29

Ãyo’;Sy SvryomR?ymeTy s'p´te s @k;ro Âk;r" 11

dvayofcAsya svarayormadhyametya saMpadyate sa DakAro LakAraH 11

dvayofcAsya svarayormadhyametya saMpadyate sa DakAro [L]akAraH 11

द्वयोश्चास्य स्वरयोर्मध्यमेत्य संपद्यते स डकारो ळकारः ११

द्वयोश्चास्य स्वरयोर्मध्यमेत्य संपद्यते स डकारो ळकारः ११


30

Âhk;rt;meit s Ev c;Sy !k;r" s¥uãm,; s'p[yuÿ_"

LahakAratAmeti sa eva cAsya DhakAraH sannuSmaNA saMprayuktaH

[L]ahakAratAmeti sa eva cAsya DhakAraH sannuSmaNA saMprayuktaH

ळहकारतामेति स एव चास्य ढकारः सन्नुष्मणा संप्रयुक्तः

ळहकारतामेति स एव चास्य ढकारः सन्नुष्मणा संप्रयुक्तः


31

”Â; s;Àh; c;] indxRn;in vI@±v© ”Tyetdvg[he, 12

iLA sALhA cAtra nidarfanAni vIDvazga ityetadavagraheNa 12

i[L]A sA[L]hA cAtra nidarfanAni vIDvazga ityetadavagraheNa 12

इळा साळ्हा चात्र निदर्शनानि वीड्वङ्ग इत्येतदवग्रहेण १२

इळा साळ्हा चात्र निदर्शनानि वीड्वङ्ग इत्येतदवग्रहेण १२


74

purEt; itt¬n; p[¬g' nm¬áÿ_É."

