121

s hov;c g;GyoR y Ev;ym;dxeR pu¨W Etmev;h' b[÷op;s”it s hov;c;j;tx]um;Ü mwtâSmNs'vidÏ; joÉcã,uárit v; ahmetmup;s hit s y Etmevmup;Ste roÉcã,uhR .vit roÉcã,uh;ÜSy p[j; .vTyqo yw" s'ingCzit svR;\St;-nitrocte 9

sa hovAca gArgyo ya evAyamAdarfe puruSa etamevAhaM brahmopAsa\iti sa hovAcAjAtafatrurmA maitasminsaMvadiSThA jociSNuriti vA ahametamupAsa hati sa ya etamevamupAste rociSNurha bhavati rociSNurhAsya prajA bhavatyatho yaiH saMnigacchati sarvAMMstA-natirocate 9

sa hovAca gArgyo ya evAyamAdarfe puruSa etamevAhaM brahmopAsaiti sa hovAcAjAtafatrurmA maitasminsaMvadiSThA jociSNuriti vA ahametamupAsa hati sa ya etamevamupAste rociSNurha bhavati rociSNurhAsya prajA bhavatyatho yaiH saMnigacchati sarvAMMstA-natirocate 9

स होवाच गार्ग्यो य एवायमादर्शे पुरुष एतमेवाहं ब्रह्मोपासइति स होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठा जोचिष्णुरिति वा अहमेतमुपास हति स य एतमेवमुपास्ते रोचिष्णुर्ह भवति रोचिष्णुर्हास्य प्रजा भवत्यथो यैः संनिगच्छति सर्वाँस्ता-नतिरोचते ९

स होवाच गार्ग्यो य एवायमादर्शे पुरुष एतमेवाहं ब्रह्मोपासैति स होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठा जोचिष्णुरिति वा अहमेतमुपास हति स य एतमेवमुपास्ते रोचिष्णुर्ह भवति रोचिष्णुर्हास्य प्रजा भवत्यथो यैः संनिगच्छति सर्वाँस्ता-नतिरोचते ९


133

s yqo,Rn;É.StNtuno°re´q;¦e" =u{; ÉvSfÚ²l©; Vyu°r-NTyevmev;Sm;d;Tmn" sv *eRp[;,;" sveR lok;" sveR dev;" sv;ÜÉ, .Ut;in Vyu°r²Nt tSyopinWTsTySysTyÉmit p[;,; vw sTy' teW;meW sTym( 20

sa yathorNanAbhistantunoccaredyathAgneH kSudrA visphulizgA vyuccara-ntyevamevAsmAdAtmanaH sava ?au??prANAH sarve lokAH sarve devAH sarvANi bhUtAni vyuccaranti tasyopaniSatsatyasyasatyamiti prANA vai satyaM teSAmeSa satyam 20

sa yathorNanAbhistantunoccaredyathAgneH kSudrA visphulizgA vyuccara-ntyevamevAsmAdAtmanaH savau rpre!NAH sarve lokAH sarve devAH sarvANi bhUtAni vyuccaranti tasyopaniSatsatyasyasatyamiti prANA vai satyaM teSAmeSa satyam 20

स यथोर्णनाभिस्तन्तुनोच्चरेद्यथाग्नेः क्षुद्रा विस्फुलिङ्गा व्युच्चर-न्त्येवमेवास्मादात्मनः सव ?ौ??प्राणाः सर्वे लोकाः सर्वे देवाः सर्वाणि भूतानि व्युच्चरन्ति तस्योपनिषत्सत्यस्यसत्यमिति प्राणा वै सत्यं तेषामेष सत्यम् २०

स यथोर्णनाभिस्तन्तुनोच्चरेद्यथाग्नेः क्षुद्रा विस्फुलिङ्गा व्युच्चर-न्त्येवमेवास्मादात्मनः सवौ र्प्रे!णाः सर्वे लोकाः सर्वे देवाः सर्वाणि भूतानि व्युच्चरन्ति तस्योपनिषत्सत्यस्यसत्यमिति प्राणा वै सत्यं तेषामेष सत्यम् २०


