5

vLymnub[UhIit pp[Cz ) s hov;c y;DvLKy" sdev soMyedmg[ a;sIt( ) tÉ¥Tymuÿ_mÉvi£y' sTyD;n;nNd' párpU,| sn;tnmekmev;iÃtIy'b[÷ ) tâSmNm¨xuáÿ_k;Sq;,uSfi$k;d* jlr*Pypu¨Wre%;idvLloihtx‘Kl-Õã,gu,myI gu,s;My;inv;ÜCy; mUlp[Õitr;sIt( ) tTp[itÉbâMbt'yÿ-Ts;²=cwtNym;sIt( ) s; punÉvRÕit' p[;Py sævoi{ÿ_;ŒVyÿ_;:y;vr,-xáÿ_r;sIt( ) tTp[itÉbâMbt' yÿdIrcwtNym;sIt( ) s Sv;/Inm;-y"svRD" sOi·¾Sqitly;n;m;idkt;Ü jgd•råpo .vit SvâSmâNvlI-n'skl' jgd;Év.;Üvyit ) p[;É,kmRvx;deW p$o yÃTp[s;árt" p[;É,k-mR=y;TpunâStro.;vyit ) tâSm¥ev;²%l' Év' s'koÉctp$vÃtRte ) éx;É/ÉÏt;vr,xáÿ_to rjoi{ÿ_; mhd;:y; Év=epxáÿ_r;sIt( ) tTp[-itÉbâMbt' yÿ²õr

valyamanubrUhIti papraccha , sa hovAca yAjxavalkyaH sadeva somyedamagra AsIt , tannityamuktamavikriyaM satyajxAnAnandaM paripUrNaM sanAtanamekamevAdvitIyaMbrahma , tasminmarufuktikAsthANusphaTikAdau jalaraupyapuruSarekhAdivallohitafukla-kqSNaguNamayI guNasAmyAnirvAcyA mUlaprakqtirAsIt , tatpratibimbitaMyatta-tsAkSicaitanyamAsIt , sA punarvikqtiM prApya sattvodriktA'vyaktAkhyAvaraNa-faktirAsIt , tatpratibimbitaM yattadIfvaracaitanyamAsIt , sa svAdhInamA-yaHsarvajxaH sqSTisthitilayAnAmAdikartA jagadazkurarUpo bhavati svasminvilI-naMsakalaM jagadAvirbhAvayati , prANikarmavafAdeSa paTo yadvatprasAritaH prANika-rmakSayAtpunastirobhAvayati , tasminnevAkhilaM vifvaM saMkocitapaTavadvartate , IfAdhiSThitAvaraNafaktito rajodriktA mahadAkhyA vikSepafaktirAsIt , tatpra-tibimbitaM yattaddhiraNyagarbhacaitanyamAsIt , sa mahattattvAbhimAnI spaSTAspaSTava-purbhavati , hiraNyagarbhAdhiSThitavikSepafaktitastamodriktAhaMkArAbhidhA sthUla-faktirAsIt , tatpratibimbitaM yattadvirATcaitanyamAsIt , sa tadabhimAnI spaSTavapuH sarvasthUlapAlako viSNuH pradhAnapuruSo bhavati , tasmAdAtmana A-kAfaHsaMbhUtaH , AkAfAdvAyuH , vAyoragniH , agnerApaH , adbhyaH pqthivI , tAni paxca tanmAtrANi triguNAni bhavanti , sraSTukAmo jagadyonista-moguNamadhiSThyayasUkSmatanmAtrANi bhUtAni sthUlIkartuM so'kAmayata , sqSTeH parimitAnibhUtAnyekamekaM dvidhA vidhAya punafcaturdhA kqtvA svasvetaradvitIyAMfaiH paxcadhAsaMyojya paxcIkqtabhUtairanantakoTibrahmANDAni tattadaNDocitacaturdafabhuva-nAnitattadbhuvanocitagolakasthUlafarIrANyasqjat , sa paxcabhUtAnAM rajoMfAMfcatu-rdhAkqtvA bhAgatrayAtpaxcAvqttyAtmakaM prANamasqjat , sa teSAM