5

Ntye v;„¹ mnÉs p[itÉÏt; mno me v;Éc p[itÉÏtm( a;Évr;ÉvmRyoRŒ.U-veRds;mTs;,IA³t' m; m; ih'sIrnen;/Iten;hor;];Ts'vs;My¦”Â; nm ”Â; nm AiW>yo mN]ÕÎo mN]pit>yo nmo voŒStu deve>y"²xv; n" x'tm; .v sumOÂÇk; srSvtI m; te Vyom s'ë²x adB/'mn ”iWr' c=u" sUyoR

ntaye vAzme manasi pratiSThitA mano me vAci pratiSThitam AvirAvirmaryo'bhU-rvedasAmatsANIrqtaM mA mA hiMsIranenAdhItenAhorAtrAtsaMvasAmyagna\iLA nama iLA nama qSibhyo mantrakqdbhyo mantrapatibhyo namo vo'stu devebhyaHfivA naH faMtamA bhava sumqLIkA sarasvatI mA te vyoma saMdqfi adabdhaMmana iSiraM cakSuH sUryo

ntaye vAzme manasi pratiSThitA mano me vAci pratiSThitam AvirAvirmaryo'bhU-rvedasAmatsANIrqtaM mA mA hiMsIranenAdhItenAhorAtrAtsaMvasAmyagnai[L]A nama i[L]A nama qSibhyo mantrakqdbhyo mantrapatibhyo namo vo'stu devebhyaHfivA naH faMtamA bhava sumq[L]IkA sarasvatI mA te vyoma saMdqfi adabdhaMmana iSiraM cakSuH sUryo

न्तये वाङ्मे मनसि प्रतिष्ठिता मनो मे वाचि प्रतिष्ठितम् आविराविर्मर्योऽभू-र्वेदसामत्साणीरृतं मा मा हिंसीरनेनाधीतेनाहोरात्रात्संवसाम्यग्नइळा नम इळा नम ऋषिभ्यो मन्त्रकृद्भ्यो मन्त्रपतिभ्यो नमो वोऽस्तु देवेभ्यःशिवा नः शंतमा भव सुमृळीका सरस्वती मा ते व्योम संदृशि अदब्धंमन इषिरं चक्षुः सूर्यो

न्तये वाङ्मे मनसि प्रतिष्ठिता मनो मे वाचि प्रतिष्ठितम् आविराविर्मर्योऽभू-र्वेदसामत्साणीरृतं मा मा हिंसीरनेनाधीतेनाहोरात्रात्संवसाम्यग्नैळा नम इळा नम ऋषिभ्यो मन्त्रकृद्भ्यो मन्त्रपतिभ्यो नमो वोऽस्तु देवेभ्यःशिवा नः शंतमा भव सुमृळीका सरस्वती मा ते व्योम संदृशि अदब्धंमन इषिरं चक्षुः सूर्यो


17

p[;,w" pUvRp= a;Py;yte t;nprp=e n p[jnyit EtÃø SvgRSylokSy Ã;r' y’N{ m;St' y" p[Ty;h tmitsOjteŒq y En' n p[Ty;htÉmh vOi·.URTv; vWRit s ”h k¡$o v; pt©o v; xkÚinv;Ü x;dURlov; És'ho v; mTSyo v; pr; v; pu¨Wo v;ŒNyo vwteWu Sq;neWu p[Ty;j;yteyq;kmR yq;Év´m( tm;gt' pOCzit koŒsIit t' p[itb[Uy;iÃc=,;ëtvo ret a;.Ot' pdx;Tp[sUt;²Tp} yvtStNm; pu'És ktRyeRry?vm( pu's; k];Ü m;tárm; iniWÿ_ s j;y ¬pj;ym;no Ã;dx]yodx ¬pm;soÃ;dx]yodxen ip];s' tiÃde p[ittiÃdeŒh' tNm Atvo amTyRva;.r?vm( ten sTyen ten