299

ikùdevtoŒSy;' p[tICy;' idXysIit v¨,devt ”it s v¨," kâSmNp[itÉÏt ”Ty®PSvit kâSmNNv;p" p[itÉÏt; ”it retsIit kâSm¥u ret" p[itÉÏ-tÉmitúdy ”it tSm;dip p[itåp' j;tm;óú³dy;idv sO¢o údy;idv inÉmRt”it údye ç¼v ret" p[itÉÏt' .vtITyevmevwt´;DvLKy 22

kiMdevato'syAM pratIcyAM difyasIti varuNadevata iti sa varuNaH kasminpratiSThita ityapsviti kasminnvApaH pratiSThitA iti retasIti kasminnu retaH pratiSThi-tamitihqdaya iti tasmAdapi pratirUpaM jAtamAhurhqdayAdiva sqpto hqdayAdiva nirmita\iti hqdaye hyeva retaH pratiSThitaM bhavatItyevamevaitadyAjxavalkya 22

kiMdevato'syAM pratIcyAM difyasIti varuNadevata iti sa varuNaH kasminpratiSThita ityapsviti kasminnvApaH pratiSThitA iti retasIti kasminnu retaH pratiSThi-tamitihqdaya iti tasmAdapi pratirUpaM jAtamAhurhqdayAdiva sqpto hqdayAdiva nirmitaiti hqdaye hyeva retaH pratiSThitaM bhavatItyevamevaitadyAjxavalkya 22

किंदेवतोऽस्यां प्रतीच्यां दिश्यसीति वरुणदेवत इति स वरुणः कस्मिन्प्रतिष्ठित इत्यप्स्विति कस्मिन्न्वापः प्रतिष्ठिता इति रेतसीति कस्मिन्नु रेतः प्रतिष्ठि-तमितिहृदय इति तस्मादपि प्रतिरूपं जातमाहुर्हृदयादिव सृप्तो हृदयादिव निर्मितइति हृदये ह्येव रेतः प्रतिष्ठितं भवतीत्येवमेवैतद्याज्ञवल्क्य २२

किंदेवतोऽस्यां प्रतीच्यां दिश्यसीति वरुणदेवत इति स वरुणः कस्मिन्प्रतिष्ठित इत्यप्स्विति कस्मिन्न्वापः प्रतिष्ठिता इति रेतसीति कस्मिन्नु रेतः प्रतिष्ठि-तमितिहृदय इति तस्मादपि प्रतिरूपं जातमाहुर्हृदयादिव सृप्तो हृदयादिव निर्मितैति हृदये ह्येव रेतः प्रतिष्ठितं भवतीत्येवमेवैतद्याज्ञवल्क्य २२


401

n;nu?y(;y;ÃôHzBd;Nv;co ÉvGl;pn\ ih tidit 21

nAnudhy?AyAdvahUxchabdAnvAco viglApanaMM hi taditi 21

nAnudhyyAA!dvahUxchabdAnvAco viglApanaMM hi taditi 21

नानुध्य्?ायाद्वहूञ्छब्दान्वाचो विग्लापनँ हि तदिति २१

नानुध्य्याआ!द्वहूञ्छब्दान्वाचो विग्लापनँ हि तदिति २१


403

k;xStâSmHz¹tesvRSy vxI svRSyex;n" svRSy;É/pit" s n s;/un; kmR,; .Uy;¥o Ev;s;/un; knIy;neW sveRr EW .Ut;É/pitreW .Utp;l EW setuÉvR/r, EW;' lok;n;ms'.ed;y tmet' ved;nuvcnen b[;÷,; ÉvÉvidW²Nt yDen d;nen tps;n;xkƒnwtmev ÉvidTv; muin.Rvit ) Etmev p[v[;-ÉjnolokÉmCzNt" p[v[[j²Nt ) Etõ Sm v wtTpUveR ÉvÃ;\s" p[j;' n k;myNit ikù p[jy; kárãy;mo yeW;' noŒym;Tm;y' lok ”it te h Sm pu]wW,;y;’ ÉvÿwW,;y;’ lok“W,;y;’ VyuTq;y;q É.=;cy| cr²Nt y; ç¼v pu]wW,; s; ÉvÿwW,; y; ÉvÿwW,; s; lok“W,ome ÷ete EW,e Ev .vt" ) s EW neit neTy;Tm;gOço n ih gOçteŒxIyoR n ih xIyRteŒs©o n ih sJyteŒÉsto n Vyqte n árãyTyetmu hwvwte n trt ”Tyt" p;pmkrvÉmTyt" kLy;,-mkrvÉmTyu.e ¬ hwvwW Ete trit nwn' Õt;Õte tpt" 22

