39

aqRv;dm;]' v; v;co hivãÕæv' yq;ŒÉ?nob;Rü>y;' invRp;mIit 37

arthavAdamAtraM vA vAco haviSkqttvaM yathA'dhni?rbAhubhyAM nirvapAmIti 37

arthavAdamAtraM vA vAco haviSkqttvaM yathA'dhnio!rbAhubhyAM nirvapAmIti 37

अर्थवादमात्रं वा वाचो हविष्कृत्त्वं यथाऽध्नि?र्बाहुभ्यां निर्वपामीति ३७

अर्थवादमात्रं वा वाचो हविष्कृत्त्वं यथाऽध्निओ!र्बाहुभ्यां निर्वपामीति ३७


67

y²TptO>y" pUveR´u" kroit iptO>y Ev t´D' in㣡y deve>y" p[tnute ”it n tN];d* p[KlO¢Tv;t( 20

yatpitqbhyaH pUrvedyuH karoti pitqbhya eva tadyajxaM niSkrIya devebhyaH pratanute iti na tantrAdau prakl\qptatvAt 20

yatpitqbhyaH pUrvedyuH karoti pitqbhya eva tadyajxaM niSkrIya devebhyaH pratanute iti na tantrAdau prak\ptatvAt 20

यत्पितृभ्यः पूर्वेद्युः करोति पितृभ्य एव तद्यज्ञं निष्क्रीय देवेभ्यः प्रतनुते इति न तन्त्रादौ प्रक्लृप्तत्वात् २०

यत्पितृभ्यः पूर्वेद्युः करोति पितृभ्य एव तद्यज्ञं निष्क्रीय देवेभ्यः प्रतनुते इति न तन्त्रादौ प्रकॢप्तत्वात् २०


116

anɦÉcTy;n;' v; yq; iv?Éjit 33

anagnicityAnAM vA yathA vidhjiti 33

anagnicityAnAM vA yathA vidh!jiti 33

अनग्निचित्यानां वा यथा विध्जिति ३३

अनग्निचित्यानां वा यथा विध्!जिति ३३


149

v;Éjnen;vÉs?et( ”TyNyd;gmyeÃ;Éj>y" tdnupid·m( 3

vAjinenAvasidh??t ityanyadAgamayedvAjibhyaH tadanupadiSTam 3

vAjinenAvasidhte! ityanyadAgamayedvAjibhyaH tadanupadiSTam 3

वाजिनेनावसिध्??त् इत्यन्यदागमयेद्वाजिभ्यः तदनुपदिष्टम् ३

वाजिनेनावसिध्ते! इत्यन्यदागमयेद्वाजिभ्यः तदनुपदिष्टम् ३


190

ag[e,;hvnIy' p[;?" sMmIyern( idKs'yog;t( 44

agreNAhavanIyaM prAdh?H sammIyeran diksaMyogAt 44

agreNAhavanIyaM prAdhH! sammIyeran diksaMyogAt 44

अग्रेणाहवनीयं प्राध्?ः सम्मीयेरन् दिक्संयोगात् ४४

अग्रेणाहवनीयं प्राधः! सम्मीयेरन् दिक्संयोगात् ४४


249

p[;?Émit ktuRmRu%v;d"xeWTv;t( 40

prAdhmiti karturmukhavAdaHfeSatvAt 40

prAdh!miti karturmukhavAdaHfeSatvAt 40

प्राध्मिति कर्तुर्मुखवादःशेषत्वात् ४०

प्राध्!मिति कर्तुर्मुखवादःशेषत्वात् ४०


327

vcn;t( sveRW;' sh;vdIyet nih vcn' ik²?Š‘.UWit 34

vacanAt sarveSAM sahAvadIyeta nahi vacanaM kidhdbi?bhUSati 34

vacanAt sarveSAM sahAvadIyeta nahi vacanaM kidhdbiu!bhUSati 34

वचनात् सर्वेषां सहावदीयेत नहि वचनं किध्द्बि?भूषति ३४

वचनात् सर्वेषां सहावदीयेत नहि वचनं किध्द्बिउ!भूषति ३४


535

pÉ?·ä;m;hvnIyo /;yeRt s'Sk;rs'yog;t( s dI=,Iyy; Vy;:y;t" 46

padhSTyi?mAhavanIyo dhAryeta saMskArasaMyogAt sa dIkSaNIyayA vyAkhyAtaH 46

padhSTyiA!mAhavanIyo dhAryeta saMskArasaMyogAt sa dIkSaNIyayA vyAkhyAtaH 46

पध्ष्ट्यि?माहवनीयो धार्येत संस्कारसंयोगात् स दीक्षणीयया व्याख्यातः ४६

पध्ष्ट्यिआ!माहवनीयो धार्येत संस्कारसंयोगात् स दीक्षणीयया व्याख्यातः ४६


567

iv?Éjit svRpOϼ g[hItVy; aPyɦ·ome ”Tyip iv?Éjto v;den iv?Éjæven VypidXyte 2

vidhjiti sarvapqSThe grahItavyA apyagniSTome ityapi vidhjito vAdena vidhjittvena vyapadifyate 2