prANaiH pUrvapakSa ApyAyate tAnaparapakSe na prajanayati etadvai svargasyalokasya dvAraM yafcandra mAstaM yaH pratyAha tamatisqjate'tha ya enaM na pratyAhatamiha vqSTirbhUtvA varSati sa iha kITo vA patazgo vA fakunirvA fArdUlovA siMho vA matsyo vA parafvA vA puruSo vA'nyo vaiteSu sthAneSu pratyAjAyateyathAkarma yathAvidyam tamAgataM pqcchati ko'sIti taM pratibrUyAdvicakSaNAdqtavo reta AbhqtaM paxcadafAtprasUtAtpi tr?yavatastanmA puMsi kartaryerayadhvam puMsA kartrA mAtarimA niSikta sa jAya upajAyamAno dvAdafatrayodafa upamAsodvAdafatrayodafena pitrAsaM tadvide pratitadvide'haM tanma qtavo amartyavaAbharadhvam tena satyena tena

prANaiH pUrvapakSa ApyAyate tAnaparapakSe na prajanayati etadvai svargasyalokasya dvAraM yafcandra mAstaM yaH pratyAha tamatisqjate'tha ya enaM na pratyAhatamiha vqSTirbhUtvA varSati sa iha kITo vA patazgo vA fakunirvA fArdUlovA siMho vA matsyo vA parafvA vA puruSo vA'nyo vaiteSu sthAneSu pratyAjAyateyathAkarma yathAvidyam tamAgataM pqcchati ko'sIti taM pratibrUyAdvicakSaNAdqtavo reta AbhqtaM paxcadafAtprasUtAtpitr! yavatastanmA puMsi kartaryerayadhvam puMsA kartrA mAtarimA niSikta sa jAya upajAyamAno dvAdafatrayodafa upamAsodvAdafatrayodafena pitrAsaM tadvide pratitadvide'haM tanma qtavo amartyavaAbharadhvam tena satyena tena

प्राणैः पूर्वपक्ष आप्यायते तानपरपक्षे न प्रजनयति एतद्वै स्वर्गस्यलोकस्य द्वारं यश्चन्द्र मास्तं यः प्रत्याह तमतिसृजतेऽथ य एनं न प्रत्याहतमिह वृष्टिर्भूत्वा वर्षति स इह कीटो वा पतङ्गो वा शकुनिर्वा शार्दूलोवा सिंहो वा मत्स्यो वा परश्वा वा पुरुषो वाऽन्यो वैतेषु स्थानेषु प्रत्याजायतेयथाकर्म यथाविद्यम् तमागतं पृच्छति कोऽसीति तं प्रतिब्रूयाद्विचक्षणादृतवो रेत आभृतं पञ्चदशात्प्रसूतात्पि त्र्?यवतस्तन्मा पुंसि कर्तर्येरयध्वम् पुंसा कर्त्रा मातरिमा निषिक्त स जाय उपजायमानो द्वादशत्रयोदश उपमासोद्वादशत्रयोदशेन पित्रासं तद्विदे प्रतितद्विदेऽहं तन्म ऋतवो अमर्त्यवआभरध्वम् तेन सत्येन तेन

प्राणैः पूर्वपक्ष आप्यायते तानपरपक्षे न प्रजनयति एतद्वै स्वर्गस्यलोकस्य द्वारं यश्चन्द्र मास्तं यः प्रत्याह तमतिसृजतेऽथ य एनं न प्रत्याहतमिह वृष्टिर्भूत्वा वर्षति स इह कीटो वा पतङ्गो वा शकुनिर्वा शार्दूलोवा सिंहो वा मत्स्यो वा परश्वा वा पुरुषो वाऽन्यो वैतेषु स्थानेषु प्रत्याजायतेयथाकर्म यथाविद्यम् तमागतं पृच्छति कोऽसीति तं प्रतिब्रूयाद्विचक्षणादृतवो रेत आभृतं पञ्चदशात्प्रसूतात्पित्र्! यवतस्तन्मा पुंसि कर्तर्येरयध्वम् पुंसा कर्त्रा मातरिमा निषिक्त स जाय उपजायमानो द्वादशत्रयोदश उपमासोद्वादशत्रयोदशेन पित्रासं तद्विदे प्रतितद्विदेऽहं तन्म ऋतवो अमर्त्यवआभरध्वम् तेन सत्येन तेन


