124

tSm;iddN{ o n;medN{ o h vw n;m timdN{ ' sNtimN{ ”Ty;c=te pro=e,

tasmAdidandra ?o nAmedandra ?o ha vai nAma tamidandraM santamindra ityAcakSate parokSeNa

tasmAdidandro nAmedandro ha vai nAma tamidandraM santamindra ityAcakSate parokSeNa

तस्मादिदन्द्र ?ो नामेदन्द्र ?ो ह वै नाम तमिदन्द्रं सन्तमिन्द्र इत्याचक्षते परोक्षेण

तस्मादिदन्द्रो नामेदन्द्रो ह वै नाम तमिदन्द्रं सन्तमिन्द्र इत्याचक्षते परोक्षेण


217

Ntye v;„¹ mnÉs p[itÉÏt; mno me v;Éc p[itÉÏtm( a;Évr;ÉvmRyoRŒ.U-veRds;mTs;,IA³t' m; m; ih'sIrnen;/Iten;hor;];Ts'vs;My¦”Â; nm ”Â; nm AiW>yo mN]ÕÎo mN]pit>yo nmo voŒStu deve>y"²xv; n" x'tm; .v sumOÂÇk; srSvtI m; te Vyom s'ë²x adB/'mn ”iWr' c=u" sUyoR

ntaye vAzme manasi pratiSThitA mano me vAci pratiSThitam AvirAvirmaryo'bhU-rvedasAmatsANIrqtaM mA mA hiMsIranenAdhItenAhorAtrAtsaMvasAmyagna\iLA nama iLA nama qSibhyo mantrakqdbhyo mantrapatibhyo namo vo'stu devebhyaHfivA naH faMtamA bhava sumqLIkA sarasvatI mA te vyoma saMdqfi adabdhaMmana iSiraM cakSuH sUryo

ntaye vAzme manasi pratiSThitA mano me vAci pratiSThitam AvirAvirmaryo'bhU-rvedasAmatsANIrqtaM mA mA hiMsIranenAdhItenAhorAtrAtsaMvasAmyagnai[L]A nama i[L]A nama qSibhyo mantrakqdbhyo mantrapatibhyo namo vo'stu devebhyaHfivA naH faMtamA bhava sumq[L]IkA sarasvatI mA te vyoma saMdqfi adabdhaMmana iSiraM cakSuH sUryo

न्तये वाङ्मे मनसि प्रतिष्ठिता मनो मे वाचि प्रतिष्ठितम् आविराविर्मर्योऽभू-र्वेदसामत्साणीरृतं मा मा हिंसीरनेनाधीतेनाहोरात्रात्संवसाम्यग्नइळा नम इळा नम ऋषिभ्यो मन्त्रकृद्भ्यो मन्त्रपतिभ्यो नमो वोऽस्तु देवेभ्यःशिवा नः शंतमा भव सुमृळीका सरस्वती मा ते व्योम संदृशि अदब्धंमन इषिरं चक्षुः सूर्यो

न्तये वाङ्मे मनसि प्रतिष्ठिता मनो मे वाचि प्रतिष्ठितम् आविराविर्मर्योऽभू-र्वेदसामत्साणीरृतं मा मा हिंसीरनेनाधीतेनाहोरात्रात्संवसाम्यग्नैळा नम इळा नम ऋषिभ्यो मन्त्रकृद्भ्यो मन्त्रपतिभ्यो नमो वोऽस्तु देवेभ्यःशिवा नः शंतमा भव सुमृळीका सरस्वती मा ते व्योम संदृशि अदब्धंमन इषिरं चक्षुः सूर्यो


229

p[;,w" pUvRp= a;Py;yte t;nprp=e n p[jnyit EtÃø SvgRSylokSy Ã;r' y’N{ m;St' y" p[Ty;h tmitsOjteŒq y En' n p[Ty;htÉmh vOi·.URTv; vWRit s ”h k¡$o v; pt©o v; xkÚinv;Ü x;dURlov; És'ho v; mTSyo v; pr; v; pu¨Wo v;ŒNyo vwteWu Sq;neWu p[Ty;j;yteyq;kmR yq;Év´m( tm;gt' pOCzit koŒsIit t' p[itb[Uy;iÃc=,;ëtvo ret a;.Ot' pdx;Tp[sUt;²Tp} yvtStNm; pu'És ktRyeRry?vm( pu's; k];Ü m;tárm; iniWÿ_ s j;y ¬pj;ym;no Ã;dx]yodx ¬pm;soÃ;dx]yodxen ip];s' tiÃde p[ittiÃdeŒh' tNm Atvo amTyRva;.r?vm( ten sTyen ten

prANaiH pUrvapakSa ApyAyate tAnaparapakSe na prajanayati etadvai svargasyalokasya dvAraM yafcandra mAstaM yaH pratyAha tamatisqjate'tha ya enaM na pratyAhatamiha vqSTirbhUtvA varSati sa iha kITo vA patazgo vA fakunirvA fArdUlovA siMho vA matsyo vA parafvA vA puruSo vA'nyo vaiteSu sthAneSu pratyAjAyateyathAkarma yathAvidyam tamAgataM pqcchati ko'sIti taM pratibrUyAdvicakSaNAdqtavo reta AbhqtaM paxcadafAtprasUtAtpi tr?yavatastanmA puMsi kartaryerayadhvam puMsA kartrA mAtarimA niSikta sa jAya upajAyamAno dvAdafatrayodafa upamAsodvAdafatrayodafena pitrAsaM tadvide pratitadvide'haM tanma qtavo amartyavaAbharadhvam tena satyena tena

prANaiH pUrvapakSa ApyAyate tAnaparapakSe na prajanayati etadvai svargasyalokasya dvAraM yafcandra mAstaM yaH pratyAha tamatisqjate'tha ya enaM na pratyAhatamiha vqSTirbhUtvA varSati sa iha kITo vA patazgo vA fakunirvA fArdUlovA siMho vA matsyo vA parafvA vA puruSo vA'nyo vaiteSu sthAneSu pratyAjAyateyathAkarma yathAvidyam tamAgataM pqcchati ko'sIti taM pratibrUyAdvicakSaNAdqtavo reta AbhqtaM paxcadafAtprasUtAtpitr! yavatastanmA puMsi kartaryerayadhvam puMsA kartrA mAtarimA niSikta sa jAya upajAyamAno dvAdafatrayodafa upamAsodvAdafatrayodafena pitrAsaM tadvide pratitadvide'haM tanma qtavo amartyavaAbharadhvam tena satyena tena

प्राणैः पूर्वपक्ष आप्यायते तानपरपक्षे न प्रजनयति एतद्वै स्वर्गस्यलोकस्य द्वारं यश्चन्द्र मास्तं यः प्रत्याह तमतिसृजतेऽथ य एनं न प्रत्याहतमिह वृष्टिर्भूत्वा वर्षति स इह कीटो वा पतङ्गो वा शकुनिर्वा शार्दूलोवा सिंहो वा मत्स्यो वा परश्वा वा पुरुषो वाऽन्यो वैतेषु स्थानेषु प्रत्याजायतेयथाकर्म यथाविद्यम् तमागतं पृच्छति कोऽसीति तं प्रतिब्रूयाद्विचक्षणादृतवो रेत आभृतं पञ्चदशात्प्रसूतात्पि त्र्?यवतस्तन्मा पुंसि कर्तर्येरयध्वम् पुंसा कर्त्रा मातरिमा निषिक्त स जाय उपजायमानो द्वादशत्रयोदश उपमासोद्वादशत्रयोदशेन पित्रासं तद्विदे प्रतितद्विदेऽहं तन्म ऋतवो अमर्त्यवआभरध्वम् तेन सत्येन तेन

प्राणैः पूर्वपक्ष आप्यायते तानपरपक्षे न प्रजनयति एतद्वै स्वर्गस्यलोकस्य द्वारं यश्चन्द्र मास्तं यः प्रत्याह तमतिसृजतेऽथ य एनं न प्रत्याहतमिह वृष्टिर्भूत्वा वर्षति स इह कीटो वा पतङ्गो वा शकुनिर्वा शार्दूलोवा सिंहो वा मत्स्यो वा परश्वा वा पुरुषो वाऽन्यो वैतेषु स्थानेषु प्रत्याजायतेयथाकर्म यथाविद्यम् तमागतं पृच्छति कोऽसीति तं प्रतिब्रूयाद्विचक्षणादृतवो रेत आभृतं पञ्चदशात्प्रसूतात्पित्र्! यवतस्तन्मा पुंसि कर्तर्येरयध्वम् पुंसा कर्त्रा मातरिमा निषिक्त स जाय उपजायमानो द्वादशत्रयोदश उपमासोद्वादशत्रयोदशेन पित्रासं तद्विदे प्रतितद्विदेऽहं तन्म ऋतवो अमर्त्यवआभरध्वम् तेन सत्येन तेन


282

t;vTp[;É,tu' xKnoit p[;,' td; v;Écjuhoit y;vÃø pu¨W" p[;É,it n t;-vº;iWtu' xKnoit v;c' td; p[;,e juhoit Ete anNte amOt;ótI j;g[° Svp'’ s'ttmVyv¾Cz¥' juhoTyq y; aNy;a;ótyoŒNtvTySt;" kmRm-Yyo ih .vNTyetõ vw pUveR ÉvÃ;'soŒÉ¦ho]' njuhv;'c£Ú" ¬Kq' b[÷eit h Sm;h x(uãk.O©;rStëÉgTyup;sIt sv;ÜÉ,h;Smw .Ut;in Åw·ä;y;>ycRNte t´juárTyup;sIt sv;ÜÉ, h;Smw .Ut;inÅwÏä;y yuJyNte tTs;meTyup;sIt sv;ÜÉ, h;Smw .Ut;in ÅeÏä;y s'nmNtetCz^IárTyup;sIt t´x ”Tyup;sIt tæ;ej ”Tyup;sIt t´qwtCzS];,;'ÅImæ;m' yx¾Svtm' tej¾Svtm' .vit tqo Evwv' ÉvÃ;NsveRW;' .Ut;n;'ÅImæ;mo yx¾SvtmStej¾Svtmo .vit tmetmw·kù kmRmym;Tm;nm?vyuR" s'Skroit tâSmNyjumRy' p[vyit yjumRy A„y' hot; A„ye s;mmymuí;t; s EW svRSyw ]yIÉv´;y; a;TmwW ¬

tAvatprANituM faknoti prANaM tadA vAcijuhoti yAvadvai puruSaH prANiti na tA-vadbhASituM faknoti vAcaM tadA prANe juhoti ete anante amqtAhutI jAgracca svapaMfca saMtatamavyavacchinnaM juhotyatha yA anyAAhutayo'ntavatyastAH karmama-yyo hi bhavantyetaddha vai pUrve vidvAMso'gnihotraM najuhavAMcakruH ukthaM brahmeti ha smAha f?SkabhqzgArastadqgityupAsIta sarvANihAsmai bhUtAni fraiSTyAyAbhyarcante tadyajurityupAsIta sarvANi hAsmai bhUtAnifraiSThyAya yujyante tatsAmetyupAsIta sarvANi hAsmai bhUtAni freSThyAya saMnamantetacchrIrityupAsIta tadyafa ityupAsIta tatteja ityupAsIta tadyathaitacchastrANAMfrImattamaM yafasvitamaM tejasvitamaM bhavati tatho evaivaM vidvAnsarveSAM bhUtAnAMfrImattamo yafasvitamastejasvitamo bhavati tametamaiSTakaM karmamayamAtmAnamadhvaryuH saMskaroti tasminyajurmayaM pravayati yajurmaya qzmayaM hotA qzmaye sAmamayamudgAtA sa eSa sarvasyai trayIvidyAyA AtmaiSa u

tAvatprANituM faknoti prANaM tadA vAcijuhoti yAvadvai puruSaH prANiti na tA-vadbhASituM faknoti vAcaM tadA prANe juhoti ete anante amqtAhutI jAgracca svapaMfca saMtatamavyavacchinnaM juhotyatha yA anyAAhutayo'ntavatyastAH karmama-yyo hi bhavantyetaddha vai pUrve vidvAMso'gnihotraM najuhavAMcakruH ukthaM brahmeti ha smAha fSkubhqzgArastadqgityupAsIta sarvANihAsmai bhUtAni fraiSTyAyAbhyarcante tadyajurityupAsIta sarvANi hAsmai bhUtAnifraiSThyAya yujyante tatsAmetyupAsIta sarvANi hAsmai bhUtAni freSThyAya saMnamantetacchrIrityupAsIta tadyafa ityupAsIta tatteja ityupAsIta tadyathaitacchastrANAMfrImattamaM yafasvitamaM tejasvitamaM bhavati tatho evaivaM vidvAnsarveSAM bhUtAnAMfrImattamo yafasvitamastejasvitamo bhavati tametamaiSTakaM karmamayamAtmAnamadhvaryuH saMskaroti tasminyajurmayaM pravayati yajurmaya qzmayaM hotA qzmaye sAmamayamudgAtA sa eSa sarvasyai trayIvidyAyA AtmaiSa u

