नरः बुधदृष्टे च सद्वैद्यः सर्वरोगहरो भवेत् ७७ श्क्रुदृष्टे सुखे चन्द्रे पाण्डुश्वित्री भवेन्नरः भौमदृष्टे महारोगी रक्तपित्तार्दितो भवेत् ७८ केतुदृष्टे सुखे चंद्रे नीलकुष्ठी प्रजायते चतुर्थे पञ्चमेवाऽहि स्थितौ राहुकुजौ यदि ७९ क्षयरोगो भवेत् तस्य चन्द्रदृष्टौ तु निश्चितः स्वांशात् सुखे सुते वाऽपि केवलः संस्थितः कुजः ८० पिटकादिर्भवेत् तस्य तदा रोगो न संशयः ग्रहणी जलरोगो वा तत्र केतौ स्थिते सति ८१ ख्वर्भानुगुलिकौ तत्र विषवैद्यो विषार्दितः स्वांशकात् पञ्चमे भावे केवले संस्थिते शनौ ८२ धनुर्विद्याविदा जाता भवन्त्यत्र न संशयः केतौ च केवले तत्र घटिकायन्त्रकारकः ८३ बुधे परमहंसो वा दण्डी भवति मानवः लोहयन्त्री तथा राहौ रवौ खेड्गधरो भवेत् ८४ केवले च कुजे तत्र जातः कुन्तास्त्रधारकः स्वांशे वा पञ्चमे स्वांशाच्चन्द्रेज्यौ संस्थितौ तदा ८५ ग्रन्थकर्ता भवेज्जातः सर्वविद्याविशारदः तत्र दैत्यगुरौ किञ्चिदूनग्रन्थकरो भवेत् ८६ बुधे तत्र ततोऽप्यूनग्रन्थकर्त्ता प्रजायते तत्र श्क्रुए! कविर्वाग्मी काव्यज्ञश्च प्रजायते ८७ सर्वविद्ग्रान्थिको जीवे न वाग्मी च सभादिषु शब्दज्ञश्च विशेषेण वेदवेदान्तवित् तथा ८८ सभाजडो भवेद् बाल उक्तस्थानगते शनौ मीमांसको भवेन्नूनमुक्तस्थानगते बुधे ८९ स्वांशे वा पञ्चमे भौमे जातो नैयायिको भवेत् चन्द्रे च सांख्ययोगज्ञः साहित्यज्ञश्च गायकः ९० रवौ वेदान्तविच्चैव गीतज्ञश्च प्रजायते केतौ च गणितज्ञः स्याज्ज्योतिःशास्त्रविशारदः ९१ सम्प्रदायस्य संसिद्धिर्गुरुसम्बन्धतो भवेत् द्वितीये च तृतीये च स्वांशादेवं विचारयेत् ९२ भावे सूक्ष्मफलं ज्ञात्वा जातकस्य फलं वदेत् केतौ स्वांशाद्द्वितीये वा तृतीये स्तब्धवाग् भवेत् ९३ पापदृष्टे विशेषेण मानवो वक्तुमक्षमः स्वांशाल्लग्नात् पदाद्वाऽपि द्वितीयाष्टमभावयोः ९४ केमद्रुमः पापसाम्ये चन्द्रदृष्टौ विशेषतः अत्राऽध्याये च ये योगाः सफलाः कथिता मया ९५ योगकर्तृदशायान्ते ज्ञेयाः सर्वे फलप्रदाः एवं दशाप्रदाद्राशैर्द्वितीयाष्टमयोर्द्विज ९६ ग्रहसाम्ये च विज्ञेयो योगः केमद्रुमोऽश्भुः दशाप्रारम्भसमये सलग्नान् साधयेद् ग्रहान् ९७ ज्ञेयस्तत्रापि योगोऽयं पापसाम्येऽर्थरन्ध्रयोः एवं तन्वादिभावानां सूर्यादीनां नभसदाम् ९८ तत्तत्स्थित्यनुसारेण फलं वाच्यं विपश्चिता इति संक्षेपतः प्रोक्तं कारकांशफलं मया ९९ अथ योगकारकाध्यायः ३४ कारकांशवशादेवं फलं प्रोक्तं मया द्विज अथ भावाधिपत्येन ग्रहयोगफलं शृणु १ केन्द्राधिपतयः सौम्या न दिशन्ति श्भुं फलम् क्रूरा नैवाऽश्भुं कुर्युः श्भुदाश्च त्रिकोणपाः २ लग्नं केन्द्रत्रिकोणत्वाद् विशेषेण श्भुप्रदम् पञ्चमं नवमं चैव विशेषधनमुच्यते ३ सप्तमं दशमं चैव विशेषसुखमुच्यते त्रिषडायाधिपाः सर्वे ग्रहाः पापफलाः स्मृताः ४ व्ययद्वितीयरन्ध्रेशाः साहचर्यात् फलप्रदाः स्थानान्तरानुरोधात्ते प्रबलाश्चोत्तरोत्तरम् ५ तत्र भाग्यव्ययेशत्वाद्रन्ध्रेशो न श्भुप्रदः त्रिमदायाधिपत्वेऽथो कोणपत्वे तु सत्फलः ६ उक्तेष्वेषु बली योगो निर्बलस्य प्रबाधकः न रन्ध्रेशत्वदोषोऽत्र सूर्याचन्द्रमसोर्भवेत् ७ गुरुश्क्रुऔ! श्भुऔ! प्रोक्तौ चन्द्रो मध्यम उच्यते उदासीनो बुधः ख्यातः पापा रव्यार्किभूमिजाः ८ पूर्णेन्दुज्ञेज्यश्क्रुआ!श्च प्रबला उत्तरोत्तरम् क्षीणेन्द्वर्कार्किभूपुत्राः प्रबलाश्च यथोत्तरम् ९ केन्द्राधिपत्यदोषोयः श्भुआ!नां कथितो हि सः चन्द्रज्ञगुरुश्क्रुआ!णां प्रबलाश्चोत्तरोत्तरम् १० केन्द्रकोणपती स्यातां परस्परगृहोपगौ एकभे द्वौ स्थितौ वापि ह्येकभेऽन्यतरः स्थितः ११ पूर्णदृष्ट्येक्षितौ वापि मिथो योगकारौ तदा योगेऽस्मिन् जायते भूपो विख्यातो वा जनो भवेत् १२ कोणेशत्वे यदैकस्य केन्द्रेशत्वं च जायते केन्द्रे कोणे स्थितो वाऽसौ विशेषाद्योगकारकः १३ केन्द्रेशत्वेन पापानां या प्रोक्ता श्भुकारिता सा त्रिकोणाधिपत्येऽपि न केन्द्रेशत्वमात्रतः १४ केन्द्रकोणाधिपावेव पापस्थानाधिपौ यदा तयोः सम्बन्धमात्रेण न योगं लभते नरः १५ यद्भावेशयुतौ वापि यद्यद्भावसमागतौ तत्तत्फलानि प्रबलौ प्रदिशेतां तमोप्रहौ १६ यदि केन्द्रे त्रिकोणे वा निवसेतां तमोग्रहौ नाथेनान्यतरेणाढ्यौ दृष्टौ वा योगकारकौ १७ कस्मिल्लग्ने प्रजातस्य के ग्रहा योगकारकाः के चाऽश्भुप्रदाः खेटाः कृपया वद मे मुने १८ यथा पृष्टं त्वया विप्र तथोदाहरणं ब्रुवे रन्ध्रेशत्वेऽपि भूपुत्रो भवेच्छूभसहायवान् १९ मन्दसौम्यसिताः पापाः श्भुऔ! गुरुदिवाकरौ न श्भुं योगमात्रेण प्रभवेच्छनिजीवयोः २० पारतन्त्र्येण जीवस्य पापकर्मापि निश्चितम् श्क्रुः साक्षान्निहन्ता स्यान्मारकत्वेन लक्षितः २१ मन्दादयोऽपि हन्तारो भवेयुः पापिनो ग्रहाः मेषलग्नोद्भवस्यैवं फलं ज्ञेयं द्विजोत्तम २२ जीवश्क्रुए!न्दवः पापाः श्भुऔ! शनिदिवाकरौ राजयोगकरः सौरिर्बुधस्त्वल्पश्भुप्रदः २३ जीवादयो कुजश्चापि सन्ति मारकलक्षणाः वृषलग्नोद्भवस्यैवं फलान्यूह्यानि सूरिभिः २४ भौमजीवारुणाः पापाः एक एव कविः सुभः शनैश्चरणे जीवस्य योगो मेषभवो यथा २५ शशी मुखनिहन्ताऽसौ साहचर्याच्च पाकदः द्वन्द्वलग्नोद्भवस्यैवं फलान्यूह्यानि पंडितैः २६ भार्गवेन्दुसुतौ पापौ भूसुतेज्येन्दवः श्भुआः! पूर्णयोगकरः साक्षान्मंगलो मंगलप्रदः २७ निहन्ताऽर्कसुतोऽर्कस्तु साहचर्यात् फलप्रदः कर्कलग्नोद्भवस्यैवं फलं प्रोक्तं मनीषिभिः २८ सौम्यश्क्रुआ!र्कजाः पापाः कुजेज्यार्काः श्भुआ!वहाः प्रभवेद्योगमात्रेण न श्भुं गुरुश्क्रुयोः २९ मारकस्तु शनिश्चन्द्रः साहचर्यात् फलप्रदः सिंहलग्ने प्रजातस्य फलं ज्ञेयं विपश्चिता ३० कुजजीवेन्दवः पापाः बुधश्क्रुऔ! श्भुआ!वहौ भार्गवेन्दुसुतावेव भवेतां योगकारकौ ३१ मारकोऽपि कविः सूर्यः साहचर्यफलप्रदः कन्यालग्नोद्भवस्यैवं फलान्यूह्यानि सूरिभिः ३२ जीवार्कभूसुताः पापाः शनैश्चरबुधौ श्भुऔ! भवेतां राजयोगस्य कारकौ चन्द्रतत्सुतौ ३३ कुजो निहन्ति जीवाद्याः पापा मारकलक्षणाः श्क्रुः समः फलान्येवं विज्ञेयानि तुलोद्भवे ३४ सितज्ञशनयः पापाः श्भुऔ! गुरुनिशाकरौ सूर्याचन्द्रमसावेव भवेतां योगकारकौ ३५ कुजः समः सिताद्याश्च पापा मारकलक्षणाः एवं फलं च विज्ञेयं वृश्चिकोदयजन्मनः ३६ एक एव कविः पापः श्भुऔ! भौमदिवाकरौ योगो भास्करसौम्याभ्यां निहन्ता भास्करात्मजः ३७ गुरुः समफलः ख्यातः श्क्रुओ! मारकलक्षणः धनुर्लग्नोद्भवस्यैवं फलं ज्ञेयं विपश्चिता ३८ कुजजीवेन्दवः पापाः श्भुऔ! भार्गवचन्द्रजौ मन्दः स्वयं न हन्ता स्याद् हन्ति पापाः कुजादयः ३९ सूर्यः समफलः प्रोक्तः कविरेकः सुयोगकृत् मृगलग्नोद्भवस्यैवं फलान्यूह्यानि सूरिभिः ४० जीवचन्द्रकुजाः पापाः श्क्रुसूर्यात्मजौ श्भुऔ! राजयोगकरो ज्ञेजः कविरेव बृहस्पतिः ४१ सूर्यो भौमश्च हन्तारो बुधो मध्यफलः स्मृतः कुम्भलग्नोद् भवस्यैवं फलान्यूह्यानि सूरिभिः ४२ मन्दश्क्रुआं!श्मुत्सौम्याः पापा भौमविधू श्भुऔ! महीसुतगुरू योगकारकौ च महीसुतः ४३ मारकोऽपि न हन्ताऽसौ मन्दज्ञौ मारकौ स्मृतौ मीनलग्नोद् भवस्यैवं फलानि परिचिन्तयेत् ४४ एवं भावाधिपत्येन जन्मलग्नवशादिह श्भुत्वमश्भुत्व च ग्रहाणां प्रतिपादितम् ४५ अन्यानपि पुनर्योगान् नाभसादीन् विचिन्त्य वै देहिना च फलं वाच्यं प्रवक्ष्यामि च तानहम् ४६ अथ नाभसयोगाध्यायः ३५ अधुना नाभसा योगाः कथ्यन्ते द्विजसत्तम द्वात्रिंशात् तत्प्रभेदास्तु शतघ्नाष्टादशोन्मिताः १ आश्रयाख्यास्त्रयो योगा दलसंज्ञं द्वयं ततः आकृतिर्विशतिः संख्याः सप्त योगाः प्रकीर्तिताः २ रज्जुश्च मुसलश्चैव नलश्चेत्याश्रयास्त्रयः मालाख्यः सर्पसंज्ञश्च दलयोगौ प्रकीर्तितौ ३ गदाख्यः शकटाख्यश्च शृङ्गाटकविहंगसौ हलवज्रयवाश्चैव कमलं वापियूपकौ ४ शरशक्तिदण्डनौकाकूटच्छत्रधनूंषि च अर्धचन्द्रस्तु चक्रं च समुद्रश्चेति विंशतिः ५ संख्याख्याबल्लकीदामपाशकेदारशूलकाः युगो गोलश्च सप्तैते युक्ता दन्तमिता द्विज ६ सर्वैश्चरे स्थितै रज्जुः स्थिरस्थैर्मुसलः स्मृतः नलाख्यो द्विस्वभावस्थैराश्रयाख्या इमे स्मृताः ७ केन्द्रत्रयगतैः सौम्यैः पापैर्वा दलसंज्ञकौ क्रमान्मालाभुजंगाख्यौ श्भुआ!श्भुफलप्रदौ ८ आसन्नकेन्द्रद्वयगैः सर्वैर्योगो गदाह्वयः शकटं लग्नजायास्थैः खाम्बुगैर्विहगः स्मृतः ९ योगः स्रृङ्गाटकं नाम लग्नात्मजतपःस्थितैः अन्यस्थानात् त्रिकोणस्थैः सर्वैर्योगो हलाभिघः १० लग्नजायास्थितैः सौम्यैः पापाख्यैः खाऽम्बुसंस्थितैः योगो वज्राभिधः प्रोक्तः वीपरीतस्थितैर्यवः ११ सर्वकेन्द्रगतैः सर्वैर्मिश्रैः कमलसंज्ञकः केन्द्रादन्यत्रगैः सर्वैर्योगो वापीसमाह्वयः १२ यूपो लग्नाच्चतुर्भस्थैः शरस्तुर्याच्चतुर्भगैः शक्तिर्मदाच्चतुर्भस्थैर्दण्डो मध्याच्चतुर्भगैः १३ लग्नात् सप्तमगैनौ का कूटस्तुर्याच्च सप्तमैः छत्राख्यः सप्तमादेवं चापं मध्याद् भसप्तगैः १४ लग्नादेकान्तरस्थैश्च षड्भगैश्चक्रमुच्यते धनादेकान्तरस्थैस्तु समुद्रः षडगृहाश्रितै १५ एकराशिस्थितैर्गोलो युगाख्यो द्विभसंस्थितैः शूलस्तु त्रिभगैः प्रोक्तः केदारस्तु चतुर्भगैः १६ पञ्चराशिस्थतैः पाशा दामाख्यः षड्गृहाश्रितैः वीना सप्तभगैः सर्वैर्विहायान्यानुदीरितान् १७ अटनप्रियाः सुरूपाः परदेशस्वास्थ्यभागिनो मनुजाः क्रूराः खलस्वभावा रज्जुप्रभवाः सदा कथिताः १८ मानज्ञानधनाद्यैर्युक्ता भूपप्रियाः ख्याताः बहुपुत्राः स्थिरचित्ता मुसलसमुत्था भवन्ति नराः १९ न्यूनातिरिक्तदेहा धनसञ्चयभागिनोऽतिनिपुणाश्च बन्धुहिताश्च सुरूपा नलयोगे सम्प्रसूयन्ते २० नित्यं सुखप्रधाना वाहनवस्त्रान्नभोगसम्पन्ना कान्ता सुबहुस्त्रीका मालायां सम्प्रसूताः स्युः २१ वुषमाः क्रूरा निःस्वा नित्यं दुःखार्दिताः सुदीनाश्च परभक्षपाननिरताः सर्पप्रभवा भवन्ति नराः २२ सततोद्युक्तार्थवशा यज्वानः शास्त्रगेयकुशलाश्च धनकनकरत्नसम्पत्संयुक्ता मानवा गदायां तु २३ रोगार्ताः कुनखा मूर्खाः शकटानुजीविनो निःस्वा मित्रस्वजनविहीनाः शकटे जाता भवन्ति नराः २४ भ्रमणरुचयोविकृष्टा दूताः सुरतानुजीवनो धृष्टाः कलहप्रियाश्च नित्यं विहगे योगे सदा जाताः २५ प्रियकलहाः समरसहाः सुखिनो नृपतेः प्रियाः श्भुकलत्राः आढ्या युवतिद्वेष्याः शृङ्गाटकसम्भवा मनुजाः २६ बह्वाशिनो दरिद्राः कृषीवला दुःखिताश्च सोद्वेगा बन्धुसुहृदिभः त्यक्ताः प्रेष्याः हलसंज्ञके सदा पुरुषाः २७ आद्यन्तवयःसुखिनः शूराः सुभगा निरीहाश्चः भाग्यविहीना वज्रे जाताः खला विरुद्धाश्च २८ व्रतनियममङ्गलपरा वयसो मध्ये सुखार्थपुत्रयुता दातारः स्थिरचित्ता यवयोगभवाः सदा पुरुषाः २९ विभवगुणाढ्याः पुरुषाः स्थिरायुषो विपुलकीर्तय श्द्धुआः! श्भुशतकाः पृथ्वीशाः कमलभवाः मानवा नित्यम् ३० निधिकरणे निपुणधियः स्थिरार्थसुखसंयुता सुतयुताश्च नयनसुखसम्प्रहृष्टा वापीयोगेन राजानः ३१ आत्मविदिज्यानिरतः स्त्रिया युतः सत्त्वसम्पन्नः व्रतनियमरतममुश्यो यूपे जातो विशिष्टश्च ३२ इषुकारा बन्धनपाः मृगयाधनसेविताश्च मंसादा हिंस्राः कुशिल्पकाराः शरयोगे मानवाः प्रसूयन्ते ३३ धनरहितविफलदुःखितनीचालसाश्चिरायुषः पुरुषाः संग्रामबुद्धिनिपुणाः शक्त्यां जाताः स्थिराः श्भुगाः ३४ हतपुत्रदारनिःस्वाः सर्वत्र च निर्धृंणाः स्वजनबाह्याः दुःखितनीचप्रेष्या दण्डप्रभवा भवन्ति नराः ३५ सलिलोपजीविविभवाः बह्वाशाः ख्यातकीर्तयो दुष्टाः कृपणा मलिना लुब्धा नौसञ्जाताः खलाः पुरुषाः ३६ अनृतकथनबन्धनपा निष्किञ्चनाः शठाः क्रूराः कूटसमुत्था नित्यं भवन्ति गिरिदुर्गवासिनो मनुजाः ३७ स्वजनाश्रयो दयावान्नानानृपवल्लभः प्रकृष्टमतिः प्रथमेऽन्त्ये वयसि नराः सुखवान् दीर्घायुरातपत्री स्यात् ३८ आनृतिकगुप्तपालाश्चोराः कितवाश्च कानने निरताः कार्मुकयोगे जाता भाग्यविहीनाः श्भुआ! वयोमध्ये ३९ सेनापतयः सर्वे कान्तशरीरा नृपप्रिया बलिनः मणिकनकभूषणयुता भवन्ति योगेऽर्धचन्द्राख्ये ४० प्रणताऽऽशेषनराधिपकिरीटरत्नप्रभास्फुरितपादः भवति नरेन्द्रो मनुजश्चक्रे यो जायते योगे ४१ बहुरत्नधनसमृद्धा भोगयुता धनजनप्रियाः ससुता उदधिसमुत्थाः पुरुषाः स्थिरविभवाः साधुशीलाश्च ४२ प्रियगीतनृत्यवाद्या निपुणाः सुखिनश्च धनवन्तः नेतारो बहुभृत्या वीणायां कीर्तिताः पुरुषाः ४३ दाम्नि सुजनोपकारी नयधनयुक्तो महेश्वरः ख्यातः बहुसुतरत्नसमृद्धो धीरो जायेत विद्वांश्च ४४ पाशे बन्धनभाजः कार्ये दक्षाः प्रपञ्चकाराश्च बहुभाषिणो विशीला बहुभृत्याः सम्प्रतानाश्च ४५ सुबहूनामुपयोज्याः कृषीवलाः सत्यवादिनः सुखिनः केदारे सम्भूताश्चलस्वभावा धनैर्युक्ताः ४६ तीक्ष्णालसधनहीना हिंस्राः सुबहिष्कृता महाशूराः संग्रामे लब्धयशा शूले योगे भवन्ति नराः ४७ पाखण्डवादिनो वा धनरहिता वा बहिष्कृता लोके सुतमातृधर्मरहिता युगयोगे ये नरा जाताः ४८ बलसंयुक्ता विधना वद्याविज्ञानवर्जिता मलिना नित्यं दुःखितदीना गोले योगे भवन्ति नराः ४९ सर्वास्वपि दशस्वेते भवेयुः फलदायिनः प्राणिनामिति विज्ञेयाः प्रवदन्ति तवाग्रजाः ५० विविधयोगाध्यायः ३६ लग्ने श्भुयुते योगः श्भुः पापयुतेऽश्भुः व्ययस्वगैः श्भुऐः! पापैः क्रमाद्योगौ श्भुआ!ऽश्भुऔ! १ श्भुयोगोद्भवो वाग्मी रूपशीलगुणवन्वितः पापयोगोद्भवः कामी पापकर्मा परार्थयुक् २ केन्द्रे देवगुरौ लग्नाच्चन्द्राद्वा श्भुदृग्युते नीचास्तारिगृहैर्हीने योगोऽयं गजकेसरी ३ गजकेसरिसञ्जातस्तेजस्वी धनवान् भवेत् मेधावी गुणसम्पन्नो राजप्रियकरो नरः ४ दशमेऽङ्गात्तथा चन्द्रात् केवलैश्च श्भुऐ!र्युते स योगोऽमलकीर्त्याख्यः कीर्तिराचन्द्रतारकी ५ राजपूज्यो महाभोगी दाता बन्धुजनप्रियः परोपकारी धर्मात्मा गुणढ्योऽमलकीर्तिजः ६ सप्तमे चाऽष्टमे श्द्धुए! श्भुग्रहयुतेऽथवा केन्द्रेषु श्भुयुक्तेषु योगः पर्वतसंज्ञकः ७ भाग्यवान् पर्वतोत्पन्नः वाग्मी दाता च शास्त्रवित् हास्यप्रियो यशस्वी च तेजस्वी पुरनायकः ८ सुखेशेज्यौ मिथः केन्द्रगतौ बलिनि लग्नपे काहलो वा स्वभोच्चस्थे सुखेशे कर्मपान्विते ९ ओजस्वी साहसी धूर्तश्चतुरङ्गबलान्वितः यत्किञ्चिद् ग्रामनाथश्च काहले जायते नरः १० लग्नेशे तुङ्गगे केन्द्रे गुरुदृष्टे तु चामरः श्भुद्वये विलग्ने वा नवमे दशमे मदे ११ राजा वा राजपुज्यो वा चिरजीवी च पण्डितः वाग्मी सर्वकलाविद् वा चामरे जायते जनः १२ सबले लग्नपे पुत्रषष्ठपौ केन्द्रगौ मिथः शंखो वा लग्नकर्मेशौ चरे बलिनि भाग्यपे १३ धनस्त्रीपुत्रसंयुक्तो दयालुः पुण्यवान् सुधीः पुण्यकर्मा चिरञ्जीवी शंखयोगोद्भवो नरः १४ सबले भाग्यपे भेरी खगैः स्वान्त्योदयास्तगैः सबले भाग्यपे वाऽसौ केन्द्रे श्क्रुए!ज्यलग्नपैः १५ धनस्त्रीपुत्रसंयुक्तो भूपः कीर्तिगुणान्वितः आचारवान् सुखी भोगी भेरीयोगे जनो भवेत् १६ सबले लग्नपे खेटाः केन्द्रे कोणे स्वभोच्चगाः मृदङ्गयोगो जातोऽत्र भूपो वा तत्समः सुखी १७ कामेशे कर्मगे तुङ्गे कर्मेशे भाग्यपान्विते योगः श्रीनाथसंज्ञोऽत्र जातः श्क्रुसमो नृपः १८ कर्मेशे सुतगे केन्द्रे बुधेऽर्के सबले स्वभे चन्द्रात् कोणे गुरौ ज्ञे वा कुजे लाभे च शारदः १९ धनस्त्रीपुत्रसंयुक्तः सुखी विद्वान् नृपप्रियः तपस्वी धर्मसंयुक्तः शारदे जायते जनः २० धर्मलग्नगते सौम्ये पञ्चमे सदसद्युते पापे च चतुरस्रस्थे योगोऽयं मत्स्यसंज्ञकः २१ कालज्ञः करुणामूर्तिर्गुणधीबलरूपवान् यशोविद्यातपस्वी च मत्स्ययोगे हि जायते २२ पुत्रारिमदगाः सौम्याः स्वभोच्चसुहृदंशगाः त्रिलाभोदयगाः पापाः कूर्मयोगः स्वभोच्चगाः २३ कूर्मयोगे जनो भूपो धीरो धर्मगुणान्वितः कीर्तिमानुपकारी च सुखी मानवनायकः २४ भाग्येशे धनभावास्थे धनेशे भाग्यभावगे लग्नेशे केन्द्रकोणस्थे खड्गयोगः स कथ्यते २५ खड्गयोगे समुत्पन्नो धनभाग्यसुखान्वितः शास्त्रज्ञो बुद्धिवीर्याढ्यः कृतज्ञः कुशलो नरः २६ केन्द्रे मूलत्रिकोणस्ते भाग्येशे वा स्वभोच्चगे लग्नाधिपे बलाढ्ये च लक्ष्मीयोगः प्रकीर्त्यते २७ सुरूपो गुणवान् भूपो बहुपुत्रधनान्वितः यशस्वी धर्मसम्पन्नो लक्ष्मीयोगे जनो भवेत् २८ लग्ने स्थिरे भृगौ केन्द्रे चन्द्रकोणे शभान्विते मानस्थानगते सौरे योगोऽयं कुसुमाभिधः २९ भूपो वा भूपतुल्यो वा दाता भोगी सुखी जनः कुलमुख्यो गुणी विद्वान् जायते कुसुमाह्वये ३० द्वितीये पञ्चमे जीवे बुधश्क्रुयुतेक्षिते क्षत्रे तयोर्वा सम्प्रप्ते योगः स च कलानिधिः ३१ कलानिधिसमुत्पन्नो गुणवान् भूपवन्दितः रोगहीनः सुखी जातो धनविद्यासमन्वितः ३२ लग्नेशतद्गतर्क्षेशतद्गतर्क्षेशतदंशपाः केन्द्रे कोणे स्वतुङ्गे वा योगः कल्पद्रुमो मतः ३३ सर्वैश्वर्ययुतो भूपो धर्मात्मा बलसंयुतः युद्धप्रियो दयालुश्च पारिजाते नरो भवेत् ३४ स्वान्त्याष्टस्थैर्द्वितीयेशाद् हरियोगः श्भुग्रहैः कामेशाद् बन्धुधर्माष्टस्थितैः सौम्यैर्हराभिधः ३५ लग्नेशाद् बन्धुकर्मायस्थितैर्ब्रह्माह्वयः स्मृतः एषु जातः सुखी विद्वान् धनपुत्रादिसंयुतः ३६ लग्नान्मदाष्टगैः सौम्यैः पापदृग्योगवर्जितैः योगो लग्नाधियोगोऽस्मिन् महात्मा शास्त्रवित् सुखी ३७ लग्नपे पारिजातस्थे सुखी वर्गोत्तमे ह्यरुक् गोपुरे धनधान्याढ्या भूपः सिंहासने स्थिते ३८ विद्वान् पारावते श्रीमान् देवलोके सवाहनः ऐरावतस्थिते जातो विख्यातो भूपवन्दितः ३९ अथ चन्द्रयोगाध्यायः ३७ सहस्ररश्मितश्चन्द्रे कण्टकादिगते क्रमात् धनधीनैपुणादीनि न्यूनमध्योत्तमानि हि १ स्वांशे वा स्वाधिमित्रांशे स्थितश्च दिवसे शशी गुरुणा दृश्यते तत्र जातो धनसुखान्वितः २ स्वांशे वा स्वाधिमित्रांशे स्थितश्च शशभृन्निशि श्क्रुए!ण दृश्यते तत्र जातो धनसुखान्वितः ३ एतद्विपर्ययस्थे च श्क्रुए!ज्यानवलोकिते जायतेऽल्पधनो बालो योगेऽस्मिन्निर्धनोऽथवा ४ चन्द्राद्रन्ध्रारिकामस्थै सौम्यैः स्याधियोगकः तत्र राजा च मन्त्री च सेनाधीशश्च बलक्रमात् ५ चन्द्राद् वृद्धिगतैः सर्वैः श्भुऐ!र्जातो महाधनी द्वाभ्यां मध्यधनो जात एकेनाऽल्पधनो भवेत् ६ चन्द्रात् स्वान्त्योभयस्थे हि ग्रहे सूर्यं बिना क्रमात् सुनफाख्तोऽनफाख्यश्च योगो दुरधराह्वयः ७ राजा वा राजतुल्यो वा धीधनख्यातिमाञ्जनः स्वभुजार्जितवित्तश्च सुनफायोगसम्भवः ८ भूपोऽगदशरीरश्च शीलवान् ख्यातकीर्तिमान् सुरूपश्चाऽनफाजातो सुखैः सर्वैः समन्वितः ९ उत्पन्नसुखभुग् दाता धनवाहनसंयुतः सद्भृत्यो जायते नूनं जनो दुरधराभवः १० चन्द्रादाद्यधनाऽन्त्यस्थो विना भानुं न चेद्ग्रहः कश्चित् स्याद्वा विना चन्द्रं लग्नात् केन्द्रगतोऽथ वा ११ योगः केमद्रुमो नाम तत्र जातोऽतिगर्हितः बुद्धिविद्याविहीनश्च दरिद्रापत्तिसंयुतः १२ अन्ययोगफलं हन्ति चन्द्रयोगो विशेषतः स्वफलं प्रददातीति बुधो यत्नाद् विचिन्तयेत् १३ अथ रवियोगाध्यायः ३८ सूर्यात् स्वन्त्योभयस्थैश्च विना चन्द्रं कुजादिभिः वेशिवोशिसमाख्यौ च तथोभयचरः क्रमात् १ समदृक् सत्यवाङ् मर्त्यो दीर्घकायोऽलसस्तथा सुखभागल्पवित्तोऽपि वेशियोगसमुद्भवः २ वोशौ च निपुणो दाता यशोविद्याबलावन्तिः तथोभयचरे जातो भूपो वा तत्समः सुखी ३ श्भुग्रहभवे योगे फलमेवं विचिन्तयेत् पापग्रहसमुत्पन्ने योगे तु फलमन्यथा ४ अथ राजयोगाध्यायः ३९ अथाऽतः सम्प्रवक्ष्यामि राययोगान् द्विजोत्तम येषां विज्ञानमात्रेण राजपूज्यो जनो भवेत् १ ये योगाः शम्भुना प्रोक्ताः पुरा शैलसुताग्रतः तेषां सारमहं वक्ष्ये तवाग्रे द्विजनन्दन २ चिन्तयेत् कारकांशे वा जनुर्लग्नेऽथ वा द्विज राजयोगकरौ द्वौ द्वौ स्फुटौ खेटौ प्रयत्नतः ३ आत्मकारकपुत्राभ्यां योगमेकं प्रकल्पयेत् तनुपञ्चमनाथाभ्यां तथैव द्विजसत्तम ४ लग्नपुत्रेशयोरात्मपुत्रकारकयोर्द्वयोः सम्बन्धात् पूर्णमर्धं वा पादं वीर्यानुसारतः ५ लग्नेशे पञ्चमे भावे पञ्चमेशे च लग्ने पुत्रात्मकारकौ विप्र लग्ने च पञ्चमे स्थित ६ स्वोच्चे स्वंशे स्वभे वाऽपि श्भुग्रहनिरीक्षितो महाराजाख्ययोगोऽत्र जातः ख्यातः सुखान्वितः ७ भाग्येशः कारको लग्ने पञ्चमे सप्तमेऽपि वा राजयोगप्रदातारौ श्भुखेटयुतेक्षितौ ८ लग्नेशात् कारकाच्चापि धने तुर्ये च पञ्चमे श्भुखेटयुते भावे जातो राजा भवेद् ध्रुवम् ९ तृतीये षष्ठभे ताभ्यां पापग्रहयुतेक्षिते जातो राजा भवेदेवं मिश्रे मिश्रफलं वदेत् १० स्वांशे वा पञ्चमे श्क्रुए! जीवेन्दुयुतवीक्षिते लग्ने लग्नपदे वाऽपि राजवर्गो भवेन्नरः ११ जन्माङ्गे कालहोराङ्गे कालङ्गे येन केनचित् एकग्रहेण सन्दृष्टे त्रितये राजभाग् जनः १२ लग्नषड्वर्गके चैवमेकखेटयुतेक्षिते राजयोगो भवत्येव निर्विशंक द्विजोत्तम १३ पूर्णदृष्टे पूर्नयोगमर्धदृष्टेऽर्धमेव च पाददृष्टे पादयोगमिति ज्ञेयं क्रमात् फलम् १४ लग्नत्रये स्वभोच्चस्थे खेटे राजा भवेद् ध्रुवम् यद्वा लग्ने दृकाणेंऽशे स्वोच्चखेटयुते द्विज १५ पदे श्भु सचंद्रे च धने देवगुरौ तथा स्वोच्चस्थखेटसन्दृष्टे राजयोगो न संशयः १६ श्भुए! लग्ने श्भुए! त्वर्थे तृतीये पापखेचरे चतुर्थे च श्भुए! प्राप्ते राजा वा तत्समोऽपि वा १७ स्वोच्चस्थो हरिणांको वा जीवो वा श्क्रु एव वा बुधो वा धनभावस्थः श्रियं दिशति देहिनः १८ षष्ठेऽष्टमे तृतीये वा स्वस्वनीचगता ग्रहाः लग्नं पश्येत् स्वभोच्चस्थो लग्नपो राज्ययोगदः १९ षष्ठाऽष्टमव्ययाधीशा नीचस्था रिपुभेऽस्तगाः स्वोच्चस्वभगलग्नेशो लग्नं पश्यंश्च राज्यदः २० स्वोच्चस्वभस्थराज्येशो लग्नं पश्यंश्च राज्यदः श्भुआः! केन्द्रस्थिता वाऽपि राज्यदः नाऽत्र संशयः २१ श्भुराशौ श्भुआं!शे च कारको धनवान् भवेत् तदंशकेन्द्रेषु श्भुए! नूनं राजा प्रजायते २२ लग्नारूढं दारपदं मिथः केन्द्र स्थितं यदि त्रिलाभे वा त्रिकोणे वा तदा राजा न संशयः २३ भावहोराघटीसंज्ञलग्नानि च प्रपश्यति स्वोच्चग्रहो राजयोगो लग्नद्वयमथापि वा २४ राशेर्द्रेष्काणतॐऽशाच्च राशेरंशादथापि वा यद्वा राशिदृकाणाभ्यां लग्नद्रष्टा तु योगदः २५ पदे स्वोच्चखगाक्रान्ते चन्द्राक्रान्ते विशेषतः क्रान्ते च गुरुश्क्रुआ!भ्यां केनाप्युच्चग्रहेण वा २६ दुष्टार्गलग्रहाभावे राजयोगो न संशयः श्भुआ!रूढे तत्र चन्द्रे धने देवगुरौ तथा २७ दुःस्थानेशोऽपि नीचस्थो यदि लग्नं प्रपश्यति तदाऽपि राजयोगः स्यादिति ज्ञेयं द्विजोत्तम २८ चतुर्थदशमार्थायपतिदृष्टे विलग्नभे पदाल्लाभे तु श्क्रुए!ण दृष्टेऽप्यारूढभे श्भुए! २९ राजा वा तत्समो वापि जातको जायते ध्रुवम् षष्ठाष्टमगते नीचे लग्नं पश्यति वा तथा ३० तृतीयलाभगे नीचे लग्नं पश्यति वा तथा लग्नांशकेन्द्रेषु श्भुए! निग्रहानुग्रहक्षमः ३१ अथाऽहं सम्प्रवक्ष्यामि राजयोगादिकं परम् ग्रहाणां स्थानभेदेन दृष्टियोगवशात् फलम् ३२ तपःस्थानाधिपो मन्त्री मन्त्राधीशो विशेषतः उभावन्योन्यसंदृष्टौ जातश्चेदिह राज्यभाक् ३३ यत्र कुत्रापि संयुक्तौ तौ वापि समसप्तमौ राजवंशभवो बालो राजा भवति निश्चितम् ३४ वाहनेशस्तथा माने मानेशो वाहने स्थितः बुद्धिधर्माधिपाभ्यां तु दृष्टश्चेदिह राज्यभाक् ३५ सुतकर्मसुहृल्लग्ननाथा धर्मपसंयुताः यस्य जन्मनि भूपोऽसौ कीर्त्या ख्यातो दिगन्तरे ३६ सुखकर्मादिपौ वापि मन्त्रिनाथेन संयुतौ धर्मनाथेन वा युक्तौ जातश्चेदिह राज्यभाक् ३७ सुतेशे धर्मनाथेन युते लग्नेश्वरेण वा लग्ने सुखेऽथवा माने स्थिते जातो नृपो भवेत् ३८ धर्मस्थाने स्थिते जीवे स्वगृहे भृगुसंयुते पंचमाधिपयुक्ते वा जातश्चेदिह राजभाक् ३९ दिनार्धाच्च निशार्धाच्च परं सार्धद्विनाडिका श्भुआ! वेला तदुत्पन्नो राजा स्यात्तत्समोऽपि वा ४० चन्द्रः कविं कविश्चन्द्रमन्योऽन्यं त्रिभवस्थितः मिथः पश्यति वा क्वापि राजयोग उदाहृतः ४१ चन्द्रे वर्गोत्तमांशस्थे सबले चतुरादिभिः ग्रहैर्दृष्टे च यो जातः स राजा भवति ध्रुवम् ४२ उत्तमांशगते लग्ने चन्द्रान्यैश्चतुरादिभिः ग्रहैर्दृष्टेऽपि यो जातः सोऽपि भूमिपतिर्भवेत् ४३ त्र्यल्पैरुच्चस्थितैः खेटे राजा राजकुलोद्भवः अन्यवंशभवस्तत्र राजतुल्यो धनैर्युतः ४४ चतुर्भिः पञ्चभिर्वाऽपि खेटैः स्वोच्चत्रिकोणगैः हीनवंशभवश्चापि राजा भवति निश्चितः ४५ षड्भिरुच्चगतैः खेटैश्चक्रवर्तित्वमाप्नुयात् एवं बहुविधा राजयोगा ज्ञेया द्विजोत्तम ४६ एको गुरुर्भृगुर्वापि बुधो वा स्वोच्चसंस्थितः श्भुग्रहयुते केन्द्रे राजा वा तत्समो भवेत् ४७ केन्द्रेस्थितैः श्भुऐः! सर्वैः पापैश्च त्रिषडायगैः हीनवंशोऽपि यो जातः स राजा भवति ध्रुवम् ४८ अथ राजसम्बन्धयोगाध्यायः ४० राज्यनाथे जनुर्लग्नादमात्येशयुतेक्षिते अमात्यकारकेणापि प्रधानत्वं नृपालये १ लाभेशवीक्षिते लाभे पापदृग्योगवर्जिते राज्यभावे तदा विप्र प्रधानत्वं नृपालये २ अमात्यकारकेणापि कारकेन्द्रेण संयुते तीव्रबुद्धियुतो बालो राजमन्त्री भवेद् ध्रुवम् ३ अमात्यकारके विप्र सबले श्भुसंयुते स्वक्षेत्रेस्वोच्चगे वापि राजमन्त्री भवेद् ध्रुवम् ४ अमात्यकारके लग्ने पञ्चमे नवमेऽपि वा राजमन्त्री भवेद् बालो विख्यातो नाऽत्रसंशयः ५ आत्मकारकतः केन्द्रे कोणे वाऽमात्यकारके तदा राजकृपायुक्तो जातो राजाश्रितः सुखी ६ कारकाच्च तथारूढात् लग्नाच्च द्विजसत्तम तृतीये षष्ठभे पापैः सेनाधीशः प्रजायते ७ कारके केन्द्रे कोणेषु स्वतुङ्गे वा स्वभे स्थिते भाग्यपेन युते दृष्टे राजमन्त्री भवेद् ध्रुवम् ८ कारके जन्मराशीशे लग्नगे श्भुसंयुते मन्त्रित्वे मुख्ययोगोऽयं वार्धकेनाऽत्र संशयः ९ कारके श्भुसंयुक्ते पञ्चमे सप्तमेऽपि वा दशमे नवमे वाऽपि धनं राजाश्रयाद् भवेत् १० भाग्यभावपदे लग्ने कारके नवमेऽपि वा राजसम्बन्धयोगोऽयं निर्विशंकं द्विजोत्तम ११ लाभेशे लाभभावस्थे पापदृष्टिविवर्जिते कारके श्भुसंयुक्ते लाभस्तस्य नृपालयात् १२ लग्नेशे राज्यभावस्थे राज्येशे लग्नसंस्थिते प्रबलो राजसम्बन्धयोगोऽयं परिकीर्तितः १३ कारकात् तुर्यंभावस्थौ सितेन्दू द्विजसत्तम यस्य जन्मनि जातोऽयं राजचिह्नेन संयुतः १४ लग्नेशे कारके वाऽपि पञ्चमेशेन संयुते केन्द्रे कोणे स्थिते तस्मिन् राजमित्रं भवेन्नरः १५ अथ विशेषधनयोगाऽध्यायः ४१ अथाऽतः संप्रवक्ष्यामि धनयोगं विशेषतः यस्मिन् योगे समुत्पन्नो निश्चितो धनवान् भवेत् १ पञ्चमे भृगुजक्षेत्रे तस्मिन् श्क्रुए!ण संयुते लाभे भौमेन संयुक्ते बहुद्रव्यस्य नायकः २ पंचमे तु बुधक्षेत्रे तस्मिन् बुधयुतो सति चन्द्रे भौमे गुरौ लाभे बहुद्रव्यस्य नायकः ३ पञ्चमे च रविक्षेत्रे तस्मिन् रवियुते सति लाभे शनीन्दुजीवाढ्ये बहुद्रव्यस्य नायकः ४ पंचमे तु शनिक्षेत्रे तस्मिन् शनियुते सति लाभे रवीन्दुसंयुक्ते बहुद्रव्यस्य नायकः ५ पंचमे तु गुरुक्षेत्रे तस्मिन् गुरुयुते सति लाभे चन्द्रसुते जातो बहुद्रव्यस्य नायकः ६ पंचमे तु कुजक्षेत्रे तस्मिन् कुजयुते सति लाभस्थे भृगुपुत्रे तु बहुद्रव्यस्य नायकः ७ पंचमे तु शशिक्षेत्रे तस्मिन् शशियुते सति शनौ लाभस्थिते जातो बहुद्रव्यस्य नायकः ८ भानुक्षेत्रगते लग्ने तस्मिन् भानुयुते पुनः भौमेन गुरुणा युक्ते दृष्टे जातो युतो धनैः ९ चन्द्रक्षेत्रगते लग्ने तस्मिन् चन्द्रयुते सति बुधेन गुरुणा युक्ते दृष्टे जातो धनी भवेत् १० भौमक्षेत्रे गते लग्ने तस्मिन् भौमेन संयुते सौम्यश्क्रुआ!र्कजैर्युक्ते दृष्टे श्रीमान्नरो भवेत् ११ बुधक्षेत्रगते लग्ने तस्मिन् बुधयुते सति शनिजीवयुते दृष्टे जातो धनयुतो भवेत् १२ गुरुक्षेत्रगते लग्ने तस्मिन् गुरुयुते सति बुधभौमयुते दृष्टे जायते धनवान्नरः १३ भृगुक्षेत्रगते लग्ने तस्मिन् भृगुयुते सति शनिसौम्ययुते दृष्टे यो जातः स धनी भवेत् १४ शनिक्षेत्रगते लग्ने तस्मिन् शनियुते सति भौमेन गुरुणा युक्ते दृष्टे जातो धनैर्युतः १५ धनदौ धर्मधीनाथौ ये वा ताभ्यां युता ग्रहाः तेऽपि स्वस्वदशाकाले धनदा नाऽत्र संशयः १६ ग्रहाणामुक्तयोगेषु क्रूरसौम्यविभागतः बलाबलविवेकेन फलमूह्यं विचक्षणैः १७ केन्द्रेशः पारिजातस्थस्तदा दाता भवेन्नरः उत्तमे ह्युत्तमो दाता गोपुरे पुरुषत्वयुक् १८ सिंहासने भवेन्मान्यः शूरः पारावतांशके सभाध्यक्षो देवलोके ब्रह्मलोके मुनिर्मत ऐरावतांशके तृष्टो दिग्योगो नैव जायते १९ पारिजाते सुताधीशे विद्या चैव कुलोचिता उत्तमे चोत्तमा ज्ञेया गोपुरे भुवनांकिता २० सिंहासने तथा वाच्या साचिव्येन समन्विता पारावते च विज्ञेया ब्रह्मविद्या द्विजोत्तम २१ सुतेशे देवलोकस्थे कर्मयोगश्च जायते उपासना ब्रह्मलोके भक्तिस्त्वरावतांशके २२ धर्मेशे पारिजातस्थे तीर्थकृत्त्वत्र जन्मनि पूर्वजन्मन्यपि ज्ञेयस्तीर्थकृच्चोत्तमांशके २३ गौपुरे मखकर्ता च परे चैवाऽत्र जन्मनि सिंहासने भवेद्वीरः सत्यवादी जितेन्द्रियः २४ सर्वधर्मान् परित्यज्य ब्रह्मैकपदमाश्रितः पारावते च परमो हंश्चैवात्र जन्मनि २५ लगुडी वा त्रिदण्डी स्याद्देवलोके न संशयः ब्रह्मलोके शक्रतदं याति कृत्वाऽश्वमेधकम् २६ ऐरावते तु धर्मात्मा स्वयं धर्मो भविष्यति श्रीरामः कुन्तिपुत्राद्यो यथा जातो द्विजोत्तम २७ विष्णुस्थानं च केन्द्रं स्याल्लक्ष्मीस्थानं त्रिकोणकम् तदीशयोश्च सम्बन्धाद्राजयोगः पुरोदितः २८ पारिजाते स्थितौ तौ चेन्नृपो लोकानुरक्षकः उत्तमे चोत्तमो भूपो गजवाजिरथादिमान् २९ गोपुरे नृपशार्दूलः पूजितांध्रिर्नृपैर्भवेत् सिंहासने चक्रवर्ती सर्वभूमिप्रपालकः ३० अस्मिन् योगे हरिश्चन्द्रो मनुश्चैवोत्तमस्तथा बलिर्वैश्वानरो जातस्तथान्ये चक्रवर्तिनः ३१ वर्तमानयुगे जातस्तथा राजा युधिष्ठिरः भविता शालिवाहाद्यस्तथैव द्विजसत्तम ३२ पारावतांशकेऽप्येवं जाता मन्वादयस्तथा विष्णोः सर्वेऽवताराश्च जायन्ते देवलोकके ३३ ब्रह्मलोके तु ब्रह्माद्या जायन्ते विश्वपालकाः ऐरावतांशके जातः पूर्व स्वायंभुवो मनुः ३४ अथ दारिद्रय्योगाध्यायः ४२ बहवो धनदा योगा श्रुतास्त्वत्तो मया मुने दरिद्रजन्मदान् योगान् कृपया कथय प्रभो १ लग्नेशे च व्ययस्थाने व्ययेशे लग्नमागते मारकेशयुते दृष्टे निर्धनो जायते नरः २ लग्नेशे षष्ठभावस्थे षष्ठेशे लग्नमागते मारकेशेन युग्दृष्टे धनहीनः प्रजायते ३ लग्नेन्दू केतुसंयुक्तौ लग्नपे निधनं गते मारकेशयुते दृष्टे जातो वै निर्धनो भवेत् ४ षष्ठाष्टमव्ययगते लग्नपे पापसंयुते धनेशे रिपुभे नीचे राजवंश्योऽपि निर्धनः ५ त्रिकेशेन समायुक्ते पापदृष्टे विलग्नपे शनियुक्तेऽधवा सौम्यैरदृष्टे निर्धनो नरः ६ मन्त्रेशो धर्मनाथश्च क्रमात् षष्ठव्ययस्थितौ दृष्टौ चेन्मारकेशेन निर्धनो जायते नरः ७ पापग्रहे लग्नगते राज्यधर्माधिपौ विना मारकेशयुते दृष्टे जातः स्यन्निर्धनो भवेत् ८ त्रिकेशा यत्र भावस्था तद्भावेशास्त्रिकस्थिताः पापदृष्टयुता बालो दुःखाक्रान्तश्च निर्धनः ९ चन्द्राक्रान्तनवांशेशो मारकेशयुतो यदि मारकस्थानगो वाऽपि जातोऽत्र निर्धनो नरः १० लग्नेशलग्नभागेशौ रिष्फरन्ध्रारिगौ यदि मारकेशयुतौ दृष्टौ जातोऽसौ निर्धनो नरः ११ श्भुस्थानगताः पापाः पापस्थानगताः श्भुआः! निर्धनो जायते बालो भोजनेन प्रपीडितः १२ कोणेशदृष्टिहीना ये त्रिकेशैः संयुता ग्रहाः ते सर्वे स्वदशाकाले धनहानिकराः स्मृताः १३ कारकाद् वा विलग्नाद् वा रन्ध्रेरिष्फे द्विजोत्तम कारकाङ्गपयोदृष्ट्या धनहीनः प्रजायते १४ कारकेशो व्ययं स्वस्मात् लग्नेशो लग्नतो व्ययम् वीक्षते चेत् तदा बालो व्ययशीलो भवेद्ध्रुवम् १५ अथ दारिद्र्ययोगांस्त् कथयामि सभङ्गकान् धनसंस्थौ तु भौमार्की कथितौ धननाशकौ १६ बुधेक्षितौ महावित्तं कुरुतो नात्र संशयः निःस्वतां कुरुते तत्र रविर्नित्यं यमेक्षितः १७ महाधनयुतं ख्यातं शन्यदृष्टः करोत्यसौ शनिश्चापि रवेर्दृष्ट्या फलमेवं प्रयच्छति १८ अथायुर्दायाध्यायः ४३ धनाधनाख्ययोगौ च कथितौ भवता मुने नराणामायुषो ज्ञानं कथयस्व महामते १ साधु पृष्टं त्वया विप्र जनानां च हितेच्छया कथयाम्यायुषो ज्ञानं दुर्ज्ञेयं यत् सुरैरपि २ आयुर्ज्ञानविभेदास्तु बहुभिर्बहुधोदिताः तेषां सारांशमादाय प्रवदामि तवाऽग्रतः ३ स्वोच्चनीचादिसंस्थित्या ग्रहा आयुःप्रदायकाः स्वस्ववीर्यवशैर्नैवं नक्षत्राणि च राशयः ४ पिण्डायुः प्रथमं तत्र ग्रहस्थितिवशादहम् कथयामि द्विजश्रेष्ठ श्रणुष्वेकाग्रमानसः ५ क्रमात् सूर्यादिखेटेषु स्वस्वोच्चस्थानगेष्विह नन्देन्दवस्तच्वमितास्तिथयोऽर्काः शरेन्दवः ६ प्रकृत्यो विंशतिश्चाब्दा आयुःपिण्डाः प्रकीर्तिताः नीचगेष्वेतदर्धञ्च ज्ञेयं मध्येऽनुपाततः ७ स्वच्चश्द्धुऔ! ग्रहः शोध्यः षड्भादूनो भमण्ड्लात् स्वपिण्डगुणितो भक्तो भादिमानेन वत्सराः ८ अस्तगस्तु हरेत्स्वार्ध विना श्क्रुशनैश्चरौ वक्रचारं विना त्र्यंशं शज्ञुराशौ हरेद् ग्रहः ९ सर्वार्धत्रिचतुःपञ्चषष्ठभागं क्रमाद् ग्रहः व्ययाद्वामं स्थितः पापो हरेत् सौम्यश्च तद्दलम् १० एकभे तु बहुष्वेको हरेत्स्वांशं बली ग्रहः नाऽत्र क्षीणस्य चन्द्रस्य पापत्वं मुनिभिः स्मृतम् ११ लग्नांशलिप्तिका हत्वा प्रत्येकं विहगायुषा भाज्या मण्डललिप्ताभिर्लब्धं वर्षादि शोधयेत् १२ स्वायुषो लग्नगे सूर्ये मङ्गले च शनैश्चरे तदर्धं श्भुसंदृष्टे पातयेद् द्विजसत्तम १३ लग्नराशिसमाश्चाब्दा भागाद्यैरनुपाततः मासादिका इतीच्छन्ति लग्नायुः केऽपि कोविदाः १४ लग्नादायॐऽशतुल्यः स्यादन्तरे चाऽनुपाततः तत्पतौ बलसंयुक्ते राशितुल्यं च भाघिपे १५ अथ विप्र निसर्गायुः खेटानां कथयाम्यहम् चन्द्रारज्ञसितेज्यार्कशनीनां क्रमशोब्दका १६ एकद्वयंकनखा धृत्यः कृतिः पंचाशदेव हि जन्मकालात् क्रमाज् ज्ञेया दशाश्चैता निसर्गजाः १७ अथांशायु सलग्नानां खेटानां कथयाम्यहम् नवांशराशितुल्यानि खेटो वर्षाणि यच्छति १८ भादिं खगं खगैः सूर्यैर्हत्वा तद्भगणादिकम् कृत्वाऽर्क्रशेषितं ज्ञेयमब्दाद्यंशायुषः स्फुटम् १९ पिण्डायुरिव तत्रापि हानिं कुर्याद् विचक्षणः अत्राऽपरो विशेषोऽपि कैम्चिद् विज्ञैरुदाहृतः २० साधितायुः खगे स्वोच्चे स्वर्क्षे वा त्रिगुणं स्मृतम् द्विगुणं स्वनवांशस्थे स्वद्रेष्काणे तथोत्तमे २१ उभयत्र गते खेटे कार्यं त्रिगुणमेव हि हानिद्वयेऽर्धहानिः स्यादित्यायुः प्रस्फुटं नृणाम् २२ एवं संसाध्य चान्येषां हन्यात् स्वस्वपरायुषा नृणां परायुषा भक्त्वा तेषामायुः स्फुटं भवेत् २३ अथायुः परमं वक्ष्ये नानाजातिसमुद्भवम् अनन्तसंख्यं देवानामृषीणां च द्विजोत्तम २४ गृध्रोलूकशुकध्वांक्षसर्पाणां च सहस्रकम् श्येनवानरभल्लुकमण्डूकानां शतत्रयम् २५ पंचशदुत्तरशतं राक्षसानां प्रकीर्तितम् नगणां कुञ्जराणां च विंशोत्तरशतं तथा २६ द्वात्रिंशद् घोटकानाञ्च पंचविंशत् खरोष्ट्रयोः वृषाणां महिषाणां च चतुर्विंशतिवत्सरम् २७ विंशत्यायुर्मयूराणां छागादीनां च षोडश हंसानां पंचनव च पिकानां द्वादशाब्दकाः २८ श्नुआं! पारावतानां च कुक्कुटानां समाष्टकम् बुद्बुदाद्यण्डजानां च परायुः सप्तवत्सराः २९ यदेतदधुना प्रोक्तं त्रिधायुद्विजसत्तम तेषु किञ्च कदा ग्राह्यमिति ते कथयाम्यहम् ३० विलग्नपे बलोपेते श्भुदृष्टेंश्शसम्भवभ् रवौ पिंडोद्भवं ग्राह्यं चन्द्रे नैसर्गिकं तथा ३१ बलसाम्ये द्वयोर्योगदलमायुः प्रकीर्तितम् त्रयाणां त्रियुतेस्त्र्यंशसमं ज्ञेयं द्विजोत्तम ३२ अथाऽन्यदपि वक्ष्यामि शृणु त्वं द्विजसत्तम कैश्चिल्लग्नाष्टमेशाभ्यां मन्देन्दुभ्यां तथैव च ३३ लग्नहोराविलग्नाभ्यां स्फुटमायुः प्रकीर्तितम् आदौ लग्नाष्टमेशाभ्यां योगमेकं विचिन्तयेत् ३४ द्वितीयं मन्दचन्द्राभ्यां योगं पश्येद् द्विजोत्तम लग्नहोराविलग्नाभ्यां तृतीयं परिचिन्तयेत् ३५ चरराशौ स्थितौ द्वौ चेत् तदा दीर्घमुदाहृतम् एकः स्थिरेऽपरो द्वन्द्वे दीर्घमायुस्तथापि हि ३६ एकश्चरे स्थिरेऽन्यश्चेत् तदामध्यमुदाहृतम् द्वौ वा द्वन्द्वे स्थितौ विप्र मध्यमायुस्तथापि च ३७ एकश्चरेऽपरो द्वन्द्वे द्वौ वा स्थिरगतौ तदा जातकस्य तदाऽल्पायुर्ज्ञेयमेवं द्विजोत्तम ३८ योगत्रयेण योगाभ्यां सिद्धं यद् ग्राह्यमेव तत् योगत्रयविसंवादे लग्नहोराविलग्नतः ३९ लग्ने वा सप्तमे चन्द्रे ग्राह्यं मन्देन्दुतस्तदा ह्रासो वृद्धिश्च कक्ष्याया विचिन्त्या सर्वदा बुधैः ४० दीर्घे योगत्रयेणैवं नखचन्द्रसमाब्दकाः योगद्वयेन वस्वाशा योगैकेन रसांककाः ४१ मध्ये योगत्रयेणैवं खाष्टतुल्याब्दकाः स्मृताः द्व्यगा योगद्वयेनाऽत्रयोगैकेनाब्धिषण्मिताः ४२ अल्पे योगत्रयेणाऽत्रद्वात्रिंशन्मितवत्सराः योगद्वयेन षट्त्रिंशत् योगैकेन च खाब्धयः ४३ एवं दीर्घसमाल्पेषु खाब्धयो रसवह्नयः खण्डा दन्तमितास्तेभ्यः स्फुटमायुः प्रसाधयेत् ४४ पूर्ण राश्यादिगे चान्ते हानिर्मध्येऽनुपाततः योगकारकखेटांशयोगस्तत्संख्यया हृतः ४५ लब्धांशास्तु यथाप्राप्तखण्डघ्नास्त्रिंशतोद्धृताः लब्धवर्षादिभिर्हीनं प्राप्तायुः प्रस्फुटं भवेत् ४६ योगहेतौ शनौ कक्ष्याह्रासोऽन्यैर्वृद्धिरुच्यते न स्वर्क्षतुङ्गगे नो वा पापमात्रयुतेक्षिते ४७ लग्नसप्तमगे जीवे श्भुमात्रयुतेक्षिते कथितस्यायुषो विप्र कक्ष्यावृद्धिः प्रजायते ४८ अनायुश्चेद् भवेदल्पमल्पान्मध्यं प्रजायते मध्यमाज्जायते दीर्घं दीर्घायुश्चेत्ततोऽधिकम् ४९ योगहेतौ गुरवेवं कक्ष्यावृद्धेश्च लक्षणम् एतस्माद् वैपरीत्येन कक्ष्याह्रासः शनौ भवेत् ५० आयुषो बहुधा भेदाः कथिता भवताऽधुना कतिधा सा कदाऽनायुरमितायुः कदा भवेत् ५१ बालारिष्टं योगारिष्टमल्पं मध्यञ्च दीर्घकम् दिव्यं चैवाऽमितं चैवं सप्तधायुः प्रकीर्तितम् ५२ बालारिष्टे समा अष्टौ योगारिष्टे च विंशतिः द्वात्रिंशद् वत्सरा अल्पे चतुष्षष्टिस्तु मध्यमे ५३ विंशाधिकशतं दीर्घे दिव्ये वर्षसहस्रकम् तदूर्ध्वममितं पुण्यैरमितैराप्यते जनैः ५४ चन्द्रेज्यौ च कुलीरांगे ज्ञसितौ केन्द्रसंस्थितौ अन्ये त्र्यायारिगाः खेटा अमितायुस्तदा भवेत् ५५ सौम्याः केन्द्रत्रिकोणस्थाः पापास्त्र्यायारिगास्तथा श्भुराशौ स्थिते रन्ध्रे दिव्यमायुस्तदा भवेत् ५६ गोपुरांशे गुरौ केन्द्रे श्क्रुए! पारावतांशके त्रिकोणे कर्कटे लग्ने युगान्तायुस्तदा द्विज ५७ देवलोकांशके मन्दे कुजे पारावतांशके गुरौ सिंहासनांशेऽङ्गे जातो मुनिसमो भवेत् ५८ सुयोगैर्वर्ध्यते ह्यायुः कुयोगैर्हीयते तथा अतो योगानहं वक्ष्ये पूर्णमध्याल्पकारकान् ५९ केन्द्रे श्भुग्रहैर्युक्ते लग्नेशे च श्भुआ!