puraetA tita\unA pra\ugaM nama\uktibhiH

puraetA titaunA praugaM namauktibhiH

पुरएता तितउना प्रउगं नमउक्तिभिः

पुरएता तितौना प्रौगं नमौक्तिभिः


106

j;ym;noŒ.voŒ¦eŒy' nOtoŒpo'hoŒitipp[it 19

jAyamAno'bhavo'gne'yaM nqto'poMho'tipiprati 19

jAyamAno'bhavo'gne'yaM nqto'pOho'tipiprati 19

जायमानोऽभवोऽग्नेऽयं नृतोऽपोंहोऽतिपिप्रति १९

जायमानोऽभवोऽग्नेऽयं नृतोऽपॐहोऽतिपिप्रति १९


113

.rNtoŒvSyvoŒvoŒStu buÞyoŒjo m;ÉynoŒ/m" 22

bharanto'vasyavo'vo'stu budhnyo'jo mAyino'dhamaH 22

bharanto'vasyavo'vo'stu buÞyo'jo mAyino'dhamaH 22

भरन्तोऽवस्यवोऽवोऽस्तु बुध्न्योऽजो मायिनोऽधमः २२

भरन्तोऽवस्यवोऽवोऽस्तु बुÞयोऽजो मायिनोऽधमः २२


144

yqoihWe yqoÉcWe dxoÉ,' Svrody' ipb; ”m' rqoÀh 36

yathohiSe yathociSe dafoNiM svarodayaM pibA imaM rathoLha 36

yathohiSe yathociSe dafoNiM svarodayaM pibA imaM ratho[L]ha 36

यथोहिषे यथोचिषे दशोणिं स्वरोदयं पिबा इमं रथोळ्ह ३६

यथोहिषे यथोचिषे दशोणिं स्वरोदयं पिबा इमं रथोळ्ह ३६


146

/Nv,Rs" srps" scot p[/Iv vIÂU ¬t stRv;j* 37

dhanvarNasaH sarapasaH sacota pradhIva vILU uta sartavAjau 37

dhanvarNasaH sarapasaH sacota pradhIva vI[L]U uta sartavAjau 37

धन्वर्णसः सरपसः सचोत प्रधीव वीळू उत सर्तवाजौ ३७

धन्वर्णसः सरपसः सचोत प्रधीव वीळू उत सर्तवाजौ ३७


161

p[;Cyp;l¬p/;Én.ody;" x;kLySy SqivrSye tr; iSqit" 44

prAcyapaxcAla\upadhAnibhodayAH fAkalyasya sthavirasye tarA sthitiH 44

prAcyapaxcAlaupadhAnibhodayAH fAkalyasya sthavirasye tarA sthitiH 44

प्राच्यपञ्चालउपधानिभोदयाः शाकल्यस्य स्थविरस्ये तरा स्थितिः ४४

प्राच्यपञ्चालौपधानिभोदयाः शाकल्यस्य स्थविरस्ये तरा स्थितिः ४४


195

preW;' Ny;sm;c;r' Vy;²ÂSt* ceTSvr* pr* 14

pareSAM nyAsamAcAraM vyAListau cetsvarau parau 14

pareSAM nyAsamAcAraM vyA[L]istau cetsvarau parau 14

परेषां न्यासमाचारं व्याळिस्तौ चेत्स्वरौ परौ १४

परेषां न्यासमाचारं व्याळिस्तौ चेत्स्वरौ परौ १४


202

m;]; NySttrwkƒW;m( ¬.e Vy;²Â" smSvre 17

mAtrA nyastataraikeSAm ubhe vyALiH samasvare 17

mAtrA nyastataraikeSAm ubhe vyA[L]iH samasvare 17

मात्रा न्यस्ततरैकेषाम् उभे व्याळिः समस्वरे १७

मात्रा न्यस्ततरैकेषाम् उभे व्याळिः समस्वरे १७


247

”Â;y; g; nmso devyu&³ho m;tuárÂSt;in pdp[v;de 17

iLAyA gA namaso devayurdruho mAturiLastAni padapravAde 17

i[L]AyA gA namaso devayurdruho mAturi[L]astAni padapravAde 17

इळाया गा नमसो देवयुर्द्रुहो मातुरिळस्तानि पदप्रवादे १७

इळाया गा नमसो देवयुर्द्रुहो मातुरिळस्तानि पदप्रवादे १७


251

pÉqxBde ÉjNvq’etqomh" pOquxBde ivto vI²Âto rj" 19

pathifabde jinvathafcetathomahaH pqthufabde vifvato vILito rajaH 19

pathifabde jinvathafcetathomahaH pqthufabde vifvato vI[L]ito rajaH 19

पथिशब्दे जिन्वथश्चेतथोमहः पृथुशब्दे विश्वतो वीळितो रजः १९

पथिशब्दे जिन्वथश्चेतथोमहः पृथुशब्दे विश्वतो वीळितो रजः १९


255

xvso mh" shs ”Â;y;" p;iTvTyekù pu]xBde pr;É,

favaso mahaH sahasa iLAyAH pAtvityekaM putrafabde parANi

favaso mahaH sahasa i[L]AyAH pAtvityekaM putrafabde parANi

शवसो महः सहस इळायाः पात्वित्येकं पुत्रशब्दे पराणि

शवसो महः सहस इळायाः पात्वित्येकं पुत्रशब्दे पराणि


270

ivvOæyÉ.p[;yeWu c pIvoa¥;\ rÉyvO/"

vivqttyabhiprAyeSu ca pIvo\annAMM rayivqdhaH

vivqttyabhiprAyeSu ca pIvoannAMM rayivqdhaH

विवृत्त्यभिप्रायेषु च पीवोअन्नाँ रयिवृधः

विवृत्त्यभिप्रायेषु च पीवोअन्नाँ रयिवृधः


271

d/Nv;' yo jujuv;R \ y" Svv;\ y; tu dÃ;\ veit 28

dadhanvAM yo jujurvAMM yaH svavAMM yA tu dadvAMM veti 28

dadhanvAM yo jujurvA MM! yaH svavAMM yA tu dadvAMM veti 28

दधन्वां यो जुजुर्वाँ यः स्ववाँ या तु दद्वाँ वेति २८

दधन्वां यो जुजुर्वा ँ! यः स्ववाँ या तु दद्वाँ वेति २८


283

n¿\" pit>yo n¿\" p[,e]' n¿\" p;]' Svtv;\" p;yu"

nQMM?H patibhyo nQMM?H praNetraM nQMM?H pAtraM svatavAMM?H pAyuH

nQMMH patibhyo nQMMH praNetraM nQMMH pAtraM svatavAMMH pAyuH

नॄँ?ः पतिभ्यो नॄँ?ः प्रणेत्रं नॄँ?ः पात्रं स्वतवाँ?ः पायुः

नॄँः पतिभ्यो नॄँः प्रणेत्रं नॄँः पात्रं स्वतवाँः पायुः


355

dU!ädU,;xdUÂ.p[v;d; dudUR.Utm=r' teWu nNtO 24

dUDhyadUNAfadULabhapravAdA durdUbhUtamakSaraM teSu nantq 24

dUDhyadUNAfadU[L]abhapravAdA durdUbhUtamakSaraM teSu nantq 24

दूढ्यदूणाशदूळभप्रवादा दुर्दूभूतमक्षरं तेषु नन्तृ २४

दूढ्यदूणाशदूळभप्रवादा दुर्दूभूतमक्षरं तेषु नन्तृ २४


361

heÂo mut' Ém];y r;y; pUW; g?yivWCzk;rvt(

heLo muxcataM mitrAya rAyA pUSA gadhyaviSacchakAravat

he[L]o muxcataM mitrAya rAyA pUSA gadhyaviSacchakAravat

हेळो मुञ्चतं मित्राय राया पूषा गध्यविषच्छकारवत्

हेळो मुञ्चतं मित्राय राया पूषा गध्यविषच्छकारवत्


392

Vy;¹" svR];É.in/;nlop" pr£mSvrrefop/e n

vyALeH sarvatrAbhinidhAnalopaH parakramasvararephopadhe na

vyA[L]eH sarvatrAbhinidhAnalopaH parakramasvararephopadhe na

व्याळेः सर्वत्राभिनिधानलोपः परक्रमस्वररेफोपधे न

व्याळेः सर्वत्राभिनिधानलोपः परक्रमस्वररेफोपधे न


418

mOÂyÎ;' vsuivÿm' yTsom' j;tvedsm(

mqLayadbhyAM vasuvittamaM yatsomaM jAtavedasam

mq[L]ayadbhyAM vasuvittamaM yatsomaM jAtavedasam

मृळयद्भ्यां वसुवित्तमं यत्सोमं जातवेदसम्

मृळयद्भ्यां वसुवित्तमं यत्सोमं जातवेदसम्


437

tp ¨j mOÂ v/R y;vy;] Åvy nmSy ivd;· Õãv joW 16

tapa ruja mqLa vardha yAvayAtra fravaya namasya vidASTa kqSva joSa 16

tapa ruja mq[L]a vardha yAvayAtra fravaya namasya vidASTa kqSva joSa 16

तप रुज मृळ वर्ध यावयात्र श्रवय नमस्य विदाष्ट कृष्व जोष १६

तप रुज मृळ वर्ध यावयात्र श्रवय नमस्य विदाष्ट कृष्व जोष १६


441

”ãkteR²Âãv mmORJm Éb.yeytR tCztm( 18

iSkarteLiSva marmqjma bibhayeyarta tacchatam 18

iSkarte[L]iSva marmqjma bibhayeyarta tacchatam 18

इष्कर्तेळिष्व मर्मृज्म बिभयेयर्त तच्छतम् १८

इष्कर्तेळिष्व मर्मृज्म बिभयेयर्त तच्छतम् १८


454

vedeit ivSy.Om'm¬ÿr xun"xepe c Plvte yk;re 24

vedeti vifvasyabhqmaMma\uttara funaHfepe ca plavate yakAre 24

vedeti vifvasyabhqmaMmauttara funaHfepe ca plavate yakAre 24

वेदेति विश्वस्यभृमंमउत्तर शुनःशेपे च प्लवते यकारे २४

वेदेति विश्वस्यभृमंमौत्तर शुनःशेपे च प्लवते यकारे २४


493

md pW| ippOt /Nv yCzt ¨hemeit SvSty¬ÿr;É, 6