तावत्प्राणितुं शक्नोति प्राणं तदा वाचिजुहोति यावद्वै पुरुषः प्राणिति न ता-वद्भाषितुं शक्नोति वाचं तदा प्राणे जुहोति एते अनन्ते अमृताहुती जाग्रच्च स्वपंश्च संततमव्यवच्छिन्नं जुहोत्यथ या अन्याआहुतयोऽन्तवत्यस्ताः कर्मम-य्यो हि भवन्त्येतद्ध वै पूर्वे विद्वांसोऽग्निहोत्रं नजुहवांचक्रुः उक्थं ब्रह्मेति ह स्माह श्?ष्कभृङ्गारस्तदृगित्युपासीत सर्वाणिहास्मै भूतानि श्रैष्ट्यायाभ्यर्चन्ते तद्यजुरित्युपासीत सर्वाणि हास्मै भूतानिश्रैष्ठ्याय युज्यन्ते तत्सामेत्युपासीत सर्वाणि हास्मै भूतानि श्रेष्ठ्याय संनमन्तेतच्छ्रीरित्युपासीत तद्यश इत्युपासीत तत्तेज इत्युपासीत तद्यथैतच्छस्त्राणांश्रीमत्तमं यशस्वितमं तेजस्वितमं भवति तथो एवैवं विद्वान्सर्वेषां भूतानांश्रीमत्तमो यशस्वितमस्तेजस्वितमो भवति तमेतमैष्टकं कर्ममयमात्मानमध्वर्युः संस्करोति तस्मिन्यजुर्मयं प्रवयति यजुर्मय ऋङ्मयं होता ऋङ्मये साममयमुद्गाता स एष सर्वस्यै त्रयीविद्याया आत्मैष उ

तावत्प्राणितुं शक्नोति प्राणं तदा वाचिजुहोति यावद्वै पुरुषः प्राणिति न ता-वद्भाषितुं शक्नोति वाचं तदा प्राणे जुहोति एते अनन्ते अमृताहुती जाग्रच्च स्वपंश्च संततमव्यवच्छिन्नं जुहोत्यथ या अन्याआहुतयोऽन्तवत्यस्ताः कर्मम-य्यो हि भवन्त्येतद्ध वै पूर्वे विद्वांसोऽग्निहोत्रं नजुहवांचक्रुः उक्थं ब्रह्मेति ह स्माह श्ष्कुभृङ्गारस्तदृगित्युपासीत सर्वाणिहास्मै भूतानि श्रैष्ट्यायाभ्यर्चन्ते तद्यजुरित्युपासीत सर्वाणि हास्मै भूतानिश्रैष्ठ्याय युज्यन्ते तत्सामेत्युपासीत सर्वाणि हास्मै भूतानि श्रेष्ठ्याय संनमन्तेतच्छ्रीरित्युपासीत तद्यश इत्युपासीत तत्तेज इत्युपासीत तद्यथैतच्छस्त्राणांश्रीमत्तमं यशस्वितमं तेजस्वितमं भवति तथो एवैवं विद्वान्सर्वेषां भूतानांश्रीमत्तमो यशस्वितमस्तेजस्वितमो भवति तमेतमैष्टकं कर्ममयमात्मानमध्वर्युः संस्करोति तस्मिन्यजुर्मयं प्रवयति यजुर्मय ऋङ्मयं होता ऋङ्मये साममयमुद्गाता स एष सर्वस्यै त्रयीविद्याया आत्मैष उ


327

p[tdRno h dwvod;ÉsárN{ Sy ip[y' /;mopjg;m yuõen c p*¨We, c t'heN{ ¬v;c p[tdRn vr' te dd;nIit s hov;c p[tdRn" Tvmev me vO,Iãvy' Tv' mnuãy;y ihttm' mNys ”it t' heN{ ¬v;c n vw vroŒvrSmwvO,Ite Tvmev vO,IãveTyevmvro vw ikl m ”it hov;c p[tdRnoŒqo%¾LvN{ " sTy;dev ney;y sTy' hIN{ " s hov;c m;mev Évj;nIç¼tdev;h' mnuãy;y ihttm' mNye yNm;' i]j;n;Üy;t( i]xIW;Ü,' Tv;·mhnm¨Nmu%;NytINs;l;-vOkƒ>y" p[;yCzÖ b×I" s'/; ait£My idÉvp[ñ;dIy;ntO,mhmNtár=e p*lom;NpOÉqVy;' k;l%;ï;n( tSy met] nlom c m; mIyte s yo m;' Évj;nIy;¥;Sy kƒn c kmR,;loko mIyte n m;tOv/en n iptOv/en n

pratardano ha daivodAsirindra sya priyaM dhAmopajagAma yuddhena ca pauruSeNa ca taMhendra uvAca pratardana varaM te dadAnIti sa hovAca pratardanaH tvameva me vqNISvayaM tvaM manuSyAya hitatamaM manyasa iti taM hendra uvAca na vai varo'varasmaivqNIte tvameva vqNISvetyevamavaro vai kila ma iti hovAca pratardano'thokhalvindra ?H satyAdeva neyAya satyaM hIndra ?H sa hovAca mAmeva vijAnIhyetadevAhaM manuSyAya hitatamaM manye yanmAM trijArnAyAt trifIrSANaM tvASTamahanamarunmukhAnyatInsAlA-vqkebhyaH prAyacchaM bahvIH saMdhA atikramya diviprahlAdIyAnatqNamahamantarikSe paulomAnpqthivyAM kAlakhAxjAn tasya metatra naloma ca mA mIyate sa yo mAM vijAnIyAnnAsya kena ca karmaNAloko mIyate na mAtqvadhena na pitqvadhena na

pratardano ha daivodAsirindra sya priyaM dhAmopajagAma yuddhena ca pauruSeNa ca taMhendra uvAca pratardana varaM te dadAnIti sa hovAca pratardanaH tvameva me vqNISvayaM tvaM manuSyAya hitatamaM manyasa iti taM hendra uvAca na vai varo'varasmaivqNIte tvameva vqNISvetyevamavaro vai kila ma iti hovAca pratardano'thokhalvindra H! satyAdeva neyAya satyaM hIndra H! sa hovAca mAmeva vijAnIhyetadevAhaM manuSyAya hitatamaM manye yanmAM trijArnAyAt trifIrSANaM tvASTamahanamarunmukhAnyatInsAlA-vqkebhyaH prAyacchaM bahvIH saMdhA atikramya diviprahlAdIyAnatqNamahamantarikSe paulomAnpqthivyAM kAlakhAxjAn tasya metatra naloma ca mA mIyate sa yo mAM vijAnIyAnnAsya kena ca karmaNAloko mIyate na mAtqvadhena na pitqvadhena na

प्रतर्दनो ह दैवोदासिरिन्द्र स्य प्रियं धामोपजगाम युद्धेन च पौरुषेण च तंहेन्द्र उवाच प्रतर्दन वरं ते ददानीति स होवाच प्रतर्दनः त्वमेव मे वृणीष्वयं त्वं मनुष्याय हिततमं मन्यस इति तं हेन्द्र उवाच न वै वरोऽवरस्मैवृणीते त्वमेव वृणीष्वेत्येवमवरो वै किल म इति होवाच प्रतर्दनोऽथोखल्विन्द्र ?ः सत्यादेव नेयाय सत्यं हीन्द्र ?ः स होवाच मामेव विजानीह्येतदेवाहं मनुष्याय हिततमं मन्ये यन्मां त्रिजार्नायात् त्रिशीर्षाणं त्वाष्टमहनमरुन्मुखान्यतीन्साला-वृकेभ्यः प्रायच्छं बह्वीः संधा अतिक्रम्य दिविप्रह्लादीयानतृणमहमन्तरिक्षे पौलोमान्पृथिव्यां कालखाञ्जान् तस्य मेतत्र नलोम च मा मीयते स यो मां विजानीयान्नास्य केन च कर्मणालोको मीयते न मातृवधेन न पितृवधेन न

प्रतर्दनो ह दैवोदासिरिन्द्र स्य प्रियं धामोपजगाम युद्धेन च पौरुषेण च तंहेन्द्र उवाच प्रतर्दन वरं ते ददानीति स होवाच प्रतर्दनः त्वमेव मे वृणीष्वयं त्वं मनुष्याय हिततमं मन्यस इति तं हेन्द्र उवाच न वै वरोऽवरस्मैवृणीते त्वमेव वृणीष्वेत्येवमवरो वै किल म इति होवाच प्रतर्दनोऽथोखल्विन्द्र ः! सत्यादेव नेयाय सत्यं हीन्द्र ः! स होवाच मामेव विजानीह्येतदेवाहं मनुष्याय हिततमं मन्ये यन्मां त्रिजार्नायात् त्रिशीर्षाणं त्वाष्टमहनमरुन्मुखान्यतीन्साला-वृकेभ्यः प्रायच्छं बह्वीः संधा अतिक्रम्य दिविप्रह्लादीयानतृणमहमन्तरिक्षे पौलोमान्पृथिव्यां कालखाञ्जान् तस्य मेतत्र नलोम च मा मीयते स यो मां विजानीयान्नास्य केन च कर्मणालोको मीयते न मातृवधेन न पितृवधेन न