न्विते सन्दृष्टे गुरुणा वाऽपि पूर्णमायुयुस्तदा भवेत् ६० केन्द्रस्थिते विलग्नेशे गुरुश्क्रुसमन्विते ताभ्यां निरीक्षिते वाऽपि पूर्णमायुर्विनिर्दिशेत् ६१ उच्चस्थितैस्त्रिभिः खेटैर्लग्नरन्ध्रशसंयुतैः अष्टमे पापहीने च पूर्णमायुर्विनिर्दिशेत् ६२ अष्टमस्थैस्त्रिभि खेटैः स्वोच्चमित्रस्ववर्गगैः लग्नेशे बलसंयुक्ते दीर्घमायुस्तदा भवेत् ६३ स्वभोच्चस्थेन केनापि नभोगेन समन्वितः अष्टमेशः शनिर्वापि दीर्घमायुर्विनिर्दिशेत् ६४ त्रिषडायगतैः पापैः श्भुऐः! केन्द्रत्रिकोणगैः लग्नेशे बलसंयुक्ते दीर्घमायुर्विनिर्दिशेत् ६५ षट्सप्तरन्ध्रभवेषु श्भुखेटयुतेषु च त्रिभवेषु च पापेषु पूर्णमायुर्विनिर्दिशेत् ६६ शत्रुव्ययगताः पापा लग्नेशो यदि केन्द्रगः रविमित्रं च रन्ध्रेशः पूर्णमायुस्तथापि हि ६७ आयुः स्थानस्थिताः पापाः कर्मेशः स्वोच्चगो यदा तथापि दीर्घमायु स्याद् विज्ञेयं द्विजसत्तम ६८ द्विस्वभावगृहे लग्ने लग्नेशे केन्द्रसंस्थिते स्वोच्चराशित्रिकोणे वा दीर्घमायुर्विनिर्दिशेत् ६९ द्विस्वभावगृहे लग्ने लग्नेशाद् बलसंयुतात् द्वौ पापौ यदि केन्द्रस्थौ दीर्घमायुस्तदा भवेत् ७० लग्नाष्टमेशयोर्मध्ये यः खेटः प्रबलो भवेत् तस्मिन् केन्द्रगते दीर्घ मध्यं पणफरस्थिते ७१ आपोक्लिमे स्थिते स्वल्पमायुर्भवति निश्चितम् लग्नेशे च रवेर्मित्रे दीर्घंमायुः समे समम् ७२ शत्रौ स्वल्पं वदेदित्थमष्टमेशादपि स्मृतम् मित्रमध्याऽरिभावस्थे तस्मिन्नेवं फलं वदेत् ७३ सहजाधीशभूपुत्रौ द्वौ रन्ध्रेशशनैश्चरौ अस्तौ वा पापदृग्युक्तौ स्वल्पमायुः प्रयच्छतः ७४ षष्ठेऽष्टमे व्यये वाऽपि लग्नेशे पापसंयुते स्व पायुरनपत्यो वा श्भुदृग्योगवर्जिते ७५ चतुष्ट्यगते पापे श्भुदृष्टिविवर्जिते बलहीने विग्लनेशे स्वल्पमायुर्विनिर्दिशेत् ७६ व्ययार्थौ पापसंयुक्तौ श्भुदृग्योगवर्जितौ स्वल्पमायुस्तदा ज्ञेयं निर्विशंकं द्विजोत्तम ७७ लग्नरन्ध्रेशयोरेवं दुःस्थयोर्बलहीनयोः स्वल्पमायुर्बुधैर्ज्ञेयं मिश्रयोगाच्च मध्यमम् ७८ अथ मारकभेदाध्यायः ४४ बहुधाऽऽयुर्भवा योगाः कथिता भवताऽधुना नृणां मारकभेदाश्च कथ्यन्तां कृपया मुने १ तृतीयमष्टमस्थानमायुःस्थानं द्वयं द्विज मारकं तद्व्ययस्थानं द्वितीयं सप्तमं तथा २ तत्रापि सप्तमस्थानाद् द्वितीयं बलवत्तरम् तयोरीशौ तत्र गताः पापिनस्तेन संयुताः ३ ये खेटाः पापिनस्ते च सर्वे मारकसंज्ञकाः तेषां दशाविपाकेषु सम्भवे निधनं नृणाम् ४ अल्पमध्यमपूर्णायुः प्रमाणमिह योगजम् विज्ञाय प्रथमं पुंसां मारकं परिचिन्तयेत् ५ अलाभे पुनरेतेषां सम्बन्धेन व्ययेशितुः क्वचिच्छुभानां च दशास्वष्टमेशदशासु च ६ केवलानां च पापानां दशासु निधनं क्वचित् अल्पनीयं बुधैर्नृणां मारकाणामदर्शने ७ सत्यपि स्वेन सम्बन्धे न हन्ति श्भुभुक्तिषु हन्ति सत्यप्यसम्बन्धे मारकः पापभुक्तिषु ८ मारकग्रहसम्बन्धान्निहन्ता पापकृच्छनिः अतिक्रम्येतरान् सर्वान् भवत्यत्र न संशयः ९ अथाऽन्यदपि वक्ष्यामि द्विज मारकलक्षणम् त्रिविधाश्चायुषो योगाः स्वल्पायुर्मध्यमोत्तमाः १० द्वाविंशात् पूर्वमल्पायुर्मध्यमायुस्ततः परम् चतुष्षष्ट्याः पुरस्तात् तु ततो दीर्घमुदाहृतम् ११ उत्तमायुः शतादूर्ध्वं ज्ञातव्यं द्विजसत्तम जनैर्विंशतिवर्षान्त्यमायुर्ज्ञातुं न शक्यते १२ जपहोमचिकित्साद्यैर्बालरक्षां हि कारयेत् म्रियन्ते पितृदोषैश्च केचिन्मातृग्रहैरपि १३ केचित् स्वारिष्टयोगाच्च त्रिविधा बालमृत्यवः ततः परं नृणामायुर्गणयेद् द्विजसत्तम १४ अथाऽन्यदपि वक्ष्यामि नृणां मारकलक्षणम् अल्पायुर्योगजातस्य विपभे च मृतिर्भवेत् १५ मध्यायुर्योगजस्यैवं प्रत्यरौ च मृतिर्भवेत् दीर्घायुर्योगजातस्य वधभे तु मृतिर्भवेत् १६ द्वाविंशत्र्यंशपश्चैव तथा वैनाशिकाधिपः विपत्ताराप्रत्यरीशा वधभेशंस्तथैव च १७ आद्यान्तपौ च विज्ञेयौ चन्द्राक्रान्तगृहाद् द्विज मारकौ पापखेटौ तौ श्भुऔ! चेद्रोगदौ स्मृतौ १८ षष्ठाधिपदशायां च नृणां निधनसम्भवः षष्ठाष्टरिष्फनाथानामपहारे मृतिर्भवेत् १९ मारका बहवः खेटा यदि वीर्यसमन्विताः तत्तद्दशान्तरे विप्र रोगकष्टादिसंभवः २० उक्ता ये मारकास्तेषु प्रबलो मुख्यमारकः तदवस्थानुसारेण मृतिं वा कष्टमादिशेत् २१ रहुश्चेदथवा केतुर्लग्ने कामेऽष्टमे व्यये मारकेशान्मदे वाऽपि मारकेशेन संयुतः २२ मारकः स च विज्ञेयः स्वदशान्तर्दशास्वपि मकरे वृश्चिके जन्म राहुस्तस्य मृतिप्रदः २३ षष्ठाऽष्टरिष्फगो राहुस्तद्दये कष्टदो भवेत् श्भुग्रहयुतो दृष्टो न तदा कष्टकृन्मतः २४ लग्नात् तृतीयभावे तु बलिना रविणा युते राजहेतुश्च मरणं तस्य ज्ञेयं द्विजोत्तम २५ त्रितीये चेन्दुना युक्ते दृष्टे वा यक्ष्मणा मृतिः कुजेन व्रणशस्त्राग्निदाहाद्यैर्मरणं भवेत् २६ तृतीये शनिराहुभ्यां युक्ते दृष्टेऽपि वा द्विज विषार्तितो मृतिर्वाच्या जलाद्वा वह्निपीडनात् २७ गर्तादुच्चात् प्रपतनाद् बन्धनाद् वा मृतिर्भवेत् तृतीये चन्द्रमान्दिभ्यां युक्ते वा वीक्षिते द्विज २८ कृमिकुष्ठादिना तस्य मरणं भवति ध्रुवम् तृतीये बुधसंयुक्ते वीक्षिते वापि तेन च २९ ज्वरेण मरणं तस्य विज्ञेयं द्विजसत्तम तृतीये गुरुणा युक्ते दृष्टे शोफादिना मृतिः ३० तृतीये भृगुयुग्दृष्टे मेहरोगेण तन्मृतिः बहुखेटयुते तस्मिन् बहुरोगभवा मृतिः ३१ तृतीये च श्भुऐ!र्युक्ते श्भुदेशे मृतिर्भवेत् पापैश्च कीकटे देशे मिश्रैर्मिश्रस्थले मृतिः ३२ तृतीये गुरुश्क्रुआ!भ्यां युक्ते ज्ञानन वै मृतिः अज्ञानेनाऽन्यखेटैश्च मृतिर्ज्ञेया द्विजोत्तम ३३ चरराशौ तृतीयस्थे परदेशे मृतिर्भवेत् स्थिरराशौ स्वगेहे च द्विस्वभावे पथि द्विज ३४ लग्नादष्टमभावाच्च निमित्तं कथितं बुधैः सूर्येऽष्टमेऽग्नितो मृत्युश्चन्द्रे मृत्युर्जलेन च ३५ शास्त्राद् भौमे ज्वराज् ज्ञे च गुरौ रोगात् क्षुधा भृगौ पिपासया शनौ मृत्युर्विज्ञेयो द्विजसत्तम ३६ अष्टमे श्भुदृग्युक्ते धर्मपे च श्भुऐ!र्युते तीर्थे मृतिस्तदा ज्ञेया पापाख्यैरन्यथा मृतिः ३७ अग्न्यम्बुमिश्रभत्र्यंशैर्ज्ञेयो मृत्युर्गृहाश्रितैः परिणामः शवस्याऽत्र भस्मसंक्लेदशोषकैः ३८ व्यालवर्गदृकाणैस्तु विडम्बो भवति ध्रुवम् शवस्य श्वशृगालाद्यैर्गृध्रकाकादिपक्षिभिः ३९ कर्कटे मध्यमोऽन्त्यश्च वृश्चिकाद्यद्वितीयकौ मीनेऽन्तिमस्त्रिभागश्च व्यालवर्गाः प्रकीर्तिताः ४० रविश्चन्द्रबलाक्रान्तत्र्यंशनाथे गुरौ जनः देवलोकात् समायातो विज्ञेयो द्विजसत्तम ४१ श्क्रुए!न्द्वोः पितृलोकात्तु मर्त्याच्च रविभौमयोः बुधाऽऽर्क्योर्नरकादेवं जन्मकालाद् वदेत् सुधिः ४२ गुरुश्चन्द्रसितौ सूर्यभौमौ ज्ञार्की यथाक्रमम् देवेन्दुभूम्यधोलोकान् नयन्त्यस्तारिरन्ध्रगाः ४३ अथ तत्र ग्रहाभावे रन्ध्रारित्र्यंशनाथयोः यो बली स निजं लोकं नयत्यन्ते द्विजोत्तम ४४ तस्य स्वोच्चादि संस्थित्या वरमध्याऽधमाः क्रमात् तत्तल्लोकेऽपि सञ्जाता विज्ञेया द्विजसत्तम ४५ अन्यान् मारकभेदांश्च राशिग्रहकृतान् द्विज दशाध्यायप्रसंगेषु कथयिष्यामि सुव्रत ४६ अथ ग्रहावस्थाध्यायः ४५ अवस्थावशतः प्रोक्तं ग्रहाणां यत् फलं मुने का साऽवस्था मुनिश्रेष्ठ कतिधा चेति कथ्यताम् १ अवस्था विविधाः सन्ति ग्रहाणां दिवजसत्तम सारभूताश्च यास्तासु बालाद्यास्ता वदाम्यहम् २ क्रमाद् बालः कुमारोऽथ युवा वृद्धस्तथा मृतः षडंशैरसमे खेटः समे ज्ञेयो विपर्ययात् ३ फलं पादमितं बाले फलार्धं च कुमारके यूनि पूर्णं फलं ज्ञेयं वृद्धे किञ्चित् मृते च खम् ४ स्वभोच्चयोः समसुहृद्भयोः शत्रुभनीचयोः जाग्रत्स्वप्नसुषुप्त्याख्या अवस्था नामदृक्फलाः ५ जागरे च फलं पूर्णं स्वप्ने मध्यफलं तथा सुषुप्तौ तु फलं शून्यं विज्ञेयं द्विजसत्तम ६ दीप्तः स्वस्थः प्रमुदितः शान्तो दीनोऽथ दुःखितः विकलश्च खलः कोऽपीत्यवस्था नवधाऽपराः ७ स्वोच्चस्थः खेचरो दीप्तः स्वर्क्षे स्वस्थोऽधिमित्रभे मुदितो मित्रभे शान्तः समभे दीन उच्यते ८ शत्रुभे दुःखितः प्रोक्तो विकलः पापसंयुतः खलः खलगृहे ज्ञेयः कोपी स्यादर्कसंयुतः ९ यादृशो जन्मकाले यः खेटो यद्भावगो भवेत् तादृशं तस्य भावस्य फलमुह्यं द्विजोत्तम १० लज्जितो गर्वितश्चैव क्षुधितस्तृषितस्तथा मुदितः क्षोभितश्चैव ग्रहभावाः प्रकीर्तिताः ११ पुत्रगेहगतः खेटो राहुकेतुयुतोऽथवा रविमन्दकुजैर्युक्तो लज्जितो ग्रह उच्यते १२ तुङ्गस्थानगतो वाऽपि त्रिकोणेऽपि भवेत्पुनः गर्वितः सोऽपि गदितो निर्विशंकं द्विजोत्तम १३ शत्रुगेही शत्रुयुक्तो रिपुदृष्टो भवेद्यदि क्षुधितः स च विज्ञेयः शनियुक्तो यथा तथा १४ जलराशौ स्थितः खेटः शत्रुणा चाऽवलोकितः श्भुग्रहा न पश्यन्ति तृषितः स उदाहृतः १५ मित्रगेही मित्रयुक्तो मित्रेण च विलोकितः गुरुणा सहितो यश्च मुदितः स प्रकीर्तितः १६ रविणा सहितो यश्च पापा पश्यन्ति सर्वथा क्षोभितं तं विजानीयाच्छत्रुणा यदि वीक्षितः १७ येषु येषु च भावेषु ग्रहास्तिष्ठन्ति सर्वथा क्षुधितः क्षोभितो वापि तद्भावफलनाशनः १८ एवं क्रमेण बोद्धव्यं सर्वभावेषु पण्डितैः बलाऽबलविचारेण वक्तव्यः फलनिर्णयः १९ अन्योन्यं च मुदा युक्तं फलं मिश्रं वदेत्पुनः बलहीने तदा हानिः सबले च महाफलम् २० कर्मस्थाने स्थितो यस्य लज्जितस्तृषितस्तथा क्षुधितः क्षोभितो वापि स नरो दुःखभाजनम् २१ सुतस्थाने भवेद्यस्य लज्जितो ग्रह एव च सुतनाशो भवेत्तस्य एकस्तिष्ठति सर्वदा २२ क्षोभितस्तृषितश्चैव सप्तमे यस्य वा भवेत् म्रियते तस्य नारी च सत्यमाहुर्द्विजोत्तम २३ नवालयारामसुखं नृपत्वं कलापटुत्वं विदधाति पुंसाम् सदार्थलाभं व्यवहारवृद्धिं फलं विशेषादिह गर्वितस्य २४ भवति मुदितयोगे वासशालाविशाला विमलवसनभूषाभूमियोषासु सौख्यम् स्वजनजनविलासो भूमिपागारवासो रिपुनिवहविनाशो बुद्धिविद्याविकाशः २५ दिशति लज्जितभाववशाद्रतिं विगतराममतिं विमतिक्षयम् सुतगदागमनं गमनं वृथा कलिकथाभिरुचिं न रुचिं श्भुए! २६ संक्षोभितस्यापि फलं विशेषाद्दरिद्रजातं कुमतिं च कष्टम् करोति वित्तक्षयमंध्रिबाधां धनाप्तिबाधामवनीशकोपात् २७ क्षुधितखगवशाद्वै शोकमोहादिपातः परिजनपरितापादाधिभीत्या कृशत्वम् कलिरपि रिपुलोकैरर्थबाधा नराणा मखिलबलनिरोधो बुद्धिरोधो विषादात् २८ तृषितखगभवे स्वादंगनासंगमध्ये भवति गदविकारो दृष्टकार्याधिकारः निजजनपरिवादादर्थहानिः कृशत्वं खलकृतपरितापो मानहानिः सदैव २९ शयनं चोपवेशं च नेत्रपाणिप्रकाशनम् गमनागमनं चाऽथ सभायां वसतिं तथा ३० आगमं भोजनं चैव नृत्यं लिप्सां च कौतुकम् निद्रां ग्रहाणां चेष्टां च कथयामि तवाग्रितः ३१ यस्मिन्नृक्षे भवेत्खेटस्तेन तं परिपूरयेत् पुनरंशेन सम्पूर्य स्वनक्षत्रं नियोजयेत् ३२ यातदण्डं तथा लग्नमेकीकृत्य सदा बुधः रविभिस्तु हरेद् भागं शेषं कार्ये नियोजयेत् ३३ नाक्षत्रिकदशारीत्या पुनः पूरणमाचरेत् नामाद्यस्वरसंख्याढ्यं हर्तव्यं रविभिस्ततः ३४ रवौ पञ्च तथा देयाश्चन्द्रे दद्याद्द्वयं तथा कुजे द्वयं च संयुक्तं बुधे त्रीत्रि नियोजयेत् ३५ गुरौ बाणाः प्रदेयाश्च त्रयं दद्याच्च भार्गवे शनौ त्रयमथो देयं राहौ दद्याच्चतुष्टयम् ३६ त्रिभिर्भक्तं च शेषांकैः सा पुनस्त्रिबिधा स्मृता दष्टिश्चेष्टा विचेष्टा च तत्फलं तथयाम्यहम् ३७ दृष्टौ मध्यफलं ज्ञेयं चेष्टायां विपुलं फलम् विचेष्टायां फलं स्वल्पमेवं दृष्टिफलं विदुः ३८ श्भुआ!ऽश्भुं ग्रहाणां च समीक्ष्याऽथ बलाऽबलम् तुङ्गस्थाने विशेषेण बलं ज्ञेयं तथा बुधैः ३९ मन्दाग्निरोगो बहुधा नराणां स्थूलत्वमन्ङ् घ्रेरपिपित्तकोपः व्रणं गुदे शूलमुरःप्रदेशे यदोष्णभानुः शयनं प्रयातः ४० दरिद्रताभारविहाराशाली विवादविद्याभिरतो नरः स्यात् कठोरचित्तः खलु नष्टवित्तः सूर्यो यदा चेदुपवेशनस्थः ४१ नरः सदानन्दधरो विवेकी परोपकारी बलवित्तयुक्तः महासुखी राजकृपाभिमानी दिवाधिनाथो यदि नेत्रपानौ ४२ उदारचित्तः परिपूर्णवित्तः सभासु वक्ता बहुपुष्यकर्ता महाबली सुन्दरररूपशाली प्रकाशने जन्मनि पदिमनीशे ४३ प्रवासशाली किल दुःखमाली सदालसी धीधनवर्जितश्च भयातुरः कोपपरो विशेषाद्दिवाधिनाथे गमने मनुष्यः ४४ परदाररतो जनतारहितो बहुधागमने गमनाभिरुचिः खलताकुशलो मलिनो दिवसाधिपतौ मनुजः कुमतिः कृपणः ४५ सभागते हिते नरः परोपकारतत्परः सदार्थरत्नपूरितो दिवाकरे गुणाकरः वसुन्धरानवांबरालयान्वितो महाबली विचित्रमित्रवत्सलः कृपाकलाधरः परः ४६ क्षोभितो रिपुगणैः सदा नरश्चञ्चलः खलमतिः कृशस्तथा धर्मकर्मरहितो मदोद्धतश्चागमे दिनपतौ तदा तदा ४७ सदाङ्गसन्धिवेदनापराङ्गनाधनक्षयो बलक्षयः पदे पदे यदा यदा हि भोजने असत्यता शिरोव्यथा तथा वृथान्नभोजनं रवावसत्कथारतिः कुमार्गगामिनी मति ४८ विज्ञलोकैः सदा मण्डितः पण्डितः काव्यविद्यानवद्यप्रलापान्वितः राजपूज्यो धरामण्डले सर्वदा नृत्यलिप्सागते पद्मिनीनायके ४९ सर्वदानन्दधर्ता जनो ज्ञानवान् यज्ञकर्ता धराधीशसद्मस्थितः पद्मबन्धावरातेर्भयं स्वाननः काव्यविद्याप्रलापी मुदा कौतुके ५० निद्राभरारक्तनिभे भवेतां निद्रागते लोचनपद्मयुग्मे रवौ विदेशे वसतिर्जनस्य कलत्रहानिः कातिधार्थनाशः ५१ जानुःकाले क्षपानाथे शयनं चेदुपागते मानी शीतप्रधानश्च कामी वित्तविनाशकः ५२ रोगार्दितो मन्दमतिर्विशेषाद्वित्तेन हीनो मनुजः कठोरः अकार्यकारी परवित्तहारी क्षपाकरे चेदुपवेशनस्थे ५३ नेत्रपाणौ क्षपानाथे महारोगी नरो भवेत् अनल्पजल्पको धूर्तः कुकर्मनिरतः सदा ५४ यदा राकानाथे गतवति विकाशं च जनने विकाशः संसारे विमलगुणराशेरवनिपात् नवाशामाला स्यात्करितुरगलक्ष्म्या परिवृता विभूषा योषाभिः सुखमनुदिनं तीर्थगमनम् ५५ सितेतरे पापरतो निशाकरे विशेषतः क्रूरकरो नरो भवेत् सदाक्षिरोगैः परिपीड्यमानो वलक्षपक्षे गमने भयातुरः ५६ विधावागमगे मानी पादरोगी नरो भवेत् गुप्तपापरतो दीनो मतितोषविवर्जितः ५७ सकलजनवदान्यो राजराजेन्द्रमान्यो रतिपतिसमाकान्तिः शान्तिकृत्कामिनीनाम् सपदि सदसि याते चारुबिम्बे शशंके भवति परमरीतिप्रीतिविज्ञो गुणज्ञः ५८ विधावागमके मत्यॐ वाचालो धर्मपूरितः कृष्णपक्षे द्विभार्यः स्याद्रोगी दुष्टतरो हठी ५९ भोजने जनुषि पूर्णचन्द्रमा मानयानजनतासुखं नृणाम् आतनोति वनितासुतासुखं सर्वमेव न सितेतरे श्भुम् ६० नृत्यलिप्सागते चन्द्रे सबले बलवान्नरः गीतज्ञो हि रसज्ञश्च कृष्णे पापकरो भवेत् ६१ कौतुकभवनं गतवति चन्द्रे भवति नृपत्वं वा धनपत्वम् कामकलासु सदा कुशलत्वं वारवधूरतिरमणपटुत्वम् ६२ निद्रागते जन्मनि मानवानां कलाधरे जीवयुते महत्त्वम् हीनेऽङ्गनासञ्चितवित्तनाशः शिवालये रौति विचित्रमुच्चैः ६३ शयने वसुधापुत्रे व्रणयुक्तो जनो भवेत् बहुना कण्डुना युक्तो दद्रुणा च विशेषतः ६४ बली सदा पापरतो नरः स्यादसत्यवादी नितरां प्रगल्भः धनेन पूर्णो निजधर्महीनो धरासुतश्चेदुपवेशनस्थः ६५ यदा भूमिसुतो लग्ने नेत्रपाणिमुपागतः दरिद्रता तदा पुंसामन्यभे नगरेशता ६६ प्रकाशो गुणस्यापि वासः प्रकाशे धराधीशभर्तुः सदा मानवृद्धिः सुते भूसुते पुत्रकान्तावियोगो भवेद्राहुणा दारुणो वा निपातः ६७ गमने गमनं कुरुतेऽनुदिनं व्रणजालभयं वनिताकलहः बहुदद्रुककण्डुभयं बहुधा वसुधातनयो वसुहानिकरः ६८ आगमने गुणशाली मणिमालीवा करालकरवाली गजहन्ता रिपुहन्ता परिजनसन्तापहारको भौमे ६९ तुङ्गे युद्धकलाकलापकुशलो धर्मध्वजो वित्तपः कोणे भूमिसुते सभामुपगते विद्याविहीनः पुमान् अन्तेऽपत्यकलत्रमित्ररहितः प्रोक्तेतरस्थानगे ऽवश्यं राजसभाबुधो बहुधनी मानी च दानी जनः ७० आगमे भवति भूमिजे जनो धर्मकर्मरहितो गदातुरः कर्णमूलगुरुशूलरोगवानेव कातरमतिः कुसङ्गमी ७१ भोजने मिष्टभोजी च जनने सबले कुजे नीचकर्मकरो नित्यं मनुजो मानवर्जितः ७२ नृत्यलिप्सागते भूसुते जन्मिनामिन्दिराराशिरायाति भूमीपतेः स्वर्नरत्नप्रवालैः सदा मण्डिता वासशाला नराणां भवेत्सर्वदा ७३ कौतुकी भवति कौतुके कुजे मित्रपुत्रपरिपूरितो जनः उच्चगे नृपतिगेहमण्डितः पूजितो गुणवरैर्गुणाकरैः ७४ निद्रावस्थां गते भौमे क्रोधी धीधनवर्जितः धूर्तो धर्मपरिभ्रष्टो मनुष्यो गदपीडितः ७५ क्षुधातुरो भवेदंगे खञ्जो गुञ्जानिभेक्षणः अन्यभे लम्पटो धूर्तो मनुजः शयने बुधे ७६ शशांकपुत्रे जनुरङ्गगेहे यदोपवेशे गुणराशिपूर्णः पापेक्षिते पापयुते दरिद्रो हिते श्भुए! वित्तसुखी मनुष्यः ७७ विद्याविवेकरहितो हिततोषहीनो मनी जनोभवति चन्द्रसुतेऽक्षि पाणौ पुत्रालये सुतकलत्रसुखेन हीनः कन्या प्रजा नृपतिगेहबुधो वरार्थः ७८ दाता दयालुः खलु पुण्यकर्ता विकाशने चन्द्रसुते मनुष्यः अनेकविद्यार्णवपारङ्गता विवेकपूर्णः खलवर्गहन्ता ७९ गमनागमने भवतो गमने बहुधा वसुधाधिपतेर्भवने भवनं च विचित्रमलं रमया विदि नुश्च जनुःसमये नितराम् ८० सपदि विदि जनानामुच्चगे जन्मकाले सदसि धनसमृद्धिः सर्वदा पुण्यवृद्धिः धनपतिसमता वा भूपता मंत्रिता वा हरिहरपदभक्तिः सात्त्विकी मुक्तिलब्धिः ८१ आगमे जनुषि जन्मिनां यदा चन्द्रजे भवति हीनसेवया अर्थसिद्धिरपि पुत्रयुग्मता बालिका भवति मानदायिका ८२ भोजने चन्द्रजे जन्मकाले यदा जन्मिनानर्थहानिः सदा वादतः राजभीत्या कृशत्वंचलत्वं मतेरङ्गसङ्गो न जाया न जायासुखम् ८३ नृत्यलिप्सागते चन्द्रजे मानवो मानयानप्रवालव्रजैः संयुतः मित्रपुत्रप्रतापैः सभापण्डितः पापभे वारवामारतो लम्पटः ८४ कौतुके चन्द्रजे जन्मकाले नृणामंगभे गीतविद्याऽनवद्या भवेत् सप्तमे नैधने वारवध्वा रतिः पुण्यभे पुण्ययुक्ता मतिः सद्गतिः ८५ निद्राश्रिते चन्द्रसुते न निद्रासुखं सदा व्याधिसमाधियोगः सहोत्थवैकल्यमनल्पतापो निजेन वादो धनमाननाशः ८६ वचसामधिपे तु जनुःसमये शयने बलवानपि हीनरवः अतिगौरतनुः खलुदीर्घहनुः सुतरामरिभीतियुतो मनुजः ८७ उपवेशं गतवति यदि जीवे वाचालो बहुगर्वपरीतः क्षोणीपतिरिपुजनपरितप्तः पदजंघास्यकरव्रणयुक्तः ८८ नेत्रपाणिं गते देवराजार्चिते रोगयुक्तो वियुक्तो वरार्थश्रिया गीतनृत्यप्रियः कामुकः सर्वदा गौरवर्णो विवर्णोद्भवप्रीतियुक् ८९ गुणानामानन्दं विमलसुखकन्दं वितनुते सदा तेजःपुञ्जं व्रजपतिनिकुञ्जं प्रतिगमम् प्रकाशं चेदुच्चे द्रुतमुपगतो वासवगुरु र्गुरुत्वं लोकानां धनपतिसमत्वं तनुभृताम् ९० साहसी भवति मानवः सदा मित्रवर्गसुखपूरितो मुदा पण्डितो विविधवित्तमण्डितो देवविद्यदि गुरौ गमं गते ९१ आगमने जनता वरजाया यस्य जनुःसमये हरिमाया मुञ्चति नालमिहालयमद्धा देवगुरौ परितः परिबद्धा ९२ सुरगुरुसमवक्ता श्भ्रुमुक्ताफलाढ्यः सदसि सपदि पूर्णो वित्तमाणिक्यमानैः गजतुरगरथाढ्यो देवताधीशपूज्यो जनुषि विविधविद्यागर्वितो मानवः स्यात् ९३ नानावाहनमानयानपटलीसौख्यं गुरावागमे भृत्यापत्यकलत्रमित्रजसुखं विद्याऽनवद्या भवेत् क्षोणीपालसमानतानवरतं चाऽतीव हृद्या मतिः काव्यानन्दरतिः सदा हितगतिः सर्वत्र मानोन्नतिः ९४ भोजने भवति देवतागुरौ यस्य तस्य सततं सुभोजनम् नैव मुञ्चति रमालयं तदा वाजिवारणरथैश्च मण्डितम् ९५ नृत्यलिप्सागते राजमानी धनी देवताधीशवन्द्यः सदा धर्मवित् तन्त्रविज्ञो बुधैर्मण्डितः पंडितः शब्दविद्यानविद्यो हि सद्यो जनः ९६ कुतूहली सकौतुके माहाधनी जनः सदा निजान्वये च भास्करः कृपाकलाधरः सुखी निलिम्पराजपूजिते सुतेन भूनयेन वा युतो महाबली धराधिपेन्द्रसद्मपण्डितः ९७ गुरौ निद्रागते यस्य मूर्खता सर्वकर्मणि दरिद्रतापरिक्रन्तं भवनं पुण्यवर्जितम् ९८ जनो बलीयानपिदन्तरोगी भृगौ महारोषसमन्वितः स्यात् धनेन हीनः शयनं प्रयाते वारांगनासंगमलम्पटश्च ९९ यदि भवेदुशना उपवेशने नवमणिव्रजकाञ्चनभूषणैः सुखमजस्रमरिक्षय आदरादवनिपादपि मानसमुन्नतिः १०० नेत्रपाणिंगते लग्नगेहे कवौ सप्तमे मानभे यस्य तस्य ध्रुवम् नेत्रपाते निपातो धनानामलं चान्यभे वासशाला विशाला भवेत् १०१ स्वालये तुंगभे मित्रभे भार्गवे तुंगमातंगलीलाकलापी जनः भूपतेस्तुल्य एव प्रकाशं गते काव्यविद्याकलाकैतुकी गीतवित् १०२ गमने जनने श्क्रुए! तस्य माता न जीवति आधियोगो वियोगश्च जनानामरिभीतितः १०३ आगमनं भृगुपुत्रे गतवति वित्तेश्वरो मनुजः सत्तेर्थभ्रमशाली नित्योत्साही करांघ्रिरोगी च १०४ अनायासेनालं सपदि महसा याति सहसा प्रगल्भत्वंराज्ञः सदसि गुणविज्ञः किल कवौ सभायामायाते रिपुनिवहहन्ता धनपतेः समत्वं वा दाता बलतुरगगन्ता नरवरः १०५ आगमे भार्गवे मागमो जन्मिनामर्थराशेररातेरतीव क्षतिः पुत्रपातो निपातो जनानामपिव्याधिभीतिः प्रियाभोगहानिर्भवेत् १०६ क्षुधातुरो व्याधिनिपीडितः स्यादनेकधारातिभयर्द्दितश्च कवौ यदा भोजनगे युवत्या महाधनी पण्डितमण्डितश्च १०७ काव्यविद्यानवद्या च हृद्या मतिः सर्वदा नृत्यलिप्सागते भार्गवे शंखवीणामृदंगादिगानध्वनिव्रातनैपुण्यमेतस्य वित्तोन्नतिः १०८ कौतुकभवनं गतवति श्क्रुए! शक्रेशत्वं सदसि महत्त्वम् हृद्या विद्या भविति च पुंसः पदमा निवसति सदमारतः १०९ परसेवारतो नित्यं निद्रामुपगते कवौ परनिन्दापरो वीरो वाचालो भ्रमते महीम् ११० क्षुत्पिपासापरिक्रान्तो विश्रान्तः शयने शनौ वयसि प्रथमे रोगी ततो भाग्यवतां वरः १११ भानोः सुते चेदुपवेशनस्थे करालकारातिजनानुतप्ताः अपायशाली खलु दद्रुमाली नरोभिमानी नृपदण्डयुक्तः ११२ नयनपाणिगते रविनन्दने परमया रमया रमयायुतः नृपतितो हिततो महितोषकृद्बहुकलाकलितो विमलोक्तिकृत् ११३ नानागुणप्रामधनाधिशाली सदा नरो बुद्धिविनोदमाली प्रकाशने भानुसुते सुभानुः कृपानुरक्तो हरपादभक्तः ११४ महाधनी नन्दननन्दितः स्यादपायकारी रिपुभूमिहारी गमे शनौ पण्डितराजाभावं धरापतेरायातने प्रयाति ११५ आगमने गर्दभपदयुक्तः पुत्रकलत्रसुखेन विमुक्तः भानुसुते भ्रमते भुवि नित्यं दीनमना विजनाश्रयभावम् ११६ रत्नावलीकाञ्चनमौक्तिकानां व्रातेन नित्यं व्रजति प्रमोदम् सभागते भानुसुते नितान्तं नयेन पूर्णो मनुजो महौजाः ११७ आगमे गदसमागमो नृणामब्जबन्धुतनये यदा तदा मन्दमेव गमनं धरापतेर्याचनाविरहिता मतिः सदा ११८ संगते जनुषि भानुनन्दने भोजनं भवति भोजनं रसैः संयुतं नयनमन्दता तता मोहतापपरितापिता मतिः ११९ नृत्यलिप्सागते मन्दे धर्मात्मा वित्तपूरितः राजपूज्यो नरो धीरो महावीरो रणाङ्गणे १२० भवति कौतुकभावमुपागते रविसुते वसुधावसुपूरितः अतिसुखी सुमुखीसुखपूरितः कवितयामलया कलयानरः १२१ निद्रागते वासरनाथपुत्रे धनी सदा चारुगुणैरुपेतः पराक्रमी चण्डविपक्षहन्ता सुवारकान्तारतिरीतिविज्ञः १२२ यदागमो जन्मनि यस्य राहौ क्लेशाधिकत्वं शयनं प्रयाते वृषेऽथ युग्मेऽपि च कन्यकायामजे समाजो धनधान्यराशेः १२३ उपवेशनमिह गतवति राहौ दद्रुगदेन जनः परितप्तः राजसमाजयुतो बहुमानी वित्तसुखेन सदा रहितः स्यात् १२४ नेत्रपाणावगौ नेत्रे भवतो रोगपीडिते दुष्टव्यालारिचौराणां भयं तस्य धनक्षयः १२५ प्रकाशने श्भुआ!सने स्थितिः कृतिः श्भुआ! नृणां धनोन्नतिर्गुणोन्नतिः सदा विदामगाविह धराधिपाधिकारिता यशोलता तता भवे न्नवीननीरदाकृतिर्विदेशतो महोन्नतिः १२६ गमने च यदा राहौ बहुसन्तानवान्नरः पण्डितो धनवान् दाता राजपूज्यो नरो भवेत् १२७ राहावागमने क्रोधी सदा धीधनवर्जितः कुटिलः कृपणः कामी नरो भवति सर्वथा १२८ सभागतो यदा राहुः पण्डितः कृपणो नरः नानागुणपरिक्रान्तो वित्त सौख्यसमन्वितः १२९ चेदगावागमं यस्य याते तदा व्याकुलत्वं सदारातिभीत्या भयम् महद्बन्धुवादो जनानां निपातो भवेद्वित्तहानिः शठत्वं कृशत्वम् १३० भोजने भोजनेनालं विकलो मनुजो भवेत् मन्दबुद्धिः क्रियाभीरुः स्त्रीपुत्रसुखवर्जितः १३१ नृत्यलिप्सागते राहौ महाव्याधिविवर्द्धनम् नेत्ररोगी रिपोर्भीतिर्धनधर्मक्षयो नृणाम् १३२ कौतुके च यदा राहौ स्थानहीनो नरो भवेत् परदाररतो नित्यं परवित्तापहारकः १३३ निद्रावस्थां गते राहौ गुणग्रामयुतो नरः कान्तासन्तानवान् धीरो गर्वितो बहुवित्तवान् १३४ मेषे वृषेऽथ वा युग्मे कन्यायां शयनं गते केतौ धनसमृद्धिः स्यादन्यभे रोगवर्धनम् १३५ उपवेशं गतौ केतौ दद्रुरोगविवर्द्धनम् अरिवातनृपव्यालचैरशंका समन्ततः १३६ नेत्रपाणिं गते केतौ नेत्ररोगः प्रजायते दुष्टसर्पादिभीतिश्च रिपुराजकुलादपि १३७ केतौ प्रकाशने संज्ञे धनवान् धार्मिकः सदा नित्यं प्रवासी चोत्साही सात्त्विको राजसेवकः १३८ गमेच्छायां भवेत्केतुर्बहुपुत्रो महाधनः पण्डितो गुणवान् दाता जायते च नरोत्तमः १३९ आगमने च यदा केतुर्नानारोगो धनक्षयः दन्तघाती महारोगी पिश्नुः परनिन्दकः १४० सभावस्थां गते केतौ वाचालो बहुगर्वितः कृपणो लम्पटश्चैव धूर्तविद्याविशारदः १४१ यदागमे भवेत्केतुः केतुः स्यात्पापकर्मणाम् बन्धुवादरतो दुष्टो रिपुरोगनिपीडितः १४२ भोजने तु जनो नित्यं क्षुधया परिपीडितः दरिद्रो रोगसंतप्तः केतौ भ्रमति मेदिनीम् १४३ नृत्यलिप्साङ्गते केतौ व्याधिना विकलो भवेत् बुद्बुदाक्षो दुराघर्षो धूर्तोऽनर्थकरो नरः १४४ कौतुकी कौतुके केतौ नटवामारतिप्रियः स्थानभ्रष्टो दुराचारी दरिद्रो भ्रमते महीम् १४५ निद्रावस्थां गते केतौ धनधान्यसुखं महत् नानागुणविनोदेन कालो गच्छति जन्मिनाम् १४६ शयने द्विज भावेषु यत्र तिष्ठन्ति सद्ग्रहाः नित्यं तस्य श्भुज्ञानं निर्विशंकं वदेत् बुधः १४७ भोजने येषु भावेषु पापास्तिष्ठन्ति सर्वथा तदा सर्वविनाशेऽपि नाऽत्र कार्या विचारणा १४८ निद्रायां च यदा पापो जायास्थाने श्भुं वदेत् यदि पापग्रहैर्दृष्टो न श्भुं च कदाचन १४९ सुतस्थाने स्थितः पापो निद्रायां शयनेऽपि वा तदा श्भुं भवेत्तस्य नाऽत्र कार्या विचारणा १५० मृत्युस्थानस्थितः पापो निद्रायां शयनेऽपि वा तदा तस्याऽपमृत्युः स्याद्राजतः परतस्तथा १५१ श्भुग्रहैर्यदा युक्तः श्भुऐ!र्वा यदि वीक्षितः तदा तु मरणं तस्य गङ्गादौ च विशेषतः १५२ कर्मस्थाने यदा पापः शयने भोजनेऽपि वा तदा कर्मविपाकः स्यान्नानादुःखप्रदायकः १५३ दशमस्थो निशानाथः कौतुके च प्रकाशने तदैव राजयोगः स्यान्निर्विशकं द्विजोत्तम १५४ बलाऽबलविचारेण ज्ञातव्यञ्च श्भुआ!ऽश्भुम् एवं क्रमेण बोद्धव्यं सर्वाभावेषु बुद्धिमन् १५५ अथ दशाध्याय ४६ सर्वज्ञोऽसि महर्षे त्वं कृपया दीनवत्सल दशाः कतिविधाः सन्ति तन्मे कथय तत्त्वतः १ साधु पृष्टं स्वया विप्र लोकानुग्रहकारिणा कथयामि तवाग्रेऽहं दशाभेदाननेकशः २ दशाबहुविधास्तासु मुख्या विंशोत्तरी मता कैश्चिदष्टोत्तरी कैश्चित् कथिता षोडशोत्तरी ३ द्वादशाब्दोत्तरी विप्र दशा पञ्चोत्तरी तथा दशा शतसमा तद्वत् चतुराशीतिवत्सरा ४ द्विसप्ततिसमा षष्टिसमा षट्त्रिंशवत्सरा नक्षत्राधारिकाश्चेताः कथिताः पूर्वसूरिभिः ५ अथ कालदशा चक्रदशा प्रोक्ता मुनीश्वरैः कालचक्रदशा चाऽन्या मान्यासर्वदशासु या ६ दशाऽथ चरपर्याया स्थिराख्या च दशा द्विज केन्द्राद्य च दशा ज्ञेया कारकादिग्रहोद्भवा ७ ब्रह्मग्रहाश्रितर्क्षाद्या दशा प्रोक्ता तु केनचित् माण्डूकी च दशा नाम तथा स्थूलदशा स्मृता ८ योगार्धजदशा विप्र दृग्दशा च ततः परम् त्रिकोणाख्या दशा नाम तथा राशिदशा स्मृता ९ पञ्चस्वरदशा विप्र विज्ञेया योगिनीदशा दशा पैण्डी तथांशी च नैसर्गिकदशा तथा १० अष्टवर्गदशा सन्ध्यादशा पाचकसंज्ञिका अन्यास्तारादशाद्याश्च न सर्वाः सर्वसम्मताः ११ कृत्तिकातः समारभ्य त्रिरावृत्य दशाधिपाः आचंकुरागुशबुकेश्पुऊ!र्वा विहगाः क्रमात् १२ वह्निभाज्जन्मभं यावद् या संख्या नवतष्टिता शेषाद्दशाधिपो ज्ञेयस्तमारभ्य दशां नयेत् १३ विंशोत्तरशतं पूर्णमायुः पूर्वमुदाहृतम् कलौ विंशोत्तरी तस्माद् दशा मुख्या द्विजोत्तम १४ दशासमाः क्रमादेषां षड् दशाऽश्वा गजेन्दवः नृपाला नवचन्द्राश्च नगचन्द्रा नगा नखाः १५ दशामानं भयातघ्नं भभोगेन हृतं फलम् दशाया भुक्तवर्षाद्य भोग्यं मानाद् विशोधितम् १६ लग्नेशात् केन्द्रकोणस्थे राहौ लग्नं विना स्थिते अष्टोत्तरी दशा विप्र विज्ञेया रौद्रभादितः १७ चतुष्कं त्रितयं तस्मात् चतुष्कं त्रितयं पुनः एवं स्वजन्मभं यावद् विगणय्य यथाक्रमम् १८ सूर्यश्चन्द्रः कुजः सौम्यः शनिर्जीवस्तमो भृगुः एते दशाधिपा विप्र ज्ञेयाः केतुं विना ग्रहाः १९ रसाः पञ्चेन्दवो नागाः सप्तचन्द्राश्च खेन्दवः गोऽब्जाः सूर्याः कुनेत्राश्च रव्यादीनां दशासमाः २० दशाब्दांघ्रिश्च पापानां श्भुआ!नां त्र्यंश एव हि एकैकभे दशामानं विज्ञेयं द्विजसत्तम २१ ततस्तद्यातभोगाभ्यां भुक्तं भोग्यं च साधयेत् विंशोत्तरीवदेवात्र ततस्तत्फलमादिशेत् २२ कृष्णपक्षे दिवा जन्म श्क्लुपक्षे तथा निशि तदा ह्यष्टोत्तरी चिन्त्या फलार्थञ्च विशेषतः २३ चन्द्रहोरागते कृष्णे सूर्यहोरागते सिते लग्ने नृणां फलज्ञप्त्यै विचिन्त्या षोडशोत्तरी २४ पुष्यभाज्जन्मभं यावद् या संख्या गजतष्टिता रविर्भौमो गुरुर्मन्दः केतुश्चन्द्रो बुधो भृगुः २५ इति क्रमाद् दशाधीशाः ज्ञेया राहुं विना ग्रहाः रुद्राद्येकोत्तराः संख्या धृत्यन्तं वत्सराः क्रमात् २६ श्क्रुआं!शके प्रजातस्य विचिन्त्या द्वादशोत्तरी जन्मभात् पौष्णभं यावत् संख्या हि वसुतष्टिता २७ सूर्यो गुरुः शिखी ज्ञोऽगुः कुजो मन्दो निशाकरः विना श्क्रुं दशाधीशा द्विचयात् सप्ततः समाः २८ अर्कांश कर्कलग्ने पञ्चोत्तरी मता मित्रर्क्षाज्जन्मभं यावत् संख्या सप्तविभाजिता २९ एकादिशेषे विज्ञेयाः क्रमात्सप्तदशाधिपाः रविर्ज्ञोऽर्कसुतो भौमः श्क्रुश्चन्द्रो वृहस्पतिः ३० एकोत्तराच्च विज्ञेया द्वादशाद्याः क्रमात्समाः धृत्यन्ताः सप्तखेटानां राहुकेतू विना द्विज ३१ वर्गोत्तमगते लग्ने दशा चिन्त्या शताब्दिका पौष्ण्भाज्जन्मपर्यन्तं गणयेत् सप्तभिर्भजेत् ३२ शेषाङ्के रवितो ज्ञेया दशा शतसमाह्वया रविश्चन्द्रो भृगुर्ज्ञश्च जीवो भौमः शनिस्तथा ३३ क्रमादेते दशाधीशा बाणा बाणा दिशो दश नखा नखाः खरामाश्च समाज्ञेया द्विजोत्तम ३४ कर्मेशे कर्मगे ज्ञेया चतुराशीतिका दशा पवनाज्जन्मभं यावद् या संख्या सप्तभाजिता ३५ शेषे रवीन्दुभौमज्ञा गुरुश्क्रुशनैश्चराः दशाधीशाः क्रमादेषां ज्ञेया द्वादशवत्सराः ३६ मूलाज्जन्मर्क्षपर्यन्तं गणयेदष्टभिर्भजेत् शेषाद्दशाधीपा ज्ञेया अष्टौ रव्यादयः क्रमात् ३७ नव वर्षाणि सर्वेषां विकेतूनां नभःसदाम् लग्नेशे सप्तमे यस्य लग्ने वा सप्तमाधिपे ३८ चिन्तनीया दशा तस्य द्विसप्ततिसमाह्वया विंशोत्तरीवदत्राऽपि भुक्तं भोग्यं च साधयेत् ३९ यदार्को लग्नराशिस्थश्चिन्त्या षष्टिसमा तदा दास्रात् त्रयं चतुष्कं च त्रयं चेति पुनः पुनः ४० गुर्वर्कभूसुतानां च दशा दश दशाब्दकाः ततः शशिज्ञश्क्रुआ!र्कपुत्रागूनां रसाब्दकाः ४१ श्रवणाज्जन्मभं यावत् संख्या वसुविभाजिता शेषे चन्द्ररवीज्यारबुधार्किभृगुराहवः ४२ क्रमाद्दशाधिपास्तेषामेकाद्येकोत्तराः समा लग्ने दिनेऽर्कहोरायां चन्द्रहोरागते निशि ४३ सूर्यस्याऽर्धास्तयः पूर्वं परस्तादूदयादपि पञ्च पञ्च घटी सन्ध्या दशनाडी प्रकीर्तिता ४४ सन्ध्याद्वयञ्च विंशत्या नाडिकाभिः प्रकीर्तितम् दिनस्य विंशतिर्घट्यः पूर्णसंज्ञा उदाहृताः ४५ निशायाः मुग्धसंज्ञाश्च घटिका विंशतिश्च याः सूर्योदये च या सन्ध्या खण्डाख्या दशनाडिका ४६ अस्तकाले च या सन्ध्या सुधाख्या दशनाडिका पूर्णमुग्धघटीमाने द्विगुणे तिथिभिर्भजेत् ४७ तथा खण्डसुधाघट्यौ चतुर्घ्ने तिथिभिर्भजेत् लब्धं वर्षादिकं मानं सूर्यादीनां खचारिणाम् ४८ एकादिसंख्यया निघ्नं दशामानं पृथक् क्रमात् राहुकेतुयुतानां च नवानां कालसंज्ञकम् ४९ रात्रौ लग्नाश्रिताद्राशेर्दिने लग्नेश्वराश्रितात् सन्ध्यायां वित्तभावस्थान्नेया चक्रदशा बुधैः ५० दशा वर्षाणि राशीनामेकैकस्य दशामितिः क्रमाच्चक्रस्थितानाञ्च विज्ञातव्या द्विजोत्तम ५१ अथाऽहं शङ्करं नत्वा कालचक्रदशां ब्रुवे पार्वत्यै कथिता पूर्वं सादरं या पिनाकिना ५२ तस्याः सारं समुद्धृत्य तवाग्रे द्विजनन्दन श्भुआ!ऽश्भुं मनुष्याणां यथा जानन्ति पण्डिताः ५३ द्वादशारं लिखेच्चक्रं तिर्यगूर्घ्वसमानकम् गृहा द्वादश जायन्ते सव्येऽसव्ये द्विधा द्विज ५४ द्वितीयादिषु कोष्ठेषु राशीन् मेषादिकान् लिखेत् एवं द्वादशराश्याख्यं कालचक्रमुदीरितम् ५५ अश्विन्यादित्रयं सव्यमार्गे चक्रे व्यवस्थितम् रोहिण्यादित्रयं चैवमपसव्ये व्यवस्थितम् ५६ एवमृक्षविभागं हि कृत्वा चक्रं समुद्धरेत् अश्विन्यदितिहस्तक्षेमूलप्रोष्ठपदाभिधाः ५७ वह्निवातादिविश्वर्क्षरेवत्यः सव्यतारकाः एतद्दशोडुपादानामश्विन्यादौ च वीक्षयेत् ५८ देहजीवौ कथं वीक्ष्यौ नक्षत्राणां पदेषु च विशदं तत्प्रकारं च मैत्रेय कथयामयहम् ५९ देहजीवौ मेषचापौ दास्राद्यचरणस्य च मेषाद्याश्चापपर्यन्तं राशिपाश्च दशाधिपाः ६० मृगयुग्मे देहजीवौ द्वितीयचरणे स्मृतौ क्रमात् मिथुनपर्यन्तं राशिपाश्च दशाधिपाः ६१ दास्रादिदशताराणां तृतीयचरणे द्विज गौर्देहो मिथुनं जीवो द्व्येकार्केशदशाङ्कपाः ६२ क्वक्षिरामर्क्षनाथाश्च दशाधिपतयः क्रमात् अश्विन्यादिदशौडूनां चतुर्थचरणे तथा ६३ कर्कमीनौ देहजीवौ कर्कादिनवराशिपाः दशाधीशाश्च विज्ञेया नवैते द्विजसत्तम ६४ यमेज्यचित्रातोयर्क्षाऽहीर्बुÞयाः सव्यतारकाः एतत्पञ्चोडुपादानां भरण्यादौ विचिन्तयेत् ६५ याम्यप्रथमपादस्य देहजीवावलिर्झषः नागागर्तुपयोधीषुरामाक्षीन्द्वर्कभेश्वराः ६६ याम्यद्वितीयपादस्य देहजीवौ घटाङ्गने रुद्रदिङ्नन्दचन्द्राक्षिरामाब्धीष्वङ्गभेश्वराः ६७ याम्यतृतीयपादस्य देहजीवौ तुलाङ्गने सप्ताष्टाङ्कदिगीशार्कगजाद्रिरसभेश्वराः ६८ कर्को देहो धनुर्जीवो याम्यतुर्यपदे द्विज वेदबाणाग्निनेत्रेन्दुसूर्येशाशाङ्कभेश्वराः ६९ सव्यमेवं विजानीयादसव्यं कथयाम्यहम् द्वादशारां लिखेच्चकं पूर्ववद् द्विजसत्तम ७० द्वितीयादिषु कोष्ठेषु वृश्चिकाद् व्यस्तमालिखेत् रोहिणी च मघा द्वीशः कर्णश्चेति चतुष्टयम् ७१ उक्तं चाऽसव्यनाक्षत्रं पूर्वाचार्यैर्द्विजोत्तम एतद्वेदोडुपादानां रोहिनीवन्निरीक्षयेत् ७२ रोहिण्यादिपदे देहजीवौ कर्किधनुर्धरौ नवदिग्रुद्रसूर्येन्दुनेत्राग्नोष्वब्धिभेश्वराः ७३ धातृद्वितीचरणे देहजीवौ तुलस्त्रियौ अङ्कागवसुसूर्येशदिगङ्कवसुजूकपाः ७४ तृतीयचरणे ब्राह्म देहजीवौ घटाङ्गने षड्बाणब्धिगुणक्षीन्दुनन्ददिग्रुद्रभेश्वराः ७५ रोहिण्यन्तपदे देहजीवावलिजषौ स्मृतौ सूर्येन्दुद्विगुणेष्वब्धितर्कशैलाष्टभेश्वराः ७६ चान्द्ररौद्रभगार्यम्णमित्रेन्द्रवसुवारुणम् एतत्ताराष्टकं विज्ञैर्विज्ञेयं चान्द्रवत् क्रमात् ७७ कर्को देहो झषो जीवो मृगाद्यचरणे द्विज व्यस्तान्मीनादिकर्कान्तराशिपाश्च दशाधिपाः ७८ गौर्देहो मिथुनं जीवो द्वितीयचरणे मृगे त्रिद्व्येकाङ्कदिशीशार्कचन्द्राक्षिभवनाधिपाः ७९ देहजीवौ नक्रयुग्मे तृतीयचरणे मृगे त्रिबाणाब्धिरसागाष्टसूर्येशदशभेश्वराः ८० मेषो देहो धनुर्जीवो चतुर्थचरणे मृगे व्यस्ताच्चापादिमेषान्तराशिपाश्च दशाधिपाः ८१ अपसव्यगणे त्वेवं देहजीवदशादिकम् पार्वत्यै शम्भुना प्रोक्तमिदावींकथितं मया ८२ केषां च कति वर्षाणि दशेशानां महामुने दशाया भुक्तभोग्याद्यं तदारम्भ प्रचक्ष्व मे ८३ भूतैकविंशगिरयो नवदिक्षोडशाब्धयः सूर्यादीनां दशाब्दाः स्यू राशीनां स्वामिनो वशात् ८४ नरस्य जन्मकाले वा प्रश्नकाले यदंशकः तदादिनवराशीनामब्दास्तस्यायुरुच्यते ८५ सम्पूर्णायुर्भवेदादावर्धमंशस्य मध्यके अंशान्ते परमं कष्टमित्याहुरपरे बुधाः ८६ ज्ञात्वैवं स्फुटसिद्धान्तं राश्यंशं गणयेद् बुधः अनुपातेन वक्ष्यामि तदुपायमतः परम् ८७ गततारास्त्रिभिर्भक्ताः शेषं चैव चतुर्गुणम् वर्तमानपदेनाढ्यं राशीनामंशको भवेत् ८८ मेषे शतं वृषेऽक्षाष्टौ मिथुने त्रिगजाः समाः कर्कटेऽङ्गगजाः प्रोक्तास्तावन्तस्तत्त्रिकोणयोः ८९ जनो यत्रांशके जातो गतनाडीपलादिभिः तदांशस्य हताः स्वाब्दाः पञ्चभूमिविभाजिताः ९० एवं महादशारम्भो भवेदंशाद्यथा क्रमात् गणयेन्नवपर्यन्तं तत्तदायुः प्रकीर्तितम् ९१ पदस्य भुक्तघट्याद्यैः स्वाब्दमानं हतं ततः भभोगांघ्रिहृतं भुक्तं भोग्यं मानाद् विशोधितम् ९२ चन्द्राङ्कांशकला भुक्ताः स्वाब्दमानहता हृताः द्विशत्या भुक्तवर्षाद्यं ज्ञेयं भोग्यं ततो बुधैः ९३ सव्याख्ये प्रथमांशो यः स देह इति कथ्यते अन्त्यांशो जीवसंज्ञः स्याद् विलोममपसव्यके ९४ देहादिं गणयेत् सव्ये जीवादिमपसव्यके एवं विज्ञाय दैवज्ञस्ततस्तत्फलमादिशेत् ९५ कालचक्रगतिः प्रोक्ता त्रिधा पूर्वमहर्षिभिः मण्डूकाख्या गतिश्चैका मर्कटीसंज्ञकाऽपरा ९६ सिंहावलोकनाख्या च तृतीया परिकीर्तिता उत्प्लुत्य गमनं विज्ञा मण्डूकाख्यं प्रचक्षते ९७ पृष्ठतो गमनं नाम मर्कटीसंज्ञकं तथा वाणाच्च नवपर्यन्तं गतिः सिंहावलोकनम् ९८ कन्याकर्कटयोः सिंहयुग्मयोर्मण्डूकी गतिः कर्किकेसरिणोरेवं कथ्यते मर्कटीं गतिः ९९ मीनवृश्चिकयोश्चापमेषयोः सैंहिकी गतिः इति सञ्चिन्त्य विज्ञेयं कालचक्रदशाफलम् १०० मण्डूकगतिकाले हि सव्ये बन्धुजने भयम् पित्रोर्वा विषशस्त्राग्निज्वरचोरादिजं भयम् १०१ केसरीयुग्ममण्डूके मातुर्मरणमादिशेत् स्वमृतिं राजभितिं वा सन्निपातभयं वदेत् १०२ मर्कटीगमने सव्ये धनधान्यपश्क्षुयः पितुर्मरणमालस्यं तत्समानां च व मृतिः १०३ सव्ये सिंहावलोके तु पश्भुई!तिर्भवेन्नृणाम् सुहृत्स्नेहादिनाशश्च समानजनपीडनम् १०४ पतनं वापि कूपादौ विषशस्त्राग्निजं भयम् वाहनात् पतनं वापि ज्वरार्तिः स्थाननाशनम् १०५ मण्डूकगमने वामे स्त्रीसुतादिप्रपीडनम् ज्वरं च श्वापदाद् भीतिं वदेद् विज्ञः पदच्युतिम् १०६ मर्कटीगमने वाऽपि जलभीतिं पदच्युतिम् पितुर्नाशं नृपक्रोधं दुर्गारण्याटनं वदेत् १०७ सिंहावलोकने वामे पदभ्रंशः पितुर्मृतिः तत्समानमृतिर्वाऽपि फलमेवं विचिन्तयेत् १०८ मीनात् तु वृश्चिके याते ज्वरो भवति निश्चितः कन्यातः कर्कटे याते भ्रातृबन्धुविनाशनम् १०९ सिंहात्तु मिथुने याते स्त्रिया व्याधिर्भवेद् ध्रुवम् कर्कटाच्च हरौ याते वधो भवति देहिनाम् ११० पितृबन्धुमृतिं विद्याच्चापान्मेषे गते पुनः भयं पापखगैर्युक्ते श्भुखेटयुते श्भुम् १११ श्भुं वाऽप्यश्भुं वापि कालचक्रदशाफलम् राशिदिग्भागतो वापि पूर्वादिदिग्नभश्चरात् ११२ तद्दिगावभागे वक्तव्यं तद्दशासमये नृणाम् यथोपदेशमार्गेण सर्वेषां द्विजसत्तम ११३ कन्यातः कर्कटे याते पूर्वभागे महत्फलम् उत्तरं देशमाश्रित्य श्भुआ! यात्रा भविष्यति ११४ सिंहात्तु मिथुने याते पूर्वभागं विवर्जयेत् कार्यान्तेऽपि च नैऋत्यां सुखं यात्रा भविष्यति ११५ कर्कटात् सिंहभे याते कार्यहानिश्च दक्षिणे दक्षिणां दिशमाश्रित्य प्रत्यगागमनं भवेत् ११६ मीनात्तु वृश्चिके याते उदग् गच्छति सङ्कटम् चापाच्च मकरे याते सङ्कटं जायते ध्रुवम् ११७ चापान्मेषे तु यात्रायां व्याधिर्बन्धो मृतिर्भवेत् वृश्चिके तु सुखं सम्पत् स्त्रीप्राप्तिश्च द्विजोत्तम ११८ सिंहाच्च कर्कटे याते पश्चिमां वर्जयेद्दिशम् श्भुयोगे श्भुं ब्रूयादश्भुए! त्वश्भुं फलम् ११९ शूरश्चौरश्च मेषांशे लक्ष्मीवांश्च वृषांशके मिथुनांशे भवेज्ज्ञानी कर्कांशे नृपतिर्भवेत् १२० सिंहांशे राजमान्यश्च कन्यांशे पण्डितो भवेत् तुलांशे राजमन्त्री स्याद् वृश्चिकांशे च निर्धनः १२१ चापांशे ज्ञानसम्पन्नो मरकांशे च पापकृत् कुम्भांशे च वणिक्कर्मा मीनांशे धनधान्यवान् १२२ देहो जीवोऽथवा युक्तो रविभौमार्किराहुभिः एकैकयोगे मृत्युः स्याद् बहुयोगे तु का कथा १२३ क्रूरैर्युक्ते तनौ रोगं जीवे युक्ते महद् भयम् आधी रोगो भवेद् द्वाभ्यामपमृत्युस्त्रिभिर्भवेत् १२४ चतुर्भिर्मृतिमापन्नो देहे जीवेऽश्भुऐ!