17

i]iv/" %lu dex"j;©l" a;nUp" s;/;r,’eit ) t] j;©l" py;R-k;x.UÉyÏ" t¨É.rip c kdr%idr;sn;k,R/vitinxxLlk¡x;l-somvLkbdrIitNduk;Tqv$;mlk¡vnghn" anekxmIkkÚ.²x'x-p;p[;y" ¾Sqrxuãkpvnbliv/Uym;np[nOTyÿ¨,iv$p" p[ttmOgtOâã,-kopgU!tnu%rp¨WÉskt;xkœr;bül" l;vitáÿárckor;nucárt.UÉm-.;g" v;tipÿbül" ¾Sqrki#nmnuãyp[;yo Dey" aq;nUpo ihNt;ltm;-ln;árkƒlkdlIvnghn" sárTsmu{pyRNtp[;y" ²x²xrpvnbül" v-ïulv;nIropxoÉ.ttIr;É." sár²º¨pgt.UÉm.;g" ²=it/rinkÚïop-xoÉ.t" .Ndpvn;nuvIÉjt²=it¨hghn" anekvnr;jIpu²ãptvnghn-.UÉm.;g" ²˜G/t¨p[t;nopgU!" h'sc£v;kbl;k;nNdImu%pu<@rIk-k;dMbmíu.O©r;jxtp]mÿkoikl;nun;idtt¨iv$p" sukÚm;rpu¨W" p-vnkfp[;yo Dey" anyorev ÃyodeRxyovIR¨ÃnSpitv;nSpTyxkÚinmOg-g,yut" ¾SqrsukÚm;rblv,Rs'hnnopp¥s;/;r,gu,yuÿ_pu¨W" s;/;r,o

trividhaH khalu defaH\jAzgalaH AnUpaH sAdhAraNafceti , tatra jAzgalaH paryA-kAfabhUyiSThaH tarubhirapi ca kadarakhadirAsanAfvakarNadhavatinifafallakIfAla-somavalkabadarItindukAfvatthavaTAmalakIvanagahanaH anekafamIkakubhafiMfa-pAprAyaH sthirafuSkapavanabalavidhUyamAnapranqtyattaruNaviTapaH pratatamqgatqSNi-kopagUDhatanukharaparuSasikatAfarkarAbahulaH lAvatittiricakorAnucaritabhUmi-bhAgaH vAtapittabahulaH sthirakaThinamanuSyaprAyo jxeyaH athAnUpo hintAlatamA-lanArikelakadalIvanagahanaH saritsamudraparyantaprAyaH fifirapavanabahulaH va-xjulavAnIropafobhitatIrAbhiH saridbhirupagatabhUmibhAgaH kSitidharanikuxjopa-fobhitaH bhandapavanAnuvIjitakSitiruhagahanaH anekavanarAjIpuSpitavanagahana-bhUmibhAgaH snigdhatarupratAnopagUDhaH haMsacakravAkabalAkAnandImukhapuNDarIka-kAdambamadgubhqzgarAjafatapatramattakokilAnunAditataruviTapaH sukumArapuruSaH pa-vanakaphaprAyo jxeyaH anayoreva dvayordefayorvIrudvanaspativAnaspatyafakunimqga-gaNayutaH sthirasukumArabalavarNasaMhananopapannasAdhAraNaguNayuktapuruSaH sAdhAraNo

trividhaH khalu defaHjAzgalaH AnUpaH sAdhAraNafceti , tatra jAzgalaH paryA-kAfabhUyiSThaH tarubhirapi ca kadarakhadirAsanAfvakarNadhavatinifafallakIfAla-somavalkabadarItindukAfvatthavaTAmalakIvanagahanaH anekafamIkakubhafiMfa-pAprAyaH sthirafuSkapavanabalavidhUyamAnapranqtyattaruNaviTapaH pratatamqgatqSNi-kopagUDhatanukharaparuSasikatAfarkarAbahulaH lAvatittiricakorAnucaritabhUmi-bhAgaH vAtapittabahulaH sthirakaThinamanuSyaprAyo jxeyaH athAnUpo hintAlatamA-lanArikelakadalIvanagahanaH saritsamudraparyantaprAyaH fifirapavanabahulaH va-xjulavAnIropafobhitatIrAbhiH saridbhirupagatabhUmibhAgaH kSitidharanikuxjopa-fobhitaH bhandapavanAnuvIjitakSitiruhagahanaH anekavanarAjIpuSpitavanagahana-bhUmibhAgaH snigdhatarupratAnopagUDhaH haMsacakravAkabalAkAnandImukhapuNDarIka-kAdambamadgubhqzgarAjafatapatramattakokilAnunAditataruviTapaH sukumArapuruSaH pa-vanakaphaprAyo jxeyaH anayoreva dvayordefayorvIrudvanaspativAnaspatyafakunimqga-gaNayutaH sthirasukumArabalavarNasaMhananopapannasAdhAraNaguNayuktapuruSaH sAdhAraNo