351

v;gev;Sy; Ekm©mdUh(Â' tSyw n;m prSt;Tp[itÉviht; .Utm;]; p[;,

vAgevAsyA ekamazgamadUhLaM tasyai nAma parastAtprativihitA bhUtamAtrA prANa

vAgevAsyA ekamazgamadUh[L]aM tasyai nAma parastAtprativihitA bhUtamAtrA prANa

वागेवास्या एकमङ्गमदूह्ळं तस्यै नाम परस्तात्प्रतिविहिता भूतमात्रा प्राण

वागेवास्या एकमङ्गमदूह्ळं तस्यै नाम परस्तात्प्रतिविहिता भूतमात्रा प्राण


353

Ev;Sy; Ekm©mdUh(Â' tSy gN/" prSt;Tp[itÉviht; .Utm;]; c=ure-v;Sy; Ekm©mdUh(Â' tSy åp' prSt;Tp[itÉviht; .Utm;]; Åo]mev;Sy; Ekm©mdUh(Â' tSy xBd" prSt;Tp[itÉviht; .Utm;]; Éj×Ùv;Sy; Ek-m©ndUh(Â' tSy; a¥rs" prSt;Tp[itÉviht; .Utm;]; hSt;vev;Sy; E-km©mdUh(Â' tyo" kmR prSt;Tp[itÉviht; .Utm;]; xrIrmev;Sy; Ek-m©mdUh(Â'tSys( su%du"%e prSt;Tp[itÉviht; .Utm;]opSq Ev;Sy; E-km©mdUh(Â'tSy;nNdo rit" p[j;it" prSt;Tp[itÉviht; .Utm;]; p;d;-vev;Sy; Ekm©mdUh(Â' tyoárTy;" prSt;Tp[itÉviht; .Utm;]; p[Dwv;Sy; Ekm©mdUh(Â' tSyw É/yo ÉvD;tVy' k;m;" prSt;Tp[itÉviht;

evAsyA ekamazgamadUhLaM tasya gandhaH parastAtprativihitA bhUtamAtrA cakSure-vAsyA ekamazgamadUhLaM tasya rUpaM parastAtprativihitA bhUtamAtrA frotramevAsyA ekamazgamadUhLaM tasya fabdaH parastAtprativihitA bhUtamAtrA jihvaivAsyA eka-mazganadUhLaM tasyA annarasaH parastAtprativihitA bhUtamAtrA hastAvevAsyA e-kamazgamadUhLaM tayoH karma parastAtprativihitA bhUtamAtrA farIramevAsyA eka-mazgamadUhLaMtasyas sukhaduHkhe parastAtprativihitA bhUtamAtropastha evAsyA e-kamazgamadUhLaMtasyAnando ratiH prajAtiH parastAtprativihitA bhUtamAtrA pAdA-vevAsyA ekamazgamadUhLaM tayorityAH parastAtprativihitA bhUtamAtrA prajxaivAsyA ekamazgamadUhLaM tasyai dhiyo vijxAtavyaM kAmAH parastAtprativihitA

evAsyA ekamazgamadUh[L]aM tasya gandhaH parastAtprativihitA bhUtamAtrA cakSure-vAsyA ekamazgamadUh[L]aM tasya rUpaM parastAtprativihitA bhUtamAtrA frotramevAsyA ekamazgamadUh[L]aM tasya fabdaH parastAtprativihitA bhUtamAtrA jihvaivAsyA eka-mazganadUh[L]aM tasyA annarasaH parastAtprativihitA bhUtamAtrA hastAvevAsyA e-kamazgamadUh[L]aM tayoH karma parastAtprativihitA bhUtamAtrA farIramevAsyA eka-mazgamadUh[L]aMtasyas sukhaduHkhe parastAtprativihitA bhUtamAtropastha evAsyA e-kamazgamadUh[L]aMtasyAnando ratiH prajAtiH parastAtprativihitA bhUtamAtrA pAdA-vevAsyA ekamazgamadUh[L]aM tayorityAH parastAtprativihitA bhUtamAtrA prajxaivAsyA ekamazgamadUh[L]aM tasyai dhiyo vijxAtavyaM kAmAH parastAtprativihitA

एवास्या एकमङ्गमदूह्ळं तस्य गन्धः परस्तात्प्रतिविहिता भूतमात्रा चक्षुरे-वास्या एकमङ्गमदूह्ळं तस्य रूपं परस्तात्प्रतिविहिता भूतमात्रा श्रोत्रमेवास्या एकमङ्गमदूह्ळं तस्य शब्दः परस्तात्प्रतिविहिता भूतमात्रा जिह्वैवास्या एक-मङ्गनदूह्ळं तस्या अन्नरसः परस्तात्प्रतिविहिता भूतमात्रा हस्तावेवास्या ए-कमङ्गमदूह्ळं तयोः कर्म परस्तात्प्रतिविहिता भूतमात्रा शरीरमेवास्या एक-मङ्गमदूह्ळंतस्यस् सुखदुःखे परस्तात्प्रतिविहिता भूतमात्रोपस्थ एवास्या ए-कमङ्गमदूह्ळंतस्यानन्दो रतिः प्रजातिः परस्तात्प्रतिविहिता भूतमात्रा पादा-वेवास्या एकमङ्गमदूह्ळं तयोरित्याः परस्तात्प्रतिविहिता भूतमात्रा प्रज्ञैवास्या एकमङ्गमदूह्ळं तस्यै धियो विज्ञातव्यं कामाः परस्तात्प्रतिविहिता

एवास्या एकमङ्गमदूह्ळं तस्य गन्धः परस्तात्प्रतिविहिता भूतमात्रा चक्षुरे-वास्या एकमङ्गमदूह्ळं तस्य रूपं परस्तात्प्रतिविहिता भूतमात्रा श्रोत्रमेवास्या एकमङ्गमदूह्ळं तस्य शब्दः परस्तात्प्रतिविहिता भूतमात्रा जिह्वैवास्या एक-मङ्गनदूह्ळं तस्या अन्नरसः परस्तात्प्रतिविहिता भूतमात्रा हस्तावेवास्या ए-कमङ्गमदूह्ळं तयोः कर्म परस्तात्प्रतिविहिता भूतमात्रा शरीरमेवास्या एक-मङ्गमदूह्ळंतस्यस् सुखदुःखे परस्तात्प्रतिविहिता भूतमात्रोपस्थ एवास्या ए-कमङ्गमदूह्ळंतस्यानन्दो रतिः प्रजातिः परस्तात्प्रतिविहिता भूतमात्रा पादा-वेवास्या एकमङ्गमदूह्ळं तयोरित्याः परस्तात्प्रतिविहिता भूतमात्रा प्रज्ञैवास्या एकमङ्गमदूह्ळं तस्यै धियो विज्ञातव्यं कामाः परस्तात्प्रतिविहिता


386

a;idTye bOh°N{ mSy¥' Év´uitsTy' StnÉyˆ* xBdo v;y;ÉvN{ o vwkÚ<#

Aditye bqhaccandra masyannaM vidyutisatyaM stanayitnau fabdo vAyAvindra ?o vaikuNTha

Aditye bqhaccandra masyannaM vidyutisatyaM stanayitnau fabdo vAyAvindro vaikuNTha

आदित्ये बृहच्चन्द्र मस्यन्नं विद्युतिसत्यं स्तनयित्नौ शब्दो वायाविन्द्र ?ो वैकुण्ठ

आदित्ये बृहच्चन्द्र मस्यन्नं विद्युतिसत्यं स्तनयित्नौ शब्दो वायाविन्द्रो वैकुण्ठ


392

s hov;c b;l;ikyR EvwW a;idTye pu¨WStmev;hmup;s”it t' hov;c;-

sa hovAca bAlAkirya evaiSa Aditye puruSastamevAhamupAsa\iti taM hovAcA-

sa hovAca bAlAkirya evaiSa Aditye puruSastamevAhamupAsaiti taM hovAcA-

स होवाच बालाकिर्य एवैष आदित्ये पुरुषस्तमेवाहमुपासइति तं होवाचा-

स होवाच बालाकिर्य एवैष आदित्ये पुरुषस्तमेवाहमुपासैति तं होवाचा-


406

j;tx]um;Ü mwtâSmNs'v;dÉyÏ;Stejs a;Tmeit v; ahmetmup;s”it s yo

jAtafatrurmA maitasminsaMvAdayiSThAstejasa Atmeti vA ahametamupAsa\iti sa yo

jAtafatrurmA maitasminsaMvAdayiSThAstejasa Atmeti vA ahametamupAsaiti sa yo

जातशत्रुर्मा मैतस्मिन्संवादयिष्ठास्तेजस आत्मेति वा अहमेतमुपासइति स यो

जातशत्रुर्मा मैतस्मिन्संवादयिष्ठास्तेजस आत्मेति वा अहमेतमुपासैति स यो


424

tx]um;Ü mwtâSmNs'v;dÉyÏ; ”N{ o vwkÚ<#oŒpr;Éjt; seneit v; ahmet-mup;s ”it syo hwtmevmup;Ste Éjã,uhR v;pr;jÉyã,urNytSTyj;yI .-

tafatrurmA maitasminsaMvAdayiSThA indra ?o vaikuNTho'parAjitA seneti vA ahameta-mupAsa iti sayo haitamevamupAste jiSNurha vAparAjayiSNuranyatastyajAyI bha-

tafatrurmA maitasminsaMvAdayiSThA indro vaikuNTho'parAjitA seneti vA ahameta-mupAsa iti sayo haitamevamupAste jiSNurha vAparAjayiSNuranyatastyajAyI bha-

तशत्रुर्मा मैतस्मिन्संवादयिष्ठा इन्द्र ?ो वैकुण्ठोऽपराजिता सेनेति वा अहमेत-मुपास इति सयो हैतमेवमुपास्ते जिष्णुर्ह वापराजयिष्णुरन्यतस्त्यजायी भ-

तशत्रुर्मा मैतस्मिन्संवादयिष्ठा इन्द्रो वैकुण्ठोऽपराजिता सेनेति वा अहमेत-मुपास इति सयो हैतमेवमुपास्ते जिष्णुर्ह वापराजयिष्णुरन्यतस्त्यजायी भ-


508

Ts;,IA³t' m; m;ih'sIrnen;`Iten;hor;];Ts'vs;My¦ ”Â; nm ”Â; nm AiW>yo mN]ÕÎomN]pit>yo nmoŒStu deve>y" ²xv; n" x'tm; .v su-mOÂÇk; srSvitm; te Vyom s'ë²x adB/' mn ”iWr' c=u" sUyoR Jyo-

tsANIrqtaM mA mAhiMsIranenAghItenAhorAtrAtsaMvasAmyagna iLA nama iLA nama qSibhyo mantrakqdbhyomantrapatibhyo namo'stu devebhyaH fivA naH faMtamA bhava su-mqLIkA sarasvatimA te vyoma saMdqfi adabdhaM mana iSiraM cakSuH sUryo jyo-

tsANIrqtaM mA mAhiMsIranenAghItenAhorAtrAtsaMvasAmyagna i[L]A nama i[L]A nama qSibhyo mantrakqdbhyomantrapatibhyo namo'stu devebhyaH fivA naH faMtamA bhava su-mq[L]IkA sarasvatimA te vyoma saMdqfi adabdhaM mana iSiraM cakSuH sUryo jyo-

त्साणीरृतं मा माहिंसीरनेनाघीतेनाहोरात्रात्संवसाम्यग्न इळा नम इळा नम ऋषिभ्यो मन्त्रकृद्भ्योमन्त्रपतिभ्यो नमोऽस्तु देवेभ्यः शिवा नः शंतमा भव सु-मृळीका सरस्वतिमा ते व्योम संदृशि अदब्धं मन इषिरं चक्षुः सूर्यो ज्यो-

