5

‹ aq;to b[÷ÉjD;s; 1

?Hj athAto brahmajijxAsA 1

Hj! athAto brahmajijxAsA 1

?ᳲ अथातो ब्रह्मजिज्ञासा १

ᳲ! अथातो ब्रह्मजिज्ञासा १


8

‹ jNm;´Sy yt" 2

?Hj janmAdyasya yataH 2

Hj! janmAdyasya yataH 2

?ᳲ जन्माद्यस्य यतः २

ᳲ! जन्माद्यस्य यतः २


11

‹ x;S]yoinTv;t( 3

?Hj fAstrayonitvAt 3

Hj! fAstrayonitvAt 3

?ᳲ शास्त्रयोनित्वात् ३

ᳲ! शास्त्रयोनित्वात् ३


14

‹ tÿu smNvy;t( 4

?Hj tattu samanvayAt 4

Hj! tattu samanvayAt 4

?ᳲ तत्तु समन्वयात् ४

ᳲ! तत्तु समन्वयात् ४


17

‹ é=ten;RxBdm( 5

?Hj IkSaternAfabdam 5

Hj! IkSaternAfabdam 5

?ᳲ ईक्षतेर्नाशब्दम् ५

ᳲ! ईक्षतेर्नाशब्दम् ५


27

‹ a;nNdmyoŒ>y;s;t( 12

?Hj Anandamayo'bhyAsAt 12

Hj! Anandamayo'bhyAsAt 12

?ᳲ आनन्दमयोऽभ्यासात् १२

ᳲ! आनन्दमयोऽभ्यासात् १२


39

‹ aNtStõmoRpdex;t( 20

?Hj antastaddharmopadefAt 20

Hj! antastaddharmopadefAt 20

?ᳲ अन्तस्तद्धर्मोपदेशात् २०

ᳲ! अन्तस्तद्धर्मोपदेशात् २०


43

‹ a;k;xSt¾Ll©;t( 22

?Hj AkAfastallizgAt 22

Hj! AkAfastallizgAt 22

?ᳲ आकाशस्तल्लिङ्गात् २२

ᳲ! आकाशस्तल्लिङ्गात् २२


46

‹ at Ev p[;," 23

?Hj ata eva prANaH 23

Hj! ata eva prANaH 23

?ᳲ अत एव प्राणः २३

ᳲ! अत एव प्राणः २३


49

‹ Jyoit’r,;É./;n;t( 24

?Hj jyotifcaraNAbhidhAnAt 24

Hj! jyotifcaraNAbhidhAnAt 24

?ᳲ ज्योतिश्चरणाभिधानात् २४

ᳲ! ज्योतिश्चरणाभिधानात् २४


58

‹ p[;,Stq;nugm;t( 28

?Hj prANastathAnugamAt 28

Hj! prANastathAnugamAt 28

?ᳲ प्राणस्तथानुगमात् २८

ᳲ! प्राणस्तथानुगमात् २८


70

‹ svR] p[Ésõopdex;t( 1

?Hj sarvatra prasiddhopadefAt 1

Hj! sarvatra prasiddhopadefAt 1

?ᳲ सर्वत्र प्रसिद्धोपदेशात् १

ᳲ! सर्वत्र प्रसिद्धोपदेशात् १


82

‹ aÿ; cr;crg[h,;t( 9

?Hj attA carAcaragrahaNAt 9

Hj! attA carAcaragrahaNAt 9

?ᳲ अत्ता चराचरग्रहणात् ९

ᳲ! अत्ता चराचरग्रहणात् ९


86

‹ guh;' p[Év·;v;Tm;n;w ih t¶xRn;t( 11

?Hj guhAM praviSTAvAtmAnau hi taddarfanAt 11

Hj! guhAM praviSTAvAtmAnau hi taddarfanAt 11

?ᳲ गुहां प्रविष्टावात्मानौ हि तद्दर्शनात् ११

ᳲ! गुहां प्रविष्टावात्मानौ हि तद्दर्शनात् ११


90

‹ aNtr ¬ppÿe" 13

?Hj antara upapatteH 13

Hj! antara upapatteH 13

?ᳲ अन्तर उपपत्तेः १३

ᳲ! अन्तर उपपत्तेः १३


98

‹ aNty;RMyÉ/dwv;idWu tõmRVypdex;t( 18

?Hj antaryAmyadhidaivAdiSu taddharmavyapadefAt 18

Hj! antaryAmyadhidaivAdiSu taddharmavyapadefAt 18

?ᳲ अन्तर्याम्यधिदैवादिषु तद्धर्मव्यपदेशात् १८

ᳲ! अन्तर्याम्यधिदैवादिषु तद्धर्मव्यपदेशात् १८


105

‹ aëXyTv;idgu,ko /mo³ÿ_ƒ" 21

?Hj adqfyatvAdiguNako dharmokteH 21

Hj! adqfyatvAdiguNako dharmokteH 21

?ᳲ अदृश्यत्वादिगुणको धर्मोक्तेः २१

ᳲ! अदृश्यत्वादिगुणको धर्मोक्तेः २१


111

‹ vw;nr" s;/;r,xBdÉvxeW;t( 24

?Hj vaifvAnaraH sAdhAraNafabdavifeSAt 24

Hj! vaifvAnaraH sAdhAraNafabdavifeSAt 24

?ᳲ वैश्वानरः साधारणशब्दविशेषात् २४

ᳲ! वैश्वानरः साधारणशब्दविशेषात् २४


129

‹ ´u>v;´;ytn' SvxBd;t( 1

?Hj dyubhvAdyAyatanaM svafabdAt 1

Hj! dyubhvAdyAyatanaM svafabdAt 1

?ᳲ द्युभ्वाद्यायतनं स्वशब्दात् १

ᳲ! द्युभ्वाद्यायतनं स्वशब्दात् १


138

‹ .Um; sMp[s;d;d?yupdex;t( 8

?Hj bhUmA samprasAdAdadhyupadefAt 8

Hj! bhUmA samprasAdAdadhyupadefAt 8

?ᳲ भूमा सम्प्रसादादध्युपदेशात् ८

ᳲ! भूमा सम्प्रसादादध्युपदेशात् ८


142

‹ a=rmMbr;Nt/Ote" 10

?Hj akSaramambarAntadhqteH 10

Hj! akSaramambarAntadhqteH 10

?ᳲ अक्षरमम्बरान्तधृतेः १०

ᳲ! अक्षरमम्बरान्तधृतेः १०


147

‹ é=itkmRVypdex;Ts" 13

?Hj IkSatikarmavyapadefAtsaH 13

Hj! IkSatikarmavyapadefAtsaH 13

?ᳲ ईक्षतिकर्मव्यपदेशात्सः १३

ᳲ! ईक्षतिकर्मव्यपदेशात्सः १३


150

‹ dhr ¬ÿre>y" 14

?Hj dahara uttarebhyaH 14

Hj! dahara uttarebhyaH 14

?ᳲ दहर उत्तरेभ्यः १४

ᳲ! दहर उत्तरेभ्यः १४


163

‹ anuÕteStSy c 22

?Hj anukqtestasya ca 22

Hj! anukqtestasya ca 22

?ᳲ अनुकृतेस्तस्य च २२

ᳲ! अनुकृतेस्तस्य च २२


167

‹ xBd;dev p[imt" 24

?Hj fabdAdeva pramitaH 24

Hj! fabdAdeva pramitaH 24

?ᳲ शब्दादेव प्रमितः २४

ᳲ! शब्दादेव प्रमितः २४


171

‹ tdupyRip b;dr;y," sM.v;t( 26

?Hj taduparyapi bAdarAyaNaH sambhavAt 26

Hj! taduparyapi bAdarAyaNaH sambhavAt 26

?ᳲ तदुपर्यपि बादरायणः सम्भवात् २६

ᳲ! तदुपर्यपि बादरायणः सम्भवात् २६


184

‹ xugSy tdn;drÅv,;ÿd;{v,;TsUCyte ih 34

?Hj fugasya tadanAdarafravaNAttadAdravaNAtsUcyate hi 34

Hj! fugasya tadanAdarafravaNAttadAdravaNAtsUcyate hi 34

?ᳲ शुगस्य तदनादरश्रवणात्तदाद्रवणात्सूच्यते हि ३४

ᳲ! शुगस्य तदनादरश्रवणात्तदाद्रवणात्सूच्यते हि ३४


193

‹ kMpn;t( 39

?Hj kampanAt 39

Hj! kampanAt 39

?ᳲ कम्पनात् ३९

ᳲ! कम्पनात् ३९


196

‹ JyoitdRxRn;t( 40

?Hj jyotirdarfanAt 40

Hj! jyotirdarfanAt 40

?ᳲ ज्योतिर्दर्शनात् ४०

ᳲ! ज्योतिर्दर्शनात् ४०


199

‹ a;k;xoŒq;RNtrTv;idVypdex;t( 41

?Hj AkAfo'rthAntaratvAdivyapadefAt 41