70

t;vTp[;É,tu' xKnoit p[;,' td; v;Écjuhoit y;vÃø pu¨W" p[;É,it n t;-vº;iWtu' xKnoit v;c' td; p[;,e juhoit Ete anNte amOt;ótI j;g[° Svp'’ s'ttmVyv¾Cz¥' juhoTyq y; aNy;a;ótyoŒNtvTySt;" kmRm-Yyo ih .vNTyetõ vw pUveR ÉvÃ;'soŒÉ¦ho]' njuhv;'c£Ú" ¬Kq' b[÷eit h Sm;h x(uãk.O©;rStëÉgTyup;sIt sv;ÜÉ,h;Smw .Ut;in Åw·ä;y;>ycRNte t´juárTyup;sIt sv;ÜÉ, h;Smw .Ut;inÅwÏä;y yuJyNte tTs;meTyup;sIt sv;ÜÉ, h;Smw .Ut;in ÅeÏä;y s'nmNtetCz^IárTyup;sIt t´x ”Tyup;sIt tæ;ej ”Tyup;sIt t´qwtCzS];,;'ÅImæ;m' yx¾Svtm' tej¾Svtm' .vit tqo Evwv' ÉvÃ;NsveRW;' .Ut;n;'ÅImæ;mo yx¾SvtmStej¾Svtmo .vit tmetmw·kù kmRmym;Tm;nm?vyuR" s'Skroit tâSmNyjumRy' p[vyit yjumRy A„y' hot; A„ye s;mmymuí;t; s EW svRSyw ]yIÉv´;y; a;TmwW ¬

tAvatprANituM faknoti prANaM tadA vAcijuhoti yAvadvai puruSaH prANiti na tA-vadbhASituM faknoti vAcaM tadA prANe juhoti ete anante amqtAhutI jAgracca svapaMfca saMtatamavyavacchinnaM juhotyatha yA anyAAhutayo'ntavatyastAH karmama-yyo hi bhavantyetaddha vai pUrve vidvAMso'gnihotraM najuhavAMcakruH ukthaM brahmeti ha smAha f?SkabhqzgArastadqgityupAsIta sarvANihAsmai bhUtAni fraiSTyAyAbhyarcante tadyajurityupAsIta sarvANi hAsmai bhUtAnifraiSThyAya yujyante tatsAmetyupAsIta sarvANi hAsmai bhUtAni freSThyAya saMnamantetacchrIrityupAsIta tadyafa ityupAsIta tatteja ityupAsIta tadyathaitacchastrANAMfrImattamaM yafasvitamaM tejasvitamaM bhavati tatho evaivaM vidvAnsarveSAM bhUtAnAMfrImattamo yafasvitamastejasvitamo bhavati tametamaiSTakaM karmamayamAtmAnamadhvaryuH saMskaroti tasminyajurmayaM pravayati yajurmaya qzmayaM hotA qzmaye sAmamayamudgAtA sa eSa sarvasyai trayIvidyAyA AtmaiSa u

tAvatprANituM faknoti prANaM tadA vAcijuhoti yAvadvai puruSaH prANiti na tA-vadbhASituM faknoti vAcaM tadA prANe juhoti ete anante amqtAhutI jAgracca svapaMfca saMtatamavyavacchinnaM juhotyatha yA anyAAhutayo'ntavatyastAH karmama-yyo hi bhavantyetaddha vai pUrve vidvAMso'gnihotraM najuhavAMcakruH ukthaM brahmeti ha smAha fSkubhqzgArastadqgityupAsIta sarvANihAsmai bhUtAni fraiSTyAyAbhyarcante tadyajurityupAsIta sarvANi hAsmai bhUtAnifraiSThyAya yujyante tatsAmetyupAsIta sarvANi hAsmai bhUtAni freSThyAya saMnamantetacchrIrityupAsIta tadyafa ityupAsIta tatteja ityupAsIta tadyathaitacchastrANAMfrImattamaM yafasvitamaM tejasvitamaM bhavati tatho evaivaM vidvAnsarveSAM bhUtAnAMfrImattamo yafasvitamastejasvitamo bhavati tametamaiSTakaM karmamayamAtmAnamadhvaryuH saMskaroti tasminyajurmayaM pravayati yajurmaya qzmayaM hotA qzmaye sAmamayamudgAtA sa eSa sarvasyai trayIvidyAyA AtmaiSa u