त्साणीरृतं मा माहिंसीरनेनाघीतेनाहोरात्रात्संवसाम्यग्न इळा नम इळा नम ऋषिभ्यो मन्त्रकृद्भ्योमन्त्रपतिभ्यो नमोऽस्तु देवेभ्यः शिवा नः शंतमा भव सु-मृळीका सरस्वतिमा ते व्योम संदृशि अदब्धं मन इषिरं चक्षुः सूर्यो ज्यो-


522

Ts;,IA³t' m; m;ih'sIrnen;`Iten;hor;];Ts'vs;My¦ ”Â; nm ”Â; nm AiW>yo mN]ÕÎomN]pit>yo nmoŒStu deve>y" ²xv; n" x'tm; .v su-mOÂÇk; srSvitm; te Vyom s'ë²x adB/' mn ”iWr' c=u" sUyoR Jyo-

tsANIrqtaM mA mAhiMsIranenAghItenAhorAtrAtsaMvasAmyagna iLA nama iLA nama qSibhyo mantrakqdbhyomantrapatibhyo namo'stu devebhyaH fivA naH faMtamA bhava su-mqLIkA sarasvatimA te vyoma saMdqfi adabdhaM mana iSiraM cakSuH sUryo jyo-

tsANIrqtaM mA mAhiMsIranenAghItenAhorAtrAtsaMvasAmyagna i[L]A nama i[L]A nama qSibhyo mantrakqdbhyomantrapatibhyo namo'stu devebhyaH fivA naH faMtamA bhava su-mq[L]IkA sarasvatimA te vyoma saMdqfi adabdhaM mana iSiraM cakSuH sUryo jyo-

त्साणीरृतं मा माहिंसीरनेनाघीतेनाहोरात्रात्संवसाम्यग्न इळा नम इळा नम ऋषिभ्यो मन्त्रकृद्भ्योमन्त्रपतिभ्यो नमोऽस्तु देवेभ्यः शिवा नः शंतमा भव सु-मृळीका सरस्वतिमा ते व्योम संदृशि अदब्धं मन इषिरं चक्षुः सूर्यो ज्यो-

त्साणीरृतं मा माहिंसीरनेनाघीतेनाहोरात्रात्संवसाम्यग्न इळा नम इळा नम ऋषिभ्यो मन्त्रकृद्भ्योमन्त्रपतिभ्यो नमोऽस्तु देवेभ्यः शिवा नः शंतमा भव सु-मृळीका सरस्वतिमा ते व्योम संदृशि अदब्धं मन इषिरं चक्षुः सूर्यो ज्यो-


558

EW ao'k;r a;:y;to /;r,;É.inRbo/t 8

eSa oMkAra AkhyAto dhAraNAbhirnibodhata 8

eSa OkAra AkhyAto dhAraNAbhirnibodhata 8

एष ओंकार आख्यातो धारणाभिर्निबोधत ८

एष ॐकार आख्यातो धारणाभिर्निबोधत ८


564

pmI n;m/ey; tu WÏI cwN{ äÉ./Iyte

paxcamI nAmadheyA tu SaSThI caindra ?bhidhIyate

paxcamI nAmadheyA tu SaSThI caindra y!bhidhIyate

पञ्चमी नामधेया तु षष्ठी चैन्द्र ?भिधीयते

पञ्चमी नामधेया तु षष्ठी चैन्द्र य्!भिधीयते


648

Ésõ;sne ¾Sqto yogI mu{ ;' s'/;y vwã,vIm(

siddhAsane sthito yogI mudra ?AM saMdhAya vaiSNavIm

siddhAsane sthito yogI mudrA M! saMdhAya vaiSNavIm

सिद्धासने स्थितो योगी मुद्र ?ां संधाय वैष्णवीम्

सिद्धासने स्थितो योगी मुद्रा ं! संधाय वैष्णवीम्


744

j;g[É¥{ ;ÉvinmuRÿ_" Svåp;vSqt;Émy;t( 55

jAgrannidra ?AvinirmuktaH svarUpAvasthatAmiyAt 55

jAgrannidrA vinirmuktaH svarUpAvasthatAmiyAt 55

जाग्रन्निद्र ?ाविनिर्मुक्तः स्वरूपावस्थतामियात् ५५

जाग्रन्निद्रा विनिर्मुक्तः स्वरूपावस्थतामियात् ५५


752

Ts;,IA³t' m; m;ih'sIrnen;`Iten;hor;];Ts'vs;My¦ ”Â; nm ”Â; nm AiW>yo mN]ÕÎomN]pit>yo nmoŒStu deve>y" ²xv; n" x'tm; .v su-mOÂÇk; srSvitm; te Vyom s'ë²x adB/' mn ”iWr' c=u" sUyoR Jyo-

tsANIrqtaM mA mAhiMsIranenAghItenAhorAtrAtsaMvasAmyagna iLA nama iLA nama qSibhyo mantrakqdbhyomantrapatibhyo namo'stu devebhyaH fivA naH faMtamA bhava su-mqLIkA sarasvatimA te vyoma saMdqfi adabdhaM mana iSiraM cakSuH sUryo jyo-

tsANIrqtaM mA mAhiMsIranenAghItenAhorAtrAtsaMvasAmyagna i[L]A nama i[L]A nama qSibhyo mantrakqdbhyomantrapatibhyo namo'stu devebhyaH fivA naH faMtamA bhava su-mq[L]IkA sarasvatimA te vyoma saMdqfi adabdhaM mana iSiraM cakSuH sUryo jyo-

त्साणीरृतं मा माहिंसीरनेनाघीतेनाहोरात्रात्संवसाम्यग्न इळा नम इळा नम ऋषिभ्यो मन्त्रकृद्भ्योमन्त्रपतिभ्यो नमोऽस्तु देवेभ्यः शिवा नः शंतमा भव सु-मृळीका सरस्वतिमा ते व्योम संदृशि अदब्धं मन इषिरं चक्षुः सूर्यो ज्यो-

त्साणीरृतं मा माहिंसीरनेनाघीतेनाहोरात्रात्संवसाम्यग्न इळा नम इळा नम ऋषिभ्यो मन्त्रकृद्भ्योमन्त्रपतिभ्यो नमोऽस्तु देवेभ्यः शिवा नः शंतमा भव सु-मृळीका सरस्वतिमा ते व्योम संदृशि अदब्धं मन इषिरं चक्षुः सूर्यो ज्यो-


763

Ts;,IA³t' m; m;ih'sIrnen;`Iten;hor;];Ts'vs;My¦ ”Â; nm ”Â; nm AiW>yo mN]ÕÎomN]pit>yo nmoŒStu deve>y" ²xv; n" x'tm; .v su-mOÂÇk; srSvitm; te Vyom s'ë²x adB/' mn ”iWr' c=u" sUyoR Jyo-

tsANIrqtaM mA mAhiMsIranenAghItenAhorAtrAtsaMvasAmyagna iLA nama iLA nama qSibhyo mantrakqdbhyomantrapatibhyo namo'stu devebhyaH fivA naH faMtamA bhava su-mqLIkA sarasvatimA te vyoma saMdqfi adabdhaM mana iSiraM cakSuH sUryo jyo-

tsANIrqtaM mA mAhiMsIranenAghItenAhorAtrAtsaMvasAmyagna i[L]A nama i[L]A nama qSibhyo mantrakqdbhyomantrapatibhyo namo'stu devebhyaH fivA naH faMtamA bhava su-mq[L]IkA sarasvatimA te vyoma saMdqfi adabdhaM mana iSiraM cakSuH sUryo jyo-

त्साणीरृतं मा माहिंसीरनेनाघीतेनाहोरात्रात्संवसाम्यग्न इळा नम इळा नम ऋषिभ्यो मन्त्रकृद्भ्योमन्त्रपतिभ्यो नमोऽस्तु देवेभ्यः शिवा नः शंतमा भव सु-मृळीका सरस्वतिमा ते व्योम संदृशि अदब्धं मन इषिरं चक्षुः सूर्यो ज्यो-

त्साणीरृतं मा माहिंसीरनेनाघीतेनाहोरात्रात्संवसाम्यग्न इळा नम इळा नम ऋषिभ्यो मन्त्रकृद्भ्योमन्त्रपतिभ्यो नमोऽस्तु देवेभ्यः शिवा नः शंतमा भव सु-मृळीका सरस्वतिमा ते व्योम संदृशि अदब्धं मन इषिरं चक्षुः सूर्यो ज्यो-


769

p[Tyg;nNd' b[÷pu¨W' p[,vSvåp' ak;r ¬k;ro mk;r ”it } y=r' p[,v'

pratyagAnandaM brahmapuruSaM praNavasvarUpaM akAra ukAro makAra iti tr?yakSaraM praNavaM

pratyagAnandaM brahmapuruSaM praNavasvarUpaM akAra ukAro makAra iti tr! yakSaraM praNavaM

प्रत्यगानन्दं ब्रह्मपुरुषं प्रणवस्वरूपं अकार उकारो मकार इति त्र्?यक्षरं प्रणवं

प्रत्यगानन्दं ब्रह्मपुरुषं प्रणवस्वरूपं अकार उकारो मकार इति त्र्! यक्षरं प्रणवं


779

vk¡pu]o b[÷yihRtm( tâSmNm;'deih Svm;nmOte lokƒ S=te aCyute lokƒ

vakIputro brahmaNyo madhusUdanaH brahmaNyaH puNDarIkAkSo brahmaNyo viSNuracyutaH sarvabhUtasthamekaM nArAyaNaM kAraNapuruSamakAraNaMparaM brahmoM fokamohavinirmukto viSNuM dhyAyanna sIdati dvaitAdvaitamabhayaM bhavati mqtyoH sa mqtyumApnoti ya iha nAneva pafyati hqtpadmamadhye sarvaM yattatprajxAne pratiSThitam prajxAnetro lokaH pra-jxA pratiSThA prajxAnaM brahma sa etenaprajxenAtmanAsmAllokAdutkramyAmuSminsvarge loke sarvAnkAmAnAptvA'mqtaH samabhavadamqtaH samabhavat yatra jyotirajasraM yasmiMlloke'bhyarhitam tasminmAMdehi svamAnamqte loke skSate acyute loke

vakIputro brahmaNyo madhusUdanaH brahmaNyaH puNDarIkAkSo brahmaNyo viSNuracyutaH sarvabhUtasthamekaM nArAyaNaM kAraNapuruSamakAraNaMparaM brahmO fokamohavinirmukto viSNuM dhyAyanna sIdati dvaitAdvaitamabhayaM bhavati mqtyoH sa mqtyumApnoti ya iha nAneva pafyati hqtpadmamadhye sarvaM yattatprajxAne pratiSThitam prajxAnetro lokaH pra-jxA pratiSThA prajxAnaM brahma sa etenaprajxenAtmanAsmAllokAdutkramyAmuSminsvarge loke sarvAnkAmAnAptvA'mqtaH samabhavadamqtaH samabhavat yatra jyotirajasraM yasmiMlloke'bhyarhitam tasminmAMdehi svamAnamqte loke skSate acyute loke

वकीपुत्रो ब्रह्मण्यो मधुसूदनः ब्रह्मण्यः पुण्डरीकाक्षो ब्रह्मण्यो विष्णुरच्युतः सर्वभूतस्थमेकं नारायणं कारणपुरुषमकारणंपरं ब्रह्मों शोकमोहविनिर्मुक्तो विष्णुं ध्यायन्न सीदति द्वैताद्वैतमभयं भवति मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति हृत्पद्ममध्ये सर्वं यत्तत्प्रज्ञाने प्रतिष्ठितम् प्रज्ञानेत्रो लोकः प्र-ज्ञा प्रतिष्ठा प्रज्ञानं ब्रह्म स एतेनप्रज्ञेनात्मनास्माल्लोकादुत्क्रम्यामुष्मिन्स्वर्गे लोके सर्वान्कामानाप्त्वाऽमृतः समभवदमृतः समभवत् यत्र ज्योतिरजस्रं यस्मिंल्लोकेऽभ्यर्हितम् तस्मिन्मांदेहि स्वमानमृते लोके स्क्षते अच्युते लोके

