1074

gu,;Éq-RTv;¥eit cet( 34

guNAthi-?tvAnneti cet 34

guNAthi-rtvA!nneti cet 34

गुणाथि-?त्वान्नेति चेत् ३४

गुणाथि-र्त्वा!न्नेति चेत् ३४


2376

t];hgR,eŒq;RÃ;s" p[KlOi¢" Sy;t( 77

tatrAhargaNe'rthAdvAsaH prakl\qptiH syAt 77

tatrAhargaNe'rthAdvAsaH prak\ptiH syAt 77

तत्राहर्गणेऽर्थाद्वासः प्रक्लृप्तिः स्यात् ७७

तत्राहर्गणेऽर्थाद्वासः प्रकॢप्तिः स्यात् ७७


2465

n cedNy' p[kLpyeTp[KlO¢;vqRv;d" Sy;d;nqRKy;Tprs;mQy;R° 7

na cedanyaM prakalpayetprakl\qptAvarthavAdaH syAdAnarthakyAtparasAmarthyAcca 7

na cedanyaM prakalpayetprak\ptAvarthavAdaH syAdAnarthakyAtparasAmarthyAcca 7

न चेदन्यं प्रकल्पयेत्प्रक्लृप्तावर्थवादः स्यादानर्थक्यात्परसामर्थ्याच्च ७

न चेदन्यं प्रकल्पयेत्प्रकॢप्तावर्थवादः स्यादानर्थक्यात्परसामर्थ्याच्च ७


3047

y²TptO>y" pUveR´u" kroit iptO>y Ev t´D' in㣡y deve>y" p[tnute ”it n tN];d* p[KlO¢Tv;t( 20

yatpitqbhyaH pUrvedyuH karoti pitqbhya eva tadyajxaM niSkrIya devebhyaH pratanute iti na tantrAdau prakl\qptatvAt 20

yatpitqbhyaH pUrvedyuH karoti pitqbhya eva tadyajxaM niSkrIya devebhyaH pratanute iti na tantrAdau prak\ptatvAt 20

यत्पितृभ्यः पूर्वेद्युः करोति पितृभ्य एव तद्यज्ञं निष्क्रीय देवेभ्यः प्रतनुते इति न तन्त्रादौ प्रक्लृप्तत्वात् २०

यत्पितृभ्यः पूर्वेद्युः करोति पितृभ्य एव तद्यज्ञं निष्क्रीय देवेभ्यः प्रतनुते इति न तन्त्रादौ प्रकॢप्तत्वात् २०