turyabhAgena karmendri-yANyasqjat , sa teSAM sattvAMfaM caturdhA kqtvA bhAgatrayasamaSTitaH paxcakriyA-vqttyAtmakamantaHkaraNamasqjat , sa teSAM sattvaturIyabhAgena jxAnendriyANyasqjat , sattvasamaSTita indriyapAlakAnasqjat , tAni sqSTAnyaNDe prAcikSipat , tadAjxayA samaSTyaNDaM vyApya tAnyatiSThan , tadAjxayA'haMkArasamanvitovirAT sthUlAnyarakSat , hiraNyagarbhastadAjxayA sUkSmANyapAlayat , aNDasthAni tAni tena vinA spandituM ceSTituM vA na fekuH , tAni cetanIkartuMso'kAmayata brahmANDabrahmarandhrANi samastavyaSTimastakAnvidArya tadevAnuprAvifat , tadA jaDAnyapi tAni cetanavatsvakarmANi cakrire , sarvajxefomAyAlefasamanvito vyaSTidehaM pravifya tayA mohito jIvatvamagamat , farIratrayatAdAtmyAtkartqtva-bhoktqtvatAmagamat , jAgratsvapnasuSuptimUrcchAmaraNadharmayuktoghaTIyantravadudvigno

valyamanubrUhIti papraccha , sa hovAca yAjxavalkyaH sadeva somyedamagra AsIt , tannityamuktamavikriyaM satyajxAnAnandaM paripUrNaM sanAtanamekamevAdvitIyaMbrahma , tasminmarufuktikAsthANusphaTikAdau jalaraupyapuruSarekhAdivallohitafukla-kqSNaguNamayI guNasAmyAnirvAcyA mUlaprakqtirAsIt , tatpratibimbitaMyatta-tsAkSicaitanyamAsIt , sA punarvikqtiM prApya sattvodriktA'vyaktAkhyAvaraNa-faktirAsIt , tatpratibimbitaM yattadIfvaracaitanyamAsIt , sa svAdhInamA-yaHsarvajxaH sqSTisthitilayAnAmAdikartA jagadazkurarUpo bhavati svasminvilI-naMsakalaM jagadAvirbhAvayati , prANikarmavafAdeSa paTo yadvatprasAritaH prANika-rmakSayAtpunastirobhAvayati , tasminnevAkhilaM vifvaM saMkocitapaTavadvartate , IfAdhiSThitAvaraNafaktito rajodriktA mahadAkhyA vikSepafaktirAsIt , tatpra-tibimbitaM yattaddhiraNyagarbhacaitanyamAsIt , sa mahattattvAbhimAnI spaSTAspaSTava-purbhavati , hiraNyagarbhAdhiSThitavikSepafaktitastamodriktAhaMkArAbhidhA sthUla-faktirAsIt , tatpratibimbitaM yattadvirATcaitanyamAsIt , sa tadabhimAnI spaSTavapuH sarvasthUlapAlako viSNuH pradhAnapuruSo bhavati , tasmAdAtmana A-kAfaHsaMbhUtaH , AkAfAdvAyuH , vAyoragniH , agnerApaH , adbhyaH pqthivI , tAni paxca tanmAtrANi triguNAni bhavanti , sraSTukAmo jagadyonista-moguNamadhiSThyayasUkSmatanmAtrANi bhUtAni sthUlIkartuM so'kAmayata , sqSTeH parimitAnibhUtAnyekamekaM dvidhA vidhAya punafcaturdhA kqtvA svasvetaradvitIyAMfaiH paxcadhAsaMyojya paxcIkqtabhUtairanantakoTibrahmANDAni