वकीपुत्रो ब्रह्मण्यो मधुसूदनः ब्रह्मण्यः पुण्डरीकाक्षो ब्रह्मण्यो विष्णुरच्युतः सर्वभूतस्थमेकं नारायणं कारणपुरुषमकारणंपरं ब्रह्मॐ शोकमोहविनिर्मुक्तो विष्णुं ध्यायन्न सीदति द्वैताद्वैतमभयं भवति मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति हृत्पद्ममध्ये सर्वं यत्तत्प्रज्ञाने प्रतिष्ठितम् प्रज्ञानेत्रो लोकः प्र-ज्ञा प्रतिष्ठा प्रज्ञानं ब्रह्म स एतेनप्रज्ञेनात्मनास्माल्लोकादुत्क्रम्यामुष्मिन्स्वर्गे लोके सर्वान्कामानाप्त्वाऽमृतः समभवदमृतः समभवत् यत्र ज्योतिरजस्रं यस्मिंल्लोकेऽभ्यर्हितम् तस्मिन्मांदेहि स्वमानमृते लोके स्क्षते अच्युते लोके


781

a=te amOtTv' c gCzTyo' nm" 1

akSate amqtatvaM ca gacchatyoM namaH 1

akSate amqtatvaM ca gacchatyO namaH 1

अक्षते अमृतत्वं च गच्छत्यों नमः १

अक्षते अमृतत्वं च गच्छत्यॐ नमः १


797

sU+moŒhm=roeŒh' Évg²ltgu,j;lkƒvl;Tm;hm( 4

sUkSmo'hamakSaro'haM vigalitaguNajAlakevalAtmAham 4

sUkSmo'hamakSaroe!'haM vigalitaguNajAlakevalAtmAham 4

सूक्ष्मोऽहमक्षरोऽहं विगलितगुणजालकेवलात्माहम् ४

सूक्ष्मोऽहमक्षरोए!ऽहं विगलितगुणजालकेवलात्माहम् ४


845

d;ár{ ä;x; yq; n;âSts'p¥Sy tq; mm

dAridra ??fA yathA nAstisaMpannasya tathA mama

dAridra yfAA! yathA nAstisaMpannasya tathA mama

दारिद्र ??शा यथा नास्तिसंपन्नस्य तथा मम

दारिद्र य्शाआ! यथा नास्तिसंपन्नस्य तथा मम


911

Ts;,IA³t' m; m;ih'sIrnen;`Iten;hor;];Ts'vs;My¦ ”Â; nm ”Â; nm AiW>yo mN]ÕÎomN]pit>yo nmoŒStu deve>y" ²xv; n" x'tm; .v su-mOÂÇk; srSvitm; te Vyom s'ë²x

tsANIrqtaM mA mAhiMsIranenAghItenAhorAtrAtsaMvasAmyagna iLA nama iLA nama qSibhyo mantrakqdbhyomantrapatibhyo namo'stu devebhyaH fivA naH faMtamA bhava su-mqLIkA sarasvatimA te vyoma saMdqfi

tsANIrqtaM mA mAhiMsIranenAghItenAhorAtrAtsaMvasAmyagna i[L]A nama i[L]A nama qSibhyo mantrakqdbhyomantrapatibhyo namo'stu devebhyaH fivA naH faMtamA bhava su-mq[L]IkA sarasvatimA te vyoma saMdqfi

त्साणीरृतं मा माहिंसीरनेनाघीतेनाहोरात्रात्संवसाम्यग्न इळा नम इळा नम ऋषिभ्यो मन्त्रकृद्भ्योमन्त्रपतिभ्यो नमोऽस्तु देवेभ्यः शिवा नः शंतमा भव सु-मृळीका सरस्वतिमा ते व्योम संदृशि

त्साणीरृतं मा माहिंसीरनेनाघीतेनाहोरात्रात्संवसाम्यग्न इळा नम इळा नम ऋषिभ्यो मन्त्रकृद्भ्योमन्त्रपतिभ्यो नमोऽस्तु देवेभ्यः शिवा नः शंतमा भव सु-मृळीका सरस्वतिमा ते व्योम संदृशि


922

Ts;,IA³t' m; m;ih'sIrnen;`Iten;hor;];Ts'vs;My¦ ”Â; nm ”Â; nm AiW>yo mN]ÕÎomN]pit>yo nmoŒStu deve>y" ²xv; n" x'tm; .v su-mOÂÇk; srSvitm; te Vyom s'ë²x

tsANIrqtaM mA mAhiMsIranenAghItenAhorAtrAtsaMvasAmyagna iLA nama iLA nama qSibhyo mantrakqdbhyomantrapatibhyo namo'stu devebhyaH fivA naH faMtamA bhava su-mqLIkA sarasvatimA te vyoma saMdqfi

tsANIrqtaM mA mAhiMsIranenAghItenAhorAtrAtsaMvasAmyagna i[L]A nama i[L]A nama qSibhyo mantrakqdbhyomantrapatibhyo namo'stu devebhyaH fivA naH faMtamA bhava su-mq[L]IkA sarasvatimA te vyoma saMdqfi

त्साणीरृतं मा माहिंसीरनेनाघीतेनाहोरात्रात्संवसाम्यग्न इळा नम इळा नम ऋषिभ्यो मन्त्रकृद्भ्योमन्त्रपतिभ्यो नमोऽस्तु देवेभ्यः शिवा नः शंतमा भव सु-मृळीका सरस्वतिमा ते व्योम संदृशि

त्साणीरृतं मा माहिंसीरनेनाघीतेनाहोरात्रात्संवसाम्यग्न इळा नम इळा नम ऋषिभ्यो मन्त्रकृद्भ्योमन्त्रपतिभ्यो नमोऽस्तु देवेभ्यः शिवा नः शंतमा भव सु-मृळीका सरस्वतिमा ते व्योम संदृशि


986

²xvyogin{ ; c

fivayoganidra ?A ca

fivayoganidrA ca

शिवयोगनिद्र ?ा

शिवयोगनिद्रा


988

%ecrImu{ ; c

khecarImudra ?A ca

khecarImudrA ca

खेचरीमुद्र ?ा

खेचरीमुद्रा


1112

Ts;,IA³t' m; m;ih'sIrnen;`Iten;hor;];Ts'vs;My¦ ”Â; nm ”Â; nm AiW>yo mN]ÕÎomN]pit>yo nmoŒStu deve>y" ²xv; n" x'tm; .v su-mOÂÇk; srSvitm; te Vyom s'ë²x

tsANIrqtaM mA mAhiMsIranenAghItenAhorAtrAtsaMvasAmyagna iLA nama iLA nama qSibhyo mantrakqdbhyomantrapatibhyo namo'stu devebhyaH fivA naH faMtamA bhava su-mqLIkA sarasvatimA te vyoma saMdqfi

tsANIrqtaM mA mAhiMsIranenAghItenAhorAtrAtsaMvasAmyagna i[L]A nama i[L]A nama qSibhyo mantrakqdbhyomantrapatibhyo namo'stu devebhyaH fivA naH faMtamA bhava su-mq[L]IkA sarasvatimA te vyoma saMdqfi

त्साणीरृतं मा माहिंसीरनेनाघीतेनाहोरात्रात्संवसाम्यग्न इळा नम इळा नम ऋषिभ्यो मन्त्रकृद्भ्योमन्त्रपतिभ्यो नमोऽस्तु देवेभ्यः शिवा नः शंतमा भव सु-मृळीका सरस्वतिमा ते व्योम संदृशि

त्साणीरृतं मा माहिंसीरनेनाघीतेनाहोरात्रात्संवसाम्यग्न इळा नम इळा नम ऋषिभ्यो मन्त्रकृद्भ्योमन्त्रपतिभ्यो नमोऽस्तु देवेभ्यः शिवा नः शंतमा भव सु-मृळीका सरस्वतिमा ते व्योम संदृशि


1123

Ts;,IA³t' m; m;ih'sIrnen;`Iten;hor;];Ts'vs;My¦ ”Â; nm ”Â; nm AiW>yo mN]ÕÎomN]pit>yo nmoŒStu deve>y" ²xv; n" x'tm; .v

tsANIrqtaM mA mAhiMsIranenAghItenAhorAtrAtsaMvasAmyagna iLA nama iLA nama qSibhyo mantrakqdbhyomantrapatibhyo namo'stu devebhyaH fivA naH faMtamA bhava

tsANIrqtaM mA mAhiMsIranenAghItenAhorAtrAtsaMvasAmyagna i[L]A nama i[L]A nama qSibhyo mantrakqdbhyomantrapatibhyo namo'stu devebhyaH fivA naH faMtamA bhava

त्साणीरृतं मा माहिंसीरनेनाघीतेनाहोरात्रात्संवसाम्यग्न इळा नम इळा नम ऋषिभ्यो मन्त्रकृद्भ्योमन्त्रपतिभ्यो नमोऽस्तु देवेभ्यः शिवा नः शंतमा भव

त्साणीरृतं मा माहिंसीरनेनाघीतेनाहोरात्रात्संवसाम्यग्न इळा नम इळा नम ऋषिभ्यो मन्त्रकृद्भ्योमन्त्रपतिभ्यो नमोऽस्तु देवेभ्यः शिवा नः शंतमा भव