तावत्प्राणितुं शक्नोति प्राणं तदा वाचिजुहोति यावद्वै पुरुषः प्राणिति न ता-वद्भाषितुं शक्नोति वाचं तदा प्राणे जुहोति एते अनन्ते अमृताहुती जाग्रच्च स्वपंश्च संततमव्यवच्छिन्नं जुहोत्यथ या अन्याआहुतयोऽन्तवत्यस्ताः कर्मम-य्यो हि भवन्त्येतद्ध वै पूर्वे विद्वांसोऽग्निहोत्रं नजुहवांचक्रुः उक्थं ब्रह्मेति ह स्माह श्?ष्कभृङ्गारस्तदृगित्युपासीत सर्वाणिहास्मै भूतानि श्रैष्ट्यायाभ्यर्चन्ते तद्यजुरित्युपासीत सर्वाणि हास्मै भूतानिश्रैष्ठ्याय युज्यन्ते तत्सामेत्युपासीत सर्वाणि हास्मै भूतानि श्रेष्ठ्याय संनमन्तेतच्छ्रीरित्युपासीत तद्यश इत्युपासीत तत्तेज इत्युपासीत तद्यथैतच्छस्त्राणांश्रीमत्तमं यशस्वितमं तेजस्वितमं भवति तथो एवैवं विद्वान्सर्वेषां भूतानांश्रीमत्तमो यशस्वितमस्तेजस्वितमो भवति तमेतमैष्टकं कर्ममयमात्मानमध्वर्युः संस्करोति तस्मिन्यजुर्मयं प्रवयति यजुर्मय ऋङ्मयं होता ऋङ्मये साममयमुद्गाता स एष सर्वस्यै त्रयीविद्याया आत्मैष उ

तावत्प्राणितुं शक्नोति प्राणं तदा वाचिजुहोति यावद्वै पुरुषः प्राणिति न ता-वद्भाषितुं शक्नोति वाचं तदा प्राणे जुहोति एते अनन्ते अमृताहुती जाग्रच्च स्वपंश्च संततमव्यवच्छिन्नं जुहोत्यथ या अन्याआहुतयोऽन्तवत्यस्ताः कर्मम-य्यो हि भवन्त्येतद्ध वै पूर्वे विद्वांसोऽग्निहोत्रं नजुहवांचक्रुः उक्थं ब्रह्मेति ह स्माह श्ष्कुभृङ्गारस्तदृगित्युपासीत सर्वाणिहास्मै भूतानि श्रैष्ट्यायाभ्यर्चन्ते तद्यजुरित्युपासीत सर्वाणि हास्मै भूतानिश्रैष्ठ्याय युज्यन्ते तत्सामेत्युपासीत सर्वाणि हास्मै भूतानि श्रेष्ठ्याय संनमन्तेतच्छ्रीरित्युपासीत तद्यश इत्युपासीत तत्तेज इत्युपासीत तद्यथैतच्छस्त्राणांश्रीमत्तमं यशस्वितमं तेजस्वितमं भवति तथो एवैवं विद्वान्सर्वेषां भूतानांश्रीमत्तमो यशस्वितमस्तेजस्वितमो भवति तमेतमैष्टकं कर्ममयमात्मानमध्वर्युः संस्करोति तस्मिन्यजुर्मयं प्रवयति यजुर्मय ऋङ्मयं होता ऋङ्मये साममयमुद्गाता स एष सर्वस्यै त्रयीविद्याया आत्मैष उ


115

p[tdRno h dwvod;ÉsárN{ Sy ip[y' /;mopjg;m yuõen c p*¨We, c t'heN{ ¬v;c p[tdRn vr' te dd;nIit s hov;c p[tdRn" Tvmev me vO,Iãvy' Tv' mnuãy;y ihttm' mNys ”it t' heN{ ¬v;c n vw vroŒvrSmwvO,Ite Tvmev vO,IãveTyevmvro vw ikl m ”it hov;c p[tdRnoŒqo%¾LvN{ " sTy;dev ney;y sTy' hIN{ " s hov;c m;mev Évj;nIç¼tdev;h' mnuãy;y ihttm' mNye yNm;' i]j;n;Üy;t( i]xIW;Ü,' Tv;·mhnm¨Nmu%;NytINs;l;-vOkƒ>y" p[;yCzÖ b×I" s'/; ait£My idÉvp[ñ;dIy;ntO,mhmNtár=e p*lom;NpOÉqVy;' k;l%;ï;n( tSy met] nlom c m; mIyte s yo m;' Évj;nIy;¥;Sy kƒn c kmR,;loko mIyte n m;tOv/en n iptOv/en n