vidh!jiti sarvapqSThe grahItavyA apyagniSTome ityapi vidh!jito vAdena vidh!jittvena vyapadifyate 2

विध्जिति सर्वपृष्ठे ग्रहीतव्या अप्यग्निष्टोमे इत्यपि विध्जितो वादेन विध्जित्त्वेन व्यपदिश्यते २

विध्!जिति सर्वपृष्ठे ग्रहीतव्या अप्यग्निष्टोमे इत्यपि विध्!जितो वादेन विध्!जित्त्वेन व्यपदिश्यते २


694

p[Ty=e, Å;vyit aɦm¦ a;vh som-m;vheit t´q; b[;÷,;nuKTv; mu? mu?eit 18

pratyakSeNa frAvayati agnimagna Avaha soma-mAvaheti tadyathA brAhmaNAnuktvA mu dh?mudh??ti 18

pratyakSeNa frAvayati agnimagna Avaha soma-mAvaheti tadyathA brAhmaNAnuktvA mudh! mudhe!ti 18

प्रत्यक्षेण श्रावयति अग्निमग्न आवह सोम-मावहेति तद्यथा ब्राह्मणानुक्त्वा मु ध्?मुध्??ति १८

प्रत्यक्षेण श्रावयति अग्निमग्न आवह सोम-मावहेति तद्यथा ब्राह्मणानुक्त्वा मुध्! मुधे!ति १८


720

y' k;myet p[m;yuk" Sy;idit nIcwStr;' tSy y;Jyy; vW$(kÚy;Rt( ¬°w" £*?Émv vW$(kÚy;Rt( SvgRk;mSyeit vW$(k;ro ivD;yte 7

yaM kAmayeta pramAyukaH syAditi nIcaistarAM tasya yAjyayA vaSaTkuryAt uccaiH kraudhmiva vaSaTkuryAt svargakAmasyeti vaSaTkAro vijxAyate 7

yaM kAmayeta pramAyukaH syAditi nIcaistarAM tasya yAjyayA vaSaTkuryAt uccaiH kraudh!miva vaSaTkuryAt svargakAmasyeti vaSaTkAro vijxAyate 7

यं कामयेत प्रमायुकः स्यादिति नीचैस्तरां तस्य याज्यया वषट्कुर्यात् उच्चैः क्रौध्मिव वषट्कुर्यात् स्वर्गकामस्येति वषट्कारो विज्ञायते ७

यं कामयेत प्रमायुकः स्यादिति नीचैस्तरां तस्य याज्यया वषट्कुर्यात् उच्चैः क्रौध्!मिव वषट्कुर्यात् स्वर्गकामस्येति वषट्कारो विज्ञायते ७


721

y' k;myet pxum;n( Sy;t( ”it büp,;| tSmw x;l;' kÚy;Rt( ”it £*?ÉmveTyu°tr' SvgRk;mSy ”it c a©k;mStÃä;:y;tm( 8

yaM kAmayeta pafumAn syAt iti bahuparNAM tasmai fAlAM kuryAt iti kraudhmivetyuccataraM svargakAmasya iti ca azgakAmastadvyAkhyAtam 8

yaM kAmayeta pafumAn syAt iti bahuparNAM tasmai fAlAM kuryAt iti kraudh!mivetyuccataraM svargakAmasya iti ca azgakAmastadvyAkhyAtam 8

यं कामयेत पशुमान् स्यात् इति बहुपर्णां तस्मै शालां कुर्यात् इति क्रौध्मिवेत्युच्चतरं स्वर्गकामस्य इति च अङ्गकामस्तद्व्याख्यातम् ८

यं कामयेत पशुमान् स्यात् इति बहुपर्णां तस्मै शालां कुर्यात् इति क्रौध्!मिवेत्युच्चतरं स्वर्गकामस्य इति च अङ्गकामस्तद्व्याख्यातम् ८