46

My' tIv[tnu.;v;nvSq;n;Én JvrSy jr,;Nte idvs;Nte Énx;Nte `m;RNte v; JvrSy;>y;gmnmÉ.vO²õv;R ÉvxeWe, prW;¨,v,RTv' n%nynvdn-mU]purIWTvc;mTyq| KlO¢I.;v’ anekÉv/opm;’l;cl;’ vedn;SteW;' teW;m©;vyv;n;' t´q;--p;dyo" su¢t; Ép®<@kyo¨Ã¼·n' j;nuno" kƒ-vl;n;' c sN/In;' ÉvXleW,m( èvoR" s;d" k$Ip;RpOÏSkN/b;×'sor-s;' c .¦¨G,mOidtmÉqtcÉ$t;vp;É$t;vnu¥TvÉmv hNvo’;p[És²õ" Svn’ k,Ryo" xÄyoÉnRStod" kW;y;Syt; a;SyvwrSy' v; mu%t;luk-

myaM tIvratanubhAvAnavasthAnAni jvarasya jaraNAnte divasAnte nifAnte gharmAnte vA jvarasyAbhyAgamanamabhivqddhirvA vifeSeNa paraSAruNavarNatvaM nakhanayanavadana-mUtrapurISatvacAmatyarthaM kl\qptIbhAvafca anekavidhopamAfcalAcalAfca vedanAsteSAM teSAmazgAvayavAnAM tadyathA--pAdayoH suptatA piNDikayorudveSTanaM jAnunoH ke-valAnAM ca sandhInAM vifleSaNam UrvoH sAdaH kaTIpArfvapqSThaskandhabAhvaMsora-sAM ca bhagnarugNamqditamathitacaTitAvapATitAvanunnatvamiva hanvofcAprasiddhiH svanafca karNayoH fazkhayornistodaH kaSAyAsyatA AsyavairasyaM vA mukhatAluka-

myaM tIvratanubhAvAnavasthAnAni jvarasya jaraNAnte divasAnte nifAnte gharmAnte vA jvarasyAbhyAgamanamabhivqddhirvA vifeSeNa paraSAruNavarNatvaM nakhanayanavadana-mUtrapurISatvacAmatyarthaM k\ptIbhAvafca anekavidhopamAfcalAcalAfca vedanAsteSAM teSAmazgAvayavAnAM tadyathA--pAdayoH suptatA piNDikayorudveSTanaM jAnunoH ke-valAnAM ca sandhInAM vifleSaNam UrvoH sAdaH kaTIpArfvapqSThaskandhabAhvaMsora-sAM ca bhagnarugNamqditamathitacaTitAvapATitAvanunnatvamiva hanvofcAprasiddhiH svanafca karNayoH fazkhayornistodaH kaSAyAsyatA AsyavairasyaM vA mukhatAluka-

म्यं तीव्रतनुभावानवस्थानानि ज्वरस्य जरणान्ते दिवसान्ते निशान्ते घर्मान्ते वा ज्वरस्याभ्यागमनमभिवृद्धिर्वा विशेषेण परषारुणवर्णत्वं नखनयनवदन-मूत्रपुरीषत्वचामत्यर्थं क्लृप्तीभावश्च अनेकविधोपमाश्चलाचलाश्च वेदनास्तेषां तेषामङ्गावयवानां तद्यथा--पादयोः सुप्तता पिण्डिकयोरुद्वेष्टनं जानुनोः के-वलानां च सन्धीनां विश्लेषणम् ऊर्वोः सादः कटीपार्श्वपृष्ठस्कन्धबाह्वंसोर-सां च भग्नरुग्णमृदितमथितचटितावपाटितावनुन्नत्वमिव हन्वोश्चाप्रसिद्धिः स्वनश्च कर्णयोः शङ्खयोर्निस्तोदः कषायास्यता आस्यवैरस्यं वा मुखतालुक-

म्यं तीव्रतनुभावानवस्थानानि ज्वरस्य जरणान्ते दिवसान्ते निशान्ते घर्मान्ते वा ज्वरस्याभ्यागमनमभिवृद्धिर्वा विशेषेण परषारुणवर्णत्वं नखनयनवदन-मूत्रपुरीषत्वचामत्यर्थं कॢप्तीभावश्च अनेकविधोपमाश्चलाचलाश्च वेदनास्तेषां तेषामङ्गावयवानां तद्यथा--पादयोः सुप्तता पिण्डिकयोरुद्वेष्टनं जानुनोः के-वलानां च सन्धीनां विश्लेषणम् ऊर्वोः सादः कटीपार्श्वपृष्ठस्कन्धबाह्वंसोर-सां च भग्नरुग्णमृदितमथितचटितावपाटितावनुन्नत्वमिव हन्वोश्चाप्रसिद्धिः स्वनश्च कर्णयोः शङ्खयोर्निस्तोदः कषायास्यता आस्यवैरस्यं वा मुखतालुक-