pratardano ha daivodAsirindra sya priyaM dhAmopajagAma yuddhena ca pauruSeNa ca taMhendra uvAca pratardana varaM te dadAnIti sa hovAca pratardanaH tvameva me vqNISvayaM tvaM manuSyAya hitatamaM manyasa iti taM hendra uvAca na vai varo'varasmaivqNIte tvameva vqNISvetyevamavaro vai kila ma iti hovAca pratardano'thokhalvindra ?H satyAdeva neyAya satyaM hIndra ?H sa hovAca mAmeva vijAnIhyetadevAhaM manuSyAya hitatamaM manye yanmAM trijArnAyAt trifIrSANaM tvASTamahanamarunmukhAnyatInsAlA-vqkebhyaH prAyacchaM bahvIH saMdhA atikramya diviprahlAdIyAnatqNamahamantarikSe paulomAnpqthivyAM kAlakhAxjAn tasya metatra naloma ca mA mIyate sa yo mAM vijAnIyAnnAsya kena ca karmaNAloko mIyate na mAtqvadhena na pitqvadhena na

pratardano ha daivodAsirindra sya priyaM dhAmopajagAma yuddhena ca pauruSeNa ca taMhendra uvAca pratardana varaM te dadAnIti sa hovAca pratardanaH tvameva me vqNISvayaM tvaM manuSyAya hitatamaM manyasa iti taM hendra uvAca na vai varo'varasmaivqNIte tvameva vqNISvetyevamavaro vai kila ma iti hovAca pratardano'thokhalvindra H! satyAdeva neyAya satyaM hIndra H! sa hovAca mAmeva vijAnIhyetadevAhaM manuSyAya hitatamaM manye yanmAM trijArnAyAt trifIrSANaM tvASTamahanamarunmukhAnyatInsAlA-vqkebhyaH prAyacchaM bahvIH saMdhA atikramya diviprahlAdIyAnatqNamahamantarikSe paulomAnpqthivyAM kAlakhAxjAn tasya metatra naloma ca mA mIyate sa yo mAM vijAnIyAnnAsya kena ca karmaNAloko mIyate na mAtqvadhena na pitqvadhena na

प्रतर्दनो ह दैवोदासिरिन्द्र स्य प्रियं धामोपजगाम युद्धेन च पौरुषेण च तंहेन्द्र उवाच प्रतर्दन वरं ते ददानीति स होवाच प्रतर्दनः त्वमेव मे वृणीष्वयं त्वं मनुष्याय हिततमं मन्यस इति तं हेन्द्र उवाच न वै वरोऽवरस्मैवृणीते त्वमेव वृणीष्वेत्येवमवरो वै किल म इति होवाच प्रतर्दनोऽथोखल्विन्द्र ?ः सत्यादेव नेयाय सत्यं हीन्द्र ?ः स होवाच मामेव विजानीह्येतदेवाहं मनुष्याय हिततमं मन्ये यन्मां त्रिजार्नायात् त्रिशीर्षाणं त्वाष्टमहनमरुन्मुखान्यतीन्साला-वृकेभ्यः प्रायच्छं बह्वीः संधा अतिक्रम्य दिविप्रह्लादीयानतृणमहमन्तरिक्षे पौलोमान्पृथिव्यां कालखाञ्जान् तस्य मेतत्र नलोम च मा मीयते स यो मां विजानीयान्नास्य केन च कर्मणालोको मीयते न मातृवधेन न पितृवधेन न

प्रतर्दनो ह दैवोदासिरिन्द्र स्य प्रियं धामोपजगाम युद्धेन च पौरुषेण च तंहेन्द्र उवाच प्रतर्दन वरं ते ददानीति स होवाच प्रतर्दनः त्वमेव मे वृणीष्वयं त्वं मनुष्याय हिततमं मन्यस इति तं हेन्द्र उवाच न वै वरोऽवरस्मैवृणीते त्वमेव वृणीष्वेत्येवमवरो वै किल म इति होवाच प्रतर्दनोऽथोखल्विन्द्र ः! सत्यादेव नेयाय सत्यं हीन्द्र ः! स होवाच मामेव विजानीह्येतदेवाहं मनुष्याय हिततमं मन्ये यन्मां त्रिजार्नायात् त्रिशीर्षाणं त्वाष्टमहनमरुन्मुखान्यतीन्साला-वृकेभ्यः प्रायच्छं बह्वीः संधा अतिक्रम्य दिविप्रह्लादीयानतृणमहमन्तरिक्षे पौलोमान्पृथिव्यां कालखाञ्जान् तस्य मेतत्र नलोम च मा मीयते स यो मां विजानीयान्नास्य केन च कर्मणालोको मीयते न मातृवधेन न पितृवधेन न