र्युते युगपद्देहजीवौ च क्रूरग्रहयुतौ तदा १२५ राजचोरादिभीतिश्च मृतिश्चापि न संशयः वह्निवाधा रवौ ज्ञेया क्षीणेन्दौ च जलाद् भयम् १२६ कुजे शस्त्रकृता पीडा वायुवाधा बुधे भवेत् गुल्मवाधा शनौ ज्ञेया राहौ केतौ विषाद् भयम् १२७ देहजीवगृहे यातो बुधो जीवोऽथवा भृगुः सुखसम्पत्कराः सर्वे रोगशोकविनाशनाः १२८ मिश्रग्रहैश्च संयुक्ते मिश्रं फलमवाप्नुयात् पापक्षेत्रदशाकाले देहजीवौ तु दुःखितौ श्भुक्षेत्रदशाकाले श्भुं भवति निश्चितम् १२९ श्भुयुक्ताश्भुक्षेत्रदशा मिश्रफला स्मृता क्रूरयुक्तश्भुक्षेत्रदशा मिश्रफला तथा १३० जनानां जन्मकाले तु यो राशिस्तनुभावगः तस्य चक्रदशाकाले देहारोग्यं सुखं महत् १३१ श्भुए! पूर्णसुखं पापे देहे रोगादिसम्भवः स्वोच्चादिगतखेटाढ्ये राज्यमानधनाप्तयः १३२ धनभावे च यो राशिस्तस्य चक्रदशा यदा तदा सुभोजनं पुत्रस्त्रीसुखं च धनाप्तयः १३३ विद्याप्तिर्वाक्पटुत्वं च सुगोष्ठ्या कालयापनम् श्भुर्क्षे फलमेवं स्यात् पापभे फलमन्यथा १३४ तृतीयभावराशेस्तु कालचक्रदशा यदा तदा भ्रातृसुखं शौर्यं धैर्यं चापि महत्सुखम् १३५ स्वर्णाभरणवस्त्राप्तिः सम्मानं राजसंसदि श्भुर्क्षे फलमेवं स्यात् पापर्क्षे फलमन्यथा १३६ सुखभावगतर्क्षस्य कालचक्रदशा यदा तदा बन्धुसुखं भूमिगृहराज्यसुखाप्तयः १३७ आरोग्यमर्थलाभश्च वस्त्रवाहनजं सुखम् श्भुर्क्षे शोभनं ज्ञेयं पापभे फलमन्यथा १३८ सुतभावगतर्क्षस्य कालचक्रदशा यदा सुतस्त्रीराज्यसौख्याप्तिरारोग्यं मित्रसंगमः १३९ विद्याबुद्धियशोलाभो धैर्यं च विक्रमोदयः श्भुराशौ श्भुं पूर्णं पापर्क्षे फलमन्यथा १४० रिपुभावगतर्क्षस्य कालचक्रदशा यदा तदा चोरादिभूपाग्निविषशस्त्रभयं महत् १४१ प्रमेहगुल्मपण्ड्वादिरोगाणामपि संभवः पापर्क्षे फलमेवंस्यात् श्भुर्क्षे मिश्रमादिशेत् १४२ जायाभावगतर्क्षस्य कालचक्रदशा यदा तदा पाणिग्रहः पत्नीपुत्रलाभादिकं सुखम् १४३ कृषिगोधनवस्त्राप्तिर्नृपपूजा महद्यशः श्भुराशौ फलं पूर्णं पापराशौ च तद्दलम् १४४ मृत्युभावस्थितर्क्षस्य कालचक्रदशा तदा स्थाननाशं महद् दुःखं बन्धुनाशं धनक्षयम् १४५ दारिद्र्यमन्नविद्वोपमरिभीतिं च निर्दिशेत् पापराशौ फलं पूर्णं श्भुराशौ च तद्दलम् १४६ धर्मभावगतर्क्षस्य कालचक्रदशा यदा तदा पुत्रकलत्रार्थकृषिगेहसुखं वदेत् १४७ सत्कर्मधर्मसंसिद्धिं महज्जनपरिग्रहम् श्भुराशौ श्भुं पूर्णं पापराशौ च तद्दलम् १४८ कर्मभावगतर्क्षस्य कालचक्रदशा यदा राज्याप्तिर्भूपसम्मानं पुत्रदारादिजं सुखम् १४९ सत्कर्मफलमैश्वर्यं सद्गोष्ठ्या कालयापनम् श्भुराशौ फलं पूर्णं पापराशौ च मिश्रितम् १५० लाभभावस्थितर्क्षस्य कालचक्रदशा यदा पुत्रस्त्रीबन्धुसौख्याप्तिर्भूपप्रीतिर्महत्सुखम् १५१ धनवस्त्राप्तिरारोग्यं सतां सङ्गश्च जायते श्भुराशौ फलं पूर्णं पापराशौ च खण्डितम् १५२ व्ययभावगतर्क्षस्य कालचक्रदशा तदा उद्योगभङ्गमालस्यं देहपीडां पदच्युतिम् १५३ दारिद्यं कर्मवैफल्यं तथा व्यर्थव्ययं वदेत् पापराशौ फलं त्वेवं श्भुराशौ च तद्दलम् १५४ लग्नादिव्ययपर्यन्तं भानां चरदशां ब्रुवे तस्मात् तदीशपर्यन्तं संख्यामत्र दशां विदुः १५५ मेषादित्रित्रिभैर्ज्ञेयं पदमोजपदे क्रमात् दशाब्दानयने कार्या गणना व्युत्क्रमात् समे १५६ वृश्चिकाधिपती द्वौ च केतुभौमौ स्मृतौ द्विज शनिराहु च कुम्भस्य स्वामिनौ परिकीर्तितो १५७ द्विनाथक्षेत्रयोरत्र क्रियते निर्णयोऽधुना द्वावेवाधिपती विप्र युक्तौ स्वर्क्षे स्थितौ यदि १५८ वर्ष द्वादशकं तत्र न चेदेकादि चिन्तयेत् एकः स्वक्षेत्रगोऽन्यस्तु परत्र यदि संस्थितः १५९ तदाऽन्यत्र स्थितं नाथं परिगृह्य दशां नयेत् द्वावप्यन्यर्क्षगौ तौ चेत् तमोर्मध्ये च यो बली १६० तत एव दशा ग्राह्या क्रमाद् वोत्क्रमतो द्विजः बलस्याऽत्र विचारे स्यादग्रहात् सग्रहो बली १६१ द्वावेव सग्रहौ तौ चेत् बली तत्राधिकग्रहः ग्रहयोगसमानत्वे ज्ञेयं राशिबलाद् बलम् १६२ ज्ञेयाश्चरस्थिरद्वन्द्वाः क्रमतो बलशालिनः राशिसत्त्वसमानत्वे बहुवर्षो बली भवेद् १६३ एकः स्वोच्चगतश्चाऽन्यः परत्र यदि संस्थितः गृह्णीयादुच्चखेटस्थं राशिमन्यं विहाय वै १६४ उच्चखेटस्य सद्भावे वर्षमेकं च निक्षिपेत् तथैव नीचखेटस्य वर्षमेकं विशोधयेत् १६५ एवं सर्वं समालोच्य जातकस्य फलं वदेत् १६६ क्रमादुत्क्रमतो वाऽपि धर्मभावपदक्रमात् लग्नराशिं समारभ्य विज्ञश्चरदशां नयेत् १६७ अथाऽहं संप्रवक्ष्यामि स्थिरसंज्ञां दशां द्विज चरे सप्त स्थिरे चाऽष्टौ द्वन्द्वे नव समाः स्मृताः १६८ स्थिरत्वाच्च दशाब्दानां स्थिराख्येति निगद्यते ब्रह्मखेटाश्रितर्क्षादिर्दशेयं परिवर्तते १६९ योऽसौ ब्रह्मग्रहः प्रोक्तः कथं स ज्ञायते मुने इति स्पष्टतरं ब्रूहि कृपाऽस्ति यदि ते मयि १७० षष्ठाष्टव्ययनाथेषु यो बली विषमर्क्षगः पृष्ठस्थितो भवेद् ब्रह्मां बलिनो लग्नजाययोः १७१ कारकादष्टमेशो वा ब्रह्माऽप्यष्टभावगः शनौ पाते च ब्रह्मत्त्वे ब्रह्मा तत्षष्ठखेचरः १७२ बहवो लक्षणाक्रान्ता ज्ञेयस्तेष्वधिकांशकः अंशसाम्ये बलाधिक्याद् विज्ञेयो ब्रह्मखेचरः १७३ योगार्धे च दशामानं द्वयोर्योगार्धसम्मितम् लग्नसप्तमप्राण्यादिर्दशेयं च प्रवर्तते १७४ लग्नसप्तमयोर्मध्ये यो राशिर्बलवान् भवेत् ततः केन्द्रादिसंस्थानां राशीनाञ्च बलक्रमात् १७५ कारकादपि राशीनां खेटानां चैवमेव हि दशाब्दाश्चरवज्ज्ञेयाः खेटानां च स्वभावधि १७६ द्विराश्यधिपक्षेटस्य गणयेदुभयावधि उभयोरधिका संख्या कारकस्य दशा समाः १७७ आत्मकारकमारभ्य कारकाख्यदशा क्रमात् लग्नात् कारकपर्यन्तं संख्यामत्र दशां विदुः १७८ मण्डूकापरपर्याया त्रिकूटाख्यदशा द्विज लग्नसप्तमयोर्मध्ये यो राशिर्बलवान् भवेत् १७९ ततः क्रमेणौजराशौ समे नेया तथोत्क्रमात् त्रिकूटानां च विज्ञेयाः स्थिरवच्च दशा समाः १८० निर्याणस्य विचारार्थं कैश्चिछूलदशा स्मृता लग्नसप्तमतो मृत्युभयोर्यो बलवान् भवेत् १८१ तदादिर्विषमे विप्र क्रमादुत्क्रमतः समे दशाब्दाः स्थिरवत्तत्र बलिमारकभे मृतिः १८२ जन्मलग्नत्रिकोणेषु यो राशिर्बलवान् भवेत् तमारभ्य नयेद् धीमान् चरपर्यायवद् दशाम् १८३ क्रमादुत्क्रमतो ग्राह्यं त्रिकोणं विषमे समे त्रिकोणाख्यदशा प्रोक्ता समा नाथावसानकाः १८४ लग्नाद् धर्मस्य तद्दृष्टराशीनां च दशास्ततः दशमस्य च तद्दृष्टराशीनां च नयेत् पुनः १८५ एकादशस्य तद्दृष्टराशीनां स्थिरवत् समाः प्रवृत्ता दृग् वशाद्यस्माद् दृग्दशेयं ततः स्मृता १८६ चरे व्युत्क्रमतो ग्राह्या दृग्योग्याः स्थिरभे क्रमात् विषमे क्रमतो द्वन्द्वे राशयो व्युत्क्रमात् समे १८७ ऋक्षे लग्नादिराशीनां दशा राशिदशा स्मृता भयातं रविभिर्निघ्नं भभोगविहृतं फलम् १८८ राश्याद्यं लग्नराश्यादौ योज्यं द्वादशशेषितम् तदारभ्य क्रमादोजे दशा ज्ञेयोत्क्रमात् समे १८९ दशाब्दा भुक्तभागघ्ना त्रिंशता विहृताः फलम् भुक्तं वर्षादिकं ज्ञेयं भोग्यं मानाद् विशोधितम् १९० अकारादीन् स्वरान् पञ्च प्रथमं विन्यसेत् क्रमात् कादिहान्तांल्लिखेद् वर्णान् स्वराधो ङञणोज्झितान् १९१ तिर्यक् पंक्तिक्रमेणैव पञ्चपञ्चविभागतः न प्रोक्ता ङञणा वर्णा नामादौ सन्ति ते नहि १९२ चेद् भवन्ति तदा ज्ञेया गजडास्ते यथाक्रमात् यत्र स्वरे स्वनामाद्यवर्णः स्यात् तत्स्वरादयः १९३ क्रमात् पंच दशाधीशाः द्वादशद्वादशाब्दकाः स्वराणां च क्रमाज्ज्ञेयाः दशास्वन्तर्दशादयः १९४ पूर्वमेव मया प्रोक्ता वर्णदाख्या दशा द्विज इदानीं शम्भुना प्रोक्ता कथ्यते योगिनी दशा १९५ मङ्गला पिङ्गला धन्या भ्रामरी भद्रिका तथा उल्का सिद्धा संकटा च योगिन्योऽष्टौ प्रकीर्तिताः १९६ मङ्गलातोऽभवच्चन्द्रः पिङ्गलातो दिवाकरः धन्यातो देवपूज्योऽभूद् भ्रामरीतोऽभवत् कुजः १९७ भद्रिकातो बुधो जातस्तथोल्कातः शनैश्चरः सिद्धातो भार्गवि जातः संकटातस्तमोऽभवद् १९८ जन्मर्क्ष च त्रिभिर्युक्तं वसुभिर्भागमाहरेत् एकादिशेषे विज्ञेया योगिन्योः मङ्गलादिकाः १९९ एकाद्येकोत्तरा ज्ञेयाः क्रमादासां दशासमाः नक्षत्रयातभोगाभ्यां भुक्तं भोग्यं च साधयेत् २०० येषां यदायुः संप्रोक्तं पैण्डमांशं निसर्गजम् तक्षत् तेषां दशा ज्ञेया पैण्डी चांशी निसर्गजा २०१ बली लग्नार्कचन्द्राणां यस्तस्य प्रथमा दशा तत्केन्द्रादिगतानां च ज्ञेया बलवशात्ततः २०२ अष्टवर्गबलेनैषां फलानि परिचिन्तयेत् अष्टवर्गदशाश्चैताः कथिताः पूर्वसूरिभिः २०३ परायुर्द्वादशो भागस्तस्य सन्ध्या प्रकीर्तिता तन्मिता लग्नभादीनां क्रमात् सन्ध्यादशा स्मृता २०४ सन्ध्या रसगुणा कार्या चन्द्रवह्निहृता फलम् संस्थाप्यं प्रथमे कोष्ठे तदर्धं त्रिषु विन्यसेत् २०५ त्रिभागं वसुकोष्ठेषु विन्यस्य तत्फलं वदेत् एवं द्वादशभावेषु पाचकानि प्रकल्पयेत् २०६ विंशोत्तरीदशेवाऽत्र कैश्चित् तारादशा स्मृता आचंकुरागुशबुकेश्वादिस्थानेषु तारकाः २०७ जन्मसम्पत्विपत्क्षेमप्रत्यरिः साधको वधः मैत्रं परममैत्रं च केन्द्रस्थबलिनो ग्रहात् २०८ ज्ञेया तारादशा विप्र नामतुल्यफलप्रदा यस्य केन्द्रे स्थितः खेटो दशेयं तस्य कीर्तिता २०९ इति ते कथिता विप्र दश भेदा अनेकधा एतदन्तर्दशाभेदान् कथयिष्यामि चाग्रतः २१० अथ दशाफलाद्यायः ४७ श्रुताश्च बहुधा भेदा दशानां च मया मुने फलं च कीदृशं तासां कृपया मे तदुच्यताम् १ साधारणं विशिष्टञ्च दशानां द्विविधं फलम् ग्रहाणां च स्वभावेन स्थानस्थितिवशेन च २ ग्रहवीर्यानुसारेण फलं ज्ञेयं दशासु च आद्यद्रेष्काणगे खेटे दशारम्भे फलं वदेत् ३ दशामध्ये फलं वाच्यं मध्यद्रेष्काणगे खगे अन्ते फलं तृतीयस्थे व्यस्तं खेटे च वक्रगे ४ दशारम्भे दशादीशे लग्नगे श्भुदृग्युते स्वोच्चे स्वभे स्वमैत्रे वा श्भुं तस्य दशाफलम् ५ षष्ठाऽष्टमव्ययस्थे च नीचास्तरिपुभस्थिते अश्भुं तत्फलं चाऽथ ब्रुवे सर्वदशाफलम् ६ मूलत्रिकोणे स्वक्षेत्रे स्वोच्चे वा परमोच्चगे केन्द्रत्रिकोणलाभस्थे भाग्यकर्माधिपैर्युते ७ सूर्ये बलसमायुक्ते निजवर्गबलैर्युते तस्मिन्दाये महत् सौख्यं धनलाभादिकं श्भुम् ८ अत्यन्तं राजसन्मानमश्वांदोल्यादिकं श्भुम् सुताधिपसमायुक्ते पुत्रलाभं च विन्दति ९ धनेशस्य च सम्बन्धे गजान्तैश्वर्यमादिशेत् वाहनाधिपसम्बन्धे वाहनत्रयलाभकृत् १० नृपालतुष्टिर्वित्ताढ्यः सेनाधीशः सुखी नरः वस्त्रवाहनलाभश्च दशायां बलिनो रवेः ११ नीचे षडष्टके रिःफे दुर्बले पापसंयुते राहुकेतुसमायुक्ते दुःस्थानाधिपसंयुते १२ तस्मिन्दाये महापीडा धनधान्यविनाशकृत राजकोपः प्रवासश्च राजदण्डो धनक्षयः १३ ज्वरपीडा यशोहानिर्बन्धुमित्रविरोधकृत पितृक्षयभयं चैव गृहे त्वश्भुमेव च १४ पितृवर्गे मनस्तापं जन्द्वेषं च विन्दति श्भुदृष्टियुते सूर्ये मध्ये तस्मिन् क्वचित्सुखम् पापग्र्हेण सन्दृष्टे वदेत्पापफलं बुधः १५ एवं सूर्यफलं विप्र संक्षेपादुदितं मया विंशोत्तरीमतेनाथ ब्रुवे चन्द्रदशाफलम् १६ स्वोच्चे स्वक्षेत्रगे चैव केन्द्रे लाभत्रिकोणगे श्भुग्रहेण संयुक्ते पूर्णे चन्द्रेबलैर्युते १७ कर्मभाग्याधिपैर्युक्ते वाहनेशबलैर्युते आद्यन्तैश्वर्यसौभाग्यधनधान्यादिलाभकृत १८ गृहे तु श्भुकार्याणि वाहनं राजदर्शनम् यत्नकार्यार्थसिद्धिः स्याद् गृहे लक्ष्मीकटाक्षकृत् १९ मित्रप्रभुवशाद्भाग्यं राज्यलाभं महत्सुखम् अश्वान्दोल्यादिलाभं च श्वेतवस्त्रादिकं लभेत् २० पुत्रलाभादिसन्तोषं गृहगोधनसंकुलम् धनस्थानगते चन्द्रे तुङ्गे स्वक्षेत्रगेऽपि वा २१ अनेकधनलाभं च भाग्यवृद्धिर्महत्सुखम् निक्षेपराजसन्मानं विद्यालाभं च विन्दति २२ नीचे वा क्षीणचन्द्रे वा धनहानिर्भविष्यति दुश्चिक्ये बलसंयुक्ते क्वचित्सौख्यं क्वचिद्धनम् २३ दुर्बले पापसंयुक्ते देहजाड्यं मनोरुजम् भृत्यपीडा वित्तहानिर्मातृवर्गजनाद्वधः २४ षष्ठाष्टमव्यये चन्द्रे दुर्बले पापसंयुते राजद्वेषो मनोदुःखं धनधान्यादिनाशनम् २५ मातृक्लेषं मनस्तापं देहजाड्यं मनोरुजम् दुःस्थे चन्द्रे बलैर्युक्ते क्वचिल्लाभं क्वचित्सुखम् देहजाड्यं क्वचिच्चैव शान्त्या तत्र श्भुं दिशेत् २६ स्वभोच्चादिगतस्यैवं नीचशत्रुभगस्य च ब्रवीमि भूमिपुर्तस्य श्भुआ!ऽश्भुदशाफलम् २७ परमोच्चगते भौमे स्वोच्चे मूलत्रिकोणगे स्वर्क्षे केन्द्रत्रिकोणे वा लाभे वा धनगेऽपि वा २८ सम्पूर्णबलसंयुक्ते श्भुदृष्टे श्भुआं!शके राज्यलाभं भूमिलाभं धनधान्यादिलाभकृत् २९ आधिक्यं राजसम्मानं वाहनाम्बरभूषणम् विदेशे स्थानलाभं च सोदराणां सुखं लभेत् ३० केन्द्रे गते सदा भौमे दुश्चिक्ये बलसंयुते पराक्रमाद्वित्तलाभो युद्धे शत्रुजयो भवेत् ३१ कलत्रपुत्रविभवं राजसम्मानमेव च दशादौ सुखमाप्नोति दशान्ते कष्टमादिशेत् ३२ नीचादिदुष्टभावस्थे भौमे बलविवर्जिते पापयुक्ते पापदृष्टे सा दशा नेष्टदायिका ३३ एवं राहोश्च केतोश्च कथयामि गृहादिकम् तयोर्दशाफलज्ञप्त्यै तवाऽग्रे द्विजनन्दन ३४ राहोस्तु वृषभं केतोर्वृश्चिकं तुङ्गसंज्ञकम् मूलत्रिकोणकं ज्ञेयं युग्मं चापं क्रमेण च ३५ कुम्भाली च गृहौ प्रोक्तौ कन्यामीनौ च केनचित् तद्दाये बहुसौख्यं च धनधान्यादिसम्पदाम् ३६ मित्रप्रभुवशादिष्टं वाहनं पुत्रसम्भवः नवीनगृहनिर्माणं धर्मचिन्ता महोत्सवः ३७ विदेशराजसन्मानं वस्त्रालङ्कारभूषणम् श्भुयुक्ते श्भुऐ!र्दृष्टे योगकारकसंयुते ३८ केन्द्रत्रिकोणलाभे वा दुश्चिक्ये श्भुराशिगे महाराजप्रसादेन सर्वसम्पत्सुखावहम् ३९ यवनप्रभुसन्मानं गृहे कल्याणसम्भवम् रन्ध्रे वा व्ययगे राहौ तद्दाये कष्टमादिशेत् ४० पापग्रहेण सम्बन्धे मारकग्रहसंयुते नीचराशिगते वापि स्थानभ्रंशो मनोव्यथा ४१ विनाशो दारपुत्राणां कुत्सितान्नं च भोजनम् दशादौ देहपीडा च धनधान्यपरिच्युतिः ४२ दशामध्ये तु सौख्यं स्यात् स्वदेशे धनलाभकृत् दशान्ते कष्टमाप्नोति स्थानभ्रंशो मनोव्यथा ४३ यः सर्वेषु नाभोगेषु बुधैरतिश्भुः स्मृतः तस्य देवेन्द्रपूज्यस्य कथयामि दशाफलम् ४४ स्वोच्चे स्वक्षेत्रगे जीवे केन्द्र लाभत्रिकोणगे मूलत्रिकोणलाभे वा तुंगांशे स्वांशगेऽपि वा ४५ राज्यलाभं महापौरुषं राजसन्मानकीर्तनम् गजवाजिसमायुक्तं देवब्राह्मणपूजनम् ४६ दारपुत्रादिसौख्यं च वाहनांबरलाभजम् यज्ञादिकर्मसिद्धिः स्याद्वेदान्तश्रवणादिकम् ४७ महाराजप्रसादेनाऽभीष्टसिद्धिः सुखावहा आन्दोलिकादिलाभश्च कल्याणं च महत्सुखम् ४८ पुत्रदारादिलाभश्च अन्नदानं महत्प्रियम् नीचास्तपापसंयुक्ते जीवै रिष्फाष्टसंयुते ४९ स्थानभ्रंशं मनस्तापं पुत्रपीडामहद्भयम् पश्वादिधनहानिश्च तीर्थयात्रादिकं लभेत् ५० आदौ कष्टफलं चैव चतुष्पाज्जीवलाभकृत् मध्यान्ते सुखमाप्नोति राजसम्मानवैभवम् ५१ अथ सर्वेषु खेटेषु योऽतिहीनः प्रकीर्तितः तस्य भास्करपुत्रस्य कथयामि दशाफलम् ५२ स्वोच्चे स्वक्षेत्रगे मन्दे मित्रक्षेत्रेऽथ वा यदि मूलत्रिकोणे भाग्ये वा तुंगांशे स्वांशगेऽपि वा ५३ दुश्चिक्ये लाभगे चैव राजसम्मानवैभवम् सत्कीर्तिर्धनलाभश्च विद्यावादविनोदकृत् ५४ महाराजप्रसादेन गजवाहनभूषणम् राजयोगं प्रकुर्वीत सेनाधीशान्महत्सुखम् ५५ लक्ष्मीकटाक्षचिह्नानि राज्यलाभं करोति च गृहे कल्याणसम्पत्तिर्दारपुत्रादिलाभकृत् ५६ षष्ठाषष्टमव्यये मन्दे नीचे वाऽस्तङ्गतेऽपि वा विषशस्त्रादिपीडा च स्थानभ्रंशं महद्भयम् ५७ पितृमातृवियोगं च दारपुत्रादिपीडनम् राजवैशम्यकार्याणि ह्यनिष्टं बन्धनं तथा ५८ श्भुयुक्तेक्षिते मन्दे योगकारकसंयुते केन्द्रत्रिकोणलाभे वा मीनगे कार्मुके शनौ ५९ राज्यलाभं महोत्साहं गजाश्वाम्बरसंकुलम् ६० अथ सर्वनभोगेषु यः कुमारः प्रकीर्तितः तस्य तारेशपुत्रस्य कथयामि दशाफलम् ६१ स्वोच्चे स्वक्षेत्रसंयुक्ते केन्द्रलाभत्रिकोणगे मित्रक्षेत्रसमायुक्ते सौम्ये दाये महत्सुखम् ६२ धनधान्यादिलाभं च सत्कीर्तिधनसम्पदाम् ज्ञानाधिक्यं नृपप्रीतिं सत्कर्मगुणवर्द्धनम् ६३ पुत्रदारादिसौख्यं च देहारोग्यं महत्सुखम् क्षीरेण भोजनं सौख्यं व्यापाराल्लभते धनम् ६४ श्भुदृष्टियुते सौम्ये भाग्ये कर्माधिपे दशा आधिपत्ये बलवती सम्पूर्णफलदायिका ६५ पापग्रहयुते दृष्टे राजद्वेषं मनोरुजम् बन्धुजनविरोधं च विदेशगमनं लभेत् ६६ मरप्रेष्यं च कलहं मूत्रकृच्छ्रान्महन्भयम् षष्ठाष्टमव्यये सौम्ये लाभभोगार्थनाशनम् ६७ वातपीडां धनं चैवं पाण्डुरोगं विनिर्दिशेत् नृपचौराग्निभीतिं च कृषिगोभूमिनाशनम् ६८ दशादौ धनधान्यं च विद्यालाभं महत्सुखम् पुत्रकल्याणसम्पत्तिः सन्मार्गे धनलाभकृत् ६९ मध्ये नरेन्द्रसन्मानमन्ते दुःखं भविष्यति ७० यस्तमोग्रहयोर्मध्ये कबन्धः कथ्यते बुधैः तस्य केतोरिदानीं ते कथेयामि दशाफलम् ७१ केन्द्रे लाभे त्रिकोणे वा श्भुराशौ श्भुए!क्षिते स्वोच्चे वा श्भुवर्गे वा राजप्रीतिं मनोनुगम् ७२ देशग्रामाधिपत्यं च वाहनं पुत्रसम्भवम् देशान्तरप्रयाणं च निर्दिशेत् तत् सुखावहम् ७३ पुत्रदारसुखं चैव चतुष्पाज्जीवलाभकृत् दुश्चिक्ये षष्ठलाभे वा केतुर्दाये सुखं दिशेत् ७४ राज्यं करोति मित्रांशं गजवाजिसमन्वितम् दशादौ राजयोगाश्च दशामध्ये महद्भयम् ७५ अन्ते दूराटनं चैव देहविश्रमणं तथा धने रन्ध्रे व्यये केतौ पापदृष्टियुतेक्षिते ७६ निगडं बन्धुनाशं च स्थानभ्रंशं मनोरुजम् शूद्रसङ्गादिलाभं च कुरुते रोगसंकुलम् ७७ अथ भूतेषु यः श्क्रुआ! मदरूपेण तिष्ठति तस्य दैत्यगुरोर्विप्र कथयामि दशाफलम् ७८ परमोच्चगते श्क्रुए! स्वोच्चे स्वक्षेत्रकेन्द्रगे नृपाऽभिषेकसम्प्राप्तिर्वाहनाऽम्बरभूषणम् ७९ गजाश्वपश्लुआ!भं च नित्यं मिष्ठान्नभोजनम् अखण्डमण्डलाधीशराजसन्मानवैभवम् ८० मृदङ्गवाद्यघोषं च गृहे लक्ष्मीकटाक्षकृत् त्रिकोणस्थे निजे तस्मिन् राज्यार्थगृहहसम्पदः ८१ विवाहोत्सवकार्याणि पुत्रकल्याणवैभवम् सेनाधिपत्यं कुरुते इष्टबन्धुसमागमम् ८२ नष्टराज्याद्धनप्राप्तिं गृहे गोधनसङ्ग्रहम् षष्ठाष्टमव्यये श्क्रुए! नीचे वा व्ययराशिगे ८३ आत्मबन्धुजनद्वेषं दारवर्गादिपीडनम् व्यवसायात्फलं नष्टं गोमहिष्यादिहानिकृत् ८४ दारपुत्रादिपीडा वा आत्मबन्धुवियोगकृत् भाग्यकर्माधिपत्येन लग्नवाहनराशिगे ८५ तद्दशायां महत्सौख्यं देशग्रामाधिपालता देवालयतडागादिपुण्यकर्मसु संग्रहः ८६ अन्नदाने महत्सौख्यं नित्यं मिष्ठान्नभोजनम् उत्साहः कीर्तिसम्पत्ती स्त्रीपुत्रधनसम्पदः ८७ स्वभुक्तौ फलमेवं स्याद्बलान्यन्यानि भुक्तिषु द्वितीयद्यूननाथे तु देहपीडा भविष्यति ८८ तद्दोषपरिहारार्थं रुद्रं वा त्र्यम्बकं जपेत् श्वेतां गां महिषीं दद्यादारोग्यं च ततो भवेत् ८९ अथ विशेषनक्षत्रदशाफलाध्यायः ४८ स्थानस्थितिवशेनैवं फलं प्रोक्तं पुरातनैः मिथो भावेशसम्बन्धात्फलानि कथयाम्यहम् १ लग्नेशस्य गशाकाले सत्कीतिर्देहजं सुखम् धनेशस्य दशायां तु क्लेशो वा मृत्युतो भयम् २ सहजेशदशाकाले ज्ञेयं पापफलं नृणाम् सुखाधीशदशायां तु गृहभूमिसुखं भवेत् ३ पञ्चमेशस्य पाके च विद्याप्तिः पुत्रजं सुखम् रोगेशस्य दशाकाले देहपीडा रिपोर्भयम् ४ सप्तमेशस्य पाके तु स्त्रीपीडा मृत्युतो भयम् अष्टमेशदशाकाले मृत्युभीतिर्धनक्षतिः ५ धर्मेशस्य दशायां च भूरिल्लाभो यशःसुखम् दशमेशदशाकाले सम्मानं नृपसंसदि ६ लाभेशस्य दशाकाले लाभे बाधा रुजोभयम् व्ययेशस्य दशा नृणां बहुकष्टप्रदा द्विज ७ दशारम्भे श्भुस्थाने स्थितस्यापि श्भुं फलम् अश्भुस्थानगस्यैवं श्भुस्यापि न शोभनम् ८ पञ्चमेशेन युक्तस्य कर्मेशस्य दशा श्भुआ! नवमेशेन युक्तस्य कर्मेशस्यातिशभना ९ पञ्चमेशेन युक्तस्य ग्रहस्यापि दशा श्भुआ! तथा धर्मपयुक्तस्य दशा परमशोभना १० सुखेशसहितस्यापि धर्मेशस्य दशा श्भुआ! पञ्चमस्थानगस्यापि मानेशस्य दशाश्भुआ! ११ एवं त्रिकोणनाथानां केन्द्रस्थानां दशाः श्भुआः! तथा कोणस्थितानां च केन्द्रेशानां दशाः श्भुआः! १२ केन्द्रेशः कोणभावस्थः कोणेशः केन्द्रगो यदि तयोर्दशां श्भुआं! प्राहुर्ज्योतिःशास्त्रविदो जनाः १३ षष्ठाष्टमव्ययाधीशा अपि कोणेशसंयुता तेषां दशाऽपि श्भुदा कथिता कालकोविदैः १४ कोणेशो यदि केम्द्रस्थः केन्द्रेशो यदि कोणगः ताभ्यां युक्तस्य खेटस्य दृष्टियुक्तस्य चैतयोः १५ दशां श्भुप्रदां प्राहुर्विद्वांसो दैवचिन्तकाः लग्नेशो धर्मभावस्थो धर्मेशो लग्नगो यदि १६ एतयोस्तु दशाकाले सुखधर्मसमुद्भवः कर्मेशो लग्नराशिस्थो लग्नेशः कर्मभावगः १७ तयोर्दशाविपाके तु राज्यलाभो भवेद्ध्रुवम् त्रिषडायगतानां च त्रिषडायाधिपैर्युजम् १८ श्भुआ!नामपि खेटानां दशा पापफलप्रदा मारकस्थानगानां च मारकेशयुजामपि १९ रन्ध्रस्थानगतानां च दशाऽनिष्टफलप्रदा एवं भावेशसम्बन्धादूरनीयं दशाफलम् २० अथ कालचक्रदशाफलाध्यायः ४९ कथयाम्यथ विप्रेन्द्र कालचक्रदशाफलम् तत्रादौ राशिनाथानां सूर्यादीनां फलं ब्रुवे १ रक्तपित्तादितो व्याधिं नृणामर्कफलं वदेत् धनकीर्तिप्रजावृद्धिवस्त्राभरणदः शशी २ ज्वरमाशु दिशेत् पैत्त्यं ग्रन्थिस्फोटं कुजस्तथा प्रजानां च धनानां च सदा वृद्धिं बुधो दिशेत् ३ धनं कीर्तिं प्रजावृद्धिं नानाभोगं बृहस्पतिः विद्यावृद्धिर्विवाहश्च गृहं धान्यं भृगोः फलम् ४ तापाधिक्यं महद्दुःखं बन्धुनाशः शनेः फलम् एवमर्कादियोगेन वदेद्राशिदशाफलम् ५ मेषे तु रक्तपीडा च वृषभे धान्यवर्द्धनम् मिथुने ज्ञानसम्पन्नश्चान्द्रे धनपतिर्भवेत् ६ सूर्यक्षे शत्रुबाधा च कन्या स्त्रीणां च नाशनं तालिके राजमन्त्रित्वं वृश्चिके मरणं भवेत् ७ अर्थलाभो भवेच्चापे मेषस्य नवभागके मकरे पापकर्माणि कुम्भे वाणिज्यमेव च ८ मीने सर्वार्थसिद्धिश्च वृश्चिकेष्वग्नितो भयम् तौलिके राजपूज्यश्च कन्यायां शत्रुवर्धनम् ९ शशिभे दारसम्बाधा सिंहे च त्वक्षिरोगकृत् मिथुने वृत्तिबाधा स्याद्वृषभस्य नवांशके १० वृषभे त्वर्थलाभाश्च मेषे तु ज्वररोगकृत् मीने तु मातुलप्रीतिः कुम्भे शत्रुप्रवर्द्धनम् ११ मृगे चौरस्य सम्बाधा धनुषि शस्त्रवर्धनम् मेषे तु शस्त्रसंघातो वृषभे कलहो भवेत् १२ मिथुने सुखमाप्नोति मिथुनस्य नवांशके कर्कटे सङ्कटप्राप्तिः सिंहे राजप्रकोपकृत् १३ कन्यायां भ्रातृपूजा व तौलिके प्रियकृन्नरः वृश्चिके पितृबाधा स्यात् चापे ज्ञानधनोदयः १४ मकरे जलभीतिः स्यात् कुम्भे धान्यविवर्धनम् मीने च सुखसम्पत्तिः कर्कटस्य नवांशके १५ वृश्चिके कलहः पीडा तौलिके ह्यधिकं फलम् कन्यायामतिलाभश्च शशांके मृगबाधिका १६ सिंहे च पुत्रलाभश्च मिथुने शत्रुवर्द्धनम् वृषेः चतुष्पदाल्लाभो मेषांशे पश्तुओ! भयम् मीने तु दीर्घयात्रा स्यात् सिंहस्य नवभागके १७ कुम्भे तु धनलाभश्च मकरे द्रव्यलाभकृत् धनुषि भ्रातृसंसर्गो मेषे मातृविवर्द्धनम् १८ वृषभे पुत्रवृद्धिः स्यान्मिथुने शत्रुवर्द्धनम् शशिभे तु स्त्रियां प्रीतिः सिंहे व्याधिविवर्द्धनम् १९ कन्यायां पुत्रवृद्धिः स्यात्कन्याया नवमांशके तुलायामर्थलाभश्च वृश्चिके भ्रातृवर्द्धनम् २० चापे च तातसौख्यं च मृगे मातृविरोधिता कुम्भे पुत्रार्थलाभश्च मीने शत्रुविरोधिता २१ अलौ जायाविरोधश्च तुले च जलबाधता कन्यायां धनवृद्धिः स्यात् तुलाया नवभागके २२ कर्कटे ह्यर्थनाशश्च सिंहे राजविरोधिता मिथुने भूमिलाभश्च वृषभे चाऽर्थलाभकृत् २३ मेषे सर्पादिभीतिः स्यान्मीने चैव जलाद् भयम् कुम्भे व्यापारतो लाभो मकरेऽपि रुजो भयम् २४ चापे तु धनलाभः स्याद् वृश्चिकस्य नवांशके मेषे तु धनलाभः स्याद् वृषे भूमिविवर्द्धनम् २५ मिथुने सर्वसिद्धिः स्यात्कर्कटे सर्वसिद्धिकृत् सिंहे तु पूर्ववृद्धिः स्यात्कन्यायां कलहो भवेत् २६ तौलिके चार्थलाभः स्याद् वृश्चिके रोगमाप्नुयात् चापे तु सुतवृद्धिः स्याच्चापस्य नवमांशके २७ मकरे पुत्रलाभः स्यात्कुम्भे धान्यविवर्द्धनम् मीने कल्याणमाप्नोति वृश्चिके विषबाधिता २८ तौलिके त्वर्थलाभश्च कन्यायां शत्रुवर्द्धनम् शशिभे स्रियमाप्नोति सिंहे तु मृगबाधिता २९ मिथुने वृक्षबाधा च मृगस्य नवभागके वृषभे त्वर्थलाभश्च मेषभे त्वक्षिरोगकृत् ३० मीने तु दीर्घयात्रा स्यात्कुम्भे धनविवर्द्धनम् मकरे सर्वसिद्धिः स्याच्चापे शत्रुविवर्द्धनम् ३१ मेषे सौख्यविनाशश्च वृषभे मरणं भवेत् युग्मे कल्याणमाप्नोति कुम्भस्य नवमांशके ३२ कर्कटे धनवृद्दिः स्यात् सिंहे तु राजपूजनम् कन्यायामर्थलाभस्तु तुलायां लाभमाप्नुयात् ३३ वृश्चिके ज्वरमाप्नोति चापे शत्रुविवर्द्धनम् मृगे जायाविरोधश्च कुम्भे जलविरोधता ३४ मीने तु सर्वसौभाग्यं मीनस्य नवभागके दशाअंशक्रमेणैवं ज्ञात्वा सर्वफलं वदेत् ३५ क्रूरग्रहदशाकाले शान्तिं कुर्याद्विचक्षणः यत् प्रोक्तं राजयोगादौ संज्ञाध्याये च यत् फलम् ३६ तत्सर्वं चत्रकाले हि सुबुद्ध्या योजयेद् बुधः इति संक्षेपतः प्रोक्तं कालचक्रदशाफलम् ३७ अथ चरादिदशाफलाध्यायः ५० चरस्थिरादिसंज्ञा या दशाः प्रोक्ताः पुरा द्विज श्भुआ!ऽश्भुफलं तासां कथयामि तवाऽग्रतः १ लग्नादिद्वादशान्तानां भावानां फलकीर्तने तत्तद्राशीशवीर्येण यथायोग्यं प्रयोजयेत् २ बलयुक्ते च राशीशे पूर्णं तस्य तदा फलम् फलं मध्यबले मध्यं बलहीने विपर्ययः ३ यो यो दशाप्रदो राशिस्तस्य रन्ध्रत्रिकोणके पापखेटयुते विप्र तद्दशा दुःखदायिका ४ तृतीयषष्ठगे पापे ज्यादिः परिकीर्तितः श्भुखेटयुते तत्र जायते च पराजयः ५ लाभस्थे च श्भुए! पापे लाभो भवति निश्चितः यदा दशाप्रदो राशिः श्भुखेटयुतो द्विज ६ श्भुक्षेत्रे हि तद्राशेः श्भुं ज्ञेयं दशाफलम् पापयुक्ते श्भुक्षेत्रे पूर्वं श्भुमसत्परे ७ पापर्क्षे श्भुसंयुक्ते पूर्वं सौख्यं ततोऽश्भुम् पापक्षेत्रे पापयुक्ते सा दशा सर्वदुखदा ८ श्भुक्षेत्रदशा राशौ युक्ते पापश्भुऐ!र्द्विज ९ पूर्वं कष्टं सुखं पश्चान्निर्विशङ्कं प्रजायते श्भुक्षेत्रे श्भुं वाच्यं पापर्क्षे त्वश्भुं फलम् १० द्वितीये पञ्चमे सौम्ये राजप्रीतिर्जयो ध्रुवम् पापे तत्र गते ज्ञेयमश्भुं तद्दशाफलम् ११ चतुर्थे तु श्भुं सौख्यमारोग्यं त्वष्टमे श्भुए! धर्मवृद्धिर्गुरुजनात्सौख्यं च नवमे श्भुए! १२ विपरीते विपर्यासो मिश्रे मिश्रं प्रकीर्तितम् पाके भोगे च पापाढ्ये देहपीडा मनोव्यथा १३ सप्तमे पाकभोगाभ्यां पापे दारार्तिरीरिता चतुर्थे स्थानहानिः स्यात्पञ्चमे पुत्रपीडनम् १४ दशमे कीर्तिहानिः स्यान्नवमे पितृपीडनम् पाकाद्रुद्रगते पापे पीडा सर्वाप्यबाधिका १५ उक्तस्थानगते सौम्ये ततः सौख्यं विनिर्दिशेत् केन्द्रस्थानगते सौम्ये लाभः शत्रुजयप्रदः १६ जन्मकालग्रहस्थित्या सगोचरग्रहैरपि विचारितैः प्रवक्तव्यं तत्तद्राशिदशाफलम् १७ यश्च राशिः श्भुआ!कान्तो यस्य पश्चाच्छुभग्रहाः तद्दशा श्भुदा प्रोक्ता विपरीते विपर्ययः १८ त्रिकोणरन्ध्ररिष्फस्थैः श्भुपापैः श्भुआ!ऽश्भुम् तद्दशायां च वक्तव्यं फलं दैवविदा सदा १९ मेषकर्कतुलानक्रराशीनां च यथाक्रमम् बाधा स्तानानि सम्प्रोक्ता कुम्भगोसिंहवृश्चिकाः २० पाकेशाक्रान्तराशौ वा बाधास्थाने श्भुए!तरे स्थिते सति महाशोको बन्धनव्यसनामयाः २१ उच्चस्वर्क्षग्रहे तस्मिञ्छुभं सौख्यं धनागमः तच्छून्यं चेदसौख्यं स्यात्तद्दशा न फलप्रदा २२ बाधकव्ययषडरन्ध्रे राहुयुक्ते महद्भयम् प्रस्थाने बन्धनप्राप्ती राजपीडा रिपोभयम् २३ रव्यारराहुशनयो भुक्तिराशौ स्थिता यदि तद्राशिभुक्तौ पतनं राजकोपान् महद्भयम् २४ भुक्तिराशित्रिकोणे तु नीचखेटः स्थितो यदि तद्राशौ वा युते नीचे पापे मृत्युभयं वदेत् २५ भुक्तिराशौ स्वतुङ्गस्थे त्रिकोणे वापि खेचरे यदा भुक्तिदशा प्राप्ता तदा सौख्यं लभेन्नरः २६ नगरग्रामनाथत्वं पुत्रलाभं धनागमम् कल्याणं भूरिभाग्यं च सेनपत्यं महोन्नतम् २७ पाकेश्वरो जीवदृष्टः श्भुराशिस्थितो यदि तद्दशायां धनप्राप्तिर्मङ्गलं पुत्रसम्भवम् २८ सितासितभयुग्माश्च सूर्यस्य रिपुराशयः कौर्पितौलिघटाश्चेन्द्रोर्भौमस्य रिपुराशयः २९ घटमीननृयुल्तौलिकन्या ज्ञस्य ततः परम् कर्कमीनालिकुम्भाश्च राशयो रिपवः स्मृताः ३० वृषतौलिनृयुक्कन्याराशयो रिपवो गुरोः सिंहालिकर्कचापाश्च श्कुस्य रिपुराशयः ३१ मेषसिंहधनुःकौर्पिकर्कटा शनिशत्रवः एवं ग्राहन्तरदशां चिन्तयेत्कोविदो द्विज ३२ ये राजयोगदा ये च श्भुमध्यमता ग्रहाः यस्माद्वा द्वित्रितुर्यस्थाः ग्रहाः श्भुफलप्रदाः ३३ तद्दशायां श्भुं ब्रूयाद्राजयोगादिसम्भवम् श्भुद्वयान्तरगतः पापोऽपि श्भुदः स्मृतः ३४ गता श्भुदशामध्यं दशा सौम्यस्य शोभना श्भुआ! यस्य त्रिकोणस्थस्तद्दशापि श्भुप्रदा ३५ आरम्भान्तो मित्रश्भुराश्योर्यदि फलं श्भुम् प्रतिराश्यैवमव्दाद्यं विभज्य तत्फलं वदेत् ३६ आरम्भात्तत्त्रिकोणे तु सौम्ये तु श्भुभावहेत् श्भुराशौ श्भुआ!रम्भे दशा स्यादतिशोभना ३७ श्भुआ!दिराशौ पापश्चेद्दशारम्भे श्भुआ! स्मृता श्भुआ!रम्भे कथा केति प्रारम्भस्य फलं वदेत् ३८ आरम्भे पापराशौ वा यदीशो दुर्बलो द्विज नीचादौ तद्दशाद्यन्ते वदेद्भाग्यविपर्ययम् ३९ यत्र स्थितो नीचखेटस्त्रिकोणे वाऽथ नीचगः तथा राशीश्वरे नीचे सम्बन्धो नीचखेटकैः ४० भाग्यस्य विपरीतत्वं करोत्येव द्विजोत्तम धनधान्यादिहानिश्च देहे रोगभयं तथा ४१ राहोः केतोश्च कुम्भादि वृश्चिकादि चतुष्टयम् स्वभं तत्र समारम्भस्तद्दशायां श्भुं भवेत् ४२ यद्दशायां श्भुं ब्रूयात्स चेन्मारकसंस्थितः यस्मिन् राशौदशान्तःस्यात्तस्मिन् दृष्टे युतेऽपि वा ४३ श्क्रुए!ण विधुना वा स्याद्राजकोपाद्धनक्षयः दशान्तश्चेदरिक्षेत्रे राहुदृष्टयुतेऽपि वा ४४ इदं फलं शनेः पाके न विचिन्त्यं द्विजोत्तम दशाप्रदे नक्रराशौ न विचिन्त्यमिदं फलम् ४५ राहोर्दशान्ते सर्वस्वनाशो मरणबन्धने दशान्निर्वासनं वा स्यात्कष्टं वा महदश्नुते ४६ तत्त्रिकोणगते पापे निश्चयाद्दुःखमादिशेत् एवं श्भुआ!श्भुं सर्वं निश्चयेन वदेद् बुधः ४७ राह्वाद्याश्रितराशिस्तु भवेद्यदि दशाप्रदः तत्र कालेऽपि पूर्वोक्तं चिन्तनीयं प्रयत्नतः ४८ दशारम्भो दशान्तो वा मारके चेन्न शोभनम् तस्मिन्नेव च राहुश्चेन्निरोधो द्रव्यनाशनः ४९ यत्र क्वापि च भे राहौ दशारम्भे विनाशनम् गृहभ्रंशः समुद्दिष्टो धने राहुर्धनार्तिकृत् ५० चन्द्रश्क्रुऔ! द्वादश चेद्राजकोपो भवेद्ध्रुवम् भौमकेतू तत्र यदि वधोऽग्नेर्महती व्यथा ५१ चेन्द्रश्क्रुऔ! धने विप्र यदि राज्यं प्रयच्छतः दशारम्भे दशान्ते च द्वितीयस्थमिदं फलम् ५२ एवमर्गलभावानां फलं विज्ञैः प्रदर्शितम् यस्य पापः श्भुओ! वाऽपि ग्रहस्तिष्ठेच्छुभार्गले ५३ तेन द्रष्ट्रेक्षितं लग्नं पाबल्यायोपकल्प्यते यदि पश्येद्ग्रहस्तन्न विपरीतार्गलस्थितः ५४ तद्भावस्य दशायास्तु विपरीतफलं भवेत् सद्दृष्टेऽपि श्भुं ब्रूयान्निर्विशंकं द्विजोत्तम ५५ यस्मिन्भावे श्भुस्वामिसम्बन्धस्तुङ्गखेचरः स्यात्तद्भावदशायां तु अत्यैश्वर्यमखण्डितम् ५६ यद्भावेशः स्वार्थराशिमधितिष्ठति पश्यति स्यातद्भावदशाकाले धनलाभो महत्तरः ५७ यस्माद्व्ययगतो यस्तु तद्दशायां धनक्षयः यस्मात्त्रिकोणगाः पापास्तत्रात्मश्भुनाशनम् ५८ पुत्रहानिः पितुः पीडा मनस्तापो महान् भवेत् यस्मात्त्रिकोण्गा रिःफरन्ध्रेशार्कारसूर्यजाः ५९ पुत्रपीडा द्रव्यहानिस्तत्र केत्वहिसङ्गमे विदेशभ्रमणं क्लेशो भयं चैव पदे पदे ६० यस्मात्षष्ठाष्टमे क्रूरनीचखेटादयः स्थिताः रोगशत्रुनृपालेभ्यो मुहुः पीडा सुदुःसहा ६१ यस्माच्चतुर्थः क्रूरः स्याद्भूगृहक्षेत्रनाशनम् पश्हुआ!निस्तत्र भौमे गृहदाहः प्रमादकृत् ६२ शनौ हृदयशूलं स्यात्सूर्ये राजप्रकोपनम् सर्वस्वहरणं राहौ विषचौरादिजं भयम् ६३ यस्माद् दशमभे राहुः पुण्यतीर्थाटनं भवेत् यस्मात्कर्मायभाग्यर्क्षगतः शोभनखेचराः ६४ विद्यार्थधर्मसत्कर्मख्यातिपौरुषसिद्धयः यतः पञ्चमकामारिगताः स्वोच्चश्भुग्रहाः ६५ पुत्रदारादिसंप्राप्तिर्नृपपूजा मह्त्तरा यस्मान्पुत्रायकर्माम्बुनवलग्नाधिपाः स्थिताः ६६ तत्तद्भावार्थसिद्धिः स्याच्छ्रेयो योगानुसारतः यस्मिन् गुरुर्वा श्क्रुओ!वा श्भुए!शो वापि संस्थितः ६७ कल्याणं सर्वसंपत्तिर्देवब्राह्मणतर्पनम् यच्चतुर्थे तुङ्गखेटाः श्भुस्वामी ग्रहश्च वा ६८ वाहनग्रामलाभश्च पश्वुऋ!द्धिश्च भूयसी तत्र चन्द्रे च लाभः स्याद्बहुधान्यरसान्वितः ६९ पूर्णे विधौ निधिप्राप्तिर्लभेद्वा मणिसञ्जयम् तत्र शुक्रे भृदङ्गादिवाद्यगानपुरस्कृतः ७० आन्दोलिकाप्तिर्जीवे तु कनकांदोलिका ध्रुवम् लग्नकर्मेशभाग्येशतुङ्गस्थश्भुयोगतः ७१ सर्वोत्कर्षमहैश्वर्यसाम्राज्यादिमहत्फलम् एवं तत्तद्भावदायफलं यत्स्याद्विचिन्तयेत् ७२ एकैकोडुदशा स्वीयैर्गुणैरष्टादशात्मभि भिन्नं फलविपाकं तु कुर्याद्वै चित्रसंयुतम् ७३ परमोच्चे तुङ्गमात्रे तदर्वाक्तदुपर्यपि मूलत्रिकोणभे स्वर्क्षे स्वाधिमित्रग्रहस्य भे ७४ तत्कालसुहृदो गेहे उदासीनस्य भे तथा शत्रोर्भेऽधिरिपोर्भे च नीचान्तादूर्ध्वदेशभे ७५ तस्मादर्वाङ् नीचमात्र नीचान्ते परमांशके नीचारिवर्गे सखले स्ववर्गे केन्द्रकोणभे ७६ व्यवस्थितस्य खेटस्य समरे पीडितस्य च गाढमूढस्य च दशापचितिः स्वगुणैः फलम् ७७ परमोच्चगतो यस्तु योऽतिवीर्यसमन्वितः सम्पूर्णाख्या दशा तस्य राज्यभोग्यश्भुप्रदा ७८ लक्ष्मीकटाक्षचिह्नानां चिरावासगृहप्रदा तुङ्गमात्रगतस्यापि तथा वीर्याधिकस्य च ७९ पूर्णाख्या बहुलैश्वर्यदायिन्यापि रुजप्रदा अतिनीचगतस्यापि दुर्बलस्य ग्रहस्य तु ८० रिक्ता त्वनिष्टफलदा व्याध्यनर्थमृतिप्रदा अत्युच्चेऽप्यतिनीचस्थे मध्यगस्यावरोहिणी ८१ मित्रोच्चभावप्राप्तस्य मध्याख्या ह्यर्थदा दशा नीचांतादुच्चभागान्तं भषट्के मध्यगस्य च ८२ दशा चारोहिणी नीचरिपुभांशगतस्य च अधमाख्या भयक्लेशव्याधिदुःखविवर्धिनी ८३ नामानुरूपफलदाः पाककाले दशा इमाः भाग्येशगुरुसम्बन्धो योगदृक्केन्द्रभादिभिः ८४ परेषामपि दायेषु भग्योपक्रममुन्नयेत् जातको यस्तु फलदो भाग्ययोगप्रदोऽथ यः ८५ सफलो वक्रिमादूर्ध्वमन्यानपि च खेचरान् दुर्बलानसमर्थांश्च फलदानेषु यागतः ८६ तारतम्यात्सुसम्बन्धा दशा ह्येताः फलप्रदाः स्वकेन्द्रादिजुषां तेषां पूर्णार्द्धांघ्रिव्यवस्थया ८७ शीर्षोदयभगाः स्वस्वदशादौ स्वफलप्रदाः उभयोदयराशिस्थदशा मध्यफलप्रदा ८८ पृष्ठोदयर्क्षगाः खेटाः स्वदशान्ते फलप्रदाः निसर्गतश्च तत्काले सुहृदां हरणे श्भुम् ८९ सम्पादयेत्तदा कष्टं तद्विपर्ययगामिनाम् दशेशाक्रांतभावर्क्षादारभ्य द्वादशर्क्षकम् ९० भक्त्वा द्वादशराशीनां दशाभुक्ति प्रकल्पयेत् एकैकराशेर्या तत्र सुहृत्स्वक्षेत्रगामिनी ९१ तस्यां राज्यादिसम्पत्तिपूर्वकं श्भुमीरयेत् दुःस्थानरिपुगेहस्थनीचक्रूरयुता च या ९२ तस्यामनर्थकलहं रोगमृत्युभयादिकम् बिन्दुभूयस्त्वशून्यत्ववशात् स्वीयाष्टवर्गके ९३ वृद्धिं हानिं च तद्राशिभावस्य स्वगृहात्क्रमात् भावयोजनया विद्यात्सुतस्त्र्यादिश्भुआ!ऽश्भुम् ९४ धात्वादिराशिभेदाच्च धात्वादिग्रहयोगतः श्भुपापनशाभेदाच्छुभपापयुतैरपि ९५ इष्टानिष्टस्थानभेदात् फलभेदात् समुन्नयेत् एवं सर्वग्रहाणां च स्वां स्वामन्तर्दशामपि ९६ स्वराशितो राशिभुक्तिं प्रकल्प्य फलमीरयेत् अन्तरन्तर्दशां स्वीयां विभज्यैवं पुनः पुनः ९७ अथाऽन्तर्दशाध्यायः ५१ दशाब्दाः स्वस्वमानघ्नाः सर्वायुर्योगभाजिताः पृथगन्तर्दशा एवं प्रत्यन्तरदशादिकाः १ आदावन्तर्दशा पाकपतेस्तत्क्रमतोऽपराः एवं प्रत्यन्तरादौ च क्रमो ज्ञेयो विचक्षणैः २ भुक्तिर्नवानां तुल्या स्याद् विभाज्या नवधा दशा आदौ दशापतेर्भुक्तिस्तत्केन्द्रादियुजां ततः ३ विद्यात् क्रमेण भुक्त्यंशानेवं सूक्ष्मदशादिकम् बलक्रमात् फलं विज्ञैर्वक्तव्यं पूर्वरीतितः ४ कृत्वाऽर्कधा राशिदशां राशेर्भुक्तिं क्रमाद् वदेत् प्रत्यन्तर्दशाद्येवं कृत्वा तत्तत्फलं वदेत् ५ आद्यसप्तमयोर्मध्ये यो राशिर्बलवांस्ततः ओजे दशाश्रये गण्याः क्रमादुत्क्रमतः समे ६ अत्राऽपरो विशेषोऽस्ति ब्रवीमि तमहं द्विज चरेऽनुज्झितमार्गः स्यात् षष्ठषष्ठादिकाः स्थिरे ७ उभये कण्टकाज् ज्ञेया लग्नपञ्चमभाग्यतः चरस्थिरद्विस्वभावेष्वोजेषुः प्राक् क्रमो मतः ८ तेष्वेव त्रिषु युग्मेषु ग्राह्यं व्युत्क्रमतोऽखिलम् एवमुल्लिखितो राशि पाकराशिरुदीर्युते ९ स एव भोगराशिः स्यात् पर्याये प्रथमे स्मृतः आद्याद् यावतिथः पाकः पर्याये यत्र दृश्यते १० तस्मात् तावतिथो भोगः पर्याये तत्र गृह्यताम् तदिदं चरपर्यायस्थिरपर्याययोर्द्वयोः ११ त्रिकोणाख्यदशायां च पाकभोगप्रकल्पनम् पाके भोगे च पापाढ्ये देपपीडा नमोव्यथा १२ पिण्डत्रिकदशायां तु ब्रविम्यन्तर्दशाविधिम् पूर्ण दशापतिर्दद्यात् तदर्धं तेन संयुतः १३ त्रिकोणगस्तृतीयांशं तुर्यांशश्चतुरस्रगः स्मरगः सप्तमं भागं बहुष्वेको बली ग्रहः १४ एवं सलग्नकाः खेटाः पाचयन्ति मिथः स्थिताः समच्छेदीकृताः प्राप्ता अंशाश्छेदविवर्जिताः १५ दशाब्दाः पृथगंशघ्ना अंशयोगविभाजिताः अन्तर्दशा भवन्त्येवं तत्प्रत्यन्तर्दशादिकाः १६ अथ विंशोत्तरीमतेन सूर्यदशान्तर्दशाफलाध्यायः ५२ स्वोच्चे स्वभे स्थितः सूर्यो लाभे केन्द्रे त्रिकोणके स्वदशायां स्वभुक्तौ च धनधान्यादिलाभकृत् १ नीचाद्यश्भुराशिस्थो विपरीतं फलं दिशेत् द्वितीयद्यूननाथेऽर्के त्वपमृत्युभयं वदेत् २ तद्दोषपरिहारार्थं मृत्युञ्जयजपं चरेत् सूर्यप्रीतिकरीं शान्तिं कुर्यादारोग्यलब्धये ३ सूर्यस्याऽन्तर्गते चन्द्रे लग्नात्केन्द्रत्रिकोणगे विवाहं श्भुकार्यं च धनधान्यसमृद्धिकृत् ४ गृहक्षेत्राभिवृद्धिं च पश्वुआ!