अथ श्री दुर्गाष्टकम् महादेवीं महाशक्तिं भवानीं भववल्लभाम् भवार्तिभञ्जनकरीं वन्दे त्वां लोकमातरम् १ भक्तप्रियां भक्तिगम्यां भक्तानां कीर्तिवर्धिकाम् भवप्रियां सतीं देवीं वन्दे त्वां भक्तवत्सलाम् २ अन्नपूर्णां सदापूर्णां पर्वतीं पर्वपूजिताम् महेष्वरीं वृषारूढां वन्दे त्वां परमेश्वरीम् ३ कालरात्रिं महारात्रिं मोहरात्रिं जनेश्वरीम् शिवकान्तां शम्भुशक्तिं वन्दे त्वां यननीमुमाम् ४ जगत्कर्त्रीं जगद्धात्रीं जगत्संहारकारिणीम् मुनिभिः संस्तुतां भद्रां वन्दे त्वां मोक्षदायिनीम् ५ देवदुःखहरामम्बां सदादेवसहायकाम् मुनिदेवैः सदासेव्यां वन्दे त्वां देवपूजिताम् ६ त्रिनेत्रां शङ्करीं गौरीं भोगमोक्षप्रदां शिवाम् महामायां जगद्बीजां वन्दे त्वां जगदीश्वरीम् ७ शरणागतजीवानां सर्वदुःखविनाशिनीम् सुखसंपत्करां नित्यां वन्दे त्वां प्रकृतिं पराम् ८ देव्यष्टकमिदं पुण्यं योगानन्देन निर्मितम् यत्पठेद्भक्तिभावेन लभते सपरं सुखम् ९