श्री विष्णोः अष्टोत्तरशतनामावली ॐ नारायणाय नमः ॐ नराय नमः ॐ शौरिणे नमः ॐ चक्रपाणये नमः ॐ जनार्दनाय नमः ॐ वासुदेवाय नमः ॐ जगत्योनये नमः ॐ वामनाय नमः ॐ ज्ञानपञ्जराय नमः ॐ श्रीवल्लभाय नमः ॐ जगन्नाथाय नमः ॐ चतुर्मूर्तये नमः ॐ चतुर्भुजाय नमः ॐ देवदेवाय नमः ॐ हृषिकेशाय नमः ॐ गोविन्दाय नमः ॐ गरुडध्वजाय नमः ॐ नारसिंहाय नमः ॐ महातेजवे नमः ॐ स्वयम्भुवे नमः ॐ भुवनेश्वराय नमः ॐ श्रीधराय नमः ॐ देवकीपुत्राय नमः ॐ पार्थसारथये नमः ॐ अच्युताय नमः ॐ शङ्खपानये नमः ॐ परञ्ज्योतिषे नमः ॐ आत्मज्योतिषे नमः ॐ अतञ्चलाय नमः ॐ श्रीवत्साङ्काय नमः ॐ अखिलाधाराय नमः ॐ सर्वलोकपतये नमः ॐ प्रभवे नमः ॐ त्रिविक्रमाय नमः ॐ त्रिकालज्ञाय नमः ॐ त्रिधाम्ने नमः ॐ करुणाकराय नमः ॐ सर्वज्ञाय नमः ॐ सर्वगाय नमः ॐ सर्वाय नमः ॐ सर्वेशाय नमः ॐ सर्वसाक्षिकाय नमः ॐ हयग्रीवाय नमः ॐ हरये नमः ॐ शार्ङ्गिने नमः ॐ हरिकेशाय नमः ॐ हलायुधाय नमः ॐ सहस्रबाहवे नमः ॐ अव्यक्ताय नमः ॐ सहस्राक्षाय नमः ॐ अधोक्षजाय नमः ॐ गदेन्द्रज्ञे नमः ॐ गजार्तिज्ञे नमः ॐ केशवाय नमः ॐ केशिमर्दनाय नमः ॐ कैटभानये नमः ॐ अविज्ञानये नमः ॐ कामदाय नमः ॐ कमलेक्षणाय नमः ॐ कंसशत्रवे नमः ॐ अघशत्रवे नमः ॐ काकुत्स्थाय नमः ॐ कगवाहनाय नमः ॐ लीलाम्बरद्युतये नमः ॐ नित्याय नमः ॐ नित्यतृप्ताय नमः ॐ निरामयाय नमः ॐ नित्यानन्दाय नमः ॐ सुराध्यक्षाय नमः ॐ निर्विकाराय नमः ॐ निराश्रयाय नमः ॐ ब्रह्मण्याय नमः ॐ पृथिवीनाथाय नमः ॐ पीतवाससे नमः ॐ अहीशयनाय नमः ॐ वेदगर्भाय नमः ॐ विभवे नमः ॐ विष्णवे नमः ॐ श्रीमते नमः ॐ त्रैलोक्यभूषणाय नमः ॐ यज्ञमूर्तये नमः ॐ अमेयात्मने नमः ॐ वरदेशाय नमः ॐ सहानुजाय नमः ॐ दिवेन्द्रियाय नमः ॐ जितक्रोधाय नमः ॐ समदृष्टये नमः ॐ सनातनाय नमः ॐ भक्तप्रियाय नमः ॐ जगत्पूज्याय नमः ॐ परमात्मने नमः ॐ असुरान्तकाय नमः ॐ सर्वज्ञाय नमः ॐ सर्वलोकेशाय नमः ॐ अनन्ताय नमः ॐ अनन्तविघ्नमाय नमः ॐ मायाधाराय नमः ॐ निराधाराय नमः ॐ सर्वाधाराय नमः ॐ धराधराय नमः ॐ निष्कलङ्काय नमः ॐ निलापाथाय नमः ॐ निर्विकल्पाय नमः ॐ निरञ्जनाय नमः ॐ विश्ववन्द्याय नमः ॐ महाभासाय नमः ॐ पुण्यकीर्तये नमः ॐ पुरातनाय नमः ॐ श्रीमहाविष्णुमूर्तये नमः