हनसम्पदाम् तुङ्गे वा स्वर्क्षगे वाऽपि दारसौख्यं धनागमम् ५ पुत्रलाभसुखं चैव सौख्यं राजसमागमम् महाराजप्रसादेन इष्टसिद्धिसुखवाहम् ६ क्षीणे वा पापसंयुक्ते दारपुत्रादिपोडनम् वैषम्यं जनसंवादं भृत्यवर्गविनाशनम् ७ विरोधं राजकलहं धनधान्यपश्क्षुयम् षष्ठाष्टमव्यये चन्द्रे जलभीतिं मनोरुजम् ८ बन्धनं रोगपीडां च स्थानविच्युतिकारकम् दुःस्थानं चापि चित्तेन दायादजनविग्रहम् ९ निर्दिशेत् कुत्सितान्नं च चौरादिनृपपीडनम् मूत्रकृच्छादिरोगश्च देहपीडा तथा भवेत् १० दायेशाल्लाभभाग्ये च केन्द्रे वा श्भुसंयुते भोगभाग्यादिसन्तोषदारपुत्रादिवर्द्धनम् ११ राज्यप्राप्तिं महत्सौख्यं स्थानप्राप्तिं च शाश्वर्ताम् विवहां यज्ञदीक्षां च सुमाल्यामबरभूषणम् १२ वाहनं पुत्रपौत्रादि लभते सुखवर्द्धनम् दायेशाद्रिपुरन्ध्रस्थे व्यये वा बलवर्जिते १३ अकाले भोजनं चैव देशाद्देशं गमिष्यति द्वितीयद्यूननाथे च ह्यपमृत्युर्भविष्यति श्वेतां गां महिषीं दद्याच्छान्ति कुर्यात्सुखाप्तये १४ सूर्यस्यान्तर्गते भौमे स्वोच्चे स्वक्षेत्रलाभगे लग्नात्केन्द्रत्रिकोणे वा श्भुकार्यं समादिशेत् १५ भूलाभं कृषिलाभं च धनधान्यविवर्धनम् गृहक्षेत्रादि लाभं च रक्तवस्त्रादिलाभकृत् १६ लग्नाधिपेन संयुक्ते सौख्यं राजप्रियं वदेत् भाग्यलाभाधिपैर्युक्ते लाभश्चैव भविष्यति १७ बहुसेनाधिपत्यं च शत्रुनाशं मनोदृढम् आत्मबन्धुसुखं चैव भ्रातृवर्द्धनकं तथा १८ दायेशाद्व्ययरन्ध्रस्थे पापैर्युक्ते च वीक्षिते आधिपत्यबलैर्हीने क्रूरबुद्धिं मनोरुजम् १९ कारागृहे प्रवेशं च कथयेद् बन्धुनाशनम् भ्रातृवगविरोधं च कर्मनाशमथापि वा २० नीचे वा दुर्बले भौमे राजमूलाद्धनक्षयः द्वितीयद्यूननाथे तु देहे जाड्यं मनोरुजम् २१ सुब्रह्मजपदानं च वृषोत्सर्गं तथैव च शान्तिं कुर्वीत विद्यिवदायुरारोग्यसिद्धिदाम् २२ सूर्यस्यान्तर्गते राहौ लग्नात्केन्द्रत्रिकोणगे आदौ द्विमासपर्यन्तं धननाशो महद्भयम् २३ चौरादिव्रणभीतिश्च दारपुत्रादिपीडनम् तत्परं सुखमाप्नोति श्भुयुक्ते श्भुआं!शके २४ देहारोग्यं मनस्तुष्टी राजप्रीतिकरं सुखम् लग्नादुपचये राहौ योगकारकसंयुते २५ दायेशाच्छुभराशिस्थे राजसन्मानमादिशेत् भाग्यवृद्धिं यशोलाभं दारपुत्रादिपीडनम् २६ पुत्रोत्सवादिसन्तोषं गृहे कल्याणशोभनम् दायेशादथ रिष्फस्थे रन्ध्रे वा बलवर्जिते २७ बन्धनं स्थाननाशश्च कारागृहनिवेशनम् चौरादिव्रणभीतिश्च दारपुत्रादिवर्द्धनम् २८ चतुष्पाज्जीवनाशश्च गृहक्षेत्रादिनाशनं गुल्मक्षयादिरोगश्च ह्यतिसारादिपीडनम् २९ द्विसप्तस्थे तथा राहौ तत्स्थानाधिपसंयुते अपमृत्युभयं चैव सर्पभीतिश्च सम्भवेत् ३० दुर्गाजपं च कुर्वीत् छागदानं समाचरेत् कृष्णां गां महिषीं दद्याच्छान्तिमाप्नोत्यसंशयम् ३१ सूर्यस्यान्तर्गते जीवे लग्नात्केन्द्रत्रिकोणगे स्वोच्चे मित्रस्य वर्गस्थे विवाहं राजदर्शनम् ३२ धनधान्यादिलाभ च पुत्रलाभं महत्सुखं महाराजप्रसादेन इष्टकार्यार्थलाभकृत् ३३ ब्राह्मण्प्रियसन्मानं प्रियवस्त्रादिलाभकृत् भाग्यकर्माधिपवशाद्राज्यलाभं वदेद् द्विज ३४ नरवाहनयोगश्च स्थानाधिक्यं महत्सुखम् दायेशाच्छुभराशिस्थे भाग्यवृद्धिः सुखावहा ३५ दीनधर्मक्रियायुक्तो देवताराधनप्रियः गुरुभक्तिर्मनःसिद्धिः पुण्युकर्मादिसंग्रहः ३६ राशेशाद्रिपुरन्ध्रस्थे नीचे वा पापसंयुते दारपुत्रादिपीडा च देहपीडा महद्भयम् ३७ राजकोपं प्रकुरुतेऽभीष्टवस्तुविनाश्नम् पापमूलाद्द्रव्यनाशं देहभ्रष्टं मनोरुजम् ३८ स्वर्णदानं प्रकुर्वीत स्वेष्टजाप्यं च कारयेत् गवां कपिलवर्णानां दानेनारोग्यमादिशेत् ३९ सूर्यस्यान्तर्गते मन्दे लग्नात्केन्द्रत्रिकोणगे शत्रुनाशो महत्सौख्यं स्वल्पधान्यार्थलाभकृत् ४० विवाहादिसुकार्यञ्च गृहे तस्य श्भुआ!वहम् स्वोच्चे स्वक्षेत्रगे मन्दे सुहृद्ग्रहसमन्विते ४१ गृहे कल्याणसम्पत्तिर्विवाहादिषु सत्क्रिया राजसन्मानकीर्तिश्च नानावस्त्रधनागमः ४२ दायेशादथ रन्ध्रस्थे व्यये वा पापसंयुते वातशूलमहाव्याधिज्वरातीसारपीडनम् ४३ बन्धनं कार्यहानिश्च वित्तनाशो महद्भयम् अकस्मात्कलहश्चैव दायादजनविग्रहः ४४ भुक्त्यादौ मित्रहानिःस्यान्मध्ये किञ्चित्सुखावहम् अन्ते क्लेशकरं चैव नीचे तेषां तथैव च ४५ पितृमातृवियोगश्च गमनागममं तथा द्वितीयद्यूननाथे तु अपमृत्युभयं भवेत् ४६ कृष्णां गां महिषीं दद्यान्मृत्युञ्जयजपं चरेत् छागदानं प्रकुर्वीत सर्वसम्पत्प्रदायकम् ४७ सूर्यास्यान्तर्गते सौम्ये स्वोच्चे वा स्वर्क्षगेऽपि वा केन्द्रत्रिकोणलाभस्थे बुधे वर्गबलैर्युते ४८ राज्यलाभो महोत्साहो दारपुत्रादिसौख्यकृत् महाराजप्रसादेन वाहनाम्बरभूषणं ४९ पुण्यतीर्थफलावाप्तिर्गृहे गोधनसंकुलम् भाग्यलाभाधिपैर्युक्ते लाभवृद्धिकरो भवेत् ५० भाग्यपंचमकर्मस्थे सन्मानो भवति ध्रुवम् सुकर्मधर्मबुद्धिश्च गुरुदेवद्विजार्चनम् ५१ धनधान्यादिसंयुक्तो विवाहः पुत्रसम्भवः दायेशाच्छुभराशिस्थे सौम्ययुक्ते महत्सुखम् ५२ वैवाहिकं यज्ञकर्म दानधर्मजपादिकम् स्वनामाङ्कितपद्यानि नामद्वयमथाऽपि वा ५३ भोजनाम्बरभूषाप्तिरमरेशो भवेन्नरः दायेशाद्रिपुरन्ध्रस्थे रिष्फगे नीचगेऽपि वा ५४ देहपीडा मनस्तापो दारपुत्रादिपीडनम् भुक्त्यादौ दुःखमाप्नोति मध्ये किञ्चित्सुखावहम् ५५ अन्ते तु राजभीतिश्च गमनागमनं तथा द्वितीये द्यूननाथे तु देहजाड्यं ज्वरादिकम् ५६ विष्णुनामसहस्रं च ह्यन्नदानं च कारयेत् रजतप्रतिमादानं कुर्यादारोग्यसिद्धये ५७ सूर्यस्यान्तर्गते केतौ देहपीडा मनोव्यथा अर्थव्ययं राजकोपं स्वजनादेरुपद्रवम् ५८ लग्नाधिपेन संयुक्ते आदौ सौख्यं धनागमम् मध्ये तत्क्लेशमाप्नोति मृतवार्तागमं वदेत् ५९ अथाष्टमव्यये चैवं दायेशात्पापसंयुते कपोलदन्तरोगश्च मूत्रकृच्छ्रस्य सम्भवः ६० स्थानविच्युतिरर्थस्य मित्रहानिः पितुर्मृतिः विदेशगमनं चैव शत्रुपीडा महद्भयम् ६१ लग्नादुपचये केतौ योगकारकसंयुते श्भुआं!शे श्भुवर्गे च श्भुकर्मफलोदयः ६२ पुत्रदारादिसौख्यं च सन्तोषं प्रियवर्द्धनम् विचित्रवस्त्रलाभश्च यशोवृद्धिः सुखावहा ६३ द्वितीयाद्यूननाथे वा ह्यपमृत्युभयं वदेत् दुर्गाजपं च कुर्वीत छागदानं सुखाप्तये ६४ सूर्यस्यान्तर्गते श्क्रुए! त्रिकोणे केन्द्रगेऽपि वा स्वोच्चे मित्रस्ववर्गस्थेऽभीष्टस्त्रीभोग्यसम्पदः ६५ ग्रामान्तरप्रयाणं च भाह्मणप्रभुदर्शनम् राज्यलाभो महोत्साहश्छत्रचामरवैभवम् ६६ गृहे कल्याणसम्पत्तिर्नित्यं मिष्ठान्नभोजनम् विद्रुमादिरत्नलाभो मुक्तावस्त्रादि लाभकृत् ६७ चतुष्पाज्जीवलाभः स्याद्बहुधान्यधनादिकम् उत्साहः कीर्तिसम्पत्तिर्नरवाहनसम्पदः ६८ षष्ठाष्टमव्यये श्क्रुए! दायेशाद्बलवर्जिते राजकोपो मनःक्लेशः पुत्रस्त्रीधननाशनम् ६९ भुक्त्यादौ मध्यमं मध्ये लाभः श्भुकरो भवेत् अन्ते यशोनाशनं च स्थानभ्रंशमथापि वा ७० बन्धुद्वेषं वदेद् वापि स्वकुलाद्भोगनाशनम् भार्गवे द्यूननाथे तु देहे जाड्यं रुजोभयम् ७१ रन्ध्ररिष्फसमायुक्ते ह्यपमृत्युर्भविष्यति तद्दोषपरिहारार्थं मृत्युञ्जयजपं चरेत् ७२ श्वेतां गां महिषीं दद्याद्रुद्रजाप्यं च कारयेत् ततः शान्तिभवाप्नोति शङ्करस्य प्रसादतः ७३ अथ चन्द्रान्तर्दशाफलाध्यायः ५३ स्वोच्चे स्वक्षेत्रगे चन्द्रे त्रिकोणे लाभगेऽपि वा भाग्यकर्माधिपैर्युक्ते गजाश्वाम्बरसंकुलम् १ देवतागुरुभक्तिश्च पुण्यश्लोकादिकीर्तनम् राज्यलाभो महत्सौख्यं यशोवृद्धिः सुखावहा २ पूर्णे चन्द्रे बलं पूर्णं सेनापत्यं महत्सुखम् पापयुक्तेऽथवा चन्द्रे नीचे वा रिष्फषष्ठगे ३ तत्काले धननाशः स्यात्स्थानच्युतिरथापि वा देहलस्यं मनस्तापो राजमन्त्रिविरोधकृत् ४ मातृक्लेशो मनोदुःखं निगडं बन्धुनाशनम् द्वितीयद्यूननाथे तु रन्ध्ररिष्फेशसंयुते ५ देहजाड्यं महाभङ्गमपमृत्योर्भयं वदेत् श्वेतां गां महिषीं दद्यात् स्वदशान्तर्गते विधौ ६ चन्द्रस्यान्तर्गते भौमे लग्नात्केन्द्रत्रिकोणगे सौभाग्यं राजसन्मानं वस्त्राभरणभूषणम् ७ यत्नात् कार्यार्थसिद्धिस्तु भविष्यति न संशयः गृहक्षेत्राभिवृद्धिश्च व्यवहारे जयो भवेत् ८ कार्यलाभो महत्सौख्यं स्वोच्चे स्वक्षेत्रगे फलम् तथाष्टमव्यये भौमे पापयुक्तेऽथ वा यदि ९ दायेशादश्भुस्थाने देहार्तिः परवीक्षिते गृहक्षेत्रादिहानिश्च व्यवहारे तथा क्षतिः १० मृत्युवर्गेषु कलहो भूपालस्य विरोधनम् आत्मबन्धुवियोगश्च नित्यं निष्ठुरभाषणम् ११ द्वितीये द्यूननाथे तु रन्ध्रे रन्ध्राधिपो यदा तद्दोषपरिहारार्थं ब्राह्मणस्याऽर्चनं चरेत् १२ चन्द्रस्यान्तर्गते राहौ लग्नात्केन्द्रत्रिकोणगे आदौ स्वल्फलं ज्ञेयं शत्रुपीडा महद्भयम् १३ चौराहिराजभीतिश्च चतुष्पाज्जिवपीडनम् बन्धुनाशो मित्रहानिर्मानहानिर्मनोव्यथा १४ श्भुयुक्ते श्भुऐ!र्दृष्टे लग्नादुपचयेऽपि वा योगकारकसम्बन्धे सर्वकार्यार्थसिद्धिकृत् १५ नैरृत्ये पश्चिमे भागे क्वचित्प्रभुसमागमः वाहनाम्बरलाभश्च स्वेष्टकार्यार्थसिद्धिकृत् १६ दायेशादथ रन्ध्रस्थे व्यये वा बलवर्जिते स्थानभ्रंशो मनोदुखं पुत्रक्लेशो महद्भयम् १७ दारपीडा क्वचिज्ज्ञेया क्वचित्स्वाङ्गे रुजोभयम् वृश्चिकादिविषाद्भीतिश्चौराहिनृपपीडनम् १८ दायेशात्केन्द्रकोणे वा दुश्चिक्ये लाभगेऽपि वा पुण्यतीर्थफलावाप्तिर्देवतादर्शनं महत् १९ परोपकारघर्मादिपुण्यकर्मादिसंप्रहः द्वितीयद्यूनराशिस्थे देहबाधा भविष्यति २० तद्दोषपरिहारार्थं रुद्रजाप्यं समाचरेत् छागदानं प्रकुर्वीत देहारोग्यं प्रजायते २१ चन्द्रस्यान्तर्गते जीवे लग्नात्केन्द्रत्रिकोणगे स्वगेहे लाभगे स्वोच्चे राज्यलाभो महोत्सवः २२ वस्त्राऽलङ्कारभूषाप्ती राजप्रीतिर्धनागमः इष्टदेवप्रसादेन गर्भाधानादिकं फलम् २३ तथा शोभनकार्याणि गृहे लक्ष्मीः कटाक्षकृत् राजाश्रयं धनं भूमिगजवाजिसमन्वितम् २४ महाराजप्रसादेन स्वेष्टसिद्धिः सुखावहा षष्ठाष्टमव्यये जीवे नीचे वास्तङ्गते यदि २५ पापयुक्तेऽश्भुं कर्म गुरुपुत्रादिनाशनम् स्थानभ्रंशो मनोदुःखमकस्मात्कलहो ध्रुवम् २६ गृहक्षेत्रादिनाशश्च वाहनाम्बरनाशनम् दायेशात्केन्द्रकोणे वा दुश्चिक्ये लाभगेऽपि वा २७ भोजनाम्बरपशवादिलाभं सौख्यं करोति च भ्रात्रादिसुखसम्पत्तिं धैर्यं वीर्यपराक्रमम् २८ यज्ञव्रतविवाहादिराज्यश्रीधनसम्पदः दायेशाद्रिपुरन्ध्रस्थे व्यये वा बलवर्जिते २९ करोति कुत्सिनान्नं च विदेशगमनं तथा भुक्त्यादौ शोभनं प्रोक्तमन्ते क्लेशकरं भवेत् ३० द्वितीयद्यूननाथे च ह्यपमृत्युर्भविष्यति तद्दोषपरिहारार्थं शिवसाहस्रकं जपेत् स्वर्णदानमिति प्रोक्तं सर्वकष्टनिवारकम् ३१ चन्द्रस्यान्तर्गते मन्दे लग्नात्केन्द्रत्रिकोणगे स्वक्षेत्रे स्वांशगे चैव मन्दे तुङ्गांशसंयुते ३२ श्भुदृष्टयुते वाऽपि लाभे वा बलसंयुते पुत्रमित्रार्थसम्पत्तिः शूद्रप्रभुसमागमात् ३३ व्ययसायात्फलाधिक्यं गृहे क्षेत्रादिवृद्धिदम् पुत्रलाभश्च कल्याणं राजानुग्रहवैभवम् ३४ षष्ठाष्टमव्यये मन्दे नीचे वा धनगेऽपि वा तद्भुक्त्यादौ पुण्यतीर्थे स्नानं चैव तु दर्शनम् ३५ अनेकजनत्रासश्च शस्त्रपीडा भविष्यति दायेशात्केन्द्रराशिस्थे त्रिकोणे बलगेऽपि वा ३६ क्वचित्सौख्यं धनाप्तिश्च दारपुत्रविरोधकृत् द्वितीयद्यूनरन्ध्रस्थे देहबाधा भविष्यति ३७ तद्दोषपरिहारार्थं मृत्युञ्जयजपं चरेत् कृष्णां गां महिषीं दद्याद्दानेनारोग्यमादिशेत् ३८ चन्द्रस्यान्तर्गते सौम्ये केन्द्रलाभत्रिकोणगे स्वर्क्षे निजांशके सौम्ये तुङ्गे वा बलसंयुते ३९ धनागमो राजमानप्रियवस्त्रादिलाभकृत् विद्याविनोदसद्गोष्ठी ज्ञानवृद्धिः सुखावहा ४० सन्तानप्राप्तिः सन्तोषो वाणिज्याद्धनलाभकृत् वाहनच्छत्रसंयुक्तनानालङ्कारलाभकृत् ४१ दायेशात्केन्द्रकोणे वा लाभे वा धनगेऽपि वा विवाहो यज्ञदीक्षा च दानधर्मश्भुआ!दिकम् ४२ राजप्रीतिकरश्चैव विद्वज्जनसमागमः मुक्तामणिप्रवालानि वाहनाम्बरभूषणम् ४३ आरोग्यप्रीतिसौख्यं च सोमपानादिकं सुखम् दायेशाद्रिपुरन्ध्रस्थे व्यये वा नीचगेऽपि वा ४४ तद्भुक्तौ देहबाधा च कृर्षिगोभूमिनाशनम् कारागृहप्रवेशाश्च दारपुत्रादिपीडनम् ४५ द्वितीयद्यूननाथे तु ज्वरपीडा महद्भयम् छागदानं प्रकुर्वीत विष्णुसाहस्रकं जपेत् ४६ चन्द्रस्यान्तर्गते केतौ केन्द्रलाभत्रिकोणगे दुश्चिक्ये बलसंयुक्ते धनलाभं महत्सुखम् ४७ पुत्रदारादिसौख्यं च विधिकर्म करोति च भुक्त्यादौ धनहानिः स्यान्मध्यगे सुखमाप्नुयात् ४८ दायेशात्केन्द्रलाभे वा त्रिकोणे बलसंयुते क्वचित्फलं दशादौ तु दद्यात् सौख्यं धनागमम् ४९ गोमहिष्यादिलाभं च भुक्त्यन्ते चार्थनाशनम् पापयुक्तेऽथवा दृष्टे दायेशाद्रन्ध्ररिःफगे ५० शत्रुतः कार्यहानिः स्यादकस्मात्कलहो ध्रुवम् द्वितीयद्यूनराशिस्थे ह्यनारोग्यं महद्भयम् ५१ मृत्युञ्जयजपं कुर्यात् सर्वसम्पत्प्रदायकम् ततः शान्तिमवाप्नोति शङ्करस्य प्रसादतः ५२ चन्द्रस्यान्तर्गते श्क्रुए! केन्द्रलाभत्रिकोणगे स्वोच्चे स्वक्षेत्रगे वापि राज्यलाभं करोति च ५३ महाराजप्रसादेन वाहनाम्बरभूषणम् चतुष्पाज्जिवलाभः स्याद्दारपुत्रादिवर्धनम् ५४ नूतनागारनिर्माणं नित्यं मिष्ठान्नभोजनं सुगन्धपुष्पमाल्यादिरम्यस्त्र्यारोग्यसम्पदम् ५५ दशाधिपेन संयुक्ते देहसौख्यं महत्सुखम् सत्कीर्तिसुखसम्पत्तिगृहक्षेत्रादिवृद्धिकृत् ५६ नीचे वाऽस्तङ्गते श्क्रुए! पापग्रहयुतेक्षिते भूनाशः पुत्रमित्रादिनाशनं पत्निनाशनम् ५७ चतुष्पाज्जिवहानिः स्याद्राजद्वारे विरोधकृत् धनस्थानगते श्क्रुए! स्वच्चे स्वक्षेत्रसंयुते ५८ निधिलाभं महत्सौख्यं भू लाभं पुत्रसम्भवम् भाग्यलाभादिपैर्युक्ते भाग्यवृद्धिः करोत्यसौ ५९ महाराजप्रसादेन स्वेष्टसिद्धिः सुखावहा देवब्राह्मणभक्तिश्च मुक्ताविद्रुमलाभकृत् ६० दायेशाल्लाभगे श्क्रुए! त्रिकोणे केन्द्रगेऽपि वा गृहक्षेत्राभिवृद्धिश्च वित्तलाभो महत्सुखम् ६१ दायेशाद्रिपुरन्ध्रस्थे व्यये वा पापसंयुते विदेशवासदुःखार्तिमृत्युचौरादिपीडनम् ६२ द्वितीयद्यूननाथे तु अपमृत्युभयं भवेत् तद्दोषविनिवृत्त्यर्थं रुद्रजाप्यं च कारयेत् ६३ श्वेतां गां रजतं दद्याच्छन्तिमाप्नोत्यसंशयः शङ्करस्य प्रसादेन नाऽत्र कार्या विचारणा ६४ चन्द्रस्यान्तर्गते भानौ स्वोच्चे स्वक्षेत्रसंयुते केन्द्रे त्रिकोणे लाभे वा धने वा सोदरालये ६५ नष्टराज्यधनप्राप्तिर्गृहे कल्याणशोभनम् मित्रराजप्रसादेन ग्रामभूम्यादिलाभकृत् ६६ गर्भाधानफलप्राप्तिर्गृहे लक्ष्मीः कटाक्षकृत् भुक्त्यन्ते देह आलस्यं ज्वरपीडा भविष्यति ६७ दायेशादपि रन्ध्रस्थे व्यये वा पापसंयुते नृपचौराहिभीतिश्च ज्वररोगादिसम्भवः ६८ विदेशगमने चार्ति लभते न संशयः द्वितीयद्यूननाथे तु ज्वरपीडा भविष्यति ६९ तद्दोषपरिहारार्थं शिवपूजां च कारयेत् ततः शान्तिमवाप्नोति शाङ्करस्य प्रसादतः ७० अथ कुजदशान्तर्दशाफलाध्यायः ५४ कुजे स्वान्तर्गते विप्र लग्नात्केन्द्रत्रिकोणगे लाभे वा श्भुसंयुक्ते दुष्चिक्ये धनसंयुते १ लग्नाधिपेन संयुक्ते राजाऽनुग्रहवैभवम् लक्ष्मीकटोक्षचिह्नानि नष्टराज्यार्थलाभकृत् २ पुत्रोत्सवादिसन्तोषो गृहे गोक्षीरसङ्कलम् स्वोच्चे वा स्वर्क्षगे भौमे स्वांशे वा बलसंयुते ३ गृहक्षेत्राभिवृद्धिश्च गोमहिष्यादिलाभकृत् महाराजप्रसादेन स्वेष्टसिद्धिः सुखावहा ४ अथाऽष्टमव्यये भौमे पापदृग्योगसंयुते मूत्रकृच्छ्रादिरोगश्च कष्टाधिक्यं व्रणाद्भयम् ५ चौराहिराजपीडा च धनधान्यपरुक्षयः द्वितीये द्यूननाथे तु देहजाड्यं मनोव्यथा ६ तद्दोषपरिहारार्थं रुद्रजाप्यं च कारयेत् अनड्वाहं प्रदद्वाच्च कुजदोषनिवृत्तये ७ तेन तुष्टो भवेद् भौमः शङ्करस्य प्रसादतः आरोग्यं कुरुते तस्य सर्वसम्पत्तिदायकम् ८ कुजस्यान्तर्गते राहौ स्वोच्चे मूलत्रिकोणगे श्भुऐ!र्युक्ते श्भुऐ!र्दृष्टे केन्द्रलाभत्रिकोणगे ९ तत्काले राजसम्मानं गृहभूम्यादिलाभकृत् कलत्रपुत्रलाभः स्याद्व्यवसायात्फलाधिकम् १० गङ्गास्नानफलावाप्तिं विदेशगमनं तथा तथाऽष्टमव्यये राहौ पापयुक्तेऽथ वीक्षिते ११ चौराहिव्रणभीतिश्च चतुष्पाज्जीवनाशनम् वातपित्तरुजोभीतिः कारागृहनिवेशनम् १२ धनस्थानगते राहौ धननाशं महद्भयम् सप्तमस्थानगे वाऽपि ह्यपमृत्युभयं महत् १३ नागपूजां प्रकुर्वीत देवब्राह्मणभोजनं मृत्युञ्जयजपं कुर्यादायुरारोग्यलब्धये १४ कुजस्यान्तर्गते जीवे त्रिकोणे केन्द्रगेऽपि वा लाभे वा धनसंयुक्ते तुङ्गांशे स्वांशगेपि वा १५ सत्कीर्ती राजसम्मानं धनधान्यस्य वृद्धिकृत् गृहे कल्याणसम्पत्तिर्दारपुत्रादिलाभकृत् १६ दायेशात्केन्द्रराशिस्थे त्रिकोणे लाभगेऽपि वा भाग्यकर्माधिपैर्युक्ते वाहनाधिपसंयुते १७ लग्नाधिपसमायुक्ते श्भुआं!शे श्भुवर्गगे गृहक्षेत्राभिवृद्धिश्च गृहे कल्याणसम्पदः १८ देहारोग्यं महत्कीर्तिगृहे गोकुलसंग्रहः चतुष्पाज्जीवलाभः स्याद्व्यवसायात्फलाधिकम् १९ कलपुत्रसौख्यं च राजसम्मानवैभवम् षष्ठाष्टमव्यये जीवे नीचे वास्तंगते सति २० पापग्रहेण संयुक्ते दृष्टे वा दुर्बले सति चौराहिनृपभीतिश्च पित्तरोगादिसम्भवम् २१ प्रेतबाधा भृत्यनाशः सोदराणां विनाशनम् द्वितीयद्यूननाथे तु ह्यपमृत्युज्वरादिकम् तद्दोषपरिहारार्थं शिवसाहस्रकं जपेत् २२ कुजस्यान्तर्गते मन्दे स्वर्क्षे केन्द्रत्रिकोणगे मूलत्रिकोणकेन्द्रे वा तुङ्गांशे स्वांशगे सति २३ लग्नाधिपतिना वापि श्भुदृष्टियुतेऽसिते राज्यसौख्यं यशोवृद्धिः स्वग्रामे धान्यवृद्धिकृत् २४ पुत्रपौत्रसमायुक्तो गृहे गोधनसंग्रहः स्ववारे राजसम्मानं स्वमासे पुत्रवृद्धिकृत् २५ नीचादिक्षेत्रगे मन्दे तथाऽष्टव्ययराशिगे म्लेच्छवर्गप्रभुभयं धनधन्यादिनाशनम् २६ निगडे बन्धनं व्याधिरन्ते क्षेत्रनाशकृत् द्वितीयद्यूननाथे तु पापयुक्ते महद्भयम् २७ धननाशश्च सञ्चारे राजद्वेषो मनोव्यथा चौराग्निनृपपीडा च सहोदरविनाशनम् २८ बन्धुद्वेषः प्रमाद्यैश्च जीवहानिश्च जायते अकस्माच्च मृतेर्भीतिः पुत्रदारादिपीडनम् २९ कारागृहादिभीतिश्च राजदण्डो महद्भयम् दायेशात्केन्द्रराशिस्थे लाभस्थे वा त्रिकोणगे ३० विदेशयानं लभते दुष्कीर्तिर्विविधा तथा पापकर्मरतो नित्यं बहुजीवादिहिंसकः ३१ विक्रयः क्षेत्रहानिश्च स्थानभ्रंशो मनोव्यथा रणे पराजयश्चैव मूत्रकृच्छ्रान्महद्भयम् ३२ दायेशादथ रन्ध्रे वा व्यये वा पापसंयुते तद्भुक्तौ मरणं ज्ञेयं नृपचौरादिपीडनम् ३३ वातपीडा च शूलादिज्ञातिशत्रुभयं भवेत् ३४ तद्दोषपरिहारार्थं मृत्युञ्जयजपं चरेत् ततः सुखमवाप्नोति शङ्करस्य प्रसादतः ३५ कुजस्यान्तर्गते सौम्ये लग्नात्केन्द्रत्रिकोणगे सत्कथाश्चाऽजपादानं धर्मबुद्धिर्महद्यशः ३६ नीतिमार्गप्रसङ्गश्च नित्यं मिष्टान्नभोजनम् वाहनाम्बरपश्वादिर्राजकर्म सुखानि च ३७ कृषिकर्मफले सिद्धिर्वारणाम्बरभूषणम् नीचे वास्तङ्गते वापि षष्ठाष्टव्ययगेऽपि वा ३८ हृद्रोगं मानहानिश्च निगडं बन्धुनाशनम् दारपुत्रार्थनाशः स्याच्चतुष्पाज्जीवनाशनम् ३९ दशाधिपेन संयुक्ते शत्रुवृद्धिर्महद्भयम् विदेशगमनं चैव नानारोगास्तथैव च ४० राजद्वारे विरोधश्च कलहः स्वजनैरपि द्रायेशात्केन्द्रत्रिकोणे वा स्वोच्चे युक्तार्थलाभकृत् ४१ अनेकधननाथत्वं राजसम्मनमेव च भूपालयोगं कुरुते धनाम्बरविभूषणम् ४२ भूरिवाद्यमृदंगादि सेनापत्यं महत्सुखम् विद्याविनोदविमला वस्त्रवाहनभूषणम् ४३ दारपुत्रादिविभवं गृहे लक्ष्मीः कटाक्षकृत् दायेशात्षष्ठरिःफस्थे रन्ध्रे वा पापसंयुते ४४ तद्दाये मानहानिः स्यात्क्रूरबुद्धिस्तु क्रूरवाक् चौराग्निनृपपीडा च मार्गे दस्युभयादिकम् ४५ अकस्मात्कलहश्चैव बुधमुक्तौ न संशयः द्वितीयद्यूननाथे तु महाव्याधिर्भयङ्करः ४६ अश्वदानं प्रकुर्वीत विष्णोर्नामसहस्रकम् सर्वसम्पत्प्रदं विप्र सर्वारिष्टप्रशान्तये ४७ कुजस्यान्तर्गते केतौ त्रिकोणे केन्द्रगेऽपि वा दुश्चिक्ये लाभगे वाऽपि श्भुयुक्ते श्भुए!क्षिते ४८ राजानुग्रहशान्तिश्च बहुसौख्यं धनागमः किञ्चित्फलं दशादौ तु भूलाभः पुत्रलाभकृत् ४९ राजसंलाभकार्याणि चतुष्पाज्जीवलाभकृत् योगकारकसंस्थाने बलवीर्यसमन्विते ५० पुत्रलाभो यशोवृद्धिर्गृहे लक्ष्मीः कटाक्षकृत् भृत्यवर्गधनप्राप्तिः सेनापत्यं महत्सुखम् ५१ भूपालमित्रं कुरुते यागाम्बरादिभूषणम् दायेशात्षष्ठरिःफस्थे रन्ध्रे वा पापसंयुते ५२ कलहो दन्तरोगश्च चौरव्याघ्रादिपीडनम् ज्वरातिसारकुष्ठादिदारपुत्रादिपीडनम् ५३ द्वितीयसप्तमस्थाने देहे व्याधिर्भविष्यति अपमानमनस्तापौ धनधान्यादिप्रच्युतिम् ५४ कुजस्यान्तर्गते श्क्रुए! केन्द्रलाभत्रिकोणगे स्वोच्चे वा स्वर्क्षगे वाऽपिश्भुस्थानाधिपेऽथवा ५५ राज्यलाभो महत्सौख्यं गजाश्वाम्बरभूषणम् लग्नाधिपेन सम्बन्धे पुत्रदारादिवर्धनम् ५६ आयुषो वृद्धिरैश्वर्यं भाग्यवृद्धिसुखं भवेत् दायेशात्केन्द्रकोणस्थे लाभे वा धनगेऽपि वा ५७ तत्काले श्रियमाप्नोति पुत्रलाभं महत्सुखम् स्वप्रभोश्च महत्सौख्यं धनवस्त्रादिलाभकृत् ५८ महाराजप्रसादेन ग्रामभूम्यादिलाभदम् भुक्त्यन्ते फलमाप्नोति गीतनृत्यादिलाभकृत् ५९ पुण्यतीर्थस्नानलाभं कर्माधिपसमन्विते पुण्यधर्मदयाकूपतडागं कारयिष्यति ६० दायेशाद्रन्ध्ररिष्फस्थे षष्ठे वा पापसंयुते करोति दुःखबाहुल्यं देहपीडां धनक्षयम् ६१ राजचौरादिभीतिञ्च गृहे कलहमेव च दारपुत्रादिपीडां च गोमहिष्यादिनाशकृत् ६२ द्वितीयद्यूननाथे तु देहबाधा भविष्यति श्वेतां गां महिषीं दद्यादायुरारोग्यवृद्धये ६३ कुजस्यान्तर्गते सूर्ये स्वोच्चे स्वक्षेत्रकेन्द्रगे मूलत्रिकोणलाभे वा भाग्यकर्मेशसंयुते ६४ तद्भुक्तौ वाहनं कीर्तिं पुत्रलाभं च विन्दति धनधान्यसमृद्धिः स्याद् गृहे कल्याणसम्पदः ६५ क्षेमारोग्यं महद्धैर्यं राजपूज्यं महत्सुखम् व्यवसायात्फलाधिक्यं विदेशे राजदर्शनम् ६६ दायेशात्षष्ठरिष्फे वा व्यये वा पापसंयुते देहपीडा मनस्तापः कार्यहानिर्महद्भयम् ६७ शिरोरोगो ज्वरादिश्च अतिसारमथापि वा द्वितीयद्यूननाथे तु सर्पज्वरविषाद्भयम् ६८ सुतपीडाभयं चैव शान्ति कुर्याद्यथाविधि देहारोग्यं प्रकुरुते धनधान्यचयं तथा ६९ कुजस्यान्तर्गते चन्द्रे स्वोच्चे स्वक्षेत्रकेन्द्रगे भार्यवाहनकर्मेशलग्नाधिपसमन्विते ७० करोति विपुलं राज्यं गन्धमाल्याम्बरादिकम् तडागं गोपुरादीनां पुण्यधर्मादिसंग्रहम् ७१ विवाहोत्सवकर्माणि दारपुत्रादिसौख्यकृत् पितृमातृसुखावाप्तिं गृहे लक्ष्मीः कटाक्षकृत् ७२ महारजप्रसादेन स्वेष्टसिद्धिसुखादिकम् पूर्णे चन्द्रे पूर्णफलं क्षीणे स्वल्पफलं भवेत् ७३ नीचारिस्थऽष्टमे षष्ठे दायेशाद्रिपुरन्ध्रके मरणं दारपुत्राणां कष्टं भूमिविनाशनम् ७४ पश्धुआ!न्यक्षयश्चैव चौरादिरणभीतिकृत् द्वितीयद्यूननाथे तु ह्यपमृत्युर्भविष्यति ७५ देहजाड्यं मनोदुःखं दुर्गा लक्ष्मीजपं चरेत् श्वेतां गां महिषीं दद्यादनेनारोग्यमादिशेत् ७६ अथ रह्वन्तर्दशाफलाध्यायः ५५ कुलीरे वृश्चिके राहौ कन्यत्यां चापगेऽपि वा तद्भुक्तो राजसम्मानं वस्त्रवाहनभूषणम् १ व्यवसायात्फलाधिक्यं चतुष्पाज्जीवलाभकृत् प्रयाणं पश्चिमे भागे वाहनाम्बरलाभकृत् २ लग्नादुपचये राहौ श्भुग्रहयुतेक्षिते मित्रांशे तुङ्गभागांशे योगकारकसंयुते ३ राज्यलाभं महोत्साहं राजप्रीतिं श्भुआ!दहम् करोति सुखसम्पत्तिं दारपुत्रादिवर्द्धनम् ४ लग्नाष्टमे व्यये राहौ पापयुक्तेऽथ वीक्षिते चौरादिव्रणपीडा च सर्वत्रैवं भवेद्द्विज ५ राजद्वारजनद्वेष इष्टबन्धुविनाशनम् दारपुत्रादिपीडा च भवत्येव न संशयः ६ द्वितीयद्यूननाथे वा सप्तमस्थानमाश्रिते सदा रोगो महाकष्टं शान्तिं कुर्याद्यथाविधि आरोग्यं सम्पदश्चैव भविष्यन्ति तदा द्विज ७ राहोरन्तर्गते जीवे लग्नात्केन्द्रत्रिकोणगे स्वोच्चे स्वक्षेत्रगे वापि तुङ्गस्वर्क्षांशगेऽपि वा ८ स्थानलाभं मनोधैर्यं शत्रुनाशं महत्सुखम् राजप्रीतिकरं सौख्यं जनोऽतीव समश्नुते ९ दिनेदिने वृद्धिरपि सितपक्षे शशी यथा वाहनादिधनं भूरि गृहे गोधनसंकुलम् १० नैरृत्ये पश्चिमे भागे प्रयाणं राजदर्शनम् युक्तकार्यार्थसिद्धिः स्यात्स्वदेशे पुनरेष्यति ११ उपकारो ब्राह्मणानां तीर्थयात्रादिकर्मणाम् वाहनग्रामलाभश्च देवब्राह्मणपूजनम् १२ पुत्रोत्सवादिसन्तोषो नित्यं मिष्ठान्नभोजनम् नीचे वाऽस्तङ्गते वापि षष्ठाष्टव्ययराशिगे १३ शत्रुक्षेत्रे पापयुक्ते धनहानिर्भविष्यति कर्मविघ्नो भवेत्तस्य मानहानिश्च जायते १४ कलत्रपुत्रपीडा च हृद्रोगो राजकार्यकृत् दायेशात्केन्द्रकोणे वा लाभे वा धमगेऽपि वा १५ दुश्चिक्ये बलसम्पूर्णे गृहक्षेत्रादिवृद्धिकृत् भोजनाम्बरपश्वादिदानधर्मजपादिकम् १६ भुक्त्यन्ते राजकोपाच्च द्विमासं देहपीडनम् ज्येष्ठभ्रातुर्विनाशश्च मातृपित्रादिपीडनम् १७ दायेशात्षष्ठरन्ध्रे वा रिःफे वा पापसंयुते तद्भुक्तौ धनहानिः स्याद्देहपीडा भविष्यति १८ द्वितीयद्यूननाथे वा ह्यपमृत्युर्भविष्यति स्वर्णस्य प्रतिमादानं शिवपूजं च कारयेत् १९ स्रीशम्भोश्च प्रसादेन ग्रहस्तुष्टो द्विजोत्तम देहारोग्यं प्रकुरुते शान्तिं कुर्याद्विचक्षणः २० राहोरन्तर्गते मन्दे लग्नात्केन्द्रत्रिकोणगे स्वोच्चे मूलत्रिकोणे वा दुश्चिक्ये लाभराशिगे २१ तद्भुक्तौ नृपतेः सेवा राजप्रीतिकरी श्भुआ! विवाहोत्सवकार्याणि कृत्वा पुण्यानि भूरिशः २२ आरामकरणे युक्तो तडागं कारयिष्यति शूद्रप्रभुवशादिष्टलाभो गोधनसंग्रहः २३ प्रयाणं पश्चिमे भागे प्रभुमूलाद्धनक्षयः देहालस्यं फलाल्पत्वं स्वदेशे पुनरेष्यति २४ नीचारिक्षेत्रगे मन्दे रन्ध्रे वा व्ययगेऽपि वा नीचारिराजभीतिश्च दारपुत्रादिपीडनम् २५ आत्मबन्धुमनस्तापं दायादजनविग्रहम् व्यवहारे च कलहमकस्माद्भूषणं लभेत् २६ दायेशात्षष्ठरिष्फे वा रन्ध्रे वा पापसंयुते हृद्रोगो मानहानिश्च विवादः शत्रुपीडनम् २७ अन्यदेशादिसञ्चारो गुल्मवद्व्याधिभाग्भवेत् कुभोजनं कोद्रवादि जातिदुःखाद्भयं भवेत् २८ द्वितीयद्यूननाथे तु ह्यपमृत्युर्भविष्यति कृष्णां गां महिषीं दद्याद्दानेमारोग्यमादिशेत् २९ राहोरन्तर्गते सौम्ये भाग्ये वा स्वर्क्षगेऽपि वा तुङ्गे वा केन्द्रराशिस्थे पुत्रे वा बलगेऽपि वा ३० राजयोगं प्रकुरुते गृहे कल्याणवर्द्धनम् व्यापारेण धनप्राप्तिविद्यावाहनमुत्तमम् ३१ विवाहोत्सवकार्याणि चतुष्पाज्जीवलाभकृत् सौम्यमासे महत्सौख्यं स्ववारे राजदर्शनम् ३२ सुगन्धपुष्पशय्यादि स्त्रीसौख्यं चातिशोभनम् महाराजप्रसादेन धनलाभो महद्यशः ३३ दायेशात्केन्द्रलाभे वा दुश्चिक्ये भाग्यकर्मगे देहारोग्यं हृदुत्साह इष्टसिद्धिः सुखावहा ३४ पुण्यश्लोकादिकीर्तिश्च पुराणश्रवणादिकम् विवाहो यज्ञदीक्षा च दानधर्मदयादिकम् ३५ षष्ठाष्टमव्यये सौम्ये मन्देनापि युतेक्षिते दायेशात्षष्ठरिःफे वा रन्ध्रे वा पापसंयुते ३६ देवब्राह्मणनिन्दा च भोगभाग्यविवर्जितः सत्यहीनश्च दुर्बुद्धिश्चौराहिनृपपीडनम् ३७ अकस्मात्कलहश्चैव गुरुपुत्रादिनाशनम् अर्थव्ययो राजकोपो दारपुत्रादिपीडनम् ३८ द्वितीयद्यूननाथे वा ह्यपमृत्युभयं वदेत् तद्दोषपरिहारार्थं विष्णुसाहस्रकं जपेत् ३९ राहोरन्तर्गते केतौ भ्रमणं राजतो भयम् वातज्वरादिरोगश्च चतुष्पाज्जीवहानिकृत् ४० अष्टमाधिसंयुक्ते देहजाड्यं मनोव्यथा श्भुयुक्ते श्भुऐ!र्दृष्टे देहसौख्यं धनागमः राजसम्मानभूषाप्तिर्गृहे श्भुकरो भवेत् ४१ लग्नाधिपेन सम्बन्धे इष्टसिद्धिः सुखावहा लग्नाधिपसमायुक्ते लाभो वा भवति ध्रुवम् ४२ चतुष्पाज्जीवलाभः स्यात्केन्द्रे वाथ त्रिकोणगे रन्ध्रस्थानगते केतौ व्यये वा बलवर्जिते ४३ तद्भुक्तौ बहुरोगः स्याच्चोराहिव्रणपीडनम् पितृमातृवियोगश्च भातृद्वेषो मनोरुजा ४४ द्वितीयद्यूननाथे तु देहबाधा भविष्यति तद्दोषपरिहारार्थं छागदानं च कारयेत् ४५ राहोरन्तर्गते श्क्रुए! लग्नात्केन्द्रगत्रिकोणगे लाभे वा बलसंयुक्ते योगप्राबल्यमादिशेत् ४६ विप्रमूलाद्धनप्राप्तिर्गोमहिष्यादिलाभकृत् पुत्रोत्सवादिसन्तोषो गृहे कल्याणसम्भवः ४७ सम्मानं राजसम्मनं राज्यलाभो महत्सुखम् स्वोच्चे वा स्वर्क्षगे वापि तुङ्गांशे स्वांशगेऽपि वा ४८ नूतनं गृहनिर्माणं नित्यं मिष्ठान्नभोजनम् कलत्रपुत्रविभवं मित्रसंगः सुभोजनम् ४९ अन्नदानं प्रियं नित्यं दानधर्मादिसंग्रहः महाराजप्रसादेन वाहनाम्बरभूषणम् ५० व्यवसायात्फलाधिक्यं विवाहो मौञ्जिबन्धनम् षष्ठाष्टमव्यये श्क्रुए! नीचे शत्रुगृहे स्थिते ५१ मन्दारफणिसंयुक्ते तद्भुक्तौ रोगमादिशेत् अकस्मात्कलहं चैव पितृपुत्रवियोगकृत् ५२ स्वबन्धुजनहानिश्च सर्वत्र जनपीडनम् दायादकलहश्चैव स्वप्रभोः स्वस्य मृत्युकृत् ५३ कलत्रपुत्रपीडा च शूलरोगादिसम्भवः दायेशात्केन्द्रराशिस्थे त्रिकोणे वा समन्विते ५४ लाभे वा कर्मराशिस्थे क्षेत्रपालमहत्सुखम् सुगन्धवस्त्रशय्यादि गानवाद्यसुखं भवेत् ५५ छत्रचामरभूषाप्तिः प्रियवस्तुसमन्विता दायेशाद्रिपुरन्ध्रस्थे व्यये वा पापसंयुते ५६ विप्राहिनृपचौरादिमूत्रकृच्छ्रान्महद्भयम् प्रमेहाद्रौधिरो रोगः कुत्सितान्नं शिरोव्यथा ५७ कारागृहप्रवेशश्च राजदण्डाद्धनक्षयः द्वितीयद्यूननाथे वा दारपुत्रादिनाशनम् ५८ आत्मपीडा भयं चैव ह्यपमृत्युभयं भवेत् दुर्गालक्ष्मीजपं कुर्यात् ततःसुखमवाप्नुयात् ५९ राहोरन्तर्गते सूर्ये स्वोच्चे स्वक्षेत्रकेन्द्रगे त्रिकोणे लाभगे वाऽपि तुङ्गांशे स्वांशगेऽपि वा ६० श्भुग्रहेण सन्दृष्टे राजप्रीतिकरं श्भुम् धनधान्यसमृद्धिश्च ह्यल्पमान सुखवाहम् ६१ अल्पग्रामाधिपत्यं च स्वल्पलाभो भविष्यति भाग्यलग्नेशसंयुक्ते कर्मेशेन निरीक्षिते ६२ राजाश्रयो महाकीर्तिर्विदेशगमनं तथा देशाधिपत्ययोगश्च गजाश्वाम्बरभूषणम् ६३ मनोऽभीष्टप्रदानं च पुत्रकल्याणसम्भवम् दयेशाद्रिःफरन्ध्रस्थे षष्ठे वा नीचगेऽपि वा ६४ ज्वरातिसाररोगश्च कलहो राजविग्रहः प्रयाणं शत्रुवृद्धिश्च न्रिपचौराग्निपीडनम् ६५ दायेशात्केन्द्रकोणे वा दश्चिक्ये लाभगेऽपि वा विदेशे राजसम्मानं कल्याणं च श्भुआ!वहम् ६६ द्वितीयद्यूननाथे तु महारोगो भविष्यति सूर्यप्रणामं शान्तिं च कुर्यादारोग्यसम्भवाम् ६७ राहोरन्तर्गते चन्द्रे स्वक्षेत्रे स्वोच्चगेऽपि वा केन्द्रत्रिकोणलाभे वा मित्रर्क्षे श्भुसंयुते ६८ राजत्वं राजपूज्यत्वं धनार्थं धनलाभकृत् आरोग्यं भूषणं चैव मित्रस्त्रीपुत्रसम्पदः ६९ पूर्णे चन्द्रे फलं पूर्णं राजप्रीत्या श्भुआ!वहम् अश्ववाहनलाभः स्याद्गृहक्षेत्रादिवृद्धिकृत् ७० दायेशात्सुखभाग्यस्थे केन्द्रे वा लाभगेऽपि वा लक्ष्मीकटाक्षचिह्नानि गृहे कल्याणसम्भवः ७१ सर्वकार्यसिद्धिः स्याद्धनधान्यसुखावहा सत्कीर्तिलाभसम्मानं देव्याराधनमाचरेत् ७२ दायेशात्षष्ठरन्ध्रस्थे व्यये वा बलवर्जिते पिशाचक्षुद्रव्याघ्राद्यैर्गृहक्षेत्रार्थनाशनम् ७३ मार्गे चौरभयं चैव व्रणाधिक्य महोदयम् द्वितीयद्यूननाथे तु अपमृत्युस्तदा भवेत् ७४ श्वेतां गां महिषीं दद्याद् विप्रायारोग्यसिद्धये ततः सौख्यमवाप्नोति चन्द्रग्रहप्रसादतः ७५ राहोरन्तर्गते भौमे लग्नाल्लाभत्रिकोणगे केन्द्रे वा श्भुसंयुक्ते स्वोच्चे स्वक्षेत्रगेऽपि वा ७६ नष्टराज्यधनप्राप्तिर्गृहक्षेत्राभिवृद्धिकृत् इष्टदेवप्रसादेन सन्तानसुखभाग्भवेत् ७७ क्षिप्रभोज्यान्महत्सौख्यं भूषणाश्वाम्बरादिकृत् दायेशात्केन्द्रकोणे वा दुश्चिक्ये लाभगेऽपि वा ७८ रक्तवस्त्रादिलाभः स्यात्प्रयाणं राजदर्शनम् पुत्रवर्गेषु कल्याणं स्वप्रभोश्च महत्सुखम् ७९ सेनापत्यं महोत्साहो भ्रातृवर्गधनागमः दायेशाद्रन्ध्ररिःफे वा षष्ठे पापसमन्विते ८० पुत्रदारादिहानिश्च सोदराणां च पीडनम् स्थानभ्रंशो बन्धुवर्गदारपुत्रविरोधनम् ८१ चौराहिव्रणभीतिश्च स्वदेहस्य च पीडनम् आदौ क्लेशकरं चैव मध्यान्ते सौख्यमाप्नुयात् ८२ द्वितीयद्यूननाथे तु देहालस्यं महद्भयम् अनड्वाहं च गां दद्यादारोग्यसुखलब्धये ८३ अथ जीवान्तर्दशाफलाध्यायः ५६ स्वोच्चे स्वक्षेत्रगे जीवे लग्नात्केन्द्रत्रिकोणगे अनेकराजाधीशो वा सम्पन्नो राजपूजितः १ मोमहिष्यादिलाभश्च वस्त्रवाहनभूषणम् नूतनस्थाननिर्माणं हर्म्यप्राकारसंयुतम् २ गजान्तैश्वर्यसम्पत्तिर्भाग्यकर्मफलोदयः ब्राह्मणप्रभुसम्मानं समानं प्रभुदर्शनम् ३ स्वप्रभोः स्वफलाधिक्य दारपुत्रादिलाभकृत् नीचांशे नीचराशिस्थे षष्ठाष्टमव्ययराशिगे ४ नीचसङ्गो महादुःखं दायादजनविग्रहः कलहो न विचारोस्य स्वप्रभुष्वपमृत्युकृत् ५ पुत्रदारवियोगश्च धनधान्यार्थहानिकृत् सप्तमाधिपदोषेण देववाधा भविष्यति ६ तद्दोषपरिहारार्थं शिवसाहस्रकं जपेत् रुद्रजाप्यं च गोदानं कुर्यात् स्वाऽभीष्टलब्धये ७ जीवस्यान्तर्गते मन्दे स्वोच्चे स्वक्षेत्रमित्रभे लग्नात्केन्द्रत्रिकोणस्थे लाभे वा बलसंयुते ८ राज्यलाभो महत्सौख्यं वस्त्राभरणसंयुतम् धनधान्यादिलाभश्च स्त्रीलाभो बहुसौख्यकृत् ९ वाहनाम्बरपश्वादिभूलाभः स्थानलाभकृत् पुत्रमित्रादिसौख्यं च नरवाहनयोगकृत् १० नीलवस्त्रादिलाभश्च नीलाश्वं लभते च सः पश्चिमां दिशमाश्रित्य प्रयाणं राजदर्शनम् ११ अनेकयानलाभं च निर्दिशेन्मन्दभुक्तिषु लग्नात्षष्ठाष्टमे मन्दे व्यये नीचेऽस्तगेऽप्यरौ १२ धनधान्यादिनाशश्च ज्वरपीडा मनोरुजः स्त्रीपुत्रादिषु पीडा वाव्रणार्त्यादिकमुद्भवेत् १३ गृहे त्वश्भुकार्याणि भृत्यवर्गादिपीडनम् गोमहिष्यादिहानिश्च बन्धुद्वेषी भविष्यति १४ दायेशात्केन्द्रकोणस्थे लाभे वा धनगेऽपि वा भूलाभश्चार्थलाभश्च पुत्रलाभसुखं भवेत् १५ गोमहिष्यादिलाभश्च शूद्रमूलाद्धनं तथा दायेशाद्रिपुरन्ध्रस्थे व्यये वा पापसंयुते १६ धनधान्यादिनाशश्च बन्धुमित्रविरोधकृत् उद्योगभङ्गो देहार्तिः स्वजनानां महद्भयम् १७ द्विसप्तमाधिपे मन्दे ह्यपमृत्युर्भविष्यति तद्दोषपरिहारार्थं विष्णुसाहस्रकं जपेत् १८ कृष्णां गां महिषीं दद्यादनेनारोग्यमादिशेत् मन्दग्रहप्रसादेन सत्यं सत्यं द्विजोत्तम १९ जीवस्यान्तर्गते सौम्ये केन्द्रलाभत्रिकोणगे स्वोच्चे वा स्वर्क्षगे वापि दशाधिपसमन्विते २० अर्थलाभो देहसौख्यं राज्यलाभो महत्सुखम् महाराजप्रसादेन स्वेष्टसिद्धिः सुखावहा २१ वाहनाम्बरपश्वादिगोधनैस्संकुलं गृहम् महीसुतेन संदृष्टे शत्रुवृद्धिः सुखक्षयः २२ व्यवसायात्फलं नेष्टं ज्वरातीसारपीडनम् दायेशाद्भाग्यकोणे वा केन्द्रे वा तुङ्गराशिगे २३ स्वदेशे धनलाभश्च पितृमातृसुखावहा गजवाजिसमायुक्तो राजमित्रप्रसादतः २४ दायेशात्षष्ठरन्ध्रस्थे व्यये वा पापसंयुते श्भुदृष्टिविहीने च धन्धान्यपरिच्युतिः २५ विदेशगमनं चैव मार्गे चौरभयं तथा व्रणदाहाक्षिरोगश्च नानादेशपरिभ्रमः २६ लग्नात्षष्ठाष्टमभावे वा व्यये वा पापसंयुते अक्समात्कलहश्चैव गृहे मिष्ठुरभावणम् २७ चतुष्पाज्जीवहानिश्च व्यवहारे तथैव च अपमृत्युभयं चैव शत्रूणां कलहो भवेत् २८ श्भुदृष्टे श्भुऐ!र्युक्ते दारसौख्यं धनागमः आदौ श्भुं देहसौख्यं वाहनाम्बरलाभकृत् २९ अन्ते तु धनहानिश्चेत्स्वात्मसौख्यं न जायते द्वितीयद्यूननाथे वा ह्यपमृत्युर्भविष्यति ३० तद्दोषपरिहारार्थं विष्णुसाहस्रकं जपेत् आयुर्वृद्धिकरं चैव सर्वसौभाग्यदायकम् ३१ जीवस्यान्तर्गते केतौ श्भुग्रहसमन्विते अल्पसौख्यधनाव्याप्तिः कुत्सितान्नस्य भोजनम् ३२ परान्नं चैव श्राद्धान्नं पापमूलाद्धनानि च दायेशाद्रिपुरन्ध्रस्थे व्यये वा पापसंयुते ३३ राजकोपो धनच्छेदो बन्धनं रोगपीडनम् बलहानिः पितृद्वेषो भ्रातृद्वेषो मनोरुजः ३४ दायेशात्सुतभाग्यस्थे वाहने कर्मगेऽपि वा नरवाहनयोगश्च गजाश्वाम्बरसङ्कुलम् ३५ महाराजप्रसादेन स्वेष्टकार्यार्थलाभकृत् व्यवसायात्फलाधिक्यं गोमहिष्यादिलाभकृत् ३६ यवनप्रभुमूलाद्वा धनवस्त्रादिलाभकृत् द्वितीयद्यूननाथे तु देहवाधा भविष्यति ३७ छागदानं प्रकुर्वीत मृत्युञ्जयजपं चरेत् सर्वदोषोपशमनीं शान्तिं कुर्याद्विधानतः ३८ जीवस्यान्तर्गते श्क्रुए! भाग्यकेन्द्रेशसंयुते लाभे वा सुतराशिस्थे स्वक्षेत्रे श्भुसंयुते ३९ नरवाहनयोगश्च गजाश्वाम्बरसंयुतः महाराजप्रसादेन लाभाधिक्यं महत्सुखम् नीलाम्बराणां रक्तानां लाभश्चैव भविष्यति ४० पूर्वस्यां दिशि विप्रेन्द्र प्रयाणं धनलाभदम् कल्याणं च महाप्रीतिः पितृमातृसुखावहा ४१ देवतागुरुभक्तिश्च अन्नदानं महत्तथा तडागगोपुरादीनि दिशेत् पुण्यानि भूरिशः ४२ षष्ठाष्टमव्यये नीचे दायेशाद्वा तथैव च कलहो बन्धुवैषम्यं दारपुत्रादिपीडनम् ४३ मन्दारराहुसंयुक्ते कलहो राजतो भयम् स्त्रीमूलात्कलहश्चैव श्वसुरात्कलहस्तथा ४४ सोदरेण विवादः स्याद्धनधान्यपरिच्युतिः दायेशात्केन्द्रराशिस्थे धने वा भाग्यगेऽपि वा ४५ धनधान्यादिलाभश्च श्रीलाभो राजदर्शनम् ४६ वाहनं पुत्रलाभश्च पश्वुऋ!द्धिर्महत्सुखम् गीतावाद्यप्रसङ्गादिर्विद्वज्जनसमागमः ४७ दिव्यान्नभोजनं सौख्यं स्वबन्धुजनपोषकम् द्विसप्तमाधिपे श्क्रुए! तद्दशायां धनक्षतिः ४८ अपमृत्युभयं तस्य स्त्रीमूलादौषधादितः तस्य रोगस्य शान्त्यर्थं शान्तिकर्म समाचरेत् ४९ श्वेतां गां महिषीं दद्यादायुरारोग्यवृद्धये श्क्रुग्रहप्रसादेन ततः सुखमवाप्नुयात् ५० जीवस्यान्तर्गते सूर्ये स्वोच्चे स्वक्षेत्रगेऽपि वा केन्द्रे वाऽथत्रिकोणे च दुश्चिक्ये लाभगेऽपि वा ५१ धने वा बलसंयुते दायेशाद्वा तथैव च तत्काले धनलाभः स्याद्राजसम्मानवैभवम् ५२ वाहनाम्बरपश्वादिभूषणं पुत्रसम्भवः मित्रप्रभुवशादिष्टं सर्वकार्ये श्भुआ!वहम् ५३ लग्नादष्टमव्यये सूर्ये दायेशाद्वा तथैव च शिरोरोगादिपीडा च ज्वरपीडा तथैव च ५४ सत्कर्मसु तदा हीनः पापकर्मचयस्तथा सर्वत्र जनविद्वेषो ह्यात्मबन्धुवियोगकृत् ५५ अकस्मात्कलहश्चैव जीवस्यान्तर्गते रवौ द्वितीयद्यूननाथे तु देहपीडा भविष्यति ५६ तद्दोषपरिहारार्थमादित्यहृदयं जपेत् सर्वपीडोपशमनं श्रीसूर्यस्य प्रसादतः ५७ जीवस्यान्तर्गते चन्द्रे केन्द्रे लाभत्रिकोणगे स्वोच्चे वा स्वर्क्षराशिस्थे पूर्णे चैव बलैर्युते ५८ दायेशाच्छुभराशिस्थे राजसम्मानवैभवम् दारपुत्रादिसौख्यं च क्षीराणं भोजनं तथा ५९ सत्कर्म च तथा कीर्तिः पुत्रपौत्रादिवृद्धिदा महाराजाप्रसादेन सर्वसौख्यं धनागमः ६० अनेकजनसौख्यं च दानधर्मादिसंग्रहः षष्ठाष्टमव्यये चन्द्रे स्थिते वा पापसंयुते ६१ दायेशात्षष्ठरन्ध्रे वा व्यये वा बलवर्जिते मानार्थबन्धुहानिश्च विदेशपरिविच्युतिः ६२ नृपचौरादिपीडा च दायादजनविग्रहः मातुलादिवियोगश्च मातृपीडा तथैव च ६३ द्वितीयषष्ठयोरीशे देहपीडा भविष्यति तद्दोषपरिहारार्थं दुर्गापाठं च कारयेत् ६४ जीवस्यान्तर्गते भौमे लग्नात्केन्द्रत्रिकोणगे स्वोच्चे वा स्वर्क्षगे वापि तुङ्गांशे स्वांशगेऽपि वा ६५ विद्याविवाहकार्याणि ग्रामभूम्यादिलाभकृत् जनसामर्थ्यमाप्नोति सर्वकार्यार्थसिद्धिदम् ६६ दायेशात्केन्द्रकोणस्थे लाभे वा धनगेऽपि वा श्भुयुक्ते श्भुऐ!र्दृष्टे धनधान्यादिसम्पदः ६७ मिष्ठान्नदानविभवं राजप्रीतिकरं श्भुम् स्त्रीसौख्यं च सुतावाप्तिः पुण्यतीर्थफलं तथा ६८ दायेशाद्रन्ध्रभावे वा व्यये वा नीचगेऽपि वा पापयुतेक्षिते वापि धान्यार्थगृहनाशनम् ६९ नानारोगभयं दुःखं नेत्ररोगादिसम्भवः पूर्वार्द्धे कष्टमधिकमपरार्द्धे महत्सुखम् ७० द्वितीयद्यूननाथे तु देहजाड्यं मनोरुजः वृषभस्य प्रदानं तु सर्वसम्पत्प्रदायकम् ७१ जीवस्यान्तर्गते राहौ स्वोच्चे वा केन्द्रगेऽपि वा मूलत्रिकोणे भाग्ये च केन्द्राधिपसमन्विते ७२ श्भुयुतेक्षिते वापि योगप्रीतिं समादिशेत् भुक्त्यादौ पञ्चमासांश्च धनधान्यादिकं लभेत् ७३ देशग्रामाधिकारं च यवनप्रभुदर्शनम् गृहे कल्याणसम्पत्तिर्बहुसेनाधिपत्यकम् ७४ दूरयात्रादिगमनं पुण्यधर्मादिसंग्रहः सेतुस्नानफलावाप्तिरिष्टसिद्धिः सुखावहा ७५ दायेषाद्रन्ध्रभावे वा व्यये वा पापसंयुते चौराहिव्रणभीतिश्च राजवैषम्यमेव च ७६ गृहे कर्मकलापेन व्याकुलो भवति ध्रुवम् सोदरेण विरोधः स्याद्दायादजनविग्रहः ७७ गृहे त्वश्भुकार्याणि दुःस्वप्नादिभयं ध्रुवम् अकस्मात्कलहश्चैव क्षूद्रशून्यादिरोगकृत् ७८ द्विसप्तमस्थिते राहौ देहवाधां विनिर्दिशेत् तद्दोषपरिहारार्थं मृत्युञ्जयजपं चरेत् ७९ छागदानं प्रकुर्वीत सर्वसौख्यमवाप्नुयात् देवपूजाप्रसादेन राहुतुष्ट्या द्विजोत्तम ८० अथ शन्यन्तर्दशाफलाध्यायः ५७ मूलत्रिकोणे स्वर्क्षे वा तुलायामुच्चगेऽपि वा केन्द्रत्रिकोणलाभे वा राजयोगादिसंयुते १ राज्यलाभो महत्सौख्यं दारपुत्रादिवर्धनम् वाहनत्रयसंयुक्तं गजाश्वाम्बरसङ्कुलम् २ महाराजप्रसादेन सेनापत्यादिलाभकृत् चतुष्पाज्जीवलाभः स्याद्ग्रामभूम्यादिलाभकृत् ३ तथाऽष्टमे व्यये मन्दे नीचे वा पापसंयुते तद्भुक्त्यादौ राजभीतिर्विषशस्त्रादिपीडनम् ४ रक्तस्त्रावो गुल्मरोगो ह्यतिसारादिपीडनम् मध्ये चौरादि भीतिश्च देशत्यागो मनोरुजः ५ अन्ते श्भुकरी चैव शनेरन्तर्दशा द्विज द्वितीयद्यूननाथे तु ह्यपमृत्युर्भविष्यति ६ तद्दोषपरिहारार्थं म्र्ट्युञ्जयजपं चरेत् ततः शान्तिमवाप्नोति शङ्करस्य प्रसादतः ७ मन्दस्यान्तर्गते सौम्ये त्रिकोणे केन्द्रगेऽपि वा सम्मानं च यशः कीर्तिं विद्यालाभं धनागमम् ८ स्वदेशे सुखमाप्नोति वाहनादिफलैर्युतम् यज्ञादिकर्मसिद्धिश्च राजयोगादिसम्भवम् ९ देहसौख्यं हृदुत्साहं गृहे कल्याणसम्भवम् सेतुस्नानफलावाप्तिस्तीर्थयात्रादिकर्मणा १० वाणिज्याद्धनलाभश्च पुराणश्रवणादिकम् अन्नदानफलं चैव नित्यं मिष्ठान्नभोजनम् ११ षष्ठाष्टमव्यये सौम्ये नीचे वास्तंगते सति रव्यारफणिसंयुक्ते दायेशाद्वा तथैव च १२ नृपाभिषेकमर्थाप्तिर्देशग्रामाधिपत्यता फलमीदृशमादौ तु मध्यान्ते रोगपीडनम् १३ नष्टानि सर्वकार्याणि व्याकुलत्वं महद्भयम् द्वितीयसप्तमाधिशे देहबाधा भविष्यति १४ तद्दोषपरिहारार्थं विष्णुसाहस्रकं जपेत् अन्नदानं प्रकुर्वीत सर्वसम्पत्प्रदायकम् १५ मन्दस्यान्तर्गते केतौ श्भुदृष्टियुतेक्षिते स्वोच्चे वा श्भुराशिस्थे योगकारकसंयुते १६ केन्द्रकोणगते वापि स्थानभ्रंशो महद्भयम् दरिद्रबन्धनं भीतिः पुत्रदारादिनाशनम् १७ स्वप्रभोश्च महाकष्टं विदेशगमनं तथा लग्नाधिपेन संयुक्ते आदौ सौख्यं धनागमः १८ गङ्गादिसर्वतीर्भेषु स्नानं दैवतदर्शनम् दायेशात्केन्द्रकोणे वा तृतीयभवराशिगे १९ समर्थो धर्मबुद्धिश्च सौख्यं नृपसमागमः तथाऽष्टमे व्यये केतौ दायेशाद्वा तथैव च २० अपमृत्युभयं चैव कुत्सितान्नस्य भोजनम् शीतज्वरातिसारश्च व्रणचौरादिपीडनम् २१ दारपुत्रवियोगश्च संसारे भवति ध्रुवम् द्वितियद्यूनराशिस्थे देह पीडा भविष्यति २२ छागदानं प्रकुर्वीत ह्यपमृत्युनिवारणम् केतुग्रहप्रसादेन सुखशान्तिमवाप्नुयात् २३ मन्दस्यान्तर्गते श्क्रुए! स्वोच्चे स्वक्षेत्रगेऽपि वा केन्द्रे वा श्भुसंयुक्ते त्रिकोणे लाभगेऽपि वा २४ दारपुत्रधनप्राप्तिर्देहारोग्यं महोत्सवः गृहे कल्याण्सम्पत्ति राज्यलाभं महत्सुखम् २५ महाराजप्रसादेन हीष्टसिद्धिः सुखावहा सम्मानं प्रभुसम्मानं प्रियवस्त्रादिलाभकृत् २६ द्विपान्तराद्वस्त्रलाभः श्वेताश्वो महिषी तथा गुरुचारवशाद्भाग्यं सौख्यं च धनसम्पदः २७ शनिचारान्मनुष्योऽसौ योगमाप्नोत्यसंशयम् शत्रुनीचास्तगे श्क्रुए! षष्ठाष्टमव्ययराशिगे २८ दारनाशो मनःक्लेशः स्थाननाशो मनोरुजः दारानां स्वजनक्लेशः सन्तापो जनविग्रहः २९ दायेशाद्भाग्यगे चैव केन्द्रे वा लाभसंयुते राजप्रीतिकरं चैव मनोऽभीष्टप्रदायकम् ३० दानधर्मदयायुक्तं तीर्थयात्रादिकं फलम् शास्त्रार्थकाव्यरचनां वेदान्तश्रवणादिकम् ३१ दारपुत्रादिसौख्यं च लभते नाऽत्र संशयः दायेशाद्व्ययगे श्क्रुए! षष्ठे वा ह्यष्टमेऽपि वा ३२ नेत्रपीडा ज्वरभयं स्वकुलाचारवर्जितः कपोले दन्तशूलादि हृदि गुह्ये च पीडनम् ३३ जलभीतिर्मनस्तापो वृक्षात्पतनसम्भवः राजद्वारे जनद्वेषः सोदरेण विरोधनम् ३४ द्वितीयसप्तमाधीशे आत्मक्लेशो भविष्यति तद्दोषपरिहारार्थं दुर्गादेवीजपं चरेत् ३५ श्वेतां गां महिषीं दद्यादायुरारोग्यवृद्धिदाम् जगदम्बाप्रसादेन ततः सुखमवाप्नुयात् ३६ मन्दस्यान्तर्गते सूर्ये स्वोच्चे स्वक्षेत्रगेऽपि वा भाग्याधिपेन संयुक्ते केन्द्रलाभत्रिकोणगे ३७ श्भुदृष्टियुते वापि स्वप्रभोश्च महत्सुखम् गृहे कल्याणसम्पत्तिः पुत्रादिसुखवर्द्धनम् ३८ वाहनाम्बरपश्वादिगोक्षीरैस्संकुलं गृहम् लग्नाष्टमव्यये सूर्ये दायेशाद्वा तथैव च ३९ हृद्रोगो मानहानिश्च स्थानभ्रंशो मनोरुजा इष्टबन्धुवियोगश्च उद्योगस्य विनाशनम् ४० तापज्वरादिपीडा च व्याकुलत्वं भयं तथा आत्मसम्बन्धिमरणमिष्टवस्तुवियोगकृत् ४१ द्वितीयद्यूननाथे तु देहबाधा भविष्यति तद्दोषपरिहारार्थं सूर्यपूजां च कारयेत् ४२ मन्दस्यान्तर्गते चन्द्रे जीवदृष्टिसमन्विते स्वोच्चे स्वक्षेत्रकेन्द्रस्थे त्रिकोणे लाभगेऽपि वा ४३ पूर्णे श्भुग्रहैर्युक्ते राजप्रीतिसमागमः महाराजप्रसादेन वाहनाम्बरभूषणम् ४४ सौभाग्यं सुखवृद्धिं च भृत्यानां परिपालनम् पितृमातृकुले सौख्यं पश्वुऋ!द्धिः सुखावहा ४५ क्षीणे वा पापसंयुक्ते पापदृष्टे वा नीचगे क्रूरांशकगते वापि क्रूरक्षेत्रगतेऽपि वा ४६ जातकस्य महत्कष्टं राजकोपो धनक्षयः पितृमातृवियोगश्च पुत्रीपुत्रादिरोगकृत् ४७ व्यवसायात्फलं नेष्टं नानामार्गे धनव्ययः अकाले भोजनं चैव मौषधस्य च भक्षणम् ४८ फलमेतद्विजानीयादादौ सौख्यं धनागमः दायेशात्केन्द्रराशिस्थे त्रिकोणे लाभगेऽपि वा ४९ वाहनाम्बरपश्वादिभ्रातृवृद्धिः सुखावहा पितृमातृसुखावाप्तिः स्त्रीसौख्यं च धनागमः ५० मित्रप्रभुवशादिष्टं सर्वसौख्यं श्भुआ!वहम् दायेशाद्द्वादशे भावे रन्ध्रे वा बलवर्जिते ५१ शयनं रोगमालस्यं स्थानभ्रष्टं सुखापहम् शत्रुवृद्धिविरोधं च बन्धुद्वेषमवाप्नुयात् ५२ द्वितीयद्यूननाथे तु देहालस्य भविष्यति तद्दोषशमनार्थं च तिलहोमादिकं चरेत् ५३ गुडं घृतं च दध्नाक्तं तण्डुलं च यथाविधि श्वेतां गां महिषीं दद्यादायुरारोग्यवृद्धये ५४ मन्दस्यान्तर्गते भौमे केन्द्रलाभत्रिकोणगे तुङ्गे स्वक्षेत्रगे वापि दशाधिपसमन्विते ५५ लग्नाधिपेन संयुक्ते आदौ सौख्यं धनागमः राजप्रीतिकरं सौख्यं वाहनाम्बरभूषणम् ५६ सेनापत्यं नृपप्रीतिः कृषिगोधान्यसम्पदः नूतनस्थाननिर्माणं भ्रातृवर्गेष्टसौख्यकृत् ५७ नीचे चास्तङ्गते भौमे लग्नादष्टव्ययस्थिते पापदृष्टियुते वापि धनहानिर्भविष्यति ५८ चौराहिव्रणशस्त्रादिग्रन्थिरोगादिपीडनम् भ्रातृपित्रादिपीडा च दायादजनविग्रहः ५९ चतुष्पाज्जीवहानिश्च कुत्सितान्नस्य भोजनम् विदेशगमनं चैव नानामार्गे धनव्ययः ६० अष्टमद्यूननाथे तु द्वितीयस्थेऽथ वा यदि अपमृत्युभयं चैव नानाकष्टं पराभवः ६१ तद्दोषपरिहारार्थं शान्तिहोमं च कारयेत् वृषदानं प्रकुर्वीत सर्वारिष्टनिवारणम् ६२ मन्दस्यान्तर्गते राहौ कलहश्च मनोव्यथा देहपीडा मनस्तापः पुत्रद्वेषो रुजोभयम् ६३ अर्थव्ययो राजभयं स्वजनादिविरोधिता विदेशगमनं चैव गृहक्षेत्रादिनाशनम् ६४ लग्नाधिपेन संयुक्ते योगकारकसंयुते स्वोच्चे स्वक्षेत्रगे केन्द्रे दायेशाल्लाभराशिगे ६५ आदौ सौख्यं धनावाप्तिं गृहक्षेत्रादिसम्पदम् देवब्राह्मणभक्तिं च तीर्थयात्रादिकं लभेत् ६६ चतुष्पाज्जीवलाभः स्याद्गृहे कल्याण्वर्द्धनम् मध्ये तु राजभीतिश्च पुत्रमित्रविरोधनम् ६७ मेषे कन्यागते वापि कुलीरे वृषभे तथा मीनकोदण्डसिंहेषु गजान्तैश्वर्यमादिशेत् ६८ राजसम्मानभूषाप्तिं मृदुलाम्बरसौख्यकृत् द्विसप्तमाधिपैर्युक्ते देहबाधा भविष्यति ६९ मृत्युञ्जयं प्रकुर्वीत छागदानं च कारयेत् वृषदानं प्रकुर्वीत सर्वसम्पत्सुखावहम् ७० मन्दस्यान्तर्गते जीवे केन्द्रे लाभत्रिकोणगे लग्नाधिपेन संयुक्ते स्वोच्चे स्वक्षेत्रगेऽपि वा ७१ सर्वकार्यार्थसिद्धिः स्याच्छोभनं भवति ध्रुवम् महाराजप्रसादेन धनवाहनभूषणम् ७२ सन्मानं प्रभुसम्मानं प्रियवस्त्रार्थलाभकृत् देवतागुरुभक्तिश्च विद्वज्जनसमागमः ७३ दारपुत्रादिलाभश्च पुत्रकल्याणवैभवम् षष्ठाष्टमव्यये जीवे नीचे वा पापसंयुते ७४ निजसम्बन्धिमरणं धनधान्यविनाशनम् राजस्थाने जनद्वेषः कर्यहानिर्भविष्यति ७५ विदेशगमनं चैव कुष्ठरोगादिसम्भवः दायेशात्केन्द्रकोणे वा धने वा लाभगेऽपि वा ७६ विभवं दारसौभाग्यं राजश्रीधनसम्पदः भोजनाम्बरसौख्यं च दानधर्मादिकं भवेत् ७७ ब्रह्मप्रतिष्ठासिद्धिश्च क्रतुकर्मफलं तथा अन्नदानं महाकीर्तिर्वेदान्तश्रवणादिकम् ७८ दायेशात्षष्ठरन्ध्रे वा व्यये वा बलवर्जिते बन्धुद्वेषो मनोदुःखं कलहः पदविच्युतिः ७९ कुभोजनं कर्महानी राजदण्डाद्धनव्यय कारागृहप्रवेशश्च पुत्रदारादिपीडनम् ८० द्वितीयद्यूननाथे तु देहवाधा मनोरुजः आत्मसम्बन्धिमरणं भविष्यति न संशयः ८१ तद्दोषपरिहारार्थं शिवसाहस्रकं जपेत् स्वर्णदानं प्रकुर्वीत ह्यारोग्यं भवति ध्रुवम् ८२ अथ बुधान्तर्दशाफलाध्यायः ५८ मुक्ताविद्रुमलाभश्च ज्ञानकर्मसुखादिकम् विद्यामहत्त्वं कीर्तिश्च नूतनप्रभुदर्शनम् १ विभवं दारपुत्रादि पितृमातृसुखावहम् स्वोच्चादिस्थेऽथ नीचेऽस्ते षष्ठाष्टमव्ययराशिगे २ पापयुक्तेऽथवा दृष्टे धनधान्यपश्क्षुयः आत्मबन्धुविरोधश्च शूलरोगादिसम्भवः ३ राजकार्यकलापेन व्याकुलो भवति ध्रुवम् द्वितीयद्यूननाथे तु दारक्लेशो भविष्यति ४ आत्मसम्बन्धिमरणं वातशूलादिसम्भवः तद्दोषपरिहारार्थं विष्णुसाहस्रकं जपेत् ५ बुधस्यान्तर्गते केतौ लग्नात्केन्द्रत्रिकोणगे श्भुयुक्ते श्भुऐ!र्दृष्टे लग्नाधिपसमन्विते ६ योगकारकसम्बन्धे दायेशात्केन्द्रलाभगे देहसौख्यं धनाल्पत्वं बन्धुस्नेहमथादिशेत् ७ चतुष्पाज्जीवलाभः स्यात्संचारेण धनागमः विद्याकीर्तिर्प्रसङ्गश्च समानप्रभुदर्शनम् ८ भोजनाम्बरसौख्यं च ह्यादौ मध्ये सुखावहम् दायेशाद्यदि रन्ध्रस्थे व्यये वा पापसंयुते ९ वाहनात्पतनं चैव पुत्रक्लेशादिसम्भवः चौरादिराजभीतिश्च पापकर्मरतः सदा १० वृश्चिकादिविषाद्भीतिर्नीचैः कलहसंभवः शोकरोगादिदुःखं च नीचसङ्गादिकं भवेत् ११ द्वितीयद्यूननाथे तु देहजाड्यं भविष्यति तद्दोषपरिहाराय छागदानं तु कारयेत् १२ सौम्यस्यान्तर्गते श्क्रुए! केन्द्रे लाभे त्रिकोणगे सत्कथापुण्यधर्मादिसंग्रहः पुण्यकर्मकृत् १३ मित्रप्रभुवशादिष्टं क्षेत्रलाभः सुखं भवेत् दशाधिपात्केन्द्रगते त्रिकोणे लाभगेऽपि वा १४ तत्काले श्रियमाप्नोति राजश्रीधनसम्पदः वापीकूपतडागादिदानधर्मादिसंग्रहः १५ व्यवसायात्फलाधिक्यं धनधान्यसमृद्धिकृत् दायेशात्षष्ठरन्ध्रस्थे व्यये वा बलवर्जिते १६ हृद्रोगो मानहानिश्च ज्वरातीसारपीडनम् आत्मबन्धुवियोगश्च संसारे भवति ध्रुवम् १७ आत्मकष्टं मनस्तापदायकं द्विजसत्तम द्वितीयद्यूननाथे तु ह्यपमृत्युर्भविष्यति १८ तद्दोषपरिहारार्थं दुर्गादेवीजपं चरेत् जगदम्बाप्रसादेन ततः शान्तिमवाप्नुयात् १९ सौम्यस्यान्तर्गते सूर्ये स्वोच्चे स्वक्षेत्रकेन्द्रगे त्रिकोणे धनलाभे तु तुङ्गांशे स्वांशगेऽपि वा २० राजप्रसादसुभाग्यं मित्रप्रभुवशात्सुखम् भूम्यात्मजेन संदृष्टे आदौ भूलाभमादिशेत् २१ लग्नाधिपेन संदृष्टे बहुसौख्यं धनागमम् ग्रामभूम्यादिलाभं च भोजनाम्बरसौख्यकृत् २२ लग्नाष्टमव्यये वापि शन्यारफणिसंयुते दायेशाद्रिपुरन्ध्रस्थे व्यये वा बलवर्जिते २३ चौराग्निशस्त्रपीडा च पित्ताधिक्यं भविष्यति शिरोरुङ्मनसस्ताप इष्टबन्धुवियोगकृत् २४ द्वितीयसप्तमाधीशे ह्यपमृत्युर्भविश्यति तद्दोषपरिहारार्थं शान्तिं कुर्याद्यथाविधि २५ सौम्यस्यान्तर्गते चन्द्रे लग्नात्केन्द्रत्रिकोणगे स्वोच्चे वा स्वर्क्षगे वापि गुरुदृष्टिसमन्विते २६ योगस्थानाधिपत्येन योगप्राबल्यमादिशेत् स्त्रीलाभं पुत्रलाभं च वस्त्रवाहनभूषणम् २७ नूतनालयलाभं च नित्यं मिष्ठान्नभोजनम् गीतवाद्यप्रसंगं च शास्त्रविद्यापरिश्रमम् २८ दक्षिणां दिशमाश्रित्य प्रयाणं च भविष्यति द्वीपान्तरादिवस्त्राणां लाभश्चैव भविष्यति २९ मुक्ताविद्रुमरत्नानि धौतवस्त्रादिकं लभेत् नीचारिक्षेत्रसंयुक्ते देहबाधा भविष्यति ३० दायेशात्केन्द्रकोणस्थे दुश्चिक्ये लाभगेऽपि वा तद्भुक्त्यादौ पुण्यतीर्थस्थानदैवतदर्शनम् ३१ मनोधैर्यं हृदुत्साहो विदेशधनलाभकृत् दायेशात्षष्ठरन्ध्रे वा व्यये वा पापसंयुते ३२ चोराग्निनृपभीतिश्च स्त्रीसमागमतो भवेत् दुष्कृतिर्धनहानिश्च कृषिगोश्वादिनाशकृत् ३३ द्वितीयद्यूननाथे तु देहबाधा भविष्यति तद्दोषपरिहारार्थं दुर्गादेवीजपं चरेत् ३४ वस्त्रदानं प्रकुर्वीत आयुर्वृद्धिसुखावहम् जगदम्बाप्रसादेन ततः सुखमवाप्नुयात् ३५ सौम्यस्यान्तर्गते भौमे लग्नात्केन्द्रत्रिकोणगे स्वोच्चे वा स्वर्क्षगे वापि लग्नाधिपसमन्विते ३६ राजानुग्रहशान्तिं च गृहे कल्याणसम्भवम् लक्ष्मीकटाक्षचिह्नानि नष्टराज्यार्थमाप्नुयात् ३७ पुत्रोत्सवादिसन्तोषं गृहे गोधनसंकुलम् गृहक्षेत्रादिलाभं च गजवाजिसमन्वितम् ३८ राजप्रीतिकरं चैव स्त्रीसौख्यं चातिशोभनम् नीचक्षेत्रसमायुक्ते ह्यष्टमे वा व्ययेऽपि वा ३९ पापदृष्टियुते वापि देहपीडा मनोव्यथा उद्योगभङ्गो दशादौ स्वग्रामे धान्यनाशनम् ४० ग्रंथिशस्त्रव्रणादीनां भयं तापज्वरादिकम् दायेशात्केन्द्रगे भौमे त्रिकोणे लाभगेऽपि वा ४१ श्भुदृष्टे धनप्राप्तिर्देहसौख्यं भवेन्नृणाम् पुत्रलाभो यशोवृद्धिर्भ्रातृवर्गो महाप्रियः ४२ दायेशादथ रन्ध्रस्थे व्यये वा पापसंयुते तद्भुक्त्यादौ महाक्लेशो भ्रातृवर्गे महद्भयम् ४३ नृपाग्निचौरभीतिश्च पुत्रमित्रविरोधनम् स्थानभ्रंशो भवेदादौ मध्ये सौख्यं धनागमः ४४ अन्ते तु राजभीतिः स्यात्स्थानभ्रंशोह्यथापिवा द्वितीयद्यूननाथे तु ह्यपमृत्युभयं भवेत् ४५ गोदानं च प्रकुर्वीत मृत्युञ्जयजपं चरेत् शङ्करस्य प्रसादेन ततः सुखमवाप्नुयात् ४६ बुधस्यान्तर्गते राहौ केन्द्रलाभत्रिकोणगे कुलीरे कुम्भगे वापि कन्यायां वृषभेपि वा ४७ राजसम्मानकीर्ती च धनं च प्रभविष्यति पुण्यतीर्थस्थानलाभो देवतादर्शनं तथा ४८ इष्तापूर्ते च महतो मानश्चाम्बरलाभकृत् भुक्त्यादौ देहपीडा च त्वन्ते सौख्यं विनिर्दिशेत् ४९ लग्नाष्टव्ययराशिस्थे तद्भुक्तौ धननाशनम् भुक्त्यादौ देहनाशश्च वातज्वरमजीर्णकृत् ५० लग्नादुपचये राहौ श्भुग्रहसमन्विते राजसंलापसन्तोषो नूतनप्रभुदर्शनम् ५१ दायेशाद्द्वादशे वापि ह्यष्टमे पापसंयुते निष्ठुरं राजकार्याणि स्थानभ्रंशो महद्भयम् ५२ बन्धनं रोगपीडा च निजबन्धुमनोव्यथा हृद्रोगो मानहानिश्च धनहानिर्भविष्यति ५३ द्वितीयसप्तमस्थे वा ह्यपमृत्युर्भविष्यति तद्दोषपरिहारार्थं दुर्गालक्ष्मीजपं चरेत् ५४ श्वेतां गां महिषीं दद्यादायुरारोग्यदायिनीम् जगदम्बाप्रसादेन ततः सुखमवाप्नुयात् ५५ बुधस्यान्तर्गते जीवे लग्नात्केन्द्रत्रिकोणगे स्वोच्चे वा स्वर्क्षगे वापि लाभे वा धनराशिगे ५६ देहसौख्यं धनावाप्ती राजप्रीतिस्तथैव च विवाहोत्सवकार्याणि नित्यं मिष्ठान्नभोजनम् ५७ गोमहिष्यादिलाभश्च पुराणश्रवणादिकम् देवतागुरुभक्तिश्च दानधर्ममखादिकम् ५८ यज्ञकर्मप्रवृद्धिश्च शिवपूजाफलं तथा नीचे वास्तंगते वापि षष्ठाष्टव्ययगेऽपि वा ५९ शन्यारदृष्टसंयुक्ते कलहो राजविग्रहः चौरादिदेहपीडा च पितृमातृविनाश्नम् ६० मानहानि राजदण्डो धनहानिर्भविष्यति विषाहिज्वरपीडा च कृषिभूमिविनाशनम् ६१ दयेशात्केन्द्रकोणे वा लाभे वा बलसंयुते बन्धुपुत्रहृदुत्साहो श्भुं च धनसंयुतम् ६२ पश्वुऋ!द्धिर्यशोवृद्धिरन्नदानादिकं फलम् दायेशात्षष्ठरन्ध्रे वा व्यये वा बलवर्जिते ६३ अङ्गतापश्च वैकल्यं देहबाधा भविष्यति कलत्रबन्धुवैषम्यं राजकोपो धनक्षयः ६४ अकस्मात्कलहाद्भीतिः प्रमादो द्विजतो भयम् द्वितीयसप्तमस्थे वा देहबाधा भविष्यति ६५ तद्दोषपरिहारार्थं शिवसाहस्रकं जपेत् गोभूहिरण्यदानेन सर्वारिष्टं व्यपोहति ६६ सौम्यस्यान्तर्गते मन्दे स्वोच्चे स्वक्षेत्रकेन्द्रगे त्रिकोणलाभगे वापि गृहे कल्याणवर्द्धनम् ६७ राज्यलाभं महोत्साहं गृहं गोधनसंकुलम् ६८ श्भुस्थानफलवाप्तिं तीर्थवासं तथादिशेत् अष्टमे वा व्यये मन्दे दायेशाद्वा तथैव च ६९ अरातिदुःखबाहुल्यं दारपुत्रादिपीडनम् बुद्धिभ्रंशो बन्धुनाशः कर्मनाशो मनोरुजः ७० विदेशगमनं चैव दुःस्वप्नादिप्रदर्शनम् द्वितीयद्यूननाथे तु ह्यपमृत्युर्भविष्यति ७१ तद्दोषपरिहारार्थं मृत्युञ्जयजपं चरेत् कृष्णां गां महिषीं दद्यादायुरारोग्यवृद्धये ७२ अथ केत्वन्तर्दशाफलाध्यायः ५९ केन्द्रे त्रिकोणलाभे वा केतौ लग्नेशसंयुते भाग्यकर्मसुसम्बन्धे वाहनेशसमन्विते १ तद्भुक्तौ धनधान्यादि चतुष्पाज्जीवलाभकृत् पुत्रदारादिसौख्यं च राजप्रीतिमनोरुजः २ ग्रामभूम्यादिलाभश्च गृहं गोधनसंकुलम् नीचास्तखेटसंयुक्ते ह्यष्टमे व्ययगेऽपि वा ३ हृद्रोगो मानहानिश्च धनधान्यपश्क्षुयः दारपुत्रादिपीडा च मनश्चांचल्यमेव च ४ द्वितीयद्यूननाथेन सम्बन्धे तत्र संस्थिते अनारोग्यं महत्कष्टमात्मबन्धुवियोगकृत् ५ दुर्गादेवीजपं कुर्यान्मृत्युञ्जयजपं चरेत् एवं स्वान्तर्गते केतौ ततः सुखमवाप्नुयात् ६ केतोरन्तर्गते श्क्रुए! स्वोच्चे स्वक्शेत्रसंयुते केन्द्रत्रिकोणलाभे वा राज्यनाथेन संयुते ७ राजप्रीतिं च सौभाग्यं दिशोत्स्वाम्बरसंकुलम् तत्काले श्रियमाप्नोति भाग्यकर्मेशसंयुते ८ नष्टराज्यधनप्राप्तिं सुखवाहनमुत्तमम् सेतुस्नानादिकं चैव देवतादर्शनं महत् ९ महाराजप्रसादेन ग्रामभूम्यादिलाभकृत् दायेशात्केन्द्रकोणे वा दुश्चिक्ये लाभगेऽपि वा १० देहारोग्यं श्भुं चैव गृहे कल्याणशोभनम् भोजनाम्बरभूषाप्तिरथदोलादिलाभकृत् ११ दायेशाद्रिपुरन्ध्रस्थे व्यये वा पापसंयुते अकस्मात्कलहं चैव पश्धुआ!न्यादिपीडनम् १२ नीचस्थे खेटसंयुक्ते लग्नात्षष्ठाष्टराशिगे स्वबन्धुजनवैषम्यं शिरोक्षिव्रणपीडनम् १३ हृद्रोगं मानहानिं च धनधान्यपश्क्षुयम् कलत्रपुत्रपीडायाः सञ्चारं च समादिशेत् १४ द्वितीयद्यूननाथे तु देहजाड्यं मनोरुजम् तद्दोषपरिहारार्थं दुर्गादेवीजपं चरेत् श्वेतां गां महिषीं दद्यादायुरोग्यवृद्धये १५ केतोरन्तर्गते सूर्ये स्वोच्चे स्वक्षेत्रगेऽपि वा केन्द्रत्रिकोणलाभे वा श्भुयुक्तनिरीक्षिते १६ धनधान्यादिलाभश्च राजानुग्रहवैभवम् अनेकश्भुकार्याणि चेष्टसिद्धिः सुखावहा १७ अष्टमव्ययराशिस्थे पापग्रहसमन्विते तद्भुक्तौ राजभीतिश्च पितृमातृवियोगकृत् १८ विदेशगमनं चैव चौराहिविषपीडनम् राजमित्रविरोधश्च राजदण्डाद्धनक्षयः १९ शोकरोगभयं चैव उष्णाधिक्यं ज्वरो भवेत् दायेशात्केन्द्रकोणे वा लाभे वा धनसंस्थिते २० देहसौख्यं चार्थलाभो पुत्रलाभो मनोदृढम् सर्वकार्यार्थसिद्धिः स्यात्स्वल्पग्रामाधिपत्ययुक् २१ दायेशाद्रन्ध्ररिःफे वा स्थिते वा पापसंयुते अन्नविघ्नो मनोभीतिर्धनधान्यपश्क्षुयः २२ आदौ मध्ये महाक्लेशानन्ते सौख्यं विनिर्दिशेत् द्वितीयसप्तमाधीशे ह्यपमृत्युर्भविष्यति २३ तस्य शान्तिं प्रकुर्वीत स्वर्णं धेनुं प्रदापयेत् भास्करस्य प्रसादेन ततः सुखमवाप्नुयात् २४ केतोरन्तर्गते चन्द्रे स्वोच्चे स्वक्षेत्रगेऽपि वा केन्द्रत्रिकोणलाभे वा धने श्भुसमन्विते २५ राजप्रीतिर्महोत्साहः कल्याणं च महत्सुखम् महाराजप्रसादेन गृहभूम्यादिलाभकृत् २६ भोजनाम्बरपश्वादिव्यवसायेऽधिकं फलम् अश्ववाहनलाभश्च वस्त्राभरणभूषणम् २७ देवालयतडागादिपुण्यधर्मादिसङ्ग्रहम् पुत्रदारादिसौख्यं च पूर्णचन्द्रः प्रयच्छति २८ क्षीणे वा नीचगे चन्द्रे षष्ठाष्टव्ययराशिगे आत्मसौख्यं मनस्तापं कार्यविघ्नं महद्भयम् २९ पितृमातृवियोगं च देहजाड्यं मनोव्यथाम् व्यवसायात्फलं कष्टं पश्नुआ!शं भयं वदेत् ३० दायेशात्केन्द्रकोणे वा लाभे वा बलसंयुते कृषिगोभूमिलाभं च इष्टबन्धुसमागमम् ३१ तस्मात्स्वकार्यसिद्धिं च गृहे गोक्षीरमेव च भुक्त्यादौ श्भुमारोग्यं मध्ये राजप्रियं श्भुम् ३२ अन्ते तु राजभीतिं च विदेशगमनं तथा दूरयात्रादिसञ्चारं सम्बन्धिजनपूजनम् ३३ दायेशात्षष्ठरिःफे वा रन्ध्रे वा बलवर्जिते धनधान्यादिहानिश्च मनोव्यात्कुलमेव च ३४ स्वबन्धुजनवैरं च भ्रातृपीडा तथैव च निधनाधिपदोषेण द्विसप्तपतिसंयुते ३५ अपमृत्युभयं तस्य शान्तिं कुर्याद्यथाविधि चन्द्रप्रीतिकरीं चैव ह्यायुरारोग्यसिद्धये ३६ केतोरन्तर्गते भौमे लग्नात्केन्द्रत्रिकोणगे स्वोच्चे स्वक्षेत्रगे वाऽपि श्भुग्रहयुतेक्षिते ३७ आदौ श्भुफलं चैव ग्रामभूम्यादिलाभकृत् धनधान्यादिलाभश्च चतुष्पाज्जीवलाभकृत् ३८ गृहारामक्षेत्रलाभो राजानुग्रहवैभवम् भाग्ये कर्मेशसम्बन्धे भूलाभः सौख्यमेव च ३९ दायेशात्केन्द्रकोणे वा दुश्चिक्ये लाभगेऽपि वा राजप्रीतियशोलाभः पुत्रमित्रादिसौख्यकृत् ४० तथाऽष्टमव्यये भौमे दायेशाद्धनगेऽपि वा द्रुतं करोति मरणं विदेशे चापदं भ्रमम् ४१ प्रमेहमूत्रकृच्छ्रादिचौरादिनृपपीडनम् कलहादि व्यथायुक्तं किञ्चित्सुखविवर्द्धनम् ४२ द्वितीयद्यूननाथे तु तापज्वरविषाद्भयम् दारपीडा मनःक्लेशमपमृत्युभयं भवेत् ४३ अनड्वाहं प्रदद्यात्तु सर्वसम्पत्सुखावहम् ततः शान्तिमवाप्नोति भौमग्रहप्रसादतः ४४ केतोरन्तर्गते राहौ स्वोच्चे मित्रस्वराशिगे केन्द्रत्रिकोणे लाभे वा दुश्चिक्ये धनसंज्ञके ४५ तत्काले धनलाभः स्यात्सञ्चारो भवति ध्रुवम् म्लेच्छप्रभुवशात्सौख्यं धन्धान्यफलादिकम् ४६ चतुष्पाज्जीवलाभः स्याद्ग्रामभूम्यादिलाभकृत् भुक्त्यादौ क्लेशमाप्नोति मध्यान्ते सौख्यमाप्नुयात् ४७ रन्ध्रे वा व्ययगे राहौ पापसंदृष्टसंयुते बहुमूत्रं कृशं देहं शीतज्वरविषाद्भयम् ४८ चातुर्थिकज्वरं चैव क्षुद्रोपद्रवपीडनम् अकस्मात्कलहं चैव प्रमेहं शूलमादिशेत् ४९ द्वितीयसप्तमस्थे वा तदा क्लेशं महद्भयम् तद्दोषपरिहारार्थं दुर्गादेवीजपं चरेत् ५० केतोरन्तर्गते जीवे केन्द्रे लाभे त्रिकोणगे स्वोच्चे स्वक्षेत्रगे वापि लग्नाधिपसमन्विते ५१ कर्मभाग्याधिपैर्युक्ते धनधान्यार्थसंपदम् राजप्रीतिं तदोत्साहमश्वांदोल्यादिकं दिशेत् ५२ गृहे कल्याणसम्पतिं पुत्रलाभं महोत्सवम् पुण्यतीर्थं महोत्साहं सत्कर्म च सुखावहम् ५३ इष्टदेवप्रसादेन विजयं कार्यलाभकृत् राजसंल्लापकार्याणि नूतनप्रभुदर्शनम् ५४ षष्ठाष्टमव्यये जीवे दायेशान्नीचगेऽपि वा चौराहिव्रणभीतिं च धनधान्यादिनाशनम् ५५ पुत्रदारावियोगं च त्वतीवक्लेशसम्भवम् आदौ शुभफलं चैव अन्ते क्लेशकरं वदेत् ५६ दायेशात्केन्द्रकोणे वा दुश्चिक्ये लाभगेऽपि वा श्भुयुक्ते नृपप्रीतिर्विचित्राम्बरभूषणम् ५७ दूरदेशप्रयाणं च स्वबन्धुजनपोषणम् भोजनाम्बरपश्वादि भुक्त्यादौ देहपीडनम् ५८ अन्ते तु स्थानचलनमकस्मात्कलहो भवेत् द्वितीयद्यूननाथे तु ह्यपमृत्युर्भविष्यति ५९ तद्दोषपरिहारार्थं शिवसाहस्रकं जपेत् महामृत्युञ्जयं जाप्यं सर्वोपद्रवनाशनम् ६० केतोरन्तर्गते मन्दे स्वदशायां तु पीडनम् बन्धोः क्लेशो मनस्तापश्चतुष्पाज्जीवलाभकृत् ६१ राजकार्यकलापेन धननाशो महद्भयम् स्थानाच्च्युतिः प्रवासश्च मार्गे चौरभयं भवेत् ६२ आलस्यं मनसो हानिश्चाष्टमे व्ययराशिगे मीनत्रिकोणगे मन्दे तुलायां स्वर्क्षगेऽपि वा ६३ केन्द्रत्रिकोणलाभे वा दुश्चिक्ये वा श्भुआं!शके श्भुदृष्टयुते चैव सर्वकार्यार्थसाधनम् ६४ स्वप्रभोश्च महत्सौख्यं भ्रमणं च सुखावहम् स्वग्रामे सुखसम्पत्तिः स्ववर्गे राजदर्शनम् ६५ दायेशात्षष्ठरिःफे वा अष्टमे पापसंयुते देहतापो मनस्तापः कार्ये विघ्नो महद्भयम् ६६ आलस्यं मानहानिश्च पितृमात्रोर्विनाशनम् द्वितीयद्यूननाथे तु ह्यपमृत्युभयं भवेत् ६७ तद्दोषपरिहारार्थं तिलहोमं च कारयेत् कृष्णां गां महिषीं दद्यादायुरारोग्यवृद्धये ६८ केतोरन्तर्गते सौम्ये केन्द्रलाभत्रिकोणगे स्वोच्चे स्वक्षेत्रसंयुक्ते राज्यलाभो महत्सुखम् ६९ सत्कथाश्रवणं दानं धर्मसिद्धिः सुखावहा भूलाभः पुत्रलाभश्च श्भुगोष्ठीधनागमः ७० अयत्नाद्धर्मलब्धिश्च विवाहश्च भविष्यति गृहे श्भुकरं कर्म वस्त्राभरणभूषणम् ७१ भाग्यकर्माधिपैर्युक्ते भाग्यवृद्धिः सुखावहा विद्वद्गोष्ठीकथाभिश्च कालक्षेपो भविष्यति ७२ षष्ठाष्टमव्यये सौम्ये मन्दाराहियुतेक्षिते विरोधो राजवर्गैश्च परगेहनिवासनम् ७३ वाहनाम्बरपश्वादिधनधान्यादिनाशकृत् भुक्त्यादौ शोभनं प्रोक्तं मध्ये सौख्यं धनागमः ७४ अन्ते क्लेशकरं चैव दारपुत्रादिपीडनम् दायेशात्केन्द्रगे सौम्ये त्रिकोणे लाभगेऽपि वा ७५ देहारोग्यं महांल्लाभः पुत्रकल्याणवैभवम् भोजनाम्बरपश्वादिव्यवसायेऽधिकं फलम् ७६ दायेशात्षष्ठरन्ध्रे वा व्यये वा बलवर्जिते तद्भुक्त्यादौ महाक्लेशो दारपुत्रादिपीडनम् ७७ राजभीतिकरश्चैव मध्ये तीर्थकरो भवेत् द्वितीयद्यूननाथे तु ह्यपमृत्युर्भविष्यति ७८ तद्दोषपरिहारार्थं विष्णुसाहस्रकं जपेत् ततः सुखमवाप्नोति श्रीहरेश्च प्रसादतः ७९ अथ श्क्रुआ!न्तर्दशाफलाध्यायः ६० अथ स्वान्तर्गते श्क्रुए! लग्नात्केन्द्रत्रिकोणगे लाभे वा बलसंयुक्ते तद्भुक्तौ च श्भुं फलम् १ विप्रमूलाद्धनप्राप्तिर्गोमहिष्यादिलाभकृत् पुत्रोत्सवादिसन्तोषो गृहे कल्याणसम्भवः २ सन्मानं राजसम्मानं राज्यलाभो महत्सुखम् स्वोच्चे वा स्वर्क्षगे वापि तुङ्गांशे वांशगेऽपि वा ३ नूतनालयनिर्माणं नित्यं मिष्ठान्नभोजनम् कलत्रपुत्रविभवं मित्रसंयुक्तभोजनम् ४ अन्नदानं प्रियं नित्यं दानधर्मादिसङ्ग्रहः महाराजप्रसादेन वाहनाम्बरभूषणम् ५ व्यवसायात्फलाधिक्यं चतुष्पाज्जीवलाभकृत् प्रयाणं पश्चिमे भागे वाहनाम्बरलाभकृत् ६ लग्नाद्युपचये श्क्रुए! श्भुग्रहयुतेक्षिते मित्रांशे तुङ्गलाभेशयोगकारकसंयुते ७ राज्यलाभो महोत्साहो राजप्रीतिः श्भुआ!वहा गृहे कल्याणसम्पत्तिर्दारपुत्रादिवर्द्धनम् ८ षष्ठाष्टमव्यये श्क्रुए! पापयुक्तेऽथ वीक्षिते चौरादिव्रणभीतिश्च सर्वत्र जनपीडनम् ९ राजद्वारे जनद्वेष इष्टबन्धुविनाशनम् दारपुत्रादिपीडा च सर्वत्र जनपीडनम् १० द्वितीयद्यूननाथे तु स्थिते चेन्मरणं भवेत् तत्र दुर्गाजपं कुर्याद्धनुदानं च कारयेत् ११ श्क्रुस्यान्तर्गते सूर्ये सन्तापो राजभिः कलिः दायादात् कलहश्चैव श्भुक्षेत्रात्य राशिगे १२ स्वोच्चे स्वक्षेत्रगे सूर्ये मित्रर्क्षे केन्द्रकोणगे दायेशात्केन्द्रकोणे वा लाभे वा धनगेऽपि वा १३ तद्भुक्तौ धनलाभः स्याद्राज्यस्त्रीधनसम्पदः स्वप्रभोश्च महत्सौख्यमिष्टबन्धोः समागमः १४ पितृमात्रोः सुखप्राप्तिं भ्रातृलाभं सुखावहम् सत्कीर्तिं सुखसौभाग्यं पुत्रलाभं च विन्दति १५ तथाष्टमे व्यये सूर्ये रिपुराशिस्थितेऽपि वा नीचे वा पापवर्गस्थे देहतापो मनोरुजः १६ स्वजनोपरिसंक्लेशो नित्यं निष्ठुरभाषणम् पितृपीडा बन्धुहानी राजद्वारे विरोधकृत् १७ व्रणपीडाहिबाधा च स्वगृहे च भयं तथा नानारोगभयं चैव गृहक्षेत्रादिनाशनम् १८ सप्तमाधिपतौ सूर्ये ग्रहबाधा भविष्यति तद्दोषपरिहारार्थं सूर्यप्रीतिं च कारयेत् १९ श्क्रुस्यान्तर्गते चन्द्रे केन्द्रलाभत्रिकोणगे स्वोच्चे स्वक्षेत्रगे चैव भाग्यनाथेनसंयुते २० श्भुयुक्ते पूर्णचन्द्रे राज्यनाथेन संयुते तद्भुक्तौ वाहनादीनां लाभं गेहे महत्सुखम् २१ महाराजप्रसादेन गजान्तैश्वर्यमादिशेत् महानदीस्नानपुण्यं देवब्राह्मणपूजनम् २२ गीतवाद्यप्रसङ्गादिविद्वज्जनविभूषणम् गोमहिष्यादिवृद्धिश्च व्यवसायेऽधिकं फलम् २३ भोजनाम्बरसौख्यं च बन्धुसंयुक्तभोजनम् नीचे वास्तङ्गते वापि षष्ठाष्टमव्ययराशिगे २४ दायेशात्षष्ठगे वापि रन्ध्रे वा व्ययराशिगे तत्काले धननाशः स्यात्सञ्चरेत महद्भयम् २५ देहायासो मनस्तापो राजद्वारे विरोधकृत् विदेशगमनं चैव तीर्थयात्रादिकं फलम् २६ दारपुत्रादि पीडा च निजबन्धुवियोगकृत् दायेशात्केन्द्रलाभस्थे त्रिकोणे सहजेऽपि वा २७ राजप्रीतिकरी चैव देशग्रामाधिपत्यता धैर्यं यशः सुखं कीर्तिर्वाहनाम्बरभूषणम् २८ कूपारामतडागदिनिर्माणं धनसङ्ग्रहः भुक्तयादौ देहसौख्यं स्यादन्ते क्लेशस्तथा भवेत् २९ श्क्रुस्यान्तर्गते भौमे लग्नात्केन्द्रत्रिकोणगे स्वोच्चे वा स्वर्क्षगे भौमे लाभे वा बलसंयुते ३० लग्नाधिपेन संयुक्ते कर्मभाग्येशसंयुते तद्भुक्तौ राजयोगादिसम्पदं शोभनां वदेत् ३१ वस्त्राभरणभूम्यादेरिष्टसिद्धिः सुखावहा तथाऽष्टमे व्यये वाऽपि दायेशाद्वा तथैव च ३२ शीतज्वरादिपीडा च पितृमातृभयावहा ज्वराद्यधिकरोगाश्च स्थानभ्रंशो मनोरुजा ३३ स्वबन्धुजनहानिश्च कलहो राजविग्रहः राजद्वारजनद्वेषो धनधान्यव्ययोऽधिकः ३४ व्यवसायात्फलं नेष्टं ग्रामभूम्यादिहानिकृत् द्वितीयद्यूननाथे तु देहवाधा भविष्यति ३५ श्क्रुस्यान्तर्गते राहौ केन्द्रलाभत्रिकोणगे स्वोच्चे वा श्भुसंदृष्टे योगकारकसंयुते ३६ तद्भुक्तौ बहुसौख्यं च धनधान्यादिलाभकृत् इष्टबन्धुसमाकीर्णं भवनं च समादिशेत् ३७ यातुः कार्यार्थसिद्धिः स्यात् पश्क्षुए!त्रादिसम्भवः लग्नाद्युपचये राहौ तद्भुक्तिः सुखदा भवेत् ३८ शत्रुनाशो महोत्साहो राजप्रीतिकरी श्भुआ! भुक्त्यादौ शरमासांश्च अन्ते ज्वरमजीर्णकृत् ३९ कार्यविघ्नमवाप्नोति सञ्चरे च मनोव्यथा परं सुखं च सौभाग्यं महाराज इवाऽश्नुते ४० नैरृतीं दिशमाश्रित्य प्रयाणं प्रभुदर्शनम् यातुः कार्यार्थसिद्धिः स्यात्स्वदेशे पुनरेष्यति ४१ उपकारो ब्राह्मणानां तीर्थयात्राफलं भवेत् दायेशाद्रन्ध्रभावस्थे व्यये वा पापसंयुते ४२ अश्भुं लभते कर्म पितृमातृजनावधि सर्वत्र जनविद्वेषं नानारूपं द्विजोत्तम ४३ द्वितीये सप्तमे वापि देहालस्य विनिर्दिशेत् तद्दोषपरिहारार्थं मृत्युञ्जयजपं चरेत् ४४ श्क्रुस्यान्तर्गते जीवे स्वोच्चे स्वक्षेत्रकेन्द्रगे दायेशाच्छुभराशिस्थे भाग्ये वा पुत्रराशिगे ४५ नष्टराज्याद्धनप्राप्तिमिष्टार्थाम्बरसम्पदम् मित्रप्रभोश्च सन्मानं धनधान्यं लभेन्नरः ४६ राजसम्मानकीर्तिं च अश्वान्दोलादिलाभकृत् विद्वत्प्रभुसमाकीर्णं शास्त्रापरिश्रमम् ४७ पुत्रोत्सवादिसन्तोषमिष्टबन्धुसमागमम् पितृमातृसुखप्राप्तिं पुत्रादिसौख्यमादिशेत् ४८ दायेशात्षष्ठराशिस्थे व्यये वा पापसंयुते राजचौरादिपीडा च देहापीडा भविष्यति ४९ आत्मरुग्बन्धुकष्टं स्यात्कलहेन मनोव्यथा स्थानच्युतिं प्रवासं च नानारोगं समाप्नुयात् ५० द्वितीयसप्तमाधीशे देहबाधा भविष्यति तद्दोषपरिहारार्थं महामृत्युञ्जयं चरेत् ५१ श्क्रुस्यान्तर्गते मन्दे स्वोच्चे तु परमोच्चगे स्वर्क्षकेन्द्रत्रिकोणस्थे तुङ्गांशे स्वांशगेऽपि वा ५२ तद्भुक्तौ बहुसौख्यं स्यादिष्टबन्धुसमागमः राजद्वारे च सम्मानं पुत्रिकाजन्मसम्भवः ५३ पुण्यतीर्थफलावाप्तिर्दानधर्मादिपुण्यकृत् स्वप्रभोश्च पदावाप्तिः नीचस्थे क्लेशभाग्यभवेत् ५४ देहालस्यमवाप्नोति तथायादधिकव्ययम् तथाष्टमे व्यये मन्दे दायेशाद्वा तथैव च ५५ भुक्त्यादौ विविधा पीडा पितृमातृजनावधि दारपुत्रादिपीडा च परदेशादिविभ्रमः ५६ व्यवसायात्फलं नष्टं गोमहिष्यादिहानिकृत् द्वितीयसप्तमाधीशे देहबाधा भविष्यति ५७ तद्दोषपरिहारार्थं तिलहोमं च कारयेत् मृत्युञ्जयजपं कुर्याच्चण्डीपाठमाथपि वा ५८ स्वयं वा ब्राह्मणद्वारा यथाशक्ति यथाविधि ततः शान्तिमवाप्नोति शिवाशम्भुप्रसादतः ५९ श्क्रुस्यान्तर्गते सौम्ये केन्द्रे लाभत्रिकोणगे स्वोच्चे वा स्वर्क्षगे वापि राजप्रीतिकरं श्भुम् ६० सौभाग्यं पुत्रलाभश्च सन्मार्गेण धनागमः पुराणधर्मश्रवणं शृङ्गारिजनसंगमः ६१ इष्टबन्धुजनाकीर्णं शोभितं तस्य मन्दिरम् स्वप्रभोश्च महत्सौख्यं नित्यं मिष्ठान्नभोजनम् ६२ दायेशात्षष्ठरन्ध्रे वा व्यये वा बलवर्जिते पापदृष्टे पापयुक्ते चतुष्पाज्जीवहानिकृत् ६३ अन्यालयनिवासश्च मनोवैकल्यसम्भवः व्यापारेषु च सर्वेषु हानिरेव न संशयः ६४ भुक्त्यादौ शोभनं प्रोक्तं मध्ये मध्यफलं दिशेत् अन्ते क्लेशकरं चैव शीतवातज्वरादिकम् ६५ सप्तमाधीशदोषेण देहपीडा भविष्यति तद्दोषपरिहारार्थं विष्णुसाहस्रकं जपेत् ६६ श्क्रुस्यान्तर्गते केतौ स्वोच्चे वा स्वर्क्षगेऽपि वा योगकारकसम्बन्धे स्थानवीर्यसमन्विते ६७ भुक्त्यादौ श्भुमाधिक्यान्नित्यं मिष्ठान्नभोजनम् व्यवसायात्फलाधिक्यं गोमहिष्यादिवृद्धिकृत् ६८ धनधान्यसमृद्धिश्च संग्रामे विजयो भवेत् भुक्त्यन्ते हि सुखं चैव भुक्त्यादौ मध्यमं फलम् ६९ मध्ये मध्ये महत्कष्टं पश्चादारोग्यमादिशेत् दायेशाद्रन्ध्रभावस्थे व्यये वा पापसंयुते ७० चौराहिव्रणपीडा च बुद्धिनाशो महद्भयम् शिरोरुजं मनस्तापमकर्मकलहं वदेत् ७१ प्रमेहभवरोगं च नानामार्गे धनव्ययः भार्यापुत्रविरोधश्च गमनं कार्यनाशनम् ७२ द्वितीयद्यूननाथे तु देहबाधा भविष्यति तद्दोषपरिहारार्थं मृत्युञ्जयजपं चरेत् ७३ छागदानं प्रकुर्वीत सर्वसम्पत्प्रदायकम् श्क्रुप्रीतिकरीं शान्तिं ततः सुखमवाप्नुयात् ७४ अथ प्रत्यन्तर्दशाफलाध्यायः ६१ पृथक् स्वस्वदशामानैर्हन्यादन्तर्दशामितिम् भजेत्सर्वदशायोगैः फलं प्रत्यन्तरं क्रमात् १ विवादो वित्तहानिश्च दारार्तिः शिरसि व्यथा रव्यन्तरे बुधैर्ज्ञेयं तस्य प्रत्यन्तरे फलम् २ उद्वेगः कलहश्चैव वित्तहानिर्मनोव्यथा रव्यन्तरे विजानीयात् चन्द्रप्रत्यन्तरे फलम् ३ राजभीतिः शस्त्रभीतिर्बन्धनं बहुसंकटम् शत्रुवह्निकृता पीडा कुजप्रत्यन्तरे फलम् ४ श्लेष्मव्याधिः शस्त्रभीतिर्धनहानिर्महद्भयम् राजभङ्गस्तथा त्रासो राहुप्रत्यन्तरे फलम् ५ शत्रुनाशो जयो वृद्धिर्वस्त्रहेमादिभूषणम् अश्वयानादिलाभश्च गुरुप्रत्यन्तरे फलम् ६ धनहानिः पशोः पीडा महोद्वेगो महारुजः अश्भुं सर्वमाप्नोति शनिप्रत्यन्तरे जनः ७ विद्यालाभो बन्धुसङ्ग भोज्यप्राप्तिर्धनागमः धर्मलाभो नृपात्पूजा बिधप्रत्यन्तरे भवेत् ८ प्राणभीतिर्महाहानी राजभीतिश्च विग्रहः शत्रुणाञ्च महावादो केतोः प्रत्यन्तरे भवेत् ९ दिनानि समरूपाणि लाभोऽप्यल्पो भवेदिह स्वल्पा च सुखसम्पत्तिः श्क्रुप्रत्यन्तरे भवेत् १० भूमोज्यधनसम्प्राप्ती राजपूजामहत्सुखम् लाभश्चन्द्रान्तरे ज्ञेयं चन्द्रप्रत्यान्तरे फलम् ११ मतिवृद्धिर्महापूज्यः सुखं बन्धुजनैः सह धनागमः शत्रुभयं कुजप्रत्यन्तरे भवेत् १२ भवेत्कल्याणसम्पत्ती राजवित्तसमागमः अश्भुऐ!