त्रिविधः खलु देशःजाङ्गलः आनूपः साधारणश्चेति । तत्र जाङ्गलः पर्या-काशभूयिष्ठः तरुभिरपि च कदरखदिरासनाश्वकर्णधवतिनिशशल्लकीशाल-सोमवल्कबदरीतिन्दुकाश्वत्थवटामलकीवनगहनः अनेकशमीककुभशिंश-पाप्रायः स्थिरशुष्कपवनबलविधूयमानप्रनृत्यत्तरुणविटपः प्रततमृगतृष्णि-कोपगूढतनुखरपरुषसिकताशर्कराबहुलः लावतित्तिरिचकोरानुचरितभूमि-भागः वातपित्तबहुलः स्थिरकठिनमनुष्यप्रायो ज्ञेयः अथानूपो हिन्तालतमा-लनारिकेलकदलीवनगहनः सरित्समुद्रपर्यन्तप्रायः शिशिरपवनबहुलः व-ञ्जुलवानीरोपशोभिततीराभिः सरिद्भिरुपगतभूमिभागः क्षितिधरनिकुञ्जोप-शोभितः भन्दपवनानुवीजितक्षितिरुहगहनः अनेकवनराजीपुष्पितवनगहन-भूमिभागः स्निग्धतरुप्रतानोपगूढः हंसचक्रवाकबलाकानन्दीमुखपुण्डरीक-कादम्बमद्गुभृङ्गराजशतपत्रमत्तकोकिलानुनादिततरुविटपः सुकुमारपुरुषः प-वनकफप्रायो ज्ञेयः अनयोरेव द्वयोर्देशयोर्वीरुद्वनस्पतिवानस्पत्यशकुनिमृग-गणयुतः स्थिरसुकुमारबलवर्णसंहननोपपन्नसाधारणगुणयुक्तपुरुषः साधारणो

त्रिविधः खलु देशᳲआङ्गलः आनूपः साधारणश्चेति । तत्र जाङ्गलः पर्या-काशभूयिष्ठः तरुभिरपि च कदरखदिरासनाश्वकर्णधवतिनिशशल्लकीशाल-सोमवल्कबदरीतिन्दुकाश्वत्थवटामलकीवनगहनः अनेकशमीककुभशिंश-पाप्रायः स्थिरशुष्कपवनबलविधूयमानप्रनृत्यत्तरुणविटपः प्रततमृगतृष्णि-कोपगूढतनुखरपरुषसिकताशर्कराबहुलः लावतित्तिरिचकोरानुचरितभूमि-भागः वातपित्तबहुलः स्थिरकठिनमनुष्यप्रायो ज्ञेयः अथानूपो हिन्तालतमा-लनारिकेलकदलीवनगहनः सरित्समुद्रपर्यन्तप्रायः शिशिरपवनबहुलः व-ञ्जुलवानीरोपशोभिततीराभिः सरिद्भिरुपगतभूमिभागः क्षितिधरनिकुञ्जोप-शोभितः भन्दपवनानुवीजितक्षितिरुहगहनः अनेकवनराजीपुष्पितवनगहन-भूमिभागः स्निग्धतरुप्रतानोपगूढः हंसचक्रवाकबलाकानन्दीमुखपुण्डरीक-कादम्बमद्गुभृङ्गराजशतपत्रमत्तकोकिलानुनादिततरुविटपः सुकुमारपुरुषः प-वनकफप्रायो ज्ञेयः अनयोरेव द्वयोर्देशयोर्वीरुद्वनस्पतिवानस्पत्यशकुनिमृग-गणयुतः स्थिरसुकुमारबलवर्णसंहननोपपन्नसाधारणगुणयुक्तपुरुषः साधारणो