tattadaNDocitacaturdafabhuva-nAnitattadbhuvanocitagolakasthUlafarIrANyasqjat , sa paxcabhUtAnAM rajOfAMfcatu-rdhAkqtvA bhAgatrayAtpaxcAvqttyAtmakaM prANamasqjat , sa teSAM turyabhAgena karmendri-yANyasqjat , sa teSAM sattvAMfaM caturdhA kqtvA bhAgatrayasamaSTitaH paxcakriyA-vqttyAtmakamantaHkaraNamasqjat , sa teSAM sattvaturIyabhAgena jxAnendriyANyasqjat , sattvasamaSTita indriyapAlakAnasqjat , tAni sqSTAnyaNDe prAcikSipat , tadAjxayA samaSTyaNDaM vyApya tAnyatiSThan , tadAjxayA'haMkArasamanvitovirAT sthUlAnyarakSat , hiraNyagarbhastadAjxayA sUkSmANyapAlayat , aNDasthAni tAni tena vinA spandituM ceSTituM vA na fekuH , tAni cetanIkartuMso'kAmayata brahmANDabrahmarandhrANi samastavyaSTimastakAnvidArya tadevAnuprAvifat , tadA jaDAnyapi tAni cetanavatsvakarmANi cakrire , sarvajxefomAyAlefasamanvito vyaSTidehaM pravifya tayA mohito jIvatvamagamat , farIratrayatAdAtmyAtkartqtva-bhoktqtvatAmagamat , jAgratsvapnasuSuptimUrcchAmaraNadharmayuktoghaTIyantravadudvigno

वल्यमनुब्रूहीति पप्रच्छ । स होवाच याज्ञवल्क्यः सदेव सोम्येदमग्र आसीत् । तन्नित्यमुक्तमविक्रियं सत्यज्ञानानन्दं परिपूर्णं सनातनमेकमेवाद्वितीयंब्रह्म । तस्मिन्मरुशुक्तिकास्थाणुस्फटिकादौ जलरौप्यपुरुषरेखादिवल्लोहितशुक्ल-कृष्णगुणमयी गुणसाम्यानिर्वाच्या मूलप्रकृतिरासीत् । तत्प्रतिबिम्बितंयत्त-त्साक्षिचैतन्यमासीत् । सा पुनर्विकृतिं प्राप्य सत्त्वोद्रिक्ताऽव्यक्ताख्यावरण-शक्तिरासीत् । तत्प्रतिबिम्बितं यत्तदीश्वरचैतन्यमासीत् । स स्वाधीनमा-यःसर्वज्ञः सृष्टिस्थितिलयानामादिकर्ता जगदङ्कुररूपो भवति स्वस्मिन्विली-नंसकलं जगदाविर्भावयति । प्राणिकर्मवशादेष पटो यद्वत्प्रसारितः प्राणिक-र्मक्षयात्पुनस्तिरोभावयति । तस्मिन्नेवाखिलं विश्वं संकोचितपटवद्वर्तते । ईशाधिष्ठितावरणशक्तितो रजोद्रिक्ता महदाख्या विक्षेपशक्तिरासीत् । तत्प्र-तिबिम्बितं यत्तद्धिरण्यगर्भचैतन्यमासीत् । स महत्तत्त्वाभिमानी स्पष्टास्पष्टव-पुर्भवति । हिरण्यगर्भाधिष्ठितविक्षेपशक्तितस्तमोद्रिक्ताहंकाराभिधा स्थूल-शक्तिरासीत् । तत्प्रतिबिम्बितं यत्तद्विराट्चैतन्यमासीत् । स तदभिमानी स्पष्टवपुः सर्वस्थूलपालको विष्णुः प्रधानपुरुषो भवति । तस्मादात्मन आ-काशःसंभूतः । आकाशाद्वायुः । वायोरग्निः । अग्नेरापः । अद्भ्यः पृथिवी । तानि पञ्च तन्मात्राणि त्रिगुणानि भवन्ति । स्रष्टुकामो जगद्योनिस्त-मोगुणमधिष्ठ्ययसूक्ष्मतन्मात्राणि भूतानि स्थूलीकर्तुं सोऽकामयत । सृष्टेः परिमितानिभूतान्येकमेकं द्विधा विधाय