रल्पमृत्युश्च राहुप्रत्यन्तरे द्विज १३ वस्त्रलाभो महातेजो ब्रह्मज्ञानं च सद्गुरोः राज्यालंकरणावाप्तिर्गुरुप्रत्यन्तरे फलम् १४ दुर्दिने लभते पीडां वातपित्ताद्विशेषतः धनधान्ययशोहानिः शनिप्रत्यन्तरे भवेत् १५ पुत्रजन्महयप्राप्तिर्विद्यालाभो महोन्नतिः श्क्लुवस्त्रान्नलाभश्च बुधप्रत्यन्तरे भवेत् १६ ब्राह्मणेन समं युद्धमपमृत्युः सुखक्षयः सर्वत्र जायते क्लेशः केतोः प्रत्यन्तरे भवेत् १७ धनलाभो महत्सौख्यं कन्याजन्म सुभोजनम् प्रीतिश्च सर्वलोकेभ्यो भृगुप्रत्यन्तरे विधोः १८ अन्नागमो वस्त्रलाभः शत्रुहानिः सुखागमः सर्वत्र विजयप्राप्तिः सूर्यप्रत्यन्तरे विधोः १९ शत्रुभीतिं कलिं घोरं रक्तस्रावं मृतेर्भयम् कुजस्यान्तर्दशायां च कुजप्रत्यन्तरे वदेत् २० बन्धनं राजभङ्गश्च धनहानिः कुभोजनम् कलहः शत्रुभिर्नित्यं राहुप्रत्यन्तरे भवेत् २१ मतिनाशस्तथा दुःखं सन्तापः कलहो भवेत् विफलं चिन्तितं सर्वं गुरोः प्रत्यन्तरे भवेत् २२ स्वामिनाशस्तथा पीडा धनहानिर्न्महाभयम् वैकल्यं कलहस्त्रासो शनेः प्रत्यन्तरे भवेत् २३ सर्वथा बुद्धिनाशश्च धनहानिर्ज्वरस्तनौ वस्त्रान्नसुहृदां नाशो बुधप्रत्यन्तरे भवेत् २४ आलस्यं च शिरःपीडा पापरोगोऽपमृत्युकृत् राजभीतिः शस्त्रघातो केतोः प्रत्यन्तरे भवेत् २५ चाण्डालात्सङ्कटस्त्रासो राजशास्त्रभयं भवेत् अतिसाराऽथ वमनं भृगोः प्रत्यन्तरे भवेत् २६ भूमिलाभोऽर्थसम्पत्तिः सन्तोषो मित्रसङ्गतिः सर्वत्र सुखमाप्नोति रवेः प्रत्यन्तरे जनः २७ याम्यां दिशि भवेल्लाभः सितवस्त्रविभूषणम् संसिद्धिः सर्वकार्याणां विधोः प्रत्यन्तरे भवेत् २८ बन्धनं बहुधा रोगो बहुघातः सुहृद्भयम् राह्वन्तर्दशायां च ज्ञेयं राह्वन्तरे फलम् २९ सर्वत्र लभते मानं गजाश्वं च धनागमम् राहोरन्तर्दशायां च गुरोः प्रत्यन्तरे जनः ३० बन्धनं जायते घोरं सुखहानिर्महद्भयम् प्रत्यहं वातपीडा च शनेः प्रत्यन्तरे भवेत् ३१ सर्वत्र बहुधा लाभः स्त्रीसङ्गाच्च विशेषतः परदेशभवा सिद्धिर्बुधप्रत्यन्तरे भवेत् ३२ बुद्धिनाशो भयं विघ्नो धनहानिर्महद्भयम् सर्वत्र कलहोद्वेगौ केतोः प्रत्यन्तरे फलम् ३३ योगिनीभ्यो भयं भूयादश्वहानिः कुभोजनम् स्त्रीनाशः कुलजं शोकं श्क्रुप्रत्यन्तरे भवेत् ३४ ज्वररोगो महाभीतिः पुत्रपौत्रादिपीडनम् अल्पमृत्युः प्रमादश्च रवेः प्रत्यन्तरे भवेत् ३५ उद्वेगकलहो चिन्ता मानहानिर्महद्भयम् पितुर्विकलता देहे विद्योः रवेः प्रत्यन्तरे भवेत् ३६ भगन्दरकृता पीडा रक्तपित्तप्रपीडनम् अर्थहानिर्महोद्वेगः कुजप्रत्यन्तरे फलम् ३७ हेमलाभो धान्यवृद्धि कल्याणं सुफलोदयः गुरोरन्तर्दशायां च भवेद् गुर्वन्तरे फलम् ३८ गोभूमिहयलाभः स्यात्सर्वत्र सुखसाधनम् संग्रहो ह्यन्नपानादेः शनेः प्रत्यन्तरे भवेत् ३९ विद्यालाभो वस्त्रलाभो ज्ञानलाभः समौक्तिकः सुहृदां सङ्गमः स्नेहो बुधप्रत्यन्तरे भवेत् ४० जलभीतिस्तथा चौर्यं बन्धनं कलहो भवेत् अपमृत्युर्भयं घोरं केतोः प्रत्यन्तरे द्विज ४१ नानाविद्यार्थसम्प्राप्तिर्हेमवस्त्रविभूषणम् लभते क्षेमसन्तोषं भृगोः प्रत्यन्तरे जनः ४२ नृपाल्लाभस्तथा मित्रात्पितृतो मातृतोऽपि वा सर्वत्र लभते पूजां रवेः प्रत्यन्तरे जनः ४३ सर्वदुःखविमोक्षश्च मुक्तालाभो हयस्य च सिद्ध्यन्ति सर्वकार्याणि विधो प्रत्यन्तरे द्विज ४४ शस्त्रभीतिर्गदे पीडा वह्निमान्द्यमजीर्णता पीडा शत्रुकृता भूरिर्भौमप्रत्यन्तरे भवेत् ४५ चाण्डालेन विरोधः स्याद्भयं तेभ्यो धनक्षतिः कष्टं जीवान्तरे ज्ञेयं राहोः प्रत्यन्तरे ध्रुवम् ४६ देहपीडा कलेर्भीतिर्भयमन्त्यजलोकतः दुःखं शन्यन्तरे नाना शनेः प्रत्यन्तरे भवेत् ४७ बुद्धिनाशः कलेर्भीतिरन्नपानादिहानिकृत् धन्हानिर्भयं शत्रोः शनेः प्रत्यन्तरे बुधे ४८ बन्धः शत्रोर्गृहे जातो वर्णहानिर्बहुक्षुधा चित्ते चिन्ता भयं त्रासः केतो प्रत्यन्तरे भवेत् ४९ चिन्तितं फलितं वस्तु कल्याणं स्वजने सदा मनुष्यकृतितो लाभः भृगोः प्रत्यन्तरे द्विज ५० राजतेजोऽधिकारित्वं स्वगृहे जायते कलिः ज्वरादिव्याधिपीडा च रवेः प्रत्यन्तरे भवेत् ५१ स्फीतबुद्धिर्महारम्भो मन्दतेजा बहुव्ययः बहुस्त्रीभिः समं भोगो विधोः प्रत्यन्तरे शनौ ५२ तेजोहानि पुत्रघातो वह्निभीती रिपोर्भयम् वातपित्तकृता पीडा कुजप्रत्यन्तरे भवेत् ५३ धननाशो वस्त्रहानिर्भूमिनाशो भयं भवेत् विदेशगमनं मृत्युः राहो प्रत्यन्तरे शनौ ५४ गृहेषु स्वीकृतं छिद्रं ह्यसमर्थो निरीक्षणे अथ वा कलिमुद्वेगं गुरोः प्रत्यन्तरे वदेत् ५५ बुद्धिर्विद्यार्थलाभो वा वस्त्रलाभो महत्सुखम् बुधस्यान्तर्दशायाञ्च बुधप्रत्यन्तरे भवेत् ५६ कठिनान्नस्य सम्प्राप्तिरुदरे रोगसम्भवः कामलं रक्तपित्तं च केतोः प्रत्यन्तरे भवेत् ५७ उत्तरस्यां भवेल्लाभो हानिः स्यात्तु चतुष्पदात् अधिकारो नृपागारे भृगोः प्र्त्यनतरे भवेत् ५८ तेजोहानिर्भवेद्रोगस्तनुपीडा यदा कदा जायते चित्तवैकल्यं रवेः प्रत्यन्तरे बुधे ५९ स्त्रीलाभश्चार्थसम्पत्तिः कन्यालाभो महद्धनम् लभते सर्वतः सौख्यं विधोः प्र्त्यन्तरे जनः ६० धर्मधीधनसम्प्राप्तिश्चौराग्न्यादिप्रपीडनम् रक्तवस्त्रं शस्त्रघातं भौमप्रत्यन्तरे भवेत् ६१ कलहो जायते स्त्रीभिरकस्माद्भयसम्भवः राजशस्त्राकृता भीतिः राहोः प्रत्यन्तरे द्विज ६२ राज्यं राज्याधिकारो वा पूजा राजसमुद्भवा विद्याबुद्धिसमृद्धिश्च गुरोः प्रत्यन्तरे भवेत् ६३ वातपित्तमहापीडा देहघातसमुद्भवा धननाशमवाप्नोति शनेः प्रत्यन्तरे जनः ६४ आपत्समुद्भवोऽकस्माद्देशन्तरसमागमः केत्वन्तरेऽर्थहानिश्च केतोः प्रत्यन्तरे भवेत् ६५ म्लेच्छभीरर्थनाशो वा नेत्ररोगः शिरोव्यथा हानिश्चतुष्पदानां च भृगोः प्रत्यन्तरे भवेत् ६६ मित्रैः सह विरोधश्च स्वल्पमृत्युः पराजयः मतिभ्रंशो विवादश्च रवेः प्र्त्यन्तरे भवेत् ६७ अन्ननाशो याशोहानिर्देहपीडा मतिभ्रमः आमवातादिवृद्धिश्चविधोः प्रत्यन्तरे भवेत् ६८ शस्त्रघातेन पातेन पीडितो वह्निपीडया नीचाद्भीती रिपोः शङ्का कुजप्रत्यन्तरे भवेत् ६९ कामिनीभ्यो भयं भूयात्तथा वैरिसमुद्भवः क्षुद्रादपि भवेद्भीती राहोः प्रत्यन्तरे भवेत् ७० धनहानिर्महोत्पातो शस्त्रमित्रविनाशनम् सर्वत्र लभते क्लेशं गुरोः प्रत्यन्तरे फलम् ७१ गोमहिष्यादिमरणं देहपीडा सुहृद्वधः स्वल्पाल्पलाभकरणं शनेः प्रत्यन्तरे फलम् ७२ बुद्धिनाशो महोद्वेगो विद्याहानिर्महाभयम् कार्यसिद्धिर्न जायते ज्ञस्य प्रत्यन्तरे फलम् ७३ श्वेताश्ववस्त्रमुक्ताद्यं दिव्यस्त्रीजङ्गजं सुखम् लभते श्क्रुन्तरे प्राप्ते श्क्रुप्रत्यन्तरे जनः ७४ वातज्वरः शिरःपीडा राज्ञः पीडा रिपोरपि जायते स्वल्पलाभोऽपि रवेः प्रत्यन्तरे फलम् ७५ कन्याजन्म नृपाल्लाभो वस्त्राभरणसंयुतः राज्याधिकारसंप्राप्तिः चन्द्रप्रत्यन्तरे भवेत् ७६ रक्तपित्तादिरोगश्च कलहस्ताडनं भवेत् महान्क्लेशो भवेदत्र कुजप्रत्यन्तरे द्विज ७७ कलहो जायते स्त्रीभिरकस्माद्भयसम्भवः राजतः शत्रुतः पीडा राहोः प्रत्यन्तरे भवेत् ७८ महद्द्रव्यं महद्राज्यं वस्त्रमुक्तादिभूषणम् गजाश्वादिपदप्राप्तिः गुरोः प्रत्यन्तरे भवेत् ७९ खरोष्ट्रछागसम्प्राप्तिर्लोहमाषतिलादिकम् लभते स्वल्पपीडादि शनेः प्रत्यन्तरे जनः ८० धनज्ञानमहल्लाभो राजराज्याधिकारिता निक्षेपाद्धनलाभोऽपि ज्ञस्य प्रत्यन्तरे भवेत् ८१ अपमृत्युभयं ज्ञेयं देशाद्देशान्तरागमः लाभोऽपि जायते मध्ये केतोः प्रत्यन्तरे द्विज ८२ अथ सूक्ष्मान्तर्दशाध्यायः ६२ गुण्या स्वस्वदशावर्षैः प्रत्यन्तरदशामितिः खार्क्रैभक्ता पृथग्लब्धिः सूक्ष्मान्तरदशा भवेत् १ निजभूमिपरित्यागो प्राणनाशभयं भवेत् स्थाननाशो महाहानिः निजसूक्ष्मगते रवौ २ देवब्राह्मणभक्तिश्च नित्यकर्मरतस्तथा सुप्रीतिः सर्वमित्रश्चैव रवेः सूक्ष्मगते विधौ ३ क्रूरकर्मरतिस्तिग्मशत्रुभिः परिपीडनम् रक्तस्रावादिरोगाश्च रवेः सूक्ष्मगते कुजे ४ चौराग्निविषभीतिश्च रणे भङ्गः पराजयः दानधर्मादिहीनश्च रवेः सूक्ष्मगते ह्यगौ ५ नृपसत्कारराजार्हः सेवकैः परिपूजितः राजचक्षुर्गतः शान्तः सूर्यसूक्ष्मगते गुरौ ६ चौर्यसाहसकर्मार्थं देवब्राह्मणपीडनम् स्थानच्युतिं मनोदुखं रवेः सूक्ष्मगते शनौ ७ दिव्याम्बरादिलब्धिश्च दिव्यस्त्रीपरिभोगिता अचिन्तितार्थसिद्धिश्च रवेः सूक्ष्मगते बुधे ८ गुरुतार्थविनाशश्च भृत्यदारभवस्तथा क्वचित्सेवकसम्बन्धो रवेः सूक्ष्मगते ध्वजे ९ पुत्रमित्रकलत्रादिसाख्यसम्पन्न एव च नानाविधा च सम्पत्ती रवेः सूक्ष्मगते भृगौ १० भूषणं भूमिलाभश्च सम्मानं नृपपूजनम् तामसत्त्वं गुरुत्वं च निजसूक्ष्मगते विधौ ११ दुःखं शत्रुविरोधश्च कुक्षिरोगः पितुर्मृतिः वातपित्तकफोद्रेकः विधोः सूक्ष्मगते कुजे १२ क्रोधनं मित्रबन्धूनां देशत्यागो धनक्षयः विदेशान्निगडप्राप्तिर्विधोः सूक्ष्मगतेप्यगौ १३ छत्रचामरसंयुक्तं वैभवं पुत्रसम्पदः सर्वत्र सुखमाप्नोति विधोः सूक्ष्मगते गुरौ १४ राजोपद्रवभीतिः स्याद्व्यवहारे धनक्षयः चौरर्वं विप्रभीतिश्च विधोः सूक्ष्मगते शनौ १५ राजमानं वस्तुलाभो विदेशाद्वाहनादिकम् पुत्रपौत्रसमृद्धिश्च विधोः सूक्ष्मगते बुधे १६ आत्मनो वृत्तिहननं सस्यशृङ्गवृषादिभिः अग्निसूर्यादिभीतिः स्याद्विधोः सूक्ष्मगते ध्वजे १७ विवाहो भूमिलाभश्च वस्त्राभरणवैभवम् राज्यलाभश्च कीर्तिश्च विधोः सूक्ष्मगते भृगौ १८ क्लेशात्क्लेशः कार्यनाशः पश्धुआ!न्यधनक्षयः गात्रवैषम्यभूमिश्च विधोः सूक्ष्मगते रवौ १९ भूमिहानिर्मनःखेदो ह्यपस्मारी च बन्धुयुक् पुरक्षोभमनस्तापो निजसूक्ष्मगते कुजे २० अङ्गदोषो जनाद्भीतिः प्रमदावंशनाशनम् वह्निसर्पभयं घोरं भौमे सूक्ष्मगतेऽप्यहौ २१ देवपूजारतिश्चात्र मन्त्राभ्युत्थानतत्परः लोके पूजा प्रमोदश्च भौमे सूक्ष्मगते गुरौ २२ बन्धनान्मुच्यते बद्धो धनधान्यपरिच्छदः भृत्यार्थबहुलः श्रीमान् भौमे सूक्ष्मगते शनौ २३ वाहनं छत्रसंयुक्तं राज्यभोगपरं सुखम् कासश्वासादिका पीडा भौमे सूक्ष्मगते बुधे २४ परप्रेरितबुद्धिश्च सर्वत्राऽपि च गर्हिता अशुचिः सर्वकालेषु भौमे सूक्ष्मगते ध्वजे २५ इष्टस्त्रीभोगसम्पत्तिरिष्टभोजनसंग्रहः इष्टार्थस्यापि लाभश्च भौमे सूक्ष्मगते भृगौ २६ राजद्वेषो द्विजात्क्लेशः कार्याभिप्रायवंचकः लोकेऽपि निन्द्यतामेति भौमे सूक्ष्मगते रवौ २७ श्द्धुत्वं धनसम्प्राप्तिर्देवब्राह्मणवत्सलः व्याधिना परिभूयेत् भौमे सूक्ष्मगते विधौ २८ लोकोपद्रवबुद्धिश्च सर्वकार्ये मतिविभ्रमः शून्यता चित्तदोषः स्यात् स्वीये सूक्ष्मगतेऽप्यगौ २९ दीर्घरोगी दरिद्रश्च सर्वेषां प्रियदर्शनः दानधर्मरतः शस्तो राहोः सूक्ष्मगते गुरौ ३० कुमार्गात्कुत्सितोर्थश्च दुष्टश्च परसेवकः असत्सङ्गमतिर्मूढो राहोः सूक्ष्मगते शनौ ३१ स्त्रीसम्भोगमतिर्वाग्मी लोकसम्भावनावृतः अन्नमिच्छंस्तनुग्लानी राहोः सूक्ष्मगते बुधे ३२ माधुर्यं मानहानिश्च बन्धनं चाप्रमाकरम् पारुष्यं जीवहानिश्च राहोः सूक्ष्मगते ध्वजे ३३ बन्धनान्मुच्यते बद्धः स्थानमानार्थसञ्चयः कारणाद् द्रव्यलाभश्च राहोः सूक्ष्मगते भृगौ ३४ व्यक्तार्शो गुल्मरोगश्च क्रोधहानिस्तथैव च वाहनादिसुखं सर्वं राहोः सूक्ष्मगते रवौ ३५ मणिरत्नधनावाप्तिर्विद्योपासनशीलवान् देवार्चनपरो भक्त्या राहोः सूक्ष्मगते विधौ ३६ निर्जितो जनविद्रावो जने क्रोधश्च बन्धनम् चौर्यशीलरतिर्नित्यं राहोः सूक्ष्मगते कुजे ३७ शोकनाशो धनाधिक्यमग्निहोत्रं शिवार्चनम् वाहनं छत्रसंयुक्तं स्वीये सूक्ष्मगते गुरौ ३८ व्रतभङ्गो मनस्तापो विदेशे वसुनाशनम् विरोधो बन्धुवर्गैश्च गुरोः सूक्ष्मगते शनौ ३९ विद्याबुद्धिविवृद्धिश्च ससम्मानं धनागमः गृहे सर्वविधं सौख्यं गुरोः सूक्ष्मगते बुधे ४० ज्ञानं विभवपाण्डित्ये शास्त्रश्रोता शिवार्चनम् अग्निहोत्रं गुरोर्भक्तिर्गुरोः सूक्ष्मगते ध्वजे ४१ रोगान्मुक्तिः सुखं भोगो धनधान्यसमागमः पुत्रदारादिसौख्यं च गुरोः सूक्ष्मगते भृगौ ४२ वातपित्तप्रकोपश्च श्लेष्मोद्रेकस्तु दारुणः रसव्याधिकृतं शूलं गुरोः सूक्ष्मगते रवौ ४३ छत्रचामरसंयुक्तं वैभवं पुत्रसम्पदः नेत्रकुक्षिगता पीडा गुरोः सूक्ष्मगते विधौ ४४ स्त्रीजनाच्च विषोत्पत्तिर्बन्धनं च रुजोभयम् देशान्तरगमो भ्रान्तिर्गुरोः सूक्ष्मगते कुजे ४५ व्याधिभिः परिभूतःस्याच्चौरैरपहृतं धनम् सर्पवृश्चिकभीतिश्च गुरोः सूक्ष्मगतेऽप्यगौ ४६ धनहानिर्महाव्याधिः वातपीडा कुलक्षयः भिन्नाहारी महादुःखी निजसूक्ष्मगते शनौ ४७ वाणिज्यवृत्तेर्लाभश्च विद्याविभवमेव च स्त्रीलाभश्च महीप्राप्तिः शनेः सूक्ष्मगते बुधे ४८ चौरोपद्रवकुष्ठादिवृत्तिक्षयविगुम्फनम् सर्वाङ्गपीडनं व्याधिः शनेः सूक्ष्मगते ध्वजे ४९ ऐश्वर्यमायुधाभ्यासः पुत्रलाभोऽभिषेचनम् आरोग्यं धनकामौ च शनेः सूक्ष्मगते भृगौ ५० राजतेजोविकारत्वं स्वगृहे जायते कलिः किञ्चित्पीडा स्वदेहोत्था शनेः सूक्ष्मगते रवौ ५१ स्फीतबुद्धिर्महारम्भो मन्दतेजा बहुव्ययः स्त्रीपुत्रैश्च समं सौख्यं शनेः सूक्ष्मगते विधौ ५२ तेजोहानिर्महोद्वेगो वह्निमान्द्यं भ्रमः कलिः वातपित्तकृता पीडा शनेः सूक्ष्मगते कुजे ५३ पितृमातृविनाशश्च मनोदुःखं गुरुव्ययम् सर्वत्र विफलत्वं च शनेः सूक्ष्मगतेऽप्यहौ ५४ सन्मुद्राभोगसम्मानं धनधान्यविवर्द्धनम् छत्रचामरसम्प्राप्तिः शनेः सूक्ष्मगते गुरौ ५५ सौभाग्यं राजसम्मानं धनधान्यादिसम्पदः सर्वेषां प्रियदर्शी च निजसूक्ष्मगते बुधे ५६ बालग्रहोग्निभीस्तापः स्त्रीगदोद्भवदोषभाक् कुमार्गी कुत्सिताशी च बौधे सूक्ष्मगते ध्वजे ५७ वाहनं धनसम्पत्तिर्जलजान्नार्थसम्भवः श्भुकीर्तिर्महाभोगो बौधे सूक्ष्मगते भृगौ ५८ ताडनं नृपवैषम्यं बुद्धिस्खलनरोगभाक् हानिर्जनापवादं च बौधे सूक्ष्मगते रवौ ५९ सुभगः स्थिरबुद्धिश्च राजसन्मानसम्पदः सुहृदां गुरुसंचारो बौधे सूक्ष्मगते विधौ ६० अग्निदाहो विषोत्पत्तिर्जडत्वं च दरिद्रता विभ्रमश्च महोद्वेगो बौधे सूक्ष्मगते कुजे ६१ अग्निसर्पनृपाद्भीतिः कुच्छ्रादिरिपराभवः भूतावेशभ्रमाद्भ्रन्तिर्बौधे सूक्ष्मगतेप्यहौ ६२ गृहोपकरणं भव्यं दानं भोगादिवैभवम् राजप्रसादसम्पत्तिर्बौधे सूक्ष्मगते गुरौ ६३ वाणिज्यवृत्तिलाभश्च विद्याविभवमेव च स्त्रीलाभश्च महाव्याप्तिर्बौधे सूक्ष्मगते शनौ ६४ पुत्रदारादिजं दुःखं गात्रवैषम्यमेव च दारिद्र्याद् भिक्षुवृत्तिश्च नैजे सूक्ष्मगते ध्वजे ६५ रोगनाशोऽर्थलाभश्च गुरुविप्रानुवत्सलः सङ्गमः स्वजनैः सार्द्धकेतोः सूक्ष्मगते भृगौ ६६ युद्धं भूमिविनाशश्च विप्रवासः स्वदेशतः सुहृद्विपातिरार्तिश्च केतोः सूक्ष्मगते रवौ ६७ दासीदाससमृद्धिश्च युद्धे लब्धिर्जयस्तथा ललिता कीर्तिरुत्पन्ना केतोः सूक्ष्मगते विधौ ६८ आसने भयमश्वादेश्चौरदुष्टादिपीडनम् गुल्मपीडा शिरोरोगः केतोः सूक्ष्मगते कुजे ६९ विनाशः स्त्रीगुरूणां च दुष्टस्त्रीसङ्गमाल्लघुः वमनं रुधिरं पित्तं केतोः सूक्ष्मगतेऽप्यगौ ७० रिपोर्विरोधः सम्पत्तिः सहसा राजवैभवम् पश्क्षुए!त्रविनाशार्तिः केतोः सूक्ष्मगते गुरौ ७१ मृषा पीडा भवेत्क्षुद्रमुखोत्पत्तिश्च लङ्घनम् स्त्रीविरोधः सत्यहानिः केतोः सूक्ष्मगते शनौ ७२ नानाविधजनाप्तिश्च विप्रयोगोऽरिपीडनम् अर्थसम्पत्समृद्धिश्च केतोः सूक्ष्मगते बुधे ७३ शत्रुहानिर्महत्सौख्यं शङ्करालयनिर्मितिः तडागकूपनिर्माणं निजसूक्ष्मगते भृगौ ७४ उरस्तापो भ्रमश्चैव गतागतविचेष्टितम् क्वचिल्लाभः क्वचिद्धानिर्भृगोः सूक्ष्मगते रवौ ७५ आरोग्यं धनसम्पात्तिः कार्यलाभो गतागतैः बुद्धिविद्याविवृद्धिः स्याद् भृगोः सूक्ष्मगते विधौ ७६ जडत्वं रिपुवैषम्यं देशभ्रंशो महद्भयम् व्याधिदुःखसमृत्पत्तिर्भृगोः सूक्ष्मगते कुजे ७७ राज्याग्निसर्पजा भीतिर्बन्धुनाशो गुरुव्यथा स्थानच्युतिर्महाभीतिर्भृगोः सूक्ष्मगतेऽप्यहौ ७८ सर्वत्र कार्यलाभश्च क्षेत्रार्थविभवोन्नतिः वणिग्वृत्तेर्महालब्धिर्भृगोः सूक्ष्मगते गुरौ ७९ शत्रुपीडा महद्दुःखं चतुष्पादविनाशनम् स्वगोत्रगुरुहानिः स्याद् भृगोः सूक्ष्मगते शनौ ८० बांधवादिषु सम्पत्तिर्व्यवहारो धनोन्नतिः पुत्रदारादितः सौख्यं भृगोः सूक्ष्मगते बुधे ८१ अग्निरोगो महापीडा मुखनेत्रशिरोव्यथा सञ्चितार्थात्मनः पीडा भृगोः सूक्ष्मगते ध्वजे ८२ अथ प्राणदशाफलाध्यायः ६३ पृथक् खगदशावर्षैर्हन्यात् सूक्ष्मदशामितिम् खसूर्यैर्विभजेल्लिब्धर्ज्ञेया प्राणदशामितिः १ पौंश्चल्यं विषजा बाधा चौराग्निनृपजं भयम् कष्टं सूक्ष्मदशाकाले रवौ प्राणदशां गते २ सुखं भोजनसम्पत्तिः संस्कारो नृपवैभवम् उदारादिकृपाभिश्च रवेः प्राणगते विधौ ३ भूपोपद्रवमन्यार्थे द्रव्यनाशो महद्भयम् महत्यपचयप्राप्ती रवेः प्राणगते कुजे ४ अन्नोद्भवा महापीडा विषोत्पत्तिर्विशेषतः अर्थाग्निराजभिः क्लेशो रवेः प्राणगतेऽप्यहौ ५ नानाविद्यार्थसम्पत्तिः कार्यलाभो गतागतैः नृपविप्राश्रमे सूक्ष्मे रवेः प्राणगते गुरौ ६ बन्धनं प्राणनाशश्च चित्तोद्वेगस्तथैव च बहुबाधा महाहानी रवेः प्राणगते शनौ ७ राजान्नभोगः सततं राजलाञ्छानतत्पदम् आत्मा सन्तर्पयेदेवं रवेः प्राणगते बुधे ८ अन्योऽन्यं कलहश्चैव वसुहानिः पराजयः गुरुस्त्रीबन्धुविर्गैश्च सूर्यप्राणगते ध्वजे ९ राजपूजा धनाधिक्यं स्त्रीपुत्रादिभवं सुखम् अन्नपानादिभोगादि सूर्यप्राणगते भृगौ १० स्त्रीपुत्रादिसुखं द्रव्यं लभते नूतनाम्बरम् योगसिद्धिं समाधिञ्च निजप्राणगते विधौ ११ क्षयं कुष्ठं बन्धुनाशं रक्तस्रावान्महद्भयम् भूतावेशादि जायेत विधोः प्राणगते कुजे १२ सर्पभीतिविशेषेण भूतोपद्रवान् सदा दृष्टिक्षोभो मतिभ्रंशो विधोः प्राणगतेऽप्यगौ १३ धर्मवृद्धिः क्षमाप्राप्तिर्देवब्राह्मणपूजनम् सौभाग्यं प्रियदृष्टिश्च चन्द्रप्राणगते गुरौ १४ सहसा देहपतनं शत्रूपद्रववेदना अन्धत्वं च धनप्राप्तिश्चन्द्रप्राणगते शनौ १५ चामरच्छत्रसम्प्राप्ती राज्यलाभो नृपात्ततः समत्वं सर्वभूतेषु चन्द्रप्राणगते बुधे १६ शस्त्राग्निरिपुजा पीडा विषाग्निः कुक्षिरोगता पुत्रदारवियोगश्च चन्द्रप्राणगते ध्वजे १७ पुत्रमित्रकलत्राप्तिविदेशाच्च धनागमः सुखसम्पत्तिरर्थश्च चन्द्रप्राणगते भृगौ १८ क्रूरता कोपवृद्धिश्च प्राणहानिर्मनोव्यथा देशत्यागो महाभीतिश्चन्द्रप्राणगते रवौ १९ कलहो रिपुभिर्बन्धः रक्तपित्तादिरोगभीः निजसूक्ष्मदशामध्ये कुज प्राणगते फलम् २० विच्युतः सुतदारैश्च बन्धूपद्रवपीडितः प्राणत्यागो विषेणैव भौमप्राणगतेऽप्यहौ २१ देवार्चनपरः स्रीमान्मन्तानुष्ठानतत्परः पुत्रपौत्रसुखावाप्तिर्भौमप्राणगते गुरौ २२ अग्निबाधा भवेन्मृत्युरर्थनाशः पदच्युतिः बन्धुभिबन्धुतावाप्तिर्भौमप्राणगते शनौ २३ दिव्याम्बरसमुत्पत्तिर्दिव्याभरणभूषितः दिव्याङ्गनायाः सम्प्राप्तिर्भौमप्राणगते बुधे २४ पतनोत्पातपीडा च नेत्रक्षोभो महद्भयम् भुजङ्गाद् द्रव्यहानिश्च भौमप्राणगते ध्वजे २५ धनधान्यादिसम्पत्तिर्लोकपूजा सुखागमा नानाभोगैर्भवेद्भोगी भौमप्राणगते भृगौ २६ ज्वरोन्मादः क्षयोऽर्थस्य राजविस्नेहसम्भवः दीर्घरोगी दरिद्रः स्याद्भौमप्राणगते रवौ २७ भोजनादिसुखप्राप्तिर्वस्त्राभरणजं सुखम् शीतोष्णव्याधिपीडा च भौमप्राणगते विधौ २८ अन्नाशने विरक्तश्च विषभीतिस्तथैव च साहसाद्धननाशश्च राहौ प्राणगते भवेत् २९ अङ्गसौख्यं विनिर्भीतिर्वाहनादेश्च सङ्गता नीचैः कलहसम्प्राप्ती राहोः प्राणगते गुरौ ३० गृहदाहः शरीरे रुङ् नीचैरपहृत धनम् तथा बन्धनसम्प्राप्ती राहोः प्राणगते शनौ ३१ गुरूपदेशविभवो गुरुसत्कारवर्द्धनम् गुणवाञ्छीलवांश्चापि राहोः प्राणगते बुधे ३२ स्त्रीपुत्रादिविरोधश्च गृहान्निष्क्रमणादपि साहसात्कायहानिश्च राहोः प्राणगते ध्वजे ३३ छत्रवाहनसम्पत्तिः सर्वार्थफलसञ्चयः शिवार्चनगृहारम्भो राहोः प्राणगते भृगौ ३४ अर्शादिरोगभीतिश्च राज्योपद्रवसम्भवः चतुष्पादादिहानिश्च राहोः प्राणगते रवौ ३५ सौमनस्यं च सद्बुद्धिः सत्कारो गुरुदर्शनम् पापाद्भीतिर्मनःसौख्यं राहोः प्राणगते विधौ ३६ चाण्डालाग्निवशाद्भीतिः स्वपदच्युतिरापदः मलिनः श्वादिवृत्तिश्च राहोः प्राणगते कुजे ३७ हर्षागमो धनाधिक्यमग्निहोत्रं शिवार्चनम् वाहनं छत्रसंयुक्तं निज प्राणगते गुरौ ३८ व्रतहानिर्विषादश्च विदेशे धननाशनम् विरोधो बन्धुवर्गैश्च गुरोः प्राणगते शनौ ३९ विद्याबुद्धिविवृद्धिश्च लोके पूजा धनागमः स्त्रीपुत्रादिसुखप्राप्तिर्गुरोः प्राणगते बुधे ४० ज्ञानं विभवपाण्डित्यं शास्त्रज्ञानं शिवार्चनम् अग्निहोत्रं गुरोर्भक्तिर्गुरोः प्राणगते ध्वजे ४१ रोगान्मुक्तिः सुखं भोगो धनधान्यसमागमः पुत्रदारादिजं सौख्यं गुरोः प्राणगते भृगौ ४२ वातपित्तप्रकोपं च श्लेष्मोद्रेकं तु दारुणम् रसव्याधिकृतं शूलं गुरोः प्राणगते रवौ ४३ छत्रचामरसंयुक्तं वैभवं पुत्रसम्पदः नेत्रकुक्षिगता पीडा गुरोः प्राणगते विधौ ४४ स्त्रीजनाच्च विषोत्पत्तिर्बन्धनं चातिनिग्रहः देशान्तरगमो भ्रान्तिर्गुरोः प्राणगते कुजे ४५ व्याधिभिः परिभूतः स्याच्चौरैरपहृतं धनम् सर्पवृश्चिकभीतिश्च गुरोः प्राणगतेऽप्यहौ ४६ ज्वरेण ज्वलिता कान्तिः कुष्ठरोगोदरादिरुक् जलाग्निकृतमृत्युः स्यान्निजप्राणगते शनौ ४७ धनं धान्यं च माङ्गल्यं व्यवहाराभिपूजनम् देवब्राह्मणभक्तिश्च शनेः प्राणगते बुधे ४८ मृत्युवेदनदुःखं च भूतोपद्रवसम्भवः परदाराभिभूतत्वं शनेः प्राणगते ध्वजे ४९ पुत्रार्थविभवैः सौख्यं क्षितिपालादितः सुखम् अग्निहोत्रं विवाहश्च शनेः प्राणगते भृगौ ५० अक्षिपीडा शिरोव्याधिः सर्पशत्रुभयं भवेत् अर्थहानिर्महाक्लेशः शनेः प्राणगते रवौ ५१ आरोग्यं पुत्रलाभश्च शान्तिपौष्टिकवर्धनम् देवब्राह्मणभक्तिश्च शनेः प्राणगते विधौ ५२ गुल्मरोगः शत्रुभीतिर्मृगया प्राननाशनम् सर्पाग्निविषतो भीतिः शनेः प्राणगते कुजे ५३ देशत्यागो नृपाद्भीतिर्मोहनं विषभक्षणम् वातपित्तकृता पीडा शनेः प्राणगतेऽप्यहौ ५४ सेनापत्यं भूमिलाभः संगमः स्वजनैः सह गौरवं नृपसम्मानं शनेः प्राणगते गुरौ ५५ आरोग्यं सुखसम्पत्तिर्धर्मकर्मादिसाधनम् समत्वं सर्वभुतेषु निजप्राणगते बुधे ५६ वह्नितस्करतो भीतिः परमाधिर्विषोद्भवः देहान्तकरणं दुःखं बुधप्राणगते ध्वजे ५७ प्रभुत्वं धनसम्पत्तिः कीर्तिर्धर्मः शिवार्चनम् पुत्रदारादिकं सौख्यं बुधप्राणगते भृगौ ५८ अन्तर्दाहो ज्वरोन्मादौ बान्धवानां रति स्त्रियाः प्राप्यते स्तेयसम्पत्तिर्बुधप्राणगते रवौ ५९ स्त्रीलाभश्चार्थसम्पत्तिः कन्यालाभो धनागमः लभते सर्वतः सौख्यं बुधप्राणगते विधौ ६० पतितः कुक्षिरोगी च दन्तनेत्रादिजा व्यथा अर्शांसि प्राणसन्देहो बुधप्राणगते कुजे ६१ वस्त्राभरणसम्पत्तिर्वियोगो विप्रवैरिता सन्निपातोद्भवं दुखं बुधप्राणगतेऽप्यहौ ६२ गुरुत्वं धनसम्पत्तिर्विद्या सद्गुणसंग्रहः व्यवसायेन सल्लाभो बुधप्राणगते गुरौ ६३ चौर्येण निधनप्राप्तिर्विधनत्वं दरिद्रता याचकत्वं विशेषेण बुधप्राणगते शनौ ६४ अश्वपातेन घातश्च शत्रुतः कलहागमः निर्विचारवधोत्पत्तिर्निजप्राणगते ध्वजे ६५ क्षेत्रलाभो वैरिनाशो हयलाभो मनःसुखम् पश्क्षुए!त्रधनाप्तिश्च केतोः प्राणगते भृगौ ६६ स्तेयाग्निरिपुभीतिश्च धनहानिर्मनोव्यथा प्राणान्तकरणं कष्टं केतोः प्राणगते रवौ ६७ देवद्विजगुरोः पूजा दीर्घयात्रा धनं सुखम् कर्णे वा लोचने रोगः केतोः प्राणगते विधौ ६८ पित्तरोगो नसावृद्धिर्विभ्रमः सन्निपातजः स्वबन्धुजनविद्वेषः केतोः प्राणगते कुजे ६९ विरोधः स्त्रीसुताद्यैश्च गृहान्निष्क्रमणं भवेत् स्वसाहसात्कार्यहानिः केतोः प्राणगतेऽप्यहौ ७० शस्त्रव्रणैर्महारोगो हृत्पीडादिसमुद्भवः सुतदारवियोगश्च केतोः प्राणगते गुरौ ७१ मतिविभ्रमतीक्ष्णत्वं क्रूरकर्मरतिः सदा व्यवसनाद्बन्धनं दुःखं केतोः प्राणगते शनौ ७२ कुसुमं शयनं भूषा लेपनं भोजनादिकम् सौख्यं सर्वाङ्गभोग्यं च केतोः प्राणगते बुधे ७३ ज्ञानमीश्वरभक्तिश्च सन्तोषश्च धनागमः पुत्रपौत्रसमृद्धिश्च निजप्राणगते भृगौ ७४ लोकप्रकाशकीर्तिश्च सुतसौख्यविवर्जितः उष्णादिरोगजं दुखं श्क्रुप्राणगते रवौ ७५ देवार्चने कर्मरतिर्मन्त्रतोषणतत्परः धनसौभाग्यसम्पत्तिः श्क्रुप्राणगते विधौ ७६ ज्वरो मसूरिकास्फोटकण्डूचिपिटकादिकाः देवब्राह्मणपूजा च श्क्रुप्राणगते कुजे ७७ नित्यं शत्रुकृता पीडा नेत्रकुक्षिरुजादयः विरोधः सुहृदां पीडा श्क्रुप्राणगतेऽप्यहौ ७८ आयुरारोग्यमैश्वर्यं पुत्रस्त्रीधनवैभवम् छत्रवाहनसंप्राप्तिः श्क्रुप्राणगते गुरौ ७९ राजोपद्रवजा भीतिः सुखहानिर्महारुजः नीचैः सह विवादश्च भृगोः प्राणगते शनौ ८० सन्तोषो राजसम्मानं नानादिग्भूमिसम्पदः नित्यमुत्साहवृद्धिः स्याच्छुक्रप्राणगते बुधे ८१ जीवितात्मयशोहानिर्धनधान्यपरिक्षयः त्यागभोगधनानि स्युः श्क्रुप्राणगते ध्वजे ८२ एवमृक्षदशानां हि सान्तरागां मया द्विज फलानि कथितान्यत्र संक्षेपादेव तेऽग्रतः ८३ अथ कालचक्रान्तर्दशाफलाध्यायः ६४ जगद्धिताय प्रोक्तानि पुरा यानि पुरारिणा तानि चक्रान्तर्दशाफलानि कथयाम्यहम् १ मेषांशे स्वान्तरे भौमे ज्वरश्च व्रणसम्भवः बुधश्क्रुए!न्दुजीवेषु सुखं शत्रुभयं रवौ २ वृषांशे स्वान्तरे सौरे कलहो रोगसम्भवः विद्यालाभस्तनौ सौख्यं गुरौ तत्र गते फलम् ३ देशत्यागो मृतिर्वापि शस्त्रघातो ज्वरोऽथवा वृषभस्वांशके विप्र कुजे तत्र गते फलम् ४ वस्त्राभरणलाभश्च स्त्रीसुयोगो महत् सुखम् श्क्रुए!न्दुसुतचन्द्रेषु वृषभस्वांशके फलम् ५ नृपाद् भयं पितृमृतिः स्ववदाद्यैर्भयं रवौ मिथुने स्वांशके श्क्रुए! धनवस्त्रसमागमः ६ पितृमातृमृतेर्भीतिर्ज्वरश्च व्रणसम्भवः दूरदेशप्रयाणं च मिथुने स्वांशके कुजे ७ बुद्धिविद्याविवृद्धिश्च महाविभवसम्भवः लोके मानश्च प्रीतिश्च मिथुने स्वांशके गुरौ ८ विदेशगमनं व्याधिर्मरणं धननाशनम् बन्धुनाशोऽथवा विप्र मिथुने स्वांशके शनौ ९ विद्यावस्त्रादिलाभश्च दारपुत्रादिजं सुखम् सर्वत्र मानमाप्नोति मिथुने स्वांशके बुधे १० कर्क स्वांशगते चन्द्रे पुत्रदारसुखं महत् ऐश्वर्यं लभते लोके मानं प्रीतिं तथैव च ११ शत्रुभ्यश्च पश्भ्युश्च भयं राजकुलात् तथा आधिव्याधिभयं चैव कर्के स्वांशगते रवौ १२ पुत्रदारसुहृत्सौख्यं धनवृद्धिस्तथैव च लोके मानं यशश्चैव कर्कांशे बुधश्क्रुयोः १३ विषशस्त्रमृतेर्भीतिं ज्वररोगादिसम्भवाम् पीडां चैव समाप्नोति कर्के स्वांशगते कुजे १४ विभवस्यातिलाभश्च शरीरेऽपि सुखं तथा नृपात् सम्मानलाभश्च कर्के स्वांशगते गुरौ १५ वातव्याधिभयं घोरं सर्पवृश्चिकतो भयम् नानाकष्टमवाप्नोति कर्के स्वांशगते शनौ १६ सिंहांशे स्वांशगे भौमे मुखरोगभयं दिशेत् पित्तज्वरकृतां वाधां शस्त्रक्षतमथापि वा १७ धनवस्त्रादिलाभश्च स्त्रीपुत्रादिसुखं तथा बुधभार्गवयोर्विप्र सिंहांशे स्वान्तरस्थयोः १८ उच्चात् पतनभीतिश्च स्वल्पद्रव्यसमागमः विदेशगमनं चैव सिंहे स्वान्तर्गते विधौ १९ भयं शत्रुजनेभ्यश्च ज्वरादिव्याद्धिसम्भवः ज्ञानहानिर्मृतेर्भीतिः सिंहे स्वान्तर्गते रवौ २० धनधान्यादिलाभं च प्रसादं द्विजभूपयोः विद्यावृद्धिमवाप्नोति सिंहे स्वान्तर्गते गुरौ २१ कन्यायां स्वांशगे सौरे कष्टं प्राप्नोति मानवः द्रयाणं च ज्वरं चैव क्षुद्भवं वैक्लवं तथा २२ नृपप्रसादमैश्वर्यं सुहृद्बन्धुसमागमम् विद्यावृद्धिमवाप्नोति कन्यायां स्वांशके गुरौ २३ पित्तज्वरभवा पीडा विदेशे गमनं तथा शस्त्रघातोऽग्निभीतिश्च कन्यायां स्वान्तरे कुजे २४ भृत्यपुत्रार्थलाभश्च नानासुखसमागमः बुधभार्गवचन्द्रेषु कन्यास्वांशगतेषु च २५ प्रयाणं रोगभीतिश्च कलहो बन्धुभिः सह शस्त्रघातभयं चैव कन्यांशे स्वांशगे रवौ २६ तुले स्वान्तर्गते श्क्रुए! सद्बुद्धिश्च सुखोदयः स्त्रीपुत्रधनवस्त्रादिलाभो भवति निश्चितः २७ पितृकष्टं सुहृद्वैरं शिरोरोगो ज्वरोदयः विषशस्त्राग्निभीतिश्च तुले स्वान्तर्गते कुजे २८ द्रव्यरत्नादिलाभश्च धर्मकार्यं नृपादरः सर्वत्र सुखसम्प्राप्तिस्तुले स्वांशगते गुरौ २९ प्रयाणं च महाव्याधिः क्षेत्रादेः क्षतिरेव च शत्रुवाधा च कार्येषु तुले स्वांशगते शनौ च ३० पुत्रजन्म धनप्राप्तिः स्त्रीसुखं च मनःप्रियम् भाग्योदयश्च विज्ञेयस्तुले स्वान्तर्गते बुधे ३१ शशाङ्कबुधश्क्रुए!षु वृश्चिके स्वांशगेषु च नानाधान्यधनप्राप्तिर्व्याधिविनाशो महत् सुखम् ३२ शत्रुक्षोभभयं व्याधिमर्थनाशं पितुर्भयम् श्वापदाद् भयमाप्नोति वृश्चिके स्वांशगे रवौ ३३ वातपित्तभयं चैव मसूरीव्रणमादिशेत् अग्निशस्त्रादिभीतिश्च वृश्चिके स्वांशगे कुजे ३४ धनं धान्यञ्च रत्नं च देवब्राह्मणपूजनम् राजप्रसादमाप्नोति वृश्चिके स्वांशगे गुरौ ३५ धनबन्धुविनाशश्च जायते मानसी व्यथा शत्रुवाधा महाव्याधिर्वृश्चिके स्वांशगे शनौ ३६ अतिदाहं ज्वरं छर्दि मुखरोगं विशेषतः नानाक्लेशमवाप्नोति चापांशे स्वांशगे कुजे ३७ श्रियं विद्यां च सौभाग्यं शत्रुनाशं नृपात् सुखम् भार्गवेन्दुचन्द्राणां चापे स्वस्वांशके दिशेत् ३८ भार्यावित्तविनाशं च कलहं च नृपाद् भयम् दूरयात्रामवाप्नोति चापांशे स्वांशगे रवौ ३९ दानधर्मतपोलाभं राजपूजनमाप्नुयात् भार्याविभवलाभं च चापे स्वांशगते गुरौ ४० द्विजदेवनृपोद्भूतं कोपं बन्धुविनाशनम् देशत्यागमवाप्नोति मकरस्वांशगे शनौ ४१ देवार्चनं तपोध्यानं सम्मानं भूपतेः कुले भार्गवज्ञेन्दुजीवानां मृगांशेऽन्तर्दशाफलम् ४२ शिरोरोगं ज्वरं चैव करपादक्षतं दिशेत् रक्तपित्तातिसारांश्च मृगस्वांशगते कुजे ४३ विनाशं पितृबन्धूनां ज्वररोगादिकं दिशेत् नृपशत्रुभयं चैव मृगांशस्वांशगे शनौ ४४ नानाविद्यार्थलाभश्च पुत्रस्त्रीमित्रजं सुखम् शरीरारोग्यमैश्वर्यं कुम्भे स्वांशगते भृगौ ४५ ज्वराग्निचोरजा पीडा शत्रुणां च महद् भयम् मनोव्यथामवाप्नोति घटांशस्वान्तरे कुजे ४६ नैरुज्यं च सुखं चैव सम्मानं भूपतेः द्विजात् मनःप्रसादमाप्नोति कुम्भांशस्वांशगे गुरौ ४७ धातुत्रयप्रकोपं च कलहं देशविभ्रमम् क्षयव्याधिमवाप्नोति कुंभांशस्वांशगे शनौ ४८ पुत्रमित्रधनस्त्रीणां लाभं चैव मनःप्रियम् सौभाग्यवृद्धिमाप्नोति कुम्भांशस्वांशगे बुधे ४९ विद्यावृद्धिमवाप्नोति स्त्रीसुखं व्याधिनाशनम् सुहृत्सङ्गं मनःप्रीतिं मीनांशस्वांशगे विधौ ५० बन्धुभिः कलहं चैव चौरभीतिं मनोव्यथाम् स्थानभ्रंशमवाप्नोति मीनांशस्वांशगे रवौ ५१ रणे विजयमाप्नोति पश्भुऊ!मिसुतागमम् धनवृद्धिश्च मीनांशे स्वांशयोर्बुधश्क्रुयोः ५२ पित्तरोगं विवादञ्च स्वजनैरपि मानवः शत्रुणां भयमाप्नोति मीनांशस्वांशगे कुजे ५३ धनवस्त्रकलत्राणां लाभो भूपसमादरः प्रतिष्ठा बहुधा लोके मीनांशस्वांशगे गुरौ ५४ धननाशो मनस्तापो वेश्यादीनां च सङ्गमात् देशत्यागो भवेद्वापि मीनांशस्वांशगे शनौ ५५ एवं प्राज्ञैश्च विज्ञेयं कालचक्रदशाफलम् अन्तर्दशाफलं चैव वामर्क्षेऽप्येवमेव च ५६ इदं फलं मया प्रोक्तं धर्माऽधर्मकृतं पुरा तत्सर्वं पाणिभिर्नित्यं प्राप्यते नाऽत्र संशयः ५७ सुहृदोऽन्तर्दशा भव्या पापस्यापि द्विजोत्तम श्भुस्यापि रिपोश्चैवमश्भुआ! च प्रकीर्तिता ५८ अथ कालचक्रनवांशदशाफलाध्यायः ६५ मेषे तु रक्तजा पीडा वृषभे धान्यवर्द्धनम् मिथुने ज्ञानवृद्धिश्च कर्के धनपतिर्भवेत् १ सिंहभे शत्रुबाधा स्यात् कन्यायां स्त्रीजनात् सुखम् तुलभे राजमन्त्रित्वं वृश्चिके मृत्युतो भयम् २ अर्थलाभो भवेच्चापे मेषस्य नवभागके फलमेवं विजानीयाद्दशाकाले द्विजोत्तम ३ मकरे पापकर्माणि कुम्भे वाणिज्यतो धनम् मीने सर्वार्थसिद्धिश्च वृश्चिके वह्नितो भयम् ४ तुलभे राजपूजा च कन्यायां शत्रुतो भयम् कर्के पत्नीजने कष्टं सिंहभे नेत्रपीडनम् ५ मिथुने विषतो भीतिर्वृषस्य नवमांशके वृषभे धनलाभः स्थान्मेषे तु ज्वरसंभवः ६ मीने च मातुलप्रीतिः कुम्भे शत्रुप्रवर्धनम् मकरे चोरतो भीतिश्चापे विद्याविवर्धनम् ७ मेषे तु शस्त्रसंघातो वृषे तु कलहो भवेत् मिथुने सुखमाप्नोति मिथुनांशे फलं त्विदम् ८ कर्कटे सुखमाप्नोति सिंहे भूपालतो भयम् कन्यायां बन्धुतः सौख्यं तुलभे कीर्तिमाप्नुयात् ९ वृश्चिके च पितुः कष्टं चापे ज्ञानधनागमः मकरे त्वयशो लोके कुम्भे वाणिज्यतः क्षतिः १० मीने सुखमवाप्नोति कर्कांशे फलमीदृशम् वृश्चिके कलहः पीडा तुलभे सुखसम्पदः ११ कन्यायां धनधान्यानि कर्के पश्गुणाद् भयम् सिंहे सुखं च दुःखं च मिथुने शत्रुवर्धनम् १२ वृषे च सुखसम्पत्तिः मेषे कष्टमवाप्नुयात् मीने तु दीर्घयात्रा स्यात् सिंहांशे फलमीदृशम् १३ कुम्भभे धनलाभः स्यान्मकरेऽपि धनागमः चापे भ्रातृजनात् सौख्यं मेषे मातृसुखं वदेत् १४ वृषभे पुत्रसौख्यं च मिथुने शत्रुतो भयम् कर्के दारजनैः प्रीतिः सिंहे व्याधिविवर्धनम् १५ कन्यायां च सुतोत्पत्तिः कन्यांशे फलमीदृशम् तुलभे धनसम्पत्तिर्वृश्चिके भ्रातृतः सुखम् १६ पितृवर्गसुखं चापे मातृकष्टं मृगे वदेत् कुम्भे वाणिज्यतो लाभं मीने च सुखसम्पदम् १७ वृश्चिके च स्त्रियाः पीडा तुले च जलतो भयम् कन्यायां सुखसम्पत्तिस्तुलांशे फलमीदृशम् १८ कर्कभे धनहानिः स्यात् सिंहे भूपालतो भयम् मिथुने भूमिलाभश्च वृशभे धनसम्पदः १९ मेषे तु रक्तजा पीडा मीने च सुखमादिशेत् कुम्भे वाणिज्यतो लाभो मकरे च धनक्षितः २० चापे च सुखसम्पत्तिर्वृश्चिकांशे फलं त्विदम् मेषे च धनलाभः स्यात् वृषे भूमिविवर्द्धनम् २१ मिथुने सर्वसिद्धिः स्यात् कर्कभे सुखसम्पदः सिंहे सर्वसुखोत्पत्तिः कन्यायां कलहागमः २२ तुले वाणिज्यतो लाभो वृश्चिके रोगजं भयम् चापे पुत्रसुखं वाच्यं धनुरंशे फलं त्विदम् २३ मकरे पुत्रलाभः स्यात् कुम्भे धनविवर्धनम् मीने कल्याणमाप्नोति वृश्चिके पश्तुओ! भयम् २४ तुलभे त्वर्थलाभः स्यात् कन्यायां शत्रुतो भयम् कर्कटे श्रियमाप्नोति सिंहे शत्रु जनाद् भयम् २५ मिथुने विषतो भीतिर्मृगांशे फलमीदृशम् वृशभे धनसम्पत्तिर्मेषे नेत्ररुजो भयम् २६ मीनभे दीर्घयात्रा स्यात् कुम्भे धनविवर्धनम् मकरे सर्वसिद्धिः स्याच्चापे ज्ञानविवर्धनम् २७ मेषे सौख्यविनाशः स्यात् वृषभे मरणं भवेत् मिथुने सुखसम्पत्तिः कुम्भांशे फलमीदृशम् २८ कर्कटे धनवृद्धिः स्यात् सिंहे राजाश्रयं वदेत् कन्यायां धनधान्यानि तुले वाणिज्यतो धनम् २९ वृश्चिके ज्वरजा पीडा चापे ज्ञानसुखोदयः मकरे स्त्रीविरोधः स्यात् कुम्भे च जलतो भयम् ३० मीने तु सर्वसौभाग्यं मीनांशे फलमीदृशम् दशाद्यंशक्रमेणैव ज्ञात्वा सर्वफलं वदेत् ३१ क्रूरग्रहदशाकाले शान्तिं कुर्याद् विधानतः ततः श्भुमवाप्नोति तद्दशायां न संशयः ३२ अथाष्टकवर्गाध्यायः ६६ भगवन् भवताख्यातं ग्रहभावादिजं फलम् बहुनामृषिवर्याणामाचार्याणां च सम्मतम् १ संकरात् तत्फलानां च ग्रहाणां गतिसङ्करात् इत्थमेवेति नो सर्वे ज्ञात्वा वक्तुमलं नराः २ कलौ पापरतानां च मन्दा बुद्धिर्युतो नृणाम् अतोऽल्पबुद्धिगम्यं यत् शास्त्रमेतद् वदस्व मे ३ तत्तत्कालग्रहस्थित्या मानवानां परिस्फुटम् सुखदुःखपरिज्ञानमायुषो निर्णयं तथा ४ साधु पृष्टं त्वया ब्रह्मन् कथयामि तवाग्रतः लोकयात्रापरिज्ञानमायुषो निर्णयं तथा ५ संकरस्याविरोधञ्च शास्त्रस्यापि प्रयोजनम् जनानामुपकारार्थं सावधानमनाः शृणु ६ लग्नादिव्ययपर्यन्तं भावा संज्ञानुरूपतः फलदाः श्भुसंदृष्टा युक्ता वा शोभना मताः ७ ते तूच्चादिभगैः खेटैर्न चास्तारिभनीचगैः पापैर्दृष्टयुता भावाः कल्याणेतरदायकाः ८ तैरःतारिभनीचस्थैर्न च मित्रस्वभोच्चगैः एवं समान्यतः प्रोक्तं होराशास्त्रज्ञसूरिभिः ९ मयैयत् सकलं प्रोक्तं पूर्वाचार्यानुवर्तिना आयुश्च लोकयात्रां च शास्त्रस्यास्यते प्रयोजनम् १० निश्चेतुं तन्न सक्नोति वसिष्ठो वा बृहस्पतिः किं पुनर्मनुजास्तत्र विशेषात्तु कलौ युगे ११ सामान्यांशो विशेषांशो ज्योतिःशास्त्रं द्विधोदितम् प्रोक्तः सामान्यभागस्तु निश्चयांशस्तु कथ्यते १२ यथा लग्नाच्च चन्द्राच्च ग्रहाणां भावजं फलम् तथाऽन्येभ्योऽपि खेटेभ्यो विचिन्त्यं दैवविद्वरैः १३ अतो रव्यादिखेटानां सलग्नानां पृथक् पृथक् अष्टानां सर्वभावोत्थं यथोक्तमश्भुं श्भुम् १४ ज्ञात्वादौ करणं स्थानं बिन्दुरेखोपलक्षितम् क्रमादष्टकवर्गस्य वाच्यं स्पष्टफलं यथा १५ तनुस्वायुस्त्रिरिष्फेषु पञ्च कामे सुखेऽर्णवाः अरौ भाग्ये त्रयः पुत्रे षट् करौ खे भवे च भूः १६ लग्नेन्दुजीवश्क्रुज्ञास्तनौ स्वे मरणेऽपि च रविभौमार्कि चन्द्रार्या व्यये ज्ञेन्दुसितायकाः १७ सुखे होरेन्दुश्क्रुआ!श्च धर्मेऽर्कार्किकुजा अरौ होराज्ञार्येन्दवः कामे भवे दैत्येन्द्रपूजितः १८ सहजेऽर्कार्किश्क्रुआ!र्यभौमाः खे गुरुभार्गवौ सुतेऽर्कार्कीन्दुलग्नारश्क्रुआः! स्युः करणं रवेः १९ भाग्यस्वयोश्च षड् वेश्ममृतिहोरासु पञ्च च मानदुश्चिक्ययोरेकः सुते वेदा अरिस्त्रियोः २० त्रयो व्ययेष्टावाये च शून्यं शीतकरस्य तु होरार्कारार्किभृगवोङ्गज्ञार्केन्द्वार्किभार्गवाः २१ जीवोर्कार्कीन्दुलग्नारा होरेन्दुगुरुभास्कराः सितज्ञार्याः कुजतनुमन्दास्ते सितशीतगू २२ होरार्कारार्किविज्जीवाः शनिः खं सकलाः क्रमात् व्ययवेश्मसुतस्त्रीषु षड् सप्त धनधर्मयोः २३ होरामृत्य्वोः शरा वेदा विक्रमे खे त्रयः क्षते द्वौ भवे शून्यमेवं स्यात् करणं भूमिजस्य तु २४ कुजस्यार्केन्दुविज्जीवसिता लग्नशनी च तु सितारगुरुमन्दाः स्युर्धर्मोक्तेषु कुजं विना २५ चन्द्रारगुरुश्क्रुआ!र्किलग्नानि कुजभास्करी ज्ञेन्द्वर्कसितलग्नार्या एषु श्क्रुं विना ततः २६ विना शनिं सप्त धर्मे सितेन्दुज्ञा वियत्ततः अर्कार्किज्ञेन्दुलग्नाराः करणं प्रोच्यते क्रमात् २७ तनुस्वगृहकर्मारिधर्मेष्वग्निर्मृतौ करौ भ्रातृस्त्रियो रसा लाभे शून्यं पुत्रे व्यये शराः २८ बुधास्यर्केन्दुगुरवो गुरुसूर्यबुधाः क्रमात् लग्नार्कारार्किचन्द्रार्या ज्ञार्कार्या हि बुधस्य तु २९ जीवारेन्द्वार्किलग्नानि श्क्रुमन्नधरासुताः ज्ञेन्दुलग्नार्कश्क्रुआ!र्या ज्ञार्कौ जीवेन्दुलग्नकाः ३० अर्कार्यश्क्रुः शून्यं च होरेन्द्वारार्किभार्गवाः रूपं धनाययोः खे द्वौ व्यये सप्त क्षतेऽर्णवाः ३१ मृतिविक्रमयो पञ्च गुरोः शेषेषु वह्नयः लग्ने श्क्रुए!न्दुमन्दाः स्वे आये मन्दश्च विक्रमे ३२ लग्नारेन्दुज्ञभृगवः सुतेर्कार्यकुजा गृहे श्क्रुमन्देन्दवो द्यूने बुधश्क्रुशनैश्चराः ३३ जीवारार्केन्दवः शत्रौ सर्वे मन्दं विना व्यये कर्मणीन्दुशनी धर्मे मन्दारगुरवो मृगौ ३४ लग्नार्किसितचन्द्रज्ञाः करणं च गुरोरिदम् सुतायुर्विक्रमेष्वक्षि तनुस्वव्ययखेष्विषुः ३५ अष्टौ स्त्रियामरौ षड् भूर्धर्मे मित्रेऽक्षि खं भवे लग्ने स्वेऽर्कारविज्जीवमन्दाः सर्वे च कामभे ३६ अर्कार्यौ विक्रमस्थाने सुतेऽर्कारौ श्भुए! रविः सुखेऽकबुधजीवाः स्युर्भौमज्ञौ मृतिभे द्वज ३७ श्क्रुआ!र्केन्द्वार्किलग्नार्याः शत्रौ शून्यं भवे व्यये होरार्किबुधश्क्रुआ!र्यास्तन्वारज्ञेन्द्विनाश्च खे ३८ स्वस्त्रीधर्मेषु सप्ताङ्गं मृतिहोरागृहेषु च आज्ञाभ्रातृव्यये वेदा रूपं शत्रौ सुते शराः ३९ आये शून्यं शनेरेवं करणं प्रोच्यते बुधैः गृहे तनौ च लग्नार्कौ स्वस्त्रियोश्च रविं विना ४० हित्वा धर्मे बुधं माने लग्नाररविचन्द्रजान् ततो भ्रातरि जीवार्कबुधश्क्रुआः! क्षते रविः ४१ व्यये लग्नेन्दुमन्दार्काः सितार्कन्दुज्ञलग्नकाः सुते मृतौ बुधार्कौ च हित्वाये खं शनेर्विदः ४२ उक्ताऽन्ये स्थानदातार इति स्थानं विदुर्बुधाः अथ स्थानग्रहान् वक्ष्ये सुखबोधाय सुरिणाम् ४३ स्वायुस्तनुषु मन्दारसूर्या जीवबुधौ सुते विक्रमे ज्ञेन्दुलग्नानि लग्नार्कार्किकुजा गृहे ४४ ते च ज्ञेन्दू खभे चाये सर्वे श्क्रुं विना व्यये लग्नश्क्रुबुधाः शत्रौ ते च जीवसुधाकरौ ४५ द्यूनेऽर्कारार्किश्क्रुआ!श्च धर्मेर्कारार्किविद्गुरुः ज्ञेन्दुजीवाः कुजार्यौ ज्ञार्केन्द्वारार्कितनूशनाः ४६ जीवश्क्रुबुधा भौमबुधश्क्रुशनैश्चराः रवीन्द्वारार्किलग्नानि रवीन्द्वार्यज्ञभार्गवाः ४७ अर्कज्ञजीवाः श्क्रुए!न्दू ते च तौ लग्नभूसुतौ सर्वे शून्यं क्रमात्प्रोक्तं स्थानं शीतकरस्य च ४८ लग्नमन्दकुजा भौमो होराज्ञेन्दुदिनाधिपाः मन्दारौ ज्ञरवी ज्ञेन्दुजीवार्कतनुभार्गवाः ४९ मन्दारौ तौ सित श्चार्किः कुजार्कार्यार्किलग्नकाः सर्वे गुरुसितौ स्थानं भौमस्यैवं विदुर्बुधाः ५० लग्नमन्दारश्क्रुज्ञा लग्नारेन्दुसितार्कजाः श्क्रुज्ञौ लग्नचन्द्रार्किसितारा ज्ञार्कभार्गवाः ५१ जीवज्ञार्केन्दुलग्नानि भूमिपुत्रशनैश्चरौ तौ च लग्नेन्दु शक्रार्या मन्दारार्कज्ञभार्गवाः ५२ लग्नमन्दारविच्चन्द्राः सर्वे जीवज्ञभास्कराः गुरोर्लग्ने सुखे जीव लग्नारार्कबुधा धने ५३ चन्द्रश्क्रुऔ! च दुश्चिक्ये मन्दार्यार्काः शनिर्व्यये सुते श्क्रुए!न्दुलग्नज्ञमन्दाश्चन्द्रं विना त्वरौ ५४ लग्नारार्याऽर्केन्दवोऽस्ते मृतौ जीवार्कभूसुताः धर्मे श्क्रुआ!र्कलग्नेन्दुबुधा मन्दं विनायभे ५५ माने गुरुबुधारार्कश्क्रुहोरास्तथा विदुः लग्नश्क्रुए!न्दव स्ते ते ज्ञार्क्या रास्ते ज्ञवर्जिताः ५६ सुतभे लग्नशशिजशशाङ्कार्यार्किभार्गवाः ज्ञारौ शून्यं सिताऽर्केन्दुगुरुलग्नशनैश्चराः ५७ सर्वे रविं विना श्क्रुगुरुमन्दाश्च मानभे सर्वे कुजेन्दुरवयः क्रमाद्भृगुसुतस्य च ५८ शने रवितनू सूर्यो लग्नेन्दुकुजसूर्यजाः लग्नार्कौ जीवमन्दाराः सर्वे सूर्यं विना क्षते ५९ अर्कोऽर्कज्ञौ बुधोऽर्कारतनुज्ञाः सकलास्ततः कुजज्ञगुरुश्क्रुआ!श्च क्रमात् स्थानमिदं विदुः ६० तनौ तुर्ये च वह्निः स्याद् दुश्चिक्ये द्वौ धने शराः बुद्धिमृत्यंकरिःफेषु षट् खेशक्षतराशिषु ६१ रूपंस्त्रियां गुरुं त्यक्त्वा लग्नस्य करणं त्विदम् होरासूर्येन्दवो लग्ने लग्नारेन्द्विनसूर्यजाः ६२ गुरुज्ञौ लग्नचन्द्रारा लसूचंमंबुसौरयः क्षते श्क्रुस्तथा चैकः कामे सर्वे गुरुं विना ६३ मृगौ भृगुबुधौ त्यक्त्वा धर्मे गुरुसितौ विना कर्मण्याये तथा श्क्रुओ!