6

yuïte mn ”Ty;hvnIye juhoit ) mns; vw p[j;pityRDmtnut ) tto v;c; tt" kmR,; ) mnswvwt´jm;no yD' ivtTy ) tto v;c; ) tt" kmR,; kroit 1 devSy vSsivtu" p[sv ”Ty.[Ir;dÿe ) sivtOp[sUt Evwn; devt;É.r;dÿe ) ct§ a;dÿe ) ct§o vw idxo ) idG>y" p[vGyRSsiM.[yte ) idG>y Ev p[vGy\ R sM.rit ) v;nSpTy; .v²Nt ) vnSpitÉ.vwR p[vGyRSsiM.[yte ) vnSpitÉ.rev p[vGy\ R sM.rit 2 ¬áÿÏ b[÷,Spt ”TyuáÿÏit ) bOhSpitvwR b[÷,Spitr( ) bOhSpitrev .UTvo-áÿÏit 3 ¬pp[yNtu m¨tSsud;nv ”it ) sud;nvo vw m¨t a;ry Ev yD\ sM.rit 7 devI ´;v;pOÉqvI devyjneŒnu me m's;q;ÉmtIme vw mh;vIr;t( siM.[ym;,;dÉb.It;m( ) tejs; n; ¬õ+ytIit ) s bOhSpitrb[vId( ) yuvyo.;Rg/eyÉmit ) tt EnmNvmNyt;m( 8 AtSy ?y;Rsm´ m%Sy ²xr ”it sM.rit ) yDSywv ²xrSsM.rit ) i]hRrit ) i]WTy; ih dev;s( ) smNtm.[I" párÅyit ) r=s;Mpr;,uæyw ) p[j;ptevwR p[j;¾SssO=m;,Sy tSy tejo yÉDymp;£;mt( ) tidm;Mp[;ivxt( ) tÃr;ho .UTv;NvivNdd( 9 ”TyTyg[ a;sIárit ) yÃr;hivhtM.vTySy; Ev tejo yÉDy\ sM.rit 10 devIvRÉm[yoŒSy .UtSy p[qmj; ”it ) vÉm[yo v; aSy .UtSy p[qmj;s( ) t; v; EtiÃduyR];Sy; jIv' yÉDy' ) yÃLmIkv;pn;\ sM.rTySy; Ev jIv' yÉDy\ sM.rtIN{ o vw yÎ]mh'StSy*jo vIyRmp;£;mt( ) tdoW/I" p[;ivxt( ) te pUtIk; a.v¥( 11 ”N{ Sy*joŒsIit ) yTpUtIk;n;\ sM.rtIN{ Sywv*jo vIy\ R sM.rit 12 p[j;pteStnUrsITyj;' duh²Nt ) p[j;ptev;R EW; ip[y; tnUyRdj; ) ydj;' duh²Nt ) p[j;pterev ip[y;NtNv\ sM.rit 13 m/u Tv; m/ul; kroTv( ”Typ ¬psOjit ) m/u v; EtNm/un; s'y*it ) m/Vyo .vit 14 m%Sy ²xroŒsIit ) ip<@mup;dÿe ) yDo vw m%o ) yDSywv ²xr" kroit 15 yDSy pde Sq ”Tyvb;/te ) yDSywv pde kroit 16 g;y]oŒsIit ) p[tmm;É/m;d/;it ) tejo vw b[÷ g;y]I ) tej Ev b[÷ yjm;ne d/;it 17 ]w·‘.oŒsIit iÃtIym;É/m;d/;it ) aojo vw vIy| i]·‘b( ) aoj Ev vIy| yjm;ne d/;it 18 j;gtoŒsIit tOtIym;É/m;d/;it ) pxvo vw jgtI ) pxUnev yjm;ne d/;it 19 m%oŒsIit m%mevwn' kroit 20 m%Sy r;˜;sIit r;˜;Mkroit ) yDo vw m%o ) yD;ywvwn›ª kroit ) p[;dexm;]o .vit ) Et;vÃw mu%' ) mu%' dev;n;mɦr( ) mu%en sâMmt ¬pár·;Tp;]o .vit devt;n;' tO¢äw ) tOPyit p[jy; pxuÉ.r( ) ¬pwn\ sompIqo nmit ) y Ev' ved 21 sUyRSy hrs; Å;yeTy;tpe ind/;it ) amuãywvwnm;idTySy tejs; tpit ) pUvRMpUv\ Ü s;dytIm;nev lok;-n[ohit 22 vOã,o inãpdÉs p[;j;pTyÉmTyxk;in Vy;hrit ) p[;j;pTyo v; ao ) åpe,wvwn\ sm/Ryit 23 dev;n;NTv; pˆIvORã,o aSy inãpd; /UpyiNTvTyxk“/URpyit 24 p[;j;pTyo v; ao ) yD' p[j;pits( syoinTv;y 24 aÉcRWe Tv; xoÉcWe Tv; hrse Tveit xmIx;%; a>y;d/;it ) tejo v; aɦStejXxmIx;%;s( ) tejSyev tejo d/;it 25 Ém]Sy cWR,I/Ot ”TyupitÏte ) Ém];ywvwn›ª kroit 26 devSTv; siv]oÃpTv( ”it s;iv]oÃpit p[sUTy; 27 aVyqm;n" pOÉqVy;m;x; idx a;pO,eit ) tSm;dɦSsv;R idxo iv.;it 28 ¬áÿÏ bOhN.vo-?vRâStÏ ) /[uvSTvÉmit ) ë'hTyevwnm( 29 ”dmhmmum;muãy;y,mmuãy;" pu]' tejs; b[÷vcRsen sm/Ry;mIit b[;÷,' ) tejo vw b[÷ g;y]I ) tejswvwn' b[÷vcRsen sm/Ryit 30 y´É.creiddmhmmum;muãy;y-,mmuãy;" pu]Ntejs; b[÷vcRsen Vy/Ry;mIit ) tejo vw b[÷ g;y]I ) tejs; b[÷vcRsen Vy/Ryit 31 ”dmhmmum;muãy;y,mmuãy;" pu]mojs; vIyeR, sm/Ry;mIit r;jNym( ) aojo vw vIy| i]·‘b( ) aojswvwn' vIyeR, sm/Ryit 32 y´É.creiddmhmmum;muãy;y,mmuãy;" pu]mojs; vIyeR, Vy/Ry;mIit 33 aojo vw vIy| i]·‘b( ) aojswvwn' vIyeR, Vy/Ryit 24 ”dmhmmum;muãy;y,mmuãy;" pu]mUj;R pxuÉ.Ssm/Ry;mIit ) vwXyMpxvo vw jgit ) èjwRvwnMpxuÉ.Ssm/Ryit 34 y´É.creiddmhmmum;muãy;-y,mmuãy;" pu]mUj;R pxuÉ.VyR/Ry;mIit ) pxvo vw jgit ) èjRwvwn-MpxuÉ.VyR/Ryit 35 ”dmhMm;Ntejs; b[÷vcRsen*js; vIyeR, p[jy; pxuÉ.r¥;´en sm/Ry;mIit ) a;Tm; vw b[÷vcRÉs ) a;Tm;nmev tÿejs; b[÷vcRsen*js; vIyeR, p[jy; pxuÉ.r¥;´en sm/Ryit 36 Ajve Tv; ) s;/ve Tv; ) su²=Tyw Tveit ) yq;yjurprmpr\ s;dytIm;nev lok;Np[Tyvrohit 37 sUyRSy Tv; c=us;NvI= ”Tyve=te ) yÃ; ”dMmnuãy;,;' c=uW; p[e=et ) p[dhe°=urN/;" p[j; j;yern( ) sUyRSywvwn-=uW;NvI=te 38 XzŽ,ÿu Tv; v;Égit ) pys;XzŽ,áÿ ) v;Gvw g;y]I ) v;cwvwnm;XzŽ,áÿ 39 XzŽ,ÿu TvoÉgRit ) a¥' v; èg(R ) a¥;´e-nwvwnm;XzŽ,áÿ 40 W(zŽ,ÿu Tv; py ”it ) pxvo vw py' ) pxuÉ.revwnm;XzŽ,áÿ 41 XzŽ,ÿu Tv; rs" 42 zŽ,ÿu Tv; hÉv" 43 zŽ,ÿu Tv; som" 44 zŽ,ÿu Tv; yD" 45 zŽ,ÿu Tv; b[÷ 46 zŽ,ÿu Tv; p[j;pitárit ) yq;yju" 47 b[÷Np[vGyeR, p[cárãy;m ”Ty?v-yuRb[R÷;,m;mN]yte ) b[÷É, v; EtihR yDs( ) tSm;denm;h 48 yju-yuRÿ_Émit b[÷; ) yjuWo v; EW rqo y´Ds( ) tm?vyuRr?vre yunáÿ_ ) td?vyoRr?vyuRTvm( ) a?vyuRrenMp[,yit ) a?vyuRrev;Sy svRSy p[,e-t;?vyuRrNy;nOâTvjSsMp[eãytId›ª kÚ¨ted›ª kÚ¨teTyevwtd;h 49 s;mÉ.r;-ÿ_%NTveit ) s;m;Nyev;Sy;É.t’£ƒ 50 iv;É./IRÉ.SsM.OtÉmit ) sv;RÉ.vwR /IÉ.yRDSsiM.[yte ) sv;RÉ.rev /IÉ.yRjm;no yD\ sM.rit 51 d²=,;É." p[ttMp;rÉyã,uÉmit ) ivttMp;rg' d²=,;É.árTyevwtd;h 52 Stu.o vhNtu sumnSym;n; ”it ) ho]; vw Stu.s( ) t; v; EtihR yD' vh²Nt 54 .U.uRvSSvroÉmit ) EtÃw v;cSsTy' ) ydev v;cSsTyn( ) tenwn\ sh p[crit 55 ”N{ vNt" p[crteit seN{ Tv;y 57 p[;Cy; Tv; idx;ɦn; devty; g;y]e, XzNds; vsNtmOtuMp[ivx;mIit p[;cIwv vsNt purSt;Tp[ivxNTyp[d;h;y 58 d²=,y; Tv; idxeN{ e, devty; ]w·‘.en XzNds; g[IãmmOtuMp[ivx;mIit ) d²=,;n(cwv g[Iãm d²=,t" p[ivxNTyp[d;h;y 59 p[tICy; Tv; idx; siv]; devty; j;gten XzNds; vW;R AtuMp[ivx;mIit ) p[tIcIwv vW;R’ p’;Tp[ivxNTyp[d;h;y 60 ¬dICy; Tv; idx; Ém];v¨,;>y;Ndevty;,u·‘.en XzNds; xrdmOtu-Mp[ivx;mIit ) ¬dIcIwv xrdoÿr;Tp[ivxNTyp[d;h;y 61 ¬?vRy; Tv; idx; bOhSpitn; devty; p;Û¹n XzNds; hemNtmOtuMp[ivx;mIit ) è?v;Rwv ihm;opár·;Tp[ivxNTyp[d;h;y 62 any; Tv; idx; p[j;pitn; devty;n;¢en XzNds; ²x²xrmOtuMp[ivx;mIit ”m;wv ²x²xr;Sy;" privxNTyp[d;h;y 63 g;y]I' zNd" p[ivx;mIit ) tejo vw b[÷ g;y]I ) tej Ev tTp[ivxNTyp[d;h;y 64 i]·‘.' zNd" p[ivx;mIit ) aojo vw vIy| i]·‘b( ) aoj Ev tt p[ivxNTyp[d;h;y 65 jgtI' zNd" p[ivx;mIit ) pxvo vw jgtI ) pxUnev tTp[iv-xNTyp[d;h;y 66 anu·‘.' zNd" p[ivx;mIit ) v;Gv; anu·‘b( ) v;cmev tTp[ivxNTyp[d;h;y 67 pÛ¡' zNd" p[ivx;mIit ) yDo vw pÉÛr( ) yD' td(p[ivxNTyp[d;h;y 67-1 aitXzNds' zNd" p[ivx;mIit ) XzNd;'És v; aitXzNd;x( ) zNd;'Syev tTp[ivxNTyp[d;h;y 68 Xz-Nd;'És p[ivx;mIit ) pxvo vw XzNd;'És ) pxUnev tTp[ivxNTyp[d;h;y 69 t;in n" p;ryNtu ) t;in noŒvNTv( ”it ) a;²xWmev;x;Ste 70 t;in s AXztu yoŒSm;Nùi· y vy' iÃãm ”it ) ymev ùi· t\ xuc;pRyit 71 a;po aSm;Np[ivxNTv;po aSm;su j;gOteit ) a;pSsv;R devt; devt; Ev tTp[ivxNTyp[d;h;y 72 a;yuivR;yuivRm;yuVyRXnvw svRm;yuVyR-Xnv; ”Tyevwtd;h ) svRm;yureit y Ev' ved;qo s'vTsrwv idx’ svRto vmR kÚ¨te 73 ym;y Tv; m%;y Tveit mh;vIrMp[o=it ) yDo vw m%o ) yD;ywvwnMp[o=it ) --- p[o²=t;in p[itp[Sq;t; Vy;y;tyit ) --- p[cr²Nt 74 dev pur’r~y;Rs' Tv; Sv~y;RsNTveit ) veden mh;vIr\ sMm;i·R ) aqwvwn' i]SsMm;i·R ) i]WTy; ih dev;s( ) svRtSsMm;i·R ) svRt EvwnMme?y' yÉDyNten kroit 75 pOÉqVy;Ss'SpOxSp;hIit ) rjtm/St;dÉ/kWRtIme vw lok; mh;vIr;Tp[vOJym;n;dÉb.yus( ) sv;R-¥oŒyNtejsoõ+ytIit ) p[j;pitmup;/;vn( ) s p[j;pit" pOÉqvI-mb[vI{ jt .UTv; mh;vIr' /;rySveit ) aNtár=mb[vIÃnSpitÉ.-STv;Nt/;RSy;mIit ) idvmb[vIõárt; .UTvopár·;Nmh;vIrm(shSveit ) tSm;{ jtm/St;dÉ/kWRit ) pOÉqVy; ap[d;h;y 76 aÉcRrÉs xo-ÉcrsIit ) JvlNtmɦ\ hrtSstejSTv;y 77 aï²Nt yÉmit tâSm-Nmu:y' mh;vIrMp[yunáÿ_ ) tejo v; aɦStejo mh;vIrs( ) tejSyev tejo d/;it 78 p[;,;y Sv;h; ) Vy;n;y Sv;h;p;n;y Sv;heit ) --- mh;vIr' `MyRMp[yunáÿ_ ) idxo vw mh;vIr;Tp[vOÿ_;dÉb.yuSsv;R noŒyNtejsoõ+ytIit ) t;" p[j;pitmup;/;vn( ) s p[j;pitr-b[vITp[;dex'p[;dex' v" p[dhit ) devt;É.voRŒNt/;RSy;mIit ) tSm;-Tp[;dexen idxo ÉmmIte 79 an;/O·; purSt;d¦er;É/pTy ”it ) aɦmev purSt;dNtdR/;Typ[d;h;y 80 ayumeR d; ”Ty;Tmn Evwt;m;²xWm;x;Ste 81 pu]vtI d²=,t ”N{ Sy;É/pTy ”tIN{ mev d²=,;dNtdR/;Typ[d;h;y 82 p[j;' me d; ”Ty;Tmn Evwt;m;²xWm;x;Ste 83 suWd; p’;¶¼vSy sivtur;É/pTy ”it ) sivt;rmev p’;dNtdR/;Typ[d;h;y 84 c=umeR d; ”Ty;Tmn Evwt;m;²xWm;x;St 85 a;Åuit¨ÿr;âNm];v¨,yor;É/pTy ”it Ém];v¨,; Evoÿr;dNtdR/;Typ[d;h;y 86 Åo]' me d; ”Ty;Tmn Evwt;m;²xWm;x;Ste 87 iv/Oit¨pár·;ŠÈhSpter;É/pTy ”it ) bOhSpitmevopár·;dNtdR/;Typ[d;h;y 88 v;c' me d; ”Ty;Tmn Evwt;m;²xWm;x;Ste ) --- ) Sv;heit párÅyto ) as* v; a;idTyo ¨{ o mh;vIro rXmyo vw m¨to ) râXmÉ.revwnMpárÅyto 89 aNtár=Sy;NtÉ/RrsITyupár·;TsÉm/m;d/;it ) vnSpitÉ.revopár·;-dNtdR/;it 90 idvSs\ SpOxSp;hIit hárten;ipd/;it idvoŒp[d;h;y 91 ahRâNb.iWR s;yk;in /Nv;hRÉ¥ãkù yjt' ivåpm( ) ahRÉ¥d' dyse ivm>v¥ v; aojIyo ¨{ TvdStIit ) mihm;nmev;SywtduõWRyit 92 g;y]mÉs ]w·‘.mÉs j;gtmsIit ) p[itp[Sq;]e p[yXzit ) ho]; v; AâTvjo ) ho];>y EvwnmetTsMp[yXzit ) Ekmɦ/e p[itp[Sq;]e ) p[d²=,Mpáry²Nt 93 m/u m/u m?v( ”it /UNv²Nt ) m/u s;r`\ sM.árãy;mITyevwtd;h 94 p[;,oŒÉs Vy;noŒSyp;noŒsIit ) p[;,' Vy;nmp;nNt;nev yjm;ne d/;it 96 Åo]msIit Åo]mev yjm;ne d/;it ) svR AâTvj" párivx²Nt ) ho]; v; AâTvjo ) ho];>y EvwnmetTsMp[yXzit 97 aɦ‚; /UnoTv( ”Tyet;É.revwn' devt;É./URnoit ) --- ) p[Jv²lte ¨Kmmpdÿe ) --- idVyo gN/voR .uvnSy ySpitr(--- ”me vw lok; .uvn' ) teW;meWoŒÉ/pityoR ¨{ " --- Ek;Vyo mns; iv+v( é@ä --- tNTv; y;Ém b[÷,; dev dwVyÉmit ) yÃ; EnMb[÷,opcreyuih|Sy;denm( ) b[÷ ²xv' x;Ntm( ) b[÷,wvwnmupcrit 98 idiv te s/SqÉmit idiv te gOhÉmTyevwtd;h 99 idiv pO·o yjtSsUyRTvÉgit dev; vw ¨{ \ Svg| lokù gt' n Vyj;n¥;idTyv,| crNtn( ) teŒb[uvNkoŒsIit ) ah' ¨{ oŒhÉmN{ oŒhm;idTyoŒh' svRSy;vy; hrso idVySyeit ) teŒb[uvÉ¥.Rj;mwnÉmit ) t;n[uv¥>yvdt( ) t;Np[;/[jt( ) teŒb[uvN.v;NsvRÉmit ) y&v¥>yvdÿ&{ Sy ¨{ Tv' ) yºv;init tºvSy .vTv' yTsvRÉmit tCzvRSy xvRTv\ ) s ²xvoŒ.vt( ) t¾CzvSy ²xvTv' ) te>yoŒmOÂt ) tNmOÂSy mOÂTv' ) t' dev; ab[uvN.vSy .UtSy .VySy;É/pTyÉmit ) svRSy;É/pTy' yjm;n' gmyit 100 anv´;É.Ssmu jGm;É.árit ) ho]; v; anv´;s( ) t;É.v;R EW p[vGyeR s©Xzte t;É.rev p[vGy\ R s©myit 101 smu{ a;s;' sdn' v a;üárit ) ved; vw smu{ ;s( ) teWu v; EvwnMp[vGyeR s©myit 101-1 --- aÉ.[ye id´u¥=i]ye y; iv;vsu' gN/v| sc?ve t;>yo nmo aStu t; no mOÂyNtu t; nXxmR yXzNtu t' y²NÃãmo y’ no ùi· tm;s;' jM.e d?m" 101-2 --- apXy' gop;minp´m;nÉmit ) --- a;idTy ) EW lok;n;' go¢; ) nwW r;]; n idv; s'ivxit 101-3 a; c pr; c pÉqÉ.’rNtÉmit ) tSm;deW sv;RNpqoŒnusrit y¶²=,; ydud›ª 102 s s/[IcISs ivWUcIvRs;n ”it ) ct§o v; EtSy idxSs/[IcI’t§o ivWUcIs( ) t; v; EW vs;n ”m;' Llok;'Stej-s;vO,oit 103 a] p[;vImR/u m;?vI>y;' m/u m;/UcI>y;Émit 104 yd; ¨Écto `mR ”it m/u m/u`\ sM.árãy;mITyevwtd;h 105 smɦrɦn;gt s' deven siv]; s\ sUyeR, rocte Sv;heit ) a] v; EW EtçRɦrɦn; s©Xzte 107 smɦStps;gt s' deven siv]; s' sUyeR,;¨ÿ_ ) /t;R idvo rjso iv.;it /toRrorNtár=Sy /t;R pOÉqVy; /t;R devo dev;n;mmTyRStpoj; ”it ) as* v; a;idTy ”m;' Llok;'Stejs; /;ryit 108 úde Tv; mnse Tv; idve Tv; sUy;Ry TveTymumevwn' lokù gmyit 109 è?vRÉmmm?vrÉmit yDo v; a?vro yDSyo?vRTv;y 110 idiv deveWu ho]; yXz¹it ) ho];É.--- ---t 111 g.oR dev;n;âMpt; mtIn;Mpit" p[j;n;Émit g.oR ç¼W dev;n;m( ) ipt; mtIn;Mpit" p[j;n;m( 112 a;yud;RSTvmSm>y' `m;RÉs vcoRd;" ipt; noŒÉs ipt; no bo/ITy;Tmn Evwt;m²xWm;x;Ste 113 nmSte aStu m; m; ih'sIárTy;TmnoŒih's;yw 114 Tv·ÈmNtSTv; spemeTyto hIm;" p[j;" p[j;yNte p[jnn;y yDSy vw ²xroŒs(Éz´t ) t; EtçRɐn; a`mRp* É.Wj* dev;n;m;St;' ) t* dev; ab[uvâN.Wj* vw Sq ”d' yDSy ²xr" p[it/ÿÉmit ) t; ab[Ut;Mv;y| vO,;vh; a;vyorev p[vGyoR .vTv( ”it ) t* dev; ab[uvNsv| vw pyR-gOð;q;mStu noŒ];pIit ) t; ab[Ut;m;vyorg[e duçt;m;vyorg[e ôyt;Émit ) tSm;detyorev;g[e duçteŒg[e ôyte ) v;yRvOt\ ç¼nyos( ) t* yDSy ²xr" p[Ty/ÿ;n( ) tto yLloiht' sm§vÿt ¬duMbrSsm.vd( ) yd*duMbr;É, p;];É, .v²Nt yD Evoj| d/;it ) yo rsSte muï;s( ) tSm;Nm*ï' ved' kÚvR²Nt ) piv] --- --- a;×yit ) as; EhIit idv Evwn;-metd;×yit 115 as; EhITyNtár=;devwn;metd;×yit 116 as; EhIit pOÉqVy; Evwn;metd;×yit ) b[÷ v; EtSy; vTso ved;SStn; ) dev; vw b[÷,; vTsen v;cmduîNpxU'’;mOt ) yo vw ved;n;' guç;in n;m;in ved svRm;yureit b[÷vcRsI .vit p[ititÏTy¥v;n¥;do .vit ) myo.Ureko vsuivdekSsud] Eko ivpoãyek ”it ) Et;in vw ved;n;' guç;in n;m;in ) svRm;yureit b[÷vcRsI .vit p[ititÏTy¥v;n¥;do .vit y Ev' ved 117 ySte StnXxxyo yo myo.UyoR rˆ/; vsu-iv´Ssud]" ) yen iv; puãyÉs v;y;RÉ, srSvit tÉmh /;tve kár-TynumN]yte 118 aidTy; ¬ã,IWmsIit ) aÉ./;Ny;É./;y suv[t;mevwn;' kroit 119 pUW; Tveit vTsmup;vsOjit stnUTv;y 120 `m;Ry ²xn(+veTypvtRyit ) `mR Ev›ª ` 121-1 ’árãyNp[vGyeR, pUveR´uvR-Tsvkœr* ap;kÚy;Rÿq; p[;t"

yuxjate mana ityAhavanIye juhoti , manasA vai prajApatiryajxamatanuta , tato vAcA tataH karmaNA , manasaivaitadyajamAno yajxaM vitatya , tato vAcA , tataH karmaNA karoti 1 devasya vassavituH prasava ityabhrIrAdatte , savitqprasUta evainA devatAbhirAdatte , catasra Adatte , catasro vai difo , digbhyaH pravargyassambhriyate , digbhya eva pravargyaMM sambharati , vAnaspatyA bhavanti , vanaspatibhirvai pravargyassambhriyate , vanaspatibhireva pravargyaMM sambharati 2 uttiSTha brahmaNaspata ityuttiSThati , bqhaspatirvai brahmaNaspatir , bqhaspatireva bhUtvo-ttiSThati 3 upaprayantu marutassudAnava iti , sudAnavo vai maruta AraNyA , araNye pravargyassambhriyate , araNya evAraNyaM karoti 4 praitu brahmaNaspatiriti pratitiSThati , bqhaspatirvai brahmaNaspatir , bqhaspatireva bhUtvA , pratitiSThati 5 A devyetu sUnqteti , vAgvai devI sUnqtA , vAcA pravargyassambhriyate , vAcaiva pravargyaMM sambharati 6 afchA vIraM naryaM pazktirAdhasamiti , yajxo vai vIro naryaH pazktirAdhA , devebhya eva yajxaMM sambharati 7 devI dyAvApqthivI devayajane'nu me maMsAthAmitIme vai mahAvIrAt sambhriyamANAdabibhItAm , tejasA nA uddhakSyatIti , sa bqhaspatirabravId , yuvayorbhAgadheyamiti , tata enamanvamanyatAm 8 qtasya rdhyAsamadya makhasya fira iti sambharati , yajxasyaiva firassambharati , trirharati , triSatyA hi devAs , samantamabhrIH parifrayati , rakSasAmparANuttyai , prajApatervai prajAssisqkSamANasya tasya tejo yajxiyamapAkrAmat , tadimAmprAvifat , tadvarAho bhUtvAnvavindad 9 ityatyagra AsIriti , yadvarAhavihatambhavatyasyA eva tejo yajxiyaMM sambharati 10 devIrvamriyo'sya bhUtasya prathamajA iti , vamriyo vA asya bhUtasya prathamajAs , tA vA etadviduryatrAsyA jIvaM yajxiyaM , yadvalmIkavApanAMM sambharatyasyA eva jIvaM yajxiyaMM sambharatIndra ?o vai yadvqtramahaMstasyaujo vIryamapAkrAmat , tadoSadhIH prAvifat , te pUtIkA abhavann 11 indra syaujo'sIti , yatpUtIkAnAMM sambharatIndra syaivaujo vIryaMM sambharati 12 prajApatestanUrasItyajAM duhanti , prajApatervA eSA priyA tanUryadajA , yadajAM duhanti , prajApatereva priyAntanvaMM sambharati 13 madhu tvA madhulA karotv ityapa upasqjati , madhu vA etanmadhunA saMyauti , madhavyo bhavati 14 makhasya firo'sIti , piNDamupAdatte , yajxo vai makho , yajxasyaiva firaH karoti 15 yajxasya pade stha ityavabAdhate , yajxasyaiva pade karoti 16 gAyatro'sIti , pratamamAdhimAdadhAti , tejo vai brahma gAyatrI , teja eva brahma yajamAne dadhAti 17 traiSTubho'sIti dvitIyamAdhimAdadhAti , ojo vai vIryaM triSTub , oja eva vIryaM yajamAne dadhAti 18 jAgato'sIti tqtIyamAdhimAdadhAti , pafavo vai jagatI , pafUneva yajamAne dadhAti 19 makho'sIti makhamevainaM karoti 20 makhasya rAsnAsIti rAsnAmkaroti , yajxo vai makho , yajxAyaivainaz karoti , prAdefamAtro bhavati , etAvadvai mukhaM , mukhaM devAnAmagnir , mukhena sammita upariSTAtpAtro bhavati devatAnAM tqptyai , tqpyati prajayA pafubhir , upainaMM somapItho namati , ya evaM veda 21 sUryasya harasA frAyetyAtape nidadhAti , amuSyaivainamAdityasya tejasA tapati , pUrvampUrvaMM sAdayatImAneva lokA-nrohati 22 vqSNo niSpadasi prAjApatyamityafvafakAni vyAharati , prAjApatyo vA afvo , rUpeNaivainaMM samardhayati 23 devAnAntvA patnIrvqSNo afvasya niSpadA dhUpayantvityafvafakairdhUpayati 24 prAjApatyo vA afvo , yajxaM prajApatis sayonitvAya 24 arciSe tvA fociSe tvA harase tveti famIfAkhA abhyAdadhAti , tejo vA agnistejaffamIfAkhAs , tejasyeva tejo dadhAti 25 mitrasya carSaNIdhqta ityupatiSThate , mitrAyaivainaz karoti 26 devastvA savitrodvapatv iti sAvitrodvapati prasUtyA 27 avyathamAnaH pqthivyAmAfA difa ApqNeti , tasmAdagnissarvA difo vibhAti 28 uttiSTha bqhanbhavo-rdhvastiSTha , dhruvastvamiti , dqMhatyevainam 29 idamahamamumAmuSyAyaNamamuSyAH putraM tejasA brahmavarcasena samardhayAmIti brAhmaNaM , tejo vai brahma gAyatrI , tejasaivainaM brahmavarcasena samardhayati 30 yadyabhicaredidamahamamumAmuSyAya-NamamuSyAH putrantejasA brahmavarcasena vyardhayAmIti , tejo vai brahma gAyatrI , tejasA brahmavarcasena vyardhayati 31 idamahamamumAmuSyAyaNamamuSyAH putramojasA vIryeNa samardhayAmIti rAjanyam , ojo vai vIryaM triSTub , ojasaivainaM vIryeNa samardhayati 32 yadyabhicaredidamahamamumAmuSyAyaNamamuSyAH putramojasA vIryeNa vyardhayAmIti 33 ojo vai vIryaM triSTub , ojasaivainaM vIryeNa vyardhayati 24 idamahamamumAmuSyAyaNamamuSyAH putramUrjA pafubhissamardhayAmIti , vaifyampafavo vai jagati , Urjaivainampafubhissamardhayati 34 yadyabhicaredidamahamamumAmuSyA-yaNamamuSyAH putramUrjA pafubhirvyardhayAmIti , pafavo vai jagati , Urjaivaina-mpafubhirvyardhayati 35 idamahammAntejasA brahmavarcasenaujasA vIryeNa prajayA pafubhirannAdyena samardhayAmIti , AtmA vai brahmavarcasi , AtmAnameva tattejasA brahmavarcasenaujasA vIryeNa prajayA pafubhirannAdyena samardhayati 36 qjave tvA , sAdhave tvA , sukSityai tveti , yathAyajuraparamaparaMM sAdayatImAneva lokAnpratyavarohati 37 sUryasya tvA cakSusAnvIkSa ityavekSate , yadvA idammanuSyANAM cakSuSA prekSeta , pradaheccakSurandhAH prajA jAyeran , sUryasyaivaina-xcakSuSAnvIkSate 38 fchqNattu tvA vAgiti , payasAfchqNatti , vAgvai gAyatrI , vAcaivainamAfchqNatti 39 fchqNattu tvorgiti , annaM vA Urg , annAdye-naivainamAfchqNatti 40 SchqNattu tvA paya iti , pafavo vai payaM , pafubhirevainamAfchqNatti 41 fchqNattu tvA rasaH 42 chqNattu tvA haviH 43 chqNattu tvA somaH 44 chqNattu tvA yajxaH 45 chqNattu tvA brahma 46 chqNattu tvA prajApatiriti , yathAyajuH 47 brahmanpravargyeNa pracariSyAma ityadhva-ryurbrahmANamAmantrayate , brahmaNi vA etarhi yajxas , tasmAdenamAha 48 yaju-ryuktamiti brahmA , yajuSo vA eSa ratho yadyajxas , tamadhvaryuradhvare yunakti , tadadhvaryoradhvaryutvam , adhvaryurenampraNayati , adhvaryurevAsya sarvasya praNe-tAdhvaryuranyAnqtvijassampreSyatIdaz kurutedaz kurutetyevaitadAha 49 sAmabhirA-ktakhantveti , sAmAnyevAsyAbhitafcakre 50 vifvAbhirdhIbhissambhqtamiti , sarvAbhirvai dhIbhiryajxassambhriyate , sarvAbhireva dhIbhiryajamAno yajxaMM sambharati 51 dakSiNAbhiH pratatampArayiSNumiti , vitatampAragaM dakSiNAbhirityevaitadAha 52 stubho vahantu sumanasyamAnA iti , hotrA vai stubhas , tA vA etarhi yajxaM vahanti 54 bhUrbhuvassvaromiti , etadvai vAcassatyaM , yadeva vAcassatyan , tenainaMM saha pracarati 55 indra vantaH pracarateti sendra tvAya 57 prAcyA tvA difAgninA devatayA gAyatreNa fchandasA vasantamqtumpravifAmIti prAcIxcaiva vasantaxca purastAtpravifantyapradAhAya 58 dakSiNayA tvA difendre Na devatayA traiSTubhena fchandasA grISmamqtumpravifAmIti , dakSiNAncaiva grISmaxca dakSiNataH pravifantyapradAhAya 59 pratIcyA tvA difA savitrA devatayA jAgatena fchandasA varSA qtumpravifAmIti , pratIcIxcaiva varSAfca pafcAtpravifantyapradAhAya 60 udIcyA tvA difA mitrAvaruNAbhyAndevatayANuSTubhena fchandasA faradamqtu-mpravifAmIti , udIcIxcaiva faradaxcottarAtpravifantyapradAhAya 61 urdhvayA tvA difA bqhaspatinA devatayA pAzktena fchandasA hemantamqtumpravifAmIti , UrdhvAxcaiva himAxcopariSTAtpravifantyapradAhAya 62 anayA tvA difA prajApatinA devatayAnAptena fchandasA fifiramqtumpravifAmIti imAxcaiva fifiraxcAsyAH paravifantyapradAhAya 63 gAyatrIM chandaH pravifAmIti , tejo vai brahma gAyatrI , teja eva tatpravifantyapradAhAya 64 triSTubhaM chandaH pravifAmIti , ojo vai vIryaM triSTub , oja eva tata pravifantyapradAhAya 65 jagatIM chandaH pravifAmIti , pafavo vai jagatI , pafUneva tatpravi-fantyapradAhAya 66 anuSTubhaM chandaH pravifAmIti , vAgvA anuSTub , vAcameva tatpravifantyapradAhAya 67 pazktIM chandaH pravifAmIti , yajxo vai pazktir , yajxaM tadpravifantyapradAhAya 67-1 atifchandasaM chandaH pravifAmIti , fchandAMsi vA atifchandAf , chandAMsyeva tatpravifantyapradAhAya 68 fcha-ndAMsi pravifAmIti , pafavo vai fchandAMsi , pafUneva tatpravifantyapradAhAya 69 tAni naH pArayantu , tAni no'vantv iti , AfiSamevAfAste 70 tAni sa qfchatu yo'smAndveSTi yaxca vayaM dviSma iti , yameva dveSTi taMM fucArpayati 71 Apo asmAnpravifantvApo asmAsu jAgqteti , ApassarvA devatA devatA eva tatpravifantyapradAhAya 72 AyurvifvAyurvifvamAyurvyafnavai sarvamAyurvya-fnavA ityevaitadAha , sarvamAyureti ya evaM vedAtho saMvatsaraxcaiva difafca sarvato varma kurute 73 yamAya tvA makhAya tveti mahAvIramprokSati , yajxo vai makho , yajxAyaivainamprokSati , --- prokSitAni pratiprasthAtA vyAyAtayati , --- pracaranti 74 deva purafcararghyAsaM tvA svarghyAsantveti , vedena mahAvIraMM sammArSTi , athaivainaM trissammArSTi , triSatyA hi devAs , sarvatassammArSTi , sarvata evainammedhyaM yajxiyantena karoti 75 pqthivyAssaMspqfaspAhIti , rajatamadhastAdadhikarSatIme vai lokA mahAvIrAtpravqjyamAnAdabibhayus , sarvA-nno'yantejasoddhakSyatIti , prajApatimupAdhAvan , sa prajApatiH pqthivI-mabravIdra jata bhUtvA mahAvIraM dhArayasveti , antarikSamabravIdvanaspatibhi-stvAntardhAsyAmIti , divamabravIddharitA bhUtvopariSTAnmahAvIramsahasveti , tasmAdra jatamadhastAdadhikarSati , pqthivyA apradAhAya 76 arcirasi fo-cirasIti , jvalantamagniMM haratassatejastvAya 77 axjanti yamiti tasmi-nmukhyaM mahAvIramprayunakti , tejo vA agnistejo mahAvIras , tejasyeva tejo dadhAti 78 prANAya svAhA , vyAnAya svAhApAnAya svAheti , --- mahAvIraM gharmyamprayunakti , difo vai mahAvIrAtpravqktAdabibhayussarvA no'yantejasoddhakSyatIti , tAH prajApatimupAdhAvan , sa prajApatira-bravItprAdefaMprAdefaM vaH pradahati , devatAbhirvo'ntardhAsyAmIti , tasmA-tprAdefena difo mimIte 79 anAdhqSTA purastAdagnerAdhipatya iti , agnimeva purastAdantardadhAtyapradAhAya 80 ayurme dA ityAtmana evaitAmAfiSamAfAste 81 putravatI dakSiNata indra syAdhipatya itIndra meva dakSiNAdantardadhAtyapradAhAya 82 prajAM me dA ityAtmana evaitAmAfiSamAfAste 83 suSadA pafcAddevasya saviturAdhipatya iti , savitArameva pafcAdantardadhAtyapradAhAya 84 cakSurme dA ityAtmana evaitAmAfiSamAfAsta 85 AfrutiruttarAnmitrAvaruNayorAdhipatya iti mitrAvaruNA evottarAdantardadhAtyapradAhAya 86 frotraM me dA ityAtmana evaitAmAfiSamAfAste 87 vidhqtirupariSTAdbqhaspaterAdhipatya iti , bqhaspatimevopariSTAdantardadhAtyapradAhAya 88 vAcaM me dA ityAtmana evaitAmAfiSamAfAste , --- , svAheti parifrayato , asau vA Adityo rudra ?o mahAvIro rafmayo vai maruto , rafmibhirevainamparifrayato 89 antarikSasyAntardhirasItyupariSTAtsamidhamAdadhAti , vanaspatibhirevopariSTA-dantardadhAti 90 divassaMM spqfaspAhIti haritenApidadhAti divo'pradAhAya 91 arhanbibharSi sAyakAni dhanvArhanniSkaM yajataM vifvarUpam , arhannidaM dayase vifvamabhvanna vA ojIyo rudra tvadastIti , mahimAnamevAsyaitaduddharSayati 92 gAyatramasi traiSTubhamasi jAgatamasIti , pratiprasthAtre prayafchati , hotrA vA qtvijo , hotrAbhya evainametatsamprayafchati , ekamagnidhe pratiprasthAtre , pradakSiNampariyanti 93 madhu madhu madhv iti dhUnvanti , madhu sAraghaMM sambhariSyAmItyevaitadAha 94 prANo'si vyAno'syapAno'sIti , prANaM vyAnamapAnantAneva yajamAne dadhAti 96 frotramasIti frotrameva yajamAne dadhAti , sarva qtvijaH parivifanti , hotrA vA qtvijo , hotrAbhya evainametatsamprayafchati 97 agniSTvA dhUnotv ityetAbhirevainaM devatAbhirdhUnoti , --- , prajvalite rukmamapadatte , --- divyo gandharvo bhuvanasya yaspatir--- ime vai lokA bhuvanaM , teSAmeSo'dhipatiryo rudra ?H --- ekAvyo manasA vikSv IDya --- tantvA yAmi brahmaNA deva daivyamiti , yadvA enambrahmaNopacareyurhiMsyAdenam , brahma fivaM fAntam , brahmaNaivainamupacarati 98 divi te sadhasthamiti divi te gqhamityevaitadAha 99 divi pqSTo yajatassUryatvagiti devA vai rudraMM svargaM lokaM gataM na vyajAnannAdityavarNaM carantan , te'bruvanko'sIti , ahaM rudra ?o'hamindra ?o'hamAdityo'haM sarvasyAvayA haraso divyasyeti , te'bruvannirbhajAmainamiti , tAnruvannabhyavadat , tAnprAdhrajat , te'bruvanbhavAnsarvamiti , yadruvannabhyavadattadrudra sya rudra tvaM , yadbhavAniti tadbhavasya bhavatvaM yatsarvamiti taccharvasya farvatvaMM , sa fivo'bhavat , tacchivasya fivatvaM , tebhyo'mqLata , tanmqLasya mqLatvaM , taM devA abruvanbhavasya bhUtasya bhavyasyAdhipatyamiti , sarvasyAdhipatyaM yajamAnaM gamayati 100 anavadyAbhissamu jagmAbhiriti , hotrA vA anavadyAs , tAbhirvA eSa pravargye sazgafchate tAbhireva pravargyaMM sazgamayati 101 samudra AsAM sadanaM va Ahuriti , vedA vai samudra ?As , teSu vA evainampravargye sazgamayati 101-1 --- abhriye didyunnakSatriye yA vifvAvasuM gandharvaM sacadhve tAbhyo namo astu tA no mqLayantu tA naffarma yafchantu taM yandviSmo yafca no dveSTi tamAsAM jambhe dadhmaH 101-2 --- apafyaM gopAmanipadyamAnamiti , --- Aditya , eSa lokAnAM goptA , naiSa rAtrA na divA saMvifati 101-3 A ca parA ca pathibhifcarantamiti , tasmAdeSa sarvAnpatho'nusaxcarati yaddakSiNA yadudaz 102 sa sadhrIcIssa viSUcIrvasAna iti , catasro vA etasya difassadhrIcIfcatasro viSUcIs , tA vA eSa vasAna imAM llokAMsteja-sAvqNoti 103 atra prAvIrmadhu mAdhvIbhyAM madhu mAdhUcIbhyAmiti 104 yadA rucito gharma iti madhu madhughaMM sambhariSyAmItyevaitadAha 105 samagniragninAgata saM devena savitrA saMM sUryeNa rocate svAheti , atra vA eSa etarhyagniragninA sazgafchate 107 samagnistapasAgata saM devena savitrA saM sUryeNArukta , dhartA divo rajaso vibhAti dhartororantarikSasya dhartA pqthivyA dhartA devo devAnAmamartyastapojA iti , asau vA Aditya imAM llokAMstejasA dhArayati 108 hqde tvA manase tvA dive tvA sUryAya tvetyamumevainaM lokaM gamayati 109 Urdhvamimamadhvaramiti yajxo vA adhvaro yajxasyordhvatvAya 110 divi deveSu hotrA yafcheti , hotrAbhi--- ---ta 111 garbho devAnAmpitA matInAmpatiH prajAnAmiti garbho hyeSa devAnAm , pitA matInAmpatiH prajAnAm 112 AyurdAstvamasmabhyaM gharmAsi varcodAH pitA no'si pitA no bodhItyAtmana evaitAmafiSamAfAste 113 namaste astu mA mA hiMsIrityAtmano'hiMsAyai 114 tvaSTqmantastvA sapemetyato hImAH prajAH prajAyante prajananAya yajxasya vai firo'schidyata , tA etarhyafvinA agharmapau bhiSajau devAnAmAstAM , tau devA abruvanbhiSajau vai stha idaM yajxasya firaH pratidhattamiti , tA abrUtAmvAryaM vqNAvahA Avayoreva pravargyo bhavatv iti , tau devA abruvansarvaM vai parya-gqhNAthAmastu no'trApIti , tA abrUtAmAvayoragre duhyatAmAvayoragre hUyatAmiti , tasmAdetayorevAgre duhyate'gre hUyate , vAryavqtaMM hyenayos , tau yajxasya firaH pratyadhattAn , tato yallohitaM samasravattata udumbarassamabhavad , yadaudumbarANi pAtrANi bhavanti yajxa evorjaM dadhAti , yo rasaste muxjAs , tasmAnmauxjaM vedaM kurvanti , pavitra --- --- Ahvayati , asA ehIti diva evainA-metadAhvayati 115 asA ehItyantarikSAdevainAmetadAhvayati 116 asA ehIti pqthivyA evainAmetadAhvayati , brahma vA etasyA vatso vedAsstanA , devA vai brahmaNA vatsena vAcamaduhranpafUMfcAmqtaxca , yo vai vedAnAM guhyAni nAmAni veda sarvamAyureti brahmavarcasI bhavati pratitiSThatyannavAnannAdo bhavati , mayobhUreko vasuvidekassudatra eko vifvapoSyeka iti , etAni vai vedAnAM guhyAni nAmAni , sarvamAyureti brahmavarcasI bhavati pratitiSThatyannavAnannAdo bhavati ya evaM veda 117 yaste stanaffafayo yo mayobhUryo ratnadhA vasu-vidyassudatraH , yena vifvA puSyasi vAryANi sarasvati tamiha dhAtave kari-tyanumantrayate 118 adityA uSNISamasIti , abhidhAnyAbhidhAya suvratAmevainAM karoti 119 pUSA tveti vatsamupAvasqjati satanUtvAya 120 gharmAya finkSvetyapavartayati , gharma evaz gha 121-1 fvafcariSyanpravargyeNa pUrvedyurva-tsavarkarau apAkuryAttathA prAtaH