पुनश्चतुर्धा कृत्वा स्वस्वेतरद्वितीयांशैः पञ्चधासंयोज्य पञ्चीकृतभूतैरनन्तकोटिब्रह्माण्डानि तत्तदण्डोचितचतुर्दशभुव-नानितत्तद्भुवनोचितगोलकस्थूलशरीराण्यसृजत् । स पञ्चभूतानां रजोंशांश्चतु-र्धाकृत्वा भागत्रयात्पञ्चावृत्त्यात्मकं प्राणमसृजत् । स तेषां तुर्यभागेन कर्मेन्द्रि-याण्यसृजत् । स तेषां सत्त्वांशं चतुर्धा कृत्वा भागत्रयसमष्टितः पञ्चक्रिया-वृत्त्यात्मकमन्तःकरणमसृजत् । स तेषां सत्त्वतुरीयभागेन ज्ञानेन्द्रियाण्यसृजत् । सत्त्वसमष्टित इन्द्रियपालकानसृजत् । तानि सृष्टान्यण्डे प्राचिक्षिपत् । तदाज्ञया समष्ट्यण्डं व्याप्य तान्यतिष्ठन् । तदाज्ञयाऽहंकारसमन्वितोविराट् स्थूलान्यरक्षत् । हिरण्यगर्भस्तदाज्ञया सूक्ष्माण्यपालयत् । अण्डस्थानि तानि तेन विना स्पन्दितुं चेष्टितुं वा न शेकुः । तानि चेतनीकर्तुंसोऽकामयत ब्रह्माण्डब्रह्मरन्ध्राणि समस्तव्यष्टिमस्तकान्विदार्य तदेवानुप्राविशत् । तदा जडान्यपि तानि चेतनवत्स्वकर्माणि चक्रिरे । सर्वज्ञेशोमायालेशसमन्वितो व्यष्टिदेहं प्रविश्य तया मोहितो जीवत्वमगमत् । शरीरत्रयतादात्म्यात्कर्तृत्व-भोक्तृत्वतामगमत् । जाग्रत्स्वप्नसुषुप्तिमूर्च्छामरणधर्मयुक्तोघटीयन्त्रवदुद्विग्नो

वल्यमनुब्रूहीति पप्रच्छ । स होवाच याज्ञवल्क्यः सदेव सोम्येदमग्र आसीत् । तन्नित्यमुक्तमविक्रियं सत्यज्ञानानन्दं परिपूर्णं सनातनमेकमेवाद्वितीयंब्रह्म । तस्मिन्मरुशुक्तिकास्थाणुस्फटिकादौ जलरौप्यपुरुषरेखादिवल्लोहितशुक्ल-कृष्णगुणमयी गुणसाम्यानिर्वाच्या मूलप्रकृतिरासीत् । तत्प्रतिबिम्बितंयत्त-त्साक्षिचैतन्यमासीत् । सा पुनर्विकृतिं प्राप्य सत्त्वोद्रिक्ताऽव्यक्ताख्यावरण-शक्तिरासीत् । तत्प्रतिबिम्बितं यत्तदीश्वरचैतन्यमासीत् । स स्वाधीनमा-यःसर्वज्ञः सृष्टिस्थितिलयानामादिकर्ता जगदङ्कुररूपो भवति स्वस्मिन्विली-नंसकलं जगदाविर्भावयति । प्राणिकर्मवशादेष पटो यद्वत्प्रसारितः प्राणिक-र्मक्षयात्पुनस्तिरोभावयति । तस्मिन्नेवाखिलं विश्वं संकोचितपटवद्वर्तते । ईशाधिष्ठितावरणशक्तितो रजोद्रिक्ता महदाख्या विक्षेपशक्तिरासीत् । तत्प्र-तिबिम्बितं यत्तद्धिरण्यगर्भचैतन्यमासीत् । स महत्तत्त्वाभिमानी स्पष्टास्पष्टव-पुर्भवति । हिरण्यगर्भाधिष्ठितविक्षेपशक्तितस्तमोद्रिक्ताहंकाराभिधा स्थूल-शक्तिरासीत् । तत्प्रतिबिम्बितं यत्तद्विराट्चैतन्यमासीत् । स तदभिमानी स्पष्टवपुः सर्वस्थूलपालको विष्णुः प्रधानपुरुषो भवति । तस्मादात्मन आ-काशःसंभूतः । आकाशाद्वायुः । वायोरग्निः । अग्नेरापः । अद्भ्यः पृथिवी । तानि पञ्च तन्मात्राणि त्रिगुणानि भवन्ति । स्रष्टुकामो जगद्योनिस्त-मोगुणमधिष्ठ्ययसूक्ष्मतन्मात्राणि भूतानि स्थूलीकर्तुं सोऽकामयत । सृष्टेः परिमितानिभूतान्येकमेकं