व्यये सूर्येन्दुवर्जिताः ६४ लग्नस्येदं तु संप्रोक्तं करणं द्विजपुङ्गव अथ स्थानं प्रवक्ष्यामि लग्नस्य द्विजपुङ्गव ६५ आर्किज्ञश्क्रुगुर्वाराः सौम्यदेवेज्यभार्गवाः हित्वा सौम्यगुरू शेषाः सूज्ञेज्यभृगुसूर्यजाः ६६ तथा जीवभृगू बुद्धौ सर्वे श्क्रुं विना क्षते जीव एकस्तथा द्यूने मृतौ सौम्यभृगू तथा ६७ धर्मे गुरुसितावेव खे भवे श्क्रुमन्तरा सूर्यचन्द्रौ तथा रिष्फे स्थानं लग्नस्य कीर्तितम् ६८ करणं बिन्दुवत् लेख्यं स्थानं रेखास्वरूपकम् करणं त्वश्भुदं प्रोक्तं स्थानं श्भुफलप्रदम् ६९ दशारेखा लिखेदूर्ध्वास्तिर्यग् रेखाश्चतुर्दश नगेशकोष्ठसंयुक्तं चक्रमेवं प्रजायते ७० तिर्यगष्टसु कोष्ठेषु विलग्नसहितान् खगान् आद्येषूर्ध्वाधरेष्वेवं भावसंख्या लिखेद् बुधः ७१ यथोक्तं विन्यसेत् तत्र करणं स्थानमेव वा ततः श्भुआ!ऽश्भुं ज्ञात्वा जातकस्य फलं वदेत् ७२ अथ त्रिकोणशोधनाध्यायः ६७ एवं सलग्नखेटानां विधायाष्टकवर्गकम् त्रिकोणशोधनं कुर्यादादौ सर्वेषु राशिषु १ त्रिकोणं कथ्यते विप्र मेषसिंहधनूंष्यथ वृषकन्यामृगास्याश्च युग्मतौलिघटास्तथा २ कर्कवृश्चिकमीनाश्च त्रिकोणाः स्युः परस्परम् अधोऽधः सर्वराशीनामष्टवर्गफलं न्यसेत् ३ त्रिकोणेषु च यन्न्यूनं तत्तुल्यं त्रिषु शोधयेत् एकस्मिन् भवने शून्यं तत् त्रिकोणं न शोधयेत् ४ समत्वे सर्वगेहेषु सर्वं संशोधयेद् बुधः पश्चात् विपश्चिता कार्यमेकाधिपतिशोधनम् ५ अथैकाधिपत्यशोधनाध्यायः ६८ पूर्वं त्रिकोणं संशोध्य राशीनां स्थापयेत् फलम् पृथक् पृथक् ततः कुर्यादेकाधिपतिशोधनम् १ क्षेत्रद्वये फलानि स्युस्तदा संशोधयेद् यथा क्षीणेन सह चान्यस्मिन् शोधयेद् ग्रहवर्जिते २ उभयोर्ग्रहसंयोगे न संशोध्यः कदाचन् ग्रहयुक्ते फलैर्हीने ग्रहाभावे फलाधिके ३ ऊनेन सममन्यस्मिन् शोधयेद् ग्रहवर्जिते फलाधिके ग्रहैर्युक्ते चान्यस्मिन् सर्वमुत्सृजेत् ४ उभयत्र ग्रहभावे समत्वे सकलं त्यजेत् सग्रहाग्रहयोस्तुल्ये सर्वं संशोध्यमग्रहे ५ कुलीरसिंहयो राश्योः पृथक् क्षेत्रं पृथक् फलम् संशोध्यैकाधिपत्यं हि ततः पिण्डं प्रसाधयेत् ६ अथ पिण्डसाधनाध्यायः ६९ एवं शोध्यावशेषाङ्कं राशिमानेन वर्द्धयेत् ग्रहयुक्ते च तद्राशौ ग्रहमानेन वर्द्धयेत् १ सर्वेषां च पुनर्योगः पिण्डाख्यः कथ्यते द्विज गोसिंहौ दशभिर्गुण्यौ वसुभिर्युग्मवृश्चिकौ २ सप्तभिस्तुलमेषौ च मृगकन्ये च पञ्चभिः शेषाः स्वसंख्यया गुण्या ग्रहमानमथोच्यते ३ जीवारश्क्रुसौम्यानां दशाष्टनगसायकाः पञ्च शेषग्रहाणां च मानं प्रोक्तमिदं क्रमात् ४ अथाऽष्टकवर्गफलाध्यायः ७० आत्मस्वभावशक्तिश्च पितृचिन्ता रवेः फलम् मनोबुद्धिप्रसादश्च मातृचिन्ता मृगाङ्कतः १ भ्रातृसत्त्वं गुणं भूमिं भौमेनैव विचिन्तयेत् वाणिज्यकर्म वृत्तिश्च सुहृदं च बुधेन तु २ गुरुणा देहपुष्टिञ्च विद्या पुत्रार्थसम्पदः भृगोर्विवाहकर्माणि भोगस्थान च वाहनम् ३ वेश्यास्त्रीजनसंयोगं श्क्रुए!ण च निरीक्षयेत् आयुश्च जीवनोपायं दुःखशोक भयानि च ४ सर्वक्षयं च मरणं मन्देनैव निरीक्षयेत् तत्तद्भावफलाङ्केन गुणयेद् योगपिण्डकम् ५ सप्तविंशोधृतं शेषतुल्यर्क्षे याति भानुजः यदा तदा तस्य तस्य भावस्यार्ति विनिर्दिशेत् ६ अर्काश्रितर्क्षान्नवमो राशिः पितृ गृहं स्मृतम् तद्राशिफलसंख्याभिर्वर्धयेद् योगपिण्डकम् ७ विभजेत् सप्तविंशत्या शेषर्क्षे याति भानुजः यदा तदा पितृक्लेशो भवतीति न संशयः ८ तत्त्रिकोणगते वापि पिता पितृसमोऽपि वा मरणं तस्य जानीयात् पीडां वा महतीं वदेत् ९ गुणयेद् योगपिण्डं वा तद्राशिफलसंख्यया अर्कोद्धृतावशेषर्क्षे यदा गच्छति भानुजः १० तत्त्रिकोणर्क्षकं वापि पितृकष्टं तदा वदेत् रिष्टप्रददशायां तु मरणं कष्टमन्यदा ११ अर्कात्तु तुर्यगे राहौ मन्दे वा भूमिनन्दने गुरुश्क्रुए!क्षणमृते पितृहा जायते नरः १२ लग्नात् चन्द्राद् गुरुस्थाने याते सूर्यसुतेऽथवा पापैर्दृष्टे युते वापि पितृनाशं वदेद् बुधः १३ लग्नात् सुखेश्वरारिष्टदशाकाले पितृक्षयः अनुकूलदशाकाले नेति चिन्त्यं विचक्षणैः १४ पितृजन्माष्टमे जातस्तदीशे लग्नगेऽपि वा करोति पितृकार्याणि स एवात्र न संशयः १५ सुखनाथदशायान्तु सुखप्राप्तेश्च संभवः सुखेशे लग्नलाभस्थे चन्द्रस्थानाद् विशेषतः पितृगेहसमायुक्ते जातः पितृवशानुगः १६ पितृजन्मतृतीयर्क्षे जातः पितृधनाश्रितः पितृकर्मगृहे जातः पितृतुल्यगुणान्वितः १७ तदीशे लग्नसंस्थेऽपि पितृश्रेष्ठो भवेन्नरः एवं पूर्वोक्तसामान्यफलं चात्रापि चिन्तयेत् १८ सूर्याष्टवर्गे यन्छून्यं तन्मासे वस्तरेऽपि च विवाहव्रतचूडादि श्भुकर्म परित्यजेत् १९ यत्र रेखाधिका तत्र मासे संवत्सरेऽपि च अनिष्टेऽपि रवौ जीवे श्भुकर्म समाचरेत् २० एवं चन्द्राष्टवर्गे च यत्र शून्यं भवेद् बहु तत्र तत्र गते चन्द्रे श्भुं कर्म परित्यजेत् २१ चन्द्राच्चतुर्थो मातृप्रासादग्रामचिन्तनम् चन्द्रात् सुखफलात्पिण्डं वर्द्धयेद् भैश्च सम्भजेत् २२ शेषमृक्षं शनौ याते मातृहानिं विनिर्दिशेत् तत्त्रिकोणगते चापि शनौ मातृरुजं वदेत् २३ भौमाष्टवर्गे संचिन्त्यं भ्रातृविक्रमधैर्यकम् कुजाश्रितात् तृतीयर्क्षं बुधैर्भ्रातृगृहं स्मृतम् २४ त्रिकोणशोधनं कृत्वा यत्र स्यादधिकं फलम् भूमेर्लाभोऽत्र भार्याया भ्रातृणां सुखमुत्तमम् २५ भौमो बलविहीनश्चद् दीर्घायुर्भातृको भवेत् फलानि यत्र क्षीयन्ते तत्र भौमे गते क्षतिः २६ तृतीयर्क्षफलेनाथ पिण्डं सम्बर्ध्य पूर्ववत् शेषमृक्षं शनौ याते भ्रातृकष्टं विनिर्दिशेत् २७ बुधात्तुर्ये कुटुम्बं च मातुलं मित्रमेव च बुधे फलाधिके राशौ गते तेषां सुखं दिशेत् २८ बुधाष्टवर्गं संशोध्य शेषमृक्षं गते शनौ कष्टं कुटुम्बमित्राणां मातुलानां च निर्दिशेत् २९ जीवात् पञ्चमतो ज्ञानं धर्मं पुत्रं च चिन्तयेत् तस्मिन् फलाधिके राशौ सन्तानस्य सुखं दिशेत् ३० बृहस्पतेः सुतस्थाने फलं यत्संख्यकं भवेत् शत्रुनीचग्रहं त्यक्त्वा तावती सन्ततिर्ध्रुवा ३१ सुतभेशनवांशैश्च तुल्या वा सन्ततिर्भवेत् सुतभावफलेनैवं पिण्डं संगुण्य पूर्ववत् ३२ पुत्रकष्टं विजानीयात् शेषमृक्षं गते शनौ एवं धर्मं च विद्यां च कल्पयेत् कालचित्तमः ३३ शुक्रस्याकष्टवर्गं च निक्षिप्याकाशचारिषु यत्र यत्र फलानि स्युर्भूयांसि किल तत्र तु ३४ वित्तं कलत्रं भूमिं च तत्तद्देशाद् विनिर्दिशेत् श्क्रुआ!ज्जामित्रतो दारलब्धिश्चिन्त्या विचक्षणैः ३५ जामित्रतत्त्रिकोणस्थराशिदिग्देशसम्भवा सुखेदुःखे स्त्रियाश्चिन्त्ये पिण्डं सम्वर्ध्य पूर्ववत् ३६ शनैश्चराश्रितस्थानादष्टमं मृत्युभं स्मृतम् तदेव चायुषः स्थानं तस्मादायुर्विचिन्तयेत् ३७ लग्नात्प्रभृति मन्दान्तं फलान्येकत्र कारयेत् तद्योगफलतुल्याब्दे व्याधिं वैरं समादिशेत् ३८ एवं मन्दादिलग्नान्तं फलान्येकत्र योजयेत् तत्तुल्यवर्षे जातस्य तस्य व्याधिभयं वदेत् ३९ द्वयोर्योगसमे वर्षे कष्टं मृत्युसमं दिशेत् दशारिष्टसमायोगो मृत्युरेव न संशयः ४० पिण्डं संस्थाप्य गुणयेत् शनेरष्टमगैः फलैः सप्तविंशतिहृच्छेषतुल्यमृक्षं गते शनौ ४१ तत्त्रिकोणर्क्षगे वापि जातकस्य मृतिं वदेत् अर्कहृच्छेषराशौ वा तत्त्रिकोणेऽपि तद् वदेत् ४२ शनैश्चराष्टवर्गेषु यत्र नास्ति फलं गृहे तत्र नैव श्भुं तस्य यदा याति शनैश्चरः ४३ यत्र राशौ श्भुआ!धिक्यं तत्र याते शनैश्चरे जातकस्य ध्रुवं ज्ञेयं तस्मिन् काले श्भुं फलम् ४४ अथाऽष्टवर्गायुर्दायाध्यायः ७१ अथात्रायुः प्रवक्ष्येऽहमष्टवर्गसमुद्भवम् दिनद्वयं विरेखायां रेखायां सार्धवासरम् १ दिनमेकं द्विरेखायां त्रिरेखायां दिनार्धकम् वेदतुल्यासु रेखासु सार्धसप्तदिनं स्मृतम् २ द्विवर्षं पञ्चरेखासु षड्रेखासु चतुःसमा षड्वर्षं सप्तरेखासु वसवोऽष्टासु वत्सराः ३ एवं यदागतायुः स्यात् सर्वखेटसमुद्भवम् तदर्धं स्फुटमायुः स्यादष्टवर्गभवं नृणाम् ४ अथ समुदायाष्टकवर्गाध्यायः ७२ द्वादशारं लिखेच्चकं जन्मलग्नादिभैर्युतम् सर्वाष्टकफलान्यत्र संयोज्य प्रतिभं न्यसेत् १ समुदायाभिधानोऽयमष्टवर्गः प्रकथ्यते अतः फलानि जातानां विज्ञेयानि द्विजोत्तम २ त्रिंशाधिकफला ये स्यू राशयस्ते श्भुप्रदाः पञ्चविंशादित्रिंशान्तफला मध्यफला स्मृताः ३ अतः क्षीणफला ये ते राशयः कष्टदुःखदा श्भुए! श्रेष्ठफलान् राशीन् योजयेन्मतिमान्नरः ४ कष्टराशीन् सुकार्येषु वर्जयेद् द्विजसत्तम श्रेष्ठराशिगतः खेटः श्भुओ!ऽन्यत्राऽश्भुप्रदः ५ तन्वादिव्ययपर्यन्तं दृष्ट्वा भावफलानि वै अधिके शोभनं ज्ञेयं हीने हानिं विनिर्दिशेत् ६ मध्ये मध्यफलं ब्रूयाद् तत्तद्भावसमुद्भवम् मध्यात् फलाधिके लाभो लाभात् क्षीणगतोव्ययः ७ लग्नं फलाधिकं यस्य भोगवानर्थवान् हि सः विपरीतेन दारिद्र्यं भवत्येव न संशयः ८ दशावदिह भावानां कृत्वा खंडत्रयं बुधः पश्येत् पापसमारूढं खंडे कष्टकरं वदेत् ९ सौम्यैर्युक्तं श्भुं ब्रूयान्मिश्रैर्मिश्रफलं यथा क्रमाद् बाल्याद्यवस्थासु खंडत्रयफलं वदेत् १० रेखाभिः सप्तभिर्युक्ते मासेमृत्युभयं नृणाम् सुवर्णं विंशतिपलं दद्यात् द्वौ तिलपर्वतौ ११ रेखाभिरष्टभिर्युक्ते मासे मृत्युबशो नरः असत्फलविनाशाय दद्यात् कर्पूरजां तुलाम् १२ रेखाभिर्मवभियुक्ते मासे सर्पभयं वदेत् अश्वैश्चतुर्भिः संयुक्तं रथं दद्याच्छुभाप्तये १३ रेखाभिर्दशभिर्युक्ते मासे शस्त्रभयं तथा दद्याच्छुभफलावाप्त्यै कवचं वज्रसंयुतम् १४ अभिशापभयं यत्र रेखा रुद्रसमा द्विज दिक्पलस्वर्णघटितां प्रदद्यात् प्रतिमां विधोः १५ युक्ते द्वादशरेखाभिर्जले मृत्युभयं वदेत् सशस्यभूमिं विप्राय दत्वा श्भुफलं भवेत् १६ विश्वप्रमितरेखाभिर्व्याघ्रान्मृत्युभयं तथा विष्णोर्हिरण्यगर्भस्य दानं कुर्याच्चुभाप्तये १७ शत्रप्रमितरेखाभिर्युक्ते मासे मृतेर्भयम् वराहप्रतिमां दद्यात् कनकेन विनिर्मिताम् १८ तिथितिश्च नृपाद् भीतिर्दद्यात् तत्र गजं द्विज रिष्टं षोडशभिर्दद्यात् मूर्तिं कल्पतरोस्तथा १९ सप्तेन्दुभिर्व्याधिभयं दद्यात् धेनुं गुडं तथा कलहोऽष्टेन्दुभिर्दद्याद् रत्नगोभूहिरण्यकम् २० अङ्केन्दुभिः प्रवासः स्याच्छान्तिं कुर्याद् विधानतः विंशत्या बुद्धिनाशः स्याद् गणेशं तत्र पूजयेत् २१ रोगपीडैकविंशत्या दद्याद् धान्यस्य पर्वतम् यमाश्विभिर्बन्धुपीडा दद्यादादर्शकं द्विज २२ त्रयोविंशतिसंयुक्ते मासे क्लेशमवाप्नुयात् सौवर्णीं प्रतिमां दद्याद्रवेः सप्तपलैर्बुधः २३ वेदाश्विभिर्बन्धुहीनो दद्याद् गोदशकं नृपः सर्वरोगविनाशार्थं जपहोमादिकं चरेत् २४ धीहानिः पञ्चविंशत्या पूज्या वागीश्वरी तदा षड्विंशत्याऽर्थहानिः स्यात् स्वर्णं दद्याद्विचक्षणः २५ तथा च सप्तविंशत्या श्रीसुक्तं तत्र संजपेत् अष्टविंशतिसंयुक्ते मासे हानिश्च सर्वथा २६ सूर्यहोमश्च विधिना कर्त्तव्यः श्भुकांक्षिभिः एकोनत्रिंशता चापि चिन्ताव्याकुलितो भवेत् २७ घृतवस्त्रसुवर्णानि तत्र दद्यात् विचक्षणः त्रिंशता पूर्णधान्याप्तिरिति जातकनिर्णयः २८ त्रिंशाधिकामी रेखाभिर्धनपुत्रसुखाप्तयः चत्वारिंशाधिकाभिश्च पुण्यश्रीरुपचीयते २९ अष्टवर्गेण ये श्द्धुआ!स्ते श्द्धुआः! सर्वकर्मसु अतोऽष्टवर्गसंशुद्धिरन्वेष्या सर्वकर्मसु ३० तावद्गोचरमन्वेष्यं यावन्न प्राप्यतेऽष्टकम् अष्टवर्गे तु सम्प्राप्ते गोचरं विफलं भवेत् ३१ अथ रश्मिफलाध्यायः ७३ अथ रश्मीन् प्रवक्ष्यामि ग्रहाणां द्विजसत्तम दिङ्नवेष्विषुसप्ताष्टशराः स्वोच्चे करो रवेः १ नीच खं चान्तरे प्रोक्ता रश्मयश्चानुपात्तः नीचोनं तु ग्रहं भार्धाधिकं चक्राद्विशोधयेत् २ स्वीयरश्मिहतं षड्भिर्भजेत् स्यू रश्मयः स्वकाः अपरैरत्र संस्कारविशेषः कथितो यथा ३ स्वोच्चभे ते त्रिगुणिताः स्वत्रिकोणे द्विसंगुणाः स्वमे त्रिघ्ना द्विसंभक्ता अधिमित्रगृहे तथा ४ वेदघ्ना रामसंभक्ता मित्रमे षड्गुणास्ततः पञ्चभक्तास्तथा शत्रुगृहे चेद् दलिताः कराः ५ अधिशत्रुगृहे द्विघ्नाः पञ्चभक्ताः समे समाः शनिश्क्रुऔ! विना ताराग्रहा अस्ते गता यदि ६ विरश्मयो भवन्त्येवं ज्ञेयाः स्पष्टकरा द्विज रश्मियोगवशादेवं फलं वाच्यं विचक्षणैः ७ एकादि पञ्चपर्यन्तं रश्मिसंख्या भवेद्यदि दरिद्रा दुःखसंतप्ता अपि जाताः कुलोत्तमे ८ परतो दशकं यावत् निर्धना भारवाहकाः स्त्रीपुत्रगृहहीनाश्च जायन्ते मनुजा भुवि ९ अकादशस्वल्पपुत्राः स्वल्पवित्ताश्च मानवाः द्वादशस्वल्पवित्ताश्च धूर्ता मूर्खाश्च निर्बलाः १० चौर्यकर्मरता नित्यं चेत् त्रयोदश रश्मयः चतुर्दशसु धर्मात्मा कुटुम्बानां च पोषकाः ११ कुलोचितक्रियासक्तो धनविद्यासमन्वितः रश्मिभिः पञ्चदशभिः सर्वविद्यागुणान्वितः १२ स्ववंशमुख्यो धनवानित्याह भगवान् विधिः परतश्च कुलेशाना बहुभृत्या कुटुम्बिनः १३ कीर्तिमन्तो जनैः पूर्णाः सर्वे च सुखिनः क्रमात् पञ्चाशज्जनपालश्चेदेकविंशतिरश्मयः १४ दानशीलः कृपायुक्तो द्वाविंशतिसुरश्मिषु सुखयुक् सौम्यशीलश्चेत् त्रयोविंशतिरश्मयः १५ आत्रिंशत् परतः श्रीमान् सर्वसत्त्वसमन्वितः राजप्रियश्च तेजस्वी जनैश्च बहुभिर्वृतः १६ अत ऊर्ध्वं तु सामन्तश्चत्वारिंशत् करावधि जनानां शतमारब्य सहस्रावधिपोषकः १७ अत ऊर्ध्वन्तु भूपालः पंचाशत् किरणावधि तत ऊर्ध्वकरैर्विप्र चक्रवर्ती नृपो भवेत् १८ एवं प्रसूतिकालोत्थनभोगकरसम्भवम् कुलक्रमानुसारेण जातकस्य फलं वदेत् १९ क्षत्रियश्चक्रवर्ती स्याद् वैश्यो राजा प्रजायते शूद्रश्च सधनो विप्रो यज्ञकर्मक्रियारतः २० उच्चाभिमुखखेटस्य कराः पुष्टफलप्रदाः नीचाभिमुखखेटस्य ततो न्यूनफलप्रदाः २१ सर्वेषामेव खेटानामेवं रश्मिवशाद्द्विज श्भुं वाऽप्यश्भुं चापि फलं भवति देहिनाम् २२ रश्मिज्ञानं विना सम्यक् न फलं ज्ञातुमर्हति तस्माद्रश्मीन् प्रसाध्यैव फलं वाच्यं विचक्षणैः २३ अथ सुदर्शनचक्रफलाध्यायः ७४ अथोच्यते मया विप्र रहस्यं ज्ञानमुत्तमम् जगतामुपकाराय यत् प्रोक्तं ब्रह्मणा स्वयम् १ चक्रं सुदर्शनं नाम यद्वशात् प्रस्फुटं फलम् नृणां तन्वादिभावानां ज्ञातुं शक्नोति दैववित् २ जन्मतो मृत्युपर्यन्तं वर्षमासदिनोद्भवम् श्भुं वाऽप्यश्भुं सर्वं तच्छृणुष्वैकमानसः ३ एककेन्द्रोद्भवं रम्यं लिखेद् वृत्तत्रयं द्विज द्वादशारं च तत् कुर्याद् भवेदेवं सुदर्शनम् ४ तत्राद्यवृत्ते लग्नाद्या भावा लेख्याः सखेचराः तदूर्ध्ववृत्ते चन्द्राच्च भावाः खेटसमन्विताः ५ तदूर्ध्ववृत्ते सूर्याच्च क्रमात् भावा ग्रहान्विताः एवमेकैकभावेऽत्र भवेद्भानां त्रयं त्रयम् ६ अत्र तु प्रथमो भावो लग्नेन्दुरविभिर्युतः तं प्रकल्प्य तनुं त्वग्रे ज्ञेया भावा धनादयः ७ तत्र तत्र ग्रहस्थित्या ज्ञेयं तत्तत्फलं बुधैः तनुभावे श्भुः सूर्यो ज्ञेयोऽन्यत्राश्भुप्रदः ८ पापोऽपि स्वोच्चराशिस्थो न भवत्यश्भुप्रदः एवं श्भुआ!ऽश्भुं दृष्ट्वा तत्तद्भावफलं वदेत् ९ यो भावः स्वामिसौम्याभ्यां युक्तो दृष्टोऽयमेधते पापैर्दृष्टो युतो यो वा तस्य हानिः प्रजायते १० ज्ञेयं सग्रहभावस्य ग्रहयोगसमं फलम् अग्रहस्य तु भावस्य ग्रहदृष्टिसमं फलम् ११ श्भुऐ!रेव श्भुं पापैर्श्भुं मिश्रखेचरैः श्भुआ!धिके श्भुं ज्ञेयमश्भुं त्वश्भुआ!धिके १२ एवं भावेषु खेटानां योगं दृष्टिं विलोक्य च तारतम्येन वाच्यानि फलानि द्विजसत्तम १३ यत्र नैव ग्रहः कश्चिन्न दृष्टि कस्यचिद् भवेत् तदा तद्भावजं ज्ञेयं तत्स्वामिवशतः फलम् १४ श्भुओ!ऽपि श्भुवर्गेषु ह्यधिकेष्वश्भुप्रदः पापोऽपि श्भुवर्गेषु ह्यधिकेषु श्भुप्रदः १५ स्वभोच्चस्य श्भुस्यात्र वर्गा ज्ञेयाः श्भुवाहाः शत्रोः क्रूरस्य नीचस्य षड्वर्गा अश्भुप्रदाः १६ एवं सर्वेषु खेटेषु भवेष्वपि द्विजोत्तम श्भुआ!श्भुत्वं सञ्चिन्त्य ततस्तत्फलमादिशेत् १७ यदा सुदर्शनादेव फलं सिद्ध्यति देहिनाम् तदा किं मुनिभिः सर्वैर्लग्नादेव फलं स्मृतम् १८ इति म संशयो जातस्तं छेत्तुमर्हति पृथग्भगौ यदाऽर्केन्दू लग्नादन्यत्र संस्थितौ १९ तदा सुदर्शनाच्चक्रात् फलं वाच्यं विचक्षणैः एकभे द्वौ त्रयो वा चेत् तदा लग्नात् फलं वदेत् २० अथ विप्र प्रवक्ष्येऽहं प्रतिवर्षादिजं फलम् अस्मात् सुदर्शनादेव दशान्तरदशावशात् २१ तन्वाद्यैर्वर्षमास्सार्धद्विकधस्रान् प्रवर्तयेत् भावेशादिद्वादशानां दशा वर्षेषु कल्पयेत् २२ तदाद्यन्तर्दशास्तद्वन्मासादौ तद्बलैः फलम् तं तं भावं प्रकल्प्याङ्कं तत्तत्तन्वादिजं द्विज २३ तत् तल्लग्नात् केन्द्रकोणाष्टमे सौम्याः श्भुप्रदाः यत्र भावे सैंहिकेयो भवेत् तद्भावहानिकृत् २४ पापा वा यत्र बहवस्तत्तद्भावविनाशनम् विरिष्फारिश्भुऐः! पापैस्त्रिषडायस्थितैः श्भुम् २५ एवं प्रत्यब्दमासादौ भावानां फलचिन्तनम् द्वादशानां दशावृत्त्या दशाश्चायुषि चिन्तयेत् २६ एवं सुदर्शनाच्चक्राद् वर्षमासादिजं फलम् ज्ञात्वा तथाष्टवर्गोत्थमुभाभ्यां फलनिर्णयः २७ उभयत्र समत्वे हि सम्पूर्णं तत् फलं वदेत् विषमत्वे यदाधिक्यं तत्फलं च बलक्रमात् २८ अथ पंचमहापुरुषलक्षणाध्यायः ७५ अथ वक्ष्याम्यहं पञ्चमहापुरुषलक्षणम् स्वभोच्चगतकेन्द्रस्थैर्बलिभिश्च कुजादिभिः १ क्रमशो रुचको भद्रो हंसो मालव्य एव च शशश्चैते बुधैः सर्वैर्महान्तः पुरुषाः स्मृताः २ दीर्घाननो महोत्साहो स्वच्छकान्तिर्महाबलः चारुभ्रूर्नीलकेशश्च सुरुचिश्च रणप्रियः ३ रक्तश्यामोऽरिहन्ता च मन्त्रविच्चोरनायकः क्रूरोभर्ता मनुष्याणां क्षामाऽङ्घ्रिर्द्विजपूजकः ४ वीणावज्रधनुःपाशवृषचक्राङ्कितः करे मन्त्राभिचारकुशली दैर्ध्ये चैव शतांगुलः ५ मुखदैर्घ्यसमं मध्यं तस्य विज्ञैः प्रकीर्तितम् तुल्यस्तुलासहस्रेण रुचको द्विजपुङ्गव ६ भुनक्ति विन्ध्यसह्याद्रिप्रदेशं सप्ततिं समाः शस्त्रेण वह्निना वापि स प्रयाति सुरालयम् ७ शार्दूलप्रतिभः पीनवक्षा गजगतिः पुमान् पीनाजानुभुजः प्राज्ञश्चतुरस्रश्च योगवित् ८ सात्त्विकः शोभनांघ्रश्च शोभनश्मश्रुसंयुतः कामी शङ्खगदाचक्रशरकुञ्जरचिह्नकैः ९ ध्वजलाङ्गलचिह्नैश्च चिह्नितांघ्रिकराम्बुजः सुनासश्शास्त्रविद् धीरः कृष्णाकुञ्चितकेशभृत् १० स्वतन्त्रः सर्वकार्येषु स्वजनप्रीणनक्षमः ऐश्वर्यं भुज्यते चास्य नित्यं मित्रजनैः परैः ११ तुलया तुलितो भारप्रमितः स्त्रीसुतान्वितः सक्षेमो भूपतिः पाति मध्यदेशं शतं समाः १२ हंसो हंसस्वरो गौरः सुमुखोन्नतनासिकः श्लेष्मलो मधुपिङ्गाक्षो रक्तवर्णनखः सुधीः १३ पीनगण्डस्थलो वृत्तशिराः सुचरणो नृपः मत्स्याऽङ्कुशधनुःशंखकञ्जखट्वाङ्गचिह्नकैः १४ चिह्नतांघ्रिकरः स्त्रीषु कामार्तो नैति तुष्टताम् षण्ण्वत्यंगुलो दैर्घ्ये जलक्रीडारतः सुखी १५ गङ्गायमुनयोर्मध्यदेशं पाति शतं समाः वनान्ते निधनं याति भुक्त्वा सर्वसुखं भुवि १६ समौष्ठः कृशमध्यश्च चन्द्रकान्तिरुचिः पुमान् सुगन्धो नातिरक्ताङ्गो न ह्रस्वो नातिदीर्घकः १७ समस्वच्छरदो हस्तिनाद आजानुबाहुधृक् मुखं विश्वांगुलं दैर्घ्ये विस्तारे च दशाङ्गुलम् १८ मालव्यो मालवाख्यं च देशं पाति ससिन्धुकम् सुखं सप्ततिवर्षान्तं भुक्त्वा याति सुरालयम् १९ तनुद्विजमुखः शूरो नातिह्रस्वः कृशोदरः मध्ये क्षामः सुजंघश्च मतिमान् पररन्ध्रवित् २० शक्तो वनाद्रिदुर्गेषु सेनानीर्दन्तुरः शशः चंचलो धातुवादी च स्त्रीशक्तोऽन्यधानान्वितः २१ मालावीणामृदङ्गाऽस्त्ररेखाङ्कितकरांघ्रिकः भूपोऽयं वसुधा पाति जीवन् खाद्रिसमाः सुखी २२ अथ पंचमहाभूतफलाध्यायः ७६ अथ पञ्चमहाभूतच्छायाज्ञानं वदामि ते ज्ञायते येन खेटानां वर्तमानदशा बुधैः १ शिखिभूखाम्बुवातानामधिपा मङ्गलादयः तत्तद्बलवशाज्ज्ञेयं तत्तद्भूतभवं फलम् २ सबले मङ्गले वह्निस्वभावो जायते नरः बुधे महीस्वभावः स्यादाकाशप्रकृतिर्गुरौ ३ श्क्रुए! जलस्वभावश्च मारुतप्रकृतिः शनौ मिश्रैर्मिश्रस्वभावश्च विज्ञेयो द्विजसत्तम ४ सूर्ये वह्निस्वभावश्च जलप्रकृतिको विधौ स्वदशायां ग्रहाश्छायां व्यंजयन्ति स्वभूतजाम् ५ क्षुधार्तश्चपलः शूरः कृशः प्राज्ञोऽतिभक्षणः तीक्ष्नो गौरतनुर्मानी वह्निप्रकृतिको नरः ६ कर्पूरोत्पलगन्धाढ्यो भोगी स्थिरसुखी बली क्षमावान् सिंहनादश्च महीप्रकृतिको नरः ७ शब्दार्थवित् सुनीतिज्ञो प्रगल्भो ज्ञानसंयुतः विवृतास्योऽतिदीर्घश्च व्योमप्रकृतिसम्भवः ८ कान्तिमान् भारवाही च प्रियवाक् पृथिवीपतिः बहुमित्रा मृदुर्विद्वान् जलप्रकृतिसम्भवः ९ वायुतत्त्वाधिको दाता क्रोधी गौरोऽटनप्रियः भूपतिश्च दुराधर्षः कृशाङ्गो जायते जनः १० स्वर्णदीप्तिः श्भुआ! दृष्टिः सर्वकार्यार्थसिद्धिता विजयो धनलाभश्च वह्निभायां प्रजायते ११ इष्टगन्धः शरीरे स्यात् सुस्निग्धनखदन्तता धर्मार्थसुखलाभश्च भूमिच्छाया यदा भवेत् १२ स्वच्चा गगनजा छाया वाक्पटुत्वप्रदा भवेत् सुशब्दश्रवणोद्भूतं सुखं तत्र प्रजायते १३ मृदुता स्वस्थता देहे जलच्छाया यदा भवेत् तदाभीष्टरसस्वादसुखं भवति देहिनः १४ मालिन्यं मूढता दैत्यं रोगाश्च पवनोद्भवाः तदा च शोकसन्तापौ वायुच्छाया यदा भवेत् १५ एवं फलं बुधैर्ज्ञेयं सबलेषु कुजादिषु निर्बलेषु तथा तेषु वक्तव्यं व्यत्ययाद् द्विज १६ नीचशत्रुभगैश्चापि विपरीतं फलं वदेत् फलाप्तिरबलैः खेटैः स्वप्नचिन्तासु जायते १७ तद्दुष्टफलशान्त्यर्थमपि चाज्ञातजन्मनाम् फलपक्त्या दशा ज्ञेया वर्तमाना नभःसदाम् १८ अथ सत्त्वादिगुणफलाध्यायः ७७ अथो गुणवशेनाहं कथयामि फलं द्विज सत्त्वग्रहोदये जातो भवेत्सत्त्वाधिकः सुधीः १ रजःखेटोदये विज्ञो रजोगुणसमन्वितः तमःखेटोदये मूर्खो भवेज्जातस्तमोऽधिकः २ गुणसाम्ययुतो जातो गुणसाम्यखगोदये एवं चतुर्विधा विप्र जायन्ते जन्तवो भुवि ३ उत्तमो मध्यमो नीच उदासीन इति क्रमात् तेषां गुणानहं वक्ष्ये नारदादिप्रभाषितान् ४ शमो दमस्तपः शौचं क्षान्तिरार्जवमेव च अलोभः सत्यवादित्वं जने सत्त्वाधिके गुणाः ५ शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाऽप्यपलायनम् साधूनां रक्षणं चेति गुणा ज्ञेया रजोऽधिके ६ लोभश्चासत्यवादित्वं जाड्यमालस्यमेव च सेवाकर्मपटुत्वंच गुणा एते तमोऽधिके ७ कृषिकर्मणि वाणिज्ये पटुत्वं पश्पुआ!लने सत्यासत्यप्रभाषित्वं गुणसाम्ये गुणा इमे ८ गतैश्च लक्षणैर्लक्ष्य उत्तमो मध्यमोऽधमः उदासीनश्च विप्रेन्द तं तत्कर्मणि योजयेत् ९ द्वाभ्यामेकोऽधिको यश्च तस्याधिक्यं निगद्यते अन्यथा गुणसाम्यं च विज्ञेयं द्विजसत्तम १० सेव्यसेवकयोरेवं कन्यकावरयोरपि गुणैः सदृशयोरेव प्रीतिर्भवति निश्चला ११ उदासीनोऽधमस्यैवमुदासीनस्य मध्यमः मध्यमस्योत्तमो विप्र प्रभवत्याश्रयो मुदे १२ अतोऽवरा वरात् कन्या सेव्यतः सेवकोऽवरः गुणैस्ततः सुखोत्पत्तिरन्यथा हानिरेव हि १३ वीर्यं क्षेत्रं प्रसूतेश्च समयः सङ्गतिस्तथा उत्तमादिगुणे हेतुर्बलवानुत्तरोत्तरम् १४ अतः प्रसूतिकालस्य सदृशो जातके गुणः जायते तं परीक्ष्यैव फलं वाच्यं विचक्षणैः १५ कालः सृजति भूतानि पात्यथो संहरत्यपि इश्वरः सर्वलोकानामव्ययो भगवान् विभु १६ तच्छक्तिः प्रकृतिः प्रोक्ता मुनिभिस्त्रिगुणात्मिका तथा विभक्तोऽव्यक्तोऽपि व्यक्तो भवति देहिनाम् १७ चतुर्धाऽवयवास्तस्य स्वगुणैश्च चतुर्विधः जायन्ते ह्युत्तमो मध्ये उदासीनोऽधमः क्रमात् १८ उत्तमे तूत्तमो जन्तुर्मध्येऽङ्गे च मध्यमः उदासीने ह्यदासीनो जायते चाऽधमेऽधमः १९ उत्तमाङ्गं शिरस्तस्य मध्यमाङ्गमुरःस्थलम् जंघाद्वयमुदासीनमधमं पदमुच्यते २० एवं गुणवशादेव कालभेदः प्रजायते जातिभेदस्तु तद्भेदाज्जायतेऽत्र चराचरे २१ एवं भगवता सृष्टं विभुना स्वगुणैः समम् चतुर्विधेन कालेन जगदेतच्चतुर्विधम् २२ अथ नष्टजातकाध्यायः ७८ जन्मकालवशादेवं फलं प्रोक्तं त्वया मुने यज्जन्मसमयोऽज्ञातो ज्ञेयं तस्य फलं कथम् १ श्भुं वाऽप्यश्भुं वापि मनुजस्य पुराकृतम् अस्ति कश्चिदुपायश्चेत् तं भवान् वक्तुमर्हति २ साधु पृष्टं त्वया विप्र लोकानुग्रहमानसा कथयामि तव स्नेहात् फलमज्ञातजन्मनाम् ३ वर्षायनर्तुमासार्धतिथिनक्षत्रभादिषु यदज्ञातं च तन्मानं ज्ञायते प्रश्नलग्नतः ४ प्रश्नाङ्गद्वादशांशर्क्षस्थिते जन्म वदेत् गुरौ अयनं लग्नपूर्वार्धे सौम्यं याम्यं परार्धके ५ ऋतुर्लग्नदृकाणर्क्षस्वामिभिः शिशिरादयः शनिश्क्रुकुजेन्दुज्ञजीवैर्ग्रीष्मस्तु भानुना ६ अयनर्तुविरोधे तु परिवर्त्याः परस्परम् बुधचन्द्र सुराचार्याः कुजश्क्रुशनैश्चरैः ७ मासो दृकाणपूर्वार्धेर्पूर्वोऽन्यस्तु परार्धके अनुपातात् तिथिर्ज्ञेया भास्करांशसमा द्विज ८ तद्वशादिष्टकालो यो जन्मकालसमो हि सः तत्र ग्रहांश्च भावांश्च ज्ञात्वा तस्य फलं वदेत् ९ गुरुर्द्वादशभिर्वर्षैः पुनस्तद्राशिगो भवेत् तत् कस्मिन् पर्यये तस्य ज्ञेयः संवत्सरो मुने १० संवस्तरस्य सन्देहे प्रश्नकर्तुर्द्विजोत्तम वयोऽनुमानतस्तत्र द्वादश द्वादश क्षिपेत् ११ तत्रापि संशये जाते गुरुर्लग्नत्रिकोणगः कल्प्यो वयोऽनुमानेन वत्सरः पूर्ववत् ततः १२ ज्ञात्वा मासं ससूर्यांशं कालज्ञानं कथं भवेत् भगवन्निति मे ब्रूहि लोकानुग्रहचेतसा १३ सक्रान्तेरिष्टसूर्यांशतुल्येऽह्नि द्विजसत्तम रविरौदयिकः साध्यस्तस्येष्टार्कस्य चान्तरम् १४ कलीकृत्य स्वषण्निघ्नं स्फुटार्कगतिभाजितम् लब्धंघट्यादिमानं यत् तावान् सूर्योदयात् परम् १५ पूर्वं जन्मेष्टकालो हि क्रमाज् ज्ञेयो विपश्चिता साधितौदयिकादर्कादिष्टेऽर्केऽनिकहीनके १६ अथ प्रव्रज्यायोगाध्यायः ७९ अथ विप्र प्रवक्ष्यामि योगं प्रव्रज्यकाभिधम् प्रव्रजन्ति जना येन सम्प्रदायान्तरं गृहात् १ चतुरादिभिरेकस्थैः प्रव्रज्या बलिभिः समाः रव्यादिभिस्तपस्वी च कपाली रक्तवस्त्रभृत् २ एकदण्डी यतिश्चक्रधरो निर्ग्रन्थिकः क्रमात् ज्ञेया वीर्याधिकस्यैव सबलेषु बहुष्वपि ३ सूर्येणाऽस्तं गतास्ते चेदपि वीर्यसमन्विताः अदीक्षितास्तदा ज्ञेया जनास्तद्गतभक्तयः ४ अस्तंगता निर्बलाश्चेत् सबलश्च रविर्यदा तदा रविभवा ज्ञेया प्रव्रज्या द्विजसत्तम ५ जन्मभेशोऽन्यखेटैश्चेददृष्टः शनिमीक्षते तयोर्बलवशात्तत्र प्रव्रज्यामाप्नुयान्नरः ६ निर्बलो जन्मभेशश्चेत् केवलेनार्किणेक्षितः तदा शनिभवमेव प्रव्रज्यां आप्नुयाज्जनः ७ शनिदृक्काणसंस्थे च शनिभौमनवांशके शनिदृष्टे विधौ ज्ञेया प्रव्रज्या शनिसम्भवा ८ कुजादिषु जयी श्क्रुः सौम्यगो याम्यगोऽपि वा जयी सौम्यगतश्चान्यः परस्परयुतौ भवेत् ९ प्रव्रज्याकारकः खेटो यद्यन्येन पराजितः तदा लब्धां परिव्रज्यां परित्यजति तां पुनः १० बहवो जन्मकाले चेत् प्रव्रज्याकारका ग्रहाः बलतुल्यास्तदा तत्र प्रव्रज्या कतमा भवेत् ११ बहवो बलिनश्चेत् स्युः प्रव्रज्याकारका ग्रहाः तदा प्राप्नोति सर्वेषां तेषां प्रव्रज्यकां ध्रुवम् १२ तत्तद्ग्रहदशाकाले प्रव्रज्यां याति तद्भवाम् त्यक्त्वा गृहीतपूर्वां तामन्यां प्राप्नोति मानवः १३ दृष्टेष्विन्द्विज्यलग्नेषु शनिना नवमे गुरुः राजयोगेऽत्र जातोऽसौ तीर्थकृन्नात्र संशयः १४ धर्मस्थानगते मन्दे ग्रहदृष्टिविवर्जिते राजयोगेऽत्र यो जातः स राजा दीक्षितो भवेत् १५ अथ स्त्रीजातकाध्यायः ८० बहुधा भवता प्रोक्तं यज्जातकफलं मुने तन्नारीणां कथं ज्ञेयमिति मे कथयाऽधुना १ साधु पृष्टं त्वया विप्र तदपि प्रवदाम्यहम् स्त्रीणां पुंभिः समं ज्ञेयं फलमुक्तं विपश्चिता २ विशेषस्तत्र यो दृष्टः संक्षेपात् कथयामि तत् लग्ने देहफलं तस्याः पञ्चमे प्रसवस्तथा ३ सप्तमे पतिसौभाग्यं वैधव्यं निधने द्विज स्त्रीणामसम्भवं यद्यत् तत्फलं तत्पतौ वदेत् ४ लग्नेन्दू समभे यस्याः सा नारी प्रकृतिस्थिता कन्योचितगुणोपेता सुशीला श्भुलक्षणा ५ श्भुए!क्षितौ सुरूपा च सदा देहसुखान्विता विषमे पुरुषाकारा दुःशीला पापवीक्षितौ ६ पापाढ्यौ च गुणैर्हीना मिश्रे मिश्रफलं वदेत् लग्नेन्द्वोर्यो बली तस्य फलं तत्र विशेषतः ७ लग्नेन्द्वोर्यो बली विप्र त्रिंशांशैस्तदधिष्ठितैः ग्रहराशिवशाद् वाच्यं फलं स्त्रीणां विशेषतः ८ कन्यैवारगृहे दुष्टा भौमत्रिंशांशके भवेत् कुचरित्रा तथा शौक्रे समाया बोधने स्मृता ९ जैवे साध्वी शनौ दासी ज्ञर्क्षे कौजे छलान्विता शौक्रे प्रकीर्णकामा सा बौधेंऽशे च गुणान्विता १० क्लीबार्क्यंशे सती जैवे कौजै दुष्टा सितर्क्षके शौक्रे ख्यातगुणा बौधे कलासु निपुणा भवेत् ११ जैवे गुणवती मान्दे पुनर्भूश्चन्द्रभे ततः स्वतन्त्रा कुजात्रिंशांशे शौक्रे च कुलपांसना १२ बौधे शिल्पकलाऽभिज्ञा जैवे बहुगुणा शनौ पतिघ्नी चार्कभे कौजे वाचाला भार्गवे सती १३ बौधे पुंश्चेष्टिता जैवे राज्ञी मान्दे कुलच्युता कौजे बहुगुणार्यर्क्षे शौक्रे चाप्यसती मता १४ बौधे विज्ञानसंयुता जैवेऽनेकगुणान्विता मान्दे चाल्परतिः प्रोक्ता दासी कौजे तथार्किभे १५ सुप्रज्ञा च भवेच्छौक्रे बौधे दुःस्था तथा खला जैवे पतिव्रता प्रोक्ता मान्दे नीचजनानुगा १६ मन्दे शून्ये श्भुआ!दृष्टे पतिः कापुरुषो भवेत् चरभे च प्रवासी स्यात् क्लीवस्तत्र ज्ञमन्दयोः १७ सूर्येऽस्तभे पतित्यक्ता बाल्ये च विधवा कुजे शनावश्भुसन्दृष्टे याति कन्यैव वृद्धताम् १८ विधवास्तगतैः पापैः सौम्यैस्तु सधवा सती मिश्रखेटैः पूनर्भूः सा ज्ञेया मिश्रफलान्विता १९ मिथॐऽशस्थौ सितारौ चेदन्यासक्ता तदाऽङ्गना सप्तमे च स्थिते चन्द्रे तदा भर्तुरनुज्ञया २० श्क्रुभे शनिभे वापि सेन्दुश्क्रुए! च लग्नगे मात्रा सह तदा नारी वन्धकी भवति ध्रुवम् २१ कुजर्क्षे वा तदंशेऽस्ते स्त्रीलोलः क्रोधनः पतिः बौधर्क्षांशे तथा विद्वान् कलासु निपुणः सुधीः २२ जैवे सर्वगुणोपेतः पतिरस्ते जितेन्द्रियः शौक्रे सौभाग्यसंयुक्तः कान्तः स्त्रीजनवल्लभः २३ सौरर्क्षे वाथ सौरांशे वृद्धो मूर्खश्च सप्तमे अतीवामृदुरर्कांशे तदृक्षेवाऽतिकर्मकृत् २४ अस्ते कर्के तदंशे वा कान्तः कामी मृदुः पतिः मिश्रे मिश्रफलं वाच्यं भांशयोश्च बलक्रमात् २५ सूर्येऽष्टमगते जाता दुःखदारिद्र्यसंयुता क्षताङ्गी खेदयुक्ता च भवेद्धर्मपराङ्मुखी २६ चन्द्रेऽष्टमगते नारी कुभगा कुस्तनो कुदृग् वस्त्राभरणहीना च रोगिणी चातिगर्हिता २७ कुजेऽष्टमगते बाला कृशाङ्गी रोगसंयुता विधवा कान्तिहीना च शोकसन्तापदुःखिता २८ बुधेष्टमगते जाता धर्महीना भयातुरा अभिमानधनैर्हीना निर्गुणा कलहप्रिया २९ गुरावष्टमगे बाला विशीला स्वल्पसन्ततिः पृथुवादकरा पत्या त्यक्ता बह्वशना भवेत् ३० श्क्रुए!ऽष्टमगते जाता प्रमत्ता धनवर्जिता निर्दया धर्महीना च मलिना कपटान्विता ३१ शनावष्टमगे जाता दुःस्वभावा मलिम्लुचा प्रवंचनपरा नारी भवेत् पतिसुखोज्ज्ञिता ३२ राहावष्टमभावस्थे कुरूपा पतिवर्जिता कठोरहृदया रोगैर्युक्ता च व्यभिचारिणी ३३ शशिश्क्रुऔ! यदा लग्ने मन्दराभ्यां युतौ तदा बन्ध्या भवति सा नारी सुतभे पापदृग्युते ३४ कुजांशेस्तगते सौरिदृष्टे नारी सरुग्भगा श्भुआं!शे सप्तमे ज्ञेया सुभगा पतिवल्लभा ३५ बुधभे लग्नगे सूतौ चन्द्रश्क्रुयुते द्विज ज्ञेया पितृगृहे नारी सा सर्वसुखसंयुता ३६ लग्ने चन्द्रज्ञश्क्रुए!षु बहुसौख्यगुणान्विता जीवे तत्रातिसम्पन्ना पुत्रवित्तसुखान्विता ३७ लग्नादष्टमगौ स्यातां चन्द्रार्कौ स्वर्क्षगौ तदा बन्ध्याऽथ काकबन्ध्या चेदेवं चन्द्रबुधौ यदा ३८ शनिमङ्गलभे लग्ने चन्द्रभार्गवसंयुते पापदृष्टे च सा नारी बन्ध्या भवति निश्चयात् ३९ सराहौ सप्तमे सूर्ये पञ्चमे पापसंयुते श्क्रुए!ज्यराहवो मृत्यौ मृतापत्या च सा भवेत् ४० श्क्रुए!ज्यावष्टमे सारौ सप्तमे वा कुजो भवेत् शनिना दृग्युतो नारी गलद्गर्भा प्रकीर्तिता ४१ पापकर्तरिके लग्ने चन्द्रे जाता च कन्यका समस्तं पितृवंशं च पतिवंशं हिहन्ति सा ४२ ससर्पाग्निजलेशर्क्षे भानुमन्दारवासरे भद्रातिथौ जनुर्यस्याः सा विषाख्या कुमारिका ४३ सपापश्च श्भुओ! लग्ने द्वौ पापौ शत्रुभस्थितौ यस्या जनुषि सा कन्या विषाख्या परिकीर्तिता ४४ विषयोगे समुत्पन्ना मृतवत्सा च दुर्भगा वस्त्राभरणहीना च शोकसन्तप्तमानसा ४५ सप्तमेशः श्भुओ! वापि सप्तमे लग्नतोऽथवा चन्द्रतो वा विषं योगं विनिहन्ति न संशयः ४६ लग्ने व्यये सुखे वापि सप्तमे चाऽष्टमे कुजे श्भुदृग्योगहीने च पतिं हन्ति न संशयः ४७ यस्मिन् योगे समुत्पन्ना पतिं हन्ति कुमारिका तस्मिन् योगे समुत्पन्नो पत्नीं हन्ति नरोऽपि च ४८ स्त्रीहन्त्रा परिणीता चेत् पतिहन्त्री कुमारिका तदा वैधव्ययोगस्य भङ्गो भवति निश्चयात् ४९ मिथॐऽशस्थौ मिथोदृष्टौ सितार्की वा सितर्क्षके घटांशे लग्नगे नारी प्रदीप्तं मदनानलम् ५० संशान्तिं नयति स्त्रीभिः सुखीभिर्मदनातुरा पराभिः पुरुषाकारस्थिताभिर्द्विजसत्तम ५१ कुजज्ञगुरुश्क्रुऐ!श्च बलिभिः समभे तनौ कुशलाऽनेकशास्त्रेषु सा नारी ब्रह्मवादिनी ५२ क्रूरे सप्तमगे कश्चित् खेचरो नवमे यदि सा प्रव्रज्यां तदाप्नोति पापखेचरसंभवाम् ५३ विलग्नादष्टमे सौम्ये पापदृग्योगवर्जिते मृत्युः प्रागेव विज्ञेयस्तस्य मृत्युर्न संशयः ५४ अष्टमे श्भुपापौ चेत् स्यातां तुल्यबलौ यदा सह भर्त्रा तदा मृत्युं प्राप्त्वा स्वर्याति निश्चयात् ५५ अथ अंगलक्षणफलाध्यायः ८१ बहुधा भवता प्रोक्तं जन्मकालात् श्भुआ!श्भुम् श्रोतुमिच्छामि नारोणामङ्गचिह्नैः फल मुने १ शृणु विप्र प्रवक्ष्यामि नारीणामङ्गलक्षणम् फलं यथाह पार्वत्यै भगवान् शङ्करस्तथा २ स्निग्धं पादतलं स्त्रीणां मृदुलं मांसलं समम् रक्तमस्वेदमुष्णं च बहुभोगप्रदायकम् ३ विवर्णं परुषं रूक्षं खण्डितं विषमं तथा सूर्पाकारञ्च श्ष्कुं च दुःखदौर्भाग्यदायकम् ४ शङ्खस्वस्तिकचक्राऽब्जध्वजमीनातपत्रवत् यस्याः पादतले चिह्नं सा ज्ञेया क्षितिपाङ्गना ५ भवेत् समस्तभोगाय तथा दीर्घोर्ध्वरेखिका रेखाः सर्पाखुकाकाभा दुःखदारिद्र्यसूचिकाः ६ रक्ताः समुन्नताः स्निग्धा वृत्ताः पादनखाः श्भुआः! स्फुटिताः कृष्णवर्णाश्च ज्ञेया अश्भुसूचकाः ७ उन्नतो मांसलोऽङ्गुष्ठो वर्तुलोऽतुलभोगदः वक्रो ह्रस्वश्च चिपिटो दुःखदारिद्र्यसूचकः ८ मृदवोऽङ्गुलयः शस्ता घना वृत्ताश्च मांसलाः दीर्घाङ्गुलीभिः कुलटा कृशाभिर्धनवर्जिता ९ भवेद्ध्रस्वाभिरल्पायुर्विषमाभिश्च कुट्टनी चिपटाभिर्भवेद्दासी विरलाभिश्च निर्धना १० यस्या मिथः समारूढाः पादाङ्गुल्यो भवन्ति हि बहूनपि पतीन् हत्वा परप्रेष्या च सा भवेत् ११ यस्या पथि चलन्त्याश्च रजो भूमेः समुच्छलेत् सा पांसुली बह्वेन्नारी कुलत्रयविघातिनी १२ यस्याः कनिष्ठिका भूमिं गच्छन्त्या न परिस्पृशेत् सा हि पूर्वपतिं हत्वा द्वितीयं कुरुते पतिम् १३ मध्यमाऽनामिका चापि यस्या भूमिं न संस्पृशेत् पतिहीना च सा नारी विज्ञेया द्विजसत्तम १४ प्रदेशिनी भवेद्यस्या अंगुष्ठाद्व्यतिरेकिणी कन्यैव दूषिता सा स्यात् कुलटा च तदग्रतः १५ उन्नतं पादपृष्ठं चेत् तदा राज्ञी भवेद्ध्रुवम् अस्वेदमशिराढ्यञ्च मांसलं मसृणं मृदु १६ अन्यथा धनहीना च शिरालं चेत्तदाऽध्वगा रोमाढ्यं चेद् भवेद्दासी निर्मासं यदि दुर्भगा १७ सुभगा समपार्ष्णिः स्त्री पृथुपार्ष्णिश्च दुर्भगा कुलटोन्नतपार्ष्णिश्च दीर्घपार्ष्णिश्च दुःखिता १८ अरोमे च समे स्निग्धे यस्या जंघ सुवर्तुले विसिरे च सुरम्ये सा राजपत्नी भवेद्ध्रुवम् १९ वर्तुलं मांसलं स्निग्धं जानुयुग्मं श्भुप्रदम् निर्मासं स्वैरचारिण्या निर्धनायाश्च विश्लथम् २० घनौ करिकराकारौ वर्तुलौ मृदुलौ श्भुऔ! यस्या ऊरू शिराहीनौ सा राज्ञी भवति ध्रुवम् २१ चिपिटौ रोमशौ यस्या विधवा दुर्भगा च सा चतुर्भिर्विशतियुतैरंगुलैश्च समा कटिः समुन्नतनितम्बाढ्या प्रशस्ता स्यात् मृगीदृशाम् २२ विनता चिपटा दीर्घा निर्मांसा संकटा कटिः ह्रस्वा रोमैः समायुक्ता दुःखवैधव्यसूचिका २३ नतिम्बः श्भुदः स्त्रीणामुन्नतो मांसलः पृथुः सुखसौभाग्यदः प्रोक्तो ज्ञेयो दुःखप्रदोऽन्यथा २४ स्त्रीणां गूढमणिस्तुङ्गो रक्ताभो मृदुरोमकः भगः कमठपृष्ठाभः श्भुओ!