सरस्वत्यष्टकम् अथ श्री सरस्वती स्तोत्रम् या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना । या ब्रह्माच्युतशंकरप्रभृतिभिर्देवैः सदा वन्दिता सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा १ आशासु राशी भवदंगवल्लि भासैव दासीकृतदुग्धसिन्धुम् मन्दस्मितैर्निन्दितशारदेन्दुं वन्देऽरविन्दासनसुन्दरि त्वाम् २ शारदा शारदाम्बोजवदना वदनाम्बुजे सर्वदा सर्वदास्माकं सन्निधिं सन्निधिं क्रियात् ३ सरस्वतीं च तां नौमि वागधिष्ठातृदेवताम् देवत्वं प्रतिपद्यन्ते यदनुग्रहतो जनाः ४ पातु नो निकषग्रावा मतिहेम्नः सरस्वती प्राज्ञेतरपरिच्छेदं वचसैव करोति या ५ शुक्लां ब्रह्मविचारसारपरमामाद्यां जगद्व्यापिनीं वीणापुस्तकधारिणीमभयदां जाड्यान्धकारापहाम् हस्ते स्फाटिकमालिकां च दधतीं पद्मासने संस्थितां वन्दे तां परमेश्वरीं भगवतीं बुद्धिप्रदां शारदाम् ६ वीणाधरे विपुलमंगलदानशीले भक्तार्तिनाशिनि विरिंचिहरीशवन्द्ये कीर्तिप्रदेऽखिलमनोरथदे महार्हे विद्याप्रदायिनि सरस्वति नौमि नित्यम् ७ श्वेताब्जपूर्णविमलासनसंस्थिते हे श्वेताम्बरावृतमनोहरमंजुगात्रे उद्यन्मनोज्ञसितपंकजमंजुलास्ये विद्याप्रदायिनि सरस्वति नौमि नित्यम् ८ मातस्त्वदीयपदपंकजभक्तियुक्ता ये त्वां भजन्ति निखिलानपरान्विहाय ते निर्जरत्वमिह यान्ति कलेवरेण भूवह्निवायुगगनाम्बुविनिर्मितेन ९ मोहान्धकारभरिते हृदये मदीये मातः सदैव कुरु वासमुदारभावे स्वीयाखिलावयवनिर्मलसुप्रभाभिः शीघ्रं विनाशय मनोगतमन्धकारम् १० ब्रह्मा जगत्सृजति पालयतीन्दिरेशः शम्भुर्विनाशयति देवि तव प्रभावैः न स्यात्कृपा यदि तव प्रकटप्रभावे न स्युः कथंचिदपि ते निजकार्यदक्षाः ११ लक्ष्मिर्मेधा धरा पुष्टिर्गौरी तुष्टिः प्रभा धृतिः एताभिः पाहि तनुभिरष्टाभिर्मां सरस्वती १२ सरस्वत्यै नमो नित्यं भद्रकाल्यै नमो नमः वेदवेदान्तवेदांगविद्यास्थानेभ्य एव च १३ सरस्वति महाभागे विद्ये कमललोचने विद्यारूपे विशालाक्षि विद्यां देहि नमोस्तु ते १४ यदक्षरं पदं भ्रष्टं मात्राहीनं च यद्भवेत् तत्सर्वं क्षम्यतां देवि प्रसीद परमेश्वरि १५