yuxjate mana ityAhavanIye juhoti , manasA vai prajApatiryajxamatanuta , tato vAcA tataH karmaNA , manasaivaitadyajamAno yajxaM vitatya , tato vAcA , tataH karmaNA karoti 1 devasya vassavituH prasava ityabhrIrAdatte , savitqprasUta evainA devatAbhirAdatte , catasra Adatte , catasro vai difo , digbhyaH pravargyassambhriyate , digbhya eva pravargyaMM sambharati , vAnaspatyA bhavanti , vanaspatibhirvai pravargyassambhriyate , vanaspatibhireva pravargyaMM sambharati 2 uttiSTha brahmaNaspata ityuttiSThati , bqhaspatirvai brahmaNaspatir , bqhaspatireva bhUtvo-ttiSThati 3 upaprayantu marutassudAnava iti , sudAnavo vai maruta AraNyA , araNye pravargyassambhriyate , araNya evAraNyaM karoti 4 praitu brahmaNaspatiriti pratitiSThati , bqhaspatirvai brahmaNaspatir , bqhaspatireva bhUtvA , pratitiSThati 5 A devyetu sUnqteti , vAgvai devI sUnqtA , vAcA pravargyassambhriyate , vAcaiva pravargyaMM sambharati 6 afchA vIraM naryaM pazktirAdhasamiti , yajxo vai vIro naryaH pazktirAdhA , devebhya eva yajxaMM sambharati 7 devI dyAvApqthivI devayajane'nu me maMsAthAmitIme vai mahAvIrAt sambhriyamANAdabibhItAm , tejasA nA uddhakSyatIti , sa bqhaspatirabravId , yuvayorbhAgadheyamiti , tata enamanvamanyatAm 8 qtasya rdhyAsamadya makhasya fira iti sambharati , yajxasyaiva firassambharati , trirharati , triSatyA hi devAs , samantamabhrIH parifrayati , rakSasAmparANuttyai , prajApatervai prajAssisqkSamANasya tasya tejo yajxiyamapAkrAmat , tadimAmprAvifat , tadvarAho bhUtvAnvavindad 9 ityatyagra AsIriti , yadvarAhavihatambhavatyasyA eva tejo yajxiyaMM sambharati 10 devIrvamriyo'sya bhUtasya prathamajA iti , vamriyo vA asya bhUtasya prathamajAs , tA vA etadviduryatrAsyA jIvaM yajxiyaM , yadvalmIkavApanAMM sambharatyasyA eva jIvaM yajxiyaMM sambharatIndro vai yadvqtramahaMstasyaujo vIryamapAkrAmat , tadoSadhIH prAvifat , te pUtIkA abhavann 11 indra syaujo'sIti , yatpUtIkAnAMM sambharatIndra syaivaujo vIryaMM sambharati 12 prajApatestanUrasItyajAM duhanti , prajApatervA eSA priyA tanUryadajA , yadajAM duhanti , prajApatereva priyAntanvaMM sambharati 13 madhu tvA madhulA karotv ityapa upasqjati , madhu vA etanmadhunA saMyauti , madhavyo bhavati 14 makhasya firo'sIti , piNDamupAdatte , yajxo vai makho , yajxasyaiva firaH karoti 15 yajxasya pade stha ityavabAdhate , yajxasyaiva pade karoti 16 gAyatro'sIti , pratamamAdhimAdadhAti , tejo vai brahma gAyatrI , teja eva brahma yajamAne dadhAti 17 traiSTubho'sIti dvitIyamAdhimAdadhAti , ojo vai vIryaM triSTub , oja eva vIryaM yajamAne dadhAti 18 jAgato'sIti tqtIyamAdhimAdadhAti , pafavo vai jagatI , pafUneva yajamAne dadhAti 19 makho'sIti makhamevainaM karoti 20 makhasya rAsnAsIti rAsnAmkaroti , yajxo vai makho , yajxAyaivainaz karoti , prAdefamAtro bhavati , etAvadvai mukhaM , mukhaM devAnAmagnir , mukhena sammita upariSTAtpAtro bhavati devatAnAM tqptyai , tqpyati prajayA pafubhir , upainaMM somapItho namati , ya evaM veda 21 sUryasya harasA frAyetyAtape nidadhAti , amuSyaivainamAdityasya tejasA tapati , pUrvampUrvaMM sAdayatImAneva lokA-nrohati 22 vqSNo niSpadasi prAjApatyamityafvafakAni vyAharati , prAjApatyo vA afvo , rUpeNaivainaMM samardhayati 23 devAnAntvA patnIrvqSNo afvasya niSpadA dhUpayantvityafvafakairdhUpayati 24 prAjApatyo vA afvo , yajxaM prajApatis sayonitvAya 24 arciSe tvA fociSe tvA harase tveti famIfAkhA abhyAdadhAti , tejo vA agnistejaffamIfAkhAs , tejasyeva tejo dadhAti 25 mitrasya carSaNIdhqta ityupatiSThate , mitrAyaivainaz karoti 26 devastvA savitrodvapatv iti sAvitrodvapati prasUtyA 27 avyathamAnaH pqthivyAmAfA difa ApqNeti , tasmAdagnissarvA difo vibhAti 28 uttiSTha bqhanbhavo-rdhvastiSTha , dhruvastvamiti , dqMhatyevainam 29 idamahamamumAmuSyAyaNamamuSyAH putraM tejasA brahmavarcasena samardhayAmIti brAhmaNaM , tejo vai brahma gAyatrI , tejasaivainaM brahmavarcasena samardhayati 30 yadyabhicaredidamahamamumAmuSyAya-NamamuSyAH putrantejasA brahmavarcasena vyardhayAmIti , tejo vai brahma gAyatrI , tejasA brahmavarcasena vyardhayati 31 idamahamamumAmuSyAyaNamamuSyAH putramojasA vIryeNa samardhayAmIti rAjanyam , ojo vai vIryaM triSTub , ojasaivainaM vIryeNa samardhayati 32 yadyabhicaredidamahamamumAmuSyAyaNamamuSyAH putramojasA vIryeNa vyardhayAmIti 33 ojo vai vIryaM triSTub , ojasaivainaM vIryeNa vyardhayati 24 idamahamamumAmuSyAyaNamamuSyAH putramUrjA pafubhissamardhayAmIti , vaifyampafavo vai jagati , Urjaivainampafubhissamardhayati 34 yadyabhicaredidamahamamumAmuSyA-yaNamamuSyAH putramUrjA pafubhirvyardhayAmIti , pafavo vai jagati , Urjaivaina-mpafubhirvyardhayati 35 idamahammAntejasA brahmavarcasenaujasA vIryeNa prajayA pafubhirannAdyena samardhayAmIti , AtmA vai brahmavarcasi , AtmAnameva tattejasA brahmavarcasenaujasA vIryeNa prajayA pafubhirannAdyena samardhayati 36 qjave tvA , sAdhave tvA , sukSityai tveti , yathAyajuraparamaparaMM sAdayatImAneva lokAnpratyavarohati 37 sUryasya tvA cakSusAnvIkSa ityavekSate , yadvA idammanuSyANAM cakSuSA prekSeta , pradaheccakSurandhAH prajA jAyeran , sUryasyaivaina-xcakSuSAnvIkSate 38 fchqNattu tvA vAgiti , payasAfchqNatti , vAgvai gAyatrI , vAcaivainamAfchqNatti 39 fchqNattu tvorgiti , annaM vA Urg , annAdye-naivainamAfchqNatti 40 SchqNattu tvA paya iti , pafavo vai payaM , pafubhirevainamAfchqNatti 41 fchqNattu tvA rasaH 42 chqNattu tvA haviH 43 chqNattu tvA somaH 44 chqNattu tvA yajxaH 45 chqNattu tvA brahma 46 chqNattu tvA prajApatiriti , yathAyajuH 47 brahmanpravargyeNa pracariSyAma ityadhva-ryurbrahmANamAmantrayate , brahmaNi vA etarhi yajxas , tasmAdenamAha 48 yaju-ryuktamiti brahmA , yajuSo vA eSa ratho yadyajxas , tamadhvaryuradhvare yunakti , tadadhvaryoradhvaryutvam , adhvaryurenampraNayati , adhvaryurevAsya sarvasya praNe-tAdhvaryuranyAnqtvijassampreSyatIdaz kurutedaz kurutetyevaitadAha 49 sAmabhirA-ktakhantveti , sAmAnyevAsyAbhitafcakre 50 vifvAbhirdhIbhissambhqtamiti , sarvAbhirvai dhIbhiryajxassambhriyate , sarvAbhireva dhIbhiryajamAno yajxaMM sambharati 51 dakSiNAbhiH pratatampArayiSNumiti , vitatampAragaM dakSiNAbhirityevaitadAha 52 stubho vahantu sumanasyamAnA iti , hotrA vai stubhas , tA vA etarhi yajxaM vahanti 54 bhUrbhuvassvaromiti , etadvai vAcassatyaM , yadeva vAcassatyan , tenainaMM saha pracarati 55 indra vantaH pracarateti sendra tvAya 57 prAcyA tvA difAgninA devatayA gAyatreNa fchandasA vasantamqtumpravifAmIti prAcIxcaiva vasantaxca purastAtpravifantyapradAhAya 58 dakSiNayA tvA difendre Na devatayA traiSTubhena fchandasA grISmamqtumpravifAmIti , dakSiNAncaiva grISmaxca dakSiNataH pravifantyapradAhAya 59 pratIcyA tvA difA savitrA devatayA jAgatena fchandasA varSA qtumpravifAmIti , pratIcIxcaiva varSAfca pafcAtpravifantyapradAhAya 60 udIcyA tvA difA mitrAvaruNAbhyAndevatayANuSTubhena fchandasA faradamqtu-mpravifAmIti , udIcIxcaiva faradaxcottarAtpravifantyapradAhAya 61 urdhvayA tvA difA bqhaspatinA devatayA pAzktena fchandasA hemantamqtumpravifAmIti , UrdhvAxcaiva himAxcopariSTAtpravifantyapradAhAya 62 anayA tvA difA prajApatinA devatayAnAptena fchandasA fifiramqtumpravifAmIti imAxcaiva fifiraxcAsyAH paravifantyapradAhAya 63 gAyatrIM chandaH pravifAmIti , tejo vai brahma gAyatrI , teja eva tatpravifantyapradAhAya 64 triSTubhaM chandaH pravifAmIti , ojo vai vIryaM triSTub , oja eva tata pravifantyapradAhAya 65 jagatIM chandaH pravifAmIti , pafavo vai jagatI , pafUneva tatpravi-fantyapradAhAya 66 anuSTubhaM chandaH pravifAmIti , vAgvA anuSTub , vAcameva tatpravifantyapradAhAya 67 pazktIM chandaH pravifAmIti , yajxo vai pazktir , yajxaM tadpravifantyapradAhAya 67-1 atifchandasaM chandaH pravifAmIti , fchandAMsi vA atifchandAf , chandAMsyeva tatpravifantyapradAhAya 68 fcha-ndAMsi pravifAmIti , pafavo vai fchandAMsi , pafUneva tatpravifantyapradAhAya 69 tAni naH pArayantu , tAni no'vantv iti , AfiSamevAfAste 70 tAni sa qfchatu yo'smAndveSTi yaxca vayaM dviSma iti , yameva dveSTi taMM fucArpayati 71 Apo asmAnpravifantvApo asmAsu jAgqteti , ApassarvA devatA devatA eva tatpravifantyapradAhAya 72 AyurvifvAyurvifvamAyurvyafnavai sarvamAyurvya-fnavA ityevaitadAha , sarvamAyureti ya evaM vedAtho saMvatsaraxcaiva difafca sarvato varma kurute 73 yamAya tvA makhAya tveti mahAvIramprokSati , yajxo vai makho , yajxAyaivainamprokSati , --- prokSitAni pratiprasthAtA vyAyAtayati , --- pracaranti 74 deva purafcararghyAsaM tvA svarghyAsantveti , vedena mahAvIraMM sammArSTi , athaivainaM trissammArSTi , triSatyA hi devAs , sarvatassammArSTi , sarvata evainammedhyaM yajxiyantena karoti 75 pqthivyAssaMspqfaspAhIti , rajatamadhastAdadhikarSatIme vai lokA mahAvIrAtpravqjyamAnAdabibhayus , sarvA-nno'yantejasoddhakSyatIti , prajApatimupAdhAvan , sa prajApatiH pqthivI-mabravIdra jata bhUtvA mahAvIraM dhArayasveti , antarikSamabravIdvanaspatibhi-stvAntardhAsyAmIti , divamabravIddharitA bhUtvopariSTAnmahAvIramsahasveti , tasmAdra jatamadhastAdadhikarSati , pqthivyA apradAhAya 76 arcirasi fo-cirasIti , jvalantamagniMM haratassatejastvAya 77 axjanti yamiti tasmi-nmukhyaM mahAvIramprayunakti , tejo vA agnistejo mahAvIras , tejasyeva tejo dadhAti 78 prANAya svAhA , vyAnAya svAhApAnAya svAheti , --- mahAvIraM gharmyamprayunakti , difo vai mahAvIrAtpravqktAdabibhayussarvA no'yantejasoddhakSyatIti , tAH prajApatimupAdhAvan , sa prajApatira-bravItprAdefaMprAdefaM vaH pradahati , devatAbhirvo'ntardhAsyAmIti , tasmA-tprAdefena difo mimIte 79 anAdhqSTA purastAdagnerAdhipatya iti , agnimeva purastAdantardadhAtyapradAhAya 80 ayurme dA ityAtmana evaitAmAfiSamAfAste 81 putravatI dakSiNata indra syAdhipatya itIndra meva dakSiNAdantardadhAtyapradAhAya 82 prajAM me dA ityAtmana evaitAmAfiSamAfAste 83 suSadA pafcAddevasya saviturAdhipatya iti , savitArameva pafcAdantardadhAtyapradAhAya 84 cakSurme dA ityAtmana evaitAmAfiSamAfAsta 85 AfrutiruttarAnmitrAvaruNayorAdhipatya iti mitrAvaruNA evottarAdantardadhAtyapradAhAya 86 frotraM me dA ityAtmana evaitAmAfiSamAfAste 87 vidhqtirupariSTAdbqhaspaterAdhipatya iti , bqhaspatimevopariSTAdantardadhAtyapradAhAya 88 vAcaM me dA ityAtmana evaitAmAfiSamAfAste , --- , svAheti parifrayato , asau vA Adityo rudro mahAvIro rafmayo vai maruto , rafmibhirevainamparifrayato 89 antarikSasyAntardhirasItyupariSTAtsamidhamAdadhAti , vanaspatibhirevopariSTA-dantardadhAti 90 divassaMM spqfaspAhIti haritenApidadhAti divo'pradAhAya 91 arhanbibharSi sAyakAni dhanvArhanniSkaM yajataM vifvarUpam , arhannidaM dayase vifvamabhvanna vA ojIyo rudra tvadastIti , mahimAnamevAsyaitaduddharSayati 92 gAyatramasi traiSTubhamasi jAgatamasIti , pratiprasthAtre prayafchati , hotrA vA qtvijo , hotrAbhya evainametatsamprayafchati , ekamagnidhe pratiprasthAtre , pradakSiNampariyanti 93 madhu madhu madhv iti dhUnvanti , madhu sAraghaMM sambhariSyAmItyevaitadAha 94 prANo'si vyAno'syapAno'sIti , prANaM vyAnamapAnantAneva yajamAne dadhAti 96 frotramasIti frotrameva yajamAne dadhAti , sarva qtvijaH parivifanti , hotrA vA qtvijo , hotrAbhya evainametatsamprayafchati 97 agniSTvA dhUnotv ityetAbhirevainaM devatAbhirdhUnoti , --- , prajvalite rukmamapadatte , --- divyo gandharvo bhuvanasya yaspatir--- ime vai lokA bhuvanaM , teSAmeSo'dhipatiryo rudra H! --- ekAvyo manasA vikSv IDya --- tantvA yAmi brahmaNA deva daivyamiti , yadvA enambrahmaNopacareyurhiMsyAdenam , brahma fivaM fAntam , brahmaNaivainamupacarati 98 divi te sadhasthamiti divi te gqhamityevaitadAha 99 divi pqSTo yajatassUryatvagiti devA vai rudra MM! svargaM lokaM gataM na vyajAnannAdityavarNaM carantan , te'bruvanko'sIti , ahaM rudro 'hamindro 'hamAdityo'haM sarvasyAvayA haraso divyasyeti , te'bruvannirbhajAmainamiti , tAnruvannabhyavadat , tAnprAdhrajat , te'bruvanbhavAnsarvamiti , yadruvannabhyavadattadrudra sya rudra tvaM , yadbhavAniti tadbhavasya bhavatvaM yatsarvamiti taccharvasya farvatvaMM , sa fivo'bhavat , tacchivasya fivatvaM , tebhyo'mq[L]ata , tanmq[L]asya mq[L]atvaM , taM devA abruvanbhavasya bhUtasya bhavyasyAdhipatyamiti , sarvasyAdhipatyaM yajamAnaM gamayati 100 anavadyAbhissamu jagmAbhiriti , hotrA vA anavadyAs , tAbhirvA eSa pravargye sazgafchate tAbhireva pravargyaMM sazgamayati 101 samudra AsAM sadanaM va Ahuriti , vedA vai samudrA s , teSu vA evainampravargye sazgamayati 101-1 --- abhriye didyunnakSatriye yA vifvAvasuM gandharvaM sacadhve tAbhyo namo astu tA no mq[L]ayantu tA naffarma yafchantu taM yandviSmo yafca no dveSTi tamAsAM jambhe dadhmaH 101-2 --- apafyaM gopAmanipadyamAnamiti , --- Aditya , eSa lokAnAM goptA , naiSa rAtrA na divA saMvifati 101-3 A ca parA ca pathibhifcarantamiti , tasmAdeSa sarvAnpatho'nusaxcarati yaddakSiNA yadudaz 102 sa sadhrIcIssa viSUcIrvasAna iti , catasro vA etasya difassadhrIcIfcatasro viSUcIs , tA vA eSa vasAna imAM llokAMsteja-sAvqNoti 103 atra prAvIrmadhu mAdhvIbhyAM madhu mAdhUcIbhyAmiti 104 yadA rucito gharma iti madhu madhughaMM sambhariSyAmItyevaitadAha 105 samagniragninAgata saM devena savitrA saMM sUryeNa rocate svAheti , atra vA eSa etarhyagniragninA sazgafchate 107 samagnistapasAgata saM devena savitrA saM sUryeNArukta , dhartA divo rajaso vibhAti dhartororantarikSasya dhartA pqthivyA dhartA devo devAnAmamartyastapojA iti , asau vA Aditya imAM llokAMstejasA dhArayati 108 hqde tvA manase tvA dive tvA sUryAya tvetyamumevainaM lokaM gamayati 109 Urdhvamimamadhvaramiti yajxo vA adhvaro yajxasyordhvatvAya 110 divi deveSu hotrA yafcheti , hotrAbhi--- ---ta 111 garbho devAnAmpitA matInAmpatiH prajAnAmiti garbho hyeSa devAnAm , pitA matInAmpatiH prajAnAm 112 AyurdAstvamasmabhyaM gharmAsi varcodAH pitA no'si pitA no bodhItyAtmana evaitAmafiSamAfAste 113 namaste astu mA mA hiMsIrityAtmano'hiMsAyai 114 tvaSTqmantastvA sapemetyato hImAH prajAH prajAyante prajananAya yajxasya vai firo'schidyata , tA etarhyafvinA agharmapau bhiSajau devAnAmAstAM , tau devA abruvanbhiSajau vai stha idaM yajxasya firaH pratidhattamiti , tA abrUtAmvAryaM vqNAvahA Avayoreva pravargyo bhavatv iti , tau devA abruvansarvaM vai parya-gqhNAthAmastu no'trApIti , tA abrUtAmAvayoragre duhyatAmAvayoragre hUyatAmiti , tasmAdetayorevAgre duhyate'gre hUyate , vAryavqtaMM hyenayos , tau yajxasya firaH pratyadhattAn , tato yallohitaM samasravattata udumbarassamabhavad , yadaudumbarANi pAtrANi bhavanti yajxa evorjaM dadhAti , yo rasaste muxjAs , tasmAnmauxjaM vedaM kurvanti , pavitra --- --- Ahvayati , asA ehIti diva evainA-metadAhvayati 115 asA ehItyantarikSAdevainAmetadAhvayati 116 asA ehIti pqthivyA evainAmetadAhvayati , brahma vA etasyA vatso vedAsstanA , devA vai brahmaNA vatsena vAcamaduhranpafUMfcAmqtaxca , yo vai vedAnAM guhyAni nAmAni veda sarvamAyureti brahmavarcasI bhavati pratitiSThatyannavAnannAdo bhavati , mayobhUreko vasuvidekassudatra eko vifvapoSyeka iti , etAni vai vedAnAM guhyAni nAmAni , sarvamAyureti brahmavarcasI bhavati pratitiSThatyannavAnannAdo bhavati ya evaM veda 117 yaste stanaffafayo yo mayobhUryo ratnadhA vasu-vidyassudatraH , yena vifvA puSyasi vAryANi sarasvati tamiha dhAtave kari-tyanumantrayate 118 adityA uSNISamasIti , abhidhAnyAbhidhAya suvratAmevainAM karoti 119 pUSA tveti vatsamupAvasqjati satanUtvAya 120 gharmAya finkSvetyapavartayati , gharma evaz gha 121-1 fvafcariSyanpravargyeNa pUrvedyurva-tsavarkarau apAkuryAttathA prAtaH

युञ्जते मन इत्याहवनीये जुहोति । मनसा वै प्रजापतिर्यज्ञमतनुत । ततो वाचा ततः कर्मणा । मनसैवैतद्यजमानो यज्ञं वितत्य । ततो वाचा । ततः कर्मणा करोति १ देवस्य वस्सवितुः प्रसव इत्यभ्रीरादत्ते । सवितृप्रसूत एवैना देवताभिरादत्ते । चतस्र आदत्ते । चतस्रो वै दिशो । दिग्भ्यः प्रवर्ग्यस्सम्भ्रियते । दिग्भ्य एव प्रवर्ग्यँ सम्भरति । वानस्पत्या भवन्ति । वनस्पतिभिर्वै प्रवर्ग्यस्सम्भ्रियते । वनस्पतिभिरेव प्रवर्ग्यँ सम्भरति २ उत्तिष्ठ ब्रह्मणस्पत इत्युत्तिष्ठति । बृहस्पतिर्वै ब्रह्मणस्पतिर् । बृहस्पतिरेव भूत्वो-त्तिष्ठति ३ उपप्रयन्तु मरुतस्सुदानव इति । सुदानवो वै मरुत आरण्या । अरण्ये प्रवर्ग्यस्सम्भ्रियते । अरण्य एवारण्यं करोति ४ प्रैतु ब्रह्मणस्पतिरिति प्रतितिष्ठति । बृहस्पतिर्वै ब्रह्मणस्पतिर् । बृहस्पतिरेव भूत्वा । प्रतितिष्ठति ५ आ देव्येतु सूनृतेति । वाग्वै देवी सूनृता । वाचा प्रवर्ग्यस्सम्भ्रियते । वाचैव प्रवर्ग्यँ सम्भरति ६ अश्छा वीरं नर्यं पङ्क्तिराधसमिति । यज्ञो वै वीरो नर्यः पङ्क्तिराधा । देवेभ्य एव यज्ञँ सम्भरति ७ देवी द्यावापृथिवी देवयजनेऽनु मे मंसाथामितीमे वै महावीरात् सम्भ्रियमाणादबिभीताम् । तेजसा ना उद्धक्ष्यतीति । स बृहस्पतिरब्रवीद् । युवयोर्भागधेयमिति । तत एनमन्वमन्यताम् ८ ऋतस्य र्ध्यासमद्य मखस्य शिर इति सम्भरति । यज्ञस्यैव शिरस्सम्भरति । त्रिर्हरति । त्रिषत्या हि देवास् । समन्तमभ्रीः परिश्रयति । रक्षसाम्पराणुत्त्यै । प्रजापतेर्वै प्रजास्सिसृक्षमाणस्य तस्य तेजो यज्ञियमपाक्रामत् । तदिमाम्प्राविशत् । तद्वराहो भूत्वान्वविन्दद् ९ इत्यत्यग्र आसीरिति । यद्वराहविहतम्भवत्यस्या एव तेजो यज्ञियँ सम्भरति १० देवीर्वम्रियोऽस्य भूतस्य प्रथमजा इति । वम्रियो वा अस्य भूतस्य प्रथमजास् । ता वा एतद्विदुर्यत्रास्या जीवं यज्ञियं । यद्वल्मीकवापनाँ सम्भरत्यस्या एव जीवं यज्ञियँ सम्भरतीन्द्र ?ो वै यद्वृत्रमहंस्तस्यौजो वीर्यमपाक्रामत् । तदोषधीः प्राविशत् । ते पूतीका अभवन्न् ११ इन्द्र स्यौजोऽसीति । यत्पूतीकानाँ सम्भरतीन्द्र स्यैवौजो वीर्यँ सम्भरति १२ प्रजापतेस्तनूरसीत्यजां दुहन्ति । प्रजापतेर्वा एषा प्रिया तनूर्यदजा । यदजां दुहन्ति । प्रजापतेरेव प्रियान्तन्वँ सम्भरति १३ मधु त्वा मधुला करोत्व् इत्यप उपसृजति । मधु वा एतन्मधुना संयौति । मधव्यो भवति १४ मखस्य शिरोऽसीति । पिण्डमुपादत्ते । यज्ञो वै मखो । यज्ञस्यैव शिरः करोति १५ यज्ञस्य पदे स्थ इत्यवबाधते । यज्ञस्यैव पदे करोति १६ गायत्रोऽसीति । प्रतममाधिमादधाति । तेजो वै ब्रह्म गायत्री । तेज एव ब्रह्म यजमाने दधाति १७ त्रैष्टुभोऽसीति द्वितीयमाधिमादधाति । ओजो वै वीर्यं त्रिष्टुब् । ओज एव वीर्यं यजमाने दधाति १८ जागतोऽसीति तृतीयमाधिमादधाति । पशवो वै जगती । पशूनेव यजमाने दधाति १९ मखोऽसीति मखमेवैनं करोति २० मखस्य रास्नासीति रास्नाम्करोति । यज्ञो वै मखो । यज्ञायैवैनङ् करोति । प्रादेशमात्रो भवति । एतावद्वै मुखं । मुखं देवानामग्निर् । मुखेन सम्मित उपरिष्टात्पात्रो भवति देवतानां तृप्त्यै । तृप्यति प्रजया पशुभिर् । उपैनँ सोमपीथो नमति । य एवं वेद २१ सूर्यस्य हरसा श्रायेत्यातपे निदधाति । अमुष्यैवैनमादित्यस्य तेजसा तपति । पूर्वम्पूर्वँ सादयतीमानेव लोका-न्रोहति २२ वृष्णो निष्पदसि प्राजापत्यमित्यश्वशकानि व्याहरति । प्राजापत्यो वा अश्वो । रूपेणैवैनँ समर्धयति २३ देवानान्त्वा पत्नीर्वृष्णो अश्वस्य निष्पदा धूपयन्त्वित्यश्वशकैर्धूपयति २४ प्राजापत्यो वा अश्वो । यज्ञं प्रजापतिस् सयोनित्वाय २४ अर्चिषे त्वा शोचिषे त्वा हरसे त्वेति शमीशाखा अभ्यादधाति । तेजो वा अग्निस्तेजश्शमीशाखास् । तेजस्येव तेजो दधाति २५ मित्रस्य चर्षणीधृत इत्युपतिष्ठते । मित्रायैवैनङ् करोति २६ देवस्त्वा सवित्रोद्वपत्व् इति सावित्रोद्वपति प्रसूत्या २७ अव्यथमानः पृथिव्यामाशा दिश आपृणेति । तस्मादग्निस्सर्वा दिशो विभाति २८ उत्तिष्ठ बृहन्भवो-र्ध्वस्तिष्ठ । ध्रुवस्त्वमिति । दृंहत्येवैनम् २९ इदमहममुमामुष्यायणममुष्याः पुत्रं तेजसा ब्रह्मवर्चसेन समर्धयामीति ब्राह्मणं । तेजो वै ब्रह्म गायत्री । तेजसैवैनं ब्रह्मवर्चसेन समर्धयति ३० यद्यभिचरेदिदमहममुमामुष्याय-णममुष्याः पुत्रन्तेजसा ब्रह्मवर्चसेन व्यर्धयामीति । तेजो वै ब्रह्म गायत्री । तेजसा ब्रह्मवर्चसेन व्यर्धयति ३१ इदमहममुमामुष्यायणममुष्याः पुत्रमोजसा वीर्येण समर्धयामीति राजन्यम् । ओजो वै वीर्यं त्रिष्टुब् । ओजसैवैनं वीर्येण समर्धयति ३२ यद्यभिचरेदिदमहममुमामुष्यायणममुष्याः पुत्रमोजसा वीर्येण व्यर्धयामीति ३३ ओजो वै वीर्यं त्रिष्टुब् । ओजसैवैनं वीर्येण व्यर्धयति २४ इदमहममुमामुष्यायणममुष्याः पुत्रमूर्जा पशुभिस्समर्धयामीति । वैश्यम्पशवो वै जगति । ऊर्जैवैनम्पशुभिस्समर्धयति ३४ यद्यभिचरेदिदमहममुमामुष्या-यणममुष्याः पुत्रमूर्जा पशुभिर्व्यर्धयामीति । पशवो वै जगति । ऊर्जैवैन-म्पशुभिर्व्यर्धयति ३५ इदमहम्मान्तेजसा ब्रह्मवर्चसेनौजसा वीर्येण प्रजया पशुभिरन्नाद्येन समर्धयामीति । आत्मा वै ब्रह्मवर्चसि । आत्मानमेव तत्तेजसा ब्रह्मवर्चसेनौजसा वीर्येण प्रजया पशुभिरन्नाद्येन समर्धयति ३६ ऋजवे त्वा । साधवे त्वा । सुक्षित्यै त्वेति । यथायजुरपरमपरँ सादयतीमानेव लोकान्प्रत्यवरोहति ३७ सूर्यस्य त्वा चक्षुसान्वीक्ष इत्यवेक्षते । यद्वा इदम्मनुष्याणां चक्षुषा प्रेक्षेत । प्रदहेच्चक्षुरन्धाः प्रजा जायेरन् । सूर्यस्यैवैन-ञ्चक्षुषान्वीक्षते ३८ श्छृणत्तु त्वा वागिति । पयसाश्छृणत्ति । वाग्वै गायत्री । वाचैवैनमाश्छृणत्ति ३९ श्छृणत्तु त्वोर्गिति । अन्नं वा ऊर्ग् । अन्नाद्ये-नैवैनमाश्छृणत्ति ४० ष्छृणत्तु त्वा पय इति । पशवो वै पयं । पशुभिरेवैनमाश्छृणत्ति ४१ श्छृणत्तु त्वा रसः ४२ छृणत्तु त्वा हविः ४३ छृणत्तु त्वा सोमः ४४ छृणत्तु त्वा यज्ञः ४५ छृणत्तु त्वा ब्रह्म ४६ छृणत्तु त्वा प्रजापतिरिति । यथायजुः ४७ ब्रह्मन्प्रवर्ग्येण प्रचरिष्याम इत्यध्व-र्युर्ब्रह्माणमामन्त्रयते । ब्रह्मणि वा एतर्हि यज्ञस् । तस्मादेनमाह ४८ यजु-र्युक्तमिति ब्रह्मा । यजुषो वा एष रथो यद्यज्ञस् । तमध्वर्युरध्वरे युनक्ति । तदध्वर्योरध्वर्युत्वम् । अध्वर्युरेनम्प्रणयति । अध्वर्युरेवास्य सर्वस्य प्रणे-ताध्वर्युरन्यानृत्विजस्सम्प्रेष्यतीदङ् कुरुतेदङ् कुरुतेत्येवैतदाह ४९ सामभिरा-क्तखन्त्वेति । सामान्येवास्याभितश्चक्रे ५० विश्वाभिर्धीभिस्सम्भृतमिति । सर्वाभिर्वै धीभिर्यज्ञस्सम्भ्रियते । सर्वाभिरेव धीभिर्यजमानो यज्ञँ सम्भरति ५१ दक्षिणाभिः प्रततम्पारयिष्णुमिति । विततम्पारगं दक्षिणाभिरित्येवैतदाह ५२ स्तुभो वहन्तु सुमनस्यमाना इति । होत्रा वै स्तुभस् । ता वा एतर्हि यज्ञं वहन्ति ५४ भूर्भुवस्स्वरोमिति । एतद्वै वाचस्सत्यं । यदेव वाचस्सत्यन् । तेनैनँ सह प्रचरति ५५ इन्द्र वन्तः प्रचरतेति सेन्द्र त्वाय ५७ प्राच्या त्वा दिशाग्निना देवतया गायत्रेण श्छन्दसा वसन्तमृतुम्प्रविशामीति प्राचीञ्चैव वसन्तञ्च पुरस्तात्प्रविशन्त्यप्रदाहाय ५८ दक्षिणया त्वा दिशेन्द्रे ण देवतया त्रैष्टुभेन श्छन्दसा ग्रीष्ममृतुम्प्रविशामीति । दक्षिणान्चैव ग्रीष्मञ्च दक्षिणतः प्रविशन्त्यप्रदाहाय ५९ प्रतीच्या त्वा दिशा सवित्रा देवतया जागतेन श्छन्दसा वर्षा ऋतुम्प्रविशामीति । प्रतीचीञ्चैव वर्षाश्च पश्चात्प्रविशन्त्यप्रदाहाय ६० उदीच्या त्वा दिशा मित्रावरुणाभ्यान्देवतयाणुष्टुभेन श्छन्दसा शरदमृतु-म्प्रविशामीति । उदीचीञ्चैव शरदञ्चोत्तरात्प्रविशन्त्यप्रदाहाय ६१ उर्ध्वया त्वा दिशा बृहस्पतिना देवतया पाङ्क्तेन श्छन्दसा हेमन्तमृतुम्प्रविशामीति । ऊर्ध्वाञ्चैव हिमाञ्चोपरिष्टात्प्रविशन्त्यप्रदाहाय ६२ अनया त्वा दिशा प्रजापतिना देवतयानाप्तेन श्छन्दसा शिशिरमृतुम्प्रविशामीति इमाञ्चैव शिशिरञ्चास्याः परविशन्त्यप्रदाहाय ६३ गायत्रीं छन्दः प्रविशामीति । तेजो वै ब्रह्म गायत्री । तेज एव तत्प्रविशन्त्यप्रदाहाय ६४ त्रिष्टुभं छन्दः प्रविशामीति । ओजो वै वीर्यं त्रिष्टुब् । ओज एव तत प्रविशन्त्यप्रदाहाय ६५ जगतीं छन्दः प्रविशामीति । पशवो वै जगती । पशूनेव तत्प्रवि-शन्त्यप्रदाहाय ६६ अनुष्टुभं छन्दः प्रविशामीति । वाग्वा अनुष्टुब् । वाचमेव तत्प्रविशन्त्यप्रदाहाय ६७ पङ्क्तीं छन्दः प्रविशामीति । यज्ञो वै पङ्क्तिर् । यज्ञं तद्प्रविशन्त्यप्रदाहाय ६७-१ अतिश्छन्दसं छन्दः प्रविशामीति । श्छन्दांसि वा अतिश्छन्दाश् । छन्दांस्येव तत्प्रविशन्त्यप्रदाहाय ६८ श्छ-न्दांसि प्रविशामीति । पशवो वै श्छन्दांसि । पशूनेव तत्प्रविशन्त्यप्रदाहाय ६९ तानि नः पारयन्तु । तानि नोऽवन्त्व् इति । आशिषमेवाशास्ते ७० तानि स ऋश्छतु योऽस्मान्द्वेष्टि यञ्च वयं द्विष्म इति । यमेव द्वेष्टि तँ शुचार्पयति ७१ आपो अस्मान्प्रविशन्त्वापो अस्मासु जागृतेति । आपस्सर्वा देवता देवता एव तत्प्रविशन्त्यप्रदाहाय ७२ आयुर्विश्वायुर्विश्वमायुर्व्यश्नवै सर्वमायुर्व्य-श्नवा इत्येवैतदाह । सर्वमायुरेति य एवं वेदाथो संवत्सरञ्चैव दिशश्च सर्वतो वर्म कुरुते ७३ यमाय त्वा मखाय त्वेति महावीरम्प्रोक्षति । यज्ञो वै मखो । यज्ञायैवैनम्प्रोक्षति । --- प्रोक्षितानि प्रतिप्रस्थाता व्यायातयति । --- प्रचरन्ति ७४ देव पुरश्चरर्घ्यासं त्वा स्वर्घ्यासन्त्वेति । वेदेन महावीरँ सम्मार्ष्टि । अथैवैनं त्रिस्सम्मार्ष्टि । त्रिषत्या हि देवास् । सर्वतस्सम्मार्ष्टि । सर्वत एवैनम्मेध्यं यज्ञियन्तेन करोति ७५ पृथिव्यास्संस्पृशस्पाहीति । रजतमधस्तादधिकर्षतीमे वै लोका महावीरात्प्रवृज्यमानादबिभयुस् । सर्वा-न्नोऽयन्तेजसोद्धक्ष्यतीति । प्रजापतिमुपाधावन् । स प्रजापतिः पृथिवी-मब्रवीद्र जत भूत्वा महावीरं धारयस्वेति । अन्तरिक्षमब्रवीद्वनस्पतिभि-स्त्वान्तर्धास्यामीति । दिवमब्रवीद्धरिता भूत्वोपरिष्टान्महावीरम्सहस्वेति । तस्माद्र जतमधस्तादधिकर्षति । पृथिव्या अप्रदाहाय ७६ अर्चिरसि शो-चिरसीति । ज्वलन्तमग्निँ हरतस्सतेजस्त्वाय ७७ अञ्जन्ति यमिति तस्मि-न्मुख्यं महावीरम्प्रयुनक्ति । तेजो वा अग्निस्तेजो महावीरस् । तेजस्येव तेजो दधाति ७८ प्राणाय स्वाहा । व्यानाय स्वाहापानाय स्वाहेति । --- महावीरं घर्म्यम्प्रयुनक्ति । दिशो वै महावीरात्प्रवृक्तादबिभयुस्सर्वा नोऽयन्तेजसोद्धक्ष्यतीति । ताः प्रजापतिमुपाधावन् । स प्रजापतिर-ब्रवीत्प्रादेशंप्रादेशं वः प्रदहति । देवताभिर्वोऽन्तर्धास्यामीति । तस्मा-त्प्रादेशेन दिशो मिमीते ७९ अनाधृष्टा पुरस्तादग्नेराधिपत्य इति । अग्निमेव पुरस्तादन्तर्दधात्यप्रदाहाय ८० अयुर्मे दा इत्यात्मन एवैतामाशिषमाशास्ते ८१ पुत्रवती दक्षिणत इन्द्र स्याधिपत्य इतीन्द्र मेव दक्षिणादन्तर्दधात्यप्रदाहाय ८२ प्रजां मे दा इत्यात्मन एवैतामाशिषमाशास्ते ८३ सुषदा पश्चाद्देवस्य सवितुराधिपत्य इति । सवितारमेव पश्चादन्तर्दधात्यप्रदाहाय ८४ चक्षुर्मे दा इत्यात्मन एवैतामाशिषमाशास्त ८५ आश्रुतिरुत्तरान्मित्रावरुणयोराधिपत्य इति मित्रावरुणा एवोत्तरादन्तर्दधात्यप्रदाहाय ८६ श्रोत्रं मे दा इत्यात्मन एवैतामाशिषमाशास्ते ८७ विधृतिरुपरिष्टाद्बृहस्पतेराधिपत्य इति । बृहस्पतिमेवोपरिष्टादन्तर्दधात्यप्रदाहाय ८८ वाचं मे दा इत्यात्मन एवैतामाशिषमाशास्ते । --- । स्वाहेति परिश्रयतो । असौ वा आदित्यो रुद्र ?ो महावीरो रश्मयो वै मरुतो । रश्मिभिरेवैनम्परिश्रयतो ८९ अन्तरिक्षस्यान्तर्धिरसीत्युपरिष्टात्समिधमादधाति । वनस्पतिभिरेवोपरिष्टा-दन्तर्दधाति ९० दिवस्सँ स्पृशस्पाहीति हरितेनापिदधाति दिवोऽप्रदाहाय ९१ अर्हन्बिभर्षि सायकानि धन्वार्हन्निष्कं यजतं विश्वरूपम् । अर्हन्निदं दयसे विश्वमभ्वन्न वा ओजीयो रुद्र त्वदस्तीति । महिमानमेवास्यैतदुद्धर्षयति ९२ गायत्रमसि त्रैष्टुभमसि जागतमसीति । प्रतिप्रस्थात्रे प्रयश्छति । होत्रा वा ऋत्विजो । होत्राभ्य एवैनमेतत्सम्प्रयश्छति । एकमग्निधे प्रतिप्रस्थात्रे । प्रदक्षिणम्परियन्ति ९३ मधु मधु मध्व् इति धून्वन्ति । मधु सारघँ सम्भरिष्यामीत्येवैतदाह ९४ प्राणोऽसि व्यानोऽस्यपानोऽसीति । प्राणं व्यानमपानन्तानेव यजमाने दधाति ९६ श्रोत्रमसीति श्रोत्रमेव यजमाने दधाति । सर्व ऋत्विजः परिविशन्ति । होत्रा वा ऋत्विजो । होत्राभ्य एवैनमेतत्सम्प्रयश्छति ९७ अग्निष्ट्वा धूनोत्व् इत्येताभिरेवैनं देवताभिर्धूनोति । --- । प्रज्वलिते रुक्ममपदत्ते । --- दिव्यो गन्धर्वो भुवनस्य यस्पतिर्--- इमे वै लोका भुवनं । तेषामेषोऽधिपतिर्यो रुद्र ?ः --- एकाव्यो मनसा विक्ष्व् ईड्य --- तन्त्वा यामि ब्रह्मणा देव दैव्यमिति । यद्वा एनम्ब्रह्मणोपचरेयुर्हिंस्यादेनम् । ब्रह्म शिवं शान्तम् । ब्रह्मणैवैनमुपचरति ९८ दिवि ते सधस्थमिति दिवि ते गृहमित्येवैतदाह ९९ दिवि पृष्टो यजतस्सूर्यत्वगिति देवा वै रुद्रँ स्वर्गं लोकं गतं न व्यजानन्नादित्यवर्णं चरन्तन् । तेऽब्रुवन्कोऽसीति । अहं रुद्र ?ोऽहमिन्द्र ?ोऽहमादित्योऽहं सर्वस्यावया हरसो दिव्यस्येति । तेऽब्रुवन्निर्भजामैनमिति । तान्रुवन्नभ्यवदत् । तान्प्राध्रजत् । तेऽब्रुवन्भवान्सर्वमिति । यद्रुवन्नभ्यवदत्तद्रुद्र स्य रुद्र त्वं । यद्भवानिति तद्भवस्य भवत्वं यत्सर्वमिति तच्छर्वस्य शर्वत्वँ । स शिवोऽभवत् । तच्छिवस्य शिवत्वं । तेभ्योऽमृळत । तन्मृळस्य मृळत्वं । तं देवा अब्रुवन्भवस्य भूतस्य भव्यस्याधिपत्यमिति । सर्वस्याधिपत्यं यजमानं गमयति १०० अनवद्याभिस्समु जग्माभिरिति । होत्रा वा अनवद्यास् । ताभिर्वा एष प्रवर्ग्ये सङ्गश्छते ताभिरेव प्रवर्ग्यँ सङ्गमयति १०१ समुद्र आसां सदनं व आहुरिति । वेदा वै समुद्र ?ास् । तेषु वा एवैनम्प्रवर्ग्ये सङ्गमयति १०१-१ --- अभ्रिये दिद्युन्नक्षत्रिये या विश्वावसुं गन्धर्वं सचध्वे ताभ्यो नमो अस्तु ता नो मृळयन्तु ता नश्शर्म यश्छन्तु तं यन्द्विष्मो यश्च नो द्वेष्टि तमासां जम्भे दध्मः १०१-२ --- अपश्यं गोपामनिपद्यमानमिति । --- आदित्य । एष लोकानां गोप्ता । नैष रात्रा न दिवा संविशति १०१-३ आ च परा च पथिभिश्चरन्तमिति । तस्मादेष सर्वान्पथोऽनुसञ्चरति यद्दक्षिणा यदुदङ् १०२ स सध्रीचीस्स विषूचीर्वसान इति । चतस्रो वा एतस्य दिशस्सध्रीचीश्चतस्रो विषूचीस् । ता वा एष वसान इमां ल्लोकांस्तेज-सावृणोति १०३ अत्र प्रावीर्मधु माध्वीभ्यां मधु माधूचीभ्यामिति १०४ यदा रुचितो घर्म इति मधु मधुघँ सम्भरिष्यामीत्येवैतदाह १०५ समग्निरग्निनागत सं देवेन सवित्रा सँ सूर्येण रोचते स्वाहेति । अत्र वा एष एतर्ह्यग्निरग्निना सङ्गश्छते १०७ समग्निस्तपसागत सं देवेन सवित्रा सं सूर्येणारुक्त । धर्ता दिवो रजसो विभाति धर्तोरोरन्तरिक्षस्य धर्ता पृथिव्या धर्ता देवो देवानाममर्त्यस्तपोजा इति । असौ वा आदित्य इमां ल्लोकांस्तेजसा धारयति १०८ हृदे त्वा मनसे त्वा दिवे त्वा सूर्याय त्वेत्यमुमेवैनं लोकं गमयति १०९ ऊर्ध्वमिममध्वरमिति यज्ञो वा अध्वरो यज्ञस्योर्ध्वत्वाय ११० दिवि देवेषु होत्रा यश्छेति । होत्राभि--- ---त १११ गर्भो देवानाम्पिता मतीनाम्पतिः प्रजानामिति गर्भो ह्येष देवानाम् । पिता मतीनाम्पतिः प्रजानाम् ११२ आयुर्दास्त्वमस्मभ्यं घर्मासि वर्चोदाः पिता नोऽसि पिता नो बोधीत्यात्मन एवैतामशिषमाशास्ते ११३ नमस्ते अस्तु मा मा हिंसीरित्यात्मनोऽहिंसायै ११४ त्वष्टृमन्तस्त्वा सपेमेत्यतो हीमाः प्रजाः प्रजायन्ते प्रजननाय यज्ञस्य वै शिरोऽस्छिद्यत । ता एतर्ह्यश्विना अघर्मपौ भिषजौ देवानामास्तां । तौ देवा अब्रुवन्भिषजौ वै स्थ इदं यज्ञस्य शिरः प्रतिधत्तमिति । ता अब्रूताम्वार्यं वृणावहा आवयोरेव प्रवर्ग्यो भवत्व् इति । तौ देवा अब्रुवन्सर्वं वै पर्य-गृह्णाथामस्तु नोऽत्रापीति । ता अब्रूतामावयोरग्रे दुह्यतामावयोरग्रे हूयतामिति । तस्मादेतयोरेवाग्रे दुह्यतेऽग्रे हूयते । वार्यवृतँ ह्येनयोस् । तौ यज्ञस्य शिरः प्रत्यधत्तान् । ततो यल्लोहितं समस्रवत्तत उदुम्बरस्समभवद् । यदौदुम्बराणि पात्राणि भवन्ति यज्ञ एवोर्जं दधाति । यो रसस्ते मुञ्जास् । तस्मान्मौञ्जं वेदं कुर्वन्ति । पवित्र --- --- आह्वयति । असा एहीति दिव एवैना-मेतदाह्वयति ११५ असा एहीत्यन्तरिक्षादेवैनामेतदाह्वयति ११६ असा एहीति पृथिव्या एवैनामेतदाह्वयति । ब्रह्म वा एतस्या वत्सो वेदास्स्तना । देवा वै ब्रह्मणा वत्सेन वाचमदुह्रन्पशूंश्चामृतञ्च । यो वै वेदानां गुह्यानि नामानि वेद सर्वमायुरेति ब्रह्मवर्चसी भवति प्रतितिष्ठत्यन्नवानन्नादो भवति । मयोभूरेको वसुविदेकस्सुदत्र एको विश्वपोष्येक इति । एतानि वै वेदानां गुह्यानि नामानि । सर्वमायुरेति ब्रह्मवर्चसी भवति प्रतितिष्ठत्यन्नवानन्नादो भवति य एवं वेद ११७ यस्ते स्तनश्शशयो यो मयोभूर्यो रत्नधा वसु-विद्यस्सुदत्रः । येन विश्वा पुष्यसि वार्याणि सरस्वति तमिह धातवे करि-त्यनुमन्त्रयते ११८ अदित्या उष्णीषमसीति । अभिधान्याभिधाय सुव्रतामेवैनां करोति ११९ पूषा त्वेति वत्समुपावसृजति सतनूत्वाय १२० घर्माय शिन्क्ष्वेत्यपवर्तयति । घर्म एवङ् घ १२१-१ श्वश्चरिष्यन्प्रवर्ग्येण पूर्वेद्युर्व-त्सवर्करौ अपाकुर्यात्तथा प्रातः

युञ्जते मन इत्याहवनीये जुहोति । मनसा वै प्रजापतिर्यज्ञमतनुत । ततो वाचा ततः कर्मणा । मनसैवैतद्यजमानो यज्ञं वितत्य । ततो वाचा । ततः कर्मणा करोति १ देवस्य वस्सवितुः प्रसव इत्यभ्रीरादत्ते । सवितृप्रसूत एवैना देवताभिरादत्ते । चतस्र आदत्ते । चतस्रो वै दिशो । दिग्भ्यः प्रवर्ग्यस्सम्भ्रियते । दिग्भ्य एव प्रवर्ग्यँ सम्भरति । वानस्पत्या भवन्ति । वनस्पतिभिर्वै प्रवर्ग्यस्सम्भ्रियते । वनस्पतिभिरेव प्रवर्ग्यँ सम्भरति २ उत्तिष्ठ ब्रह्मणस्पत इत्युत्तिष्ठति । बृहस्पतिर्वै ब्रह्मणस्पतिर् । बृहस्पतिरेव भूत्वो-त्तिष्ठति ३ उपप्रयन्तु मरुतस्सुदानव इति । सुदानवो वै मरुत आरण्या । अरण्ये प्रवर्ग्यस्सम्भ्रियते । अरण्य एवारण्यं करोति ४ प्रैतु ब्रह्मणस्पतिरिति प्रतितिष्ठति । बृहस्पतिर्वै ब्रह्मणस्पतिर् । बृहस्पतिरेव भूत्वा । प्रतितिष्ठति ५ आ देव्येतु सूनृतेति । वाग्वै देवी सूनृता । वाचा प्रवर्ग्यस्सम्भ्रियते । वाचैव प्रवर्ग्यँ सम्भरति ६ अश्छा वीरं नर्यं पङ्क्तिराधसमिति । यज्ञो वै वीरो नर्यः पङ्क्तिराधा । देवेभ्य एव यज्ञँ सम्भरति ७ देवी द्यावापृथिवी देवयजनेऽनु मे मंसाथामितीमे वै महावीरात् सम्भ्रियमाणादबिभीताम् । तेजसा ना उद्धक्ष्यतीति । स बृहस्पतिरब्रवीद् । युवयोर्भागधेयमिति । तत एनमन्वमन्यताम् ८ ऋतस्य र्ध्यासमद्य मखस्य शिर इति सम्भरति । यज्ञस्यैव शिरस्सम्भरति । त्रिर्हरति । त्रिषत्या हि देवास् । समन्तमभ्रीः परिश्रयति । रक्षसाम्पराणुत्त्यै । प्रजापतेर्वै प्रजास्सिसृक्षमाणस्य तस्य तेजो यज्ञियमपाक्रामत् । तदिमाम्प्राविशत् । तद्वराहो भूत्वान्वविन्दद् ९ इत्यत्यग्र आसीरिति । यद्वराहविहतम्भवत्यस्या एव तेजो यज्ञियँ सम्भरति १० देवीर्वम्रियोऽस्य भूतस्य प्रथमजा इति । वम्रियो वा अस्य भूतस्य प्रथमजास् । ता वा एतद्विदुर्यत्रास्या जीवं यज्ञियं । यद्वल्मीकवापनाँ सम्भरत्यस्या एव जीवं यज्ञियँ सम्भरतीन्द्रो वै यद्वृत्रमहंस्तस्यौजो वीर्यमपाक्रामत् । तदोषधीः प्राविशत् । ते पूतीका अभवन्न् ११ इन्द्र स्यौजोऽसीति । यत्पूतीकानाँ सम्भरतीन्द्र स्यैवौजो वीर्यँ सम्भरति १२ प्रजापतेस्तनूरसीत्यजां दुहन्ति । प्रजापतेर्वा एषा प्रिया तनूर्यदजा । यदजां दुहन्ति । प्रजापतेरेव प्रियान्तन्वँ सम्भरति १३ मधु त्वा मधुला करोत्व् इत्यप उपसृजति । मधु वा एतन्मधुना संयौति । मधव्यो भवति १४ मखस्य शिरोऽसीति । पिण्डमुपादत्ते । यज्ञो वै मखो । यज्ञस्यैव शिरः करोति १५ यज्ञस्य पदे स्थ इत्यवबाधते । यज्ञस्यैव पदे करोति १६ गायत्रोऽसीति । प्रतममाधिमादधाति । तेजो वै ब्रह्म गायत्री । तेज एव ब्रह्म यजमाने दधाति १७ त्रैष्टुभोऽसीति द्वितीयमाधिमादधाति । ओजो वै वीर्यं त्रिष्टुब् । ओज एव वीर्यं यजमाने दधाति १८ जागतोऽसीति तृतीयमाधिमादधाति । पशवो वै जगती । पशूनेव यजमाने दधाति १९ मखोऽसीति मखमेवैनं करोति २० मखस्य रास्नासीति रास्नाम्करोति । यज्ञो वै मखो । यज्ञायैवैनङ् करोति । प्रादेशमात्रो भवति । एतावद्वै मुखं । मुखं देवानामग्निर् । मुखेन सम्मित उपरिष्टात्पात्रो भवति देवतानां तृप्त्यै । तृप्यति प्रजया पशुभिर् । उपैनँ सोमपीथो नमति । य एवं वेद २१ सूर्यस्य हरसा श्रायेत्यातपे निदधाति । अमुष्यैवैनमादित्यस्य तेजसा तपति । पूर्वम्पूर्वँ सादयतीमानेव लोका-न्रोहति २२ वृष्णो निष्पदसि प्राजापत्यमित्यश्वशकानि व्याहरति । प्राजापत्यो वा अश्वो । रूपेणैवैनँ समर्धयति २३ देवानान्त्वा पत्नीर्वृष्णो अश्वस्य निष्पदा धूपयन्त्वित्यश्वशकैर्धूपयति २४ प्राजापत्यो वा अश्वो । यज्ञं प्रजापतिस् सयोनित्वाय २४ अर्चिषे त्वा शोचिषे त्वा हरसे त्वेति शमीशाखा अभ्यादधाति । तेजो वा अग्निस्तेजश्शमीशाखास् । तेजस्येव तेजो दधाति २५ मित्रस्य चर्षणीधृत इत्युपतिष्ठते । मित्रायैवैनङ् करोति २६ देवस्त्वा सवित्रोद्वपत्व् इति सावित्रोद्वपति प्रसूत्या २७ अव्यथमानः पृथिव्यामाशा दिश आपृणेति । तस्मादग्निस्सर्वा दिशो विभाति २८ उत्तिष्ठ बृहन्भवो-र्ध्वस्तिष्ठ । ध्रुवस्त्वमिति । दृंहत्येवैनम् २९ इदमहममुमामुष्यायणममुष्याः पुत्रं तेजसा ब्रह्मवर्चसेन समर्धयामीति ब्राह्मणं । तेजो वै ब्रह्म गायत्री । तेजसैवैनं ब्रह्मवर्चसेन समर्धयति ३० यद्यभिचरेदिदमहममुमामुष्याय-णममुष्याः पुत्रन्तेजसा ब्रह्मवर्चसेन व्यर्धयामीति । तेजो वै ब्रह्म गायत्री । तेजसा ब्रह्मवर्चसेन व्यर्धयति ३१ इदमहममुमामुष्यायणममुष्याः पुत्रमोजसा वीर्येण समर्धयामीति राजन्यम् । ओजो वै वीर्यं त्रिष्टुब् । ओजसैवैनं वीर्येण समर्धयति ३२ यद्यभिचरेदिदमहममुमामुष्यायणममुष्याः पुत्रमोजसा वीर्येण व्यर्धयामीति ३३ ओजो वै वीर्यं त्रिष्टुब् । ओजसैवैनं वीर्येण व्यर्धयति २४ इदमहममुमामुष्यायणममुष्याः पुत्रमूर्जा पशुभिस्समर्धयामीति । वैश्यम्पशवो वै जगति । ऊर्जैवैनम्पशुभिस्समर्धयति ३४ यद्यभिचरेदिदमहममुमामुष्या-यणममुष्याः पुत्रमूर्जा पशुभिर्व्यर्धयामीति । पशवो वै जगति । ऊर्जैवैन-म्पशुभिर्व्यर्धयति ३५ इदमहम्मान्तेजसा ब्रह्मवर्चसेनौजसा वीर्येण प्रजया पशुभिरन्नाद्येन समर्धयामीति । आत्मा वै ब्रह्मवर्चसि । आत्मानमेव तत्तेजसा ब्रह्मवर्चसेनौजसा वीर्येण प्रजया पशुभिरन्नाद्येन समर्धयति ३६ ऋजवे त्वा । साधवे त्वा । सुक्षित्यै त्वेति । यथायजुरपरमपरँ सादयतीमानेव लोकान्प्रत्यवरोहति ३७ सूर्यस्य त्वा चक्षुसान्वीक्ष इत्यवेक्षते । यद्वा इदम्मनुष्याणां चक्षुषा प्रेक्षेत । प्रदहेच्चक्षुरन्धाः प्रजा जायेरन् । सूर्यस्यैवैन-ञ्चक्षुषान्वीक्षते ३८ श्छृणत्तु त्वा वागिति । पयसाश्छृणत्ति । वाग्वै गायत्री । वाचैवैनमाश्छृणत्ति ३९ श्छृणत्तु त्वोर्गिति । अन्नं वा ऊर्ग् । अन्नाद्ये-नैवैनमाश्छृणत्ति ४० ष्छृणत्तु त्वा पय इति । पशवो वै पयं । पशुभिरेवैनमाश्छृणत्ति ४१ श्छृणत्तु त्वा रसः ४२ छृणत्तु त्वा हविः ४३ छृणत्तु त्वा सोमः ४४ छृणत्तु त्वा यज्ञः ४५ छृणत्तु त्वा ब्रह्म ४६ छृणत्तु त्वा प्रजापतिरिति । यथायजुः ४७ ब्रह्मन्प्रवर्ग्येण प्रचरिष्याम इत्यध्व-र्युर्ब्रह्माणमामन्त्रयते । ब्रह्मणि वा एतर्हि यज्ञस् । तस्मादेनमाह ४८ यजु-र्युक्तमिति ब्रह्मा । यजुषो वा एष रथो यद्यज्ञस् । तमध्वर्युरध्वरे युनक्ति । तदध्वर्योरध्वर्युत्वम् । अध्वर्युरेनम्प्रणयति । अध्वर्युरेवास्य सर्वस्य प्रणे-ताध्वर्युरन्यानृत्विजस्सम्प्रेष्यतीदङ् कुरुतेदङ् कुरुतेत्येवैतदाह ४९ सामभिरा-क्तखन्त्वेति । सामान्येवास्याभितश्चक्रे ५० विश्वाभिर्धीभिस्सम्भृतमिति । सर्वाभिर्वै धीभिर्यज्ञस्सम्भ्रियते । सर्वाभिरेव धीभिर्यजमानो यज्ञँ सम्भरति ५१ दक्षिणाभिः प्रततम्पारयिष्णुमिति । विततम्पारगं दक्षिणाभिरित्येवैतदाह ५२ स्तुभो वहन्तु सुमनस्यमाना इति । होत्रा वै स्तुभस् । ता वा एतर्हि यज्ञं वहन्ति ५४ भूर्भुवस्स्वरोमिति । एतद्वै वाचस्सत्यं । यदेव वाचस्सत्यन् । तेनैनँ सह प्रचरति ५५ इन्द्र वन्तः प्रचरतेति सेन्द्र त्वाय ५७ प्राच्या त्वा दिशाग्निना देवतया गायत्रेण श्छन्दसा वसन्तमृतुम्प्रविशामीति प्राचीञ्चैव वसन्तञ्च पुरस्तात्प्रविशन्त्यप्रदाहाय ५८ दक्षिणया त्वा दिशेन्द्रे ण देवतया त्रैष्टुभेन श्छन्दसा ग्रीष्ममृतुम्प्रविशामीति । दक्षिणान्चैव ग्रीष्मञ्च दक्षिणतः प्रविशन्त्यप्रदाहाय ५९ प्रतीच्या त्वा दिशा सवित्रा देवतया जागतेन श्छन्दसा वर्षा ऋतुम्प्रविशामीति । प्रतीचीञ्चैव वर्षाश्च पश्चात्प्रविशन्त्यप्रदाहाय ६० उदीच्या त्वा दिशा मित्रावरुणाभ्यान्देवतयाणुष्टुभेन श्छन्दसा शरदमृतु-म्प्रविशामीति । उदीचीञ्चैव शरदञ्चोत्तरात्प्रविशन्त्यप्रदाहाय ६१ उर्ध्वया त्वा दिशा बृहस्पतिना देवतया पाङ्क्तेन श्छन्दसा हेमन्तमृतुम्प्रविशामीति । ऊर्ध्वाञ्चैव हिमाञ्चोपरिष्टात्प्रविशन्त्यप्रदाहाय ६२ अनया त्वा दिशा प्रजापतिना देवतयानाप्तेन श्छन्दसा शिशिरमृतुम्प्रविशामीति इमाञ्चैव शिशिरञ्चास्याः परविशन्त्यप्रदाहाय ६३ गायत्रीं छन्दः प्रविशामीति । तेजो वै ब्रह्म गायत्री । तेज एव तत्प्रविशन्त्यप्रदाहाय ६४ त्रिष्टुभं छन्दः प्रविशामीति । ओजो वै वीर्यं त्रिष्टुब् । ओज एव तत प्रविशन्त्यप्रदाहाय ६५ जगतीं छन्दः प्रविशामीति । पशवो वै जगती । पशूनेव तत्प्रवि-शन्त्यप्रदाहाय ६६ अनुष्टुभं छन्दः प्रविशामीति । वाग्वा अनुष्टुब् । वाचमेव तत्प्रविशन्त्यप्रदाहाय ६७ पङ्क्तीं छन्दः प्रविशामीति । यज्ञो वै पङ्क्तिर् । यज्ञं तद्प्रविशन्त्यप्रदाहाय ६७-१ अतिश्छन्दसं छन्दः प्रविशामीति । श्छन्दांसि वा अतिश्छन्दाश् । छन्दांस्येव तत्प्रविशन्त्यप्रदाहाय ६८ श्छ-न्दांसि प्रविशामीति । पशवो वै श्छन्दांसि । पशूनेव तत्प्रविशन्त्यप्रदाहाय ६९ तानि नः पारयन्तु । तानि नोऽवन्त्व् इति । आशिषमेवाशास्ते ७० तानि स ऋश्छतु योऽस्मान्द्वेष्टि यञ्च वयं द्विष्म इति । यमेव द्वेष्टि तँ शुचार्पयति ७१ आपो अस्मान्प्रविशन्त्वापो अस्मासु जागृतेति । आपस्सर्वा देवता देवता एव तत्प्रविशन्त्यप्रदाहाय ७२ आयुर्विश्वायुर्विश्वमायुर्व्यश्नवै सर्वमायुर्व्य-श्नवा इत्येवैतदाह । सर्वमायुरेति य एवं वेदाथो संवत्सरञ्चैव दिशश्च सर्वतो वर्म कुरुते ७३ यमाय त्वा मखाय त्वेति महावीरम्प्रोक्षति । यज्ञो वै मखो । यज्ञायैवैनम्प्रोक्षति । --- प्रोक्षितानि प्रतिप्रस्थाता व्यायातयति । --- प्रचरन्ति ७४ देव पुरश्चरर्घ्यासं त्वा स्वर्घ्यासन्त्वेति । वेदेन महावीरँ सम्मार्ष्टि । अथैवैनं त्रिस्सम्मार्ष्टि । त्रिषत्या हि देवास् । सर्वतस्सम्मार्ष्टि । सर्वत एवैनम्मेध्यं यज्ञियन्तेन करोति ७५ पृथिव्यास्संस्पृशस्पाहीति । रजतमधस्तादधिकर्षतीमे वै लोका महावीरात्प्रवृज्यमानादबिभयुस् । सर्वा-न्नोऽयन्तेजसोद्धक्ष्यतीति । प्रजापतिमुपाधावन् । स प्रजापतिः पृथिवी-मब्रवीद्र जत भूत्वा महावीरं धारयस्वेति । अन्तरिक्षमब्रवीद्वनस्पतिभि-स्त्वान्तर्धास्यामीति । दिवमब्रवीद्धरिता भूत्वोपरिष्टान्महावीरम्सहस्वेति । तस्माद्र जतमधस्तादधिकर्षति । पृथिव्या अप्रदाहाय ७६ अर्चिरसि शो-चिरसीति । ज्वलन्तमग्निँ हरतस्सतेजस्त्वाय ७७ अञ्जन्ति यमिति तस्मि-न्मुख्यं महावीरम्प्रयुनक्ति । तेजो वा अग्निस्तेजो महावीरस् । तेजस्येव तेजो दधाति ७८ प्राणाय स्वाहा । व्यानाय स्वाहापानाय स्वाहेति । --- महावीरं घर्म्यम्प्रयुनक्ति । दिशो वै महावीरात्प्रवृक्तादबिभयुस्सर्वा नोऽयन्तेजसोद्धक्ष्यतीति । ताः प्रजापतिमुपाधावन् । स प्रजापतिर-ब्रवीत्प्रादेशंप्रादेशं वः प्रदहति । देवताभिर्वोऽन्तर्धास्यामीति । तस्मा-त्प्रादेशेन दिशो मिमीते ७९ अनाधृष्टा पुरस्तादग्नेराधिपत्य इति । अग्निमेव पुरस्तादन्तर्दधात्यप्रदाहाय ८० अयुर्मे दा इत्यात्मन एवैतामाशिषमाशास्ते ८१ पुत्रवती दक्षिणत इन्द्र स्याधिपत्य इतीन्द्र मेव दक्षिणादन्तर्दधात्यप्रदाहाय ८२ प्रजां मे दा इत्यात्मन एवैतामाशिषमाशास्ते ८३ सुषदा पश्चाद्देवस्य सवितुराधिपत्य इति । सवितारमेव पश्चादन्तर्दधात्यप्रदाहाय ८४ चक्षुर्मे दा इत्यात्मन एवैतामाशिषमाशास्त ८५ आश्रुतिरुत्तरान्मित्रावरुणयोराधिपत्य इति मित्रावरुणा एवोत्तरादन्तर्दधात्यप्रदाहाय ८६ श्रोत्रं मे दा इत्यात्मन एवैतामाशिषमाशास्ते ८७ विधृतिरुपरिष्टाद्बृहस्पतेराधिपत्य इति । बृहस्पतिमेवोपरिष्टादन्तर्दधात्यप्रदाहाय ८८ वाचं मे दा इत्यात्मन एवैतामाशिषमाशास्ते । --- । स्वाहेति परिश्रयतो । असौ वा आदित्यो रुद्रो महावीरो रश्मयो वै मरुतो । रश्मिभिरेवैनम्परिश्रयतो ८९ अन्तरिक्षस्यान्तर्धिरसीत्युपरिष्टात्समिधमादधाति । वनस्पतिभिरेवोपरिष्टा-दन्तर्दधाति ९० दिवस्सँ स्पृशस्पाहीति हरितेनापिदधाति दिवोऽप्रदाहाय ९१ अर्हन्बिभर्षि सायकानि धन्वार्हन्निष्कं यजतं विश्वरूपम् । अर्हन्निदं दयसे विश्वमभ्वन्न वा ओजीयो रुद्र त्वदस्तीति । महिमानमेवास्यैतदुद्धर्षयति ९२ गायत्रमसि त्रैष्टुभमसि जागतमसीति । प्रतिप्रस्थात्रे प्रयश्छति । होत्रा वा ऋत्विजो । होत्राभ्य एवैनमेतत्सम्प्रयश्छति । एकमग्निधे प्रतिप्रस्थात्रे । प्रदक्षिणम्परियन्ति ९३ मधु मधु मध्व् इति धून्वन्ति । मधु सारघँ सम्भरिष्यामीत्येवैतदाह ९४ प्राणोऽसि व्यानोऽस्यपानोऽसीति । प्राणं व्यानमपानन्तानेव यजमाने दधाति ९६ श्रोत्रमसीति श्रोत्रमेव यजमाने दधाति । सर्व ऋत्विजः परिविशन्ति । होत्रा वा ऋत्विजो । होत्राभ्य एवैनमेतत्सम्प्रयश्छति ९७ अग्निष्ट्वा धूनोत्व् इत्येताभिरेवैनं देवताभिर्धूनोति । --- । प्रज्वलिते रुक्ममपदत्ते । --- दिव्यो गन्धर्वो भुवनस्य यस्पतिर्--- इमे वै लोका भुवनं । तेषामेषोऽधिपतिर्यो रुद्र ः! --- एकाव्यो मनसा विक्ष्व् ईड्य --- तन्त्वा यामि ब्रह्मणा देव दैव्यमिति । यद्वा एनम्ब्रह्मणोपचरेयुर्हिंस्यादेनम् । ब्रह्म शिवं शान्तम् । ब्रह्मणैवैनमुपचरति ९८ दिवि ते सधस्थमिति दिवि ते गृहमित्येवैतदाह ९९ दिवि पृष्टो यजतस्सूर्यत्वगिति देवा वै रुद्र ँ! स्वर्गं लोकं गतं न व्यजानन्नादित्यवर्णं चरन्तन् । तेऽब्रुवन्कोऽसीति । अहं रुद्रो ऽहमिन्द्रो ऽहमादित्योऽहं सर्वस्यावया हरसो दिव्यस्येति । तेऽब्रुवन्निर्भजामैनमिति । तान्रुवन्नभ्यवदत् । तान्प्राध्रजत् । तेऽब्रुवन्भवान्सर्वमिति । यद्रुवन्नभ्यवदत्तद्रुद्र स्य रुद्र त्वं । यद्भवानिति तद्भवस्य भवत्वं यत्सर्वमिति तच्छर्वस्य शर्वत्वँ । स शिवोऽभवत् । तच्छिवस्य शिवत्वं । तेभ्योऽमृळत । तन्मृळस्य मृळत्वं । तं देवा अब्रुवन्भवस्य भूतस्य भव्यस्याधिपत्यमिति । सर्वस्याधिपत्यं यजमानं गमयति १०० अनवद्याभिस्समु जग्माभिरिति । होत्रा वा अनवद्यास् । ताभिर्वा एष प्रवर्ग्ये सङ्गश्छते ताभिरेव प्रवर्ग्यँ सङ्गमयति १०१ समुद्र आसां सदनं व आहुरिति । वेदा वै समुद्रा स् । तेषु वा एवैनम्प्रवर्ग्ये सङ्गमयति १०१-१ --- अभ्रिये दिद्युन्नक्षत्रिये या विश्वावसुं गन्धर्वं सचध्वे ताभ्यो नमो अस्तु ता नो मृळयन्तु ता नश्शर्म यश्छन्तु तं यन्द्विष्मो यश्च नो द्वेष्टि तमासां जम्भे दध्मः १०१-२ --- अपश्यं गोपामनिपद्यमानमिति । --- आदित्य । एष लोकानां गोप्ता । नैष रात्रा न दिवा संविशति १०१-३ आ च परा च पथिभिश्चरन्तमिति । तस्मादेष सर्वान्पथोऽनुसञ्चरति यद्दक्षिणा यदुदङ् १०२ स सध्रीचीस्स विषूचीर्वसान इति । चतस्रो वा एतस्य दिशस्सध्रीचीश्चतस्रो विषूचीस् । ता वा एष वसान इमां ल्लोकांस्तेज-सावृणोति १०३ अत्र प्रावीर्मधु माध्वीभ्यां मधु माधूचीभ्यामिति १०४ यदा रुचितो घर्म इति मधु मधुघँ सम्भरिष्यामीत्येवैतदाह १०५ समग्निरग्निनागत सं देवेन सवित्रा सँ सूर्येण रोचते स्वाहेति । अत्र वा एष एतर्ह्यग्निरग्निना सङ्गश्छते १०७ समग्निस्तपसागत सं देवेन सवित्रा सं सूर्येणारुक्त । धर्ता दिवो रजसो विभाति धर्तोरोरन्तरिक्षस्य धर्ता पृथिव्या धर्ता देवो देवानाममर्त्यस्तपोजा इति । असौ वा आदित्य इमां ल्लोकांस्तेजसा धारयति १०८ हृदे त्वा मनसे त्वा दिवे त्वा सूर्याय त्वेत्यमुमेवैनं लोकं गमयति १०९ ऊर्ध्वमिममध्वरमिति यज्ञो वा अध्वरो यज्ञस्योर्ध्वत्वाय ११० दिवि देवेषु होत्रा यश्छेति । होत्राभि--- ---त १११ गर्भो देवानाम्पिता मतीनाम्पतिः प्रजानामिति गर्भो ह्येष देवानाम् । पिता मतीनाम्पतिः प्रजानाम् ११२ आयुर्दास्त्वमस्मभ्यं घर्मासि वर्चोदाः पिता नोऽसि पिता नो बोधीत्यात्मन एवैतामशिषमाशास्ते ११३ नमस्ते अस्तु मा मा हिंसीरित्यात्मनोऽहिंसायै ११४ त्वष्टृमन्तस्त्वा सपेमेत्यतो हीमाः प्रजाः प्रजायन्ते प्रजननाय यज्ञस्य वै शिरोऽस्छिद्यत । ता एतर्ह्यश्विना अघर्मपौ भिषजौ देवानामास्तां । तौ देवा अब्रुवन्भिषजौ वै स्थ इदं यज्ञस्य शिरः प्रतिधत्तमिति । ता अब्रूताम्वार्यं वृणावहा आवयोरेव प्रवर्ग्यो भवत्व् इति । तौ देवा अब्रुवन्सर्वं वै पर्य-गृह्णाथामस्तु नोऽत्रापीति । ता अब्रूतामावयोरग्रे दुह्यतामावयोरग्रे हूयतामिति । तस्मादेतयोरेवाग्रे दुह्यतेऽग्रे हूयते । वार्यवृतँ ह्येनयोस् । तौ यज्ञस्य शिरः प्रत्यधत्तान् । ततो यल्लोहितं समस्रवत्तत उदुम्बरस्समभवद् । यदौदुम्बराणि पात्राणि भवन्ति यज्ञ एवोर्जं दधाति । यो रसस्ते मुञ्जास् । तस्मान्मौञ्जं वेदं कुर्वन्ति । पवित्र --- --- आह्वयति । असा एहीति दिव एवैना-मेतदाह्वयति ११५ असा एहीत्यन्तरिक्षादेवैनामेतदाह्वयति ११६ असा एहीति पृथिव्या एवैनामेतदाह्वयति । ब्रह्म वा एतस्या वत्सो वेदास्स्तना । देवा वै ब्रह्मणा वत्सेन वाचमदुह्रन्पशूंश्चामृतञ्च । यो वै वेदानां गुह्यानि नामानि वेद सर्वमायुरेति ब्रह्मवर्चसी भवति प्रतितिष्ठत्यन्नवानन्नादो भवति । मयोभूरेको वसुविदेकस्सुदत्र एको विश्वपोष्येक इति । एतानि वै वेदानां गुह्यानि नामानि । सर्वमायुरेति ब्रह्मवर्चसी भवति प्रतितिष्ठत्यन्नवानन्नादो भवति य एवं वेद ११७ यस्ते स्तनश्शशयो यो मयोभूर्यो रत्नधा वसु-विद्यस्सुदत्रः । येन विश्वा पुष्यसि वार्याणि सरस्वति तमिह धातवे करि-त्यनुमन्त्रयते ११८ अदित्या उष्णीषमसीति । अभिधान्याभिधाय सुव्रतामेवैनां करोति ११९ पूषा त्वेति वत्समुपावसृजति सतनूत्वाय १२० घर्माय शिन्क्ष्वेत्यपवर्तयति । घर्म एवङ् घ १२१-१ श्वश्चरिष्यन्प्रवर्ग्येण पूर्वेद्युर्व-त्सवर्करौ अपाकुर्यात्तथा प्रातः