139

v;gev;Sy; Ekm©mdUh(Â' tSyw n;m prSt;Tp[itÉviht; .Utm;]; p[;,

vAgevAsyA ekamazgamadUhLaM tasyai nAma parastAtprativihitA bhUtamAtrA prANa

vAgevAsyA ekamazgamadUh[L]aM tasyai nAma parastAtprativihitA bhUtamAtrA prANa

वागेवास्या एकमङ्गमदूह्ळं तस्यै नाम परस्तात्प्रतिविहिता भूतमात्रा प्राण

वागेवास्या एकमङ्गमदूह्ळं तस्यै नाम परस्तात्प्रतिविहिता भूतमात्रा प्राण


141

Ev;Sy; Ekm©mdUh(Â' tSy gN/" prSt;Tp[itÉviht; .Utm;]; c=ure-v;Sy; Ekm©mdUh(Â' tSy åp' prSt;Tp[itÉviht; .Utm;]; Åo]mev;Sy; Ekm©mdUh(Â' tSy xBd" prSt;Tp[itÉviht; .Utm;]; Éj×Ùv;Sy; Ek-m©ndUh(Â' tSy; a¥rs" prSt;Tp[itÉviht; .Utm;]; hSt;vev;Sy; E-km©mdUh(Â' tyo" kmR prSt;Tp[itÉviht; .Utm;]; xrIrmev;Sy; Ek-m©mdUh(Â'tSys( su%du"%e prSt;Tp[itÉviht; .Utm;]opSq Ev;Sy; E-km©mdUh(Â'tSy;nNdo rit" p[j;it" prSt;Tp[itÉviht; .Utm;]; p;d;-vev;Sy; Ekm©mdUh(Â' tyoárTy;" prSt;Tp[itÉviht; .Utm;]; p[Dwv;Sy; Ekm©mdUh(Â' tSyw É/yo ÉvD;tVy' k;m;" prSt;Tp[itÉviht;

evAsyA ekamazgamadUhLaM tasya gandhaH parastAtprativihitA bhUtamAtrA cakSure-vAsyA ekamazgamadUhLaM tasya rUpaM parastAtprativihitA bhUtamAtrA frotramevAsyA ekamazgamadUhLaM tasya fabdaH parastAtprativihitA bhUtamAtrA jihvaivAsyA eka-mazganadUhLaM tasyA annarasaH parastAtprativihitA bhUtamAtrA hastAvevAsyA e-kamazgamadUhLaM tayoH karma parastAtprativihitA bhUtamAtrA farIramevAsyA eka-mazgamadUhLaMtasyas sukhaduHkhe parastAtprativihitA bhUtamAtropastha evAsyA e-kamazgamadUhLaMtasyAnando ratiH prajAtiH parastAtprativihitA bhUtamAtrA pAdA-vevAsyA ekamazgamadUhLaM tayorityAH parastAtprativihitA bhUtamAtrA prajxaivAsyA ekamazgamadUhLaM tasyai dhiyo vijxAtavyaM kAmAH parastAtprativihitA

evAsyA ekamazgamadUh[L]aM tasya gandhaH parastAtprativihitA bhUtamAtrA cakSure-vAsyA ekamazgamadUh[L]aM tasya rUpaM parastAtprativihitA bhUtamAtrA frotramevAsyA ekamazgamadUh[L]aM tasya fabdaH parastAtprativihitA bhUtamAtrA jihvaivAsyA eka-mazganadUh[L]aM tasyA annarasaH parastAtprativihitA bhUtamAtrA hastAvevAsyA e-kamazgamadUh[L]aM tayoH karma parastAtprativihitA bhUtamAtrA farIramevAsyA eka-mazgamadUh[L]aMtasyas sukhaduHkhe parastAtprativihitA bhUtamAtropastha evAsyA e-kamazgamadUh[L]aMtasyAnando ratiH prajAtiH parastAtprativihitA bhUtamAtrA pAdA-vevAsyA ekamazgamadUh[L]aM tayorityAH parastAtprativihitA bhUtamAtrA prajxaivAsyA ekamazgamadUh[L]aM tasyai dhiyo vijxAtavyaM kAmAH parastAtprativihitA