mada parSaM pipqta dhanva yacchata ruhemeti svastaya\uttarANi 6

mada parSaM pipqta dhanva yacchata ruhemeti svastayauttarANi 6

मद पर्षं पिपृत धन्व यच्छत रुहेमेति स्वस्तयउत्तराणि ६

मद पर्षं पिपृत धन्व यच्छत रुहेमेति स्वस्तयौत्तराणि ६


521

neq; c c£; jrs' .vt; mOÂyNt’ 19

nethA ca cakrA jarasaM bhavatA mqLayantafca 19

nethA ca cakrA jarasaM bhavatA mq[L]ayantafca 19

नेथा च चक्रा जरसं भवता मृळयन्तश्च १९

नेथा च चक्रा जरसं भवता मृळयन्तश्च १९


523

Åu/I n ¬.y]; te .j; Tv' mOÂy; n’ 20

frudhI na ubhayatrA te bhajA tvaM mqLayA nafca 20

frudhI na ubhayatrA te bhajA tvaM mq[L]ayA nafca 20

श्रुधी न उभयत्रा ते भजा त्वं मृळया नश्च २०

श्रुधी न उभयत्रा ते भजा त्वं मृळया नश्च २०


588

iÃv,R" p[TyyoŒNTySy p[v;d;" W²Ât" pre 18

dvivarNaH pratyayo'ntyasya pravAdAH SaLitaH pare 18

dvivarNaH pratyayo'ntyasya pravAdAH Sa[L]itaH pare 18

द्विवर्णः प्रत्ययोऽन्त्यस्य प्रवादाः षळितः परे १८

द्विवर्णः प्रत्ययोऽन्त्यस्य प्रवादाः षळितः परे १८


694

p[v;idno dU,;xdU!ädUÂ.;n( preãv`oWeWu c refmUãm,"

pravAdino dUNAfadUDhyadULabhAn pareSvaghoSeSu ca rephamUSmaNaH

pravAdino dUNAfadUDhyadU[L]abhAn pareSvaghoSeSu ca rephamUSmaNaH

प्रवादिनो दूणाशदूढ्यदूळभान् परेष्वघोषेषु च रेफमूष्मणः

प्रवादिनो दूणाशदूढ्यदूळभान् परेष्वघोषेषु च रेफमूष्मणः


711

yq; p[KlO¢e Svrv,Rs'ihte tyos( tyor=rv,RyoStq;

yathA prakl\qpte svaravarNasaMhite tayos tayorakSaravarNayostathA

yathA prak\pte svaravarNasaMhite tayos tayorakSaravarNayostathA

यथा प्रक्लृप्ते स्वरवर्णसंहिते तयोस् तयोरक्षरवर्णयोस्तथा

यथा प्रकॢप्ते स्वरवर्णसंहिते तयोस् तयोरक्षरवर्णयोस्तथा


784

¬p;c;r' l=,t’ Ésõm;c;y;R Vy;²Âx;kLyg;GyR" 12

upAcAraM lakSaNatafca siddhamAcAryA vyALifAkalyagArgyaH 12

upAcAraM lakSaNatafca siddhamAcAryA vyA[L]ifAkalyagArgyaH 12

उपाचारं लक्षणतश्च सिद्धमाचार्या व्याळिशाकल्यगार्ग्यः १२

उपाचारं लक्षणतश्च सिद्धमाचार्या व्याळिशाकल्यगार्ग्यः १२


788

m?ye s tSywv lk;r.;ve /;t* Svr" kLpyt;VlOk;r" 14

madhye sa tasyaiva lakArabhAve dhAtau svaraH kalpayatAvl\qkAraH 14

madhye sa tasyaiva lakArabhAve dhAtau svaraH kalpayatAvlqkAraH 14

मध्ये स तस्यैव लकारभावे धातौ स्वरः कल्पयताव्लृकारः १४

मध्ये स तस्यैव लकारभावे धातौ स्वरः कल्पयताव्लृकारः १४


790

anNtSq tmnuSv;rm;ür( Vy;²Ân;RÉsKymnun;Éskù v;