द्विधा विधाय पुनश्चतुर्धा कृत्वा स्वस्वेतरद्वितीयांशैः पञ्चधासंयोज्य पञ्चीकृतभूतैरनन्तकोटिब्रह्माण्डानि तत्तदण्डोचितचतुर्दशभुव-नानितत्तद्भुवनोचितगोलकस्थूलशरीराण्यसृजत् । स पञ्चभूतानां रजॐशांश्चतु-र्धाकृत्वा भागत्रयात्पञ्चावृत्त्यात्मकं प्राणमसृजत् । स तेषां तुर्यभागेन कर्मेन्द्रि-याण्यसृजत् । स तेषां सत्त्वांशं चतुर्धा कृत्वा भागत्रयसमष्टितः पञ्चक्रिया-वृत्त्यात्मकमन्तःकरणमसृजत् । स तेषां सत्त्वतुरीयभागेन ज्ञानेन्द्रियाण्यसृजत् । सत्त्वसमष्टित इन्द्रियपालकानसृजत् । तानि सृष्टान्यण्डे प्राचिक्षिपत् । तदाज्ञया समष्ट्यण्डं व्याप्य तान्यतिष्ठन् । तदाज्ञयाऽहंकारसमन्वितोविराट् स्थूलान्यरक्षत् । हिरण्यगर्भस्तदाज्ञया सूक्ष्माण्यपालयत् । अण्डस्थानि तानि तेन विना स्पन्दितुं चेष्टितुं वा न शेकुः । तानि चेतनीकर्तुंसोऽकामयत ब्रह्माण्डब्रह्मरन्ध्राणि समस्तव्यष्टिमस्तकान्विदार्य तदेवानुप्राविशत् । तदा जडान्यपि तानि चेतनवत्स्वकर्माणि चक्रिरे । सर्वज्ञेशोमायालेशसमन्वितो व्यष्टिदेहं प्रविश्य तया मोहितो जीवत्वमगमत् । शरीरत्रयतादात्म्यात्कर्तृत्व-भोक्तृत्वतामगमत् । जाग्रत्स्वप्नसुषुप्तिमूर्च्छामरणधर्मयुक्तोघटीयन्त्रवदुद्विग्नो


9

aq pw©lo y;DvLKymuv;c svRlok;n;' sOi·¾SqTyNtÕiÃ.urIx"kq' jIvTvmgmidit ) s hov;c y;DvLKy" SqUlsU+mk;r,dehoºvpUvRkù jIverSvåp' ÉvÉvCy kqy;mIit s;v/;nenwk;g[ty; ÅUyt;m( ) éx" pIÕtmh;.Utlex;n;d;y Vyi·sm·ä;TmkSqUlxrIr;É, yq;£mm-krot( ) kp;lcm;ÜN];¾Sqm;'sn%;in pOÉqVy'x;" ) rÿ_mU]l;l;Sved;-idkmb'x;" ) =uÿOã,oã,mohmwqun;´; a¦ä'x;" ) p[c;r,oÿ;r,;;s;-idk;v;Yv'x;" ) k;m£o/;dyo Vyom;'x;" ) EtTs'`;t' kmRÉ, s'Éc-t'Tvg;idyuÿ_' b;Ly;´vSq;É.m;n;Spd' bódoW;Åy' SqUlxrIr' .vit ) aq;pIÕtmh;.Utrjo'x.;g]ysmi·t" p[;,msOjt( ) p[;,;p;nVy;-nod;nsm;n;" p[;,vOÿy" ) n;gkËmRÕkrdevdÿ/n'jy; ¬pp[;,;" ) úd;snn;É.k<#sv;Ü©;in Sq;n;in ) a;k;x;idrjogu,turIy.;gen kmeR²N{ymsOjt( ) v;Kp;É,p;dp;yUpSq;StÃÈÿy" ) vcn;d;ngmnÉvsg;ÜnNd;StiÃWy;" ) Ev' .Utsæv;'x.;g]ysmi·toŒNt"kr,m-sOjt( ) aNt"kr,mnobu²õÉcÿ;h'k;r;StÃÈÿy" ) s'kLpin’ySmr-,;É.m;n;nus'/;n;StiÃWy;" ) glvdnn;É.údy.[Um?y' Sq;nm( ) .Ut-sævturIy.;gen D;ne²N{ymsOjt( ) Åo]TvKc=uÉjR×;`[;,;StÃÈÿy" )