एवास्या एकमङ्गमदूह्ळं तस्य गन्धः परस्तात्प्रतिविहिता भूतमात्रा चक्षुरे-वास्या एकमङ्गमदूह्ळं तस्य रूपं परस्तात्प्रतिविहिता भूतमात्रा श्रोत्रमेवास्या एकमङ्गमदूह्ळं तस्य शब्दः परस्तात्प्रतिविहिता भूतमात्रा जिह्वैवास्या एक-मङ्गनदूह्ळं तस्या अन्नरसः परस्तात्प्रतिविहिता भूतमात्रा हस्तावेवास्या ए-कमङ्गमदूह्ळं तयोः कर्म परस्तात्प्रतिविहिता भूतमात्रा शरीरमेवास्या एक-मङ्गमदूह्ळंतस्यस् सुखदुःखे परस्तात्प्रतिविहिता भूतमात्रोपस्थ एवास्या ए-कमङ्गमदूह्ळंतस्यानन्दो रतिः प्रजातिः परस्तात्प्रतिविहिता भूतमात्रा पादा-वेवास्या एकमङ्गमदूह्ळं तयोरित्याः परस्तात्प्रतिविहिता भूतमात्रा प्रज्ञैवास्या एकमङ्गमदूह्ळं तस्यै धियो विज्ञातव्यं कामाः परस्तात्प्रतिविहिता

एवास्या एकमङ्गमदूह्ळं तस्य गन्धः परस्तात्प्रतिविहिता भूतमात्रा चक्षुरे-वास्या एकमङ्गमदूह्ळं तस्य रूपं परस्तात्प्रतिविहिता भूतमात्रा श्रोत्रमेवास्या एकमङ्गमदूह्ळं तस्य शब्दः परस्तात्प्रतिविहिता भूतमात्रा जिह्वैवास्या एक-मङ्गनदूह्ळं तस्या अन्नरसः परस्तात्प्रतिविहिता भूतमात्रा हस्तावेवास्या ए-कमङ्गमदूह्ळं तयोः कर्म परस्तात्प्रतिविहिता भूतमात्रा शरीरमेवास्या एक-मङ्गमदूह्ळंतस्यस् सुखदुःखे परस्तात्प्रतिविहिता भूतमात्रोपस्थ एवास्या ए-कमङ्गमदूह्ळंतस्यानन्दो रतिः प्रजातिः परस्तात्प्रतिविहिता भूतमात्रा पादा-वेवास्या एकमङ्गमदूह्ळं तयोरित्याः परस्तात्प्रतिविहिता भूतमात्रा प्रज्ञैवास्या एकमङ्गमदूह्ळं तस्यै धियो विज्ञातव्यं कामाः परस्तात्प्रतिविहिता


174

a;idTye bOh°N{ mSy¥' Év´uitsTy' StnÉyˆ* xBdo v;y;ÉvN{ o vwkÚ<#

Aditye bqhaccandra masyannaM vidyutisatyaM stanayitnau fabdo vAyAvindra ?o vaikuNTha

Aditye bqhaccandra masyannaM vidyutisatyaM stanayitnau fabdo vAyAvindro vaikuNTha

आदित्ये बृहच्चन्द्र मस्यन्नं विद्युतिसत्यं स्तनयित्नौ शब्दो वायाविन्द्र ?ो वैकुण्ठ