anantastha tamanusvAramAhur vyALirnAsikyamanunAsikaM vA

anantastha tamanusvAramAhur vyA[L]irnAsikyamanunAsikaM vA

अनन्तस्थ तमनुस्वारमाहुर् व्याळिर्नासिक्यमनुनासिकं वा

अनन्तस्थ तमनुस्वारमाहुर् व्याळिर्नासिक्यमनुनासिकं वा


808

inrSt' Sq;nkr,;pkWeR ivh;rs'h;ryoVy;RspIÂne

nirastaM sthAnakaraNApakarSe vihArasaMhArayorvyAsapILane

nirastaM sthAnakaraNApakarSe vihArasaMhArayorvyAsapI[L]ane

निरस्तं स्थानकरणापकर्षे विहारसंहारयोर्व्यासपीळने

निरस्तं स्थानकरणापकर्षे विहारसंहारयोर्व्यासपीळने


810

s'd·' tu v[IÂn a;h hNvo" p[kWR,e tdu iv®Kl·m;ó"

saMdaSTaM tu vrILana Aha hanvoH prakarSaNe tadu vikliSTamAhuH

saMdaSTaM tu vrI[L]ana Aha hanvoH prakarSaNe tadu vikliSTamAhuH

संदष्टं तु व्रीळन आह हन्वोः प्रकर्षणे तदु विक्लिष्टमाहुः

संदष्टं तु व्रीळन आह हन्वोः प्रकर्षणे तदु विक्लिष्टमाहुः


812

ayq;m;]' vcn' Svr;,;' s'd'xo Vy;s" pIÂn' inr;s"

ayathAmAtraM vacanaM svarANAM saMdaMfo vyAsaH pILanaM nirAsaH

ayathAmAtraM vacanaM svarANAM saMdaMfo vyAsaH pI[L]anaM nirAsaH

अयथामात्रं वचनं स्वराणां संदंशो व्यासः पीळनं निरासः

अयथामात्रं वचनं स्वराणां संदंशो व्यासः पीळनं निरासः


815

aNyoNyen Vyïn;n;' ivr;go lexen v; vcn' pIÂn' v; 5

anyonyena vyaxjanAnAM virAgo lefena vA vacanaM pILanaM vA 5

anyonyena vyaxjanAnAM virAgo lefena vA vacanaM pI[L]anaM vA 5

अन्योन्येन व्यञ्जनानां विरागो लेशेन वा वचनं पीळनं वा ५

अन्योन्येन व्यञ्जनानां विरागो लेशेन वा वचनं पीळनं वा ५


822

;soŒ`oWin.t; v; hk;re inr;soŒNyeWUãmsu pIÂn' v; 8

fvAso'ghoSanibhatA vA hakAre nirAso'nyeSUSmasu pILanaM vA 8

fvAso'ghoSanibhatA vA hakAre nirAso'nyeSUSmasu pI[L]anaM vA 8

श्वासोऽघोषनिभता वा हकारे निरासोऽन्येषूष्मसु पीळनं वा ८

श्वासोऽघोषनिभता वा हकारे निरासोऽन्येषूष्मसु पीळनं वा ८


828

xunXxepo inãWpI x;¾Ss inãW;Âiv£m; b[÷ ivã,u" Sm pOâXn"