Hj! AkAfo'rthAntaratvAdivyapadefAt 41

?ᳲ आकाशोऽर्थान्तरत्वादिव्यपदेशात् ४१

ᳲ! आकाशोऽर्थान्तरत्वादिव्यपदेशात् ४१


202

‹ suWuPTyuT£;NTyo.eRden 42

?Hj suSuptyutkrAntyorbhedena 42

Hj! suSuptyutkrAntyorbhedena 42

?ᳲ सुषुप्त्युत्क्रान्त्योर्भेदेन ४२

ᳲ! सुषुप्त्युत्क्रान्त्योर्भेदेन ४२


209

‹ a;num;inkmPyekƒW;imit ce¥ xrIråpkÉvNyStgOhIte-

?Hj AnumAnikamapyekeSAmiti cenna farIrarUpakavinyastagqhIte-

Hj! AnumAnikamapyekeSAmiti cenna farIrarUpakavinyastagqhIte-

?ᳲ आनुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यस्तगृहीते-

ᳲ! आनुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यस्तगृहीते-


220

‹ cmsvdÉvxeW;t( 8

?Hj camasavadavifeSAt 8

Hj! camasavadavifeSAt 8

?ᳲ चमसवदविशेषात् ८

ᳲ! चमसवदविशेषात् ८


226

‹ n s':yops'g[h;dip n;n;.;v;ditrek;° 11

?Hj na saMkhyopasaMgrahAdapi nAnAbhAvAdatirekAcca 11

Hj! na saMkhyopasaMgrahAdapi nAnAbhAvAdatirekAcca 11

?ᳲ न संख्योपसंग्रहादपि नानाभावादतिरेकाच्च ११

ᳲ! न संख्योपसंग्रहादपि नानाभावादतिरेकाच्च ११


232

‹ k;r,Tven c;k;x;idWu yq;Vypid·oÿ_ƒ" 14

?Hj kAraNatvena cAkAfAdiSu yathAvyapadiSTokteH 14

Hj! kAraNatvena cAkAfAdiSu yathAvyapadiSTokteH 14

?ᳲ कारणत्वेन चाकाशादिषु यथाव्यपदिष्टोक्तेः १४

ᳲ! कारणत्वेन चाकाशादिषु यथाव्यपदिष्टोक्तेः १४


237

‹ jgÃ;ÉcTv;t( 16

?Hj jagadvAcitvAt 16

Hj! jagadvAcitvAt 16

?ᳲ जगद्वाचित्वात् १६

ᳲ! जगद्वाचित्वात् १६


244

‹ v;Ky;Nvy;t( 19

?Hj vAkyAnvayAt 19

Hj! vAkyAnvayAt 19

?ᳲ वाक्यान्वयात् १९

ᳲ! वाक्यान्वयात् १९


251

‹ p[Õit’ p[itD;ë·;Nt;nupro/;t( 23

?Hj prakqtifca pratijxAdqSTAntAnuparodhAt 23

Hj! prakqtifca pratijxAdqSTAntAnuparodhAt 23

?ᳲ प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् २३

ᳲ! प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् २३


258

‹ Eten sve³ Vy;:y;t; Vy;:y;t;" 28

?Hj etena sarve vyAkhyAtA vyAkhyAtAH 28

Hj! etena sarve vyAkhyAtA vyAkhyAtAH 28

?ᳲ एतेन सर्वे व्याख्याता व्याख्याताः २८

ᳲ! एतेन सर्वे व्याख्याता व्याख्याताः २८


264

‹ SmOTynvk;xdoWp[s© ”it ce¥;NySmOTynvk;xdoW-

?Hj smqtyanavakAfadoSaprasazga iti cennAnyasmqtyanavakAfadoSa-

Hj! smqtyanavakAfadoSaprasazga iti cennAnyasmqtyanavakAfadoSa-

?ᳲ स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्नान्यस्मृत्यनवकाशदोष-

ᳲ! स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्नान्यस्मृत्यनवकाशदोष-


269

‹ Eten yog" p[Tyuÿ_" 3

?Hj etena yogaH pratyuktaH 3

Hj! etena yogaH pratyuktaH 3

?ᳲ एतेन योगः प्रत्युक्तः ३

ᳲ! एतेन योगः प्रत्युक्तः ३


272

‹ n Évl=,Tv;dSy tq;Tv' c xBd;t( 4

?Hj na vilakSaNatvAdasya tathAtvaM ca fabdAt 4

Hj! na vilakSaNatvAdasya tathAtvaM ca fabdAt 4

?ᳲ न विलक्षणत्वादस्य तथात्वं च शब्दात् ४

ᳲ! न विलक्षणत्वादस्य तथात्वं च शब्दात् ४


285

‹ Eten Éx·;párg[h; aip Vy;:y;t;" 12

?Hj etena fiSTAparigrahA api vyAkhyAtAH 12

Hj! etena fiSTAparigrahA api vyAkhyAtAH 12

?ᳲ एतेन शिष्टापरिग्रहा अपि व्याख्याताः १२

ᳲ! एतेन शिष्टापरिग्रहा अपि व्याख्याताः १२


288

‹ .oK];pÿerÉv.;g’eTSy;Llokvt( 13

?Hj bhoktrApatteravibhAgafcetsyAllokavat 13

Hj! bhoktrApatteravibhAgafcetsyAllokavat 13

?ᳲ भोक्त्रापत्तेरविभागश्चेत्स्याल्लोकवत् १३

ᳲ! भोक्त्रापत्तेरविभागश्चेत्स्याल्लोकवत् १३


291

‹ tdnNyTvm;rM.,xBd;id>y" 14

?Hj tadananyatvamArambhaNafabdAdibhyaH 14

Hj! tadananyatvamArambhaNafabdAdibhyaH 14

?ᳲ तदनन्यत्वमारम्भणशब्दादिभ्यः १४

ᳲ! तदनन्यत्वमारम्भणशब्दादिभ्यः १४


301

‹ ”trVypdex;²õt;kr,;iddoWp[sÉÿ_" 21

?Hj itaravyapadefAddhitAkaraNAdidoSaprasaktiH 21

Hj! itaravyapadefAddhitAkaraNAdidoSaprasaktiH 21

?ᳲ इतरव्यपदेशाद्धिताकरणादिदोषप्रसक्तिः २१

ᳲ! इतरव्यपदेशाद्धिताकरणादिदोषप्रसक्तिः २१


307

‹ ¬ps'h;rdxRn;¥eit ce¥ =Irv²õ 24

?Hj upasaMhAradarfanAnneti cenna kSIravaddhi 24

Hj! upasaMhAradarfanAnneti cenna kSIravaddhi 24

?ᳲ उपसंहारदर्शनान्नेति चेन्न क्षीरवद्धि २४

ᳲ! उपसंहारदर्शनान्नेति चेन्न क्षीरवद्धि २४


312

‹ ÕT˜p[sÉÿ_inRrvyvTvxBdkopo v; 26

?Hj kqtsnaprasaktirniravayavatvafabdakopo vA 26

Hj! kqtsnaprasaktirniravayavatvafabdakopo vA 26

?ᳲ कृत्स्नप्रसक्तिर्निरवयवत्वशब्दकोपो वा २६

ᳲ! कृत्स्नप्रसक्तिर्निरवयवत्वशब्दकोपो वा २६


319

‹ svo³pet; c t¶xRn;t( 30

?Hj sarvopetA ca taddarfanAt 30

Hj! sarvopetA ca taddarfanAt 30

?ᳲ सर्वोपेता च तद्दर्शनात् ३०

ᳲ! सर्वोपेता च तद्दर्शनात् ३०


323

‹ n p[yojnvæv;t( 32

?Hj na prayojanavattvAt 32

Hj! na prayojanavattvAt 32

?ᳲ न प्रयोजनवत्त्वात् ३२

ᳲ! न प्रयोजनवत्त्वात् ३२


328

‹ s;pe=Tv;ÿq; ih dxRyit 34

?Hj sApekSatvAttathA hi darfayati 34

Hj! sApekSatvAttathA hi darfayati 34

?ᳲ सापेक्षत्वात्तथा हि दर्शयति ३४

ᳲ! सापेक्षत्वात्तथा हि दर्शयति ३४


334