1125

sumOÂÇk; srSvitm; te Vyom s'ë²x

sumqLIkA sarasvatimA te vyoma saMdqfi

sumq[L]IkA sarasvatimA te vyoma saMdqfi

सुमृळीका सरस्वतिमा ते व्योम संदृशि

सुमृळीका सरस्वतिमा ते व्योम संदृशि


1169

aq tq; muílopinWid pu¨WsUÿ_Sy vw.v' ÉvStre, p[itp;idtm( v;-sudev ”N{ ;y .gvJD;nmupidXy punrip sU+mÅv,;y p[,t;yeN{ ;y pr-mrhSy.Ut' pu¨WsUÿ_;>y;' %<@Ãy;>y;mup;idxt( Ã* %<@;vuCyete yo Œymuÿ_" s pu¨Wo n;måpD;n;gocr' s's;ár,;mitduDeRy' ÉvWy' Évh;y-Klex;idÉ." s'®Kl·dev;idÉjhIWRy; sh§kl;vyvkLy;,' ë·m;]e, mo=d'yeWm;dde ten veWe, .UMy;idlokù Vy;Py;nNtyojnmTyitÏt( pu-¨Won;r;y,o .Ut' .Vy' .Évãy°;sIt( s EW sveRW;' mo=d’;sIt' s cTpUto .vit prd;rgmn;TpUto .vit k;m£o/lo.moheãy;ÜidÉ.rb;-É/to .vit sveR>y" p;pe>yo muÿ_o .vit ”h jNmin pu¨Wo .vit t-Sm;detTpu¨WsUÿ_;qRmitrhSy' r;jguç' devguç' guç;dip guçtr' n;dI²=-t;yopidxet( n;nUc;n;y n;yDxIl;y n;vwã,v;y n;yoÉgne nbó.;-iW,e n;ip[yv;idne n;s'vTsrveidne n;tu·;y n;n/Itved;yopidxet( gu-¨rPyev'ÉvCzÚc* dexe pu

atha tathA mudgalopaniSadi puruSasUktasya vaibhavaM vistareNa pratipAditam vA-sudeva indra ?Aya bhagavajjxAnamupadifya punarapi sUkSmafravaNAya praNatAyendra ?Aya para-marahasyabhUtaM puruSasUktAbhyAM khaNDadvayAbhyAmupAdifat dvau khaNDAvucyete yo 'yamuktaH sa puruSo nAmarUpajxAnAgocaraM saMsAriNAmatidurjxeyaM viSayaM vihAya-klefAdibhiH saMkliSTadevAdijihIrSayA sahasrakalAvayavakalyANaM dqSTamAtreNa mokSadaMyeSamAdade tena veSeNa bhUmyAdilokaM vyApyAnantayojanamatyatiSThat pu-ruSonArAyaNo bhUtaM bhavyaM bhaviSyaccAsIt sa eSa sarveSAM mokSadafcAsItaM sa catpUto bhavati paradAragamanAtpUto bhavati kAmakrodhalobhamoherSyAdibhirabA-dhito bhavati sarvebhyaH pApebhyo mukto bhavati iha janmani puruSo bhavati ta-smAdetatpuruSasUktArthamatirahasyaM rAjaguhyaM devaguhyaM guhyAdapi guhyataraM nAdIkSi-tAyopadifet nAnUcAnAya nAyajxafIlAya nAvaiSNavAya nAyogine nabahubhA-SiNe nApriyavAdine nAsaMvatsaravedine nAtuSTAya nAnadhItavedAyopadifet gu-rurapyevaMvicchucau defe puNyanakSatre prANAnAyamya puruSaM dhyAyannupasannAyafiSyAya dakSiNakarNe puruSasUktArthamupadifedvidvAn na bahufo vadet yAtayAmo bhavati asakqtkarNamupadifet etatkurvANo'dhyetA'dhyApakafca ihajanmani puruSo bha-

atha tathA mudgalopaniSadi puruSasUktasya vaibhavaM vistareNa pratipAditam vA-sudeva indrA ya bhagavajjxAnamupadifya punarapi sUkSmafravaNAya praNatAyendrA ya para-marahasyabhUtaM puruSasUktAbhyAM khaNDadvayAbhyAmupAdifat dvau khaNDAvucyete yo 'yamuktaH sa puruSo nAmarUpajxAnAgocaraM saMsAriNAmatidurjxeyaM viSayaM vihAya-klefAdibhiH saMkliSTadevAdijihIrSayA sahasrakalAvayavakalyANaM dqSTamAtreNa mokSadaMyeSamAdade tena veSeNa bhUmyAdilokaM vyApyAnantayojanamatyatiSThat pu-ruSonArAyaNo bhUtaM bhavyaM bhaviSyaccAsIt sa eSa sarveSAM mokSadafcAsItaM sa catpUto bhavati paradAragamanAtpUto bhavati kAmakrodhalobhamoherSyAdibhirabA-dhito bhavati sarvebhyaH pApebhyo mukto bhavati iha janmani puruSo bhavati ta-smAdetatpuruSasUktArthamatirahasyaM rAjaguhyaM devaguhyaM guhyAdapi guhyataraM nAdIkSi-tAyopadifet nAnUcAnAya nAyajxafIlAya nAvaiSNavAya nAyogine nabahubhA-SiNe nApriyavAdine nAsaMvatsaravedine nAtuSTAya nAnadhItavedAyopadifet gu-rurapyevaMvicchucau defe puNyanakSatre prANAnAyamya puruSaM dhyAyannupasannAyafiSyAya dakSiNakarNe puruSasUktArthamupadifedvidvAn na bahufo vadet yAtayAmo bhavati asakqtkarNamupadifet etatkurvANo'dhyetA'dhyApakafca ihajanmani puruSo bha-

अथ तथा मुद्गलोपनिषदि पुरुषसूक्तस्य वैभवं विस्तरेण प्रतिपादितम् वा-सुदेव इन्द्र ?ाय भगवज्ज्ञानमुपदिश्य पुनरपि सूक्ष्मश्रवणाय प्रणतायेन्द्र ?ाय पर-मरहस्यभूतं पुरुषसूक्ताभ्यां खण्डद्वयाभ्यामुपादिशत् द्वौ खण्डावुच्येते यो ऽयमुक्तः स पुरुषो नामरूपज्ञानागोचरं संसारिणामतिदुर्ज्ञेयं विषयं विहाय-क्लेशादिभिः संक्लिष्टदेवादिजिहीर्षया सहस्रकलावयवकल्याणं दृष्टमात्रेण मोक्षदंयेषमाददे तेन वेषेण भूम्यादिलोकं व्याप्यानन्तयोजनमत्यतिष्ठत् पु-रुषोनारायणो भूतं भव्यं भविष्यच्चासीत् स एष सर्वेषां मोक्षदश्चासीतं स चत्पूतो भवति परदारगमनात्पूतो भवति कामक्रोधलोभमोहेर्ष्यादिभिरबा-धितो भवति सर्वेभ्यः पापेभ्यो मुक्तो भवति इह जन्मनि पुरुषो भवति त-स्मादेतत्पुरुषसूक्तार्थमतिरहस्यं राजगुह्यं देवगुह्यं गुह्यादपि गुह्यतरं नादीक्षि-तायोपदिशेत् नानूचानाय नायज्ञशीलाय नावैष्णवाय नायोगिने नबहुभा-षिणे नाप्रियवादिने नासंवत्सरवेदिने नातुष्टाय नानधीतवेदायोपदिशेत् गु-रुरप्येवंविच्छुचौ देशे पुण्यनक्षत्रे प्राणानायम्य पुरुषं ध्यायन्नुपसन्नायशिष्याय दक्षिणकर्णे पुरुषसूक्तार्थमुपदिशेद्विद्वान् न बहुशो वदेत् यातयामो भवति असकृत्कर्णमुपदिशेत् एतत्कुर्वाणोऽध्येताऽध्यापकश्च इहजन्मनि पुरुषो भ-

अथ तथा मुद्गलोपनिषदि पुरुषसूक्तस्य वैभवं विस्तरेण प्रतिपादितम् वा-सुदेव इन्द्रा य भगवज्ज्ञानमुपदिश्य पुनरपि सूक्ष्मश्रवणाय प्रणतायेन्द्रा य पर-मरहस्यभूतं पुरुषसूक्ताभ्यां खण्डद्वयाभ्यामुपादिशत् द्वौ खण्डावुच्येते यो ऽयमुक्तः स पुरुषो नामरूपज्ञानागोचरं संसारिणामतिदुर्ज्ञेयं विषयं विहाय-क्लेशादिभिः संक्लिष्टदेवादिजिहीर्षया सहस्रकलावयवकल्याणं दृष्टमात्रेण मोक्षदंयेषमाददे तेन वेषेण भूम्यादिलोकं व्याप्यानन्तयोजनमत्यतिष्ठत् पु-रुषोनारायणो भूतं भव्यं भविष्यच्चासीत् स एष सर्वेषां मोक्षदश्चासीतं स चत्पूतो भवति परदारगमनात्पूतो भवति कामक्रोधलोभमोहेर्ष्यादिभिरबा-धितो भवति सर्वेभ्यः पापेभ्यो मुक्तो भवति इह जन्मनि पुरुषो भवति त-स्मादेतत्पुरुषसूक्तार्थमतिरहस्यं राजगुह्यं देवगुह्यं गुह्यादपि गुह्यतरं नादीक्षि-तायोपदिशेत् नानूचानाय नायज्ञशीलाय नावैष्णवाय नायोगिने नबहुभा-षिणे नाप्रियवादिने नासंवत्सरवेदिने नातुष्टाय नानधीतवेदायोपदिशेत् गु-रुरप्येवंविच्छुचौ देशे पुण्यनक्षत्रे प्राणानायम्य पुरुषं ध्यायन्नुपसन्नायशिष्याय दक्षिणकर्णे पुरुषसूक्तार्थमुपदिशेद्विद्वान् न बहुशो वदेत् यातयामो भवति असकृत्कर्णमुपदिशेत् एतत्कुर्वाणोऽध्येताऽध्यापकश्च इहजन्मनि पुरुषो भ-


1175

Ts;,IA³t' m; m;ih'sIrnen;`Iten;hor;];Ts'vs;My¦ ”Â; nm ”Â; nm AiW>yo mN]ÕÎomN]pit>yo nmoŒStu deve>y" ²xv; n" x'tm; .v

tsANIrqtaM mA mAhiMsIranenAghItenAhorAtrAtsaMvasAmyagna iLA nama iLA nama qSibhyo mantrakqdbhyomantrapatibhyo namo'stu devebhyaH fivA naH faMtamA bhava

tsANIrqtaM mA mAhiMsIranenAghItenAhorAtrAtsaMvasAmyagna i[L]A nama i[L]A nama qSibhyo mantrakqdbhyomantrapatibhyo namo'stu devebhyaH fivA naH faMtamA bhava

त्साणीरृतं मा माहिंसीरनेनाघीतेनाहोरात्रात्संवसाम्यग्न इळा नम इळा नम ऋषिभ्यो मन्त्रकृद्भ्योमन्त्रपतिभ्यो नमोऽस्तु देवेभ्यः शिवा नः शंतमा भव

त्साणीरृतं मा माहिंसीरनेनाघीतेनाहोरात्रात्संवसाम्यग्न इळा नम इळा नम ऋषिभ्यो मन्त्रकृद्भ्योमन्त्रपतिभ्यो नमोऽस्तु देवेभ्यः शिवा नः शंतमा भव


1177

sumOÂÇk; srSvitm; te Vyom s'ë²x

sumqLIkA sarasvatimA te vyoma saMdqfi

sumq[L]IkA sarasvatimA te vyoma saMdqfi

सुमृळीका सरस्वतिमा ते व्योम संदृशि

सुमृळीका सरस्वतिमा ते व्योम संदृशि


1188

Ts;,IA³t' m; m;ih'sIrnen;`Iten;hor;];Ts'vs;My¦ ”Â; nm ”Â; nm AiW>yo mN]ÕÎomN]pit>yo nmoŒStu deve>y" ²xv; n" x'tm; .v su-mOÂÇk; srSvitm; te Vyom s'ë²x

tsANIrqtaM mA mAhiMsIranenAghItenAhorAtrAtsaMvasAmyagna iLA nama iLA nama qSibhyo mantrakqdbhyomantrapatibhyo namo'stu devebhyaH fivA naH faMtamA bhava su-mqLIkA sarasvatimA te vyoma saMdqfi

tsANIrqtaM mA mAhiMsIranenAghItenAhorAtrAtsaMvasAmyagna i[L]A nama i[L]A nama qSibhyo mantrakqdbhyomantrapatibhyo namo'stu devebhyaH fivA naH faMtamA bhava su-mq[L]IkA sarasvatimA te vyoma saMdqfi

त्साणीरृतं मा माहिंसीरनेनाघीतेनाहोरात्रात्संवसाम्यग्न इळा नम इळा नम ऋषिभ्यो मन्त्रकृद्भ्योमन्त्रपतिभ्यो नमोऽस्तु देवेभ्यः शिवा नः शंतमा भव सु-मृळीका सरस्वतिमा ते व्योम संदृशि