8

pyo v; dÉ/ v;nyet( 48 --- g;m(duh²Nt ) hSTy*Ïä Evwn;' duh›ª g(--- --- pr;ÉsNydj;' duh²Nt ) `mR Ev t¶uhit ) èj| vwW tTpr;ÉsNydj;' duh²Nt ) `mR Evoj\ R sM.rts( 121-2 tSm;d;ü-SshojoR .;genop mehIN{ ;ɐn; m/unSs;r`Sy `m| p;t vsvo yjt v²Âit ) mh;vIr èjRmvnyto ) `mR Evoj\ R sm;nyts( 122 sUyRSy Tv; rXmye vOi·vnye Sv;heTyU?vRmuT£;NtmnumN]yte ) y; v; ”t a;ü-it¨dyte s;muto vOi·' Cy;vyit ) Svywv;üTy; idvo vOi·' innyit 123 g;y]oŒÉs ]w·‘.oŒsIit xf; a;dÿe 124 j;gtoŒsITyupy;m' ) zNdoÉ.revwnMpárgOð;it 125 ´;v;pOÉqvI>y;NTv; párgOð;mIit xf;->y;Mmh;vIrMpárgOð;it ”me vw xf; ) a;>y;mevwnMpárgOð;it 126 aNtár=e, TvopyXz;mITy/St;dupy;men /;ryit ) aqo aNtár=' v; ¬py;mo ) aNtár= EvwnN/;ryit 127 dev;n;NTv; ipt¿,;mnumto .tu\ R xkƒyÉmit 128-1 --- s mu{ ;y Tv; v;t;y Sv;heit juhoit ) yq;yjuyRÆuüy;&{ ;y pxUnipd?y;dpxuSSy;d( ) yjurev vded( ) ¨{ ;dev pxUNpárvO,áÿ_ ) sv;R v; Etç¼RtâSmNdevt; a;x\ sNte mç\ hoãyit mç\ hoãytIit ) devt; EvwnmÉ.?y;yNtISt; Enm.;g; ér; ih\ Stor( 128-2 yd;h;¦ye Tv; vsumte Sv;heit devt; Ev .;gnI" kroTy;TmnoŒih\ s;yw ) yju.;RjoŒNye devt; a;ihit.;joŒNye ) t;nevo.y;Np[I,;it 129 idiv /; ”m' yDÉmm' yD' idiv /; ”tIme vw lok; idx’`meRŒipTvmwXzNt 130 yd;h idiv /; idv' gXz;,(tár=' gXz pOÉqvI' gXz p p[idxo gXz¹tIm;nev lok;²Ndx’ `meR tpRyit 131 dev;N`m;Rp;NgXz¹it ) y Ev dev; `mRp;St;nev' t«meR tpRyit 132 deve>ySTv; `mRpe>ySSv;he-Tyupy;men mh;vIre juhoit ) y Ev dev; `mRp;St;nev t«meR tpRyit ) dev;’ v; asur;’ sm;vdev p[vGyeRŒkÚvRt ) ydev dev; akÚvRt tdsur; akÚvRt ) teŒsur; ¬p;\ xu p[vGyeR,;crn( ) s En;É¥rdhd( ) ¬°wdeRv;" p[vGyeR,;crn( ) te dev; a.vNteŒsur;" pr;.vn( ) --- g( hv( r; --- --- iÃtIy;n( ) tdev;Sy;Tmne üt' ) vW$(ÕtM.vit 133 `mRmp;tmɐneit yjm;ns( ) tOi¢mev tTpOXzit ) aqo vW$(ÕtM.vit 134 iv; a;x; d²=,;sidit b[÷; ütmnumN]yte ) tdev;Sy;Tmne ütM.ivit 135 ”We ipNvSvojeR ipNvSvetIWmevoj| yDe d/;it ) aSmw b[÷,e ipNvSv;mw =];y ipNvSv;Syw ivxe ipNvSveit b[÷=]e ivx' cwv .;Égn" kroit 136 aSmw suNvte yjm;n;y ipNvSveit ) yjm;n;-ywvwt;m;²xWm;x;Ste 137 su.Ut;y ipNvSveit ) .Uitmevopwit 138 b[÷vcRs;y ipNvSveit ) b[÷vcRsI .vit 139 mçm;yuWe vcRse JywÏä;y r;ySpoW;y sup[j;STv;y ipNvSveit ) a;Tmn Evwt;m;-²xWm;x;Ste 140 âTvãyw Tv; ´u»;y Tv; .UTyw Tve²N{ y;y Tveit p[d-²=,Mp;]Mp[Åyit ) idx Ev .;ÉgnI" kroTy;TmnoŒihm(s;yw 141 /m;RÉs su/meRm;NySmw b[÷;É, /;ryeit ) --- ¨{ o v; EW ydɦr( ) yq;¦ye smv´Tyevmevwtd( 142 .U.uRvSSvóRt' hivmR/u hivárN{ tmeŒ¦* Sv;heTyɦho]ivÉ/' juhoit ) s'SÉqitrevwW; Svg;RÕitr( ) aqo anNtihRTyw mns; p[;j;pTy; juhoit ) mn ”v vw p[j;pit" ) p[;j;pTyo yDo ) yDmev sNtnoit ) p[;Xy;3 n p[;Xy;3 ”it mIm;\ sNte ) yTp[;XnIy;Tp[;k;¨kSSy;´¥ p[;XnIy;dhivSSy;d( ) avÉj`[ed( ) ¬.ymev kroit ) yjm;n Ev p[;Xn;it ) b[÷vcRsmev;TmN/ÿe 143 s\ s;´m;n;y;nub[UhITy;h p[itÏ;y; 144 aöe Tv; sUy;Ry Tv; r;} yw Tv; n=]e>ySTveTyhor;]e sUyRn=];É, cwv .;Égn" kroit ) yuïteb[;÷,mN]; sm;¢; ) `m;Rj#r;b[;÷," 145 `m;Rj#r;¥;dMm;âSmïne kÚ¨tm¥;doŒhmâSmïne .Uy;sÉmtIN{ ;¦I vw dev;n;' `m;Rj#r* ) t; a¥;-´Syex;te ) t; aSm; a¥;´Mp[yXzto ) a¥;do .vit y Ev' ved 146 kvIm;tár;n; pui·vNt' m;âSmïne kÚ¨tMpui·v;nhmâSmïne .Uy;sÉmit ) --- vw dev;n;' kvIm;tár;n* ) t* pu·erIx;te ) t; aSmw pui·Mp[-yXzt" ) pui·v;N.vit y Ev' ved 147 ak;³s/Sq; c=uãm-NtMm;âSmïne kÚ¨tm(c=uãm;nhmâSmïne .Uy;sÉmit ) Ém];v¨,; vw dev;n;mk;³s/Sq; ) t* c=uW éx;te ) t; aSmw c=u" p[yXztx( ) c=uãm;N.vit y Ev' ved 147-1 iptr;m;tr; Åo]vNt' m;âSmïne kÚ¨t' Åo]v;nhmâSmïne .Uy;sÉmit ) ´;v;pOÉqvI vw dev;n;' iptr;m;tr* t* Åo]Syex;te ) t; aSmw Åo]' p[yXzts( ) Åo]v;N.vit y Ev' ved 148 ym;i©rs; a;yuãmNt' m;âSmïne kÚ¨tm;yuãm;nhmâSmïne .Uy;sÉmit ) ym’wv v¨,’ dev;n;' ym;i©rs* ) t; a;yuW éx;te ) t; aSm; a;yu" p[yXzt ) a;yuãm;N.vit y Ev' ved 149 aXy;m te `mR m/umt" iptumto nmSte aStu m; m; ih\ sIárTy;TmnoŒih's;yw 150 JyoitrÉs vnSptIn;' rs ”it m/un; p[qmMpUryit ) vnSptIn;' v; EW puãpfl;-n;m[so yNm/u ) tenwvwn' sm/Ryit ) td;h;yuvwR m?v( ) a;yur¦* p[d?y;Tp[m;yukSSy;idit 151 yd;h;yumRÉy /ehITy;yurev;TmN/ÿ a;yu-ãm;N.vit 152 Jyoit.;R aSyp;moW/In;' rs ”it `Oten iÃtIymetÃ; EtSy ip[y' /;m ) tenwvwn\ sm/Ryit ) yd;h c=umRÉy /ehIit c=urev;TmN/ÿe c=uãm;N.vit ) --- ”it dÝ; tOtIym( ) EtÃ; EtSy ip[y' /;m tenwvwn' sm/Ryit ) yd;hojRMmÉy /ehITyUjRm(---Ev;TmN/ÿ ) èjRSv;N.vit 153 ¬g[’ /uin’eTyry Ev p[oCy;v;NtrdI=;mupwit 155 pOÉqvI sÉmidit yq;yju" 156 ah" kƒtun; juWt;' suJyoitJyoRitW;m(Sv;heit r*ih,' juhoit ) as* v; a;idTyoŒö;' kƒtU 157 r;]I kƒtun; juWt;m(suJyoitJyoRitW;' Sv;heit r*ih,' juhoit ) cN{ m; vw r;]I,;' kƒtux( ) c=uWI v; Ete p[vGyRSy yTsUy;RcN{ ms* ) c=uWI r*ih,* c=uWorev c=udR/;it 158 nmo ¨{ ;y idivWde ySy vWRÉmWv ”it ) vW| v; EW ”xU" ÕTv; p[j; ihnâSt ydog[' vWRit 159 tSmw nm ”it vWRmev ²xv' kroit 160 ten m; smr ”it m; sMb;/e sm;gm;meTyevwtd;h 161 nmo ¨{ ;y;Ntár=sde ySy v;t ”Wv ”it ) v;t' v; EW ”WU" ÕTv; p[j; ihnâSt ydog[' v;it 163 tSmw nm ”it v;tmev ²xv›ª kroit 164 ten m; smr ”it m; sMb;/e sm;gm;meTyevwtd;h 165 nmo ¨{ ;y pOÉqvIWde ySy;¥ÉmWv ”Ty¥' v; EW ”WU" ÕTv; p[j; ihnâSt ydog[m( 166 tSmw nm ”it a¥mev ²xv›ª kroit 166-1 ten m; smr ”it m; sMb;/e sm;gm;meTyevwtd;h ) ---Aco yjU\ iW s;m;in---StuitÉ.revwn\ ---St*it 166-2 yd(b[÷,-XxO,vo .Uárit b[÷vcRsmev;TmN/ÿe ) tSm;¥;Åoi]y p[vOïä;n( ) n v; EW tihR Åutb[÷; .vit 167 a] .UÉyÏ.;j ”h te Sy;meit ) ved;n;mevwn' .;Égn' kroit ) tSm;d;ür?vyuRv;R a?vr' ved;?v-yuRrNyeW;mg[,I.Rvit 168 aÉc£dÎW; hármRh;âNm]o n dxRt ”it ) yÃ; EW v¨,o .UTv; p[j; aÉ.tpe¥ kn;v²x\ Sy;n( ) Ém] Ev .UTv; p[j; aÉ.tpit 169 s' sUyeR, id´utidit ) sUyRSyev v; EW EtSy p[k;xo .vit ySywW p[vOJyte ) sv;R v; Etç¼RtâSmNdevt; a?vyoRdRÉ/`mR a;x\ sNte mç' g[hIãyit ) m盪 g[hIãytIit ) devt; Evwnm-É.?y;yNtISt; Enm.;g; ér; ih\ Stor( 170 ydet;>y;' svRdevTy;>y;' gOð;it yÉmN{ ' y;vtIit devt; Ev .;ÉgnI" kroTy;TmnoŒih's;yw ) svRm;yureit y Ev' ved 172 pUã, a;`O,ye Sv;heit p;ütIjuRhoit ) pUW; vw ¨{ o ¨{ a;`OÉ,r( ) Et;in vw ¨{ Sy ¬g[;É, n;m;in ) --- ¬Ã;snûárãyNsv;R>yo devt;>y Ev inrvdyte ) svRm;yureit y Ev' ved 173 y; te `mR idiv xuGy; j;gte XzNdÉs y; s¢dxe Stome y; hiv/;Rne t;Nt Etdvyje tSyw Sv;heit ) amuãy; Evwnmetj( j;gt;CzNdsSs¢dx;TStom;õiv/;Rn;° ¨{ ' inrvdyte ) svRm;yureit y Ev' ved 174 y; te `m;RNtár=e xuGy; ]w·‘.e XzNdÉs y; pdxe Stome y;¦I/[e t;Nt Etdvyje tSyw Sv;heit ) aNtár=;devwnmetT]w·‘-.;CzNds" pdx;TStom;d;¦I/[;° ¨{ ' inrvdyte ) svRm;yureit y Ev' ved 175 y; te `mR pOÉqVy;' xuGy; g;y]e XzNdÉs y; i]vOit Stome y; sdÉs t;Nt Eten;Vyje tSyw Sv;heit ) aSy; Evwnmetí;y];CzNds-²S]vOtSStom;Tsdss(c ¨{ ' inrvdyte ) svRm;yureit y Ev' ved 176 aNv( a´ no anumt ”it p[itiÏte juhotIy' v; anumitáry' p[itÏ;Sy;mev' p[ititW(qit m/un; p[qmMpUryit ) EtÃ; EtSy ip[y' /;m ) tenwvwn' sm/Ryit ) --- t --- ”it p[;m?yud;ny²Nt ) EW vw devloko devlokmevwnm>yud;ny²Nt ) pˆImud;nyNTySqUárTv;y v;ss; pˆI' p[Xz;dyit ) svRdevTy' vw v;ss( ) sv;RÉ.revwn;' devt;É.Ssm/Ryit ) s;m sMp[eãyit ) ¬pg;ynmev;Sywtd( 177 aqo Nyev;Smw ö‘vte-ŒÉ.p[y;²Nt idvSTv; prSp;mNtár=Sy tNvMp;ih pOÉqVy;STv; /mR,; vymnu£;m;m suivt;y nVys ”tIm;' Llok;Nm; ih\ sIárTyevwtd;h 178 p[;,Mme p;hIit ) a;Tmn Evwt;m;²xWm;x;Ste ) Vy?ve iÃtIy-mupyNTyÉ.p[y;²Nt 180 b[÷,STv; prSp;' =]Sy tNv' p;ih ivxSTv; /mR,; vymnu£;m;m suivt;y nVys ”it ) p[j;Mm; ih\ sIárTyevwtd;h 181 Vy;nMme p;hIit ) a;Tmn Evwt;m;²xWm;x;St 182 ¬pp[;Py tOtIymupyNTyÉ.p[y;²Nt p[;,Sy Tv; prSp;' c=uWStNvMp;ih Åo]Sy Tv; /mR,; vymnu£;m;m suivt;y nVys ”it ) p[;,;Nm; ih\ sIárTyevwtd;h 183 ap;nMme p;hIit ) a;Tmn Evwt;m;²xWm;x;Ste ) --- ved; .v²Nt ) kƒx;nevwn;NtTkroit ) aÉ.t" kp;l;in ) kp;l;Nyev tTkroit ) aÉ.to ¨Km* ind/;it ) c=uWI Ev tTkroit ) p’;°¨Ï;lI ind/;it ) a;Symev tTkroit ) p’;Ts(¨v' ind/;it ) g[Iv;mev tTkroit ) aÉ.tXxf* ind/;it ) a\ s; Ev tTkroit ) §uc* b;ô kroit ) s;TmTv;y;É.to /iv]e .vt" ) p;eR Ev tTkroit ) m?y ¬py;mo rJJvo’ vw,v;in .v²Nt ) ¬drmev tTkroit ) p’;d*Ïä* ind/;it ) ¬pSqmev tTkroit ) aÉ.to myU%; .v²Nt ) jì¹ èå Ev tTkroit ) aÉ.to /O·I ind/;it ) p;d; Ev tTkroit ) m?ye /iv]É»d/;it ) n;É.mev tTkroit ) ¬py;RsNdIÉ»d/;it ) ¬r Ev tTkroit ) Õã,;Éjnen p[Xz;dyit ) b[÷,o v; Et{ UpMyTÕã,;Éjn' ) b[÷,wvwnMp[Xz;dyit ) muïw" p[Xz;dyit ) èGvwR muï; èjwRvwn' p[Xz;dyit ) dÝ; s'sOjit stejSTv;y;`;tuk En\ ¨{ o .vit h\ svTkroit ) as* v; a;idTyo h\ s; E---páriW(--- 183-1 --- páriWNpyeRit vLgurÉs vyo/;y; ”it ) vy Ev;Sywtd/Ryit 184 ²xxujRn/;y; ”it ) åpmev;SywtNmihm;n' Vy;c·e ) yid vy;\ Syup;sIrN`mRmet;" p[j; ¬p;ÉsãyNt ”it iv´;t( 185 tSm;Ãyo>y" párr=et;sO„Ÿ%o iv g; ”veit Ã;>y;' juüy;n( ) mOTyuvwR yms( ) SvenwvwnM.;g/eyen smyit 186 x v²= pár c v=ITy;²xWmev;x;Ste 187 suÉm]; n a;p ”Typ ¬âTs²Nt ) suÉm]; Evwn;' kroit 188 duÉmR];StSmw sNTv( ”it ySy;mSy id²x ùãySSy;ÿ;²NdxMpr;Ésed( ) duÉmR]; Evwn;" kroáÿ 189 Etÿe `m;R¥metTpurIWÉmit ) `Ot' vw dÉ/ ) m?v( ”TyetSy;¥n( ) tenwvwn\ sm/Ryit 190 ten Tv' v/RSveTy¥;´enwvwn\ sm/Ryit 192 vÉ/RWImih c vym; c Py;ÉyWImhITy;²xWmev;x;Ste 193 r²Ntn;Rm;sIit ) EtÃw ¨{ Sy ²xvo n;m ) --- ”it ) a;Tmn Evwt;m;²xWm;x;St 194 ”NdudR=Xx(yen At;v; ihryo lokƒ>y’ävte yo b[÷c;rI ) yidt è?v| sÉm/ a;d/;Ty-muâãm'Sten lokƒ p[ititÏit ) ydmutoŒv;R›ª p[Ty;d/;TyâSm'Sten lokƒ p[ititÏit ) yd; gmRuto ivrohit td;nub[Uy;d( ) /ár,o yd; yvmáÿ td;nub[Uy;t( ) sUkro yd; Ébsmáÿ td;nub[Uy;d( ) åpsmO²õmev;Nv;h ) tejs; v; EW p[jy; pxuÉ.b[R÷vcRsen;¥;´en c VyOõäte yo b[÷c;rI

payo vA dadhi vAnayet 48 --- gAmduhanti , hastyauSThya evainAM duhaz g--- --- parAsixcanyadajAM duhanti , gharma eva tadduhati , UrjaM vaiSa tatparAsixcanyadajAM duhanti , gharma evorjaMM sambharatas 121-2 tasmAdAhu-ssahorjo bhAgenopa mehIndra ?AfvinA madhunassAraghasya gharmaM pAta vasavo yajata vaLiti , mahAvIra Urjamavanayato , gharma evorjaMM samAnayatas 122 sUryasya tvA rafmaye vqSTivanaye svAhetyUrdhvamutkrAntamanumantrayate , yA vA ita Ahu-tirudayate sAmuto vqSTiM cyAvayati , svayaivAhutyA divo vqSTiM ninayati 123 gAyatro'si traiSTubho'sIti faphA Adatte 124 jAgato'sItyupayAmaM , chandobhirevainamparigqhNAti 125 dyAvApqthivIbhyAntvA parigqhNAmIti faphA-bhyAmmahAvIramparigqhNAti ime vai faphA , AbhyAmevainamparigqhNAti 126 antarikSeNa tvopayafchAmItyadhastAdupayAmena dhArayati , atho antarikSaM vA upayAmo , antarikSa evainandhArayati 127 devAnAntvA pitQNAmanumato bhartuMM fakeyamiti 128-1 --- sa mudra ?Aya tvA vAtAya svAheti juhoti , yathAyajuryajjuhuyAdrudra ?Aya pafUnapidadhyAdapafussyAd , yajureva vaded , rudra ?Adeva pafUnparivqNakti , sarvA vA etarhyetasmindevatA AfaMM sante mahyaMM hoSyati mahyaMM hoSyatIti , devatA evainamabhidhyAyantIstA enamabhAgA IfvarA hiMM stor 128-2 yadAhAgnaye tvA vasumate svAheti devatA eva bhAganIH karotyAtmano'hiMM sAyai , yajurbhAjo'nye devatA AhitibhAjo'nye , tAnevobhayAnprINAti 129 divi dhA imaM yajxamimaM yajxaM divi dhA itIme vai lokA difafcagharme'pitvamaifchanta 130 yadAha divi dhA divaM gafchANtarikSaM gafcha pqthivIM gafcha paxca pradifo gafchetImAneva lokAndifafca gharme tarpayati 131 devAngharmApAngafcheti , ya eva devA gharmapAstAnevaM tadgharme tarpayati 132 devebhyastvA gharmapebhyassvAhe-tyupayAmena mahAvIre juhoti , ya eva devA gharmapAstAneva tadgharme tarpayati , devAfca vA asurAfca samAvadeva pravargye'kurvata , yadeva devA akurvata tadasurA akurvata , te'surA upAMM fu pravargyeNAcaran , sa enAnniradahad , uccairdevAH pravargyeNAcaran , te devA abhavante'surAH parAbhavan , --- g hav rA --- --- dvitIyAn , tadevAsyAtmane hutaM , vaSaTkqtambhavati 133 gharmamapAtamafvineti yajamAnas , tqptimeva tatpqfchati , atho vaSaTkqtambhavati 134 vifvA AfA dakSiNAsaditi brahmA hutamanumantrayate , tadevAsyAtmane hutambhaviti 135 iSe pinvasvorje pinvasvetISamevorjaM yajxe dadhAti , asmai brahmaNe pinvasvAmai kSatrAya pinvasvAsyai vife pinvasveti brahmakSatre vifaM caiva bhAginaH karoti 136 asmai sunvate yajamAnAya pinvasveti , yajamAnA-yaivaitAmAfiSamAfAste 137 subhUtAya pinvasveti , bhUtimevopaiti 138 brahmavarcasAya pinvasveti , brahmavarcasI bhavati 139 mahyamAyuSe varcase jyaiSThyAya rAyaspoSAya suprajAstvAya pinvasveti , Atmana evaitAmA-fiSamAfAste 140 tviSyai tvA dyumnAya tvA bhUtyai tvendri yAya tveti prada-kSiNampAtramprafrayati , difa eva bhAginIH karotyAtmano'himsAyai 141 dharmAsi sudharmemAnyasmai brahmANi dhArayeti , --- rudra ?o vA eSa yadagnir , yathAgnaye samavadyatyevamevaitad 142 bhUrbhuvassvarhutaM havirmadhu havirindra tame'gnau svAhetyagnihotravidhiM juhoti , saMsthitirevaiSA svargAkqtir , atho anantarhityai manasA prAjApatyA juhoti , mana iva vai prajApatiH , prAjApatyo yajxo , yajxameva santanoti , prAfyA3 na prAfyA3 iti mImAMM sante , yatprAfnIyAtprAkArukassyAdyanna prAfnIyAdahavissyAd , avajighred , ubhayameva karoti , yajamAna eva prAfnAti , brahmavarcasamevAtmandhatte 143 saMM sAdyamAnAyAnubrUhItyAha pratiSThAyA 144 ahne tvA sUryAya tvA rA tr?yai tvA nakSatrebhyastvetyahorAtre sUryanakSatrANi caiva bhAginaH karoti , yuxjatebrAhmaNamantrA samAptA , gharmAjaTharAbrAhmaNaH 145 gharmAjaTharAnnAdammAsmixjane kurutamannAdo'hamasmixjane bhUyAsamitIndra ?AgnI vai devAnAM gharmAjaTharau , tA annA-dyasyefAte , tA asmA annAdyamprayafchato , annAdo bhavati ya evaM veda 146 kavImAtarifvAnA puSTivantaM mAsmixjane kurutampuSTivAnahamasmixjane bhUyAsamiti , --- vai devAnAM kavImAtarifvAnau , tau puSTerIfAte , tA asmai puSTimpra-yafchataH , puSTivAnbhavati ya evaM veda 147 arkAsadhasthA cakSuSma-ntammAsmixjane kurutamcakSuSmAnahamasmixjane bhUyAsamiti , mitrAvaruNA vai devAnAmarkAsadhasthA , tau cakSuSa IfAte , tA asmai cakSuH prayafchataf , cakSuSmAnbhavati ya evaM veda 147-1 pitarAmAtarA frotravantaM mAsmixjane kurutaM frotravAnahamasmixjane bhUyAsamiti , dyAvApqthivI vai devAnAM pitarAmAtarau tau frotrasyefAte , tA asmai frotraM prayafchatas , frotravAnbhavati ya evaM veda 148 yamAzgirasA AyuSmantaM mAsmixjane kurutamAyuSmAnahamasmixjane bhUyAsamiti , yamafcaiva varuNafca devAnAM yamAzgirasau , tA AyuSa IfAte , tA asmA AyuH prayafchata , AyuSmAnbhavati ya evaM veda 149 afyAma te gharma madhumataH pitumato namaste astu mA mA hiMM sIrityAtmano'hiMsAyai 150 jyotirasi vanaspatInAM rasa iti madhunA prathamampUrayati , vanaspatInAM vA eSa puSpaphalA-nAmraso yanmadhu , tenaivainaM samardhayati , tadAhAyurvai madhv , Ayuragnau pradadhyAtpramAyukassyAditi 151 yadAhAyurmayi dhehItyAyurevAtmandhatta Ayu-SmAnbhavati 152 jyotirbhA asyapAmoSadhInAM rasa iti ghqtena dvitIyametadvA etasya priyaM dhAma , tenaivainaMM samardhayati , yadAha cakSurmayi dhehIti cakSurevAtmandhatte cakSuSmAnbhavati , --- iti dadhnA tqtIyam , etadvA etasya priyaM dhAma tenaivainaM samardhayati , yadAhorjammayi dhehItyUrjam---evAtmandhatta , UrjasvAnbhavati 153 ugrafca dhunifcetyaraNye'nuvAkyo gaNaffAntyA 154 agne vratapate vAyo vratapate sUrya vratapata iti , ete vai devAnAM vratapatayas , tebhya eva procyAvAntaradIkSAmupaiti 155 pqthivI samiditi yathAyajuH 156 ahaH ketunA juSatAM sujyotirjyotiSAmsvAheti rauhiNaM juhoti , asau vA Adityo'hnAM ketU 157 rAtrI ketunA juSatAmsujyotirjyotiSAM svAheti rauhiNaM juhoti , candra mA vai rAtrINAM ketuf , cakSuSI vA ete pravargyasya yatsUryAcandra masau , cakSuSI rauhiNau cakSuSoreva cakSurdadhAti 158 namo rudra ?Aya diviSade yasya varSamiSava iti , varSaM vA eSa ifUH kqtvA prajA hinasti yadograM varSati 159 tasmai nama iti varSameva fivaM karoti 160 tena mA samara iti mA sambAdhe samAgamAmetyevaitadAha 161 namo rudra ?AyAntarikSasade yasya vAta iSava iti , vAtaM vA eSa iSUH kqtvA prajA hinasti yadograM vAti 163 tasmai nama iti vAtameva fivaz karoti 164 tena mA samara iti mA sambAdhe samAgamAmetyevaitadAha 165 namo rudra ?Aya pqthivISade yasyAnnamiSava ityannaM vA eSa iSUH kqtvA prajA hinasti yadogram 166 tasmai nama iti annameva fivaz karoti 166-1 tena mA samara iti mA sambAdhe samAgamAmetyevaitadAha , ---qco yajUMM Si sAmAni---stutibhirevainaMM ---stauti 166-2 yadbrahmaNa-ffqNavo bhUriti brahmavarcasamevAtmandhatte , tasmAnnAfrotriya pravqxjyAn , na vA eSa tarhi frutabrahmA bhavati 167 atra bhUyiSThabhAja iha te syAmeti , vedAnAmevainaM bhAginaM karoti , tasmAdAhuradhvaryurvA adhvaraM vedAdhva-ryuranyeSAmagraNIrbhavati 168 acikradadvqSA harirmahAnmitro na darfata iti , yadvA eSa varuNo bhUtvA prajA abhitapenna kaxcanAvafiMM syAn , mitra eva bhUtvA prajA abhitapati 169 saM sUryeNa didyutaditi , sUryasyeva vA eSa etasya prakAfo bhavati yasyaiSa pravqjyate , sarvA vA etarhyetasmindevatA adhvaryordadhigharma AfaMM sante mahyaM grahISyati , mahyaz grahISyatIti , devatA evainama-bhidhyAyantIstA enamabhAgA IfvarA hiMM stor 170 yadetAbhyAM sarvadevatyAbhyAM gqhNAti yamindraM yAvatIti devatA eva bhAginIH karotyAtmano'hiMsAyai , sarvamAyureti ya evaM veda 172 pUSNa AghqNaye svAheti paxcAhutIrjuhoti , pUSA vai rudra ?o rudra AghqNir , etAni vai rudra sya ugrANi nAmAni , --- udvAsanazkariSyansarvAbhyo devatAbhya eva niravadayate , sarvamAyureti ya evaM veda 173 yA te gharma divi fugyA jAgate fchandasi yA saptadafe stome yA havirdhAne tAnta etadavayaje tasyai svAheti , amuSyA evainametaj jAgatAcchandasassaptadafAtstomAddhavirdhAnAcca rudraM niravadayate , sarvamAyureti ya evaM veda 174 yA te gharmAntarikSe fugyA traiSTubhe fchandasi yA paxcadafe stome yAgnIdhre tAnta etadavayaje tasyai svAheti , antarikSAdevainametattraiSTu-bhAcchandasaH paxcadafAtstomAdAgnIdhrAcca rudraM niravadayate , sarvamAyureti ya evaM veda 175 yA te gharma pqthivyAM fugyA gAyatre fchandasi yA trivqti stome yA sadasi tAnta etenAvyaje tasyai svAheti , asyA evainametadgAyatrAcchandasa-strivqtasstomAtsadasasca rudraM niravadayate , sarvamAyureti ya evaM veda 176 anv adya no anumata iti pratiSThite juhotIyaM vA anumatiriyaM pratiSThAsyAmevaM pratitiSthati madhunA prathamampUrayati , etadvA etasya priyaM dhAma , tenaivainaM samardhayati , --- ta --- iti prAxcamadhyudAnayanti , eSa vai devaloko devalokamevainamabhyudAnayanti , patnImudAnayantyasthUritvAya vAsasA patnIM prafchAdayati , sarvadevatyaM vai vAsas , sarvAbhirevainAM devatAbhissamardhayati , sAma sampreSyati , upagAyanamevAsyaitad 177 atho nyevAsmai hnuvate-'bhiprayAnti divastvA paraspAmantarikSasya tanvampAhi pqthivyAstvA dharmaNA vayamanukrAmAma suvitAya navyasa itImAM llokAnmA hiMM sIrityevaitadAha 178 prANamme pAhIti , Atmana evaitAmAfiSamAfAste , vyadhve dvitIya-mupayantyabhiprayAnti 180 brahmaNastvA paraspAM kSatrasya tanvaM pAhi vifastvA dharmaNA vayamanukrAmAma suvitAya navyasa iti , prajAmmA hiMM sIrityevaitadAha 181 vyAnamme pAhIti , Atmana evaitAmAfiSamAfAsta 182 upaprApya tqtIyamupayantyabhiprayAnti prANasya tvA paraspAM cakSuSastanvampAhi frotrasya tvA dharmaNA vayamanukrAmAma suvitAya navyasa iti , prANAnmA hiMM sIrityevaitadAha 183 apAnamme pAhIti , Atmana evaitAmAfiSamAfAste , --- vedA bhavanti , kefAnevainAntatkaroti , abhitaH kapAlAni , kapAlAnyeva tatkaroti , abhito rukmau nidadhAti , cakSuSI eva tatkaroti , pafcAccaruSThAlI nidadhAti , Asyameva tatkaroti , pafcAtsruvaM nidadhAti , grIvAmeva tatkaroti , abhitaffaphau nidadhAti , aMM sA eva tatkaroti , srucau bAhU karoti , sAtmatvAyAbhito dhavitre bhavataH , pArfve eva tatkaroti , madhya upayAmo rajjvofca vaiNavAni bhavanti , udarameva tatkaroti , pafcAdauSThyau nidadhAti , upasthameva tatkaroti , abhito mayUkhA bhavanti , jazghe UrU eva tatkaroti , abhito dhqSTI nidadhAti , pAdA eva tatkaroti , madhye dhavitramnidadhAti , nAbhimeva tatkaroti , uparyAsandImnidadhAti , ura eva tatkaroti , kqSNAjinena prafchAdayati , brahmaNo vA etadrU pamyatkqSNAjinaM , brahmaNaivainamprafchAdayati , muxjaiH prafchAdayati , Urgvai muxjA UrjaivainaM prafchAdayati , dadhnA saMsqjati satejastvAyAghAtuka enaMM rudra ?o bhavati haMM savatkaroti , asau vA Adityo haMM sA e---pariSixc--- 183-1 --- pariSixcanparyeti valgurasi vayodhAyA iti , vaya evAsyaitadardhayati 184 fifurjanadhAyA iti , rUpamevAsyaitanmahimAnaM vyAcaSTe , yadi vayAMM syupAsIrangharmametAH prajA upAsiSyanta iti vidyAt 185 tasmAdvayobhyaH parirakSetAsqzmukho vi gA iveti dvAbhyAM juhuyAn , mqtyurvai yamas , svenaivainambhAgadheyena samayati 186 faxca vakSi pari ca vakSItyAfiSamevAfAste 187 sumitrA na Apa ityapa utsixcanti , sumitrA evainAM karoti 188 durmitrAstasmai santv iti yasyAmasya difi dveSyassyAttAndifamparAsixced , durmitrA evainAH karotti 189 etatte gharmAnnametatpurISamiti , ghqtaM vai dadhi , madhv ityetasyAnnan , tenaivainaMM samardhayati 190 tena tvaM vardhasvetyannAdyenaivainaMM samardhayati 192 vardhiSImahi ca vayamA ca pyAyiSImahItyAfiSamevAfAste 193 rantirnAmAsIti , etadvai rudra sya fivo nAma , --- iti , Atmana evaitAmAfiSamAfAsta 194 indurdakSaffyena qtAvA hiraNyapakSas 195-1 somapIthAnu mehyedho'syedhi-SImahIti , rudra meva niravadayante , naivainaMM fucArpayanti 195-2 samidasi samedhiSImahItyAfiSamevAfAste 196 punartejo mayi dhehIti teja evAtmandhatta 197 udu tyaxjAtavedasamiti dafAhutIrjuhoti , dafAkSarA virADannaM virAD , virAjyevAnnAdye pratitiSThati , kindIkSayA spqNotItyAhuH kimavAntara-dIkSayeti , AtmAnameva dIkSayA spqNoti prajAmavAntaradIkSayA , dvAdafa vA eSa varSANi dIkSito bhavati yo brahmacArI , tasya vA eSA dISkA yadavAntaradIkSA , mekhalAmAbadhnAte , daNDamupayafchati , samidha Aharati , punaradhyAharati , audumbarIrbhavanti , UrgvA udumbara , Urjameva brahma-cAriNi nidadhAti , parNamayIrbhavanti , brahmavarcasaM vai parNo , brahmavarcasameva brahmacAriNi nidadhAti , famImayIrbhavanti , tejo vai famI , teja eva brahmacAriNi nidadhAti 198 agne vratapate pqthivI samiditi prathamAMM sami-dhamAdadhAti , agnirvai devAnAmpqthivyAyAM vratapatis , tasmA eva procya vrataxcarati , vratyo bhavati 198-1 vAyo vratapate antarikSassamiditi dvitIyAM samidhamAdadhAti , vAyurvai devAnAmantarikSe vratapatis , tasmA eva procya vrataxcarati , vratyo bhavati 198-2 sUrya vratapate dyaussamiditi tqtIyAM samidhamAdadhAti , sUryo vai devAnAmamuSmiM lloke vratapatis , tasmA eva procya vrataxcarati , vratyo bhavati , nAbhivyAharati nAbhiprekSate , teja evAtmandhatte , parvaNi tiSTheddivA AsIta naktaMM satejastvAyAgninAdityena ca frItamafnAti , havirvai dIkSito , havirevAtti , samApte'nvAha , pra vA itarebhyo lokebhyafcyavate yo brahmacArI , yadita UrdhvaM samidha AdadhAtya-muSmiMstena loke pratitiSThati , yadamuto'rvAz pratyAdadhAtyasmiMstena loke pratitiSThati , yadA garmuto virohati tadAnubrUyAd , dhariNo yadA yavamatti tadAnubrUyAt , sUkaro yadA bisamatti tadAnubrUyAd , rUpasamqddhimevAnvAha , tejasA vA eSa prajayA pafubhirbrahmavarcasenAnnAdyena ca vyqddhyate yo brahmacArI

