अथ श्री गङ्गाष्टकम् भगवति तव तीरे नीरमात्राशनोऽहं विगतविषयतृष्णः कृष्णमाराधयामि सकलकलुषभङ्गे स्वर्गसोपानगङ्गे तरलतरतरङ्गे देवि गङ्गे प्रसीद १ भगवति भवलीलामौलिमाले तवाम्भः कणमणुपरिमाणं प्राणिनो ये स्पृशन्ति अमरनगरनारीचामरग्राहिणीनां विगतकलिकलङ्कातङ्कमङ्के लुठन्ति २ ब्रह्माण्डं खण्डयन्ती हरशिरसि जटावल्लिमुल्लासयन्ती खल्लोकादापतन्ती कनकगिरिगुहागण्डशैलात्स्खलन्ती क्षोणी पृष्ठे लुठन्ती दुरितचयचमूर्निर्भरं भर्त्सयन्ती पाथोधिं पूरयन्ती सुरनगरसरित्पावनी नः पुनातु ३ मज्जन्मातङ्गकुम्भच्युतमदमदिरामोदमत्तालिजालं स्नानं सिद्धांगनानां कुचयुगविगलत्कुङ्कुमासंगपिङ्गम् सायंप्रातर्मुनीनां कुशकुसुमचयैः छन्नतीरस्थनीरं पायान्नो गाङ्गमम्भः करिकलभकराक्रान्तरं हस्तरङ्गम् ४ आदावादि पितामहस्य नियमव्यापारपात्रे जलं पश्चात्पन्नगशायिनो भगवतः पादोदकं पावनम् भूयः शम्भुजटाविभूषणमणिर्जह्नोर्महर्षेरियं कन्या कल्मषनाशिनी भगवती भागीरथी दृश्यते ५ शैलेन्द्रादवतारिणी निजजले मज्जद्जनोत्तारिणी पारावारविहारिणी भवभयश्रेणी समुत्सारिणी शेषाहेरनुकारिणी हरशिरोवल्लीदलाकारिणी काशीप्रान्तविहारिणी विजयते गङ्गा मनोहारिणी ६ कुतो वीचिर्वीचिस्तव यदि गता लोचनपथं त्वमापीता पीताम्बरपुरनिवासं वितरसि त्वदुत्संगे गङ्गे पतति यदि कायस्तनुभृतां तदा मातः शातक्रतवपदलाभोऽप्यतिलघुः ७ गङ्गे त्रैलोक्यसारे सकलसुरवधूधौतविस्तीर्णतोये पूर्णब्रह्मस्वरूपे हरिचरणरजोहारिणी स्वर्गमार्गे प्रायश्चित्तं यदि स्यात्तव जलकणिका ब्रह्महत्यादिपापे कस्त्वां स्तोतुं समर्थस्त्रिजगदघहरे देवि गङ्गे प्रसीद ८ मातर्जाह्नवी शम्भुसंगवलिते मौलौ निधायाञ्जलिं त्वत्तीरे वपुषोऽवसानसमये नारायणाङ्घ्रिद्वयम् सानन्दं स्मरतो भविष्यति मम प्राणप्रयाणोत्सवे भूयाद्भक्तिरविच्युता हरिहरद्वैतात्मिका शाश्वती ९ गङ्गाष्टकमिदं पुण्यं यः पठेत्प्रयतो नरः सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति १०