24

j;tmOtksUtkƒ b[;÷,o dxr;]e, =i]y" p'cdxkƒn vwXyoÉv'xitr;]e, xU{ o m;sen xuõäit ) t°ed't"purv;pt'it tTsmen xu?y;vSvh" ) ab[;÷,o n j;yte n;/IyIt n;?y;pyet( n d´;t( n p[itgOðIy;t( ) axuÉciópde ctuãpde n;idtdh" )

jAtamqtakasUtake brAhmaNo dafarAtreNa kSatriyaH paMcadafakena vaifyoviMfatirAtreNa fUdra ?o mAsena fuddhyati , taccedaMtaHpuravApataMti tatsamena fudhyAvasvahaH , abrAhmaNo na jAyate nAdhIyIta nAdhyApayet na dadyAt na pratigqhNIyAt , afucirdvipade catuSpade nAditadahaH ,

jAtamqtakasUtake brAhmaNo dafarAtreNa kSatriyaH paMcadafakena vaifyoviMfatirAtreNa fUdro mAsena fuddhyati , taccedaMtaHpuravApataMti tatsamena fudhyAvasvahaH , abrAhmaNo na jAyate nAdhIyIta nAdhyApayet na dadyAt na pratigqhNIyAt , afucirdvipade catuSpade nAditadahaH ,

जातमृतकसूतके ब्राह्मणो दशरात्रेण क्षत्रियः पंचदशकेन वैश्योविंशतिरात्रेण शूद्र ?ो मासेन शुद्ध्यति । तच्चेदंतःपुरवापतंति तत्समेन शुध्यावस्वहः । अब्राह्मणो न जायते नाधीयीत नाध्यापयेत् न दद्यात् न प्रतिगृह्णीयात् । अशुचिर्द्विपदे चतुष्पदे नादितदहः ।

जातमृतकसूतके ब्राह्मणो दशरात्रेण क्षत्रियः पंचदशकेन वैश्योविंशतिरात्रेण शूद्रो मासेन शुद्ध्यति । तच्चेदंतःपुरवापतंति तत्समेन शुध्यावस्वहः । अब्राह्मणो न जायते नाधीयीत नाध्यापयेत् न दद्यात् न प्रतिगृह्णीयात् । अशुचिर्द्विपदे चतुष्पदे नादितदहः ।


28

aq lxun-pl;'@‘gOïn-kÚù.IkÚÔÚ$.=,e sur;sI/um/um´p;ne ay;Jyy;jne pitts;iv} yupnyne tw" p[;yɒÿ' b[;÷,e>yo inve´ y] g[;mmOg;,;' pxUn;' xBdo n ÅUyte tâSmNp[dexe aɦ' p[É,pársmuç pYyuRpárSsyR s²x%vpn' ÕTv; p[;kª p[,Iten ivÉ/n; pun" s'Sk;r-mhRNtIit )

atha lafuna-palAMDugqxjana-kuMbhIkukkuTabhakSaNe surAsIdhumadhumadyapAne ayAjyayAjane patitasAvi tr?yupanayane taiH prAyafcittaM brAhmaNebhyo nivedya yatra grAmamqgANAM pafUnAM fabdo na frUyate tasminpradefe agniM praNiparisamuhya paryyuparissarya safikhavapanaM kqtvA prAk praNItena vidhinA punaH saMskAra-marhantIti ,

atha lafuna-palAMDugqxjana-kuMbhIkukkuTabhakSaNe surAsIdhumadhumadyapAne ayAjyayAjane patitasAvitr! yupanayane taiH prAyafcittaM brAhmaNebhyo nivedya yatra grAmamqgANAM pafUnAM fabdo na frUyate tasminpradefe agniM praNiparisamuhya paryyuparissarya safikhavapanaM kqtvA prAk praNItena vidhinA punaH saMskAra-marhantIti ,

अथ लशुन-पलांडुगृञ्जन-कुंभीकुक्कुटभक्षणे सुरासीधुमधुमद्यपाने अयाज्ययाजने पतितसावि त्र्?युपनयने तैः प्रायश्चित्तं ब्राह्मणेभ्यो निवेद्य यत्र ग्राममृगाणां पशूनां शब्दो न श्रूयते तस्मिन्प्रदेशे अग्निं प्रणिपरिसमुह्य पर्य्युपरिस्सर्य सशिखवपनं कृत्वा प्राक् प्रणीतेन विधिना पुनः संस्कार-मर्हन्तीति ।

अथ लशुन-पलांडुगृञ्जन-कुंभीकुक्कुटभक्षणे सुरासीधुमधुमद्यपाने अयाज्ययाजने पतितसावित्र्! युपनयने तैः प्रायश्चित्तं ब्राह्मणेभ्यो निवेद्य यत्र ग्राममृगाणां पशूनां शब्दो न श्रूयते तस्मिन्प्रदेशे अग्निं प्रणिपरिसमुह्य पर्य्युपरिस्सर्य सशिखवपनं कृत्वा प्राक् प्रणीतेन विधिना पुनः संस्कार-मर्हन्तीति ।


113

nSy;¶Ùve c ip} ye c d;sISy;dq s'Éct;

nasyAddaive ca pi tr?ye ca dAsIsyAdatha saMcitA

nasyAddaive ca pitr! ye ca dAsIsyAdatha saMcitA

नस्याद्दैवे च पि त्र्?ये च दासीस्यादथ संचिता

नस्याद्दैवे च पित्र्! ये च दासीस्यादथ संचिता


181

xU{ ; c vOáÿStTsev; k;¨

fUdra ?A ca vqttistatsevA kAruNyaM karma tathaiva ca 11

fUdrA ca vqttistatsevA kAruNyaM karma tathaiva ca 11

ूद्र ?ा च वृत्तिस्तत्सेवा कारुण्यं कर्म तथैव च ११

ूद्रा च वृत्तिस्तत्सेवा कारुण्यं कर्म तथैव च ११


199

devip} yitÉq>y’ .Ut;n;m;nukâMpt;

devapi tr?yatithibhyafca bhUtAnAmAnukampitA

devapitr! yatithibhyafca bhUtAnAmAnukampitA

ेवपि त्र्?यतिथिभ्यश्च भूतानामानुकम्पिता

ेवपित्र्! यतिथिभ्यश्च भूतानामानुकम्पिता


213

inãpárg[ht; { oh" smt; svRjNtuWu 19

niSparigrahatA dra ?ohaH samatA sarvajantuSu 19

niSparigrahatA dro haH samatA sarvajantuSu 19

निष्परिग्रहता द्र ?ोहः समता सर्वजन्तुषु १९

निष्परिग्रहता द्रो हः समता सर्वजन्तुषु १९