kAfastasmixchetesarvasya vafI sarvasyefAnaH sarvasyAdhipatiH sa na sAdhunA karmaNA bhUyAnno evAsAdhunA kanIyAneSa sarvefvara eSa bhUtAdhipatireSa bhUtapAla eSa seturvidharaNa eSAM lokAnAmasaMbhedAya tametaM vedAnuvacanena brAhmaNA vividiSanti yajxena dAnena tapasAnAfakenaitameva viditvA munirbhavati , etameva pravrA-jinolokamicchantaH pravrajanti , etaddha sma vai tatpUrve vidvAMMsaH prajAM na kAmayanti kiM prajayA kariSyAmo yeSAM no'yamAtmAyaM loka iti te ha sma putraiSaNAyAfca vittaiSaNAyAfca lokaiSaNAyAfca vyutthAyAtha bhikSAcaryaM caranti yA hyeva putraiSaNA sA vittaiSaNA yA vittaiSaNA sA lokaiSaNome hmete eSaNe eva bhavataH , sa eSa neti netyAtmAgqhyo na hi gqhyate'fIryo na hi fIryate'sazgo na hi sajyate'sito na vyathate na riSyatyetamu haivaite na tarata ityataH pApamakaravamityataH kalyANa-makaravamityubhe u haivaiSa ete tarati nainaM kqtAkqte tapataH 22

kAfastasmixchetesarvasya vafI sarvasyefAnaH sarvasyAdhipatiH sa na sAdhunA karmaNA bhUyAnno evAsAdhunA kanIyAneSa sarvefvara eSa bhUtAdhipatireSa bhUtapAla eSa seturvidharaNa eSAM lokAnAmasaMbhedAya tametaM vedAnuvacanena brAhmaNA vividiSanti yajxena dAnena tapasAnAfakenaitameva viditvA munirbhavati , etameva pravrA-jinolokamicchantaH pravrajanti , etaddha sma vai tatpUrve vidvAMMsaH prajAM na kAmayan!ti kiM prajayA kariSyAmo yeSAM no'yamAtmAyaM loka iti te ha sma putraiSaNAyAfca vittaiSaNAyAfca lokaiSaNAyAfca vyutthAyAtha bhikSAcaryaM caranti yA hyeva putraiSaNA sA vittaiSaNA yA vittaiSaNA sA lokaiSaNome hmete eSaNe eva bhavataH , sa eSa neti netyAtmAgqhyo na hi gqhyate'fIryo na hi fIryate'sazgo na hi sajyate'sito na vyathate na riSyatyetamu haivaite na tarata ityataH pApamakaravamityataH kalyANa-makaravamityubhe u haivaiSa ete tarati nainaM kqtAkqte tapataH 22