atha paizgalo yAjxavalkyamuvAca sarvalokAnAM sqSTisthityantakqdvibhurIfaHkathaM jIvatvamagamaditi , sa hovAca yAjxavalkyaH sthUlasUkSmakAraNadehodbhavapUrvakaM jIvefvarasvarUpaM vivicya kathayAmIti sAvadhAnenaikAgratayA frUyatAm , IfaH paxcIkqtamahAbhUtalefAnAdAya vyaSTisamaSTyAtmakasthUlafarIrANi yathAkramama-karot , kapAlacarmAntrAsthimAMsanakhAni pqthivyaMfAH , raktamUtralAlAsvedA-dikamabaMfAH , kSuttqSNoSNamohamaithunAdyA agnyaMfAH , pracAraNottAraNAfvAsA-dikAvAyvaMfAH , kAmakrodhAdayo vyomAMfAH , etatsaMghAtaM karmaNi saMci-taMtvagAdiyuktaM bAlyAdyavasthAbhimAnAspadaM bahudoSAfrayaM sthUlafarIraM bhavati , athApaxcIkqtamahAbhUtarajoMfabhAgatrayasamaSTitaH prANamasqjat , prANApAnavyA-nodAnasamAnAH prANavqttayaH , nAgakUrmakqkaradevadattadhanaMjayA upaprANAH , hqdAsananAbhikaNThasarvAzgAni sthAnAni , AkAfAdirajoguNaturIyabhAgena karmendriyamasqjat , vAkpANipAdapAyUpasthAstadvqttayaH , vacanAdAnagamanavisargAnandAstadviSayAH , evaM bhUtasattvAMfabhAgatrayasamaSTito'ntaHkaraNama-sqjat , antaHkaraNamanobuddhicittAhaMkArAstadvqttayaH , saMkalpanifcayasmara-NAbhimAnAnusaMdhAnAstadviSayAH , galavadananAbhihqdayabhrUmadhyaM sthAnam , bhUta-sattvaturIyabhAgena jxAnendriyamasqjat , frotratvakcakSurjihvAghrANAstadvqttayaH ,

atha paizgalo yAjxavalkyamuvAca sarvalokAnAM sqSTisthityantakqdvibhurIfaHkathaM jIvatvamagamaditi , sa hovAca yAjxavalkyaH sthUlasUkSmakAraNadehodbhavapUrvakaM jIvefvarasvarUpaM vivicya kathayAmIti sAvadhAnenaikAgratayA frUyatAm , IfaH paxcIkqtamahAbhUtalefAnAdAya vyaSTisamaSTyAtmakasthUlafarIrANi yathAkramama-karot , kapAlacarmAntrAsthimAMsanakhAni pqthivyaMfAH , raktamUtralAlAsvedA-dikamabaMfAH , kSuttqSNoSNamohamaithunAdyA agnyaMfAH , pracAraNottAraNAfvAsA-dikAvAyvaMfAH , kAmakrodhAdayo vyomAMfAH , etatsaMghAtaM karmaNi saMci-taMtvagAdiyuktaM bAlyAdyavasthAbhimAnAspadaM bahudoSAfrayaM sthUlafarIraM bhavati , athApaxcIkqtamahAbhUtarajOfabhAgatrayasamaSTitaH prANamasqjat , prANApAnavyA-nodAnasamAnAH prANavqttayaH , nAgakUrmakqkaradevadattadhanaMjayA upaprANAH , hqdAsananAbhikaNThasarvAzgAni sthAnAni , AkAfAdirajoguNaturIyabhAgena karmendriyamasqjat , vAkpANipAdapAyUpasthAstadvqttayaH , vacanAdAnagamanavisargAnandAstadviSayAH , evaM bhUtasattvAMfabhAgatrayasamaSTito'ntaHkaraNama-sqjat , antaHkaraNamanobuddhicittAhaMkArAstadvqttayaH , saMkalpanifcayasmara-NAbhimAnAnusaMdhAnAstadviSayAH , galavadananAbhihqdayabhrUmadhyaM sthAnam , bhUta-sattvaturIyabhAgena jxAnendriyamasqjat , frotratvakcakSurjihvAghrANAstadvqttayaH ,