‹ svR/moRppÿe’ 37

?Hj sarvadharmopapattefca 37

Hj! sarvadharmopapattefca 37

?ᳲ सर्वधर्मोपपत्तेश्च ३७

ᳲ! सर्वधर्मोपपत्तेश्च ३७


340

‹ rcn;nuppÿe’ n;num;nm( 1

?Hj racanAnupapattefca nAnumAnam 1

Hj! racanAnupapattefca nAnumAnam 1

?ᳲ रचनानुपपत्तेश्च नानुमानम् १

ᳲ! रचनानुपपत्तेश्च नानुमानम् १


354

‹ mh¶I`RvÃ; îSvpárm<@l;>y;m( 11

?Hj mahaddIrghavadvA hrasvaparimaNDalAbhyAm 11

Hj! mahaddIrghavadvA hrasvaparimaNDalAbhyAm 11

?ᳲ महद्दीर्घवद्वा ह्रस्वपरिमण्डलाभ्याम् ११

ᳲ! महद्दीर्घवद्वा ह्रस्वपरिमण्डलाभ्याम् ११


357

‹ ¬.yq;ip n km;RtStd.;v" 12

?Hj ubhayathApi na karmAtastadabhAvaH 12

Hj! ubhayathApi na karmAtastadabhAvaH 12

?ᳲ उभयथापि न कर्मातस्तदभावः १२

ᳲ! उभयथापि न कर्मातस्तदभावः १२


367

‹ smud;y ¬.yhetukƒŒip tdp[;i¢" 18

?Hj samudAya ubhayahetuke'pi tadaprAptiH 18

Hj! samudAya ubhayahetuke'pi tadaprAptiH 18

?ᳲ समुदाय उभयहेतुकेऽपि तदप्राप्तिः १८

ᳲ! समुदाय उभयहेतुकेऽपि तदप्राप्तिः १८


383

‹ n;.;v ¬plB/e" 28

?Hj nAbhAva upalabdheH 28

Hj! nAbhAva upalabdheH 28

?ᳲ नाभाव उपलब्धेः २८

ᳲ! नाभाव उपलब्धेः २८


391

‹ nwkâSm¥sM.v;t( 33

?Hj naikasminnasambhavAt 33

Hj! naikasminnasambhavAt 33

?ᳲ नैकस्मिन्नसम्भवात् ३३

ᳲ! नैकस्मिन्नसम्भवात् ३३


399

‹ pTyurs;mïSy;t( 37

?Hj patyurasAmaxjasyAt 37

Hj! patyurasAmaxjasyAt 37

?ᳲ पत्युरसामञ्जस्यात् ३७

ᳲ! पत्युरसामञ्जस्यात् ३७


408

‹ ¬TpæysM.v;t( 42

?Hj utpattyasambhavAt 42

Hj! utpattyasambhavAt 42

?ᳲ उत्पत्त्यसम्भवात् ४२

ᳲ! उत्पत्त्यसम्भवात् ४२


418

‹ n ÉvydÅute" 1

?Hj na viyadafruteH 1

Hj! na viyadafruteH 1

?ᳲ न वियदश्रुतेः १

ᳲ! न वियदश्रुतेः १


429

‹ Eten m;tár; Vy;:y;t" 8

?Hj etena mAtarifvA vyAkhyAtaH 8

Hj! etena mAtarifvA vyAkhyAtaH 8

?ᳲ एतेन मातरिश्वा व्याख्यातः ८

ᳲ! एतेन मातरिश्वा व्याख्यातः ८


432

‹ asM.vStu stoŒnuppÿe" 9

?Hj asambhavastu sato'nupapatteH 9

Hj! asambhavastu sato'nupapatteH 9

?ᳲ असम्भवस्तु सतोऽनुपपत्तेः ९

ᳲ! असम्भवस्तु सतोऽनुपपत्तेः ९


435

‹ tejoŒtStq; ç;h 10

?Hj tejo'tastathA hyAha 10

Hj! tejo'tastathA hyAha 10

?ᳲ तेजोऽतस्तथा ह्याह १०

ᳲ! तेजोऽतस्तथा ह्याह १०


438

‹ a;p" 11

?Hj ApaH 11

Hj! ApaH 11

?ᳲ आपः ११

ᳲ! आपः ११


441

‹ pOÉqVyÉ/k;råpxBd;Ntre>y" 12

?Hj pqthivyadhikArarUpafabdAntarebhyaH 12

Hj! pqthivyadhikArarUpafabdAntarebhyaH 12

?ᳲ पृथिव्यधिकाररूपशब्दान्तरेभ्यः १२

ᳲ! पृथिव्यधिकाररूपशब्दान्तरेभ्यः १२


444

‹ tdÉ.?y;n;dev tu t¾Ll©;Ts" 13

?Hj tadabhidhyAnAdeva tu tallizgAtsaH 13

Hj! tadabhidhyAnAdeva tu tallizgAtsaH 13

?ᳲ तदभिध्यानादेव तु तल्लिङ्गात्सः १३

ᳲ! तदभिध्यानादेव तु तल्लिङ्गात्सः १३


447

‹ ÉvpyRye, tu £moŒt ¬pp´te c 14

?Hj viparyayeNa tu kramo'ta upapadyate ca 14

Hj! viparyayeNa tu kramo'ta upapadyate ca 14

?ᳲ विपर्ययेण तु क्रमोऽत उपपद्यते च १४

ᳲ! विपर्ययेण तु क्रमोऽत उपपद्यते च १४


450

‹ aNtr; ÉvD;nmnsI £me, t¾Ll©;idit ce¥;ÉvxeW;t( 15

?Hj antarA vijxAnamanasI krameNa tallizgAditi cennAvifeSAt 15

Hj! antarA vijxAnamanasI krameNa tallizgAditi cennAvifeSAt 15

?ᳲ अन्तरा विज्ञानमनसी क्रमेण तल्लिङ्गादिति चेन्नाविशेषात् १५

ᳲ! अन्तरा विज्ञानमनसी क्रमेण तल्लिङ्गादिति चेन्नाविशेषात् १५


453

‹ cr;crVyp;ÅyStu Sy;ÿÃäpdexo .;ÿ_Stº;v.;ÉvTv;t(

?Hj carAcaravyapAfrayastu syAttadvyapadefo bhAktastadbhAvabhAvitvAt

Hj! carAcaravyapAfrayastu syAttadvyapadefo bhAktastadbhAvabhAvitvAt

?ᳲ चराचरव्यपाश्रयस्तु स्यात्तद्व्यपदेशो भाक्तस्तद्भावभावित्वात्

ᳲ! चराचरव्यपाश्रयस्तु स्यात्तद्व्यपदेशो भाक्तस्तद्भावभावित्वात्


457

‹ n;Tm;ÅuteinRTyTv;° t;>y" 17

?Hj nAtmAfruternityatvAcca tAbhyaH 17

Hj! nAtmAfruternityatvAcca tAbhyaH 17

?ᳲ नात्माश्रुतेर्नित्यत्वाच्च ताभ्यः १७

ᳲ! नात्माश्रुतेर्नित्यत्वाच्च ताभ्यः १७


460

‹ DoŒt Ev 18

?Hj jxo'ta eva 18

Hj! jxo'ta eva 18

?ᳲ ज्ञोऽत एव १८

ᳲ! ज्ञोऽत एव १८


463

‹ ¬T£;²NtgTy;gtIn;m( 19

?Hj utkrAntigatyAgatInAm 19

Hj! utkrAntigatyAgatInAm 19

?ᳲ उत्क्रान्तिगत्यागतीनाम् १९

ᳲ! उत्क्रान्तिगत्यागतीनाम् १९


483

‹ kt;R x;S];qRvæv;t( 33

?Hj kartA fAstrArthavattvAt 33

Hj! kartA fAstrArthavattvAt 33

?ᳲ कर्ता शास्त्रार्थवत्त्वात् ३३

ᳲ! कर्ता शास्त्रार्थवत्त्वात् ३३


493

‹ yq; c t=o.yq; 40

?Hj yathA ca takSobhayathA 40

Hj! yathA ca takSobhayathA 40

?ᳲ यथा च तक्षोभयथा ४०

ᳲ! यथा च तक्षोभयथा ४०


496

‹ pr;ÿu tC½te" 41

?Hj parAttu tacchruteH 41

Hj! parAttu tacchruteH 41

?ᳲ परात्तु तच्छ्रुतेः ४१

ᳲ! परात्तु तच्छ्रुतेः ४१


501

‹ a'xo n;n;Vypdex;dNyq; c;ip d;xÉktv;idTvm/Iyt

?Hj aMfo nAnAvyapadefAdanyathA cApi dAfakitavAditvamadhIyata

Hj! aMfo nAnAvyapadefAdanyathA cApi dAfakitavAditvamadhIyata

?ᳲ अंशो नानाव्यपदेशादन्यथा चापि दाशकितवादित्वमधीयत

ᳲ! अंशो नानाव्यपदेशादन्यथा चापि दाशकितवादित्वमधीयत


520

‹ tq; p[;,;" 1

?Hj tathA prANAH 1

Hj! tathA prANAH 1

?ᳲ तथा प्राणाः १

ᳲ! तथा प्राणाः १


526

‹ s¢ gteÉv³xeiWtTv;° 5

?Hj sapta gatervifeSitatvAcca 5

Hj! sapta gatervifeSitatvAcca 5

?ᳲ सप्त गतेर्विशेषितत्वाच्च ५

ᳲ! सप्त गतेर्विशेषितत्वाच्च ५


530

‹ a,v’ 7

?Hj aNavafca 7

Hj! aNavafca 7

?ᳲ अणवश्च ७

ᳲ! अणवश्च ७


533

‹ Åeϒ 8

?Hj freSThafca 8

Hj! freSThafca 8

?ᳲ श्रेष्ठश्च ८

ᳲ! श्रेष्ठश्च ८


536

‹ n v;yuÉ£ye pOqgupdex;t( 9

?Hj na vAyukriye pqthagupadefAt 9

Hj! na vAyukriye pqthagupadefAt 9

?ᳲ न वायुक्रिये पृथगुपदेशात् ९

ᳲ! न वायुक्रिये पृथगुपदेशात् ९


543

‹ a,u’ 13

?Hj aNufca 13

Hj! aNufca 13

?ᳲ अणुश्च १३

ᳲ! अणुश्च १३


546

‹ Jyoitr;´É/Ï;n' tu td;mnn;t( 14

?Hj jyotirAdyadhiSThAnaM tu tadAmananAt 14

Hj! jyotirAdyadhiSThAnaM tu tadAmananAt 14

?ᳲ ज्योतिराद्यधिष्ठानं तु तदामननात् १४

ᳲ! ज्योतिराद्यधिष्ठानं तु तदामननात् १४


551

‹ t ”²N{y;², tÃäpdex;dNy] ÅeÏ;t( 17

?Hj ta indriyANi tadvyapadefAdanyatra freSThAt 17

Hj! ta indriyANi tadvyapadefAdanyatra freSThAt 17

?ᳲ त इन्द्रियाणि तद्व्यपदेशादन्यत्र श्रेष्ठात् १७

ᳲ! त इन्द्रियाणि तद्व्यपदेशादन्यत्र श्रेष्ठात् १७


556

‹ s'D;mUitRKlOi¢Stu i]vOTkÚvRt ¬pdex;t( 20

?Hj saMjxAmUrtikl\qptistu trivqtkurvata upadefAt 20

Hj! saMjxAmUrtik\ptistu trivqtkurvata upadefAt 20

?ᳲ संज्ञामूर्तिक्लृप्तिस्तु त्रिवृत्कुर्वत उपदेशात् २०

ᳲ! संज्ञामूर्तिकॢप्तिस्तु त्रिवृत्कुर्वत उपदेशात् २०


565

‹ tdNtrp[itpÿ* r'hit sMpárãvÿ_" p[Xninåp,;>y;m( 1

?Hj tadantarapratipattau raMhati sampariSvaktaH prafnanirUpaNAbhyAm 1

Hj! tadantarapratipattau raMhati sampariSvaktaH prafnanirUpaNAbhyAm 1

?ᳲ तदन्तरप्रतिपत्तौ रंहति सम्परिष्वक्तः प्रश्ननिरूपणाभ्याम् १

ᳲ! तदन्तरप्रतिपत्तौ रंहति सम्परिष्वक्तः प्रश्ननिरूपणाभ्याम् १


576

‹ Õt;TyyeŒnuxyv;Në·SmOit>y;' yqetmnev' c 8

?Hj kqtAtyaye'nufayavAndqSTasmqtibhyAM yathetamanevaM ca 8

Hj! kqtAtyaye'nufayavAndqSTasmqtibhyAM yathetamanevaM ca 8

?ᳲ कृतात्ययेऽनुशयवान्दृष्टस्मृतिभ्यां यथेतमनेवं च ८

ᳲ! कृतात्ययेऽनुशयवान्दृष्टस्मृतिभ्यां यथेतमनेवं च ८


583

‹ ain·;idk;ár,;mip c Åutm( 12

?Hj aniSTAdikAriNAmapi ca frutam 12

Hj! aniSTAdikAriNAmapi ca frutam 12

?ᳲ अनिष्टादिकारिणामपि च श्रुतम् १२

ᳲ! अनिष्टादिकारिणामपि च श्रुतम् १२


599

‹ s;.;Vy;pÉÿ¨ppÿe" 22

?Hj sAbhAvyApattirupapatteH 22

Hj! sAbhAvyApattirupapatteH 22

?ᳲ साभाव्यापत्तिरुपपत्तेः २२

ᳲ! साभाव्यापत्तिरुपपत्तेः २२


602

‹ n;itÉcre, ÉvxeW;t( 23

?Hj nAticireNa vifeSAt 23

Hj! nAticireNa vifeSAt 23

?ᳲ नातिचिरेण विशेषात् २३

ᳲ! नातिचिरेण विशेषात् २३


605

‹ aNy;É/iÏteWu pUvRvdÉ.l;p;t( 24

?Hj anyAdhiSThiteSu pUrvavadabhilApAt 24

Hj! anyAdhiSThiteSu pUrvavadabhilApAt 24

?ᳲ अन्याधिष्ठितेषु पूर्ववदभिलापात् २४

ᳲ! अन्याधिष्ठितेषु पूर्ववदभिलापात् २४


615

‹ s'?ye sOi·r;h ih 1

?Hj saMdhye sqSTirAha hi 1

Hj! saMdhye sqSTirAha hi 1

?ᳲ संध्ये सृष्टिराह हि १

ᳲ! संध्ये सृष्टिराह हि १


624

‹ td.;vo n;@IWu tC½ter;Tmin c 7

?Hj tadabhAvo nADISu tacchruterAtmani ca 7

Hj! tadabhAvo nADISu tacchruterAtmani ca 7

?ᳲ तदभावो नाडीषु तच्छ्रुतेरात्मनि च ७

ᳲ! तदभावो नाडीषु तच्छ्रुतेरात्मनि च ७


629

‹ s Ev tu km;RnuSmOitxBdÉvÉ/>y" 9

?Hj sa eva tu karmAnusmqtifabdavidhibhyaH 9

Hj! sa eva tu karmAnusmqtifabdavidhibhyaH 9

?ᳲ स एव तु कर्मानुस्मृतिशब्दविधिभ्यः ९

ᳲ! स एव तु कर्मानुस्मृतिशब्दविधिभ्यः ९


632

‹ muG/eŒ/RsMpÉÿ" párxeW;t( 10

?Hj mugdhe'rdhasampattiH parifeSAt 10

Hj! mugdhe'rdhasampattiH parifeSAt 10

?ᳲ मुग्धेऽर्धसम्पत्तिः परिशेषात् १०

ᳲ! मुग्धेऽर्धसम्पत्तिः परिशेषात् १०


635

‹ n Sq;ntoŒip prSyo.y²l©' svR] ih 11

?Hj na sthAnato'pi parasyobhayalizgaM sarvatra hi 11

Hj! na sthAnato'pi parasyobhayalizgaM sarvatra hi 11

?ᳲ न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि ११

ᳲ! न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि ११


652

‹ p[Õtwt;væv' ih p[itWe/it tto b[vIit c .Uy" 22

?Hj prakqtaitAvattvaM hi pratiSedhati tato bravIti ca bhUyaH 22

Hj! prakqtaitAvattvaM hi pratiSedhati tato bravIti ca bhUyaH 22

?ᳲ प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः २२

ᳲ! प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः २२


666

‹ prmt" setUNm;nsMbN/.edVypdexe>y" 31

?Hj paramataH setUnmAnasambandhabhedavyapadefebhyaH 31

Hj! paramataH setUnmAnasambandhabhedavyapadefebhyaH 31

?ᳲ परमतः सेतून्मानसम्बन्धभेदव्यपदेशेभ्यः ३१

ᳲ! परमतः सेतून्मानसम्बन्धभेदव्यपदेशेभ्यः ३१


678

‹ flmt ¬ppÿe" 38

?Hj phalamata upapatteH 38

Hj! phalamata upapatteH 38

?ᳲ फलमत उपपत्तेः ३८

ᳲ! फलमत उपपत्तेः ३८


688

‹ svRved;Ntp[Tyy' codn;´ÉvxeW;t( 1

?Hj sarvavedAntapratyayaM codanAdyavifeSAt 1

Hj! sarvavedAntapratyayaM codanAdyavifeSAt 1

?ᳲ सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात् १

ᳲ! सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात् १


696

‹ ¬ps'h;roŒq;R.ed;iÃÉ/xeWvTsm;ne c 5

?Hj upasaMhAro'rthAbhedAdvidhifeSavatsamAne ca 5

Hj! upasaMhAro'rthAbhedAdvidhifeSavatsamAne ca 5

?ᳲ उपसंहारोऽर्थाभेदाद्विधिशेषवत्समाने च ५

ᳲ! उपसंहारोऽर्थाभेदाद्विधिशेषवत्समाने च ५


699

‹ aNyq;Tv' xBd;idit ce¥;ÉvxeW;t( 6

?Hj anyathAtvaM fabdAditi cennAvifeSAt 6

Hj! anyathAtvaM fabdAditi cennAvifeSAt 6

?ᳲ अन्यथात्वं शब्दादिति चेन्नाविशेषात् ६

ᳲ! अन्यथात्वं शब्दादिति चेन्नाविशेषात् ६


705

‹ Vy;¢e’ smïsm( 9

?Hj vyAptefca samaxjasam 9

Hj! vyAptefca samaxjasam 9

?ᳲ व्याप्तेश्च समञ्जसम् ९

ᳲ! व्याप्तेश्च समञ्जसम् ९


708

‹ sv;R.ed;dNy]eme 10

?Hj sarvAbhedAdanyatreme 10

Hj! sarvAbhedAdanyatreme 10

?ᳲ सर्वाभेदादन्यत्रेमे १०

ᳲ! सर्वाभेदादन्यत्रेमे १०


711

‹ a;nNd;dy" p[/;nSy 11

?Hj AnandAdayaH pradhAnasya 11

Hj! AnandAdayaH pradhAnasya 11

?ᳲ आनन्दादयः प्रधानस्य ११

ᳲ! आनन्दादयः प्रधानस्य ११


717

‹ a;?y;n;y p[yojn;.;v;t( 14

?Hj AdhyAnAya prayojanAbhAvAt 14

Hj! AdhyAnAya prayojanAbhAvAt 14

?ᳲ आध्यानाय प्रयोजनाभावात् १४

ᳲ! आध्यानाय प्रयोजनाभावात् १४


721

‹ a;TmgOhIitártrvduÿr;t( 16

?Hj AtmagqhItiritaravaduttarAt 16

Hj! AtmagqhItiritaravaduttarAt 16

?ᳲ आत्मगृहीतिरितरवदुत्तरात् १६

ᳲ! आत्मगृहीतिरितरवदुत्तरात् १६


726

‹ k;y;R:y;n;dpUvRm( 18

?Hj kAryAkhyAnAdapUrvam 18

Hj! kAryAkhyAnAdapUrvam 18

?ᳲ कार्याख्यानादपूर्वम् १८

ᳲ! कार्याख्यानादपूर्वम् १८


729

‹ sm;n Ev' c;.ed;t( 19

?Hj samAna evaM cAbhedAt 19

Hj! samAna evaM cAbhedAt 19

?ᳲ समान एवं चाभेदात् १९

ᳲ! समान एवं चाभेदात् १९


732

‹ sMbN/;devmNy];ip 20

?Hj sambandhAdevamanyatrApi 20

Hj! sambandhAdevamanyatrApi 20

?ᳲ सम्बन्धादेवमन्यत्रापि २०

ᳲ! सम्बन्धादेवमन्यत्रापि २०


738

‹ sM.Oit´uVy;PTyip c;t" 23

?Hj sambhqtidyuvyAptyapi cAtaH 23

Hj! sambhqtidyuvyAptyapi cAtaH 23

?ᳲ सम्भृतिद्युव्याप्त्यपि चातः २३

ᳲ! सम्भृतिद्युव्याप्त्यपि चातः २३


741

‹ pu¨WÉv´;y;imv cetreW;mn;»;n;t( 24

?Hj puruSavidyAyAmiva cetareSAmanAmnAnAt 24

Hj! puruSavidyAyAmiva cetareSAmanAmnAnAt 24

?ᳲ पुरुषविद्यायामिव चेतरेषामनाम्नानात् २४

ᳲ! पुरुषविद्यायामिव चेतरेषामनाम्नानात् २४


744

‹ ve/;´qR.ed;t( 25

?Hj vedhAdyarthabhedAt 25

Hj! vedhAdyarthabhedAt 25

?ᳲ वेधाद्यर्थभेदात् २५

ᳲ! वेधाद्यर्थभेदात् २५


747

‹ h;n* tUp;ynxBdxeWTv;TkÚx;CzNdStuTyupg;nvÿduÿ_m(

?Hj hAnau tUpAyanafabdafeSatvAtkufAcchandastutyupagAnavattaduktam

Hj! hAnau tUpAyanafabdafeSatvAtkufAcchandastutyupagAnavattaduktam

?ᳲ हानौ तूपायनशब्दशेषत्वात्कुशाच्छन्दस्तुत्युपगानवत्तदुक्तम्

ᳲ! हानौ तूपायनशब्दशेषत्वात्कुशाच्छन्दस्तुत्युपगानवत्तदुक्तम्


751

‹ s;Mpr;ye ttRVy;.;v;ÿq; çNye 27

?Hj sAmparAye tartavyAbhAvAttathA hyanye 27

Hj! sAmparAye tartavyAbhAvAttathA hyanye 27

?ᳲ साम्पराये तर्तव्याभावात्तथा ह्यन्ये २७

ᳲ! साम्पराये तर्तव्याभावात्तथा ह्यन्ये २७


756

‹ gterqRvævmu.yq;Nyq; ih Évro/" 29

?Hj gaterarthavattvamubhayathAnyathA hi virodhaH 29

Hj! gaterarthavattvamubhayathAnyathA hi virodhaH 29

?ᳲ गतेरर्थवत्त्वमुभयथान्यथा हि विरोधः २९

ᳲ! गतेरर्थवत्त्वमुभयथान्यथा हि विरोधः २९


761

‹ ainym" sv;Rs;mÉvro/" xBd;num;n;>y;m( 31

?Hj aniyamaH sarvAsAmavirodhaH fabdAnumAnAbhyAm 31

Hj! aniyamaH sarvAsAmavirodhaH fabdAnumAnAbhyAm 31

?ᳲ अनियमः सर्वासामविरोधः शब्दानुमानाभ्याम् ३१

ᳲ! अनियमः सर्वासामविरोधः शब्दानुमानाभ्याम् ३१


764

‹ y;vdÉ/k;rmvâSqitr;É/k;árk;,;m( 32

?Hj yAvadadhikAramavasthitirAdhikArikANAm 32

Hj! yAvadadhikAramavasthitirAdhikArikANAm 32

?ᳲ यावदधिकारमवस्थितिराधिकारिकाणाम् ३२

ᳲ! यावदधिकारमवस्थितिराधिकारिकाणाम् ३२


767

‹ a=rÉ/y;' Tvvro/" s;m;Nytº;v;>y;m*psdvÿduÿ_m(

?Hj akSaradhiyAM tvavarodhaH sAmAnyatadbhAvAbhyAmaupasadavattaduktam

Hj! akSaradhiyAM tvavarodhaH sAmAnyatadbhAvAbhyAmaupasadavattaduktam

?ᳲ अक्षरधियां त्ववरोधः सामान्यतद्भावाभ्यामौपसदवत्तदुक्तम्

ᳲ! अक्षरधियां त्ववरोधः सामान्यतद्भावाभ्यामौपसदवत्तदुक्तम्


771

‹ ”yd;mnn;t( 34

?Hj iyadAmananAt 34

Hj! iyadAmananAt 34

?ᳲ इयदामननात् ३४

ᳲ! इयदामननात् ३४


774

‹ aNtr; .Utg[;mvTSv;Tmn" 35

?Hj antarA bhUtagrAmavatsvAtmanaH 35

Hj! antarA bhUtagrAmavatsvAtmanaH 35

?ᳲ अन्तरा भूतग्रामवत्स्वात्मनः ३५

ᳲ! अन्तरा भूतग्रामवत्स्वात्मनः ३५


779

‹ Vyith;ro ÉvÉx'W²Nt hItrvt( 37

?Hj vyatihAro vifiMSanti hItaravat 37

Hj! vyatihAro vifiMSanti hItaravat 37

?ᳲ व्यतिहारो विशिंषन्ति हीतरवत् ३७

ᳲ! व्यतिहारो विशिंषन्ति हीतरवत् ३७


782

‹ swv ih sTy;dy" 38

?Hj saiva hi satyAdayaH 38

Hj! saiva hi satyAdayaH 38

?ᳲ सैव हि सत्यादयः ३८

ᳲ! सैव हि सत्यादयः ३८


785

‹ k;m;dItr] t] c;ytn;id>y" 39

?Hj kAmAdItaratra tatra cAyatanAdibhyaH 39

Hj! kAmAdItaratra tatra cAyatanAdibhyaH 39

?ᳲ कामादीतरत्र तत्र चायतनादिभ्यः ३९

ᳲ! कामादीतरत्र तत्र चायतनादिभ्यः ३९


788

‹ a;dr;dlop" 40

?Hj AdarAdalopaH 40

Hj! AdarAdalopaH 40

?ᳲ आदरादलोपः ४०

ᳲ! आदरादलोपः ४०


792

‹ tÉ¥/;Rr,;inymStd(ë·e" pOqG~yp[itbN/" flm( 42

?Hj tannirdhAraNAniyamastaddqSTeH pqthagghyapratibandhaH phalam 42

Hj! tannirdhAraNAniyamastaddqSTeH pqthagghyapratibandhaH phalam 42

?ᳲ तन्निर्धारणानियमस्तद्दृष्टेः पृथग्घ्यप्रतिबन्धः फलम् ४२

ᳲ! तन्निर्धारणानियमस्तद्दृष्टेः पृथग्घ्यप्रतिबन्धः फलम् ४२


795

‹ p[d;nvdev tduÿ_m( 43

?Hj pradAnavadeva taduktam 43

Hj! pradAnavadeva taduktam 43

?ᳲ प्रदानवदेव तदुक्तम् ४३

ᳲ! प्रदानवदेव तदुक्तम् ४३


798

‹ ²l©.UySTv;ÿ²õ blIyStdip 44

?Hj lizgabhUyastvAttaddhi balIyastadapi 44

Hj! lizgabhUyastvAttaddhi balIyastadapi 44

?ᳲ लिङ्गभूयस्त्वात्तद्धि बलीयस्तदपि ४४

ᳲ! लिङ्गभूयस्त्वात्तद्धि बलीयस्तदपि ४४


814

‹ Ek a;Tmn" xrIre .;v;t( 53

?Hj eka AtmanaH farIre bhAvAt 53

Hj! eka AtmanaH farIre bhAvAt 53

?ᳲ एक आत्मनः शरीरे भावात् ५३

ᳲ! एक आत्मनः शरीरे भावात् ५३


819

‹ a©;vbõ;Stu n x;%;su ih p[itvedm( 55

?Hj azgAvabaddhAstu na fAkhAsu hi prativedam 55

Hj! azgAvabaddhAstu na fAkhAsu hi prativedam 55

?ᳲ अङ्गावबद्धास्तु न शाखासु हि प्रतिवेदम् ५५

ᳲ! अङ्गावबद्धास्तु न शाखासु हि प्रतिवेदम् ५५


823

‹ .U»" £tuvJJy;ySTv' tq; ih dxRyit 57

?Hj bhUmnaH kratuvajjyAyastvaM tathA hi darfayati 57

Hj! bhUmnaH kratuvajjyAyastvaM tathA hi darfayati 57

?ᳲ भूम्नः क्रतुवज्ज्यायस्त्वं तथा हि दर्शयति ५७

ᳲ! भूम्नः क्रतुवज्ज्यायस्त्वं तथा हि दर्शयति ५७


826

‹ n;n; xBd;id.ed;t( 58

?Hj nAnA fabdAdibhedAt 58

Hj! nAnA fabdAdibhedAt 58

?ᳲ नाना शब्दादिभेदात् ५८

ᳲ! नाना शब्दादिभेदात् ५८


829

‹ ÉvkLpoŒÉvÉx·flTv;t( 59

?Hj vikalpo'vifiSTaphalatvAt 59

Hj! vikalpo'vifiSTaphalatvAt 59

?ᳲ विकल्पोऽविशिष्टफलत्वात् ५९

ᳲ! विकल्पोऽविशिष्टफलत्वात् ५९


832

‹ k;My;Stu yq;k;m' smu°Iyer¥ v; pUvRheTv.;v;t( 60

?Hj kAmyAstu yathAkAmaM samuccIyeranna vA pUrvahetvabhAvAt 60

Hj! kAmyAstu yathAkAmaM samuccIyeranna vA pUrvahetvabhAvAt 60

?ᳲ काम्यास्तु यथाकामं समुच्चीयेरन्न वा पूर्वहेत्वभावात् ६०

ᳲ! काम्यास्तु यथाकामं समुच्चीयेरन्न वा पूर्वहेत्वभावात् ६०


835

‹ a©¹Wu yq;Åy.;v" 61

?Hj azgeSu yathAfrayabhAvaH 61

Hj! azgeSu yathAfrayabhAvaH 61

?ᳲ अङ्गेषु यथाश्रयभावः ६१

ᳲ! अङ्गेषु यथाश्रयभावः ६१


846

‹ pu¨W;qo³Œt" xBd;idit b;dr;y," 1

?Hj puruSArtho'taH fabdAditi bAdarAyaNaH 1

Hj! puruSArtho'taH fabdAditi bAdarAyaNaH 1

?ᳲ पुरुषार्थोऽतः शब्दादिति बादरायणः १

ᳲ! पुरुषार्थोऽतः शब्दादिति बादरायणः १


869

‹ pr;mx| jwiminrcodn; c;pvdit ih 18

?Hj parAmarfaM jaiminiracodanA cApavadati hi 18

Hj! parAmarfaM jaiminiracodanA cApavadati hi 18

?ᳲ परामर्शं जैमिनिरचोदना चापवदति हि १८

ᳲ! परामर्शं जैमिनिरचोदना चापवदति हि १८


875

‹ Stuitm;]mup;d;n;idit ce¥;pUvRTv;t( 21

?Hj stutimAtramupAdAnAditi cennApUrvatvAt 21

Hj! stutimAtramupAdAnAditi cennApUrvatvAt 21

?ᳲ स्तुतिमात्रमुपादानादिति चेन्नापूर्वत्वात् २१

ᳲ! स्तुतिमात्रमुपादानादिति चेन्नापूर्वत्वात् २१


880

‹ p;árPlv;q;R ”it ce¥ ÉvxeiWtTv;t( 23

?Hj pAriplavArthA iti cenna vifeSitatvAt 23

Hj! pAriplavArthA iti cenna vifeSitatvAt 23

?ᳲ पारिप्लवार्था इति चेन्न विशेषितत्वात् २३

ᳲ! पारिप्लवार्था इति चेन्न विशेषितत्वात् २३


885

‹ at Ev c;¦IN/n;´npe=; 25

?Hj ata eva cAgnIndhanAdyanapekSA 25

Hj! ata eva cAgnIndhanAdyanapekSA 25

?ᳲ अत एव चाग्नीन्धनाद्यनपेक्षा २५

ᳲ! अत एव चाग्नीन्धनाद्यनपेक्षा २५


888

‹ sv;Rpe=; c yD;idÅutervt( 26

?Hj sarvApekSA ca yajxAdifruterafvavat 26

Hj! sarvApekSA ca yajxAdifruterafvavat 26

?ᳲ सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत् २६

ᳲ! सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत् २६


893

‹ sv;R¥;numit’ p[;,;Tyye t¶xRn;t( 28

?Hj sarvAnnAnumatifca prANAtyaye taddarfanAt 28

Hj! sarvAnnAnumatifca prANAtyaye taddarfanAt 28

?ᳲ सर्वान्नानुमतिश्च प्राणात्यये तद्दर्शनात् २८

ᳲ! सर्वान्नानुमतिश्च प्राणात्यये तद्दर्शनात् २८


899

‹ ÉvihtTv;°;Åmkm;Rip 32

?Hj vihitatvAccAframakarmApi 32

Hj! vihitatvAccAframakarmApi 32

?ᳲ विहितत्वाच्चाश्रमकर्मापि ३२

ᳲ! विहितत्वाच्चाश्रमकर्मापि ३२


905

‹ aNtr; c;ip tu td(ë·e" 36

?Hj antarA cApi tu taddqSTeH 36

Hj! antarA cApi tu taddqSTeH 36

?ᳲ अन्तरा चापि तु तद्दृष्टेः ३६

ᳲ! अन्तरा चापि तु तद्दृष्टेः ३६


911

‹ tº†tSy tu n;tº;vo jwimnerip inym;t{†p;.;ve>y" 40

?Hj tadbhUtasya tu nAtadbhAvo jaiminerapi niyamAtadrUpAbhAvebhyaH 40

Hj! tadbhUtasya tu nAtadbhAvo jaiminerapi niyamAtadrUpAbhAvebhyaH 40

?ᳲ तद्भूतस्य तु नातद्भावो जैमिनेरपि नियमातद्रूपाभावेभ्यः ४०

ᳲ! तद्भूतस्य तु नातद्भावो जैमिनेरपि नियमातद्रूपाभावेभ्यः ४०


914

‹ n c;É/k;árkmip ptn;num;n;ÿdyog;t( 41

?Hj na cAdhikArikamapi patanAnumAnAttadayogAt 41

Hj! na cAdhikArikamapi patanAnumAnAttadayogAt 41

?ᳲ न चाधिकारिकमपि पतनानुमानात्तदयोगात् ४१

ᳲ! न चाधिकारिकमपि पतनानुमानात्तदयोगात् ४१


919

‹ bihStU.yq;ip SmOter;c;r;° 43

?Hj bahistUbhayathApi smqterAcArAcca 43

Hj! bahistUbhayathApi smqterAcArAcca 43

?ᳲ बहिस्तूभयथापि स्मृतेराचाराच्च ४३

ᳲ! बहिस्तूभयथापि स्मृतेराचाराच्च ४३


922

‹ Sv;imn" flÅuteárTy;]ey" 44

?Hj svAminaH phalafruterityAtreyaH 44

Hj! svAminaH phalafruterityAtreyaH 44

?ᳲ स्वामिनः फलश्रुतेरित्यात्रेयः ४४

ᳲ! स्वामिनः फलश्रुतेरित्यात्रेयः ४४


928

‹ shk;yRNtrÉvÉ/" p=e, tOtIy' tÃto Év?y;idvt( 47

?Hj sahakAryantaravidhiH pakSeNa tqtIyaM tadvato vidhyAdivat 47

Hj! sahakAryantaravidhiH pakSeNa tqtIyaM tadvato vidhyAdivat 47

?ᳲ सहकार्यन्तरविधिः पक्षेण तृतीयं तद्वतो विध्यादिवत् ४७

ᳲ! सहकार्यन्तरविधिः पक्षेण तृतीयं तद्वतो विध्यादिवत् ४७


934

‹ an;ÉvãkÚvR¥Nvy;t( 50

?Hj anAviSkurvannanvayAt 50

Hj! anAviSkurvannanvayAt 50

?ᳲ अनाविष्कुर्वन्नन्वयात् ५०

ᳲ! अनाविष्कुर्वन्नन्वयात् ५०


937

‹ EeihkmPyp[Stutp[itbN/e t¶xRn;t( 51

?Hj aihikamapyaprastutapratibandhe taddarfanAt 51

Hj! aihikamapyaprastutapratibandhe taddarfanAt 51

?ᳲ ऐहिकमप्यप्रस्तुतप्रतिबन्धे तद्दर्शनात् ५१

ᳲ! ऐहिकमप्यप्रस्तुतप्रतिबन्धे तद्दर्शनात् ५१


940

‹ Ev' muÉÿ_fl;inymStdvSq;v/OteStdvSq;v/Ote" 52

?Hj evaM muktiphalAniyamastadavasthAvadhqtestadavasthAvadhqteH 52

Hj! evaM muktiphalAniyamastadavasthAvadhqtestadavasthAvadhqteH 52

?ᳲ एवं मुक्तिफलानियमस्तदवस्थावधृतेस्तदवस्थावधृतेः ५२

ᳲ! एवं मुक्तिफलानियमस्तदवस्थावधृतेस्तदवस्थावधृतेः ५२


946

‹ a;vOÉÿrsÕdupdex;t( 1

?Hj AvqttirasakqdupadefAt 1

Hj! AvqttirasakqdupadefAt 1

?ᳲ आवृत्तिरसकृदुपदेशात् १

ᳲ! आवृत्तिरसकृदुपदेशात् १


950

‹ a;Tmeit tUpgCz²Nt g[;hy²Nt c 3

?Hj Atmeti tUpagacchanti grAhayanti ca 3

Hj! Atmeti tUpagacchanti grAhayanti ca 3

?ᳲ आत्मेति तूपगच्छन्ति ग्राहयन्ति च ३

ᳲ! आत्मेति तूपगच्छन्ति ग्राहयन्ति च ३


953

‹ n p[tIkƒ n ih s" 4

?Hj na pratIke na hi saH 4

Hj! na pratIke na hi saH 4

?ᳲ न प्रतीके न हि सः ४

ᳲ! न प्रतीके न हि सः ४


956

‹ b[÷ëi·¨TkW;Rt( 5

?Hj brahmadqSTirutkarSAt 5

Hj! brahmadqSTirutkarSAt 5

?ᳲ ब्रह्मदृष्टिरुत्कर्षात् ५

ᳲ! ब्रह्मदृष्टिरुत्कर्षात् ५


959

‹ a;idTy;idmty’;© ¬ppÿe" 6

?Hj AdityAdimatayafcAzga upapatteH 6

Hj! AdityAdimatayafcAzga upapatteH 6

?ᳲ आदित्यादिमतयश्चाङ्ग उपपत्तेः ६

ᳲ! आदित्यादिमतयश्चाङ्ग उपपत्तेः ६


962

‹ a;sIn" sM.v;t( 7

?Hj AsInaH sambhavAt 7

Hj! AsInaH sambhavAt 7

?ᳲ आसीनः सम्भवात् ७

ᳲ! आसीनः सम्भवात् ७


968

‹ y]wk;g[t; t];ÉvxeW;t( 11

?Hj yatraikAgratA tatrAvifeSAt 11

Hj! yatraikAgratA tatrAvifeSAt 11

?ᳲ यत्रैकाग्रता तत्राविशेषात् ११

ᳲ! यत्रैकाग्रता तत्राविशेषात् ११


971

‹ a; p[;y,;ÿ];ip ih ë·m( 12

?Hj A prAyaNAttatrApi hi dqSTam 12

Hj! A prAyaNAttatrApi hi dqSTam 12

?ᳲ आ प्रायणात्तत्रापि हि दृष्टम् १२

ᳲ! आ प्रायणात्तत्रापि हि दृष्टम् १२


974

‹ tdÉ/gm ¬ÿrpUv;R`yorXleWÉvn;x* tÃäpdex;t( 13

?Hj tadadhigama uttarapUrvAghayorafleSavinAfau tadvyapadefAt 13

Hj! tadadhigama uttarapUrvAghayorafleSavinAfau tadvyapadefAt 13

?ᳲ तदधिगम उत्तरपूर्वाघयोरश्लेषविनाशौ तद्व्यपदेशात् १३

ᳲ! तदधिगम उत्तरपूर्वाघयोरश्लेषविनाशौ तद्व्यपदेशात् १३


977

‹ ”trSy;Pyevms'XleW" p;te tu 14

?Hj itarasyApyevamasaMfleSaH pAte tu 14

Hj! itarasyApyevamasaMfleSaH pAte tu 14

?ᳲ इतरस्याप्येवमसंश्लेषः पाते तु १४

ᳲ! इतरस्याप्येवमसंश्लेषः पाते तु १४


980

‹ an;rB/k;ye³ Ev tu pUve³ tdv/e" 15

?Hj anArabdhakArye eva tu pUrve tadavadheH 15

Hj! anArabdhakArye eva tu pUrve tadavadheH 15

?ᳲ अनारब्धकार्ये एव तु पूर्वे तदवधेः १५

ᳲ! अनारब्धकार्ये एव तु पूर्वे तदवधेः १५


983

‹ aɦho];id tu tTk;y;Rywv t¶xRn;t( 16

?Hj agnihotrAdi tu tatkAryAyaiva taddarfanAt 16

Hj! agnihotrAdi tu tatkAryAyaiva taddarfanAt 16

?ᳲ अग्निहोत्रादि तु तत्कार्यायैव तद्दर्शनात् १६

ᳲ! अग्निहोत्रादि तु तत्कार्यायैव तद्दर्शनात् १६


988

‹ ydev Év´yeit ih 18

?Hj yadeva vidyayeti hi 18

Hj! yadeva vidyayeti hi 18

?ᳲ यदेव विद्ययेति हि १८

ᳲ! यदेव विद्ययेति हि १८


991

‹ .ogen ²Tvtre =pÉyTv; sMp´te 19

?Hj bhogena tvitare kSapayitvA sampadyate 19

Hj! bhogena tvitare kSapayitvA sampadyate 19