funaffepo niSSapI fAssi niSSALavikramA brahma viSNuH sma pqfniH

funaffepo niSSapI fAssi niSSA[L]avikramA brahma viSNuH sma pqfniH

शुनश्शेपो निष्षपी शास्सि निष्षाळविक्रमा ब्रह्म विष्णुः स्म पृश्निः

शुनश्शेपो निष्षपी शास्सि निष्षाळविक्रमा ब्रह्म विष्णुः स्म पृश्निः


841

”k;rSy Sq;n Ak;rm;ülORk;r' v; cN{inÉ,RKsu²xLpe

ikArasya sthAna qkAramAhurl\qkAraM vA candranirNiksufilpe

ikArasya sthAna qkAramAhurlqkAraM vA candranirNiksufilpe

इकारस्य स्थान ऋकारमाहुर्लृकारं वा चन्द्रनिर्णिक्सुशिल्पे

इकारस्य स्थान ऋकारमाहुर्लृकारं वा चन्द्रनिर्णिक्सुशिल्पे


866

xKyStu x;S];dÉ/ s;/u /mo| yuÿ_ƒn ÕT˜" p[itpÿumSm;t( 28

fakyastu fAstrAdadhi sAdhu dharmoM yuktena kqtsnaH pratipattumasmAt 28

fakyastu fAstrAdadhi sAdhu dharmO yuktena kqtsnaH pratipattumasmAt 28

शक्यस्तु शास्त्रादधि साधु धर्मों युक्तेन कृत्स्नः प्रतिपत्तुमस्मात् २८

शक्यस्तु शास्त्रादधि साधु धर्मॐ युक्तेन कृत्स्नः प्रतिपत्तुमस्मात् २८


890

”it codn; Sy;É¥¨ÿ_ ao' .o3

iti codanA syAnnirukta oM bho3

iti codanA syAnnirukta O bho3

इति चोदना स्यान्निरुक्त ओं भो३

इति चोदना स्यान्निरुक्त ॐ भो३


913

”Ty/RceR gu¨,oÿ_ a;h ²xãy ao' .o3

ityardharce guruNokta Aha fiSya oM bho3

ityardharce guruNokta Aha fiSya O bho3

इत्यर्धर्चे गुरुणोक्त आह शिष्य ओं भो३

इत्यर्धर्चे गुरुणोक्त आह शिष्य ॐ भो३


933

a;WRvÿTsm;h;ro b[;÷o vgR" WŸÿr"

ArSavattatsamAhAro brAhmo vargaH SaLuttaraH

ArSavattatsamAhAro brAhmo vargaH Sa[L]uttaraH

आर्षवत्तत्समाहारो ब्राह्मो वर्गः षळुत्तरः

आर्षवत्तत्समाहारो ब्राह्मो वर्गः षळुत्तरः


935

yjuW;' WÂÈc;' i]" W$( s;»;' Ã;dx s'pid

yajuSAM SaLqcAM triH SaT sAmnAM dvAdafa saMpadi

yajuSAM Sa[L]qcAM triH SaT sAmnAM dvAdafa saMpadi

यजुषां षळृचां त्रिः षट् साम्नां द्वादश संपदि

यजुषां षळृचां त्रिः षट् साम्नां द्वादश संपदि


938

a·;=r;S]y" p;d;’Tv;ro v; WÂ=r;" 9

aSTAkSarAstrayaH pAdAfcatvAro vA SaLakSarAH 9

aSTAkSarAstrayaH pAdAfcatvAro vA Sa[L]akSarAH 9

अष्टाक्षरास्त्रयः पादाश्चत्वारो वा षळक्षराः ९

अष्टाक्षरास्त्रयः पादाश्चत्वारो वा षळक्षराः ९


939

”N{" xcIpitbRlen vI²Ât"

indraH facIpatirbalena vILitaH

indraH facIpatirbalena vI[L]itaH

इन्द्रः शचीपतिर्बलेन वीळितः

इन्द्रः शचीपतिर्बलेन वीळितः


951

WÂ=r" p[ÕTywW VyUhen;·;=roŒip v; 15

SaLakSaraH prakqtyaiSa vyUhenASTAkSaro'pi vA 15

Sa[L]akSaraH prakqtyaiSa vyUhenASTAkSaro'pi vA 15

षळक्षरः प्रकृत्यैष व्यूहेनाष्टाक्षरोऽपि वा १५

षळक्षरः प्रकृत्यैष व्यूहेनाष्टाक्षरोऽपि वा १५


959

WÂ=r" s¢;=rStt Ek;dx;=[r"