त्साणीरृतं मा माहिंसीरनेनाघीतेनाहोरात्रात्संवसाम्यग्न इळा नम इळा नम ऋषिभ्यो मन्त्रकृद्भ्योमन्त्रपतिभ्यो नमोऽस्तु देवेभ्यः शिवा नः शंतमा भव सु-मृळीका सरस्वतिमा ते व्योम संदृशि


1202

k;Bje ¨{ ;=; ”it

kAbje rudra ?AkSA iti

kAbje rudrA kSA iti

काब्जे रुद्र ?ाक्षा इति

काब्जे रुद्रा क्षा इति


1252

aoMlOû;r ÉvùW,kr mohk nvmeŒ=e p[ititÏ

oml\qzkAra vidveSaNakara mohaka navame'kSe pratitiSTha

omlqzkAra vidveSaNakara mohaka navame'kSe pratitiSTha

ओम्लृङ्कार विद्वेषणकर मोहक नवमेऽक्षे प्रतितिष्ठ

ओम्लृङ्कार विद्वेषणकर मोहक नवमेऽक्षे प्रतितिष्ठ


1254

aoMl¿û;r mohkr dxmeŒ=e p[ititÏ

oml\QzkAra mohakara dafame'kSe pratitiSTha

omlQzkAra mohakara dafame'kSe pratitiSTha

ओम्लॄङ्कार मोहकर दशमेऽक्षे प्रतितिष्ठ

ओम्लॄङ्कार मोहकर दशमेऽक्षे प्रतितिष्ठ


1332

Ñ Âû;r svRxáÿ_p[d p[/;np;xd=e p[ititÏ

O LazkAra sarvafaktiprada pradhAnapaxcAfadakSe pratitiSTha

O [L]azkAra sarvafaktiprada pradhAnapaxcAfadakSe pratitiSTha

ॐ ळङ्कार सर्वशक्तिप्रद प्रधानपञ्चाशदक्षे प्रतितिष्ठ

ॐ ळङ्कार सर्वशक्तिप्रद प्रधानपञ्चाशदक्षे प्रतितिष्ठ


1354

aqov;c ye b[÷Évã,u¨{ ;Ste>y" sgu,e>yÑ nmStÃÇyRmSy;" p[itÏ;p-

athovAca ye brahmaviSNurudra ?AstebhyaH saguNebhyaO namastadvIryamasyAH pratiSThApa-

athovAca ye brahmaviSNurudrA stebhyaH saguNebhyaO namastadvIryamasyAH pratiSThApa-

अथोवाच ये ब्रह्मविष्णुरुद्र ?ास्तेभ्यः सगुणेभ्यॐ नमस्तद्वीर्यमस्याः प्रतिष्ठाप-

अथोवाच ये ब्रह्मविष्णुरुद्रा स्तेभ्यः सगुणेभ्यॐ नमस्तद्वीर्यमस्याः प्रतिष्ठाप-


1370

aq pun¨Tq;Pyp[d²=,IÕTyo' nmSte .gvit mN]m;tOkƒŒ=m;le svRv-

atha punarutthApyapradakSiNIkqtyoM namaste bhagavati mantramAtqke'kSamAle sarvava-

atha punarutthApyapradakSiNIkqtyO namaste bhagavati mantramAtqke'kSamAle sarvava-

अथ पुनरुत्थाप्यप्रदक्षिणीकृत्यों नमस्ते भगवति मन्त्रमातृकेऽक्षमाले सर्वव-

अथ पुनरुत्थाप्यप्रदक्षिणीकृत्यॐ नमस्ते भगवति मन्त्रमातृकेऽक्षमाले सर्वव-


1372

x'ky*R nmSte .gvitmN]m;tOkƒŒ=m;²lkƒ xeWStâM.Nyo' nmSte .gvit mN]m;tOkƒŒ=m;le¬°;$Nyo' nmSte .gvit mN]m;tOkƒŒ=m;le Év;mO-Tyo' mOTyu'jySvåipÉ,sklloko¶Iipin skllokr=;É/kƒ skl-lokoÆIÉvkƒ skllokoTp;idkƒ idv;p[vitRkƒ r;i]p[vitRkƒ n´Ntr' y;És dex;Ntr' y;ÉsÃÇp;Ntr' y;És lok;Ntr' y;És svRd; SfÚrÉs svR-

faMkaryau namaste bhagavatimantramAtqke'kSamAlike feSastambhinyoM namaste bhagavati mantramAtqke'kSamAle\uccATanyoM namaste bhagavati mantramAtqke'kSamAle vifvAmq-tyoM mqtyuMjayasvarUpiNisakalalokoddIpini sakalalokarakSAdhike sakala-lokojjIvike sakalalokotpAdike divApravartike rAtripravartike nadyantaraM yAsi defAntaraM yAsidvIpAntaraM yAsi lokAntaraM yAsi sarvadA sphurasi sarva-

faMkaryau namaste bhagavatimantramAtqke'kSamAlike feSastambhinyO namaste bhagavati mantramAtqke'kSamAleuccATanyO namaste bhagavati mantramAtqke'kSamAle vifvAmq-tyO mqtyuMjayasvarUpiNisakalalokoddIpini sakalalokarakSAdhike sakala-lokojjIvike sakalalokotpAdike divApravartike rAtripravartike nadyantaraM yAsi defAntaraM yAsidvIpAntaraM yAsi lokAntaraM yAsi sarvadA sphurasi sarva-

शंकर्यौ नमस्ते भगवतिमन्त्रमातृकेऽक्षमालिके शेषस्तम्भिन्यों नमस्ते भगवति मन्त्रमातृकेऽक्षमालेउच्चाटन्यों नमस्ते भगवति मन्त्रमातृकेऽक्षमाले विश्वामृ-त्यों मृत्युंजयस्वरूपिणिसकललोकोद्दीपिनि सकललोकरक्षाधिके सकल-लोकोज्जीविके सकललोकोत्पादिके दिवाप्रवर्तिके रात्रिप्रवर्तिके नद्यन्तरं यासि देशान्तरं यासिद्वीपान्तरं यासि लोकान्तरं यासि सर्वदा स्फुरसि सर्व-

शंकर्यौ नमस्ते भगवतिमन्त्रमातृकेऽक्षमालिके शेषस्तम्भिन्यॐ नमस्ते भगवति मन्त्रमातृकेऽक्षमालेउच्चाटन्यॐ नमस्ते भगवति मन्त्रमातृकेऽक्षमाले विश्वामृ-त्यॐ मृत्युंजयस्वरूपिणिसकललोकोद्दीपिनि सकललोकरक्षाधिके सकल-लोकोज्जीविके सकललोकोत्पादिके दिवाप्रवर्तिके रात्रिप्रवर्तिके नद्यन्तरं यासि देशान्तरं यासिद्वीपान्तरं यासि लोकान्तरं यासि सर्वदा स्फुरसि सर्व-


1396

Ts;,IA³t' m; m;ih'sIrnen;`Iten;hor;];Ts'vs;My¦ ”Â; nm ”Â; nm AiW>yo mN]ÕÎomN]pit>yo nmoŒStu deve>y" ²xv; n" x'tm; .v

tsANIrqtaM mA mAhiMsIranenAghItenAhorAtrAtsaMvasAmyagna iLA nama iLA nama qSibhyo mantrakqdbhyomantrapatibhyo namo'stu devebhyaH fivA naH faMtamA bhava

tsANIrqtaM mA mAhiMsIranenAghItenAhorAtrAtsaMvasAmyagna i[L]A nama i[L]A nama qSibhyo mantrakqdbhyomantrapatibhyo namo'stu devebhyaH fivA naH faMtamA bhava

त्साणीरृतं मा माहिंसीरनेनाघीतेनाहोरात्रात्संवसाम्यग्न इळा नम इळा नम ऋषिभ्यो मन्त्रकृद्भ्योमन्त्रपतिभ्यो नमोऽस्तु देवेभ्यः शिवा नः शंतमा भव

त्साणीरृतं मा माहिंसीरनेनाघीतेनाहोरात्रात्संवसाम्यग्न इळा नम इळा नम ऋषिभ्यो मन्त्रकृद्भ्योमन्त्रपतिभ्यो नमोऽस्तु देवेभ्यः शिवा नः शंतमा भव


1398

sumOÂÇk; srSvitm; te Vyom s'ë²x

sumqLIkA sarasvatimA te vyoma saMdqfi

sumq[L]IkA sarasvatimA te vyoma saMdqfi

सुमृळीका सरस्वतिमा ते व्योम संदृशि

सुमृळीका सरस्वतिमा ते व्योम संदृशि


1410

Ts;,IA³t' m; m;ih'sIrnen;`Iten;hor;];Ts'vs;My¦ ”Â; nm ”Â; nm AiW>yo mN]ÕÎomN]pit>yo nmoŒStu deve>y" ²xv; n" x'tm; .v

tsANIrqtaM mA mAhiMsIranenAghItenAhorAtrAtsaMvasAmyagna iLA nama iLA nama qSibhyo mantrakqdbhyomantrapatibhyo namo'stu devebhyaH fivA naH faMtamA bhava

tsANIrqtaM mA mAhiMsIranenAghItenAhorAtrAtsaMvasAmyagna i[L]A nama i[L]A nama qSibhyo mantrakqdbhyomantrapatibhyo namo'stu devebhyaH fivA naH faMtamA bhava

त्साणीरृतं मा माहिंसीरनेनाघीतेनाहोरात्रात्संवसाम्यग्न इळा नम इळा नम ऋषिभ्यो मन्त्रकृद्भ्योमन्त्रपतिभ्यो नमोऽस्तु देवेभ्यः शिवा नः शंतमा भव

त्साणीरृतं मा माहिंसीरनेनाघीतेनाहोरात्रात्संवसाम्यग्न इळा नम इळा नम ऋषिभ्यो मन्त्रकृद्भ्योमन्त्रपतिभ्यो नमोऽस्तु देवेभ्यः शिवा नः शंतमा भव


1412

sumOÂÇk; srSvitm; te Vyom s'ë²x

sumqLIkA sarasvatimA te vyoma saMdqfi

sumq[L]IkA sarasvatimA te vyoma saMdqfi

सुमृळीका सरस्वतिमा ते व्योम संदृशि

सुमृळीका सरस्वतिमा ते व्योम संदृशि


1424

nv;n;' c£; aÉ/n;q;Syon; nv .{ ; nv mu{ ; mhIn;m( 2

navAnAM cakrA adhinAthAsyonA nava bhadra ?A nava mudra ?A mahInAm 2

navAnAM cakrA adhinAthAsyonA nava bhadrA nava mudrA mahInAm 2

नवानां चक्रा अधिनाथास्योना नव भद्र ?ा नव मुद्र ?ा महीनाम् २

नवानां चक्रा अधिनाथास्योना नव भद्रा नव मुद्रा महीनाम् २


1446

k;mo yoin" k;mkl; vj[p;É,guRh;hs; m;tár;.[ÉmN{ " )

kAmo yoniH kAmakalA vajrapANirguhAhasA mAtarifvAbhramindra ?H ,

kAmo yoniH kAmakalA vajrapANirguhAhasA mAtarifvAbhramindra H! ,

कामो योनिः कामकला वज्रपाणिर्गुहाहसा मातरिश्वाभ्रमिन्द्र ?ः

कामो योनिः कामकला वज्रपाणिर्गुहाहसा मातरिश्वाभ्रमिन्द्र ः!