payo vA dadhi vAnayet 48 --- gAmduhanti , hastyauSThya evainAM duhaz g--- --- parAsixcanyadajAM duhanti , gharma eva tadduhati , UrjaM vaiSa tatparAsixcanyadajAM duhanti , gharma evorjaMM sambharatas 121-2 tasmAdAhu-ssahorjo bhAgenopa mehIndrA fvinA madhunassAraghasya gharmaM pAta vasavo yajata va[L]iti , mahAvIra Urjamavanayato , gharma evorjaMM samAnayatas 122 sUryasya tvA rafmaye vqSTivanaye svAhetyUrdhvamutkrAntamanumantrayate , yA vA ita Ahu-tirudayate sAmuto vqSTiM cyAvayati , svayaivAhutyA divo vqSTiM ninayati 123 gAyatro'si traiSTubho'sIti faphA Adatte 124 jAgato'sItyupayAmaM , chandobhirevainamparigqhNAti 125 dyAvApqthivIbhyAntvA parigqhNAmIti faphA-bhyAmmahAvIramparigqhNAti ime vai faphA , AbhyAmevainamparigqhNAti 126 antarikSeNa tvopayafchAmItyadhastAdupayAmena dhArayati , atho antarikSaM vA upayAmo , antarikSa evainandhArayati 127 devAnAntvA pitQNAmanumato bhartuMM fakeyamiti 128-1 --- sa mudrA ya tvA vAtAya svAheti juhoti , yathAyajuryajjuhuyAdrudrA ya pafUnapidadhyAdapafussyAd , yajureva vaded , rudrA deva pafUnparivqNakti , sarvA vA etarhyetasmindevatA AfaMM sante mahyaMM hoSyati mahyaMM hoSyatIti , devatA evainamabhidhyAyantIstA enamabhAgA IfvarA hiMM stor 128-2 yadAhAgnaye tvA vasumate svAheti devatA eva bhAganIH karotyAtmano'hiMM sAyai , yajurbhAjo'nye devatA AhitibhAjo'nye , tAnevobhayAnprINAti 129 divi dhA imaM yajxamimaM yajxaM divi dhA itIme vai lokA difafcagharme'pitvamaifchanta 130 yadAha divi dhA divaM gafchANtarikSaM gafcha pqthivIM gafcha paxca pradifo gafchetImAneva lokAndifafca gharme tarpayati 131 devAngharmApAngafcheti , ya eva devA gharmapAstAnevaM tadgharme tarpayati 132 devebhyastvA gharmapebhyassvAhe-tyupayAmena mahAvIre juhoti , ya eva devA gharmapAstAneva tadgharme tarpayati , devAfca vA asurAfca samAvadeva pravargye'kurvata , yadeva devA akurvata tadasurA akurvata , te'surA upAMM fu pravargyeNAcaran , sa enAnniradahad , uccairdevAH pravargyeNAcaran , te devA abhavante'surAH parAbhavan , --- g hav rA --- --- dvitIyAn , tadevAsyAtmane hutaM , vaSaTkqtambhavati 133 gharmamapAtamafvineti yajamAnas , tqptimeva tatpqfchati , atho vaSaTkqtambhavati 134 vifvA AfA dakSiNAsaditi brahmA hutamanumantrayate , tadevAsyAtmane hutambhaviti 135 iSe pinvasvorje pinvasvetISamevorjaM yajxe dadhAti , asmai brahmaNe pinvasvAmai kSatrAya pinvasvAsyai vife pinvasveti brahmakSatre vifaM caiva bhAginaH karoti 136 asmai sunvate yajamAnAya pinvasveti , yajamAnA-yaivaitAmAfiSamAfAste 137 subhUtAya pinvasveti , bhUtimevopaiti 138 brahmavarcasAya pinvasveti , brahmavarcasI bhavati 139 mahyamAyuSe varcase jyaiSThyAya rAyaspoSAya suprajAstvAya pinvasveti , Atmana evaitAmA-fiSamAfAste 140 tviSyai tvA dyumnAya tvA bhUtyai tvendri yAya tveti prada-kSiNampAtramprafrayati , difa eva bhAginIH karotyAtmano'himsAyai 141 dharmAsi sudharmemAnyasmai brahmANi dhArayeti , --- rudro vA eSa yadagnir , yathAgnaye samavadyatyevamevaitad 142 bhUrbhuvassvarhutaM havirmadhu havirindra tame'gnau svAhetyagnihotravidhiM juhoti , saMs!thitirevaiSA svargAkqtir , atho anantarhityai manasA prAjApatyA juhoti , mana iva vai prajApatiH , prAjApatyo yajxo , yajxameva santanoti , prAfyA3 na prAfyA3 iti mImAMM sante , yatprAfnIyAtprAkArukassyAdyanna prAfnIyAdahavissyAd , avajighred , ubhayameva karoti , yajamAna eva prAfnAti , brahmavarcasamevAtmandhatte 143 saMM sAdyamAnAyAnubrUhItyAha pratiSThAyA 144 ahne tvA sUryAya tvA rAtr! yai tvA nakSatrebhyastvetyahorAtre sUryanakSatrANi caiva bhAginaH karoti , yuxjatebrAhmaNamantrA samAptA , gharmAjaTharAbrAhmaNaH 145 gharmAjaTharAnnAdammAsmixjane kurutamannAdo'hamasmixjane bhUyAsamitIndrA gnI vai devAnAM gharmAjaTharau , tA annA-dyasyefAte , tA asmA annAdyamprayafchato , annAdo bhavati ya evaM veda 146 kavImAtarifvAnA puSTivantaM mAsmixjane kurutampuSTivAnahamasmixjane bhUyAsamiti , --- vai devAnAM kavImAtarifvAnau , tau puSTerIfAte , tA asmai puSTimpra-yafchataH , puSTivAnbhavati ya evaM veda 147 arkAsadhasthA cakSuSma-ntammAsmixjane kurutamcakSuSmAnahamasmixjane bhUyAsamiti , mitrAvaruNA vai devAnAmarkAsadhasthA , tau cakSuSa IfAte , tA asmai cakSuH prayafchataf , cakSuSmAnbhavati ya evaM veda 147-1 pitarAmAtarA frotravantaM mAsmixjane kurutaM frotravAnahamasmixjane bhUyAsamiti , dyAvApqthivI vai devAnAM pitarAmAtarau tau frotrasyefAte , tA asmai frotraM prayafchatas , frotravAnbhavati ya evaM veda 148 yamAzgirasA AyuSmantaM mAsmixjane kurutamAyuSmAnahamasmixjane bhUyAsamiti , yamafcaiva varuNafca devAnAM yamAzgirasau , tA AyuSa IfAte , tA asmA AyuH prayafchata , AyuSmAnbhavati ya evaM veda 149 afyAma te gharma madhumataH pitumato namaste astu mA mA hiMM sIrityAtmano'hiMsAyai 150 jyotirasi vanaspatInAM rasa iti madhunA prathamampUrayati , vanaspatInAM vA eSa puSpaphalA-nAmraso yanmadhu , tenaivainaM samardhayati , tadAhAyurvai madhv , Ayuragnau pradadhyAtpramAyukassyAditi 151 yadAhAyurmayi dhehItyAyurevAtmandhatta Ayu-SmAnbhavati 152 jyotirbhA asyapAmoSadhInAM rasa iti ghqtena dvitIyametadvA etasya priyaM dhAma , tenaivainaMM samardhayati , yadAha cakSurmayi dhehIti cakSurevAtmandhatte cakSuSmAnbhavati , --- iti dadhnA tqtIyam , etadvA etasya priyaM dhAma tenaivainaM samardhayati , yadAhorjammayi dhehItyUrjam---evAtmandhatta , UrjasvAnbhavati 153 ugrafca dhunifcetyaraNye'nuvAkyo gaNaffAntyA 154 agne vratapate vAyo vratapate sUrya vratapata iti , ete vai devAnAM vratapatayas , tebhya eva procyAvAntaradIkSAmupaiti 155 pqthivI samiditi yathAyajuH 156 ahaH ketunA juSatAM sujyotirjyotiSAmsvAheti rauhiNaM juhoti , asau vA Adityo'hnAM ketU 157 rAtrI ketunA juSatAmsujyotirjyotiSAM svAheti rauhiNaM juhoti , candra mA vai rAtrINAM ketuf , cakSuSI vA ete pravargyasya yatsUryAcandra masau , cakSuSI rauhiNau cakSuSoreva cakSurdadhAti 158 namo rudrA ya diviSade yasya varSamiSava iti , varSaM vA eSa ifUH kqtvA prajA hinasti yadograM varSati 159 tasmai nama iti varSameva fivaM karoti 160 tena mA samara iti mA sambAdhe samAgamAmetyevaitadAha 161 namo rudrA yAntarikSasade yasya vAta iSava iti , vAtaM vA eSa iSUH kqtvA prajA hinasti yadograM vAti 163 tasmai nama iti vAtameva fivaz karoti 164 tena mA samara iti mA sambAdhe samAgamAmetyevaitadAha 165 namo rudrA ya pqthivISade yasyAnnamiSava ityannaM vA eSa iSUH kqtvA prajA hinasti yadogram 166 tasmai nama iti annameva fivaz karoti 166-1 tena mA samara iti mA sambAdhe samAgamAmetyevaitadAha , ---qco yajUMM Si sAmAni---stutibhirevainaMM ---stauti 166-2 yadbrahmaNa-ffqNavo bhUriti brahmavarcasamevAtmandhatte , tasmAnnAfrotriya pravqxjyAn , na vA eSa tarhi frutabrahmA bhavati 167 atra bhUyiSThabhAja iha te syAmeti , vedAnAmevainaM bhAginaM karoti , tasmAdAhuradhvaryurvA adhvaraM vedAdhva-ryuranyeSAmagraNIrbhavati 168 acikradadvqSA harirmahAnmitro na darfata iti , yadvA eSa varuNo bhUtvA prajA abhitapenna kaxcanAvafiMM syAn , mitra eva bhUtvA prajA abhitapati 169 saM sUryeNa didyutaditi , sUryasyeva vA eSa etasya prakAfo bhavati yasyaiSa pravqjyate , sarvA vA etarhyetasmindevatA adhvaryordadhigharma AfaMM sante mahyaM grahISyati , mahyaz grahISyatIti , devatA evainama-bhidhyAyantIstA enamabhAgA IfvarA hiMM stor 170 yadetAbhyAM sarvadevatyAbhyAM gqhNAti yamindraM yAvatIti devatA eva bhAginIH karotyAtmano'hiMsAyai , sarvamAyureti ya evaM veda 172 pUSNa AghqNaye svAheti paxcAhutIrjuhoti , pUSA vai rudro rudra AghqNir , etAni vai rudra sya ugrANi nAmAni , --- udvAsanazkariSyansarvAbhyo devatAbhya eva niravadayate , sarvamAyureti ya evaM veda 173 yA te gharma divi fugyA jAgate fchandasi yA saptadafe stome yA havirdhAne tAnta etadavayaje tasyai svAheti , amuSyA evainametaj jAgatAcchandasassaptadafAtstomAddhavirdhAnAcca rudraM niravadayate , sarvamAyureti ya evaM veda 174 yA te gharmAntarikSe fugyA traiSTubhe fchandasi yA paxcadafe stome yAgnIdhre tAnta etadavayaje tasyai svAheti , antarikSAdevainametattraiSTu-bhAcchandasaH paxcadafAtstomAdAgnIdhrAcca rudraM niravadayate , sarvamAyureti ya evaM veda 175 yA te gharma pqthivyAM fugyA gAyatre fchandasi yA trivqti stome yA sadasi tAnta etenAvyaje tasyai svAheti , asyA evainametadgAyatrAcchandasa-strivqtasstomAtsadasasca rudraM niravadayate , sarvamAyureti ya evaM veda 176 anv adya no anumata iti pratiSThite juhotIyaM vA anumatiriyaM pratiSThAsyAmevaM pratitiSthati madhunA prathamampUrayati , etadvA etasya priyaM dhAma , tenaivainaM samardhayati , --- ta --- iti prAxcamadhyudAnayanti , eSa vai devaloko devalokamevainamabhyudAnayanti , patnImudAnayantyasthUritvAya vAsasA patnIM prafchAdayati , sarvadevatyaM vai vAsas , sarvAbhirevainAM devatAbhissamardhayati , sAma sampreSyati , upagAyanamevAsyaitad 177 atho nyevAsmai hnuvate-'bhiprayAnti divastvA paraspAmantarikSasya tanvampAhi pqthivyAstvA dharmaNA vayamanukrAmAma suvitAya navyasa itImAM llokAnmA hiMM sIrityevaitadAha 178 prANamme pAhIti , Atmana evaitAmAfiSamAfAste , vyadhve dvitIya-mupayantyabhiprayAnti 180 brahmaNastvA paraspAM kSatrasya tanvaM pAhi vifastvA dharmaNA vayamanukrAmAma suvitAya navyasa iti , prajAmmA hiMM sIrityevaitadAha 181 vyAnamme pAhIti , Atmana evaitAmAfiSamAfAsta 182 upaprApya tqtIyamupayantyabhiprayAnti prANasya tvA paraspAM cakSuSastanvampAhi frotrasya tvA dharmaNA vayamanukrAmAma suvitAya navyasa iti , prANAnmA hiMM sIrityevaitadAha 183 apAnamme pAhIti , Atmana evaitAmAfiSamAfAste , --- vedA bhavanti , kefAnevainAntatkaroti , abhitaH kapAlAni , kapAlAnyeva tatkaroti , abhito rukmau nidadhAti , cakSuSI eva tatkaroti , pafcAccaruSThAlI nidadhAti , Asyameva tatkaroti , pafcAtsruvaM nidadhAti , grIvAmeva tatkaroti , abhitaffaphau nidadhAti , aMM sA eva tatkaroti , srucau bAhU karoti , sAtmatvAyAbhito dhavitre bhavataH , pArfve eva tatkaroti , madhya upayAmo rajjvofca vaiNavAni bhavanti , udarameva tatkaroti , pafcAdauSThyau nidadhAti , upasthameva tatkaroti , abhito mayUkhA bhavanti , jazghe UrU eva tatkaroti , abhito dhqSTI nidadhAti , pAdA eva tatkaroti , madhye dhavitramnidadhAti , nAbhimeva tatkaroti , uparyAsandImnidadhAti , ura eva tatkaroti , kqSNAjinena prafchAdayati , brahmaNo vA etadrU pamyatkqSNAjinaM , brahmaNaivainamprafchAdayati , muxjaiH prafchAdayati , Urgvai muxjA UrjaivainaM prafchAdayati , dadhnA saMsqjati satejastvAyAghAtuka enaMM rudro bhavati haMM savatkaroti , asau vA Adityo haMM sA e---pariSixc--- 183-1 --- pariSixcanparyeti valgurasi vayodhAyA iti , vaya evAsyaitadardhayati 184 fifurjanadhAyA iti , rUpamevAsyaitanmahimAnaM vyAcaSTe , yadi vayAMM syupAsIrangharmametAH prajA upAsiSyanta iti vidyAt 185 tasmAdvayobhyaH parirakSetAsqzmukho vi gA iveti dvAbhyAM juhuyAn , mqtyurvai yamas , svenaivainambhAgadheyena samayati 186 faxca vakSi pari ca vakSItyAfiSamevAfAste 187 sumitrA na Apa ityapa utsixcanti , sumitrA evainAM karoti 188 durmitrAstasmai santv iti yasyAmasya difi dveSyassyAttAndifamparAsixced , durmitrA evainAH karotti 189 etatte gharmAnnametatpurISamiti , ghqtaM vai dadhi , madhv ityetasyAnnan , tenaivainaMM samardhayati 190 tena tvaM vardhasvetyannAdyenaivainaMM samardhayati 192 vardhiSImahi ca vayamA ca pyAyiSImahItyAfiSamevAfAste 193 rantirnAmAsIti , etadvai rudra sya fivo nAma , --- iti , Atmana evaitAmAfiSamAfAsta 194 indurdakSaffyena qtAvA hiraNyapakSas 195-1 somapIthAnu mehyedho'syedhi-SImahIti , rudra meva niravadayante , naivainaMM fucArpayanti 195-2 samidasi samedhiSImahItyAfiSamevAfAste 196 punartejo mayi dhehIti teja evAtmandhatta 197 udu tyaxjAtavedasamiti dafAhutIrjuhoti , dafAkSarA virADannaM virAD , virAjyevAnnAdye pratitiSThati , kindIkSayA spqNotItyAhuH kimavAntara-dIkSayeti , AtmAnameva dIkSayA spqNoti prajAmavAntaradIkSayA , dvAdafa vA eSa varSANi dIkSito bhavati yo brahmacArI , tasya vA eSA dISkA yadavAntaradIkSA , mekhalAmAbadhnAte , daNDamupayafchati , samidha Aharati , punaradhyAharati , audumbarIrbhavanti , UrgvA udumbara , Urjameva brahma-cAriNi nidadhAti , parNamayIrbhavanti , brahmavarcasaM vai parNo , brahmavarcasameva brahmacAriNi nidadhAti , famImayIrbhavanti , tejo vai famI , teja eva brahmacAriNi nidadhAti 198 agne vratapate pqthivI samiditi prathamAMM sami-dhamAdadhAti , agnirvai devAnAmpqthivyAyAM vratapatis , tasmA eva procya vrataxcarati , vratyo bhavati 198-1 vAyo vratapate antarikSassamiditi dvitIyAM samidhamAdadhAti , vAyurvai devAnAmantarikSe vratapatis , tasmA eva procya vrataxcarati , vratyo bhavati 198-2 sUrya vratapate dyaussamiditi tqtIyAM samidhamAdadhAti , sUryo vai devAnAmamuSmiM lloke vratapatis , tasmA eva procya vrataxcarati , vratyo bhavati , nAbhivyAharati nAbhiprekSate , teja evAtmandhatte , parvaNi tiSTheddivA AsIta naktaMM satejastvAyAgninAdityena ca frItamafnAti , havirvai dIkSito , havirevAtti , samApte'nvAha , pra vA itarebhyo lokebhyafcyavate yo brahmacArI , yadita UrdhvaM samidha AdadhAtya-muSmiMstena loke pratitiSThati , yadamuto'rvAz pratyAdadhAtyasmiMstena loke pratitiSThati , yadA garmuto virohati tadAnubrUyAd , dhariNo yadA yavamatti tadAnubrUyAt , sUkaro yadA bisamatti tadAnubrUyAd , rUpasamqddhimevAnvAha , tejasA vA eSa prajayA pafubhirbrahmavarcasenAnnAdyena ca vyqddhyate yo brahmacArI

पयो वा दधि वानयेत् ४८ --- गाम्दुहन्ति । हस्त्यौष्ठ्य एवैनां दुहङ् ग्--- --- परासिञ्चन्यदजां दुहन्ति । घर्म एव तद्दुहति । ऊर्जं वैष तत्परासिञ्चन्यदजां दुहन्ति । घर्म एवोर्जँ सम्भरतस् १२१-२ तस्मादाहु-स्सहोर्जो भागेनोप मेहीन्द्र ?ाश्विना मधुनस्सारघस्य घर्मं पात वसवो यजत वळिति । महावीर ऊर्जमवनयतो । घर्म एवोर्जँ समानयतस् १२२ सूर्यस्य त्वा रश्मये वृष्टिवनये स्वाहेत्यूर्ध्वमुत्क्रान्तमनुमन्त्रयते । या वा इत आहु-तिरुदयते सामुतो वृष्टिं च्यावयति । स्वयैवाहुत्या दिवो वृष्टिं निनयति १२३ गायत्रोऽसि त्रैष्टुभोऽसीति शफा आदत्ते १२४ जागतोऽसीत्युपयामं । छन्दोभिरेवैनम्परिगृह्णाति १२५ द्यावापृथिवीभ्यान्त्वा परिगृह्णामीति शफा-भ्याम्महावीरम्परिगृह्णाति इमे वै शफा । आभ्यामेवैनम्परिगृह्णाति १२६ अन्तरिक्षेण त्वोपयश्छामीत्यधस्तादुपयामेन धारयति । अथो अन्तरिक्षं वा उपयामो । अन्तरिक्ष एवैनन्धारयति १२७ देवानान्त्वा पितॄणामनुमतो भर्तुँ शकेयमिति १२८-१ --- स मुद्र ?ाय त्वा वाताय स्वाहेति जुहोति । यथायजुर्यज्जुहुयाद्रुद्र ?ाय पशूनपिदध्यादपशुस्स्याद् । यजुरेव वदेद् । रुद्र ?ादेव पशून्परिवृणक्ति । सर्वा वा एतर्ह्येतस्मिन्देवता आशँ सन्ते मह्यँ होष्यति मह्यँ होष्यतीति । देवता एवैनमभिध्यायन्तीस्ता एनमभागा ईश्वरा हिँ स्तोर् १२८-२ यदाहाग्नये त्वा वसुमते स्वाहेति देवता एव भागनीः करोत्यात्मनोऽहिँ सायै । यजुर्भाजोऽन्ये देवता आहितिभाजोऽन्ये । तानेवोभयान्प्रीणाति १२९ दिवि धा इमं यज्ञमिमं यज्ञं दिवि धा इतीमे वै लोका दिशश्चघर्मेऽपित्वमैश्छन्त १३० यदाह दिवि धा दिवं गश्छाण्तरिक्षं गश्छ पृथिवीं गश्छ पञ्च प्रदिशो गश्छेतीमानेव लोकान्दिशश्च घर्मे तर्पयति १३१ देवान्घर्मापान्गश्छेति । य एव देवा घर्मपास्तानेवं तद्घर्मे तर्पयति १३२ देवेभ्यस्त्वा घर्मपेभ्यस्स्वाहे-त्युपयामेन महावीरे जुहोति । य एव देवा घर्मपास्तानेव तद्घर्मे तर्पयति । देवाश्च वा असुराश्च समावदेव प्रवर्ग्येऽकुर्वत । यदेव देवा अकुर्वत तदसुरा अकुर्वत । तेऽसुरा उपाँ शु प्रवर्ग्येणाचरन् । स एनान्निरदहद् । उच्चैर्देवाः प्रवर्ग्येणाचरन् । ते देवा अभवन्तेऽसुराः पराभवन् । --- ग् हव् रा --- --- द्वितीयान् । तदेवास्यात्मने हुतं । वषट्कृतम्भवति १३३ घर्ममपातमश्विनेति यजमानस् । तृप्तिमेव तत्पृश्छति । अथो वषट्कृतम्भवति १३४ विश्वा आशा दक्षिणासदिति ब्रह्मा हुतमनुमन्त्रयते । तदेवास्यात्मने हुतम्भविति १३५ इषे पिन्वस्वोर्जे पिन्वस्वेतीषमेवोर्जं यज्ञे दधाति । अस्मै ब्रह्मणे पिन्वस्वामै क्षत्राय पिन्वस्वास्यै विशे पिन्वस्वेति ब्रह्मक्षत्रे विशं चैव भागिनः करोति १३६ अस्मै सुन्वते यजमानाय पिन्वस्वेति । यजमाना-यैवैतामाशिषमाशास्ते १३७ सुभूताय पिन्वस्वेति । भूतिमेवोपैति १३८ ब्रह्मवर्चसाय पिन्वस्वेति । ब्रह्मवर्चसी भवति १३९ मह्यमायुषे वर्चसे ज्यैष्ठ्याय रायस्पोषाय सुप्रजास्त्वाय पिन्वस्वेति । आत्मन एवैतामा-शिषमाशास्ते १४० त्विष्यै त्वा द्युम्नाय त्वा भूत्यै त्वेन्द्रि याय त्वेति प्रद-क्षिणम्पात्रम्प्रश्रयति । दिश एव भागिनीः करोत्यात्मनोऽहिम्सायै १४१ धर्मासि सुधर्मेमान्यस्मै ब्रह्माणि धारयेति । --- रुद्र ?ो वा एष यदग्निर् । यथाग्नये समवद्यत्येवमेवैतद् १४२ भूर्भुवस्स्वर्हुतं हविर्मधु हविरिन्द्र तमेऽग्नौ स्वाहेत्यग्निहोत्रविधिं जुहोति । संस्थितिरेवैषा स्वर्गाकृतिर् । अथो अनन्तर्हित्यै मनसा प्राजापत्या जुहोति । मन इव वै प्रजापतिः । प्राजापत्यो यज्ञो । यज्ञमेव सन्तनोति । प्राश्या३ न प्राश्या३ इति मीमाँ सन्ते । यत्प्राश्नीयात्प्राकारुकस्स्याद्यन्न प्राश्नीयादहविस्स्याद् । अवजिघ्रेद् । उभयमेव करोति । यजमान एव प्राश्नाति । ब्रह्मवर्चसमेवात्मन्धत्ते १४३ सँ साद्यमानायानुब्रूहीत्याह प्रतिष्ठाया १४४ अह्ने त्वा सूर्याय त्वा रा त्र्?यै त्वा नक्षत्रेभ्यस्त्वेत्यहोरात्रे सूर्यनक्षत्राणि चैव भागिनः करोति । युञ्जतेब्राह्मणमन्त्रा समाप्ता । घर्माजठराब्राह्मणः १४५ घर्माजठरान्नादम्मास्मिञ्जने कुरुतमन्नादोऽहमस्मिञ्जने भूयासमितीन्द्र ?ाग्नी वै देवानां घर्माजठरौ । ता अन्ना-द्यस्येशाते । ता अस्मा अन्नाद्यम्प्रयश्छतो । अन्नादो भवति य एवं वेद १४६ कवीमातरिश्वाना पुष्टिवन्तं मास्मिञ्जने कुरुतम्पुष्टिवानहमस्मिञ्जने भूयासमिति । --- वै देवानां कवीमातरिश्वानौ । तौ पुष्टेरीशाते । ता अस्मै पुष्टिम्प्र-यश्छतः । पुष्टिवान्भवति य एवं वेद १४७ अर्कासधस्था चक्षुष्म-न्तम्मास्मिञ्जने कुरुतम्चक्षुष्मानहमस्मिञ्जने भूयासमिति । मित्रावरुणा वै देवानामर्कासधस्था । तौ चक्षुष ईशाते । ता अस्मै चक्षुः प्रयश्छतश् । चक्षुष्मान्भवति य एवं वेद १४७-१ पितरामातरा श्रोत्रवन्तं मास्मिञ्जने कुरुतं श्रोत्रवानहमस्मिञ्जने भूयासमिति । द्यावापृथिवी वै देवानां पितरामातरौ तौ श्रोत्रस्येशाते । ता अस्मै श्रोत्रं प्रयश्छतस् । श्रोत्रवान्भवति य एवं वेद १४८ यमाङ्गिरसा आयुष्मन्तं मास्मिञ्जने कुरुतमायुष्मानहमस्मिञ्जने भूयासमिति । यमश्चैव वरुणश्च देवानां यमाङ्गिरसौ । ता आयुष ईशाते । ता अस्मा आयुः प्रयश्छत । आयुष्मान्भवति य एवं वेद १४९ अश्याम ते घर्म मधुमतः पितुमतो नमस्ते अस्तु मा मा हिँ सीरित्यात्मनोऽहिंसायै १५० ज्योतिरसि वनस्पतीनां रस इति मधुना प्रथमम्पूरयति । वनस्पतीनां वा एष पुष्पफला-नाम्रसो यन्मधु । तेनैवैनं समर्धयति । तदाहायुर्वै मध्व् । आयुरग्नौ प्रदध्यात्प्रमायुकस्स्यादिति १५१ यदाहायुर्मयि धेहीत्यायुरेवात्मन्धत्त आयु-ष्मान्भवति १५२ ज्योतिर्भा अस्यपामोषधीनां रस इति घृतेन द्वितीयमेतद्वा एतस्य प्रियं धाम । तेनैवैनँ समर्धयति । यदाह चक्षुर्मयि धेहीति चक्षुरेवात्मन्धत्ते चक्षुष्मान्भवति । --- इति दध्ना तृतीयम् । एतद्वा एतस्य प्रियं धाम तेनैवैनं समर्धयति । यदाहोर्जम्मयि धेहीत्यूर्जम्---एवात्मन्धत्त । ऊर्जस्वान्भवति १५३ उग्रश्च धुनिश्चेत्यरण्येऽनुवाक्यो गणश्शान्त्या १५४ अग्ने व्रतपते वायो व्रतपते सूर्य व्रतपत इति । एते वै देवानां व्रतपतयस् । तेभ्य एव प्रोच्यावान्तरदीक्षामुपैति १५५ पृथिवी समिदिति यथायजुः १५६ अहः केतुना जुषतां सुज्योतिर्ज्योतिषाम्स्वाहेति रौहिणं जुहोति । असौ वा आदित्योऽह्नां केतू १५७ रात्री केतुना जुषताम्सुज्योतिर्ज्योतिषां स्वाहेति रौहिणं जुहोति । चन्द्र मा वै रात्रीणां केतुश् । चक्षुषी वा एते प्रवर्ग्यस्य यत्सूर्याचन्द्र मसौ । चक्षुषी रौहिणौ चक्षुषोरेव चक्षुर्दधाति १५८ नमो रुद्र ?ाय दिविषदे यस्य वर्षमिषव इति । वर्षं वा एष इशूः कृत्वा प्रजा हिनस्ति यदोग्रं वर्षति १५९ तस्मै नम इति वर्षमेव शिवं करोति १६० तेन मा समर इति मा सम्बाधे समागमामेत्येवैतदाह १६१ नमो रुद्र ?ायान्तरिक्षसदे यस्य वात इषव इति । वातं वा एष इषूः कृत्वा प्रजा हिनस्ति यदोग्रं वाति १६३ तस्मै नम इति वातमेव शिवङ् करोति १६४ तेन मा समर इति मा सम्बाधे समागमामेत्येवैतदाह १६५ नमो रुद्र ?ाय पृथिवीषदे यस्यान्नमिषव इत्यन्नं वा एष इषूः कृत्वा प्रजा हिनस्ति यदोग्रम् १६६ तस्मै नम इति अन्नमेव शिवङ् करोति १६६-१ तेन मा समर इति मा सम्बाधे समागमामेत्येवैतदाह । ---ऋचो यजूँ षि सामानि---स्तुतिभिरेवैनँ ---स्तौति १६६-२ यद्ब्रह्मण-श्शृणवो भूरिति ब्रह्मवर्चसमेवात्मन्धत्ते । तस्मान्नाश्रोत्रिय प्रवृञ्ज्यान् । न वा एष तर्हि श्रुतब्रह्मा भवति १६७ अत्र भूयिष्ठभाज इह ते स्यामेति । वेदानामेवैनं भागिनं करोति । तस्मादाहुरध्वर्युर्वा अध्वरं वेदाध्व-र्युरन्येषामग्रणीर्भवति १६८ अचिक्रदद्वृषा हरिर्महान्मित्रो न दर्शत इति । यद्वा एष वरुणो भूत्वा प्रजा अभितपेन्न कञ्चनावशिँ स्यान् । मित्र एव भूत्वा प्रजा अभितपति १६९ सं सूर्येण दिद्युतदिति । सूर्यस्येव वा एष एतस्य प्रकाशो भवति यस्यैष प्रवृज्यते । सर्वा वा एतर्ह्येतस्मिन्देवता अध्वर्योर्दधिघर्म आशँ सन्ते मह्यं ग्रहीष्यति । मह्यङ् ग्रहीष्यतीति । देवता एवैनम-भिध्यायन्तीस्ता एनमभागा ईश्वरा हिँ स्तोर् १७० यदेताभ्यां सर्वदेवत्याभ्यां गृह्णाति यमिन्द्रं यावतीति देवता एव भागिनीः करोत्यात्मनोऽहिंसायै । सर्वमायुरेति य एवं वेद १७२ पूष्ण आघृणये स्वाहेति पञ्चाहुतीर्जुहोति । पूषा वै रुद्र ?ो रुद्र आघृणिर् । एतानि वै रुद्र स्य उग्राणि नामानि । --- उद्वासनङ्करिष्यन्सर्वाभ्यो देवताभ्य एव निरवदयते । सर्वमायुरेति य एवं वेद १७३ या ते घर्म दिवि शुग्या जागते श्छन्दसि या सप्तदशे स्तोमे या हविर्धाने तान्त एतदवयजे तस्यै स्वाहेति । अमुष्या एवैनमेतज् जागताच्छन्दसस्सप्तदशात्स्तोमाद्धविर्धानाच्च रुद्रं निरवदयते । सर्वमायुरेति य एवं वेद १७४ या ते घर्मान्तरिक्षे शुग्या त्रैष्टुभे श्छन्दसि या पञ्चदशे स्तोमे याग्नीध्रे तान्त एतदवयजे तस्यै स्वाहेति । अन्तरिक्षादेवैनमेतत्त्रैष्टु-भाच्छन्दसः पञ्चदशात्स्तोमादाग्नीध्राच्च रुद्रं निरवदयते । सर्वमायुरेति य एवं वेद १७५ या ते घर्म पृथिव्यां शुग्या गायत्रे श्छन्दसि या त्रिवृति स्तोमे या सदसि तान्त एतेनाव्यजे तस्यै स्वाहेति । अस्या एवैनमेतद्गायत्राच्छन्दस-स्त्रिवृतस्स्तोमात्सदसस्च रुद्रं निरवदयते । सर्वमायुरेति य एवं वेद १७६ अन्व् अद्य नो अनुमत इति प्रतिष्ठिते जुहोतीयं वा अनुमतिरियं प्रतिष्ठास्यामेवं प्रतितिष्थति मधुना प्रथमम्पूरयति । एतद्वा एतस्य प्रियं धाम । तेनैवैनं समर्धयति । --- त --- इति प्राञ्चमध्युदानयन्ति । एष वै देवलोको देवलोकमेवैनमभ्युदानयन्ति । पत्नीमुदानयन्त्यस्थूरित्वाय वाससा पत्नीं प्रश्छादयति । सर्वदेवत्यं वै वासस् । सर्वाभिरेवैनां देवताभिस्समर्धयति । साम सम्प्रेष्यति । उपगायनमेवास्यैतद् १७७ अथो न्येवास्मै ह्नुवते-ऽभिप्रयान्ति दिवस्त्वा परस्पामन्तरिक्षस्य तन्वम्पाहि पृथिव्यास्त्वा धर्मणा वयमनुक्रामाम सुविताय नव्यस इतीमां ल्लोकान्मा हिँ सीरित्येवैतदाह १७८ प्राणम्मे पाहीति । आत्मन एवैतामाशिषमाशास्ते । व्यध्वे द्वितीय-मुपयन्त्यभिप्रयान्ति १८० ब्रह्मणस्त्वा परस्पां क्षत्रस्य तन्वं पाहि विशस्त्वा धर्मणा वयमनुक्रामाम सुविताय नव्यस इति । प्रजाम्मा हिँ सीरित्येवैतदाह १८१ व्यानम्मे पाहीति । आत्मन एवैतामाशिषमाशास्त १८२ उपप्राप्य तृतीयमुपयन्त्यभिप्रयान्ति प्राणस्य त्वा परस्पां चक्षुषस्तन्वम्पाहि श्रोत्रस्य त्वा धर्मणा वयमनुक्रामाम सुविताय नव्यस इति । प्राणान्मा हिँ सीरित्येवैतदाह १८३ अपानम्मे पाहीति । आत्मन एवैतामाशिषमाशास्ते । --- वेदा भवन्ति । केशानेवैनान्तत्करोति । अभितः कपालानि । कपालान्येव तत्करोति । अभितो रुक्मौ निदधाति । चक्षुषी एव तत्करोति । पश्चाच्चरुष्ठाली निदधाति । आस्यमेव तत्करोति । पश्चात्स्रुवं निदधाति । ग्रीवामेव तत्करोति । अभितश्शफौ निदधाति । अँ सा एव तत्करोति । स्रुचौ बाहू करोति । सात्मत्वायाभितो धवित्रे भवतः । पार्श्वे एव तत्करोति । मध्य उपयामो रज्ज्वोश्च वैणवानि भवन्ति । उदरमेव तत्करोति । पश्चादौष्ठ्यौ निदधाति । उपस्थमेव तत्करोति । अभितो मयूखा भवन्ति । जङ्घे ऊरू एव तत्करोति । अभितो धृष्टी निदधाति । पादा एव तत्करोति । मध्ये धवित्रम्निदधाति । नाभिमेव तत्करोति । उपर्यासन्दीम्निदधाति । उर एव तत्करोति । कृष्णाजिनेन प्रश्छादयति । ब्रह्मणो वा एतद्रू पम्यत्कृष्णाजिनं । ब्रह्मणैवैनम्प्रश्छादयति । मुञ्जैः प्रश्छादयति । ऊर्ग्वै मुञ्जा ऊर्जैवैनं प्रश्छादयति । दध्ना संसृजति सतेजस्त्वायाघातुक एनँ रुद्र ?ो भवति हँ सवत्करोति । असौ वा आदित्यो हँ सा ए---परिषिञ्च्--- १८३-१ --- परिषिञ्चन्पर्येति वल्गुरसि वयोधाया इति । वय एवास्यैतदर्धयति १८४ शिशुर्जनधाया इति । रूपमेवास्यैतन्महिमानं व्याचष्टे । यदि वयाँ स्युपासीरन्घर्ममेताः प्रजा उपासिष्यन्त इति विद्यात् १८५ तस्माद्वयोभ्यः परिरक्षेतासृङ्मुखो वि गा इवेति द्वाभ्यां जुहुयान् । मृत्युर्वै यमस् । स्वेनैवैनम्भागधेयेन समयति १८६ शञ्च वक्षि परि च वक्षीत्याशिषमेवाशास्ते १८७ सुमित्रा न आप इत्यप उत्सिञ्चन्ति । सुमित्रा एवैनां करोति १८८ दुर्मित्रास्तस्मै सन्त्व् इति यस्यामस्य दिशि द्वेष्यस्स्यात्तान्दिशम्परासिञ्चेद् । दुर्मित्रा एवैनाः करोत्ति १८९ एतत्ते घर्मान्नमेतत्पुरीषमिति । घृतं वै दधि । मध्व् इत्येतस्यान्नन् । तेनैवैनँ समर्धयति १९० तेन त्वं वर्धस्वेत्यन्नाद्येनैवैनँ समर्धयति १९२ वर्धिषीमहि च वयमा च प्यायिषीमहीत्याशिषमेवाशास्ते १९३ रन्तिर्नामासीति । एतद्वै रुद्र स्य शिवो नाम । --- इति । आत्मन एवैतामाशिषमाशास्त १९४ इन्दुर्दक्षश्श्येन ऋतावा हिरण्यपक्षस् १९५-१ सोमपीथानु मेह्येधोऽस्येधि-षीमहीति । रुद्र मेव निरवदयन्ते । नैवैनँ शुचार्पयन्ति १९५-२ समिदसि समेधिषीमहीत्याशिषमेवाशास्ते १९६ पुनर्तेजो मयि धेहीति तेज एवात्मन्धत्त १९७ उदु त्यञ्जातवेदसमिति दशाहुतीर्जुहोति । दशाक्षरा विराडन्नं विराड् । विराज्येवान्नाद्ये प्रतितिष्ठति । किन्दीक्षया स्पृणोतीत्याहुः किमवान्तर-दीक्षयेति । आत्मानमेव दीक्षया स्पृणोति प्रजामवान्तरदीक्षया । द्वादश वा एष वर्षाणि दीक्षितो भवति यो ब्रह्मचारी । तस्य वा एषा दीष्का यदवान्तरदीक्षा । मेखलामाबध्नाते । दण्डमुपयश्छति । समिध आहरति । पुनरध्याहरति । औदुम्बरीर्भवन्ति । ऊर्ग्वा उदुम्बर । ऊर्जमेव ब्रह्म-चारिणि निदधाति । पर्णमयीर्भवन्ति । ब्रह्मवर्चसं वै पर्णो । ब्रह्मवर्चसमेव ब्रह्मचारिणि निदधाति । शमीमयीर्भवन्ति । तेजो वै शमी । तेज एव ब्रह्मचारिणि निदधाति १९८ अग्ने व्रतपते पृथिवी समिदिति प्रथमाँ समि-धमादधाति । अग्निर्वै देवानाम्पृथिव्यायां व्रतपतिस् । तस्मा एव प्रोच्य व्रतञ्चरति । व्रत्यो भवति १९८-१ वायो व्रतपते अन्तरिक्षस्समिदिति द्वितीयां समिधमादधाति । वायुर्वै देवानामन्तरिक्षे व्रतपतिस् । तस्मा एव प्रोच्य व्रतञ्चरति । व्रत्यो भवति १९८-२ सूर्य व्रतपते द्यौस्समिदिति तृतीयां समिधमादधाति । सूर्यो वै देवानाममुष्मिं ल्लोके व्रतपतिस् । तस्मा एव प्रोच्य व्रतञ्चरति । व्रत्यो भवति । नाभिव्याहरति नाभिप्रेक्षते । तेज एवात्मन्धत्ते । पर्वणि तिष्ठेद्दिवा आसीत नक्तँ सतेजस्त्वायाग्निनादित्येन च श्रीतमश्नाति । हविर्वै दीक्षितो । हविरेवात्ति । समाप्तेऽन्वाह । प्र वा इतरेभ्यो लोकेभ्यश्च्यवते यो ब्रह्मचारी । यदित ऊर्ध्वं समिध आदधात्य-मुष्मिंस्तेन लोके प्रतितिष्ठति । यदमुतोऽर्वाङ् प्रत्यादधात्यस्मिंस्तेन लोके प्रतितिष्ठति । यदा गर्मुतो विरोहति तदानुब्रूयाद् । धरिणो यदा यवमत्ति तदानुब्रूयात् । सूकरो यदा बिसमत्ति तदानुब्रूयाद् । रूपसमृद्धिमेवान्वाह । तेजसा वा एष प्रजया पशुभिर्ब्रह्मवर्चसेनान्नाद्येन च व्यृद्ध्यते यो ब्रह्मचारी