SaLakSaraH saptAkSarastata ekAdafAkSraraH

Sa[L]akSaraH saptAkSarastata ekAdafAkSraraH

षळक्षरः सप्ताक्षरस्तत एकादशाक्ष्ररः

षळक्षरः सप्ताक्षरस्तत एकादशाक्ष्ररः


964

pur¬iã,kª tu s; tiSmn( p[qme m?yme kkÚp(

pura\uSNik tu sA tasmin prathame madhyame kakup

purauSNik tu sA tasmin prathame madhyame kakup

पुरउष्णिक् तु सा तस्मिन् प्रथमे मध्यमे ककुप्

पुरौष्णिक् तु सा तस्मिन् प्रथमे मध्यमे ककुप्


971

Ek;dx;=r* c Ã* m?ye cwk" WÂ=r" 24

ekAdafAkSarau ca dvau madhye caikaH SaLakSaraH 24

ekAdafAkSarau ca dvau madhye caikaH Sa[L]akSaraH 24

एकादशाक्षरौ च द्वौ मध्ये चैकः षळक्षरः २४

एकादशाक्षरौ च द्वौ मध्ये चैकः षळक्षरः २४


973

t;>y;' pr" WÂ=r" p[ y; tnu²xr; n;m 25

tAbhyAM paraH SaLakSaraH pra yA tanufirA nAma 25

tAbhyAM paraH Sa[L]akSaraH pra yA tanufirA nAma 25

ताभ्यां परः षळक्षरः प्र या तनुशिरा नाम २५

ताभ्यां परः षळक्षरः प्र या तनुशिरा नाम २५


1025

so Éc¥u sneÉm Åu?yev £¡ÂNyÃ;ɦneN{e,

so cinnu sanemi frudhyeva krILanyadvAgninendreNa

so cinnu sanemi frudhyeva krI[L]anyadvAgninendreNa

सो चिन्नु सनेमि श्रुध्येव क्रीळन्यद्वाग्निनेन्द्रेण

सो चिन्नु सनेमि श्रुध्येव क्रीळन्यद्वाग्निनेन्द्रेण


1028

tdSy; bül' vOÿ' mh;pÉÛ" W·k;"

tadasyA bahulaM vqttaM mahApazktiH SaLaSTakAH

tadasyA bahulaM vqttaM mahApazktiH Sa[L]aSTakAH

तदस्या बहुलं वृत्तं महापङ्क्तिः षळष्टकाः

तदस्या बहुलं वृत्तं महापङ्क्तिः षळष्टकाः


1056

Ev' KlO¢p[m;,;n;' zNds;mupidXyte

evaM kl\qptapramANAnAM chandasAmupadifyate

evaM k\ptapramANAnAM chandasAmupadifyate

वं क्लृप्तप्रमाणानां छन्दसामुपदिश्यते

वं कॢप्तप्रमाणानां छन्दसामुपदिश्यते


1084

=wp[v,;R \’ s'yog;n( Vyvey;Tsëxw" Svrw" 14

kSaipravarNAMM fca saMyogAn vyaveyAtsadqfaiH svaraiH 14

kSaipravarNA fcaMM saMyogAn vyaveyAtsadqfaiH svaraiH 14

क्षैप्रवर्णाँ श्च संयोगान् व्यवेयात्सदृशैः स्वरैः १४

क्षैप्रवर्णा श्चँ संयोगान् व्यवेयात्सदृशैः स्वरैः १४


1115

WoÂx;=rpyRNt; Ek’;·;dx;=r" 28

SoLafAkSaraparyantA ekafcASTAdafAkSaraH 28

So[L]afAkSaraparyantA ekafcASTAdafAkSaraH 28

षोळशाक्षरपर्यन्ता एकश्चाष्टादशाक्षरः २८

षोळशाक्षरपर्यन्ता एकश्चाष्टादशाक्षरः २८


1116

Ek;dxwv CzNdÉs p;d; ye WoÂx;=r;"

ekAdafaiva cchandasi pAdA ye SoLafAkSarAH

ekAdafaiva cchandasi pAdA ye So[L]afAkSarAH

एकादशैव च्छन्दसि पादा ये षोळशाक्षराः

एकादशैव च्छन्दसि पादा ये षोळशाक्षराः


1180

aɦmI¹ ëteárv g;yNTyetm/I®NNvit

agnimILe dqteriva gAyantyetamadhInnviti

agnimI[L]e dqteriva gAyantyetamadhInnviti

अग्निमीळे दृतेरिव गायन्त्येतमधीन्न्विति

अग्निमीळे दृतेरिव गायन्त्येतमधीन्न्विति


1186

aVyUhen;itxKvrI tOtIy" WoÂx;=r" 27

avyUhenAtifakvarI tqtIyaH SoLafAkSaraH 27

avyUhenAtifakvarI tqtIyaH So[L]afAkSaraH 27

अव्यूहेनातिशक्वरी तृतीयः षोळशाक्षरः २७

अव्यूहेनातिशक्वरी तृतीयः षोळशाक्षरः २७