आदित्ये बृहच्चन्द्र मस्यन्नं विद्युतिसत्यं स्तनयित्नौ शब्दो वायाविन्द्रो वैकुण्ठ


180

s hov;c b;l;ikyR EvwW a;idTye pu¨WStmev;hmup;s”it t' hov;c;-

sa hovAca bAlAkirya evaiSa Aditye puruSastamevAhamupAsa\iti taM hovAcA-

sa hovAca bAlAkirya evaiSa Aditye puruSastamevAhamupAsaiti taM hovAcA-

स होवाच बालाकिर्य एवैष आदित्ये पुरुषस्तमेवाहमुपासइति तं होवाचा-

स होवाच बालाकिर्य एवैष आदित्ये पुरुषस्तमेवाहमुपासैति तं होवाचा-


194

j;tx]um;Ü mwtâSmNs'v;dÉyÏ;Stejs a;Tmeit v; ahmetmup;s”it s yo

jAtafatrurmA maitasminsaMvAdayiSThAstejasa Atmeti vA ahametamupAsa\iti sa yo

jAtafatrurmA maitasminsaMvAdayiSThAstejasa Atmeti vA ahametamupAsaiti sa yo

जातशत्रुर्मा मैतस्मिन्संवादयिष्ठास्तेजस आत्मेति वा अहमेतमुपासइति स यो

जातशत्रुर्मा मैतस्मिन्संवादयिष्ठास्तेजस आत्मेति वा अहमेतमुपासैति स यो


212

tx]um;Ü mwtâSmNs'v;dÉyÏ; ”N{ o vwkÚ<#oŒpr;Éjt; seneit v; ahmet-mup;s ”it syo hwtmevmup;Ste Éjã,uhR v;pr;jÉyã,urNytSTyj;yI .-

tafatrurmA maitasminsaMvAdayiSThA indra ?o vaikuNTho'parAjitA seneti vA ahameta-mupAsa iti sayo haitamevamupAste jiSNurha vAparAjayiSNuranyatastyajAyI bha-

tafatrurmA maitasminsaMvAdayiSThA indro vaikuNTho'parAjitA seneti vA ahameta-mupAsa iti sayo haitamevamupAste jiSNurha vAparAjayiSNuranyatastyajAyI bha-

तशत्रुर्मा मैतस्मिन्संवादयिष्ठा इन्द्र ?ो वैकुण्ठोऽपराजिता सेनेति वा अहमेत-मुपास इति सयो हैतमेवमुपास्ते जिष्णुर्ह वापराजयिष्णुरन्यतस्त्यजायी भ-

तशत्रुर्मा मैतस्मिन्संवादयिष्ठा इन्द्रो वैकुण्ठोऽपराजिता सेनेति वा अहमेत-मुपास इति सयो हैतमेवमुपास्ते जिष्णुर्ह वापराजयिष्णुरन्यतस्त्यजायी भ-


296

Ts;,IA³t' m; m;ih'sIrnen;`Iten;hor;];Ts'vs;My¦ ”Â; nm ”Â; nm AiW>yo mN]ÕÎomN]pit>yo nmoŒStu deve>y" ²xv; n" x'tm; .v su-mOÂÇk; srSvitm; te Vyom s'ë²x adB/' mn ”iWr' c=u" sUyoR Jyo-

tsANIrqtaM mA mAhiMsIranenAghItenAhorAtrAtsaMvasAmyagna iLA nama iLA nama qSibhyo mantrakqdbhyomantrapatibhyo namo'stu devebhyaH fivA naH faMtamA bhava su-mqLIkA sarasvatimA te vyoma saMdqfi adabdhaM mana iSiraM cakSuH sUryo jyo-

tsANIrqtaM mA mAhiMsIranenAghItenAhorAtrAtsaMvasAmyagna i[L]A nama i[L]A nama qSibhyo mantrakqdbhyomantrapatibhyo namo'stu devebhyaH fivA naH faMtamA bhava su-mq[L]IkA sarasvatimA te vyoma saMdqfi adabdhaM mana iSiraM cakSuH sUryo jyo-

त्साणीरृतं मा माहिंसीरनेनाघीतेनाहोरात्रात्संवसाम्यग्न इळा नम इळा नम ऋषिभ्यो मन्त्रकृद्भ्योमन्त्रपतिभ्यो नमोऽस्तु देवेभ्यः शिवा नः शंतमा भव सु-मृळीका सरस्वतिमा ते व्योम संदृशि अदब्धं मन इषिरं चक्षुः सूर्यो ज्यो-

त्साणीरृतं मा माहिंसीरनेनाघीतेनाहोरात्रात्संवसाम्यग्न इळा नम इळा नम ऋषिभ्यो मन्त्रकृद्भ्योमन्त्रपतिभ्यो नमोऽस्तु देवेभ्यः शिवा नः शंतमा भव सु-मृळीका सरस्वतिमा ते व्योम संदृशि अदब्धं मन इषिरं चक्षुः सूर्यो ज्यो-