पयो वा दधि वानयेत् ४८ --- गाम्दुहन्ति । हस्त्यौष्ठ्य एवैनां दुहङ् ग्--- --- परासिञ्चन्यदजां दुहन्ति । घर्म एव तद्दुहति । ऊर्जं वैष तत्परासिञ्चन्यदजां दुहन्ति । घर्म एवोर्जँ सम्भरतस् १२१-२ तस्मादाहु-स्सहोर्जो भागेनोप मेहीन्द्रा श्विना मधुनस्सारघस्य घर्मं पात वसवो यजत वळिति । महावीर ऊर्जमवनयतो । घर्म एवोर्जँ समानयतस् १२२ सूर्यस्य त्वा रश्मये वृष्टिवनये स्वाहेत्यूर्ध्वमुत्क्रान्तमनुमन्त्रयते । या वा इत आहु-तिरुदयते सामुतो वृष्टिं च्यावयति । स्वयैवाहुत्या दिवो वृष्टिं निनयति १२३ गायत्रोऽसि त्रैष्टुभोऽसीति शफा आदत्ते १२४ जागतोऽसीत्युपयामं । छन्दोभिरेवैनम्परिगृह्णाति १२५ द्यावापृथिवीभ्यान्त्वा परिगृह्णामीति शफा-भ्याम्महावीरम्परिगृह्णाति इमे वै शफा । आभ्यामेवैनम्परिगृह्णाति १२६ अन्तरिक्षेण त्वोपयश्छामीत्यधस्तादुपयामेन धारयति । अथो अन्तरिक्षं वा उपयामो । अन्तरिक्ष एवैनन्धारयति १२७ देवानान्त्वा पितॄणामनुमतो भर्तुँ शकेयमिति १२८-१ --- स मुद्रा य त्वा वाताय स्वाहेति जुहोति । यथायजुर्यज्जुहुयाद्रुद्रा य पशूनपिदध्यादपशुस्स्याद् । यजुरेव वदेद् । रुद्रा देव पशून्परिवृणक्ति । सर्वा वा एतर्ह्येतस्मिन्देवता आशँ सन्ते मह्यँ होष्यति मह्यँ होष्यतीति । देवता एवैनमभिध्यायन्तीस्ता एनमभागा ईश्वरा हिँ स्तोर् १२८-२ यदाहाग्नये त्वा वसुमते स्वाहेति देवता एव भागनीः करोत्यात्मनोऽहिँ सायै । यजुर्भाजोऽन्ये देवता आहितिभाजोऽन्ये । तानेवोभयान्प्रीणाति १२९ दिवि धा इमं यज्ञमिमं यज्ञं दिवि धा इतीमे वै लोका दिशश्चघर्मेऽपित्वमैश्छन्त १३० यदाह दिवि धा दिवं गश्छाण्तरिक्षं गश्छ पृथिवीं गश्छ पञ्च प्रदिशो गश्छेतीमानेव लोकान्दिशश्च घर्मे तर्पयति १३१ देवान्घर्मापान्गश्छेति । य एव देवा घर्मपास्तानेवं तद्घर्मे तर्पयति १३२ देवेभ्यस्त्वा घर्मपेभ्यस्स्वाहे-त्युपयामेन महावीरे जुहोति । य एव देवा घर्मपास्तानेव तद्घर्मे तर्पयति । देवाश्च वा असुराश्च समावदेव प्रवर्ग्येऽकुर्वत । यदेव देवा अकुर्वत तदसुरा अकुर्वत । तेऽसुरा उपाँ शु प्रवर्ग्येणाचरन् । स एनान्निरदहद् । उच्चैर्देवाः प्रवर्ग्येणाचरन् । ते देवा अभवन्तेऽसुराः पराभवन् । --- ग् हव् रा --- --- द्वितीयान् । तदेवास्यात्मने हुतं । वषट्कृतम्भवति १३३ घर्ममपातमश्विनेति यजमानस् । तृप्तिमेव तत्पृश्छति । अथो वषट्कृतम्भवति १३४ विश्वा आशा दक्षिणासदिति ब्रह्मा हुतमनुमन्त्रयते । तदेवास्यात्मने हुतम्भविति १३५ इषे पिन्वस्वोर्जे पिन्वस्वेतीषमेवोर्जं यज्ञे दधाति । अस्मै ब्रह्मणे पिन्वस्वामै क्षत्राय पिन्वस्वास्यै विशे पिन्वस्वेति ब्रह्मक्षत्रे विशं चैव भागिनः करोति १३६ अस्मै सुन्वते यजमानाय पिन्वस्वेति । यजमाना-यैवैतामाशिषमाशास्ते १३७ सुभूताय पिन्वस्वेति । भूतिमेवोपैति १३८ ब्रह्मवर्चसाय पिन्वस्वेति । ब्रह्मवर्चसी भवति १३९ मह्यमायुषे वर्चसे ज्यैष्ठ्याय रायस्पोषाय सुप्रजास्त्वाय पिन्वस्वेति । आत्मन एवैतामा-शिषमाशास्ते १४० त्विष्यै त्वा द्युम्नाय त्वा भूत्यै त्वेन्द्रि याय त्वेति प्रद-क्षिणम्पात्रम्प्रश्रयति । दिश एव भागिनीः करोत्यात्मनोऽहिम्सायै १४१ धर्मासि सुधर्मेमान्यस्मै ब्रह्माणि धारयेति । --- रुद्रो वा एष यदग्निर् । यथाग्नये समवद्यत्येवमेवैतद् १४२ भूर्भुवस्स्वर्हुतं हविर्मधु हविरिन्द्र तमेऽग्नौ स्वाहेत्यग्निहोत्रविधिं जुहोति । संस्!थितिरेवैषा स्वर्गाकृतिर् । अथो अनन्तर्हित्यै मनसा प्राजापत्या जुहोति । मन इव वै प्रजापतिः । प्राजापत्यो यज्ञो । यज्ञमेव सन्तनोति । प्राश्या३ न प्राश्या३ इति मीमाँ सन्ते । यत्प्राश्नीयात्प्राकारुकस्स्याद्यन्न प्राश्नीयादहविस्स्याद् । अवजिघ्रेद् । उभयमेव करोति । यजमान एव प्राश्नाति । ब्रह्मवर्चसमेवात्मन्धत्ते १४३ सँ साद्यमानायानुब्रूहीत्याह प्रतिष्ठाया १४४ अह्ने त्वा सूर्याय त्वा रात्र्! यै त्वा नक्षत्रेभ्यस्त्वेत्यहोरात्रे सूर्यनक्षत्राणि चैव भागिनः करोति । युञ्जतेब्राह्मणमन्त्रा समाप्ता । घर्माजठराब्राह्मणः १४५ घर्माजठरान्नादम्मास्मिञ्जने कुरुतमन्नादोऽहमस्मिञ्जने भूयासमितीन्द्रा ग्नी वै देवानां घर्माजठरौ । ता अन्ना-द्यस्येशाते । ता अस्मा अन्नाद्यम्प्रयश्छतो । अन्नादो भवति य एवं वेद १४६ कवीमातरिश्वाना पुष्टिवन्तं मास्मिञ्जने कुरुतम्पुष्टिवानहमस्मिञ्जने भूयासमिति । --- वै देवानां कवीमातरिश्वानौ । तौ पुष्टेरीशाते । ता अस्मै पुष्टिम्प्र-यश्छतः । पुष्टिवान्भवति य एवं वेद १४७ अर्कासधस्था चक्षुष्म-न्तम्मास्मिञ्जने कुरुतम्चक्षुष्मानहमस्मिञ्जने भूयासमिति । मित्रावरुणा वै देवानामर्कासधस्था । तौ चक्षुष ईशाते । ता अस्मै चक्षुः प्रयश्छतश् । चक्षुष्मान्भवति य एवं वेद १४७-१ पितरामातरा श्रोत्रवन्तं मास्मिञ्जने कुरुतं श्रोत्रवानहमस्मिञ्जने भूयासमिति । द्यावापृथिवी वै देवानां पितरामातरौ तौ श्रोत्रस्येशाते । ता अस्मै श्रोत्रं प्रयश्छतस् । श्रोत्रवान्भवति य एवं वेद १४८ यमाङ्गिरसा आयुष्मन्तं मास्मिञ्जने कुरुतमायुष्मानहमस्मिञ्जने भूयासमिति । यमश्चैव वरुणश्च देवानां यमाङ्गिरसौ । ता आयुष ईशाते । ता अस्मा आयुः प्रयश्छत । आयुष्मान्भवति य एवं वेद १४९ अश्याम ते घर्म मधुमतः पितुमतो नमस्ते अस्तु मा मा हिँ सीरित्यात्मनोऽहिंसायै १५० ज्योतिरसि वनस्पतीनां रस इति मधुना प्रथमम्पूरयति । वनस्पतीनां वा एष पुष्पफला-नाम्रसो यन्मधु । तेनैवैनं समर्धयति । तदाहायुर्वै मध्व् । आयुरग्नौ प्रदध्यात्प्रमायुकस्स्यादिति १५१ यदाहायुर्मयि धेहीत्यायुरेवात्मन्धत्त आयु-ष्मान्भवति १५२ ज्योतिर्भा अस्यपामोषधीनां रस इति घृतेन द्वितीयमेतद्वा एतस्य प्रियं धाम । तेनैवैनँ समर्धयति । यदाह चक्षुर्मयि धेहीति चक्षुरेवात्मन्धत्ते चक्षुष्मान्भवति । --- इति दध्ना तृतीयम् । एतद्वा एतस्य प्रियं धाम तेनैवैनं समर्धयति । यदाहोर्जम्मयि धेहीत्यूर्जम्---एवात्मन्धत्त । ऊर्जस्वान्भवति १५३ उग्रश्च धुनिश्चेत्यरण्येऽनुवाक्यो गणश्शान्त्या १५४ अग्ने व्रतपते वायो व्रतपते सूर्य व्रतपत इति । एते वै देवानां व्रतपतयस् । तेभ्य एव प्रोच्यावान्तरदीक्षामुपैति १५५ पृथिवी समिदिति यथायजुः १५६ अहः केतुना जुषतां सुज्योतिर्ज्योतिषाम्स्वाहेति रौहिणं जुहोति । असौ वा आदित्योऽह्नां केतू १५७ रात्री केतुना जुषताम्सुज्योतिर्ज्योतिषां स्वाहेति रौहिणं जुहोति । चन्द्र मा वै रात्रीणां केतुश् । चक्षुषी वा एते प्रवर्ग्यस्य यत्सूर्याचन्द्र मसौ । चक्षुषी रौहिणौ चक्षुषोरेव चक्षुर्दधाति १५८ नमो रुद्रा य दिविषदे यस्य वर्षमिषव इति । वर्षं वा एष इशूः कृत्वा प्रजा हिनस्ति यदोग्रं वर्षति १५९ तस्मै नम इति वर्षमेव शिवं करोति १६० तेन मा समर इति मा सम्बाधे समागमामेत्येवैतदाह १६१ नमो रुद्रा यान्तरिक्षसदे यस्य वात इषव इति । वातं वा एष इषूः कृत्वा प्रजा हिनस्ति यदोग्रं वाति १६३ तस्मै नम इति वातमेव शिवङ् करोति १६४ तेन मा समर इति मा सम्बाधे समागमामेत्येवैतदाह १६५ नमो रुद्रा य पृथिवीषदे यस्यान्नमिषव इत्यन्नं वा एष इषूः कृत्वा प्रजा हिनस्ति यदोग्रम् १६६ तस्मै नम इति अन्नमेव शिवङ् करोति १६६-१ तेन मा समर इति मा सम्बाधे समागमामेत्येवैतदाह । ---ऋचो यजूँ षि सामानि---स्तुतिभिरेवैनँ ---स्तौति १६६-२ यद्ब्रह्मण-श्शृणवो भूरिति ब्रह्मवर्चसमेवात्मन्धत्ते । तस्मान्नाश्रोत्रिय प्रवृञ्ज्यान् । न वा एष तर्हि श्रुतब्रह्मा भवति १६७ अत्र भूयिष्ठभाज इह ते स्यामेति । वेदानामेवैनं भागिनं करोति । तस्मादाहुरध्वर्युर्वा अध्वरं वेदाध्व-र्युरन्येषामग्रणीर्भवति १६८ अचिक्रदद्वृषा हरिर्महान्मित्रो न दर्शत इति । यद्वा एष वरुणो भूत्वा प्रजा अभितपेन्न कञ्चनावशिँ स्यान् । मित्र एव भूत्वा प्रजा अभितपति १६९ सं सूर्येण दिद्युतदिति । सूर्यस्येव वा एष एतस्य प्रकाशो भवति यस्यैष प्रवृज्यते । सर्वा वा एतर्ह्येतस्मिन्देवता अध्वर्योर्दधिघर्म आशँ सन्ते मह्यं ग्रहीष्यति । मह्यङ् ग्रहीष्यतीति । देवता एवैनम-भिध्यायन्तीस्ता एनमभागा ईश्वरा हिँ स्तोर् १७० यदेताभ्यां सर्वदेवत्याभ्यां गृह्णाति यमिन्द्रं यावतीति देवता एव भागिनीः करोत्यात्मनोऽहिंसायै । सर्वमायुरेति य एवं वेद १७२ पूष्ण आघृणये स्वाहेति पञ्चाहुतीर्जुहोति । पूषा वै रुद्रो रुद्र आघृणिर् । एतानि वै रुद्र स्य उग्राणि नामानि । --- उद्वासनङ्करिष्यन्सर्वाभ्यो देवताभ्य एव निरवदयते । सर्वमायुरेति य एवं वेद १७३ या ते घर्म दिवि शुग्या जागते श्छन्दसि या सप्तदशे स्तोमे या हविर्धाने तान्त एतदवयजे तस्यै स्वाहेति । अमुष्या एवैनमेतज् जागताच्छन्दसस्सप्तदशात्स्तोमाद्धविर्धानाच्च रुद्रं निरवदयते । सर्वमायुरेति य एवं वेद १७४ या ते घर्मान्तरिक्षे शुग्या त्रैष्टुभे श्छन्दसि या पञ्चदशे स्तोमे याग्नीध्रे तान्त एतदवयजे तस्यै स्वाहेति । अन्तरिक्षादेवैनमेतत्त्रैष्टु-भाच्छन्दसः पञ्चदशात्स्तोमादाग्नीध्राच्च रुद्रं निरवदयते । सर्वमायुरेति य एवं वेद १७५ या ते घर्म पृथिव्यां शुग्या गायत्रे श्छन्दसि या त्रिवृति स्तोमे या सदसि तान्त एतेनाव्यजे तस्यै स्वाहेति । अस्या एवैनमेतद्गायत्राच्छन्दस-स्त्रिवृतस्स्तोमात्सदसस्च रुद्रं निरवदयते । सर्वमायुरेति य एवं वेद १७६ अन्व् अद्य नो अनुमत इति प्रतिष्ठिते जुहोतीयं वा अनुमतिरियं प्रतिष्ठास्यामेवं प्रतितिष्थति मधुना प्रथमम्पूरयति । एतद्वा एतस्य प्रियं धाम । तेनैवैनं समर्धयति । --- त --- इति प्राञ्चमध्युदानयन्ति । एष वै देवलोको देवलोकमेवैनमभ्युदानयन्ति । पत्नीमुदानयन्त्यस्थूरित्वाय वाससा पत्नीं प्रश्छादयति । सर्वदेवत्यं वै वासस् । सर्वाभिरेवैनां देवताभिस्समर्धयति । साम सम्प्रेष्यति । उपगायनमेवास्यैतद् १७७ अथो न्येवास्मै ह्नुवते-ऽभिप्रयान्ति दिवस्त्वा परस्पामन्तरिक्षस्य तन्वम्पाहि पृथिव्यास्त्वा धर्मणा वयमनुक्रामाम सुविताय नव्यस इतीमां ल्लोकान्मा हिँ सीरित्येवैतदाह १७८ प्राणम्मे पाहीति । आत्मन एवैतामाशिषमाशास्ते । व्यध्वे द्वितीय-मुपयन्त्यभिप्रयान्ति १८० ब्रह्मणस्त्वा परस्पां क्षत्रस्य तन्वं पाहि विशस्त्वा धर्मणा वयमनुक्रामाम सुविताय नव्यस इति । प्रजाम्मा हिँ सीरित्येवैतदाह १८१ व्यानम्मे पाहीति । आत्मन एवैतामाशिषमाशास्त १८२ उपप्राप्य तृतीयमुपयन्त्यभिप्रयान्ति प्राणस्य त्वा परस्पां चक्षुषस्तन्वम्पाहि श्रोत्रस्य त्वा धर्मणा वयमनुक्रामाम सुविताय नव्यस इति । प्राणान्मा हिँ सीरित्येवैतदाह १८३ अपानम्मे पाहीति । आत्मन एवैतामाशिषमाशास्ते । --- वेदा भवन्ति । केशानेवैनान्तत्करोति । अभितः कपालानि । कपालान्येव तत्करोति । अभितो रुक्मौ निदधाति । चक्षुषी एव तत्करोति । पश्चाच्चरुष्ठाली निदधाति । आस्यमेव तत्करोति । पश्चात्स्रुवं निदधाति । ग्रीवामेव तत्करोति । अभितश्शफौ निदधाति । अँ सा एव तत्करोति । स्रुचौ बाहू करोति । सात्मत्वायाभितो धवित्रे भवतः । पार्श्वे एव तत्करोति । मध्य उपयामो रज्ज्वोश्च वैणवानि भवन्ति । उदरमेव तत्करोति । पश्चादौष्ठ्यौ निदधाति । उपस्थमेव तत्करोति । अभितो मयूखा भवन्ति । जङ्घे ऊरू एव तत्करोति । अभितो धृष्टी निदधाति । पादा एव तत्करोति । मध्ये धवित्रम्निदधाति । नाभिमेव तत्करोति । उपर्यासन्दीम्निदधाति । उर एव तत्करोति । कृष्णाजिनेन प्रश्छादयति । ब्रह्मणो वा एतद्रू पम्यत्कृष्णाजिनं । ब्रह्मणैवैनम्प्रश्छादयति । मुञ्जैः प्रश्छादयति । ऊर्ग्वै मुञ्जा ऊर्जैवैनं प्रश्छादयति । दध्ना संसृजति सतेजस्त्वायाघातुक एनँ रुद्रो भवति हँ सवत्करोति । असौ वा आदित्यो हँ सा ए---परिषिञ्च्--- १८३-१ --- परिषिञ्चन्पर्येति वल्गुरसि वयोधाया इति । वय एवास्यैतदर्धयति १८४ शिशुर्जनधाया इति । रूपमेवास्यैतन्महिमानं व्याचष्टे । यदि वयाँ स्युपासीरन्घर्ममेताः प्रजा उपासिष्यन्त इति विद्यात् १८५ तस्माद्वयोभ्यः परिरक्षेतासृङ्मुखो वि गा इवेति द्वाभ्यां जुहुयान् । मृत्युर्वै यमस् । स्वेनैवैनम्भागधेयेन समयति १८६ शञ्च वक्षि परि च वक्षीत्याशिषमेवाशास्ते १८७ सुमित्रा न आप इत्यप उत्सिञ्चन्ति । सुमित्रा एवैनां करोति १८८ दुर्मित्रास्तस्मै सन्त्व् इति यस्यामस्य दिशि द्वेष्यस्स्यात्तान्दिशम्परासिञ्चेद् । दुर्मित्रा एवैनाः करोत्ति १८९ एतत्ते घर्मान्नमेतत्पुरीषमिति । घृतं वै दधि । मध्व् इत्येतस्यान्नन् । तेनैवैनँ समर्धयति १९० तेन त्वं वर्धस्वेत्यन्नाद्येनैवैनँ समर्धयति १९२ वर्धिषीमहि च वयमा च प्यायिषीमहीत्याशिषमेवाशास्ते १९३ रन्तिर्नामासीति । एतद्वै रुद्र स्य शिवो नाम । --- इति । आत्मन एवैतामाशिषमाशास्त १९४ इन्दुर्दक्षश्श्येन ऋतावा हिरण्यपक्षस् १९५-१ सोमपीथानु मेह्येधोऽस्येधि-षीमहीति । रुद्र मेव निरवदयन्ते । नैवैनँ शुचार्पयन्ति १९५-२ समिदसि समेधिषीमहीत्याशिषमेवाशास्ते १९६ पुनर्तेजो मयि धेहीति तेज एवात्मन्धत्त १९७ उदु त्यञ्जातवेदसमिति दशाहुतीर्जुहोति । दशाक्षरा विराडन्नं विराड् । विराज्येवान्नाद्ये प्रतितिष्ठति । किन्दीक्षया स्पृणोतीत्याहुः किमवान्तर-दीक्षयेति । आत्मानमेव दीक्षया स्पृणोति प्रजामवान्तरदीक्षया । द्वादश वा एष वर्षाणि दीक्षितो भवति यो ब्रह्मचारी । तस्य वा एषा दीष्का यदवान्तरदीक्षा । मेखलामाबध्नाते । दण्डमुपयश्छति । समिध आहरति । पुनरध्याहरति । औदुम्बरीर्भवन्ति । ऊर्ग्वा उदुम्बर । ऊर्जमेव ब्रह्म-चारिणि निदधाति । पर्णमयीर्भवन्ति । ब्रह्मवर्चसं वै पर्णो । ब्रह्मवर्चसमेव ब्रह्मचारिणि निदधाति । शमीमयीर्भवन्ति । तेजो वै शमी । तेज एव ब्रह्मचारिणि निदधाति १९८ अग्ने व्रतपते पृथिवी समिदिति प्रथमाँ समि-धमादधाति । अग्निर्वै देवानाम्पृथिव्यायां व्रतपतिस् । तस्मा एव प्रोच्य व्रतञ्चरति । व्रत्यो भवति १९८-१ वायो व्रतपते अन्तरिक्षस्समिदिति द्वितीयां समिधमादधाति । वायुर्वै देवानामन्तरिक्षे व्रतपतिस् । तस्मा एव प्रोच्य व्रतञ्चरति । व्रत्यो भवति १९८-२ सूर्य व्रतपते द्यौस्समिदिति तृतीयां समिधमादधाति । सूर्यो वै देवानाममुष्मिं ल्लोके व्रतपतिस् । तस्मा एव प्रोच्य व्रतञ्चरति । व्रत्यो भवति । नाभिव्याहरति नाभिप्रेक्षते । तेज एवात्मन्धत्ते । पर्वणि तिष्ठेद्दिवा आसीत नक्तँ सतेजस्त्वायाग्निनादित्येन च श्रीतमश्नाति । हविर्वै दीक्षितो । हविरेवात्ति । समाप्तेऽन्वाह । प्र वा इतरेभ्यो लोकेभ्यश्च्यवते यो ब्रह्मचारी । यदित ऊर्ध्वं समिध आदधात्य-मुष्मिंस्तेन लोके प्रतितिष्ठति । यदमुतोऽर्वाङ् प्रत्यादधात्यस्मिंस्तेन लोके प्रतितिष्ठति । यदा गर्मुतो विरोहति तदानुब्रूयाद् । धरिणो यदा यवमत्ति तदानुब्रूयात् । सूकरो यदा बिसमत्ति तदानुब्रूयाद् । रूपसमृद्धिमेवान्वाह । तेजसा वा एष प्रजया पशुभिर्ब्रह्मवर्चसेनान्नाद्येन च व्यृद्ध्यते यो ब्रह्मचारी


12

yT=Ir*dnmÉ.Vy;hrTyÉ.p[e=teŒ¥;´mev;TmN/ÿe ) aqo tejSvI p[j;-v;Npxum;Nb[÷vcRSynUr/o .vit y Ev' ved 199 a;yud;R a;yumeR dehI-Ty;yurev;TmNd/te ) --- p[vOJym;n(--- ¬p/;y m;jRyit ) a--- t;dev;Vy;É/ 199-1 p[;,d;" p[;,' me dehIit p[;,mev;TmNd/te 200 Vy;nd; Vy;n' me dehIit Vy;nmev;TmNd/te 201 ap;nd; ap;n' me dehITyp;nmev;TmNd/te 202 c=ud;R’=umeR dehITy(c=urev;TmNd/te 203 Åo]d;XÅo]' me dehITy(Åo]mev;TmNd/te 204 vcoRd; vcoR me dehIit vcR Ev;TmNd/t 205 a;yuWe n" pundeRhITy;yurev;TmNd/te 206 aqoŒiv-§'s;ywv;p[d;h;y nmo ¨{ ;yeit ) ¨{ ' vw dev; yD;É¥r.jn( ) s /nurv·>y;itÏt( ) tSyeN{ o vÉm[åpe, /nuJy;Rm¾Xznt( ) s `O›ª›ª akrot( ) tSy;itR®Xxr ¬²TppeW ) s p[vGyoRŒ.vd( ) yNmhtIdeRvt; vIyRvtIStSm;Nmh;vIro ) yõnu`OR›ª›ª akroÿSm;«moR ) yTp[vOJyte tSm;Tp[vGyRs( ) tSm;´Ssp[vGyeR, yDen yjte ¨{ Sy ²xr ¬pd/;it ) nwn\ ¨{ a;¨ko .vit y Ev' ved ) --- xui£y;,;' v; Et;in xui£y;É, ) tCzÚi£y;,;' xui£yTv' ) teÉ.deRv;" purSt;´DSy p[;vOït ) yTp[;vOït tSm;Tp[vGy;RÉ, tSm;Tp[vGyRs( ) tSm;´Ssp[vGyeR, yDen yjte mu:yo b[÷vcRsI .vit ) EW v;v tihR yD a;sI´deW Jyoit-·oms( ) t´q; v; ”dm¦ej;Rt;d¦yoŒNye iviîyNt EvmSm;dNye yD-£tv" p[j;yNte ) tSm;j( Jyoit·ome p[vOïä;´DSyo?vRTv;y ) noKQye p[vOïä;t( ) p[j; vw pxv ¬Kq;in ) yduKQye p[vOïä;Tp[j;;Sy pxU'’ indRhet( ) tSm;Tp[j;k;m;y pxuk;m;y n p[vOïä;d( ) as* v; a;idTyo ¨{ o mh;vIro ) ¨{ ;dev p[j;MpxUNpárvO,áÿ_ ) tSm;Ã;ss; pˆIMp[-Xz;dyit p[j;y; ap[d;h;y ) svRtop£me p[vOïä;d( 207 .U.uRvSSvr( 208 nmo v;ce nmo v;cSpty ”it ) v;Gvw srSvtI ) y; v;guidt; y; c;nuidt; tSyw v;ce nm ”it 208-1 --- nm AiW>yo mN]ÕÎo mN]ivÎ ”it 208-2 --- m; m;mOWyo mN]Õto mN]ivd" pr;duárit 208-3 --- dwvI' v;cmu´;sÉmit dwvImev v;c' vdit 208-4 ²xv;mj§;Émit ²xv;mevwn;mj§;' kroit 209 ju·;' deve>y ”it deve>y Evwn;' ju·;' kroit 210 Sv/;vtIâMptO>y ”it iptO>y Evwn;' Sv/;vtI›ª kroit 211 xuÅUWey ”it ) mnuãye>y Evwn;' xuÅUWey;' suvc;R mu%en suÅuTk,;R>y;' .Uy;sÉmit yq;yjur( ) apvgeRŒip m;jRyNte 214 ²xv; nXxNtm; .v sumOÂÇk; srSvtIit ) v;Gvw srSvtI ) v;cwv p[y²Nt v;co´²Nt 215 b[÷, ¬pStr,mÉs b[÷,e TvopStO,;mIit p[j;y; Ev pxUn;mupStr,' kroit 216 éÂ;yw v;STv( asIit p[itiÏTy; 217 s; v;t v;ih .eWj' iv v;t v;ih y{ p ”it ) p[;,o vw v;yu" ) p[;,mev;Sy .UÉyÏ' kroit 218 a;po ih Ï; myo.uv ”it ) --- Aco yjU\ iW s;m;nIit ) tÃw ]e/;ivihto yùd" ) --- kLpteŒSmw ]e/; yog=em" p[j;y;" pxUn;' ivx" ) --- aqwW v[t' cárãy¥ryïä;¥ ˜;y;ÿejsoŒnv.[\x;y ) n g[;My;,;MpxUn;\ sNdxRnen;x;²NtÕtSs\ sOjet ) --- p;];É, k;ryet( ) tpo vw dI=; ) tpswv;Sy p[yunáÿ_ ) ¬ÿrtâStÏit ) tâSmNmu:y' mh;vIr' p[junKTyNvhÉmtr* ) g;y]o v; EteW;Mp[qmS]w·‘.o iÃtIyo j;gtStOtIyo ) aNvhmev yq;pUv| zNd;\ És yunáÿ_ ) ²xro v; Et´DSy yTp[vGyRs( ) tSy kp;l;in kp;l;in kƒx; ved* /iv]e k,*R /iv]d<@* n;Éskƒ ¨Km* c=uWI ) s*v,oR d²=,' r;jt ¬ÿr' mh;vIr;" k<#; a;Sy¨Ï;lI hnU xf; ain·‘B/I aÏIvNt* d\ ·^; myU%; dNt; y«meR ind/;it Éj×;py;mo rJJvo’ vw,v;in ˜;v;in puroÂ;xo mâStãko ) yd©;rwr>yUhit tNm;\ s' kƒx; ved; a;Jy' mÆ; pysI med ) Aco åp\ yjU\ iW p[;,;Ss;m;in JyotI\ iW idxXÅo]m( ) Ete c vw yDXxIWRy;' ivpXy m;m.Iit ) --- tSy sUyR-cN{ m;s;v( Ev c=uWI 219-1 --- ydetTs;r`Mm/u ten åpmn¾Jm te ten åpmnâG/ m ”it åpmev;SywtNmihm;n' Vy;c·e ) dev;n;' £tuÉ.deRv;>yïnwr>yïe .gv¥;m;sIit ) EtÃw ¨{ Sy ip[y' n;m/eym( ) ip[ye,wvwn' n;m/eyen dev;>yïnwSsmnáÿ_ 220 tSy t Ac’ yjU\ iW s;m;in ceTyOco yjU\ iW s;m;nITyevwtd;h 221 v;g¦; aNy°=uSsU-yeRŒNyTsUyeRŒNyd¦; aNyd¦; aNyd¦; aNyidit c=uWI Ev;SywtduõWRyit ) aN/o ih .go ) n;Sy;N/;" p[j; j;yNte 222 .gv;N.Uy;sÉmit c=urev;TmN/ÿ 223 EeroŒÉs c=urÉs Åo]mÉs purâN/n;Rm v;gsIit ) x;STyevwnn( ) tSm;¾Cz·;" p[j; j;yNte 224 yen xt£tu.;Rgmupju×¼ ten Tvop×ye .geit ) ¨{ ' vw dev; inr.jn( ) s dev;n;yty;É.py;RvtRt ) te dev; Eten n;m/eyen ip[ye, /;»op×yNyTp[vGyRs( ) Svenwvwn' n;m/eyen ip[ye, /;mnop×yte 225 tÃ;' nr; snye d's ¬g[m;ivãÕ,oÉm tNytunR vOi·' ) d?y›ª h yNm?v( a;qvR,o v;mSy xIã,;R sumitmvoct( ) aɦrIxe v;svySy;ɦmRhSs*.gSy t;NySm>y' r;st ”it ) --- aɦvwR ¨{ s( ) s v;sVySs*.g --- dev;’ v; asur;’ sm;vdev p[vGyeRŒkÚvRt ) ydev dev; akÚvRt tdsur; akÚvRt ) te dev; Et;nv-k;x;npXym(s( ) twretâSmNyDe `meR ¨ÉcteŒvw=t ) te dev; a.vNpr;sur; a.vn( ) yTp[vGyRmetwrvk;xwrve=te .vit p[j;v;Npxum;Nm/Vyo .vit 226 dx p[;cIdRx .;És d²=,eit idx;mv¨õäw ) ko h tùd y;vNt ”me lok;s( ) sv;Rnev lok;netwrvk;xwrv¨N/e 227 dx p[;cIdRx .;És d²=,; dx p[tIcIdRx .;SyudIcIdRxo?v;R .;És sumnSym;n ”it ) tejo vw .;s( ) tej EvSywtduõWRyit 228 s n" p[j;' pxUNp;ç-úÉ,ym;n ”it p[j;y;" pxUn;›ª gopIq;y ) p[j;v;n( pxum;N.vit y Ev' ved y" p[vGyoRpinWd' ved ) dev; vw mh;vIr;&Éct;dÉb.yuSsv;R¥o-ŒyNtejsoõ+ytIit 229 te p[j;pitmup;/;vn( ) s p[j;pitrb[vId-NyenwnmupitÏt ²xvo .ivãytIit 92 --- .U.uRvSSvárit 229-1 --- .uvoŒ/;yIit 229-2 --- nOM,;Éy nOM,Émit p[j; vw nOM,; pxvo nOM,m( ) p[j;>y’wvwnmetTpxu>y’ ¨{ ' inrvdyte 229-3 in/;Yyov; in/;Yyoveit vw s;»oí;yit ) tenwv in/* p[ititÏt 230 E SvJyoRtI3árit ) as* v; a;idTy Etj( Jyoits( ) tenwvn' sm[(/yit ) Et v; EtSy ip[y;StNvs( ) t;É.revwn\ sm/Ryit ) Et; v; EtSy;in¨ÿ_;SStutys( ) t;É.revwnmÉ.·‘v²Nt ) Et; v; EtSy;in ¨ÿ_;SStutyo yd(SvJyoRits( ) t;É.revwnmÉ.Vy;hr²Nt ) Et;in v; EtSy;in¨ÿ_;in n;m/ey;in .uvo nOM,o inÉ/SSvJyoRits( ) tmev p[Ty=mOÝuv²Nt ) ay' vw loko g;hRpTyoŒs; a;hvnIyo ) y²Nt v; EteŒSm;Àlok;d( ) y Et' g;hRpTye hiv·ÈTy p[;muõÈTywten;hvnIye cr²Nt ) t EtMpunSs\ Sq;Py p[cr²Nt 231 Tvm¦e gOhpt ”it g;hRpTymupitÏte ) aâSm¥ev lokƒ p[ititÏit --- ) Nt ) EW v; ap;' yoinSsyoinTv;y ) y›ª k;myte tejSvI .Uy;sMb[÷vcRsI .Uy;sÉmit tSywtmuduç m;?y²Ndne svne p[vGyeR, cret ) tejo vw b[÷vcRsMp[vGyRs( ) tej Ev b[÷vcRsmv¨N/e 232 yid p[juïä;d;nu·‘.oŒsIit ctuqRâMp<@Ö kÚy;Rd( ) v;Gv; anu·‘b( ) v;cmev yDmu%e yunáÿ_ ) Ãw/Mp;];É, k;ryet( ) t;Ny; suTy;y;âStϼyury;ty;mTv;y;¦I/[e P[vOïä;d( ) a;¦I/[e roCyet;¦I/[eŒÉ/ÉÅyet;¦I/[;ytno v; EW ) EtihR Sv Ev;Sm; a;ytne ¨c' d/;it ) a*ÿrveidkƒ juhoit ) SvgoR vw lok a*ÿrveidkSSvgRSy lokSy sm·ä; ) EtâSm¥ev p[;gv.Oq;Tp;];É, s²noit ) d+,t ¬phohTy;hvnIym( ) p;];É, s'Écnoit ) p[TygupvpTy;hvnIym( ) gUhit p;];y;mevwn' sm/Ryit `mRSy tNv* .vts( ) te a.I?ym;ne g;yit ) Svywv tNvwn\ sm/Ryit ) --- v[tp=* .vts( ) te aÉ/iîym;,e g;yit ) r=;'És v; EtihR sv| `m| cÉmto" ) p[;mdo vj[o v[tp=* r=s;mphTy; ) aɐn* v[te .vts( ) te üte g;yit ) Svdyit ) ¬pg;ynmev;Sywtd( ) aqo NyevSmw ö‘vte ) r;jnr*ih,e .vts( ) te puroÂ;xyog;Ryit ) c=uWI v; Ete p[vGyRSy yTsUy;RcN{ ms* c=uWI r;"anr*ih,e ) c=uWorev c=udR/;it ) a;i©rsM.vit ) tTpár`MyR a;roPym;,e g;yit ) ai©rso v; ”tSSvg| lokm;y's( ) t Eten s;»o?v;RSSvg| lokm;yn( ) yd;i©rsM.vTy;å!vTs SvgoR lokSSvgRSy lokSy sm·äw 233 td;üA³„yo yjumRySs;mmyo `mR ”it ySywW p[vOJym;n" ) p[vGyR" p[vOï²Nt svRmevwn' svIy| syoin\ stnUmOõäw ) s A²õ' yjm;n a;XzRit ) a;yuW; v; EW vIyeR, A?yte 234 ySy mh;vIro É.´te y Ate ÉcdÉ.ÉÅW ”it kmRy;' juüy;dnÉ.hom;y ) svRm;yureit ) swv t] p[;yɒáÿr( ) apv; EtSy vw´ut" p[vGy" £Ndte ySy mh;vIre p[vOJym;ne Stnyit ) s; xuGyjm;nmOXzit 235-2 yd£-NdoŒ£Nddɦárit Ã;>y;' juüy;d( ) aɦvwR £Nds( ) SvenwvwnM.;g/eyen xmyit ) svRm;yureit ) swv t] p[;yɒáÿr( ) vj[e, v; EtSy p[vGyoRŒÉ.hNyte ySy mh;vIre p[vOJym;ne vWRit ) s p[m;yuko yjm;no .vit 236 pjRNy;y p[g;yted' vc" pjRNy;yeit Ã;>y;' juüy;d( ) a;po vw pjRNys( ) SvenwvwnM.;g/eyen xmyit ) svRm;yureit ) swv t] p[;yɒáÿs( ) tmo v; EtSy yD' yuvte ySy mh;vIre p[vOJym;ne sUyoR-ŒStmeit ) s a;it| yjm;n a;XzRit 237 ¬du Ty' j;tveds' Éc]' dev;n;mudg;idit Ã;>y;' juüy;d( ) as* v; a;idTyo ¨{ o mh;vIrs( ) SvenwvwnM.;g/eyen xmyit ) svRm;yureit ) swv t] p[;yɒáÿ --- --- swv t] p[;yɒÿI ) ¨{ o v; EtSy pxUnÉ.mNyte ySy mh;vIre p[vOJym;ne `mR/u›ª inWIdit ) t; --- 238 ySm;ºIW; inWIdÉs tto no a.y›ªÕÉ/ ) a.y¥" pxu>yo nmo ¨{ ;y mI!ŸW ”it Ã;>y;' juüy;d( ) aɦvwR ¨{ s( ) SvenwvwnM.;g/eyen p[xt xmyit ) svRm;yureit ) swv t] p[;yɒáÿr( ) mOTyuv;R EtSy p[j; aÉ.mNyte ySy mh;vIre p[vOJym;ne vy;'És ;pd;in v;ip/;vNt 239 asONmu%o iv g; ”veit Ã;>y;' juüy;n( ) mOTyuvwR yms( ) SvenwvwnM.;g/eyen p[xt xmyit --- --- a;TmnoŒih\ s;yw ) --- p[vGyeR, p[cárWUan( dI²=tSy --- --- p[vGy\ R sM.rit ) aÉjne sM.rTyɦv;R --- --- sM.rit xkœr;É./ORTy; aMywR" kp;lwr(--- --- --- a*duMbr;sNdI .vit ) è?v;R ¬duMbr èjRwvwn;,( d;/;r ) m*ï;ivv;n; .vit ) èGvRw muï; ) èjwRvwn;' d;/;r ) p[;dexm;]p;d; .vit ) Et;v²õme 239-1 iv p[;,; --- Een;Nd;/;r ) Õã,;Éjnm;StO,;it ) Õã,;Éjnen p[Xz;dyit ) b[hm v; Et{ Up' yTÕã,;Éjnm( ) b[÷,wvwn;' d;/;r ) p[;gudGg;hRpTy;T%r' kroTyud* pr* %r* kroit ) ay' vw loko g;hRpTyoŒs; a;hvnIyo g;hRpTye üt\ Svg| lokù gmyit ) --- it ) tŠih·;t(--- Ã;r;