अथ पैङ्गलो याज्ञवल्क्यमुवाच सर्वलोकानां सृष्टिस्थित्यन्तकृद्विभुरीशःकथं जीवत्वमगमदिति । स होवाच याज्ञवल्क्यः स्थूलसूक्ष्मकारणदेहोद्भवपूर्वकं जीवेश्वरस्वरूपं विविच्य कथयामीति सावधानेनैकाग्रतया श्रूयताम् । ईशः पञ्चीकृतमहाभूतलेशानादाय व्यष्टिसमष्ट्यात्मकस्थूलशरीराणि यथाक्रमम-करोत् । कपालचर्मान्त्रास्थिमांसनखानि पृथिव्यंशाः । रक्तमूत्रलालास्वेदा-दिकमबंशाः । क्षुत्तृष्णोष्णमोहमैथुनाद्या अग्न्यंशाः । प्रचारणोत्तारणाश्वासा-दिकावाय्वंशाः । कामक्रोधादयो व्योमांशाः । एतत्संघातं कर्मणि संचि-तंत्वगादियुक्तं बाल्याद्यवस्थाभिमानास्पदं बहुदोषाश्रयं स्थूलशरीरं भवति । अथापञ्चीकृतमहाभूतरजोंशभागत्रयसमष्टितः प्राणमसृजत् । प्राणापानव्या-नोदानसमानाः प्राणवृत्तयः । नागकूर्मकृकरदेवदत्तधनंजया उपप्राणाः । हृदासननाभिकण्ठसर्वाङ्गानि स्थानानि । आकाशादिरजोगुणतुरीयभागेन कर्मेन्द्रियमसृजत् । वाक्पाणिपादपायूपस्थास्तद्वृत्तयः । वचनादानगमनविसर्गानन्दास्तद्विषयाः । एवं भूतसत्त्वांशभागत्रयसमष्टितोऽन्तःकरणम-सृजत् । अन्तःकरणमनोबुद्धिचित्ताहंकारास्तद्वृत्तयः । संकल्पनिश्चयस्मर-णाभिमानानुसंधानास्तद्विषयाः । गलवदननाभिहृदयभ्रूमध्यं स्थानम् । भूत-सत्त्वतुरीयभागेन ज्ञानेन्द्रियमसृजत् । श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणास्तद्वृत्तयः ।

अथ पैङ्गलो याज्ञवल्क्यमुवाच सर्वलोकानां सृष्टिस्थित्यन्तकृद्विभुरीशःकथं जीवत्वमगमदिति । स होवाच याज्ञवल्क्यः स्थूलसूक्ष्मकारणदेहोद्भवपूर्वकं जीवेश्वरस्वरूपं विविच्य कथयामीति सावधानेनैकाग्रतया श्रूयताम् । ईशः पञ्चीकृतमहाभूतलेशानादाय व्यष्टिसमष्ट्यात्मकस्थूलशरीराणि यथाक्रमम-करोत् । कपालचर्मान्त्रास्थिमांसनखानि पृथिव्यंशाः । रक्तमूत्रलालास्वेदा-दिकमबंशाः । क्षुत्तृष्णोष्णमोहमैथुनाद्या अग्न्यंशाः । प्रचारणोत्तारणाश्वासा-दिकावाय्वंशाः । कामक्रोधादयो व्योमांशाः । एतत्संघातं कर्मणि संचि-तंत्वगादियुक्तं बाल्याद्यवस्थाभिमानास्पदं बहुदोषाश्रयं स्थूलशरीरं भवति । अथापञ्चीकृतमहाभूतरजॐशभागत्रयसमष्टितः प्राणमसृजत् । प्राणापानव्या-नोदानसमानाः प्राणवृत्तयः । नागकूर्मकृकरदेवदत्तधनंजया उपप्राणाः । हृदासननाभिकण्ठसर्वाङ्गानि स्थानानि । आकाशादिरजोगुणतुरीयभागेन कर्मेन्द्रियमसृजत् । वाक्पाणिपादपायूपस्थास्तद्वृत्तयः । वचनादानगमनविसर्गानन्दास्तद्विषयाः । एवं भूतसत्त्वांशभागत्रयसमष्टितोऽन्तःकरणम-सृजत् । अन्तःकरणमनोबुद्धिचित्ताहंकारास्तद्वृत्तयः । संकल्पनिश्चयस्मर-णाभिमानानुसंधानास्तद्विषयाः । गलवदननाभिहृदयभ्रूमध्यं स्थानम् । भूत-सत्त्वतुरीयभागेन ज्ञानेन्द्रियमसृजत् । श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणास्तद्वृत्तयः ।