काशस्तस्मिञ्छेतेसर्वस्य वशी सर्वस्येशानः सर्वस्याधिपतिः स न साधुना कर्मणा भूयान्नो एवासाधुना कनीयानेष सर्वेश्वर एष भूताधिपतिरेष भूतपाल एष सेतुर्विधरण एषां लोकानामसंभेदाय तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसानाशकेनैतमेव विदित्वा मुनिर्भवति । एतमेव प्रव्रा-जिनोलोकमिच्छन्तः प्रव्रजन्ति । एतद्ध स्म वै तत्पूर्वे विद्वाँसः प्रजां न कामयन्ति किं प्रजया करिष्यामो येषां नोऽयमात्मायं लोक इति ते ह स्म पुत्रैषणायाश्च वित्तैषणायाश्च लोकैषणायाश्च व्युत्थायाथ भिक्षाचर्यं चरन्ति या ह्येव पुत्रैषणा सा वित्तैषणा या वित्तैषणा सा लोकैषणोमे ह्मेते एषणे एव भवतः । स एष नेति नेत्यात्मागृह्यो न हि गृह्यतेऽशीर्यो न हि शीर्यतेऽसङ्गो न हि सज्यतेऽसितो न व्यथते न रिष्यत्येतमु हैवैते न तरत इत्यतः पापमकरवमित्यतः कल्याण-मकरवमित्युभे उ हैवैष एते तरति नैनं कृताकृते तपतः २२

काशस्तस्मिञ्छेतेसर्वस्य वशी सर्वस्येशानः सर्वस्याधिपतिः स न साधुना कर्मणा भूयान्नो एवासाधुना कनीयानेष सर्वेश्वर एष भूताधिपतिरेष भूतपाल एष सेतुर्विधरण एषां लोकानामसंभेदाय तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसानाशकेनैतमेव विदित्वा मुनिर्भवति । एतमेव प्रव्रा-जिनोलोकमिच्छन्तः प्रव्रजन्ति । एतद्ध स्म वै तत्पूर्वे विद्वाँसः प्रजां न कामयन्!ति किं प्रजया करिष्यामो येषां नोऽयमात्मायं लोक इति ते ह स्म पुत्रैषणायाश्च वित्तैषणायाश्च लोकैषणायाश्च व्युत्थायाथ भिक्षाचर्यं चरन्ति या ह्येव पुत्रैषणा सा वित्तैषणा या वित्तैषणा सा लोकैषणोमे ह्मेते एषणे एव भवतः । स एष नेति नेत्यात्मागृह्यो न हि गृह्यतेऽशीर्यो न हि शीर्यतेऽसङ्गो न हि सज्यतेऽसितो न व्यथते न रिष्यत्येतमु हैवैते न तरत इत्यतः पापमकरवमित्यतः कल्याण-मकरवमित्युभे उ हैवैष एते तरति नैनं कृताकृते तपतः २२


507

Åo] \ ho°£;m tTs'vTsr' p[oãy;gTyov;c kqmxkt mëte jIÉvtuÉmit te hocuyRq;bÉ/r; aê

frotraMM hoccakrAma tatsaMvatsaraM proSyAgatyovAca kathamafakata madqte jIvitumiti te hocuryathAbadhirA afqNvantaH frotreNa prANantaH prANena vadanto vAcA pafyantafcakSuSA vidvAMMso manasA prajAyamAnA retasaivamajIviSmeti pravivefa ha frotram 10

frotra MM! hoccakrAma tatsaMvatsaraM proSyAgatyovAca kathamafakata madqte jIvitumiti te hocuryathAbadhirA afqNvantaH frotreNa prANantaH prANena vadanto vAcA pafyantafcakSuSA vidvAMMso manasA prajAyamAnA retasaivamajIviSmeti pravivefa ha frotram 10

श्रोत्रँ होच्चक्राम तत्संवत्सरं प्रोष्यागत्योवाच कथमशकत मदृते जीवितुमिति ते होचुर्यथाबधिरा अशृण्वन्तः श्रोत्रेण प्राणन्तः प्राणेन वदन्तो वाचा पश्यन्तश्चक्षुषा विद्वाँसो मनसा प्रजायमाना रेतसैवमजीविष्मेति प्रविवेश ह श्रोत्रम् १०

श्रोत्र ँ! होच्चक्राम तत्संवत्सरं प्रोष्यागत्योवाच कथमशकत मदृते जीवितुमिति ते होचुर्यथाबधिरा अशृण्वन्तः श्रोत्रेण प्राणन्तः प्राणेन वदन्तो वाचा पश्यन्तश्चक्षुषा विद्वाँसो मनसा प्रजायमाना रेतसैवमजीविष्मेति प्रविवेश ह श्रोत्रम् १०