1482

Ñ îÇmo' îÇÉmTyupinWt(

O hrImoM hrImityupaniSat

O hrImO hrImityupaniSat

ॐ ह्रीमों ह्रीमित्युपनिषत्

ॐ ह्रीमॐ ह्रीमित्युपनिषत्


1486

Ts;,IA³t' m; m;ih'sIrnen;`Iten;hor;];Ts'vs;My¦ ”Â; nm ”Â; nm AiW>yo mN]ÕÎomN]pit>yo nmoŒStu deve>y" ²xv; n" x'tm; .v

tsANIrqtaM mA mAhiMsIranenAghItenAhorAtrAtsaMvasAmyagna iLA nama iLA nama qSibhyo mantrakqdbhyomantrapatibhyo namo'stu devebhyaH fivA naH faMtamA bhava

tsANIrqtaM mA mAhiMsIranenAghItenAhorAtrAtsaMvasAmyagna i[L]A nama i[L]A nama qSibhyo mantrakqdbhyomantrapatibhyo namo'stu devebhyaH fivA naH faMtamA bhava

त्साणीरृतं मा माहिंसीरनेनाघीतेनाहोरात्रात्संवसाम्यग्न इळा नम इळा नम ऋषिभ्यो मन्त्रकृद्भ्योमन्त्रपतिभ्यो नमोऽस्तु देवेभ्यः शिवा नः शंतमा भव

त्साणीरृतं मा माहिंसीरनेनाघीतेनाहोरात्रात्संवसाम्यग्न इळा नम इळा नम ऋषिभ्यो मन्त्रकृद्भ्योमन्त्रपतिभ्यो नमोऽस्तु देवेभ्यः शिवा नः शंतमा भव


1488

sumOÂÇk; srSvitm; te Vyom s'ë²x

sumqLIkA sarasvatimA te vyoma saMdqfi

sumq[L]IkA sarasvatimA te vyoma saMdqfi

सुमृळीका सरस्वतिमा ते व्योम संदृशि

सुमृळीका सरस्वतिमा ते व्योम संदृशि


1499

Ts;,IA³t' m; m;ih'sIrnen;`Iten;hor;];Ts'vs;My¦ ”Â; nm ”Â; nm AiW>yo mN]ÕÎomN]pit>yo nmoŒStu deve>y" ²xv; n" x'tm; .v

tsANIrqtaM mA mAhiMsIranenAghItenAhorAtrAtsaMvasAmyagna iLA nama iLA nama qSibhyo mantrakqdbhyomantrapatibhyo namo'stu devebhyaH fivA naH faMtamA bhava

tsANIrqtaM mA mAhiMsIranenAghItenAhorAtrAtsaMvasAmyagna i[L]A nama i[L]A nama qSibhyo mantrakqdbhyomantrapatibhyo namo'stu devebhyaH fivA naH faMtamA bhava

त्साणीरृतं मा माहिंसीरनेनाघीतेनाहोरात्रात्संवसाम्यग्न इळा नम इळा नम ऋषिभ्यो मन्त्रकृद्भ्योमन्त्रपतिभ्यो नमोऽस्तु देवेभ्यः शिवा नः शंतमा भव

त्साणीरृतं मा माहिंसीरनेनाघीतेनाहोरात्रात्संवसाम्यग्न इळा नम इळा नम ऋषिभ्यो मन्त्रकृद्भ्योमन्त्रपतिभ्यो नमोऽस्तु देवेभ्यः शिवा नः शंतमा भव


1501

sumOÂÇk; srSvitm; te Vyom s'ë²x

sumqLIkA sarasvatimA te vyoma saMdqfi

sumq[L]IkA sarasvatimA te vyoma saMdqfi

सुमृळीका सरस्वतिमा ते व्योम संदृशि

सुमृळीका सरस्वतिमा ते व्योम संदृशि


1535

ihr

hiraNmayA candra ?A rajatasrajA hiraNyA hiraNyavarNeti praNavAdinamo'ntaifcatu-

hiraNmayA candrA rajatasrajA hiraNyA hiraNyavarNeti praNavAdinamo'ntaifcatu-

हिरण्मया चन्द्र ?ा रजतस्रजा हिरण्या हिरण्यवर्णेति प्रणवादिनमोऽन्तैश्चतु-

हिरण्मया चन्द्रा रजतस्रजा हिरण्या हिरण्यवर्णेति प्रणवादिनमोऽन्तैश्चतु-


1597

”N{ ;idÉ.’tuqIR .vit

indra ?AdibhifcaturthI bhavati

indrA dibhifcaturthI bhavati

इन्द्र ?ादिभिश्चतुर्थी भवति

इन्द्रा दिभिश्चतुर्थी भवति


1629

sm;pYy in{ ;' sujI,eRŒLp.ojI ÅmTy;Jyb;/eÉvÉvÿ_e p[dexe

samApayya nidra ?AM sujIrNe'lpabhojI framatyAjyabAdhevivikte pradefe

samApayya nidrA M! sujIrNe'lpabhojI framatyAjyabAdhevivikte pradefe

समापय्य निद्र ?ां सुजीर्णेऽल्पभोजी श्रमत्याज्यबाधेविविक्ते प्रदेशे

समापय्य निद्रा ं! सुजीर्णेऽल्पभोजी श्रमत्याज्यबाधेविविक्ते प्रदेशे


1787

Ts;,IA³t' m; m;ih'sIrnen;`Iten;hor;];Ts'vs;My¦ ”Â; nm ”Â; nm AiW>yo mN]ÕÎomN]pit>yo nmoŒStu deve>y" ²xv; n" x'tm; .v

tsANIrqtaM mA mAhiMsIranenAghItenAhorAtrAtsaMvasAmyagna iLA nama iLA nama qSibhyo mantrakqdbhyomantrapatibhyo namo'stu devebhyaH fivA naH faMtamA bhava

tsANIrqtaM mA mAhiMsIranenAghItenAhorAtrAtsaMvasAmyagna i[L]A nama i[L]A nama qSibhyo mantrakqdbhyomantrapatibhyo namo'stu devebhyaH fivA naH faMtamA bhava

त्साणीरृतं मा माहिंसीरनेनाघीतेनाहोरात्रात्संवसाम्यग्न इळा नम इळा नम ऋषिभ्यो मन्त्रकृद्भ्योमन्त्रपतिभ्यो नमोऽस्तु देवेभ्यः शिवा नः शंतमा भव

त्साणीरृतं मा माहिंसीरनेनाघीतेनाहोरात्रात्संवसाम्यग्न इळा नम इळा नम ऋषिभ्यो मन्त्रकृद्भ्योमन्त्रपतिभ्यो नमोऽस्तु देवेभ्यः शिवा नः शंतमा भव


1789

sumOÂÇk; srSvitm; te Vyom s'ë²x

sumqLIkA sarasvatimA te vyoma saMdqfi

sumq[L]IkA sarasvatimA te vyoma saMdqfi

सुमृळीका सरस्वतिमा ते व्योम संदृशि

सुमृळीका सरस्वतिमा ते व्योम संदृशि


1800

Ts;,IA³t' m; m;ih'sIrnen;`Iten;hor;];Ts'vs;My¦ ”Â; nm ”Â; nm AiW>yo mN]ÕÎomN]pit>yo nmoŒStu deve>y" ²xv; n" x'tm; .v

tsANIrqtaM mA mAhiMsIranenAghItenAhorAtrAtsaMvasAmyagna iLA nama iLA nama qSibhyo mantrakqdbhyomantrapatibhyo namo'stu devebhyaH fivA naH faMtamA bhava

tsANIrqtaM mA mAhiMsIranenAghItenAhorAtrAtsaMvasAmyagna i[L]A nama i[L]A nama qSibhyo mantrakqdbhyomantrapatibhyo namo'stu devebhyaH fivA naH faMtamA bhava

त्साणीरृतं मा माहिंसीरनेनाघीतेनाहोरात्रात्संवसाम्यग्न इळा नम इळा नम ऋषिभ्यो मन्त्रकृद्भ्योमन्त्रपतिभ्यो नमोऽस्तु देवेभ्यः शिवा नः शंतमा भव

त्साणीरृतं मा माहिंसीरनेनाघीतेनाहोरात्रात्संवसाम्यग्न इळा नम इळा नम ऋषिभ्यो मन्त्रकृद्भ्योमन्त्रपतिभ्यो नमोऽस्तु देवेभ्यः शिवा नः शंतमा भव


1802

sumOÂÇk; srSvitm; te Vyom s'ë²x

sumqLIkA sarasvatimA te vyoma saMdqfi

sumq[L]IkA sarasvatimA te vyoma saMdqfi

सुमृळीका सरस्वतिमा ते व्योम संदृशि

सुमृळीका सरस्वतिमा ते व्योम संदृशि


1816

¨{ oŒjIjnt(

rudra ?o'jIjanat

rudro 'jIjanat

ुद्र ?ोऽजीजनत्

ुद्रो ऽजीजनत्


1836

aomo' v;Éc p[itÏ;swv pu¨]y' xrIr]y' Vy;Py bihrNtrv.;syNtI de-

omoM vAci pratiSThAsaiva purutrayaM farIratrayaM vyApya bahirantaravabhAsayantI de-

omO vAci pratiSThAsaiva purutrayaM farIratrayaM vyApya bahirantaravabhAsayantI de-

ओमों वाचि प्रतिष्ठासैव पुरुत्रयं शरीरत्रयं व्याप्य बहिरन्तरवभासयन्ती दे-

ओमॐ वाचि प्रतिष्ठासैव पुरुत्रयं शरीरत्रयं व्याप्य बहिरन्तरवभासयन्ती दे-


1882

Ts;,IA³t' m; m;ih'sIrnen;`Iten;hor;];Ts'vs;My¦ ”Â; nm ”Â; nm AiW>yo mN]ÕÎomN]pit>yo nmoŒStu deve>y" ²xv; n" x'tm; .v

tsANIrqtaM mA mAhiMsIranenAghItenAhorAtrAtsaMvasAmyagna iLA nama iLA nama qSibhyo mantrakqdbhyomantrapatibhyo namo'stu devebhyaH fivA naH faMtamA bhava

tsANIrqtaM mA mAhiMsIranenAghItenAhorAtrAtsaMvasAmyagna i[L]A nama i[L]A nama qSibhyo mantrakqdbhyomantrapatibhyo namo'stu devebhyaH fivA naH faMtamA bhava

त्साणीरृतं मा माहिंसीरनेनाघीतेनाहोरात्रात्संवसाम्यग्न इळा नम इळा नम ऋषिभ्यो मन्त्रकृद्भ्योमन्त्रपतिभ्यो नमोऽस्तु देवेभ्यः शिवा नः शंतमा भव

त्साणीरृतं मा माहिंसीरनेनाघीतेनाहोरात्रात्संवसाम्यग्न इळा नम इळा नम ऋषिभ्यो मन्त्रकृद्भ्योमन्त्रपतिभ्यो नमोऽस्तु देवेभ्यः शिवा नः शंतमा भव


1884

sumOÂÇk; srSvitm; te Vyom s'ë²x

sumqLIkA sarasvatimA te vyoma saMdqfi

sumq[L]IkA sarasvatimA te vyoma saMdqfi

सुमृळीका सरस्वतिमा ते व्योम संदृशि

सुमृळीका सरस्वतिमा ते व्योम संदृशि