ऽश्वत्थगलाकृतिः २५ कुरङ्गखुररूपो यश्चुल्लिकोदरसंनिभः रोमशो दृश्यनासश्च विवृत्तास्योऽश्भुप्रदः २६ वामोन्नतस्तु कन्याजः पुत्रजो दक्षिणोन्नतः शङ्खावर्तो भगो यस्याः सा विगर्भाऽङ्गना मता २७ मृद्वी वस्तिः प्रशस्ता स्याद् विपुलाल्पसमुन्नता रोमाढ्या च शिराला च रेखाङ्का न श्भुप्रदा २८ गम्भीरा दक्षिणावर्ता नाभिः सर्वसुखप्रदा व्यक्तग्रन्थिः समुत्ताना वामावर्ता न शोभना २९ पृथुकुक्षिः श्भुआ! नारी सूते सा च बहून् सुतान् भूपतिं जनयेत् पुत्रं मण्डूकाभेन कुक्षिणा ३० उन्नतेन वलीभाजा सावर्तेन च कुक्षिणा वन्ध्या संन्यासिनी दासी जायते क्रमशोऽबला ३१ समे समांशे मृदुले पार्श्वे स्त्रीणां श्भुप्रदे उन्नते रोमसंयुक्ते शिराले चाऽश्भुप्रदे ३२ निर्लोभं हृदयं स्त्रीणां समं सर्वसुखप्रदम् विस्तीर्णं च सलोमं च विज्ञेयमश्भुप्रदम् ३३ समौ पीनौ घनौ वृत्तौ दृढौ शस्तौ पयोधरौ स्थूलाग्रौ विरलौ श्ष्कुऔ! स्त्रीणां नैव श्भुप्रदौ ३४ दक्षिणोन्नतवक्षोजा नारी पुत्रवती मता वामोन्नतस्तनी कन्याप्रजा प्रोक्ता पुरातनैः ३५ नारीणां चूचुके शस्ते श्यामवर्णे सुवर्तुले अन्तर्भग्ने च दीर्घे च कृशे चापि न शोभने ३६ स्त्रीणां स्कन्धौ समौ पुष्टौ गूढसन्धी श्भुप्रदौ रोमाढ्यावुन्नतौ वक्रौ निर्मासावश्भुऔ! स्मृतौ ३७ सुसूक्ष्मरोमे नारीणां पुष्टे स्निग्धे श्भुप्रदे कक्षे शिराले गम्भीरे न श्भुए! स्वेदमेदुरे ३८ गूढास्थी कोमलग्रन्थी विशिरौ च बिरोमकौ सरलौ सुवर्तुलौ चैव भुजौ शस्तौ मृगीदृशाम् ३९ निर्मांसौ स्थूलरोमाणौ ह्रस्वौ चैव शिराततौ वक्रौ भुजौ च नारीणां क्लेशाय परिकीर्तितौ ४० सरोजमुकुलाकारो करांगुष्ठौ मृगीदृशाम् सर्वसौख्यप्रदौ प्रोक्तौ कृशौ वक्रौ च दुःखदौ ४१ स्त्रीणां करतलं रक्तं मध्योन्नतमरन्ध्रकम् मृदुलं चाल्परेखाढ्यं ज्ञेयं सर्वसुखप्रदम् ४२ विधवा बहुरेखेण रेखाहीनेन निर्धना भिक्षुका च शिरोढ्येन नारी करतलेन हि ४३ पाणिपृष्ठं श्भुं स्त्रीणां पुष्टं मृदुविरोमकम् शिरालं रोमशं निम्नां दुखदारिद्र्यसूचकम् ४४ यस्याः करतले रेखा व्यक्ता रक्ता च वर्तुला स्निग्धा पूर्णा च गम्भीरा सा सर्वसुखभागिनी ४५ मत्स्येन सुभगा ज्ञेया स्वस्तिकेन धनान्विता राजपत्नी सरोजेन जननी पृथिवीपतेः ४६ सार्वभौमप्रिया पाणौ नद्यावर्ते प्रदक्षिणे शङ्खातपत्रकमठैर्भूपस्य जननी भवेत् ४७ रेखा तुलाकृतिः पाणौ यस्याः सा हि बणिग्वधूः गजवाजिवृषाभा वा करे वामे मृगीदृशः ४८ रेखा प्रसादवज्राभा सूते तीर्थकरं सुतम् कृषीवलस्य पत्नी स्याच्छकटेन युगेन वा ४९ चामराङ्कुशचापैश्च राजपत्नी पतिव्रता त्रिशूलाऽसिगदाशक्तिदुन्दुभ्याकृतिरेखया ५० अङ्गुष्ठमूलान्निर्गत्या रेखा याति कनिष्ठिकाम् सा नारि पतिहन्त्री स्याद् दूरतस्तां परित्यजेत् ५१ काकमण्डूकजम्बूकवृकवृश्चिकभोगिनः रासभोष्ट्रविडालाभा रेखा दुःखप्रदाः स्त्रियाः ५२ मृदुलाश्च सुपर्वाणो दीर्घा वृत्ताः क्रमात् कृशाः अरोमकाः श्भुआः! स्त्रीणामङ्गुल्यः परिकीर्तिताः ५३ अतिह्रस्वाः कृशा वक्रा विरला रोमसंयुताः बहुपर्वयुता वाऽपि पर्वहीनाश्च दुःखदाः ५४ रक्तवर्णा नखास्तुङ्गा सशिखाश्च श्भुप्रदाः निम्ना विवर्णा पीता वा पुष्पिता दुःखदायकाः ५५ अन्तर्निमग्नवंशास्थि पृष्ठं स्यान्मांसलं श्भुम् सशिरं रोमयुक्तं वा वक्रं चाऽश्भुदायकम् ५६ स्त्रीणां कण्थस्त्रिरेखाङ्कस्त्वव्यक्तास्थिश्च वर्तुलः मांसलो मृदुलैश्चैव प्रशस्तफलदायकः ५७ स्थूलग्रीवः च विधवा वक्रग्रीव च किङ्करी बन्ध्या च चिपिटग्रीवा लघुग्रीवा च निःसुता ५८ श्रेष्ठा कृकाटिका ऋज्वी समांसा च समुन्नता श्ष्कुआ! शिराला रोमाढ्या विशाला कुटिलाऽसुभा ५९ अरुणं मृदुलं पुष्टं प्रशस्तं चिबुकं स्त्रियाः आयतं रोमशं स्थूलं द्विधाभक्तमशोभनम् ६० कपोलावुन्नतौ स्त्रीणां पीनौ वृत्तौ श्भुप्रदौ रोमशौ पुरुषौ निम्नौ निर्मांसौ चाऽश्भुप्रदौ ६१ स्त्रीणां मुखं समं पृष्ठं वर्तुलं च सुगन्धिमत् सुस्निग्धं च मनोहारि सुखसौभाग्यसूचकम् ६२ वर्तुलः पाटलः स्निग्धारेखाभूषितमध्यभूः मनोहरोऽधरो यस्याः सा भवेद् राजवल्लभा ६३ निर्मांसः स्फुटितो लम्बो रूक्षो वा श्यामवर्णकः स्थूलोऽधरश्च नारीणां वैधव्यक्लेशसूचकः ६४ रक्तोत्पलनिभः स्निग्ध उत्तरोष्ठो मृगीदृशाम् किञ्चिन्मध्यौन्नतोऽरोमा सुखसौभाग्यदो भवेत् ६५ स्निग्धादुग्धनिभाः स्त्रीणां द्वात्रिंशद्दशनाः श्भुआः! अधस्तादुपरिष्ठाच्च समाः स्तोकसमुन्नताः ६६ अधस्तादधिकाः पीताः श्यामा दीर्घा द्विपङ्क्तयः विकटा विरलाश्चापि दशना न श्भुआः! स्मृताः ६७ शोणा मृद्वी श्भुआ! जिह्वा स्त्रीणामतुलभोगदा दुःखदा मध्यसङ्कीर्णा पुरोभागेऽतिविस्तरा ६८ सितया मरणं तोये श्यामया कलहप्रिया मांसलया धनैर्हीना लम्बयाऽभक्ष्यभक्षिणी ६९ प्रमादसहिता नारी जिह्वया च विशालया सुस्निग्धं पाटलं स्त्रीणां कोमलं तालुशोभनम् ७० श्वेते तालुनि वैधव्यं पीते प्रव्रजिता भवेत् कृष्णे सन्ततिहीना स्याद्रूक्षे भूरिकुटुम्बिनी ७१ अलक्षितरदं स्त्रीणां किञ्चित्फुल्लकपोलकम् स्मितं श्भुप्रदं ज्ञेयमन्यथा त्वश्भुप्रदम् ७२ समवृत्तपुटा नासा लघुच्छिद्रा श्भुप्रदा स्थूलाग्रा मध्यनिम्ना वा न प्रशस्ता मृगीदृशाम् ७३ रक्ताग्राकुञ्चिताग्रा वा नासा वैधव्यकारिणी दासी सा चिपिटा यस्या ह्रस्वा दीर्घा कलिप्रिया ७४ श्भुए! विलोचने स्त्रीणां रक्तान्ते कृष्णतारके गोक्षीरवर्णे विशदे सुस्निग्धे कृष्णपक्ष्मिणी ७५ उन्नताक्षी न दीर्घायुर्वृत्ताक्षी कुलटा भवेत् रमणी मधुपिङ्गाक्षी सुखसौभाग्यभागिनी ७६ पुंश्चली वामकाणाक्षी वन्ध्या दक्षिणकाणिका पारावताक्षी दुःशीला गजाक्षी नैव शोभना ७७ मृदुभिः पक्ष्मभिः कृष्णैर्घनैः सूक्ष्मैः सुभाग्ययुक् विरलैः कपिलैः स्थूलैर्भामिनी दुखभागिनी ७८ वर्तुलौ कार्मुकाकारौ स्निग्धे कृष्णे असंहते सुभ्रुवौ मृदुरोमाणौ सुभ्रुवां सुखकीर्तिदौ ७९ कर्णौ दीर्घौ श्भुआ!वर्तौ सुतसौभाग्यदायकौ शष्कुलीरहितौ निन्द्यौ शिरालौ कुटिलौ कृशौ ८० शिराविरहितो भालः निर्लोमाऽर्धशशिप्रभः अनिम्नस्त्र्यङ्गुलस्त्रोणां सुतसौभाग्यसौख्यदः ८१ स्पष्टस्वस्तिकचिह्नश्च भालो राज्यप्रदः स्त्रियाः प्रलम्बो रोमशश्चैव प्रांश्श्चु दुःखदः स्मृतः ८२ उन्नतो गजकुम्भाभो वृत्तो मूर्धा श्भुः स्त्रियाः स्थूलो दीर्घोऽथवा वक्रो दुःखदौर्भाग्यसूचकः ८३ कुन्तलाः कोमलाः कृष्णाः सूक्ष्मा दीर्घश्च शोभना पिङ्गलाः पुरुषा रूक्षा विरला लघवोऽश्भुआः! ८४ पिङ्गला गौरवर्णाया श्यामायाः श्यामलाः श्भुआः! नारीलक्षणतश्चैवं नराणामपि चिन्तयेत् ८५ अथ तिलादिलांछनफलाध्यायः ८२ अथाऽहं देहजातानां लांछनानां फलं ब्रुवे आवर्तानां तिलानां च मशकानां विशेषतः १ अङ्गनानां च वामांगे दक्षिणाङ्गे नृणां श्भुम् रक्ताभं तिलकाभं वा लोम्नां चक्रमथापि वा २ तिलादिलांछनं स्त्रीणां हृदि सौभाग्यसूचकम् यस्या दक्षिणवक्षोजे रक्ते तिलकलांछने ३ सा सन्ततिततिं सूते सुखसौभाग्यसंयुताम् रक्ताभं तिलकं यस्याः स्त्रिया वामे स्तने भवेत् ४ एक एव सुतस्तस्या भवतीत विदो विदुः पुत्रीपुत्रयुता ज्ञेया तिलके दक्षिणे स्तने ५ भ्रुवोर्मध्ये ललाटे वा लांछनं राजसूचकम् कपोले मशको रक्तो नित्यं मिष्ठान्नदायकः ६ भगस्य दक्षिणे भागे लांछनं यदि योषितः सा हि पृथ्वीपतेः पत्नी सूते वा भूपतिं सुतम् ७ नासाग्रे लाञ्छने रक्तं राजपत्न्याः प्रजायते कृष्णवर्णं तु यस्याः सा पुंश्चलि विधवाऽथ वा ८ नाभेरधो नृणां स्त्रीणां लाञ्छनं च श्भुप्रदम् कर्णे गण्डे करे वाऽपि कण्ठे वाऽप्यथ लाञ्छनम् ९ प्राग्गर्भे पुत्रदं ज्ञेयं सुखसौभाग्यदं तथा तिलादि लाञ्छनं विप्र गुल्फगेशे च दुःखदम् १० त्रिशूलाकृति चिह्न च ललाटे यदि जायते नारी राजप्रिया ज्ञेया भूपतिश्च नरो भवत् ११ लोम्नां प्रदक्षिणावर्तो हृदि नाभौ करे श्रुतौ दक्षपृष्ठे श्भुओ! वस्तौ वामावर्तोऽश्भुप्रदः १२ कट्यां गुह्येऽथवावर्तो स्त्रीणां दौर्भाग्यसूचकः उदरे हन्ति भर्तारं मध्यपृष्ठे च पुंश्चली १३ कण्ठे ललाटे सीमन्ते मध्यभागे च मूर्धनि आवर्तो न श्भुः स्त्रीणां पुसां वाऽपि द्विजोत्तम १४ सुलक्षणा सुचरिता अपि मन्दायुषं पतिम् दीर्घायुषं प्रकुर्वन्ति प्रमदाश्च मुदास्पदम् १५ अथ पूर्वजन्मशापद्योतनाध्यायः ८३ महर्षे भवता प्रोक्तं फलं स्त्रीणां नृणां पृथक् अधुना श्रोतुमिच्छामि त्वत्तो वेदविदांवर १ अपुत्रस्य गतिर्नास्ति शास्त्रेषु श्रूयते मुने अपुत्रः केन पापेन भवतीति वद प्रभो २ जन्मलग्नाच्च तज्ज्ञानं कथं दैवविदां भवेत् अपुत्रस्य सुतप्राप्तेरुपायं कृपयोच्यताम् ३ साधु पृष्टं त्वया विप्र कथ्यते हि तथा मया यथोमया हि पृष्टेन शिवेन कथितं पुरा ४ केन योगेन पापेन ज्ञायतेऽपत्यनाशनम् तेषां च रक्षणोपायं कृपया नाथ मे वद ५ साधु पृष्टं त्वया देवि कथयामि तवाऽधुना सन्तानहानियोगांश्च तद्रक्षोपायसंयुतान् ६ गुरुलग्नेश दारेशपुत्रस्थानाधिपेषु च सर्वेषु बलहीनेषु वक्तव्या त्वनपत्यता ७ रव्यारराहुशनयः सबलाः पुत्रभावगाः तदाऽनपत्यता चेत् स्युरबलाः पुत्रकारकाः ८ पुत्रस्थानगते राहौ कुजेन च निरीक्षिते कुजक्षेत्रगते वाऽपि सर्पशापात् सुतक्षयः ९ पुत्रेशे राहुसंयुक्ते पुत्रस्थे भानुनन्दने चन्द्रेण संयुते दृष्टे सर्पशापात् सुतक्षयः १० कारके राहुसंयुक्ते पुत्रेशे बलवर्जिते लग्नेशे कुजसंयुक्ते सर्पशापात् सुतक्षयः ११ कारके भौमसंयुक्ते लग्ने च राहुसंयुते पुत्रस्थानाधिपे दुःस्थे सर्पशापात् सुतक्षयः १२ भौमांशे भौमसंयुक्ते पुत्रेशे सोमनन्दने राहुमान्दियुते लग्ने सर्पशापात् सुतक्षयः १३ पुत्रभावे कुजक्षेत्रे पुत्रेशे राहुसंयुते सौम्यदृष्टे युते वाऽपि सर्पशापात् सुतक्षयः १४ पुत्रस्था भानुमन्दाराः स्वभानुः शशिजोऽङ्गिराः निर्बलौ पुत्रलग्नेशौ सर्पशापात् सुतक्षयः १५ लग्नेशे राहुसंयुक्ते पुत्रेशे भोमसंयुते कारके राहुयुक्ते वा सर्पशापात् सुतक्षयः १६ ग्रहयोगवशेनैवं नृणां ज्ञात्वानपत्यता तद्दोषपरिहारार्थं नागपूजां समारभेत् १७ स्वगृह्योक्तविधानेन प्रतिष्ठां कारयेत् सुधीः नागमूर्ति सुवर्णेन कृत्वा पूजां समाचरेत् १८ गोभूतिलहिरण्यादि दद्याद् वित्तानुसारतः एवं कृते तु नागेन्द्रप्रसादात् वर्धते कुलम् १९ पुत्रस्थानं गते भानौ नीचे मन्दांशकस्थिते पार्श्वयोः क्रूरसम्बन्धे पितृशापात् सुतक्षयः २० पुत्रस्थानाधिपे भानौ त्रिकोणे पापसंयुते क्रूरान्तरे पापदृष्टे पितृशापात् सुतक्षयः २१ भानुराशिस्थिते जीवे पुत्रेशे भानुसंयुते पुत्रे लग्ने च पापाढ्ये पितृशापात् सुतक्षयः २२ लग्नेशे दुर्बले पुत्रे पुत्रेशे भानुसंयुते पुत्रे लग्ने पापयुते पितृशापात् सुतक्षयः २३ पितृस्थानाधिपे पुत्रे पुत्रेशे वापि कर्मगे पुत्रे लग्ने च पापाढ्ये पितृशापात् सुतक्षयः २४ पितृस्थानाधिपे भौमः पुत्रेशेन समन्वितः लग्ने पुत्रे पितृस्थाने पापे सन्ततिनाशनम् २५ पितृस्थानाधिपे दुःस्थे कारके पापराशिगे सपापौ पुत्रलग्नेशौ पितृशापात् सुतक्षयः २६ लग्नपञ्चमभावस्था भानुभौमशनैश्चराः रन्ध्रे रिष्फे राहुजीवौ पितृशापात् सुतक्षयः २७ लग्नादष्टमगे भानौ पुत्रस्थे भानुनन्दने पुत्रेशे राहुसंयुक्ते लग्ने पापे सुतक्षयः २८ व्ययेशे लग्नभावस्थे रन्ध्रेशे पुत्रराशिगे पितृस्थानाधिपे रन्ध्रे पितृशापात् सुतक्षयः २९ रोगेशे पुत्रभावस्थे पितृस्थानाधिपे रिपौ कारके राहुसंयुक्ते पितृशापात् सुतक्षयः ३० तद्दोषपरिहारार्थं गयाश्राद्धं च कारयेत् ब्राह्मणान् भोजयेदत्र अयुतं वा सहस्रकम् ३१ अथवा कन्यकादानं गोदानं च समाचरेत् एवं कृते पितुः शापान्मुच्यते नाऽत्र संशयः ३२ वर्धते च कुलं तस्य पुत्रपौत्रदिभिः सदा ग्रहयोगवशादेवं फलं ब्रूयात् विचक्षणः ३३ पुत्रस्थानाधिपे चन्द्रे नीचे वा पापमध्यगे हिबुके पञ्चमे पापे मातृशापात् सुतक्षयः ३४ लाभे मन्दसमायुक्ते मातृस्थाने श्भुए!तरे नीचे पञ्चमगे चन्द्रे मातृशापात् सुतक्षयः ३५ पुत्रस्थानाधिपे दुःस्थे लग्नेशे नीचराशिगे चन्द्रे च पापसंयुक्ते मातृशापात् सुतक्षयः ३६ पुत्रेशेऽष्टारिरिष्फेस्थे चन्द्रे पापांशसंगते लग्ने पुत्रे च पापाढ्ये मातृशापात् सुतक्षयः ३७ पुत्रस्थानाधिपे चन्द्रे मन्दराह्वारसंयुते भाग्ये वा पुत्रभावे वा मातृशापात् सुतक्षयः ३८ मातृस्थानाधिपे भौमे शनिराहुसमन्विते चन्द्रभानुयुते पुत्रे लग्ने वा सन्ततिक्षयः ३९ लग्नात्मजेशौ शत्रुस्थौ रन्ध्रे मात्रधिपः स्थितः पितृनाशाधिपौ लग्ने मातृशापात् सुतक्षयः ४० षष्ठाष्टमेशौ लग्नस्थौ व्यये मात्रधिपः सुते चन्द्रजीवौ पापयुक्तौ मातृशापात् सुतक्षयः ४१ पापमध्यगते लग्ने क्षीणे चन्द्रे च सप्तम मातृपुत्रे राहुमन्दौ मातृशापात् सुतक्षयः ४२ नाशस्थानाधिपे पुत्रे पुत्रेशे नाशराशिगे चन्द्रमातृपतौ दुःस्थे मातृशापात् सुतक्षयः ४३ चन्द्रक्षेत्रे यदा लग्ने कुजराहुसमन्विते चन्द्रमन्दौ पुत्रसंस्थौ मातृशापात् सुतक्षयः ४४ लग्ने पुत्रे मृतौ रिष्फे कुजो राहू रविः शनिः मातृलग्नाधिपौ दुःस्थौ मातृशापात् सुतक्षयः ४५ नाशस्थानं गते जीवे कुजराहुसमन्विते पुत्रस्थाने मन्दचन्द्रौ मातृशापात् सुतक्षयः ४६ एवं योगं बुधैदृष्ट्वा विज्ञेया त्वनपत्यता ततः सन्तानरक्षार्थं कर्त्तव्या शान्तिरुत्तमा ४७ सेतुस्नानं प्रकर्तव्यं गायत्रीलक्षसंख्यका रौप्यमात्रं पयः पीत्वा ग्रहदानं प्रयत्नतः ४८ ब्राह्मणान् भोजयेत्तद्वदश्वत्थस्य प्रदक्षिणम् कर्तव्यं भक्तियुक्तेन चाष्टोत्तरसहस्रकम् ४९ एवं कृते महादेवि शापान्मोक्षो भविष्यति सुपुत्रं लभते पश्चात् कुलवृद्धिश्च जायते ५० अथो योगान् प्रवक्ष्यामि भ्रातृशापसमुद्भवान् यज्ज्ञात्वाऽपत्यरक्षार्थं यत्नं कुर्याद् विचक्षणः ५१ भ्रातृस्थानाधिपे पुत्रे कुजराहुसमन्विते पुत्रलग्नेश्वरौ रन्ध्रे भ्रातृशापात् सुतक्षयः ५२ लग्ने सुते कुजे मन्दे भ्रातृपे भाग्यराशिगे कारके नाशभावस्थे भ्रातृशापात् सुतक्षयः ५३ भ्रातृस्थाने गुरुर्नीचे मन्दः पञ्चमगते यदि नाशस्थाने तु चन्द्रारौ भ्रातृशापात् सुतक्षयः ५४ तनुस्थानाधिपे रिष्फे भौमः पञ्चमगो यदि रन्ध्रे सपापपुत्रेशे भ्रातृशापात् सुतक्षयः ५५ पापमध्यगते लग्ने पापमध्ये सुतेऽपि च लग्नेशपुत्रपौ दुःस्थौ भ्रातृशापात् सुतक्षयः ५६ कर्मेशे भ्रातृभावस्थे पापयुक्ते तथा श्भुए! पुत्रगे कुजसंयुक्ते भ्रातृशापात् सुतक्षयः ५७ पुत्रस्थाने बुधक्षेत्रे शनिराहुसमन्विते रिष्फे विदारौ विज्ञेयो भ्रातृशापात् सुतक्षयः ५८ लग्नेशे भ्रातृभावस्थे भ्रातृस्थानाधिपे सुते लग्नभ्रातृसुते पापे भ्रातृशापात् सुतक्षयः ५९ भ्रात्रीशे मृत्युभावस्थे पुत्रस्थे कारके तथा राहुमन्देयुते दृष्टे भ्रातृशापात् सुतक्षयः ६० नाशस्थानाधिपे पुत्रे भ्रातृनाथेन संयुते रन्ध्रे आरार्किसंयुक्ते भ्रातृशापात् सुतक्षयः ६१ भ्रातृशापविमोक्षार्थं वंशस्य श्रवणं हरेः चान्द्रायणं चरेत् पश्चात् कावेर्य्या विष्णुसन्निधौ ६२ अश्वत्थस्थापनं कुर्याद् दशधेनूश्च दापयेत् पत्नीहस्तेन पुत्रेच्छुर्भूमिं दद्यात् फलान्विताम् ६३ एवं यः कुरुते भक्त्या धर्मपत्न्या समन्वितः ध्रुवं तस्य भवेत् पुत्रः कुलवृद्धिश्च जायते ६४ पुत्रस्थाने बुधे जीवे कुजराहुसमन्विते लग्ने मन्दे सुताभावो ज्ञेयो मातुलशापतः ६५ लग्नेपुत्रेश्वरौ पुत्रे बुधभौमार्किसंयुतौ ज्ञेयं मातुलशापत्वाज्जनस्य सन्ततिक्षयः ६६ लुप्ते पुत्राधिपे लग्ने सप्तमे भानुनन्दने लग्नेशे बुधसंयुक्ते तस्यापि सन्ततिक्षयः ६७ ज्ञातिस्थानाधिपे लग्ने व्ययेशेन समन्विते शशिसौम्यकुजे पुत्रे विज्ञेयः सन्ततिक्षयः ६८ तद्दोषपरिहारार्थं विष्णुस्थापरमाचरेत् वापीकूपतडागादिखननं सेतुबन्धनम् ६९ पुत्रवृद्धिर्भवेत्तस्य संपद्वृद्धिः प्रजायते इति योगवशादेवं शान्तिं कुर्याद् विचक्षणः ७० बलगर्व्वेन यो मर्त्यो ब्राह्मणानवमन्यते तद्दोषाद् ब्रह्मशापाच्च तस्य स्यात् सन्ततिक्षयः ७१ गुरुक्षेत्रे यदा राहुः पुत्रे जीवारभानुजाः धर्मस्थानाधिपे नाशे ब्रह्मशापात् सुतक्षयः ७२ धर्मेशे पुत्रभावस्थे पुत्रेशे नाशराशिगे जीवारराहुभिर्युक्ते ब्रह्मशापात् सुतक्षयः ७३ धर्मभावाधिपे नीचे व्ययेशे पुत्रभावगे राहुयुक्तेक्षिते वापि ब्रह्मशापात् सुतक्षयः ७४ जीवे नीचगते राहौ लग्ने वा पुत्रराशिगे पुत्रस्थानाधिपे दुःस्थे ब्रह्मशापात् सुतक्षयः ७५ पुत्रभावाधिपे जीवे रन्ध्रे पापसमन्विते पुत्रेशे सार्कचन्द्रे वा ब्रह्मशापात् सुतक्षयः ७६ मन्दांशे मन्दसंयुक्ते जीवे भौमसमन्विते पुत्रेशे व्ययराशिस्थे ब्रह्मशापात् सुतक्षयः ७७ लग्ने गुरुयुते मन्दे भाग्ये राहुसमन्विते व्यये वा गुरुसंयुक्ते ब्रह्मशापात् सुतक्षयः ७८ तस्य दोषस्य शान्त्यर्थं कुर्याच्चान्द्रायणं नरः ब्रह्मकृच्छ्रत्र्यं कृत्वा धनुं दद्यात् सदक्षिणाम् ७९ पञ्चरत्नानि देयानि सुवर्णसहितानि च ब्राह्मणान् भोजयेत् पश्चाद्यथाशक्ति द्विजोत्तम ८० एवं कृते तु सत्पुत्रं लभते नाऽत्र संशयः मुक्तशापो विश्द्धुआ!त्मा स नरः सुखमेधते ८१ दारेशे पुत्रभावस्थे दारेशस्यांशपे शनौ पुत्रेशे नाशराशिस्थे पत्नीशापात् सुतक्षयः ८२ नाशसंस्थे कलत्रेशे पुत्रेशे नाशराशिगे कारके पापसंयुक्ते पत्नीशापात् सुतक्षयः ८३ पुत्रस्थानगते श्क्रुए! कामपे रन्ध्रमाश्रिते कारके पापसंयुक्ते पत्नीशापात् सुतक्षयः ८४ कुटुम्बे पापसंयुक्ते कामपे नाशराशिगे पुत्रे पापग्रहैर्युक्ते पत्नीशापात् सुतक्षयः ८५ भाग्यस्थानगते श्क्रुए! दारेशे नाशराशिगे लग्ने सुते च पापढ्ये पत्नीशापात् सुतक्षयः ८६ भाग्यस्थानाधिपे श्क्रुए! पुत्रेशे शत्रुराशिगे गुरुलग्नेशदारेशा दुःस्थाश्चेत् सन्ततिक्षयः ८७ पुत्रस्थाने भृगुक्षेत्रे राहुचन्द्रसमन्विते व्यये लग्ने धने पापे पत्नीशापात् सुतक्षयः ८८ सप्तमे मन्दश्क्रुऔ! च रन्ध्रेशे पुत्रभे रवौ लग्ने राहुसमायुक्ते पत्नीशापात् सुतक्षयः ८९ धने कुजे व्यये जीवे पुत्रस्थे भृगुनन्दने शनिराहुयुते दृष्टे पत्नीशापात् सुतक्षयः ९० नाशस्थौ वित्तदारेशौ पुत्रे लग्ने कुजे शनौ कारके पापसंयुक्ते पत्नीशापात् सुतक्षयः ९१ लग्नपञ्चमभाग्यस्था राहुमन्दकुजाः क्रमात् रन्ध्रस्थौ पुत्रदारेशौ पत्नीशापात् सुतक्षयः ९२ शापमुक्त्यै च कन्यायां सत्यां तद्दानमाचरेत् कन्याभावे च श्रीविष्णोर्मूर्ति लक्ष्मीसमन्विताम् ९३ दद्यात् स्वर्णमयीं विप्र दशधेनुसमन्विताम् शय्यां च भूषणं वस्त्रं दम्पतिभ्यां द्विजन्मनाम् ९४ ध्रुवं तस्य भवेत् पुत्रो भाग्यवृद्धिश्च जायते कर्मलोपे पितृणां च प्रेतत्वं तस्य जायते ९५ तस्य प्रेतस्य शापाच्च पुत्राभावः प्रजायते अतोऽत्र तादृशान् योगात् जन्मलग्नात् प्रवच्म्यहम् ९६ पुत्रस्थानौ मन्दसूर्यौ क्षीणचन्द्रश्च सप्तमे लग्ने व्यये राहुजीवौ प्रेतशापात् सुतक्षयः ९७ पुत्रस्थानाधिपे मन्दे नाशस्थे लग्नगे कुजे कारके नाशभावे च प्रेतशापात् सुतक्षयः ९८ लग्ने पापे व्यये भानौ सुते चारार्किसोमजाः पुत्रेशे रन्ध्रभावस्थे प्रेतशापात् सुतक्षयः ९९ लग्ने स्वर्भानुना युक्ते पुत्रस्थे भानुनन्दने गुरौ च नाशराशिस्थे प्रेतशापात् सुतक्षयः १०० लग्ने राहौ सश्क्रुए!ज्ये चन्द्रे मन्दयुते तथा लग्नेशे मृत्युराशिस्थे प्रेतशापात् सुतक्षयः १०१ पुत्रस्थानाधिपे नीचे कारके नीचराशिगे नीचस्थग्रहदृष्टे च प्रेतशापात् सुतक्षयः १०२ लग्ने मन्दे सुते राहौ रन्ध्रे भानुसमन्विते व्यये भौमेन संयुक्ते प्रेतशापात् सुतक्षयः १०३ कामस्थानाधिपे दुःस्थे पुत्रे चन्द्रसमन्विते मन्दमान्दियुते लग्ने प्रेतशापात् सुतक्षयः १०४ वधस्थानाधिपे पुत्रे शनिश्क्रुसमन्विते कारके नाशराशिस्थे प्रेतशापात् सुतक्षयः १०५ अस्य दोषस्य शान्त्यर्थं गयाश्राद्धं समाचरेत् कुर्याद्रुद्राभिषेकञ्च ब्रह्ममूर्ति प्रदापयेत् १०६ धेनुं रजतपात्रं च तथा नीलमणिं द्विज ब्राह्मणान् भोजयेत् पश्चात् तेभ्यश्च दक्षिणां दिशेत् १०७ एवं कृते मनुष्यस्य शापमोक्षा प्रजायते पुत्रोत्पत्तिर्भवेत्तस्य कुलवृद्धिश्च जायते १०८ तथा ज्ञश्क्रुजे दोषे पुत्राप्तिः शम्भुपूजनात् जीवचन्द्रकृते विप्र मन्त्रयन्त्रौषधादितः १०९ राहुजे कन्यकादानात् सूर्यजे हरिकीर्तनात् गोदानात् केतुजे दोषे रुद्रजापात् कुजार्किजे ११० सर्वदोषविनाशाय श्भुसन्तानलब्धये हरिवंशकथा भक्त्या श्रोतव्या विधिना द्विज १११ अथ ग्रहशान्त्यध्यायः ८४ ग्रहाणां दोषशान्त्यर्थं तेषां पूजाविधिं वद मानवानां हितार्थाय संक्षेपात् कृपया मुने १ ग्रहा सूर्यादयः पूर्वं मया प्रोक्ता द्विजोत्तम जगत्यां सर्वजन्तूनां तदधीनं सुखाऽसुखम् २ तस्मात् सुशान्तिकामो वा श्रीकामो वा सुचेतसा वृष्टायायुः पुष्टिकामो वा तेषां यज्ञं समाचरेत् ३ ताभ्राच्च स्फटिकाद्रक्तचन्दनात् स्वर्णकादुभौ रजतादयसः सीसात् कांस्यात् कार्याः क्रामद् ग्रहाः ४ पूर्वोक्तैः स्वस्ववर्णैर्वा पटे लेख्या द्विजोत्तमैः स्वस्वोक्तदिग्विभागेषु गन्द्याद्यैर्मण्डनेषु वा ५ पद्मासनः पद्महस्तः पद्मपत्रसमद्युतिः सप्ताश्वरथसंस्थश्च द्विभुजश्च दिवाकरः ६ श्वेतः श्वेताम्बरो देवो दशाश्वः श्वेतभूषणः गदाहस्तो द्विबाहुश्च विधातव्यो विधुर्द्विज ७ रक्तमाल्याम्बरधरो शक्तिशूलगदाधरः वरदस्तु चतुर्बाहुर्मङ्गलो मेषवाहनः ८ पीतमाल्याम्बरधरः कर्णिकारसमद्युतिः खड्गचर्मगदापाणिः सिंहस्थो वरदो बुधः ९ गुरुश्क्रुऔ! क्रमात् पीतश्वेतवर्णौ चतुर्भुजौ दण्डिनौ वरदौ कार्यौ साक्षसूत्रकमण्डलू १० इन्द्रनीलद्युतिः शूली वरदो गृध्रवाहनः वाणवाणासनधरो विज्ञेयोऽर्कसुतो द्विज ११ करालवदनः खड्गचर्मशूली वरप्रदः सिंहस्थो नीलवर्णश्च राहुरेवं प्रकल्प्यते १२ धूम्रा द्विबाहवः सर्वे गदिनो विकृताननाः गृध्रासना नित्यं केतवः स्युर्वरप्रदा १३ सर्वे किरीटिनः कार्या ग्रहा लोकहितप्रदाः स्वांगुलेनोच्छ्रिता विज्ञैः शतमष्टोत्तरं सदा १४ यथावर्णं प्रदेयानि पुष्पाणि वसनानि च गन्धो दीपो बलिश्चैव धूपो देयश्च गुग्गुलुः १५ यस्य ग्रहस्य यद्द्रव्यमन्नं यस्य च यत् प्रियम् तच्च तस्यै प्रदातव्यं भक्तियुक्तेन चेतसा १६ आकृष्णेन इमं देवा अग्निर्मूर्धा दिवः ककुत् उद्बुध्यस्वेति मन्त्रांश्च जपेदथ बृहस्पते १७ अन्नात् परिश्रुतश्चेति शन्नो देवीरभीष्टये कया नश्चित्र इत्येवं केतु कृण्वन्निमांस्तथा १८ सप्त रुद्रा दिशो नन्दा नवचन्द्रा नृपास्तथा त्रिपक्षा अष्टचन्द्राश्च सप्तचन्द्रास्तथैव च १९ इमाः संख्याः सहस्रघ्ना जपसंख्याः प्रकीर्तिताः क्रमादर्कादिखेटानां प्रीत्यर्थं द्विजपुङ्गव २० अर्कः पलाशः खदिरस्त्वपामार्गस्तु पिप्पलः उदुम्बरः शमी दुर्वा कुशाश्च समिधः क्रमात् २१ होतव्या मधुसर्पिभ्यां दध्ना क्षीरेण वा युताः एकैकस्य त्वष्ट शतमष्टाविंशतिरेव वा २२ गुडौदनं पायसं च हविष्यं क्षीरषाष्टिकम् दध्योदनं हविश्चूर्णं मांसं चित्रान्नमेव च २३ दद्याद् ग्रहक्रमादेवं विप्रेभ्यो भोजनं द्विज शक्तितो वा यथालाभं देयं सत्कारपूर्वकम् २४ धेनुः शङ्खस्तथाऽनड्वान् हेम वासो हयः क्रमात् कृष्णा गौरायसं छाग एता रव्यादिदक्षिणाः २५ यस्य यश्च यदा दुःस्थः स तं यत्नेन पूजयेत् एषां धात्रा वरो दत्तः पूजिताः पूजयिष्यथ २६ मानवानां ग्रहाधीना उञ्छ्रायाः पतनानि च भावाऽभावौ च जगतां तस्मात् पूज्यतमा ग्रहाः २७ अथऽश्भुजन्मकथनाध्यायः ८५ अथाऽन्यत् संप्रवक्ष्यामि सुलग्ने सुग्रहेष्वपि यदन्यकारणेनापि भवेज्जन्माऽश्भुप्रदम् १ दर्शे कृष्णाचतुर्दश्यां विष्ट्यां सोदरभे तथा पितृभे सूर्यसंक्रान्तौ पातेऽर्केन्दुग्रहे तथा २ व्यतीपातादिदुर्योगे गण्डान्ते त्रिविधेऽपि वा यमघण्टेऽवभे दग्धयोगे त्रीतरजन्म च ३ प्रसवस्य विकारेऽपि ज्ञेयं जन्माऽश्भुप्रदम् शान्त्या भवति कल्याणं तदुपायं च वच्म्यहम् ४ अथ दर्शजन्मशान्त्यध्यायः ८६ मैत्रेय दर्शजातानां मातापित्रोर्दरिद्रता तद्दोषपरिहाराय शान्तिं कुर्याद् विचक्षणः १ कलशस्थापनं कृत्वा प्रथमं विधिपूर्वकम् उदुम्बरवटाश्वत्थचूतानां पल्लवांस्तथा २ सनिम्बानां च मूलानि त्वचस्तत्र विनिक्षिपेत् पंचरत्नानि निक्षिप्य वस्त्रयुग्मेन चेष्टयेत् ३ सर्वे समुद्र इति चापोहिष्ठादित्र्यृचेन च आमन्त्र्य कलशे तच्च स्थापयेद् वह्निकोणके ४ दर्शस्य देवयोश्चाऽथ चन्द्रभास्करयोः क्रमात् प्रतिमां स्वर्णजां नित्यं राजतीं ताम्रजां तथा ५ आप्यायस्वेति मन्त्रेण सविता पश्चात्तमेव च उपचारैः समाराध्य ततो होमं समाचरेत् ६ समिधश्च चरुं विद्वान् क्रमेण जुहुयाद् व्रती भक्त्या सवितृमन्त्रेण सोमो धेनुश्च मन्त्रतः ७ अष्टोत्तरशतं वापि अष्टाविंशतिरेव वा अभिषेकं तथा कुर्यात् दम्पत्योश्च सुपुत्रयोः ८ हिरण्यं रजतं चैव कृष्णधेनुश्च दक्षिणा ब्राह्मणान् भोजयेत् शक्त्या ततः क्षेममवाप्नुयात् ९ अथ कृष्णचतुर्दशीजन्म शान्त्यध्यायः ८७ कृष्णपक्षचतुर्दश्याः षड्भागेषु फलं क्रमात् जन्म चेत् प्रथमे भागे तदा ज्ञेयं श्भुं द्विज १ द्वितीये पितरं हन्ति मातरं च तृतीयके चतुर्थे मातुलं चैव पञ्चमे वंशनाशनम् २ षष्ठे तु धननाशः स्यादात्मनो नाश एव वा तद्दोषपरिहारार्थं शान्तिं कुर्यात्प्रयत्नतः ३ शिवस्य प्रतिमां कुर्यात् सौवर्णीं कर्षसम्मिताम् तदर्धार्धमितां वाऽपि यथावित्तं मनोहराम् ४ बालचन्द्रकिरीटाञ्च श्वेतमाल्याम्बरान्विताम् त्रिनेत्रां च वृषासीनां वराभयकरामथ ५ त्रयम्बकं चेति मन्त्रेण पूजां कुर्यादतन्द्रितः आवाह्य वारुणैर्मन्त्रैराचार्यो मन्त्रतत्त्ववित् ६ इमं मे वरुणे त्येवं तत्त्वा यामी त्यृचा पुनः त्त्वन्नो अग्ने इत्यनया सत्वं नो इत्यृचापि च ७ आग्नेयं कुम्भमारभ्य पूजयेद् भक्तितः क्रमात् आ नोभद्रेति सूक्तं च भद्रा अग्नेश्च सूक्तकम् ८ जप्त्वा पुरुषसूक्तं च कन्द्रुद्रेति तथा जपेत् शङ्करस्याऽभिषेकं च ग्रहपूजां च कारयेत् ९ समिदाज्यचरूंश्चैव तिलमाषांश्च सर्षपान् अश्वत्थप्लक्षपालासखादिराः समिधः श्भुआः! १० अष्टोत्तरशतं वह्नौ जुहुयाद् विधिपूर्वकम् अष्टाविंशतिसंख्या वा होमं कुर्यात् पृथक् पृथक् ११ मन्त्रेण त्र्यम्बकेनाथ तिलान् व्याहृतिभिस्तथा ग्रहहोमं च विधिवत् कुर्याद् क्षेमं ततो भवेत् १२ अभिषेकं च जातस्य तत्पित्रोश्चापि मन्त्रवित् कुर्यात् ततो यथाशक्ति ब्राह्मणान् भोजयेत् सुधीः १३ अथ भद्रावमदुर्योगशान्त्यध्यायः ८८ अथाऽहं संप्रवक्ष्यामि भद्रायामवमे तथा व्यतीपातादिदुर्योगे यमघण्टादिके च यत् १ जन्माश्भुफलं प्रोक्तं तस्य शान्तिविधिं द्विज प्राप्ते प्रसूतिदुर्योगे शान्तिं कुर्याद् विचक्षणः २ दैवज्ञैर्दर्शिते वाऽपि सुलग्ने सुदिने गृही पूजनं देवतानां च ग्रहाणां यजनं तथा ३ शङ्करस्याऽभिषेकं च घृतदीपं शिवालये आयुर्वृद्धिकरं कुर्यादश्वत्थस्य प्रदक्षिणम् ४ हवनं विष्णुमन्त्रेण शतमष्टोत्तरं सुधीः ब्राह्मणान् भोजयेत् शक्त्या ततः कल्याणमाप्नुयात् ५ अथैक नक्षत्र जातशान्त्यध्यायः ८९ अथ यद्येकनक्षत्रे भ्रात्रोर्वा पितृपुत्रयोः प्रसूतिश्च तयोर्मृत्युरथवैकस्य निश्चयः १ तत्र शान्तिं प्रवक्ष्यामि गर्गादिमुनिभाषितम् सुदिने श्भुनक्षत्रे चन्द्रताराबलान्विते २ रिक्ताविष्टिविवर्ज्ये च समय शान्तिमाचरेत् शनेरीशानदिग्भागे नक्षत्रप्रतिमां श्भुआ!म् ३ तन्नक्षत्रोक्तमन्त्रेण पूजयेत् कलशोपरि रक्तवस्त्रेण संछाद्य वस्त्रयुग्मेन वेष्टयेत् ४ स्वस्वशाखोक्तमार्गेण कुर्यादग्निमुखं तथा पुनस्तेनैव मन्त्रेण हुनेदष्टोत्तरं शतम् ५ प्रत्येकं समिदन्नाज्यैः प्रायश्चित्तान्तमेव हि अभिषेकं ततः कुर्यादाचार्यश्च द्वयोरपि ६ ऋत्विग्भ्यो दक्षिणां दद्यादाचार्याय विशेषतः ब्राह्मणान् भोजयेद् भक्त्या वित्तशाठ्यविवर्जितः ७ अथ संक्रान्तिजन्मशान्त्यध्यायः ९० घोराध्वांक्षीमहोदर्यो मन्दा मन्दाकिनी तथा मिश्रा च राक्षसी सूर्यसंक्रान्तिः सूर्यवासरात् १ संक्रान्तौ च नरो जातो भवेद् दारिद्र्य दुःखभाक् शान्त्या सुखमवाप्नोति ततः शान्तिविधि ब्रुवे २ नवग्रहमखं कुर्यात् तस्य दोषोपशान्तये गृहस्य पूर्वदिग्भागे गोमयेनोपलिप्य च ३ स्वलंकृतप्रदेशे तु ब्रीहिराशिं प्रकल्पयेत् पञ्चद्रोणमितं धान्यैस्तदर्धं तण्डुलैस्तथा ४ तदर्धं च तिलैः कुर्याद्राशिं च द्विजसत्तम पृथक् त्रितयराशौ तु लिखेदष्टदलं बुधः ५ पुण्याहं वाचयित्वा तु आचार्यं वृणुयात् पुरा धर्मज्ञं मन्त्रतत्त्वज्ञं शान्तिकर्मणि कोविदम् ६ राशिषु स्थापयेत् कुम्भानव्रणान् सुमनोहरान् तीर्थोदकेन सम्पूर्य समृदौषधपल्लवम् ७ पंचगव्यं क्षिपेत्तत्र वस्त्रयुग्मेन वेष्टयेत् कुम्भोपरि न्यसेत् पात्रं सूक्ष्मवस्त्रेण वेष्टितम् ८ प्रतिमां स्थापयेत् तत्र साधिप्रत्यधिदैवताम् अधिदैवं भवेत् सूर्यश्चन्द्रः प्रत्यधिदैवतम् ९ चन्द्रादित्याकृती पार्श्वे मध्ये संक्रान्तिमर्चयेत् प्रतिमां पूजने पूर्वं वस्त्रयुग्मं निवेदयेत् १० ततो व्याहृतिपूर्वेण तत्तन्मन्त्रेण पूजयेत् त्रैयम्बकेण मन्त्रेण प्रधानप्रतिभां पूजयेत् ११ उत्सूर्य इति मन्त्रेण सूर्यपूजां समाचरेत् आप्यायस्वेति मन्त्रेण चन्द्रपूजां समाचरेत् १२ उपचारैः षोडशभिर्यद्वा पञ्चोपचारकैः मृत्युंजयेन मन्त्रेण प्रधानप्रतिमां स्पृशन् १३ अष्टोत्तरसहस्रं चाऽप्यष्टोत्तरशतं जपेत् अथाऽष्टाविंशतिं वापि जपेन्मन्त्रं स्वशक्तितः १४ कुम्भेभ्यः पश्चिमे देशे स्थण्डिलेऽग्निं प्रकल्पयेत् स्वगृह्योक्तविधानेन कारयेत् संस्कृतानलम् १५ त्रयम्बकेन मन्त्रेण समिदाज्यचरून् हुनेत् अष्टोत्तरसहस्रं वा अष्टोत्तरशतं यथा १६ अष्टविंशतिमेवापि कुर्याद् होमं स्वशक्तितः मृत्युंजयेन मन्त्रेण तिलहोमश्च कारयेत् १७ ततः स्विष्टकृतं हुत्वाभिषेकं च कारयेत् ब्रह्मणान् भोजयेत् पश्चादेवं शान्तिमवाप्नुयात् १८ अथ ग्रहणजातशान्त्यध्यायः ९१ सूर्येन्दुग्रहणे काले येषां जन्म भवेद् द्विज व्याधिः कष्टं च दारिद्र्यं तेषां मृत्युभयं भवेत् १ अतः शान्तिं प्रवक्ष्यामि जनानां हितकाङ्क्षया सूर्यस्येन्दोश्च ग्रहणं यस्मिनृक्षे प्रजायते २ तन्नक्षत्रपते रूपं सुवर्णेन प्रकल्पयेत् सूर्यग्रहे सूर्यरूपं सुवर्णेन स्वशक्तितः ३ चन्द्रग्रहे चन्द्ररूपं रजतेन तथैव च राहुरूपं प्रकुर्वीत सीसकेन विचक्षणः ४ श्चुऔ! देशे समं स्थानं गोमयेन प्रलेपयेत् तत्र च स्थापयेद् वस्त्रं नूतनं सुमनोहरम् ५ त्रयाणामेव रूपाणां स्थापनं तत्र कारयेत् सूर्यग्रहे प्रदातव्यं सूर्यप्रीतिकरं च यत् ६ रक्ताक्षतं रक्तगन्धं रक्तमाल्याम्बरादिकम् चन्द्रग्रहे प्रदातव्यं चन्द्रप्रीतिकरं च यत् ७ श्वेतगन्धं श्वेतपुष्पं श्वेतमाल्याम्बरादिकम् राहवे च प्रदातव्यं कृष्णपुष्पाम्बरादिकम् ८ दद्यान्नक्षत्रनाथाय श्वेतगन्धादिकं तथा सूर्यं सम्पूजयेद्धीमानाकृष्णेति च मन्त्रतः ९ तथा चन्द्रं इमे देवा इति मन्त्रेण भक्तितः दूर्वाभि पूजयेद्राहुं कया न इति मन्त्रतः १० सूर्येन्द्वोरर्कपालाशमिद्भिर्जुहुयात् क्रमात् तथा च राहोः प्रीत्यर्थं दूर्वाभिर्द्विजसत्तम ११ ब्रह्मवृक्षसमिद्भिश्च भेशाय जुहुयात् पुनः अभिषेकं ततः कुर्यात् जातस्य कलशोदकैः १२ आचार्यं पूजयेद्भक्त्या सुशान्तो विजितेन्द्रियः ब्राह्मणान् भोजयित्वा तु यथाशक्ति विसर्जयेत् १३ एवं ग्रहणजातस्य शान्तिं कृत्वा विधानतः सर्वविघ्नं विनिर्जित्य सौभाग्यं लभते नरः १४ अथ गण्डान्तजातशान्त्यध्यायः ९२ तिथिनक्षत्रलग्नानां गण्डान्तं त्रिविधं स्मृतम् जन्मयात्राविवाहादौ भवेत्तन्निधनप्रदम् १ पूर्णानन्दाख्ययोस्तिथ्योः सन्धौ नाडीचतुष्टयम् अध ऊर्ध्वं च मैत्रेय तिथिगण्डान्तमुच्यते २ रेवतीदास्रयोः सार्पमघयोः शाक्रमूलयोः सन्धौ नक्षत्रगण्डान्तमेवं नाडीचतुष्टयम् ३ मीनाजयोः कर्किहर्योर्लग्नयोरलिचापयोः सन्धौ च लग्नगण्डान्तमधऊर्ध्व घटीमितम् ४ एषु चाभुक्तमूलाख्यं महाविघ्नपदं स्मृतम् इन्द्रराक्षसयोः सन्धौ पञ्चाष्टघटिकाः क्रमात् ५ अथ गण्डान्तजातस्य शिशोः शान्तिविधिं ब्रुवे गण्डान्तकालजातस्य सूतकान्त्यदिने पिता ६ शान्तिंश्भुए!ऽह्नि वा कुर्यात् पश्येत् तावन्न तं शिश्मु! वृषभं तिथिगण्डान्ते नक्षत्रे धनुमेव च ७ काञ्चनं लग्नगण्डान्ते दद्यात्तद्दोषप्रशान्तये आद्यभागे प्रजातस्य पितुश्चाप्यभिषेचनम् ८ द्वितीये तु शिशोर्मातुरभिषेकं च कारयेत् सुवर्णेन तदर्धेण यथावित्तं द्विजोत्तम तिथिभेषादिरूपं च कृत्वा वस्त्रसमन्वितम् ९ उपचारैर्यथाशक्ति कलहोपरि पूजयेत् पूजान्ते समिदन्नज्यैर्होमं कुर्याद्यथाविधि १० ब्राह्मणान् भोजयेत् पश्चादेवं दोषात्प्रमुच्यते आयुरारोग्यमैश्वर्यं सम्प्राप्नोति दिने दिने ११ अथ अभुक्तमूलशान्त्यध्यायः ९३ ज्येष्ठामूलमयोर्यस्मादधिपाविन्द्रराक्षसौ महावैरात् तयोः सन्धिर्महादोषप्रदः स्मृतः १ अभुक्तमूलजं पुत्रं पुत्रीं वाऽपि परित्यजेत् अथवाऽब्दाष्टकं तातस्तन्मुखं न विलोकयेत् २ तद्दोषपरिहारार्थमथ शान्तिविधिं ब्रुवे तत्रादौ दोषबाहुल्यान् मूलशान्तिर्निगद्यते ३ जन्मतो द्वादशाहे वा तदृक्षे वा श्भुए! दिने जातस्य वाऽष्टमे वर्षे शान्तिं कुर्याद् विधानतः ४ सुसमे च श्भुए! स्थाने गोमयेनोपलेपिते मण्डपं स्वगृहात् प्राच्यामुदीच्यां वा प्रकल्पयेत् ५ चतुर्द्वारसमायुक्तं तोरणाद्यैरलङ्कृतम् कुण्डं ग्रहादियज्ञार्थं तद्बहिश्च प्रकल्पयेत् ६ सुवर्णेन तदर्धेन तदर्धार्धेन वा पुनः नक्षत्रदेवतारूपं कुर्याद् वित्तानुसारतः ७ श्यामवर्णं महोग्रं च द्विशिरस्कं वृकाननम् खड्गचर्मधरं तद्वद् ध्येयं कुणपवाहनम् ८ सुवर्णस्य च मूल्यं वा स्थापयित्वा प्रपूजयेत् सुवर्णं सर्वदैवत्यं यतः शास्त्रेषु निश्चितम् ९ आचार्यं वरयेत् पश्चात् स्वस्तिवाचनपूर्वकम् कलशस्थापनं कुर्यात् स्वगृह्योक्तविधानतः १० पञ्चगव्यादिकं क्षेप्यं कलशे तीर्थवारि च शतौषध्यादिकं तत्र शतच्छिद्रघटे क्षिपेत् ११ वंशपात्रं च संस्थाप्य तत्र वै पश्चिमामुखम् अर्चयेन्निरृतिं देवं श्क्लुवस्त्राक्षतादिभिः १२ इन्द्रं तदधिदेवं च जलं प्रत्यधिदैवतम् स्वस्वशाखोक्तमन्त्रेण प्रधानादीन्प्रपूजयेत् १३ देवाधिदेवप्रीत्यर्थं होमं कुर्याद्यथाविधि अष्टोत्तरं सहस्रं वा शतं वा नियतेन्द्रियः १४ मृत्युप्रशमनार्थं च मन्त्रं त्रयम्बकं जपेत् प्रार्थयेच्च ततो देवमभिषेकार्थमादरात् १५ भद्रासनोपविष्टस्य सस्त्रीपुत्रस्य मन्त्रवित् आचार्यो यजमानस्य कुर्यात् प्रीत्याभिषेचनम् १६ वस्त्रान्तरितकुम्भाभ्यां स्नापयेत्तदनन्तरम् श्क्लुआ!म्बरधरस्तद्वत् श्वेतगन्धानुलेपनः १७ धेनुं पयस्विनीं दद्यादाचार्याय च शक्तितः ऋत्विग्भ्यो दक्षिणां दद्याद् ब्राह्मणांश्चापि भोजयेत् १८ यत्पापं यच्च मे दौःस्थ्यं सर्वगात्रेष्ववस्थितम् तत्सर्वं भक्षयाज्य त्वं लक्ष्मीं पुष्टिं च वर्धय १९ अनेनैव तु मन्त्रेण सम्यगाज्यं विलोकयेत् मूलमण्डोद्भवस्यैवं सर्पपापं प्रणश्यति २० अथ ज्येष्ठादि गण्डशान्त्यध्यायः ९४ ज्येष्ठागण्डान्तजातस्तु पितुः स्वस्य च नाशकः तस्य शान्तिविधिं वक्ष्ये सर्वविघ्नोपशान्तये १ मूलशान्तिसमं सर्वमात्रापि मण्डपादिकम् इन्द्रोऽत्र देवता तद्वदधिदेवोऽनलस्तथा २ विज्ञेयं च तथा विप्र रक्षः प्रत्यधिदैवतम् यथाशक्ति सुवर्णेन कुर्यादिन्द्रस्वरूपकम् ३ वज्राङ्कुशधरं दिव्यं गजराजोपरिस्थितम् शालितण्डुलसंयुक्तकुम्भस्योपरि पूजयेत् ४ स्वस्वगृह्योक्तमन्त्रेण गन्धपुष्पाक्षतादिभिः अभिषेकं च होमं च कुर्याद् ब्राह्मणभोजनम् ५ इन्द्रसूक्तं जपेद् भक्त्या मन्त्रं मृत्युञ्जयं तथा प्रार्थयेदिन्द्रदेवं च ततः शान्तिमवाप्नुयात् ६ अथ वा शक्त्यभावे तु कुर्याद् गोदानमेव हि यतः समस्तभूदानाद् गोदानमतिरिच्यते ७ मूलेन्द्राहिमघागण्डजाते दद्याद् गवां त्रयम् गोयुग्मं पौष्णदास्रोत्थे गण्डान्ते च द्विजन्मने ८ अन्यगण्डे च दुर्योगे गामेकां हि प्रदापयेत् गोरभावे च विप्राय दद्यात् तन्मूल्यमेव हि ९ ज्येष्ठानक्षत्रजा कन्या विनिहन्ति धवाग्रजम् विशाखान्त्यपदोत्पन्ना कन्या देवरघातिनी १० तस्याः प्रदानकालेऽतो गोदानमपि कारयेत् आश्लेषान्त्यत्रिपादोत्थौ मूलाद्यत्रिपदोद्भवौ ११ कन्यासुतौ हतः श्वश्रूं श्वश्रुञ्च यथाक्रमम् तयोर्विवाहकालेऽतः शान्तिं कुर्याद् विचक्षणः १२ तत्तदोषविनाशाय यथावित्तानुसारतः धवाग्रजद्यभावे तु न दोषाय प्रजायते १३ अथ त्रीतरजन्मशान्त्यध्यायः ९५ अथाऽन्यत् संप्रवक्ष्यामि जन्मदोषप्रदं द्विज सुतत्रये सुताजन्म तत्त्रये सुतजन्म चेत् १ तदाऽरिष्टभयं ज्ञेयं पितृमातृकुलद्वये तत्र शान्तिविधिं कुर्याद् वित्तशाठ्यविवर्जितः २ सूतकान्तेऽथ वा श्द्धुए! समये च श्भुए! दिने आचार्यमृत्विजो वृत्वा ग्रहयज्ञपुरस्सरम् ३ ब्रह्मविष्णु महेशेन्द्रप्रतिमाः स्वर्णजाः श्भुआः! पूजयेद् धान्यराशिस्थकलशोपरि भक्तितः ४ चत्वारि रुद्रसूक्तानि शान्तिसूक्तानि सर्वशः विप्र एको जपेद् होमकाले च सुचिसंयतः ५ आचार्यो जुहुयात्तत्र समिदाज्यतिलांश्चरुम् अष्टोत्तरं सहस्रं वा शतं वाऽष्टौ च विंशतिम् ६ ब्रह्मादिसर्वदेवेभ्यः स्वस्वगृह्योक्तमन्त्रतः ततः स्विष्टकृतं हुत्वा बलिं पूर्णाहुतिं पुनः ७ अभिषेकं च जातस्य सकुटुम्बस्य कारयेत् ऋत्विग्भ्यो दक्षिणां दद्याद् ब्राह्मणांश्चापि भोजयेत् ८ कांस्याज्यवीक्षणं कृत्वा दीनानाथांश्च तर्पयेत् एवं शान्त्या च मैत्रेय सर्वारिष्टं विलीयते ९ अथ प्रसवविकारशान्त्यध्यायः ९६ अथाऽहं सम्प्रवक्ष्यामि विकारं प्रसवोद्भवम् येनाऽरिष्टं समस्तस्य ग्रामस्य च कुलस्य च १ अत्यल्पे वाऽधिके काले प्रसवो यदि जायते हीनाङ्गोवाऽधिकाङ्गो वा विशिरा द्विशिरास्तथा २ नार्या पश्वाकृतिर्वापि पश्ष्वुपि नराकृतिः प्रसवस्य विकारोऽयं विनाशायोपजायते ३ यस्य स्त्रियाः पश्नुआं! वा विकाराः प्रसवोद्भवः अनिष्टं भवने तस्य कुलेऽपि च महद् भवेत् ४ तद्दोषपरिहारार्थं शान्तिः कार्या प्रयत्नतः स्त्री वा गौवंडवा वापि परित्याज्या हितार्थिना ५ नार्याः पञ्चदशे वर्षे जन्मतः षोडशोऽपि वा गर्भो वा प्रसवो वाऽपि न श्भुआ!य प्रजायते ६ सिंहराशिस्थितेऽर्क गौनक्रस्थे महिषी तथा प्रसूता स्वामिनं हन्ति स्वयं चापि विनश्यति ७ ब्राह्मणाय प्रदद्यात् तां शान्तिं वापि समाचरेत् ब्रह्मविष्णुमहेशानां ग्रहाणां चैव पूजनम् ८ सर्वं होमादिकं कर्म कुर्यात्त्रीतरशान्तिवत् ततो गृहो सुखी भूत्वा सर्वपापैः प्रमुच्यते ९ एवं त्वरिष्टे सम्प्राप्ते नरः शान्तिं करोति यः सर्वान् कामानवाप्नोति चिरजीवी सुखी च सः १० अथोपसंहाराध्यायः ९७ यच्छास्त्रं ब्रह्मणा प्रोक्तं नारदाय महात्मने तदेव शौनकादिभ्यो नारदः प्राह सादरम् १ ततो मया यथा ज्ञातं तुभ्यमुक्तं तथा द्विज नासूयकाय दातव्यं परनिन्दारताय वा २ जडाय दुर्विनीताय नाज्ञाताय कदाचन देयमेतत्सुरिलाय भक्ताय सत्यवादिने ३ मेधाविने विनीताय सम्यग् ज्ञातकुलाय च पुण्यदं ज्यौतिषं शास्त्रमग्र्यं वेदाङ्गमुत्तमम् ४ जानाति कालमानं यो ग्रहर्क्षाणां च संस्थितिम् होराशास्त्रमिदं सम्यक् स विजानाति नाऽपरः ५ होराशास्त्रार्थतत्त्वज्ञः सत्यवाग् विजितेन्द्रियः श्भुआ!ऽश्भुं फलं वक्ति सत्यं तद्वचनं भवेत् ६ ये सुशास्त्रं पठन्तीदं ये वा शृण्वन्ति भक्तितः तेषांमायुर्बलं वित्तं वृद्धिमेति यशः सदा ७ इत्थं पराशरेणोक्तं होराशास्त्रं चमत्कृतम् नवं नवजनप्रीत्यै विविधाध्यायसंयुतम् ८ श्रेष्ठं जगद्धितायेदं मैत्रेयाय द्विजन्मने ततः प्रचरितं पृथ्व्यामादृतं सादरं जनैः ९ ग्रन्थेऽस्मिन् पृथगध्यायैर्विषया विनिवेशिताः सृष्टिक्रमोऽवताराश्च गुणाः खेटस्य भस्य च १० विशेषलग्नं वर्गाश्च तद्विवेकश्च राशिदृक् अरिष्टं तद्विभङ्गश्च विवेको भावजस्तथा ११ भावानां च फलाध्यायो भावेशोत्थफलं तथा अप्रकाशफलं स्पष्टखेटदृष्टिप्रसाधनम् १२ ततः स्पष्टबलाध्यायः इष्टकष्टप्रसाधनम् पदं चोपपदं तद्वदर्गला त्वथ कारकाः १३ कारकांशफलं योगकारकाध्याय एव च नाभसा विविधा योगाश्चन्द्रयोगोऽर्कयोगकः १४ राजयोगस्ततः प्रोक्तो राजसम्बन्धयोगकः विशेषधनयोगाश्च योगा दारिद्र्यकारकाः १५ आयुर्मारकभेदाश्च ग्रहावस्थाः फलान्विताः नानाविधदशाध्यायास्तत्फलाध्यायः संयुताः १६ अन्तःप्रत्यन्तरप्राणसूक्ष्मसंज्ञाश्च तद्भिदाः सूर्याद्यष्टकवर्गश्च त्रिकोणपरिशोधनम् १७ एकाधिपत्यसंशुद्धिस्ततः पिण्डप्रसाधनम् तताश्चाष्टकवर्गाणां प्रस्फुटानि फलानि च १८ ततोऽप्यष्टकवर्गायुःसाधनं च ततः परम् समुदायाष्टवर्गोत्थफलाध्यायः परिस्फुटः १९ ग्रहरश्मिफलाध्यायः सुदर्शनफलं तथा महापुरुषचिह्नानि महाभूतफलानि च २० गुणत्रयफलाध्यायस्ततोऽप्यज्ञातजन्मनाम् जन्मलग्नादिविज्ञानं प्रव्रज्यालक्षणानि च २१ स्त्रीणां च फलवैशिष्ट्यमङ्गलक्ष्मफलानि च पूर्वपापोत्थशापोत्थयोगा वैपुत्र्यकारकाः २२ सत्पुत्रप्राप्त्युपायाश्च सहैव प्रतिपादिताः जन्मन्यनिष्टलग्नर्क्षतिथ्यादिप्रतिपादनम् २३ तत्तच्छान्तिविधिश्चैव संक्षेपेण प्रदर्शितः प्रसवस्य विकाराश्च कथिताः शान्तिसंयुताः २४ एवं जातकवर्येऽत्र निविष्टा विषयाः शतम् विज्ञाय विबुधास्त्वेतान् प्राप्नुवन्तु यशः श्रियम् २५