451

tSy yo'Œx" xrIrsN/In;Évxit ten;Sy jOM.;Œ©mdoR Jvr’opj;yte ySTv;m;xym>yupwit ten rog; .v²Nt ¬rSy; arock’ y" k<#mÉ.-p[p´te k<#Stenod­?v'Syte Svr’;vsIdit y" p[;,vh;Én §ot;'SyNveit ten ;s" p[itXy;y’ j;yte y" ÉxrSyvitÏte ÉxrStenophNyte tt" =,n;°wvorso ÉvWmgitTv;° v;yo" k<#Sy cod­?v'sn;t( k;s" sttmSy s'j;yte s k;sp[s©;durÉs =te xoÉ,t' ÏIvit xoÉ,t;g-mn;°;Sy d*bRLymupj;yte Evmete s;hsp[.v;" s;hÉskmup{v;" SpO-

tasya yoM'faH farIrasandhInAvifati tenAsya jqmbhA'zgamardo jvarafcopajAyate yastvAmAfayamabhyupaiti tena rogA bhavanti urasyA arocakafca yaH kaNThamabhi-prapadyate kaNThastenoddhvaMsyate svarafcAvasIdati yaH prANavahAni srotAMsyanveti tena fvAsaH pratifyAyafca jAyate yaH firasyavatiSThate firastenopahanyate tataH kSaNanAccaivoraso viSamagatitvAcca vAyoH kaNThasya coddhvaMsanAt kAsaH satatamasya saMjAyate sa kAsaprasazgAdurasi kSate foNitaM SThIvati foNitAga-manAccAsya daurbalyamupajAyate evamete sAhasaprabhavAH sAhasikamupadravAH spq-

tasya yO'faH farIrasandhInAvifati tenAsya jqmbhA'zgamardo jvarafcopajAyate yastvAmAfayamabhyupaiti tena rogA bhavanti urasyA arocakafca yaH kaNThamabhi-prapadyate kaNThastenoddhvaMsyate svarafcAvasIdati yaH prANavahAni srotAMsyanveti tena fvAsaH pratifyAyafca jAyate yaH firasyavatiSThate firastenopahanyate tataH kSaNanAccaivoraso viSamagatitvAcca vAyoH kaNThasya coddhvaMsanAt kAsaH satatamasya saMjAyate sa kAsaprasazgAdurasi kSate foNitaM SThIvati foNitAga-manAccAsya daurbalyamupajAyate evamete sAhasaprabhavAH sAhasikamupadravAH spq-

तस्य योंऽशः शरीरसन्धीनाविशति तेनास्य जृम्भाऽङ्गमर्दो ज्वरश्चोपजायते यस्त्वामाशयमभ्युपैति तेन रोगा भवन्ति उरस्या अरोचकश्च यः कण्ठमभि-प्रपद्यते कण्ठस्तेनोद्ध्वंस्यते स्वरश्चावसीदति यः प्राणवहानि स्रोतांस्यन्वेति तेन श्वासः प्रतिश्यायश्च जायते यः शिरस्यवतिष्ठते शिरस्तेनोपहन्यते ततः क्षणनाच्चैवोरसो विषमगतित्वाच्च वायोः कण्ठस्य चोद्ध्वंसनात् कासः सततमस्य संजायते स कासप्रसङ्गादुरसि क्षते शोणितं ष्ठीवति शोणिताग-मनाच्चास्य दौर्बल्यमुपजायते एवमेते साहसप्रभवाः साहसिकमुपद्रवाः स्पृ-

तस्य यॐऽशः शरीरसन्धीनाविशति तेनास्य जृम्भाऽङ्गमर्दो ज्वरश्चोपजायते यस्त्वामाशयमभ्युपैति तेन रोगा भवन्ति उरस्या अरोचकश्च यः कण्ठमभि-प्रपद्यते कण्ठस्तेनोद्ध्वंस्यते स्वरश्चावसीदति यः प्राणवहानि स्रोतांस्यन्वेति तेन श्वासः प्रतिश्यायश्च जायते यः शिरस्यवतिष्ठते शिरस्तेनोपहन्यते ततः क्षणनाच्चैवोरसो विषमगतित्वाच्च वायोः कण्ठस्य चोद्ध्वंसनात् कासः सततमस्य संजायते स कासप्रसङ्गादुरसि क्षते शोणितं ष्ठीवति शोणिताग-मनाच्चास्य दौर्बल्यमुपजायते एवमेते साहसप्रभवाः साहसिकमुपद्रवाः स्पृ-