1386

muStoxIrbl;rGv/r;˜;m²ïÏ;k$Ÿroih,I];ym;,;punnRv;Éb.Itkgu@†-cI¾Sqr;idpmUl;in p²lk;in %<@x" KlOt;Ny·* c mdnfl;in

mustofIrabalAragvadharAsnAmaxjiSThAkaTurohiNItrAyamANApunarnavAbibhItakaguDU-cIsthirAdipaxcamUlAni palikAni khaNDafaH kl\qtAnyaSTau ca madanaphalAni

mustofIrabalAragvadharAsnAmaxjiSThAkaTurohiNItrAyamANApunarnavAbibhItakaguDU-cIsthirAdipaxcamUlAni palikAni khaNDafaH k\tAnyaSTau ca madanaphalAni

मुस्तोशीरबलारग्वधरास्नामञ्जिष्ठाकटुरोहिणीत्रायमाणापुनर्नवाबिभीतकगुडू-चीस्थिरादिपञ्चमूलानि पलिकानि खण्डशः क्लृतान्यष्टौ च मदनफलानि

मुस्तोशीरबलारग्वधरास्नामञ्जिष्ठाकटुरोहिणीत्रायमाणापुनर्नवाबिभीतकगुडू-चीस्थिरादिपञ्चमूलानि पलिकानि खण्डशः कॢतान्यष्टौ च मदनफलानि


1389

go=urko r;˜;ŒgN/; gu@†cI vW;R.Ur;rGv/o devd;ivRit p²lk;in %-<@x" KlO¢in fl;in c;·* p[=;Ly jl;!kƒ =Irp;de pcet( ) p;dxeW' kW;y' pUt' xtkÚsum;kÚÏmuStipPplIhpuW;ÉbLvvc;vTskf-lrs;ïnip[y©‘yv;nIp[=epk¾Lkt' m/u`OttwlswN/vyuÿ_' su%oã,' in-åhmekù Ã* ]In( v; d´;t( ) sveRW;' p[xSto ivxeWto l²ltsukÚm;r-S]Iivh;r=I,=tSqivrÉcr;xRs;mpTyk;m;n;' c 2

gokSurako rAsnA'fvagandhA guDUcI varSAbhUrAragvadho devadArviti palikAni kha-NDafaH kl\qptani phalAni cASTau prakSAlya jalADhake kSIrapAde pacet , pAdafeSaM kaSAyaM pUtaM fatakusumAkuSThamustapippalIhapuSAbilvavacAvatsakapha-larasAxjanapriyazguyavAnIprakSepakalkitaM madhughqtatailasaindhavayuktaM sukhoSNaM ni-rUhamekaM dvau trIn vA dadyAt , sarveSAM prafasto vifeSato lalitasukumAra-strIvihArakSINakSatasthaviracirArfasAmapatyakAmAnAM ca 2

gokSurako rAsnA'fvagandhA guDUcI varSAbhUrAragvadho devadArviti palikAni kha-NDafaH k\ptani phalAni cASTau prakSAlya jalADhake kSIrapAde pacet , pAdafeSaM kaSAyaM pUtaM fatakusumAkuSThamustapippalIhapuSAbilvavacAvatsakapha-larasAxjanapriyazguyavAnIprakSepakalkitaM madhughqtatailasaindhavayuktaM sukhoSNaM ni-rUhamekaM dvau trIn vA dadyAt , sarveSAM prafasto vifeSato lalitasukumAra-strIvihArakSINakSatasthaviracirArfasAmapatyakAmAnAM ca 2

गोक्षुरको रास्नाऽश्वगन्धा गुडूची वर्षाभूरारग्वधो देवदार्विति पलिकानि ख-ण्डशः क्लृप्तनि फलानि चाष्टौ प्रक्षाल्य जलाढके क्षीरपादे पचेत् । पादशेषं कषायं पूतं शतकुसुमाकुष्ठमुस्तपिप्पलीहपुषाबिल्ववचावत्सकफ-लरसाञ्जनप्रियङ्गुयवानीप्रक्षेपकल्कितं मधुघृततैलसैन्धवयुक्तं सुखोष्णं नि-रूहमेकं द्वौ त्रीन् वा दद्यात् । सर्वेषां प्रशस्तो विशेषतो ललितसुकुमार-स्त्रीविहारक्षीणक्षतस्थविरचिरार्शसामपत्यकामानां च २

गोक्षुरको रास्नाऽश्वगन्धा गुडूची वर्षाभूरारग्वधो देवदार्विति पलिकानि ख-ण्डशः कॢप्तनि फलानि चाष्टौ प्रक्षाल्य जलाढके क्षीरपादे पचेत् । पादशेषं कषायं पूतं शतकुसुमाकुष्ठमुस्तपिप्पलीहपुषाबिल्ववचावत्सकफ-लरसाञ्जनप्रियङ्गुयवानीप्रक्षेपकल्कितं मधुघृततैलसैन्धवयुक्तं सुखोष्णं नि-रूहमेकं द्वौ त्रीन् वा दद्यात् । सर्वेषां प्रशस्तो विशेषतो ललितसुकुमार-स्त्रीविहारक्षीणक्षतस्थविरचिरार्शसामपत्यकामानां च २