?ᳲ भोगेन त्वितरे क्षपयित्वा सम्पद्यते १९

ᳲ! भोगेन त्वितरे क्षपयित्वा सम्पद्यते १९


997

‹ v;„nÉs dxRn;CzBd;° 1

?Hj vAzmanasi darfanAcchabdAcca 1

Hj! vAzmanasi darfanAcchabdAcca 1

?ᳲ वाङ्मनसि दर्शनाच्छब्दाच्च १

ᳲ! वाङ्मनसि दर्शनाच्छब्दाच्च १


1001

‹ tNmn" p[;, ¬ÿr;t( 3

?Hj tanmanaH prANa uttarAt 3

Hj! tanmanaH prANa uttarAt 3

?ᳲ तन्मनः प्राण उत्तरात् ३

ᳲ! तन्मनः प्राण उत्तरात् ३


1004

‹ soŒ?y=e tdupgm;id>y" 4

?Hj so'dhyakSe tadupagamAdibhyaH 4

Hj! so'dhyakSe tadupagamAdibhyaH 4

?ᳲ सोऽध्यक्षे तदुपगमादिभ्यः ४

ᳲ! सोऽध्यक्षे तदुपगमादिभ्यः ४


1009

‹ sm;n; c;sOTyup£m;dmOtTv' c;nupoãy 7

?Hj samAnA cAsqtyupakramAdamqtatvaM cAnupoSya 7

Hj! samAnA cAsqtyupakramAdamqtatvaM cAnupoSya 7

?ᳲ समाना चासृत्युपक्रमादमृतत्वं चानुपोष्य ७

ᳲ! समाना चासृत्युपक्रमादमृतत्वं चानुपोष्य ७


1012

‹ td;pIte" s's;rVypdex;t( 8

?Hj tadApIteH saMsAravyapadefAt 8

Hj! tadApIteH saMsAravyapadefAt 8

?ᳲ तदापीतेः संसारव्यपदेशात् ८

ᳲ! तदापीतेः संसारव्यपदेशात् ८


1019

‹ p[itWe/;idit ce¥ x;rIr;t( 12

?Hj pratiSedhAditi cenna fArIrAt 12

Hj! pratiSedhAditi cenna fArIrAt 12

?ᳲ प्रतिषेधादिति चेन्न शारीरात् १२

ᳲ! प्रतिषेधादिति चेन्न शारीरात् १२


1024

‹ t;in pre tq; ç;h 15

?Hj tAni pare tathA hyAha 15

Hj! tAni pare tathA hyAha 15

?ᳲ तानि परे तथा ह्याह १५

ᳲ! तानि परे तथा ह्याह १५


1027

‹ aÉv.;go vcn;t( 16

?Hj avibhAgo vacanAt 16

Hj! avibhAgo vacanAt 16

?ᳲ अविभागो वचनात् १६

ᳲ! अविभागो वचनात् १६


1030

‹ tdokoŒg[Jvln' tTp[k;ÉxtÃ;ro Év´;s;mQy;RÿCz¹W-

?Hj tadoko'grajvalanaM tatprakAfitadvAro vidyAsAmarthyAttaccheSa-

Hj! tadoko'grajvalanaM tatprakAfitadvAro vidyAsAmarthyAttaccheSa-

?ᳲ तदोकोऽग्रज्वलनं तत्प्रकाशितद्वारो विद्यासामर्थ्यात्तच्छेष-

ᳲ! तदोकोऽग्रज्वलनं तत्प्रकाशितद्वारो विद्यासामर्थ्यात्तच्छेष-


1034

‹ rXMynus;rI 18

?Hj rafmyanusArI 18

Hj! rafmyanusArI 18

?ᳲ रश्म्यनुसारी १८

ᳲ! रश्म्यनुसारी १८


1039

‹ at’;yneŒip d²=,e 20

?Hj atafcAyane'pi dakSiNe 20

Hj! atafcAyane'pi dakSiNe 20

?ᳲ अतश्चायनेऽपि दक्षिणे २०

ᳲ! अतश्चायनेऽपि दक्षिणे २०


1047

‹ aÉcRr;idn; tTp[Éqte" 1

?Hj arcirAdinA tatprathiteH 1

Hj! arcirAdinA tatprathiteH 1

?ᳲ अर्चिरादिना तत्प्रथितेः १

ᳲ! अर्चिरादिना तत्प्रथितेः १


1050

‹ v;yumBd;dÉvxeWÉvxeW;>y;m( 2

?Hj vAyumabdAdavifeSavifeSAbhyAm 2

Hj! vAyumabdAdavifeSavifeSAbhyAm 2

?ᳲ वायुमब्दादविशेषविशेषाभ्याम् २

ᳲ! वायुमब्दादविशेषविशेषाभ्याम् २


1053

‹ tÉ@toŒÉ/ v¨," sMbN/;t( 3

?Hj taDito'dhi varuNaH sambandhAt 3

Hj! taDito'dhi varuNaH sambandhAt 3

?ᳲ तडितोऽधि वरुणः सम्बन्धात् ३

ᳲ! तडितोऽधि वरुणः सम्बन्धात् ३


1056

‹ a;itv;ihk;St®Ll©;t( 4

?Hj AtivAhikAstallizgAt 4

Hj! AtivAhikAstallizgAt 4

?ᳲ आतिवाहिकास्तल्लिङ्गात् ४

ᳲ! आतिवाहिकास्तल्लिङ्गात् ४


1061

‹ k;y| b;dárrSy gTyuppÿe" 7

?Hj kAryaM bAdarirasya gatyupapatteH 7

Hj! kAryaM bAdarirasya gatyupapatteH 7

?ᳲ कार्यं बादरिरस्य गत्युपपत्तेः ७

ᳲ! कार्यं बादरिरस्य गत्युपपत्तेः ७


1072

‹ ap[tIk;lMbn;¥ytIit b;dr;y, ¬.yq;doW;ÿT£tu’

?Hj apratIkAlambanAnnayatIti bAdarAyaNa ubhayathAdoSAttatkratufca

Hj! apratIkAlambanAnnayatIti bAdarAyaNa ubhayathAdoSAttatkratufca

?ᳲ अप्रतीकालम्बनान्नयतीति बादरायण उभयथादोषात्तत्क्रतुश्च

ᳲ! अप्रतीकालम्बनान्नयतीति बादरायण उभयथादोषात्तत्क्रतुश्च


1080

‹ sMp´;Év.;Rv" SvenxBd;t( 1

?Hj sampadyAvirbhAvaH svenafabdAt 1

Hj! sampadyAvirbhAvaH svenafabdAt 1

?ᳲ सम्पद्याविर्भावः स्वेनशब्दात् १

ᳲ! सम्पद्याविर्भावः स्वेनशब्दात् १


1085

‹ aÉv.;gen ë·Tv;t( 4

?Hj avibhAgena dqSTatvAt 4

Hj! avibhAgena dqSTatvAt 4

?ᳲ अविभागेन दृष्टत्वात् ४

ᳲ! अविभागेन दृष्टत्वात् ४


1088

‹ b[;÷e, jwimin¨pNy;s;id>y" 5

?Hj brAhmeNa jaiminirupanyAsAdibhyaH 5

Hj! brAhmeNa jaiminirupanyAsAdibhyaH 5

?ᳲ ब्राह्मेण जैमिनिरुपन्यासादिभ्यः ५

ᳲ! ब्राह्मेण जैमिनिरुपन्यासादिभ्यः ५


1095

‹ s'kLp;dev tu tC½te" 8

?Hj saMkalpAdeva tu tacchruteH 8

Hj! saMkalpAdeva tu tacchruteH 8

?ᳲ संकल्पादेव तु तच्छ्रुतेः ८

ᳲ! संकल्पादेव तु तच्छ्रुतेः ८


1099

‹ a.;v' b;dárr;h çevm( 10

?Hj abhAvaM bAdarirAha hyevam 10

Hj! abhAvaM bAdarirAha hyevam 10

?ᳲ अभावं बादरिराह ह्येवम् १०

ᳲ! अभावं बादरिराह ह्येवम् १०


1108

‹ p[dIpvd;vexStq; ih dxRyit 15

?Hj pradIpavadAvefastathA hi darfayati 15

Hj! pradIpavadAvefastathA hi darfayati 15

?ᳲ प्रदीपवदावेशस्तथा हि दर्शयति १५

ᳲ! प्रदीपवदावेशस्तथा हि दर्शयति १५


1113

‹ jgÃä;p;rvj| p[kr,;ds'inihtTv;° 17

?Hj jagadvyApAravarjaM prakaraNAdasaMnihitatvAcca 17

Hj! jagadvyApAravarjaM prakaraNAdasaMnihitatvAcca 17

?ᳲ जगद्व्यापारवर्जं प्रकरणादसंनिहितत्वाच्च १७

ᳲ! जगद्व्यापारवर्जं प्रकरणादसंनिहितत्वाच्च १७