yatkSIraudanamabhivyAharatyabhiprekSate'nnAdyamevAtmandhatte , atho tejasvI prajA-vAnpafumAnbrahmavarcasyanUradho bhavati ya evaM veda 199 AyurdA Ayurme dehI-tyAyurevAtmandadhate , --- pravqjyamAn--- upadhAya mArjayati , a--- tAdevAvyAdhi 199-1 prANadAH prANaM me dehIti prANamevAtmandadhate 200 vyAnadA vyAnaM me dehIti vyAnamevAtmandadhate 201 apAnadA apAnaM me dehItyapAnamevAtmandadhate 202 cakSurdAfcakSurme dehItycakSurevAtmandadhate 203 frotradAffrotraM me dehItyfrotramevAtmandadhate 204 varcodA varco me dehIti varca evAtmandadhata 205 AyuSe naH punardehItyAyurevAtmandadhate 206 atho'vi-sraMsAyaivApradAhAya namo rudra ?Ayeti , rudraM vai devA yajxAnnirabhajan , sa dhanuravaSTabhyAtiSThat , tasyendra ?o vamrirUpeNa dhanurjyAmafchinat , sa ghqzz akarot , tasyArtiffira utpipeSa , sa pravargyo'bhavad , yanmahatIrdevatA vIryavatIstasmAnmahAvIro , yaddhanurghqzz akarottasmAdgharmo , yatpravqjyate tasmAtpravargyas , tasmAdyassapravargyeNa yajxena yajate rudra sya fira upadadhAti , nainaMM rudra Aruko bhavati ya evaM veda , --- fukriyANAM vA etAni fukriyANi , tacchukriyANAM fukriyatvaM , tebhirdevAH purastAdyajxasya prAvqxjata , yatprAvqxjata tasmAtpravargyANi tasmAtpravargyas , tasmAdyassapravargyeNa yajxena yajate mukhyo brahmavarcasI bhavati , eSa vAva tarhi yajxa AsIdyadeSa jyoti-STomas , tadyathA vA idamagnerjAtAdagnayo'nye vihriyanta evamasmAdanye yajxa-kratavaH prajAyante , tasmAj jyotiSTome pravqxjyAdyajxasyordhvatvAya , nokthye pravqxjyAt , prajA vai pafava ukthAni , yadukthye pravqxjyAtprajAxcAsya pafUMfca nirdahet , tasmAtprajAkAmAya pafukAmAya na pravqxjyAd , asau vA Adityo rudra ?o mahAvIro , rudra ?Adeva prajAmpafUnparivqNakti , tasmAdvAsasA patnImpra-fchAdayati prajAyA apradAhAya , sarvatopakrame pravqxjyAd 207 bhUrbhuvassvar 208 namo vAce namo vAcaspataya iti , vAgvai sarasvatI , yA vAguditA yA cAnuditA tasyai vAce nama iti 208-1 --- nama qSibhyo mantrakqdbhyo mantravidbhya iti 208-2 --- mA mAmqSayo mantrakqto mantravidaH parAduriti 208-3 --- daivIM vAcamudyAsamiti daivImeva vAcaM vadati 208-4 fivAmajasrAmiti fivAmevainAmajasrAM karoti 209 juSTAM devebhya iti devebhya evainAM juSTAM karoti 210 svadhAvatImpitqbhya iti pitqbhya evainAM svadhAvatIz karoti 211 fufrUSeNyAM manuSyebhya iti , manuSyebhya evainAM fufrUSeNyAz karoti 212 tammA devA avantu fobhAyai pitaro'numadantv ityanv enaM devA avanti fobhAyai pitaro'numadanti 213 sucakSA ahamakSibhyAM suvarcA mukhena sufrutkarNAbhyAM bhUyAsamiti yathAyajur , apavarge'pi mArjayante 214 fivA naffantamA bhava sumqLIkA sarasvatIti , vAgvai sarasvatI , vAcaiva prayanti vAcodyanti 215 brahmaNa upastaraNamasi brahmaNe tvopastqNAmIti prajAyA eva pafUnAmupastaraNaM karoti 216 ILAyai vAstv asIti pratiSThityA 217 sA vAta vAhi bheSajaM vi vAta vAhi yadra pa iti , prANo vai vAyuH , prANamevAsya bhUyiSThaM karoti 218 Apo hi SThA mayobhuva iti , --- qco yajUMM Si sAmAnIti , tadvai tredhAvihito yadvedaH , --- kalpate'smai tredhA yogakSemaH prajAyAH pafUnAM vifaH , --- athaiSa vrataM cariSyannaraNyamparetya fucau bhUmyava-kAfe grAmAdafchadirdarfe'dhyApayati , mqtyorvA eSa goSTho yadgrAmo , athaiSa devAnAM yadaraNyam , apa punarmqtyuM jayati ya evaM veda udita Aditye pUrvAhNe pUrvapakSa udagayane'dhIyItaitadvai trifukriyaM , trifukriyo bhavati ya evaM veda nAbhreSu na samauhe na gavAmante na parvopaparvayorAtmano'hiMM sAyai , na mqtaM dvipadAxcatuSpadAmpratyAtmano'hiMM sAyai , na mqtaM dvipadAM catuSpadAM mAMM samasthi lohitaM caNDAlamafuci vA dqSTvAmedhyAni vA etAni medhyatvAya , na pUrve-dyurmAMM samattvA , na pUrvedyurabrahmacaryamupetya , na tadahaH pUrvAhNe kefafmafrU lomanakhAni vApayennAvalikhennAxjyAnnAbhyaxjyAnna snAyAttejaso'navabhraMMfAya , na grAmyANAmpafUnAMM sandarfanenAfAntikqtassaMM sqjeta , --- pAtrANi kArayet , tapo vai dIkSA , tapasaivAsya prayunakti , uttaratastiSThati , tasminmukhyaM mahAvIraM prajunaktyanvahamitarau , gAyatro vA eteSAmprathamastraiSTubho dvitIyo jAgatastqtIyo , anvahameva yathApUrvaM chandAMM si yunakti , firo vA etadyajxasya yatpravargyas , tasya kapAlAni kapAlAni kefA vedau dhavitre karNau dhavitradaNDau nAsike rukmau cakSuSI , sauvarNo dakSiNaM rAjata uttaraM mahAvIrAH kaNThA AsyaxcaruSThAlI hanU faphA aniSTubdhI aSThIvantau daMM STrA mayUkhA dantA yadgharme nidadhAti jihvApayAmo rajjvofca vaiNavAni snAvAni puroLAfo mastiSko , yadazgArairabhyUhati tanmAMM saM kefA vedA AjyaM majjA payasI meda , qco rUpaMM yajUMM Si prANAssAmAni jyotIMM Si difaffrotram , ete ca vai yajxaffIrSaNvAMf , chIrSaNyo mukhyo bhavati ya evaM veda etadvA etacchiro , nAsmAdu --- 219 Ahuste bhaga cakSuSI tAbhyAM vipafya mAmabhIti , --- tasya sUrya-candra mAsAv eva cakSuSI 219-1 --- yadetatsAraghammadhu tena rUpamanajmi te tena rUpamanagdhi ma iti rUpamevAsyaitanmahimAnaM vyAcaSTe , devAnAM kratubhirdevAbhyaxjanairabhyaxje bhagavannAmAsIti , etadvai rudra sya priyaM nAmadheyam , priyeNaivainaM nAmadheyena devAbhyaxjanaissamanakti 220 tasya ta qcafca yajUMM Si sAmAni cetyqco yajUMM Si sAmAnItyevaitadAha 221 vAgagnA anyaccakSussU-rye'nyatsUrye'nyadagnA anyadagnA anyadagnA anyaditi cakSuSI evAsyaitaduddharSayati , andho hi bhago , nAsyAndhAH prajA jAyante 222 bhagavAnbhUyAsamiti cakSurevAtmandhatta 223 airo'si cakSurasi frotramasi purandhirnAma vAgasIti , fAstyevainan , tasmAcchiSTAH prajA jAyante 224 yena fatakraturbhAgamupajuhve tena tvopahvaye bhageti , rudraM vai devA nirabhajan , sa devAnAyatayAbhiparyAvartata , te devA etena nAmadheyena priyeNa dhAmnopahvayanyatpravargyas , svenaivainaM nAmadheyena priyeNa dhAmanopahvayate 225 tadvAM narA sanaye daMsa ugramAviSkqNomi tanyaturna vqSTiM , dadhyaz ha yanmadhv AtharvaNo vAmafvasya fIrSNA sumatimavocat , agnirIfe vAsavayasyAgnirmahassaubhagasya tAnyasmabhyaM rAsata iti , --- agnirvai rudra s , sa vAsavyassaubhaga --- devAfca vA asurAfca samAvadeva pravargye'kurvata , yadeva devA akurvata tadasurA akurvata , te devA etAnava-kAfAnapafyams , tairetasminyajxe gharme rucite'vaikSata , te devA abhavanparAsurA abhavan , yatpravargyametairavakAfairavekSate bhavati prajAvAnpafumAnmadhavyo bhavati 226 dafa prAcIrdafa bhAsi dakSiNeti difAmavaruddhyai , ko ha tadveda yAvanta ime lokAs , sarvAneva lokAnetairavakAfairavarundhe 227 dafa prAcIrdafa bhAsi dakSiNA dafa pratIcIrdafa bhAsyudIcIrdafordhvA bhAsi sumanasyamAna iti , tejo vai bhAs , teja evasyaitaduddharSayati 228 sa naH prajAM pafUnpAhya-hqNiyamAna iti prajAyAH pafUnAz gopIthAya , prajAvAn pafumAnbhavati ya evaM veda yaH pravargyopaniSadaM veda , devA vai mahAvIrAdrucitAdabibhayussarvAnno-'yantejasoddhakSyatIti 229 te prajApatimupAdhAvan , sa prajApatirabravIda-nyenainamupatiSThata fivo bhaviSyatIti 92 --- bhUrbhuvassvariti 229-1 --- bhuvo'dhAyIti 229-2 --- nqmNAyi nqmNamiti prajA vai nqmNA pafavo nqmNam , prajAbhyafcaivainametatpafubhyafca rudraM niravadayate 229-3 nidhAyyovA nidhAyyoveti vai sAmnodgAyati , tenaiva nidhau pratitiSThata 230 e svarjyotI3riti , asau vA Aditya etaj jyotis , tenaivanaM samrdhayati , eta vA etasya priyAstanvas , tAbhirevainaMM samardhayati , etA vA etasyAniruktAsstutayas , tAbhirevainamabhiSTuvanti , etA vA etasyAni ruktAsstutayo yadsvarjyotis , tAbhirevainamabhivyAharanti , etAni vA etasyAniruktAni nAmadheyAni bhuvo nqmNo nidhissvarjyotis , tameva pratyakSamqdhnuvanti , ayaM vai loko gArhapatyo'sA AhavanIyo , yanti vA ete'smALlokAd , ya etaM gArhapatye haviSTqtya prAxcamuddhqtyaitenAhavanIye caranti , ta etampunassaMM sthApya pracaranti 231 tvamagne gqhapata iti gArhapatyamupatiSThate , asminneva loke pratitiSThati --- , nta , eSa vA apAM yonissayonitvAya , yaz kAmayate tejasvI bhUyAsambrahmavarcasI bhUyAsamiti tasyaitamuduhya mAdhyandine savane pravargyeNa careta , tejo vai brahmavarcasampravargyas , teja eva brahmavarcasamavarundhe 232 yadi prajuxjyAdAnuSTubho'sIti caturthampiNDaM kuryAd , vAgvA anuSTub , vAcameva yajxamukhe yunakti , dvaidhampAtrANi kArayet , tAnyA sutyAyAstiSTheyurayAtayAmatvAyAgnIdhre p?vqxjyAd , AgnIdhre rocyetAgnIdhre'dhifriyetAgnIdhrAyatano vA eSa , etarhi sva evAsmA Ayatane rucaM dadhAti , auttaravedike juhoti , svargo vai loka auttaravedikassvargasya lokasya samaSTyA , etasminneva prAgavabhqthAtpAtrANi saxcinoti , dakSNata upahohatyAhavanIyam , pAtrANi saMcinoti , pratyagupavapatyAhavanIyam , gUhati pAtrANyapi vA dvIpaMM hareyur , asau vA Adityo rudra ?o mahAvIras , tejasvI brahmavarcasI manuSyeSu bhavati , tadahargaNe pravqxjyAd--- ---na pravargyasya --- --- brahmavarcasamavarundhe vaisvadeveSu --- AhNikaM varuNapraghSeSvAparAhNikaM mahAhaviSi paurvAhNikaMM funAsIrya AparAhNikam , etasminneva prAgavabhqthAtpAtrANi saxcinoti , dakSiNata upahohatyAhavanIyam , pAtrANi saxcinoti , pratyagupavapatyAhavanIyam , gUhati pAtrANyapi vA dvIpamhareyur , asau vA Adityo rudra ?o mahAvIro varco , brahmavarcasamavarundhe , tadAhuranavaruddhamvA asomayajino brahmavarcasam , sapravargyaM jyotiSTomaM kuryAtsva eva yonau brahmavarcasaM dadhAti , brahamavarcasI bhavati gAyatyudgAtaitAni parisAmAni , pravargyasya vA etAni samqddhyai gAyati , fArgambhavati tadajyamANe gAyati , tejo vai fArgantejasaivainaMM samardhayati , fukracandre bhavatas , te jAtarUpayorgAyatIUaM vai fukramasua candra n , tAbhyAmevainaM samardhayati gharmasya tanvau bhavatas , te abhIdhyamAne gAyati , svayaiva tanvainaMM samardhayati , --- vratapakSau bhavatas , te adhihriyamANe gAyati , rakSAMsi vA etarhi sarvaM gharmaM camitoH , prAmado vajro vratapakSau rakSasAmapahatyA , afvinau vrate bhavatas , te hute gAyati , svadayati , upagAyanamevAsyaitad , atho nyevasmai hnuvate , rAjanarauhiNe bhavatas , te puroLAfayorgAyati , cakSuSI vA ete pravargyasya yatsUryAcandra masau cakSuSI rAHanarauhiNe , cakSuSoreva cakSurdadhAti , Azgirasambhavati , tatparigharmya AropyamANe gAyati , azgiraso vA itassvargaM lokamAyaMs , ta etena sAmnordhvAssvargaM lokamAyan , yadAzgirasambhavatyArUDhavatsa svargo lokassvargasya lokasya samaSTyai 233 tadAhurqzmayo yajurmayassAmamayo gharma iti yasyaiSa pravqjyamAnaH , pravargyaH pravqxjanti sarvamevainaM savIryaM sayoniMM satanUmqddhyai , sa qddhiM yajamAna Arfchati , AyuSA vA eSa vIryeNa qdhyate 234 yasya mahAvIro bhidyate ya qte cidabhifriSa iti karmaNyayA mqdA dqDhIkaraNena vAfreSavatAbhifriSyet 235 --- --- yasya mahAvIraH pravqjyamAnaskandet , prAkAruko yajamANassyAd 235-1 askAndyauH pqthivImiti dvAbhyAM juhuyAdanabhihomAya , sarvamAyureti , saiva tatra prAyafcittir , apavA etasya vaidyutaH pravagyaH krandate yasya mahAvIre pravqjyamAne stanayati , sA fugyajamAnamqfchati 235-2 yadakra-ndo'krandadagniriti dvAbhyAM juhuyAd , agnirvai krandas , svenaivainambhAgadheyena famayati , sarvamAyureti , saiva tatra prAyafcittir , vajreNa vA etasya pravargyo'bhihanyate yasya mahAvIre pravqjyamAne varSati , sa pramAyuko yajamAno bhavati 236 parjanyAya pragAyatedaM vacaH parjanyAyeti dvAbhyAM juhuyAd , Apo vai parjanyas , svenaivainambhAgadheyena famayati , sarvamAyureti , saiva tatra prAyafcittis , tamo vA etasya yajxaM yuvate yasya mahAvIre pravqjyamAne sUryo-'stameti , sa ArtiM yajamAna Arfchati 237 udu tyaM jAtavedasaM citraM devAnAmudagAditi dvAbhyAM juhuyAd , asau vA Adityo rudra ?o mahAvIras , svenaivainambhAgadheyena famayati , sarvamAyureti , saiva tatra prAyafcitti --- --- saiva tatra prAyafcittI , rudra ?o vA etasya pafUnabhimanyate yasya mahAvIre pravqjyamAne gharmadhuz niSIdati , tA --- 238 yasmAdbhISA niSIdasi tato no abhayazkqdhi , abhayannaH pafubhyo namo rudra ?Aya mIDhuSa iti dvAbhyAM juhuyAd , agnirvai rudra s , svenaivainambhAgadheyena prafata famayati , sarvamAyureti , saiva tatra prAyafcittir , mqtyurvA etasya prajA abhimanyate yasya mahAvIre pravqjyamAne vayAMsi fvApadAni vApidhAvanta 239 asqnmukho vi gA iveti dvAbhyAM juhuyAn , mqtyurvai yamas , svenaivainambhAgadheyena prafata famayati --- --- Atmano'hiMM sAyai , --- pravargyeNa pracariSUan dIkSitasya --- --- pravargyaMM sambharati , ajine sambharatyagnirvA --- --- sambharati farkarAbhirdhqtyA armyaiH kapAlair--- --- --- audumbarAsandI bhavati , UrdhvA udumbara UrjaivainAN dAdhAra , mauxjAvivAnA bhavati , Urgvai muxjA , UrjaivainAM dAdhAra , prAdefamAtrapAdA bhavati , etAvaddhime 239-1 vi prANA --- ainAndAdhAra , kqSNAjinamAstqNAti , kqSNAjinena prafchAdayati , brahama vA etadrU paM yatkqSNAjinam , brahmaNaivainAM dAdhAra , prAgudaggArhapatyAtkharaM karotyudaxcau parau kharau karoti , ayaM vai loko gArhapatyo'sA AhavanIyo gArhapatye hutaMM svargaM lokaM gamayati , --- ti , tadbahiSTAt--- dvArANyapidhAya pravargyeNa pracarati --- NayAtho pApa-vasIyasasya vyAvqtyai --- asau vA Adityo rudra ?o mahAvIra ---

yatkSIraudanamabhivyAharatyabhiprekSate'nnAdyamevAtmandhatte , atho tejasvI prajA-vAnpafumAnbrahmavarcasyanUradho bhavati ya evaM veda 199 AyurdA Ayurme dehI-tyAyurevAtmandadhate , --- pravqjyamAn--- upadhAya mArjayati , a--- tAdevAvyAdhi 199-1 prANadAH prANaM me dehIti prANamevAtmandadhate 200 vyAnadA vyAnaM me dehIti vyAnamevAtmandadhate 201 apAnadA apAnaM me dehItyapAnamevAtmandadhate 202 cakSurdAfcakSurme dehItycakSurevAtmandadhate 203 frotradAffrotraM me dehItyfrotramevAtmandadhate 204 varcodA varco me dehIti varca evAtmandadhata 205 AyuSe naH punardehItyAyurevAtmandadhate 206 atho'vi-sraMsAyaivApradAhAya namo rudrA yeti , rudraM vai devA yajxAnnirabhajan , sa dhanuravaSTabhyAtiSThat , tasyendro vamrirUpeNa dhanurjyAmafchinat , sa ghqzz akarot , tasyArtiffira utpipeSa , sa pravargyo'bhavad , yanmahatIrdevatA vIryavatIstasmAnmahAvIro , yaddhanurghqzz akarottasmAdgharmo , yatpravqjyate tasmAtpravargyas , tasmAdyassapravargyeNa yajxena yajate rudra sya fira upadadhAti , nainaMM rudra Aruko bhavati ya evaM veda , --- fukriyANAM vA etAni fukriyANi , tacchukriyANAM fukriyatvaM , tebhirdevAH purastAdyajxasya prAvqxjata , yatprAvqxjata tasmAtpravargyANi tasmAtpravargyas , tasmAdyassapravargyeNa yajxena yajate mukhyo brahmavarcasI bhavati , eSa vAva tarhi yajxa AsIdyadeSa jyoti-STomas , tadyathA vA idamagnerjAtAdagnayo'nye vihriyanta evamasmAdanye yajxa-kratavaH prajAyante , tasmAj jyotiSTome pravqxjyAdyajxasyordhvatvAya , nokthye pravqxjyAt , prajA vai pafava ukthAni , yadukthye pravqxjyAtprajAxcAsya pafUMfca nirdahet , tasmAtprajAkAmAya pafukAmAya na pravqxjyAd , asau vA Adityo rudro mahAvIro , rudrA deva prajAmpafUnparivqNakti , tasmAdvAsasA patnImpra-fchAdayati prajAyA apradAhAya , sarvatopakrame pravqxjyAd 207 bhUrbhuvassvar 208 namo vAce namo vAcaspataya iti , vAgvai sarasvatI , yA vAguditA yA cAnuditA tasyai vAce nama iti 208-1 --- nama qSibhyo mantrakqdbhyo mantravidbhya iti 208-2 --- mA mAmqSayo mantrakqto mantravidaH parAduriti 208-3 --- daivIM vAcamudyAsamiti daivImeva vAcaM vadati 208-4 fivAmajasrAmiti fivAmevainAmajasrAM karoti 209 juSTAM devebhya iti devebhya evainAM juSTAM karoti 210 svadhAvatImpitqbhya iti pitqbhya evainAM svadhAvatIz karoti 211 fufrUSeNyAM manuSyebhya iti , manuSyebhya evainAM fufrUSeNyAz karoti 212 tammA devA avantu fobhAyai pitaro'numadantv ityanv enaM devA avanti fobhAyai pitaro'numadanti 213 sucakSA ahamakSibhyAM suvarcA mukhena sufrutkarNAbhyAM bhUyAsamiti yathAyajur , apavarge'pi mArjayante 214 fivA naffantamA bhava sumq[L]IkA sarasvatIti , vAgvai sarasvatI , vAcaiva prayanti vAcodyanti 215 brahmaNa upastaraNamasi brahmaNe tvopastqNAmIti prajAyA eva pafUnAmupastaraNaM karoti 216 I[L]Ayai vAstv asIti pratiSThityA 217 sA vAta vAhi bheSajaM vi vAta vAhi yadra pa iti , prANo vai vAyuH , prANamevAsya bhUyiSThaM karoti 218 Apo hi SThA mayobhuva iti , --- qco yajUMM Si sAmAnIti , tadvai tredhAvihito yadvedaH , --- kalpate'smai tredhA yogakSemaH prajAyAH pafUnAM vifaH , --- athaiSa vrataM cariSyannaraNyamparetya fucau bhUmyava-kAfe grAmAdafchadirdarfe'dhyApayati , mqtyorvA eSa goSTho yadgrAmo , athaiSa devAnAM yadaraNyam , apa punarmqtyuM jayati ya evaM veda udita Aditye pUrvAhNe pUrvapakSa udagayane'dhIyItaitadvai trifukriyaM , trifukriyo bhavati ya evaM veda nAbhreSu na samauhe na gavAmante na parvopaparvayorAtmano'hiMM sAyai , na mqtaM dvipadAxcatuSpadAmpratyAtmano'hiMM sAyai , na mqtaM dvipadAM catuSpadAM mAMM samas!thi lohitaM caNDAlamafuci vA dqSTvAmedhyAni vA etAni medhyatvAya , na pUrve-dyurmAMM samattvA , na pUrvedyurabrahmacaryamupetya , na tadahaH pUrvAhNe kefafmafrU lomanakhAni vApayennAvalikhennAxjyAnnAbhyaxjyAnna snAyAttejaso'navabhraMMfAya , na grAmyANAmpafUnAMM sandarfanenAfAntikqtassaMM sqjeta , --- pAtrANi kArayet , tapo vai dIkSA , tapasaivAsya prayunakti , uttaratastiSThati , tasminmukhyaM mahAvIraM prajunaktyanvahamitarau , gAyatro vA eteSAmprathamastraiSTubho dvitIyo jAgatastqtIyo , anvahameva yathApUrvaM chandAMM si yunakti , firo vA etadyajxasya yatpravargyas , tasya kapAlAni kapAlAni kefA vedau dhavitre karNau dhavitradaNDau nAsike rukmau cakSuSI , sauvarNo dakSiNaM rAjata uttaraM mahAvIrAH kaNThA AsyaxcaruSThAlI hanU faphA aniSTubdhI aSThIvantau daMM STrA mayUkhA dantA yadgharme nidadhAti jihvApayAmo rajjvofca vaiNavAni snAvAni puro[L]Afo mastiSko , yadazgArairabhyUhati tanmAMM saM kefA vedA AjyaM majjA payasI meda , qco rUpaMM yajUMM Si prANAssAmAni jyotIMM Si difaffrotram , ete ca vai yajxaffIrSaNvAMf , chIrSaNyo mukhyo bhavati ya evaM veda etadvA etacchiro , nAsmAdu --- 219 Ahuste bhaga cakSuSI tAbhyAM vipafya mAmabhIti , --- tasya sUrya-candra mAsAv eva cakSuSI 219-1 --- yadetatsAraghammadhu tena rUpamanajmi te tena rUpamanagdhi ma iti rUpamevAsyaitanmahimAnaM vyAcaSTe , devAnAM kratubhirdevAbhyaxjanairabhyaxje bhagavannAmAsIti , etadvai rudra sya priyaM nAmadheyam , priyeNaivainaM nAmadheyena devAbhyaxjanaissamanakti 220 tasya ta qcafca yajUMM Si sAmAni cetyqco yajUMM Si sAmAnItyevaitadAha 221 vAgagnA anyaccakSussU-rye'nyatsUrye'nyadagnA anyadagnA anyadagnA anyaditi cakSuSI evAsyaitaduddharSayati , andho hi bhago , nAsyAndhAH prajA jAyante 222 bhagavAnbhUyAsamiti cakSurevAtmandhatta 223 airo'si cakSurasi frotramasi purandhirnAma vAgasIti , fAstyevainan , tasmAcchiSTAH prajA jAyante 224 yena fatakraturbhAgamupajuhve tena tvopahvaye bhageti , rudraM vai devA nirabhajan , sa devAnAyatayAbhiparyAvartata , te devA etena nAmadheyena priyeNa dhAmnopahvayanyatpravargyas , svenaivainaM nAmadheyena priyeNa dhAmanopahvayate 225 tadvAM narA sanaye daMsa ugramAviSkqNomi tanyaturna vqSTiM , dadhyaz ha yanmadhv AtharvaNo vAmafvasya fIrSNA sumatimavocat , agnirIfe vAsavayasyAgnirmahassaubhagasya tAnyasmabhyaM rAsata iti , --- agnirvai rudra s , sa vAsavyassaubhaga --- devAfca vA asurAfca samAvadeva pravargye'kurvata , yadeva devA akurvata tadasurA akurvata , te devA etAnava-kAfAnapafyams , tairetasminyajxe gharme rucite'vaikSata , te devA abhavanparAsurA abhavan , yatpravargyametairavakAfairavekSate bhavati prajAvAnpafumAnmadhavyo bhavati 226 dafa prAcIrdafa bhAsi dakSiNeti difAmavaruddhyai , ko ha tadveda yAvanta ime lokAs , sarvAneva lokAnetairavakAfairavarundhe 227 dafa prAcIrdafa bhAsi dakSiNA dafa pratIcIrdafa bhAsyudIcIrdafordhvA bhAsi sumanasyamAna iti , tejo vai bhAs , teja evasyaitaduddharSayati 228 sa naH prajAM pafUnpAhya-hqNiyamAna iti prajAyAH pafUnAz gopIthAya , prajAvAn pafumAnbhavati ya evaM veda yaH pravargyopaniSadaM veda , devA vai mahAvIrAdrucitAdabibhayussarvAnno-'yantejasoddhakSyatIti 229 te prajApatimupAdhAvan , sa prajApatirabravIda-nyenainamupatiSThata fivo bhaviSyatIti 92 --- bhUrbhuvassvariti 229-1 --- bhuvo'dhAyIti 229-2 --- nqmNAyi nqmNamiti prajA vai nqmNA pafavo nqmNam , prajAbhyafcaivainametatpafubhyafca rudraM niravadayate 229-3 nidhAyyovA nidhAyyoveti vai sAmnodgAyati , tenaiva nidhau pratitiSThata 230 e svarjyotI3riti , asau vA Aditya etaj jyotis , tenaivanaM samrdhayati , eta vA etasya priyAstanvas , tAbhirevainaMM samardhayati , etA vA etasyAniruktAsstutayas , tAbhirevainamabhiSTuvanti , etA vA etasyAni ruktAsstutayo yadsvarjyotis , tAbhirevainamabhivyAharanti , etAni vA etasyAniruktAni nAmadheyAni bhuvo nqmNo nidhissvarjyotis , tameva pratyakSamqdhnuvanti , ayaM vai loko gArhapatyo'sA AhavanIyo , yanti vA ete'smA[L]lokAd , ya etaM gArhapatye haviSTqtya prAxcamuddhqtyaitenAhavanIye caranti , ta etampunassaMM sthApya pracaranti 231 tvamagne gqhapata iti gArhapatyamupatiSThate , asminneva loke pratitiSThati --- , nta , eSa vA apAM yonissayonitvAya , yaz kAmayate tejasvI bhUyAsambrahmavarcasI bhUyAsamiti tasyaitamuduhya mAdhyandine savane pravargyeNa careta , tejo vai brahmavarcasampravargyas , teja eva brahmavarcasamavarundhe 232 yadi prajuxjyAdAnuSTubho'sIti caturthampiNDaM kuryAd , vAgvA anuSTub , vAcameva yajxamukhe yunakti , dvaidhampAtrANi kArayet , tAnyA sutyAyAstiSTheyurayAtayAmatvAyAgnIdhre prvqxjyAd , AgnIdhre rocyetAgnIdhre'dhifriyetAgnIdhrAyatano vA eSa , etarhi sva evAsmA Ayatane rucaM dadhAti , auttaravedike juhoti , svargo vai loka auttaravedikassvargasya lokasya samaSTyA , etasminneva prAgavabhqthAtpAtrANi saxcinoti , dakSNata upahohatyAhavanIyam , pAtrANi saMcinoti , pratyagupavapatyAhavanIyam , gUhati pAtrANyapi vA dvIpaMM hareyur , asau vA Adityo rudro mahAvIras , tejasvI brahmavarcasI manuSyeSu bhavati , tadahargaNe pravqxjyAd--- ---na pravargyasya --- --- brahmavarcasamavarundhe vaisvadeveSu --- AhNikaM varuNapraghSeSvAparAhNikaM mahAhaviSi paurvAhNikaMM funAsIrya AparAhNikam , etasminneva prAgavabhqthAtpAtrANi saxcinoti , dakSiNata upahohatyAhavanIyam , pAtrANi saxcinoti , pratyagupavapatyAhavanIyam , gUhati pAtrANyapi vA dvIpamhareyur , asau vA Adityo rudro mahAvIro varco , brahmavarcasamavarundhe , tadAhuranavaruddhamvA asomayajino brahmavarcasam , sapravargyaM jyotiSTomaM kuryAtsva eva yonau brahmavarcasaM dadhAti , brahamavarcasI bhavati gAyatyudgAtaitAni parisAmAni , pravargyasya vA etAni samqddhyai gAyati , fArgambhavati tadajyamANe gAyati , tejo vai fArgantejasaivainaMM samardhayati , fukracandre bhavatas , te jAtarUpayorgAyatIUaM vai fukramasua candra n , tAbhyAmevainaM samardhayati gharmasya tanvau bhavatas , te abhIdhyamAne gAyati , svayaiva tanvainaMM samardhayati , --- vratapakSau bhavatas , te adhihriyamANe gAyati , rakSAMsi vA etarhi sarvaM gharmaM camitoH , prAmado vajro vratapakSau rakSasAmapahatyA , afvinau vrate bhavatas , te hute gAyati , svadayati , upagAyanamevAsyaitad , atho nyevasmai hnuvate , rAjanarauhiNe bhavatas , te puro[L]AfayorgAyati , cakSuSI vA ete pravargyasya yatsUryAcandra masau cakSuSI rAHanarauhiNe , cakSuSoreva cakSurdadhAti , Azgirasambhavati , tatparigharmya AropyamANe gAyati , azgiraso vA itassvargaM lokamAyaMs , ta etena sAmnordhvAssvargaM lokamAyan , yadAzgirasambhavatyArUDhavatsa svargo lokassvargasya lokasya samaSTyai 233 tadAhurqzmayo yajurmayassAmamayo gharma iti yasyaiSa pravqjyamAnaH , pravargyaH pravqxjanti sarvamevainaM savIryaM sayoniMM satanUmqddhyai , sa qddhiM yajamAna Arfchati , AyuSA vA eSa vIryeNa qdhyate 234 yasya mahAvIro bhidyate ya qte cidabhifriSa iti karmaNyayA mqdA dqDhIkaraNena vAfreSavatAbhifriSyet 235 --- --- yasya mahAvIraH pravqjyamAnaskandet , prAkAruko yajamANassyAd 235-1 askAndyauH pqthivImiti dvAbhyAM juhuyAdanabhihomAya , sarvamAyureti , saiva tatra prAyafcittir , apavA etasya vaidyutaH pravagyaH krandate yasya mahAvIre pravqjyamAne stanayati , sA fugyajamAnamqfchati 235-2 yadakra-ndo'krandadagniriti dvAbhyAM juhuyAd , agnirvai krandas , svenaivainambhAgadheyena famayati , sarvamAyureti , saiva tatra prAyafcittir , vajreNa vA etasya pravargyo'bhihanyate yasya mahAvIre pravqjyamAne varSati , sa pramAyuko yajamAno bhavati 236 parjanyAya pragAyatedaM vacaH parjanyAyeti dvAbhyAM juhuyAd , Apo vai parjanyas , svenaivainambhAgadheyena famayati , sarvamAyureti , saiva tatra prAyafcittis , tamo vA etasya yajxaM yuvate yasya mahAvIre pravqjyamAne sUryo-'stameti , sa ArtiM yajamAna Arfchati 237 udu tyaM jAtavedasaM citraM devAnAmudagAditi dvAbhyAM juhuyAd , asau vA Adityo rudro mahAvIras , svenaivainambhAgadheyena famayati , sarvamAyureti , saiva tatra prAyafcitti --- --- saiva tatra prAyafcittI , rudro vA etasya pafUnabhimanyate yasya mahAvIre pravqjyamAne gharmadhuz niSIdati , tA --- 238 yasmAdbhISA niSIdasi tato no abhayazkqdhi , abhayannaH pafubhyo namo rudrA ya mIDhuSa iti dvAbhyAM juhuyAd , agnirvai rudra s , svenaivainambhAgadheyena prafata famayati , sarvamAyureti , saiva tatra prAyafcittir , mqtyurvA etasya prajA abhimanyate yasya mahAvIre pravqjyamAne vayAMsi fvApadAni vApidhAvanta 239 asqnmukho vi gA iveti dvAbhyAM juhuyAn , mqtyurvai yamas , svenaivainambhAgadheyena prafata famayati --- --- Atmano'hiMM sAyai , --- pravargyeNa pracariSUan dIkSitasya --- --- pravargyaMM sambharati , ajine sambharatyagnirvA --- --- sambharati farkarAbhirdhqtyA armyaiH kapAlair--- --- --- audumbarAsandI bhavati , UrdhvA udumbara UrjaivainAN dAdhAra , mauxjAvivAnA bhavati , Urgvai muxjA , UrjaivainAM dAdhAra , prAdefamAtrapAdA bhavati , etAvaddhime 239-1 vi prANA --- ainAndAdhAra , kqSNAjinamAstqNAti , kqSNAjinena prafchAdayati , brahama vA etadrU paM yatkqSNAjinam , brahmaNaivainAM dAdhAra , prAgudaggArhapatyAtkharaM karotyudaxcau parau kharau karoti , ayaM vai loko gArhapatyo'sA AhavanIyo gArhapatye hutaMM svargaM lokaM gamayati , --- ti , tadbahiSTAt--- dvArANyapidhAya pravargyeNa pracarati --- NayAtho pApa-vasIyasasya vyAvqtyai --- asau vA Adityo rudro mahAvIra ---

यत्क्षीरौदनमभिव्याहरत्यभिप्रेक्षतेऽन्नाद्यमेवात्मन्धत्ते । अथो तेजस्वी प्रजा-वान्पशुमान्ब्रह्मवर्चस्यनूरधो भवति य एवं वेद १९९ आयुर्दा आयुर्मे देही-त्यायुरेवात्मन्दधते । --- प्रवृज्यमान्--- उपधाय मार्जयति । अ--- तादेवाव्याधि १९९-१ प्राणदाः प्राणं मे देहीति प्राणमेवात्मन्दधते २०० व्यानदा व्यानं मे देहीति व्यानमेवात्मन्दधते २०१ अपानदा अपानं मे देहीत्यपानमेवात्मन्दधते २०२ चक्षुर्दाश्चक्षुर्मे देहीत्य्चक्षुरेवात्मन्दधते २०३ श्रोत्रदाश्श्रोत्रं मे देहीत्य्श्रोत्रमेवात्मन्दधते २०४ वर्चोदा वर्चो मे देहीति वर्च एवात्मन्दधत २०५ आयुषे नः पुनर्देहीत्यायुरेवात्मन्दधते २०६ अथोऽवि-स्रंसायैवाप्रदाहाय नमो रुद्र ?ायेति । रुद्रं वै देवा यज्ञान्निरभजन् । स धनुरवष्टभ्यातिष्ठत् । तस्येन्द्र ?ो वम्रिरूपेण धनुर्ज्यामश्छिनत् । स घृङ्ङ् अकरोत् । तस्यार्तिश्शिर उत्पिपेष । स प्रवर्ग्योऽभवद् । यन्महतीर्देवता वीर्यवतीस्तस्मान्महावीरो । यद्धनुर्घृङ्ङ् अकरोत्तस्माद्घर्मो । यत्प्रवृज्यते तस्मात्प्रवर्ग्यस् । तस्माद्यस्सप्रवर्ग्येण यज्ञेन यजते रुद्र स्य शिर उपदधाति । नैनँ रुद्र आरुको भवति य एवं वेद । --- शुक्रियाणां वा एतानि शुक्रियाणि । तच्छुक्रियाणां शुक्रियत्वं । तेभिर्देवाः पुरस्ताद्यज्ञस्य प्रावृञ्जत । यत्प्रावृञ्जत तस्मात्प्रवर्ग्याणि तस्मात्प्रवर्ग्यस् । तस्माद्यस्सप्रवर्ग्येण यज्ञेन यजते मुख्यो ब्रह्मवर्चसी भवति । एष वाव तर्हि यज्ञ आसीद्यदेष ज्योति-ष्टोमस् । तद्यथा वा इदमग्नेर्जातादग्नयोऽन्ये विह्रियन्त एवमस्मादन्ये यज्ञ-क्रतवः प्रजायन्ते । तस्माज् ज्योतिष्टोमे प्रवृञ्ज्याद्यज्ञस्योर्ध्वत्वाय । नोक्थ्ये प्रवृञ्ज्यात् । प्रजा वै पशव उक्थानि । यदुक्थ्ये प्रवृञ्ज्यात्प्रजाञ्चास्य पशूंश्च निर्दहेत् । तस्मात्प्रजाकामाय पशुकामाय न प्रवृञ्ज्याद् । असौ वा आदित्यो रुद्र ?ो महावीरो । रुद्र ?ादेव प्रजाम्पशून्परिवृणक्ति । तस्माद्वाससा पत्नीम्प्र-श्छादयति प्रजाया अप्रदाहाय । सर्वतोपक्रमे प्रवृञ्ज्याद् २०७ भूर्भुवस्स्वर् २०८ नमो वाचे नमो वाचस्पतय इति । वाग्वै सरस्वती । या वागुदिता या चानुदिता तस्यै वाचे नम इति २०८-१ --- नम ऋषिभ्यो मन्त्रकृद्भ्यो मन्त्रविद्भ्य इति २०८-२ --- मा मामृषयो मन्त्रकृतो मन्त्रविदः परादुरिति २०८-३ --- दैवीं वाचमुद्यासमिति दैवीमेव वाचं वदति २०८-४ शिवामजस्रामिति शिवामेवैनामजस्रां करोति २०९ जुष्टां देवेभ्य इति देवेभ्य एवैनां जुष्टां करोति २१० स्वधावतीम्पितृभ्य इति पितृभ्य एवैनां स्वधावतीङ् करोति २११ शुश्रूषेण्यां मनुष्येभ्य इति । मनुष्येभ्य एवैनां शुश्रूषेण्याङ् करोति २१२ तम्मा देवा अवन्तु शोभायै पितरोऽनुमदन्त्व् इत्यन्व् एनं देवा अवन्ति शोभायै पितरोऽनुमदन्ति २१३ सुचक्षा अहमक्षिभ्यां सुवर्चा मुखेन सुश्रुत्कर्णाभ्यां भूयासमिति यथायजुर् । अपवर्गेऽपि मार्जयन्ते २१४ शिवा नश्शन्तमा भव सुमृळीका सरस्वतीति । वाग्वै सरस्वती । वाचैव प्रयन्ति वाचोद्यन्ति २१५ ब्रह्मण उपस्तरणमसि ब्रह्मणे त्वोपस्तृणामीति प्रजाया एव पशूनामुपस्तरणं करोति २१६ ईळायै वास्त्व् असीति प्रतिष्ठित्या २१७ सा वात वाहि भेषजं वि वात वाहि यद्र प इति । प्राणो वै वायुः । प्राणमेवास्य भूयिष्ठं करोति २१८ आपो हि ष्ठा मयोभुव इति । --- ऋचो यजूँ षि सामानीति । तद्वै त्रेधाविहितो यद्वेदः । --- कल्पतेऽस्मै त्रेधा योगक्षेमः प्रजायाः पशूनां विशः । --- अथैष व्रतं चरिष्यन्नरण्यम्परेत्य शुचौ भूम्यव-काशे ग्रामादश्छदिर्दर्शेऽध्यापयति । मृत्योर्वा एष गोष्ठो यद्ग्रामो । अथैष देवानां यदरण्यम् । अप पुनर्मृत्युं जयति य एवं वेद उदित आदित्ये पूर्वाह्णे पूर्वपक्ष उदगयनेऽधीयीतैतद्वै त्रिशुक्रियं । त्रिशुक्रियो भवति य एवं वेद नाभ्रेषु न समौहे न गवामन्ते न पर्वोपपर्वयोरात्मनोऽहिँ सायै । न मृतं द्विपदाञ्चतुष्पदाम्प्रत्यात्मनोऽहिँ सायै । न मृतं द्विपदां चतुष्पदां माँ समस्थि लोहितं चण्डालमशुचि वा दृष्ट्वामेध्यानि वा एतानि मेध्यत्वाय । न पूर्वे-द्युर्माँ समत्त्वा । न पूर्वेद्युरब्रह्मचर्यमुपेत्य । न तदहः पूर्वाह्णे केशश्मश्रू लोमनखानि वापयेन्नावलिखेन्नाञ्ज्यान्नाभ्यञ्ज्यान्न स्नायात्तेजसोऽनवभ्रँशाय । न ग्राम्याणाम्पशूनाँ सन्दर्शनेनाशान्तिकृतस्सँ सृजेत । --- पात्राणि कारयेत् । तपो वै दीक्षा । तपसैवास्य प्रयुनक्ति । उत्तरतस्तिष्ठति । तस्मिन्मुख्यं महावीरं प्रजुनक्त्यन्वहमितरौ । गायत्रो वा एतेषाम्प्रथमस्त्रैष्टुभो द्वितीयो जागतस्तृतीयो । अन्वहमेव यथापूर्वं छन्दाँ सि युनक्ति । शिरो वा एतद्यज्ञस्य यत्प्रवर्ग्यस् । तस्य कपालानि कपालानि केशा वेदौ धवित्रे कर्णौ धवित्रदण्डौ नासिके रुक्मौ चक्षुषी । सौवर्णो दक्षिणं राजत उत्तरं महावीराः कण्ठा आस्यञ्चरुष्ठाली हनू शफा अनिष्टुब्धी अष्ठीवन्तौ दँ ष्ट्रा मयूखा दन्ता यद्घर्मे निदधाति जिह्वापयामो रज्ज्वोश्च वैणवानि स्नावानि पुरोळाशो मस्तिष्को । यदङ्गारैरभ्यूहति तन्माँ सं केशा वेदा आज्यं मज्जा पयसी मेद । ऋचो रूपँ यजूँ षि प्राणास्सामानि ज्योतीँ षि दिशश्श्रोत्रम् । एते च वै यज्ञश्शीर्षण्वांश् । छीर्षण्यो मुख्यो भवति य एवं वेद एतद्वा एतच्छिरो । नास्मादु --- २१९ आहुस्ते भग चक्षुषी ताभ्यां विपश्य मामभीति । --- तस्य सूर्य-चन्द्र मासाव् एव चक्षुषी २१९-१ --- यदेतत्सारघम्मधु तेन रूपमनज्मि ते तेन रूपमनग्धि म इति रूपमेवास्यैतन्महिमानं व्याचष्टे । देवानां क्रतुभिर्देवाभ्यञ्जनैरभ्यञ्जे भगवन्नामासीति । एतद्वै रुद्र स्य प्रियं नामधेयम् । प्रियेणैवैनं नामधेयेन देवाभ्यञ्जनैस्समनक्ति २२० तस्य त ऋचश्च यजूँ षि सामानि चेत्यृचो यजूँ षि सामानीत्येवैतदाह २२१ वागग्ना अन्यच्चक्षुस्सू-र्येऽन्यत्सूर्येऽन्यदग्ना अन्यदग्ना अन्यदग्ना अन्यदिति चक्षुषी एवास्यैतदुद्धर्षयति । अन्धो हि भगो । नास्यान्धाः प्रजा जायन्ते २२२ भगवान्भूयासमिति चक्षुरेवात्मन्धत्त २२३ ऐरोऽसि चक्षुरसि श्रोत्रमसि पुरन्धिर्नाम वागसीति । शास्त्येवैनन् । तस्माच्छिष्टाः प्रजा जायन्ते २२४ येन शतक्रतुर्भागमुपजुह्वे तेन त्वोपह्वये भगेति । रुद्रं वै देवा निरभजन् । स देवानायतयाभिपर्यावर्तत । ते देवा एतेन नामधेयेन प्रियेण धाम्नोपह्वयन्यत्प्रवर्ग्यस् । स्वेनैवैनं नामधेयेन प्रियेण धामनोपह्वयते २२५ तद्वां नरा सनये दंस उग्रमाविष्कृणोमि तन्यतुर्न वृष्टिं । दध्यङ् ह यन्मध्व् आथर्वणो वामश्वस्य शीर्ष्णा सुमतिमवोचत् । अग्निरीशे वासवयस्याग्निर्महस्सौभगस्य तान्यस्मभ्यं रासत इति । --- अग्निर्वै रुद्र स् । स वासव्यस्सौभग --- देवाश्च वा असुराश्च समावदेव प्रवर्ग्येऽकुर्वत । यदेव देवा अकुर्वत तदसुरा अकुर्वत । ते देवा एतानव-काशानपश्यम्स् । तैरेतस्मिन्यज्ञे घर्मे रुचितेऽवैक्षत । ते देवा अभवन्परासुरा अभवन् । यत्प्रवर्ग्यमेतैरवकाशैरवेक्षते भवति प्रजावान्पशुमान्मधव्यो भवति २२६ दश प्राचीर्दश भासि दक्षिणेति दिशामवरुद्ध्यै । को ह तद्वेद यावन्त इमे लोकास् । सर्वानेव लोकानेतैरवकाशैरवरुन्धे २२७ दश प्राचीर्दश भासि दक्षिणा दश प्रतीचीर्दश भास्युदीचीर्दशोर्ध्वा भासि सुमनस्यमान इति । तेजो वै भास् । तेज एवस्यैतदुद्धर्षयति २२८ स नः प्रजां पशून्पाह्य-हृणियमान इति प्रजायाः पशूनाङ् गोपीथाय । प्रजावान् पशुमान्भवति य एवं वेद यः प्रवर्ग्योपनिषदं वेद । देवा वै महावीराद्रुचितादबिभयुस्सर्वान्नो-ऽयन्तेजसोद्धक्ष्यतीति २२९ ते प्रजापतिमुपाधावन् । स प्रजापतिरब्रवीद-न्येनैनमुपतिष्ठत शिवो भविष्यतीति ९२ --- भूर्भुवस्स्वरिति २२९-१ --- भुवोऽधायीति २२९-२ --- नृम्णायि नृम्णमिति प्रजा वै नृम्णा पशवो नृम्णम् । प्रजाभ्यश्चैवैनमेतत्पशुभ्यश्च रुद्रं निरवदयते २२९-३ निधाय्योवा निधाय्योवेति वै साम्नोद्गायति । तेनैव निधौ प्रतितिष्ठत २३० ए स्वर्ज्योती३रिति । असौ वा आदित्य एतज् ज्योतिस् । तेनैवनं सम्र्धयति । एत वा एतस्य प्रियास्तन्वस् । ताभिरेवैनँ समर्धयति । एता वा एतस्यानिरुक्तास्स्तुतयस् । ताभिरेवैनमभिष्टुवन्ति । एता वा एतस्यानि रुक्तास्स्तुतयो यद्स्वर्ज्योतिस् । ताभिरेवैनमभिव्याहरन्ति । एतानि वा एतस्यानिरुक्तानि नामधेयानि भुवो नृम्णो निधिस्स्वर्ज्योतिस् । तमेव प्रत्यक्षमृध्नुवन्ति । अयं वै लोको गार्हपत्योऽसा आहवनीयो । यन्ति वा एतेऽस्माळ्लोकाद् । य एतं गार्हपत्ये हविष्टृत्य प्राञ्चमुद्धृत्यैतेनाहवनीये चरन्ति । त एतम्पुनस्सँ स्थाप्य प्रचरन्ति २३१ त्वमग्ने गृहपत इति गार्हपत्यमुपतिष्ठते । अस्मिन्नेव लोके प्रतितिष्ठति --- । न्त । एष वा अपां योनिस्सयोनित्वाय । यङ् कामयते तेजस्वी भूयासम्ब्रह्मवर्चसी भूयासमिति तस्यैतमुदुह्य माध्यन्दिने सवने प्रवर्ग्येण चरेत । तेजो वै ब्रह्मवर्चसम्प्रवर्ग्यस् । तेज एव ब्रह्मवर्चसमवरुन्धे २३२ यदि प्रजुञ्ज्यादानुष्टुभोऽसीति चतुर्थम्पिण्डं कुर्याद् । वाग्वा अनुष्टुब् । वाचमेव यज्ञमुखे युनक्ति । द्वैधम्पात्राणि कारयेत् । तान्या सुत्यायास्तिष्ठेयुरयातयामत्वायाग्नीध्रे प्?वृञ्ज्याद् । आग्नीध्रे रोच्येताग्नीध्रेऽधिश्रियेताग्नीध्रायतनो वा एष । एतर्हि स्व एवास्मा आयतने रुचं दधाति । औत्तरवेदिके जुहोति । स्वर्गो वै लोक औत्तरवेदिकस्स्वर्गस्य लोकस्य समष्ट्या । एतस्मिन्नेव प्रागवभृथात्पात्राणि सञ्चिनोति । दक्ष्णत उपहोहत्याहवनीयम् । पात्राणि संचिनोति । प्रत्यगुपवपत्याहवनीयम् । गूहति पात्राण्यपि वा द्वीपँ हरेयुर् । असौ वा आदित्यो रुद्र ?ो महावीरस् । तेजस्वी ब्रह्मवर्चसी मनुष्येषु भवति । तदहर्गणे प्रवृञ्ज्याद्--- ---न प्रवर्ग्यस्य --- --- ब्रह्मवर्चसमवरुन्धे वैस्वदेवेषु --- आह्णिकं वरुणप्रघ्षेष्वापराह्णिकं महाहविषि पौर्वाह्णिकँ शुनासीर्य आपराह्णिकम् । एतस्मिन्नेव प्रागवभृथात्पात्राणि सञ्चिनोति । दक्षिणत उपहोहत्याहवनीयम् । पात्राणि सञ्चिनोति । प्रत्यगुपवपत्याहवनीयम् । गूहति पात्राण्यपि वा द्वीपम्हरेयुर् । असौ वा आदित्यो रुद्र ?ो महावीरो वर्चो । ब्रह्मवर्चसमवरुन्धे । तदाहुरनवरुद्धम्वा असोमयजिनो ब्रह्मवर्चसम् । सप्रवर्ग्यं ज्योतिष्टोमं कुर्यात्स्व एव योनौ ब्रह्मवर्चसं दधाति । ब्रहमवर्चसी भवति गायत्युद्गातैतानि परिसामानि । प्रवर्ग्यस्य वा एतानि समृद्ध्यै गायति । शार्गम्भवति तदज्यमाणे गायति । तेजो वै शार्गन्तेजसैवैनँ समर्धयति । शुक्रचन्द्रे भवतस् । ते जातरूपयोर्गायतीऊअं वै शुक्रमसुअ चन्द्र न् । ताभ्यामेवैनं समर्धयति घर्मस्य तन्वौ भवतस् । ते अभीध्यमाने गायति । स्वयैव तन्वैनँ समर्धयति । --- व्रतपक्षौ भवतस् । ते अधिह्रियमाणे गायति । रक्षांसि वा एतर्हि सर्वं घर्मं चमितोः । प्रामदो वज्रो व्रतपक्षौ रक्षसामपहत्या । अश्विनौ व्रते भवतस् । ते हुते गायति । स्वदयति । उपगायनमेवास्यैतद् । अथो न्येवस्मै ह्नुवते । राजनरौहिणे भवतस् । ते पुरोळाशयोर्गायति । चक्षुषी वा एते प्रवर्ग्यस्य यत्सूर्याचन्द्र मसौ चक्षुषी राःअनरौहिणे । चक्षुषोरेव चक्षुर्दधाति । आङ्गिरसम्भवति । तत्परिघर्म्य आरोप्यमाणे गायति । अङ्गिरसो वा इतस्स्वर्गं लोकमायंस् । त एतेन साम्नोर्ध्वास्स्वर्गं लोकमायन् । यदाङ्गिरसम्भवत्यारूढवत्स स्वर्गो लोकस्स्वर्गस्य लोकस्य समष्ट्यै २३३ तदाहुरृङ्मयो यजुर्मयस्साममयो घर्म इति यस्यैष प्रवृज्यमानः । प्रवर्ग्यः प्रवृञ्जन्ति सर्वमेवैनं सवीर्यं सयोनिँ सतनूमृद्ध्यै । स ऋद्धिं यजमान आर्श्छति । आयुषा वा एष वीर्येण ऋध्यते २३४ यस्य महावीरो भिद्यते य ऋते चिदभिश्रिष इति कर्मण्यया मृदा दृढीकरणेन वाश्रेषवताभिश्रिष्येत् २३५ --- --- यस्य महावीरः प्रवृज्यमानस्कन्देत् । प्राकारुको यजमाणस्स्याद् २३५-१ अस्कान्द्यौः पृथिवीमिति द्वाभ्यां जुहुयादनभिहोमाय । सर्वमायुरेति । सैव तत्र प्रायश्चित्तिर् । अपवा एतस्य वैद्युतः प्रवग्यः क्रन्दते यस्य महावीरे प्रवृज्यमाने स्तनयति । सा शुग्यजमानमृश्छति २३५-२ यदक्र-न्दोऽक्रन्ददग्निरिति द्वाभ्यां जुहुयाद् । अग्निर्वै क्रन्दस् । स्वेनैवैनम्भागधेयेन शमयति । सर्वमायुरेति । सैव तत्र प्रायश्चित्तिर् । वज्रेण वा एतस्य प्रवर्ग्योऽभिहन्यते यस्य महावीरे प्रवृज्यमाने वर्षति । स प्रमायुको यजमानो भवति २३६ पर्जन्याय प्रगायतेदं वचः पर्जन्यायेति द्वाभ्यां जुहुयाद् । आपो वै पर्जन्यस् । स्वेनैवैनम्भागधेयेन शमयति । सर्वमायुरेति । सैव तत्र प्रायश्चित्तिस् । तमो वा एतस्य यज्ञं युवते यस्य महावीरे प्रवृज्यमाने सूर्यो-ऽस्तमेति । स आर्तिं यजमान आर्श्छति २३७ उदु त्यं जातवेदसं चित्रं देवानामुदगादिति द्वाभ्यां जुहुयाद् । असौ वा आदित्यो रुद्र ?ो महावीरस् । स्वेनैवैनम्भागधेयेन शमयति । सर्वमायुरेति । सैव तत्र प्रायश्चित्ति --- --- सैव तत्र प्रायश्चित्ती । रुद्र ?ो वा एतस्य पशूनभिमन्यते यस्य महावीरे प्रवृज्यमाने घर्मधुङ् निषीदति । ता --- २३८ यस्माद्भीषा निषीदसि ततो नो अभयङ्कृधि । अभयन्नः पशुभ्यो नमो रुद्र ?ाय मीढुष इति द्वाभ्यां जुहुयाद् । अग्निर्वै रुद्र स् । स्वेनैवैनम्भागधेयेन प्रशत शमयति । सर्वमायुरेति । सैव तत्र प्रायश्चित्तिर् । मृत्युर्वा एतस्य प्रजा अभिमन्यते यस्य महावीरे प्रवृज्यमाने वयांसि श्वापदानि वापिधावन्त २३९ असृन्मुखो वि गा इवेति द्वाभ्यां जुहुयान् । मृत्युर्वै यमस् । स्वेनैवैनम्भागधेयेन प्रशत शमयति --- --- आत्मनोऽहिँ सायै । --- प्रवर्ग्येण प्रचरिषूअन् दीक्षितस्य --- --- प्रवर्ग्यँ सम्भरति । अजिने सम्भरत्यग्निर्वा --- --- सम्भरति शर्कराभिर्धृत्या अर्म्यैः कपालैर्--- --- --- औदुम्बरासन्दी भवति । ऊर्ध्वा उदुम्बर ऊर्जैवैनाण् दाधार । मौञ्जाविवाना भवति । ऊर्ग्वै मुञ्जा । ऊर्जैवैनां दाधार । प्रादेशमात्रपादा भवति । एतावद्धिमे २३९-१ वि प्राणा --- ऐनान्दाधार । कृष्णाजिनमास्तृणाति । कृष्णाजिनेन प्रश्छादयति । ब्रहम वा एतद्रू पं यत्कृष्णाजिनम् । ब्रह्मणैवैनां दाधार । प्रागुदग्गार्हपत्यात्खरं करोत्युदञ्चौ परौ खरौ करोति । अयं वै लोको गार्हपत्योऽसा आहवनीयो गार्हपत्ये हुतँ स्वर्गं लोकं गमयति । --- ति । तद्बहिष्टात्--- द्वाराण्यपिधाय प्रवर्ग्येण प्रचरति --- णयाथो पाप-वसीयसस्य व्यावृत्यै --- असौ वा आदित्यो रुद्र ?ो महावीर ---

यत्क्षीरौदनमभिव्याहरत्यभिप्रेक्षतेऽन्नाद्यमेवात्मन्धत्ते । अथो तेजस्वी प्रजा-वान्पशुमान्ब्रह्मवर्चस्यनूरधो भवति य एवं वेद १९९ आयुर्दा आयुर्मे देही-त्यायुरेवात्मन्दधते । --- प्रवृज्यमान्--- उपधाय मार्जयति । अ--- तादेवाव्याधि १९९-१ प्राणदाः प्राणं मे देहीति प्राणमेवात्मन्दधते २०० व्यानदा व्यानं मे देहीति व्यानमेवात्मन्दधते २०१ अपानदा अपानं मे देहीत्यपानमेवात्मन्दधते २०२ चक्षुर्दाश्चक्षुर्मे देहीत्य्चक्षुरेवात्मन्दधते २०३ श्रोत्रदाश्श्रोत्रं मे देहीत्य्श्रोत्रमेवात्मन्दधते २०४ वर्चोदा वर्चो मे देहीति वर्च एवात्मन्दधत २०५ आयुषे नः पुनर्देहीत्यायुरेवात्मन्दधते २०६ अथोऽवि-स्रंसायैवाप्रदाहाय नमो रुद्रा येति । रुद्रं वै देवा यज्ञान्निरभजन् । स धनुरवष्टभ्यातिष्ठत् । तस्येन्द्रो वम्रिरूपेण धनुर्ज्यामश्छिनत् । स घृङ्ङ् अकरोत् । तस्यार्तिश्शिर उत्पिपेष । स प्रवर्ग्योऽभवद् । यन्महतीर्देवता वीर्यवतीस्तस्मान्महावीरो । यद्धनुर्घृङ्ङ् अकरोत्तस्माद्घर्मो । यत्प्रवृज्यते तस्मात्प्रवर्ग्यस् । तस्माद्यस्सप्रवर्ग्येण यज्ञेन यजते रुद्र स्य शिर उपदधाति । नैनँ रुद्र आरुको भवति य एवं वेद । --- शुक्रियाणां वा एतानि शुक्रियाणि । तच्छुक्रियाणां शुक्रियत्वं । तेभिर्देवाः पुरस्ताद्यज्ञस्य प्रावृञ्जत । यत्प्रावृञ्जत तस्मात्प्रवर्ग्याणि तस्मात्प्रवर्ग्यस् । तस्माद्यस्सप्रवर्ग्येण यज्ञेन यजते मुख्यो ब्रह्मवर्चसी भवति । एष वाव तर्हि यज्ञ आसीद्यदेष ज्योति-ष्टोमस् । तद्यथा वा इदमग्नेर्जातादग्नयोऽन्ये विह्रियन्त एवमस्मादन्ये यज्ञ-क्रतवः प्रजायन्ते । तस्माज् ज्योतिष्टोमे प्रवृञ्ज्याद्यज्ञस्योर्ध्वत्वाय । नोक्थ्ये प्रवृञ्ज्यात् । प्रजा वै पशव उक्थानि । यदुक्थ्ये प्रवृञ्ज्यात्प्रजाञ्चास्य पशूंश्च निर्दहेत् । तस्मात्प्रजाकामाय पशुकामाय न प्रवृञ्ज्याद् । असौ वा आदित्यो रुद्रो महावीरो । रुद्रा देव प्रजाम्पशून्परिवृणक्ति । तस्माद्वाससा पत्नीम्प्र-श्छादयति प्रजाया अप्रदाहाय । सर्वतोपक्रमे प्रवृञ्ज्याद् २०७ भूर्भुवस्स्वर् २०८ नमो वाचे नमो वाचस्पतय इति । वाग्वै सरस्वती । या वागुदिता या चानुदिता तस्यै वाचे नम इति २०८-१ --- नम ऋषिभ्यो मन्त्रकृद्भ्यो मन्त्रविद्भ्य इति २०८-२ --- मा मामृषयो मन्त्रकृतो मन्त्रविदः परादुरिति २०८-३ --- दैवीं वाचमुद्यासमिति दैवीमेव वाचं वदति २०८-४ शिवामजस्रामिति शिवामेवैनामजस्रां करोति २०९ जुष्टां देवेभ्य इति देवेभ्य एवैनां जुष्टां करोति २१० स्वधावतीम्पितृभ्य इति पितृभ्य एवैनां स्वधावतीङ् करोति २११ शुश्रूषेण्यां मनुष्येभ्य इति । मनुष्येभ्य एवैनां शुश्रूषेण्याङ् करोति २१२ तम्मा देवा अवन्तु शोभायै पितरोऽनुमदन्त्व् इत्यन्व् एनं देवा अवन्ति शोभायै पितरोऽनुमदन्ति २१३ सुचक्षा अहमक्षिभ्यां सुवर्चा मुखेन सुश्रुत्कर्णाभ्यां भूयासमिति यथायजुर् । अपवर्गेऽपि मार्जयन्ते २१४ शिवा नश्शन्तमा भव सुमृळीका सरस्वतीति । वाग्वै सरस्वती । वाचैव प्रयन्ति वाचोद्यन्ति २१५ ब्रह्मण उपस्तरणमसि ब्रह्मणे त्वोपस्तृणामीति प्रजाया एव पशूनामुपस्तरणं करोति २१६ ईळायै वास्त्व् असीति प्रतिष्ठित्या २१७ सा वात वाहि भेषजं वि वात वाहि यद्र प इति । प्राणो वै वायुः । प्राणमेवास्य भूयिष्ठं करोति २१८ आपो हि ष्ठा मयोभुव इति । --- ऋचो यजूँ षि सामानीति । तद्वै त्रेधाविहितो यद्वेदः । --- कल्पतेऽस्मै त्रेधा योगक्षेमः प्रजायाः पशूनां विशः । --- अथैष व्रतं चरिष्यन्नरण्यम्परेत्य शुचौ भूम्यव-काशे ग्रामादश्छदिर्दर्शेऽध्यापयति । मृत्योर्वा एष गोष्ठो यद्ग्रामो । अथैष देवानां यदरण्यम् । अप पुनर्मृत्युं जयति य एवं वेद उदित आदित्ये पूर्वाह्णे पूर्वपक्ष उदगयनेऽधीयीतैतद्वै त्रिशुक्रियं । त्रिशुक्रियो भवति य एवं वेद नाभ्रेषु न समौहे न गवामन्ते न पर्वोपपर्वयोरात्मनोऽहिँ सायै । न मृतं द्विपदाञ्चतुष्पदाम्प्रत्यात्मनोऽहिँ सायै । न मृतं द्विपदां चतुष्पदां माँ समस्!थि लोहितं चण्डालमशुचि वा दृष्ट्वामेध्यानि वा एतानि मेध्यत्वाय । न पूर्वे-द्युर्माँ समत्त्वा । न पूर्वेद्युरब्रह्मचर्यमुपेत्य । न तदहः पूर्वाह्णे केशश्मश्रू लोमनखानि वापयेन्नावलिखेन्नाञ्ज्यान्नाभ्यञ्ज्यान्न स्नायात्तेजसोऽनवभ्रँशाय । न ग्राम्याणाम्पशूनाँ सन्दर्शनेनाशान्तिकृतस्सँ सृजेत । --- पात्राणि कारयेत् । तपो वै दीक्षा । तपसैवास्य प्रयुनक्ति । उत्तरतस्तिष्ठति । तस्मिन्मुख्यं महावीरं प्रजुनक्त्यन्वहमितरौ । गायत्रो वा एतेषाम्प्रथमस्त्रैष्टुभो द्वितीयो जागतस्तृतीयो । अन्वहमेव यथापूर्वं छन्दाँ सि युनक्ति । शिरो वा एतद्यज्ञस्य यत्प्रवर्ग्यस् । तस्य कपालानि कपालानि केशा वेदौ धवित्रे कर्णौ धवित्रदण्डौ नासिके रुक्मौ चक्षुषी । सौवर्णो दक्षिणं राजत उत्तरं महावीराः कण्ठा आस्यञ्चरुष्ठाली हनू शफा अनिष्टुब्धी अष्ठीवन्तौ दँ ष्ट्रा मयूखा दन्ता यद्घर्मे निदधाति जिह्वापयामो रज्ज्वोश्च वैणवानि स्नावानि पुरोळाशो मस्तिष्को । यदङ्गारैरभ्यूहति तन्माँ सं केशा वेदा आज्यं मज्जा पयसी मेद । ऋचो रूपँ यजूँ षि प्राणास्सामानि ज्योतीँ षि दिशश्श्रोत्रम् । एते च वै यज्ञश्शीर्षण्वांश् । छीर्षण्यो मुख्यो भवति य एवं वेद एतद्वा एतच्छिरो । नास्मादु --- २१९ आहुस्ते भग चक्षुषी ताभ्यां विपश्य मामभीति । --- तस्य सूर्य-चन्द्र मासाव् एव चक्षुषी २१९-१ --- यदेतत्सारघम्मधु तेन रूपमनज्मि ते तेन रूपमनग्धि म इति रूपमेवास्यैतन्महिमानं व्याचष्टे । देवानां क्रतुभिर्देवाभ्यञ्जनैरभ्यञ्जे भगवन्नामासीति । एतद्वै रुद्र स्य प्रियं नामधेयम् । प्रियेणैवैनं नामधेयेन देवाभ्यञ्जनैस्समनक्ति २२० तस्य त ऋचश्च यजूँ षि सामानि चेत्यृचो यजूँ षि सामानीत्येवैतदाह २२१ वागग्ना अन्यच्चक्षुस्सू-र्येऽन्यत्सूर्येऽन्यदग्ना अन्यदग्ना अन्यदग्ना अन्यदिति चक्षुषी एवास्यैतदुद्धर्षयति । अन्धो हि भगो । नास्यान्धाः प्रजा जायन्ते २२२ भगवान्भूयासमिति चक्षुरेवात्मन्धत्त २२३ ऐरोऽसि चक्षुरसि श्रोत्रमसि पुरन्धिर्नाम वागसीति । शास्त्येवैनन् । तस्माच्छिष्टाः प्रजा जायन्ते २२४ येन शतक्रतुर्भागमुपजुह्वे तेन त्वोपह्वये भगेति । रुद्रं वै देवा निरभजन् । स देवानायतयाभिपर्यावर्तत । ते देवा एतेन नामधेयेन प्रियेण धाम्नोपह्वयन्यत्प्रवर्ग्यस् । स्वेनैवैनं नामधेयेन प्रियेण धामनोपह्वयते २२५ तद्वां नरा सनये दंस उग्रमाविष्कृणोमि तन्यतुर्न वृष्टिं । दध्यङ् ह यन्मध्व् आथर्वणो वामश्वस्य शीर्ष्णा सुमतिमवोचत् । अग्निरीशे वासवयस्याग्निर्महस्सौभगस्य तान्यस्मभ्यं रासत इति । --- अग्निर्वै रुद्र स् । स वासव्यस्सौभग --- देवाश्च वा असुराश्च समावदेव प्रवर्ग्येऽकुर्वत । यदेव देवा अकुर्वत तदसुरा अकुर्वत । ते देवा एतानव-काशानपश्यम्स् । तैरेतस्मिन्यज्ञे घर्मे रुचितेऽवैक्षत । ते देवा अभवन्परासुरा अभवन् । यत्प्रवर्ग्यमेतैरवकाशैरवेक्षते भवति प्रजावान्पशुमान्मधव्यो भवति २२६ दश प्राचीर्दश भासि दक्षिणेति दिशामवरुद्ध्यै । को ह तद्वेद यावन्त इमे लोकास् । सर्वानेव लोकानेतैरवकाशैरवरुन्धे २२७ दश प्राचीर्दश भासि दक्षिणा दश प्रतीचीर्दश भास्युदीचीर्दशोर्ध्वा भासि सुमनस्यमान इति । तेजो वै भास् । तेज एवस्यैतदुद्धर्षयति २२८ स नः प्रजां पशून्पाह्य-हृणियमान इति प्रजायाः पशूनाङ् गोपीथाय । प्रजावान् पशुमान्भवति य एवं वेद यः प्रवर्ग्योपनिषदं वेद । देवा वै महावीराद्रुचितादबिभयुस्सर्वान्नो-ऽयन्तेजसोद्धक्ष्यतीति २२९ ते प्रजापतिमुपाधावन् । स प्रजापतिरब्रवीद-न्येनैनमुपतिष्ठत शिवो भविष्यतीति ९२ --- भूर्भुवस्स्वरिति २२९-१ --- भुवोऽधायीति २२९-२ --- नृम्णायि नृम्णमिति प्रजा वै नृम्णा पशवो नृम्णम् । प्रजाभ्यश्चैवैनमेतत्पशुभ्यश्च रुद्रं निरवदयते २२९-३ निधाय्योवा निधाय्योवेति वै साम्नोद्गायति । तेनैव निधौ प्रतितिष्ठत २३० ए स्वर्ज्योती३रिति । असौ वा आदित्य एतज् ज्योतिस् । तेनैवनं सम्र्धयति । एत वा एतस्य प्रियास्तन्वस् । ताभिरेवैनँ समर्धयति । एता वा एतस्यानिरुक्तास्स्तुतयस् । ताभिरेवैनमभिष्टुवन्ति । एता वा एतस्यानि रुक्तास्स्तुतयो यद्स्वर्ज्योतिस् । ताभिरेवैनमभिव्याहरन्ति । एतानि वा एतस्यानिरुक्तानि नामधेयानि भुवो नृम्णो निधिस्स्वर्ज्योतिस् । तमेव प्रत्यक्षमृध्नुवन्ति । अयं वै लोको गार्हपत्योऽसा आहवनीयो । यन्ति वा एतेऽस्माळ्लोकाद् । य एतं गार्हपत्ये हविष्टृत्य प्राञ्चमुद्धृत्यैतेनाहवनीये चरन्ति । त एतम्पुनस्सँ स्थाप्य प्रचरन्ति २३१ त्वमग्ने गृहपत इति गार्हपत्यमुपतिष्ठते । अस्मिन्नेव लोके प्रतितिष्ठति --- । न्त । एष वा अपां योनिस्सयोनित्वाय । यङ् कामयते तेजस्वी भूयासम्ब्रह्मवर्चसी भूयासमिति तस्यैतमुदुह्य माध्यन्दिने सवने प्रवर्ग्येण चरेत । तेजो वै ब्रह्मवर्चसम्प्रवर्ग्यस् । तेज एव ब्रह्मवर्चसमवरुन्धे २३२ यदि प्रजुञ्ज्यादानुष्टुभोऽसीति चतुर्थम्पिण्डं कुर्याद् । वाग्वा अनुष्टुब् । वाचमेव यज्ञमुखे युनक्ति । द्वैधम्पात्राणि कारयेत् । तान्या सुत्यायास्तिष्ठेयुरयातयामत्वायाग्नीध्रे प्र्वृञ्ज्याद् । आग्नीध्रे रोच्येताग्नीध्रेऽधिश्रियेताग्नीध्रायतनो वा एष । एतर्हि स्व एवास्मा आयतने रुचं दधाति । औत्तरवेदिके जुहोति । स्वर्गो वै लोक औत्तरवेदिकस्स्वर्गस्य लोकस्य समष्ट्या । एतस्मिन्नेव प्रागवभृथात्पात्राणि सञ्चिनोति । दक्ष्णत उपहोहत्याहवनीयम् । पात्राणि संचिनोति । प्रत्यगुपवपत्याहवनीयम् । गूहति पात्राण्यपि वा द्वीपँ हरेयुर् । असौ वा आदित्यो रुद्रो महावीरस् । तेजस्वी ब्रह्मवर्चसी मनुष्येषु भवति । तदहर्गणे प्रवृञ्ज्याद्--- ---न प्रवर्ग्यस्य --- --- ब्रह्मवर्चसमवरुन्धे वैस्वदेवेषु --- आह्णिकं वरुणप्रघ्षेष्वापराह्णिकं महाहविषि पौर्वाह्णिकँ शुनासीर्य आपराह्णिकम् । एतस्मिन्नेव प्रागवभृथात्पात्राणि सञ्चिनोति । दक्षिणत उपहोहत्याहवनीयम् । पात्राणि सञ्चिनोति । प्रत्यगुपवपत्याहवनीयम् । गूहति पात्राण्यपि वा द्वीपम्हरेयुर् । असौ वा आदित्यो रुद्रो महावीरो वर्चो । ब्रह्मवर्चसमवरुन्धे । तदाहुरनवरुद्धम्वा असोमयजिनो ब्रह्मवर्चसम् । सप्रवर्ग्यं ज्योतिष्टोमं कुर्यात्स्व एव योनौ ब्रह्मवर्चसं दधाति । ब्रहमवर्चसी भवति गायत्युद्गातैतानि परिसामानि । प्रवर्ग्यस्य वा एतानि समृद्ध्यै गायति । शार्गम्भवति तदज्यमाणे गायति । तेजो वै शार्गन्तेजसैवैनँ समर्धयति । शुक्रचन्द्रे भवतस् । ते जातरूपयोर्गायतीऊअं वै शुक्रमसुअ चन्द्र न् । ताभ्यामेवैनं समर्धयति घर्मस्य तन्वौ भवतस् । ते अभीध्यमाने गायति । स्वयैव तन्वैनँ समर्धयति । --- व्रतपक्षौ भवतस् । ते अधिह्रियमाणे गायति । रक्षांसि वा एतर्हि सर्वं घर्मं चमितोः । प्रामदो वज्रो व्रतपक्षौ रक्षसामपहत्या । अश्विनौ व्रते भवतस् । ते हुते गायति । स्वदयति । उपगायनमेवास्यैतद् । अथो न्येवस्मै ह्नुवते । राजनरौहिणे भवतस् । ते पुरोळाशयोर्गायति । चक्षुषी वा एते प्रवर्ग्यस्य यत्सूर्याचन्द्र मसौ चक्षुषी राःअनरौहिणे । चक्षुषोरेव चक्षुर्दधाति । आङ्गिरसम्भवति । तत्परिघर्म्य आरोप्यमाणे गायति । अङ्गिरसो वा इतस्स्वर्गं लोकमायंस् । त एतेन साम्नोर्ध्वास्स्वर्गं लोकमायन् । यदाङ्गिरसम्भवत्यारूढवत्स स्वर्गो लोकस्स्वर्गस्य लोकस्य समष्ट्यै २३३ तदाहुरृङ्मयो यजुर्मयस्साममयो घर्म इति यस्यैष प्रवृज्यमानः । प्रवर्ग्यः प्रवृञ्जन्ति सर्वमेवैनं सवीर्यं सयोनिँ सतनूमृद्ध्यै । स ऋद्धिं यजमान आर्श्छति । आयुषा वा एष वीर्येण ऋध्यते २३४ यस्य महावीरो भिद्यते य ऋते चिदभिश्रिष इति कर्मण्यया मृदा दृढीकरणेन वाश्रेषवताभिश्रिष्येत् २३५ --- --- यस्य महावीरः प्रवृज्यमानस्कन्देत् । प्राकारुको यजमाणस्स्याद् २३५-१ अस्कान्द्यौः पृथिवीमिति द्वाभ्यां जुहुयादनभिहोमाय । सर्वमायुरेति । सैव तत्र प्रायश्चित्तिर् । अपवा एतस्य वैद्युतः प्रवग्यः क्रन्दते यस्य महावीरे प्रवृज्यमाने स्तनयति । सा शुग्यजमानमृश्छति २३५-२ यदक्र-न्दोऽक्रन्ददग्निरिति द्वाभ्यां जुहुयाद् । अग्निर्वै क्रन्दस् । स्वेनैवैनम्भागधेयेन शमयति । सर्वमायुरेति । सैव तत्र प्रायश्चित्तिर् । वज्रेण वा एतस्य प्रवर्ग्योऽभिहन्यते यस्य महावीरे प्रवृज्यमाने वर्षति । स प्रमायुको यजमानो भवति २३६ पर्जन्याय प्रगायतेदं वचः पर्जन्यायेति द्वाभ्यां जुहुयाद् । आपो वै पर्जन्यस् । स्वेनैवैनम्भागधेयेन शमयति । सर्वमायुरेति । सैव तत्र प्रायश्चित्तिस् । तमो वा एतस्य यज्ञं युवते यस्य महावीरे प्रवृज्यमाने सूर्यो-ऽस्तमेति । स आर्तिं यजमान आर्श्छति २३७ उदु त्यं जातवेदसं चित्रं देवानामुदगादिति द्वाभ्यां जुहुयाद् । असौ वा आदित्यो रुद्रो महावीरस् । स्वेनैवैनम्भागधेयेन शमयति । सर्वमायुरेति । सैव तत्र प्रायश्चित्ति --- --- सैव तत्र प्रायश्चित्ती । रुद्रो वा एतस्य पशूनभिमन्यते यस्य महावीरे प्रवृज्यमाने घर्मधुङ् निषीदति । ता --- २३८ यस्माद्भीषा निषीदसि ततो नो अभयङ्कृधि । अभयन्नः पशुभ्यो नमो रुद्रा य मीढुष इति द्वाभ्यां जुहुयाद् । अग्निर्वै रुद्र स् । स्वेनैवैनम्भागधेयेन प्रशत शमयति । सर्वमायुरेति । सैव तत्र प्रायश्चित्तिर् । मृत्युर्वा एतस्य प्रजा अभिमन्यते यस्य महावीरे प्रवृज्यमाने वयांसि श्वापदानि वापिधावन्त २३९ असृन्मुखो वि गा इवेति द्वाभ्यां जुहुयान् । मृत्युर्वै यमस् । स्वेनैवैनम्भागधेयेन प्रशत शमयति --- --- आत्मनोऽहिँ सायै । --- प्रवर्ग्येण प्रचरिषूअन् दीक्षितस्य --- --- प्रवर्ग्यँ सम्भरति । अजिने सम्भरत्यग्निर्वा --- --- सम्भरति शर्कराभिर्धृत्या अर्म्यैः कपालैर्--- --- --- औदुम्बरासन्दी भवति । ऊर्ध्वा उदुम्बर ऊर्जैवैनाण् दाधार । मौञ्जाविवाना भवति । ऊर्ग्वै मुञ्जा । ऊर्जैवैनां दाधार । प्रादेशमात्रपादा भवति । एतावद्धिमे २३९-१ वि प्राणा --- ऐनान्दाधार । कृष्णाजिनमास्तृणाति । कृष्णाजिनेन प्रश्छादयति । ब्रहम वा एतद्रू पं यत्कृष्णाजिनम् । ब्रह्मणैवैनां दाधार । प्रागुदग्गार्हपत्यात्खरं करोत्युदञ्चौ परौ खरौ करोति । अयं वै लोको गार्हपत्योऽसा आहवनीयो गार्हपत्ये हुतँ स्वर्गं लोकं गमयति । --- ति । तद्बहिष्टात्--- द्वाराण्यपिधाय प्रवर्ग्येण प्रचरति --- णयाथो पाप-वसीयसस्य व्यावृत्यै --- असौ वा आदित्यो रुद्रो महावीर ---


23

Source: Das Kaÿha Ìraöyaka.

se?race kh?jxa\asa k?attaha\a/ ra\ahnaya\aka\abha

srou!cekh! jxaasa k!attahaa ra/ahnayaakaabha

से?रचे ख्?ज्ञअस क्?त्तहअ॑ रअह्नयअकअभ

स्रोउ!चेख्! ज्ञअस क्!अत्तहअ र॑अह्नयअकअभ


24

Textkritische Edition mit Uebersetzung und Kommentar

t??fatakaratisicahe edati??ina mati? ?eberasetachunagu nada kemamenata\ara

tfetakaratisicahe edatinio! matiU! be!rasetachunagu nada kmomenataara

त्??शतकरतिसिचहे एदति??िन मति? ?ेबेरसेतछुनगु नद केममेनतअर

त्शेतकरतिसिचहे एदतिनिओ! मतिऊ! बे!रसेतछुनगु नद क्मोमेनतअर


25

, Teildruck. Diss. erlangen 1972.

Na t??lidarucakabha jxasisabhe rala\anagena 1972bha

Na te!lidarucakabha jxasisabhe ralaanagena 1972bha

ण त्??लिदरुचकभ ज्ञसिसभे रलअनगेन १९७२भ

ण ते!लिदरुचकभ ज्ञसिसभे रलअनगेन १९७२भ


27

Typescript: Preliminary edition prepared by Michael Witzel, Harvard

tyapesacarapita kh?prelaminiaraye dati??ina parepa\areda baya mciha\a?ela SatichelaNa x?arava\arada

tyapesacarapitakh! prelaminiaraye datinio! parepaareda baya m!cihaaela SatichelaNa x!aravaarada

त्यपेसचरपित ख्?प्रेलमिनिअरये दति??िन परेपअरेद बय म्चिहअ?ेल षतिछेलण ञ्?रवअरद

त्यपेसचरपितख्! प्रेलमिनिअरये दतिनिओ! परेपअरेद बय म्!चिहअएल षतिछेलण ञ्!अरवअरद


29

Conversion to Devanagari using Vedapad Software by Ralph Bunker

cenaverasa??ina to jxeva\ana\aga\ara??i saniga v??da\apa\ada sephataiare barya alapaha b??nakera

cnoverasanio! to jxevaanaagaaraiu! saniga vdeapaada sphotaiare barya alapaha bnukera

चेनवेरस??िन तो ज्ञेवअनअगअर??ि सनिग व्??दअपअद सेफतैअरे बर्य अलपह ब्??नकेर

च्नोवेरसनिओ! तो ज्ञेवअनअगअरैउ! सनिग व्देअपअद स्फोतैअरे बर्य अलपह ब्नुकेर


32

Formatted for Maharishi University of Management Vedic Literature Collection

pherama\atateda phora m?aha\arasiha??i navi?rasatiya ?opha m?ana\agemenata v??daci lti?ra\ature celalecata??ina

phromaatateda phora m!ahaarasihaiU! navie!rasatiyo pha m!anaagemenata vdeci l!tie!raature clolecatanio!

फेरमअततेद फोर म्?हअरसिह??ि नवि?रसतिय ?ोफ म्?नअगेमेनत व्??दचि ल्ति?रअतुरे चेललेचत??िन

फ्रोमअततेद फोर म्!अहअरसिहैऊ! नविए!रसतियो फ म्!अनअगेमेनत व्देचि ल्!तिए!रअतुरे च्लोलेचतनिओ!